Patanjali: Vyakaranamahabhasya (Mahabhasya) Based on the edition by Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). Input by George Cardona, formatted by Masato Kobayashi. TEXT IN PAUSA (segmented) STRUCTURE OF REFERENCES: KA_n,n.n = Kielhorn/Abhyankar edition_ volume,page.line Ro_n,n.n = Rohatak edition_volume,page.line P_n,n.n.n = Pini_adhyya,pda.stra {line nn/of total nn} = (Breaks up longer discussions into discrete thematic groups.) #<...># = BOLD for Ktyyana's Vrttikas ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ (Pas_1) KA_I,1.1-5 Ro_I,1-4 {1/10} atha abdnusanam . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {2/10} atha iti ayam abda adhikrrtha prayujyate . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {3/10} abdnusanam stram adhiktam veditavyam . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {4/10} kem abdnm . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {5/10} laukiknm vaidiknm ca . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {6/10} tatra laukik tvat : gau ava purua hast akuni mga brhmaa iti . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {7/10} vaidik khalu api : am na dev abhiaye . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {8/10} ie tv rje tv . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {9/10} agnim e purohitam . (Pas_1) KA_I,1.1-5 Ro_I,1-4 {10/10} agne ayhi vtaye iti . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {1/19} atha gau iti atra ka abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {2/19} kim yat tat ssnlglakakudakhuravii artharpam sa abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {3/19} na iti ha . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {4/19} dravyam nma tat . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {5/19} yat tarhi tat igitam ceitam nimiitam sa abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {6/19} na iti ha . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {7/19} kriy nma s . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {8/19} yat tarhi tat ukla nla ka kapila kapota iti sa abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {9/19} na iti ha . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {10/19} gua nma sa . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {11/19} yat tarhi tat bhinneu abhinnam chinneu acchinnam smnyabhtam sa abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {12/19} na iti ha . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {13/19} kti nma s . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {14/19} ka tarhi abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {15/19} yena uccritena ssnlglakakudakhuraviinm sampratyaya bhavati sa abda . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {16/19} atha v prattapadrthaka loke dhvani abda iti ucyate . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {17/19} tat yath abdam kuru m abdam kr abdakr ayam mavaka iti . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {18/19} dhvanim kurvan evam ucyate . (Pas_2) KA_I,1.6-13 Ro_I,5-7 {19/19} tasmt dhvani abda . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {1/17} kni puna abdnusanasya prayojanni . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {2/17} rakohgamalaghvasandeh proyojanam . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {3/17} rakrtham vednm adhyeyam vykaraam . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {4/17} lopgamavaravikraja hi samyak vedn pariplayiyati . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {5/17} ha khalu api. na sarvai ligai na ca sarvbhi vibhaktibhi vede mantr nigadit. te ca avayam yajagatena yathyatham vipariamayitavy. tn na avaiykaraa aknoti yathyatham vipariamayitum. tasmt adhyeyam vykaraam . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {6/17} gama khalu api . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {7/17} brhmaena nikraa dharma aaga veda adhyeya jeya iti . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {8/17} pradhnam ca asu ageu vykaraam . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {9/17} pradhne ca kta yatna phalavn bhavati . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {10/17} laghvartham ca adhyeyam vykaraam. brhmaena avayam abd jey iti . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {11/17} na ca antarea vykaraam laghun upyena abd aky jtum . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {12/17} asandehrtham ca adhyeyam vykaraam . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {13/17} yjik pahanti . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {14/17} sthlapatm gnivrum anavhm labheta iti . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {15/17} tasym sandeha sthl ca asau pat ca sthlapat sthlni panti yasy s sthlapat . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {16/17} tm na avaiykaraa svarata adhyavasyati . (Pas_3) KA_I,1.14-2.2 Ro_I,8-14 {17/17} yadi prvapadapraktisvaratvam tata bahuvrhi. atha antodttatvam tata tatpurua iti . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {1/8} imni ca bhya abdnusanasya prayojanni . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {2/8} te asur , dua abda , yat adhtam , ya tu prayukte , avidvsa , vibhaktim kurvanti , ya vai imm , catvri , uta tva , saktum iva , srasvatm , daamym putrasya , sudeva asi varua iti . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {3/8} te asur . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {4/8} te asur helaya helaya iti kurvanta par babhvu . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {5/8} tasmt brhmaena na mlecchitavai na apabhitavai . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {6/8} mleccha ha vai ea yat apaabda . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {7/8} mlecch m bhma iti adhyeyam vykaraam . (Pas_4.1) KA_I,2.3-9 Ro_I,11-12 {8/8} te asur (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 {1/5} dua abda . (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 {2/5} dua abda svarata varata v mithy prayukta na tam artham ha . (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 {3/5} sa vgvajra yajamnam hinasti yath indraatru svarata apardht . (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 {4/5} dun abdn m prayukmahi iti adhyeyam vykaraam . (Pas_4.2) KA_I,2.10-14 Ro_I,12-13 {5/5} dua abda . (Pas_4.3) KA_I,2.14-17 Ro_I,3 {1/3} yat adhtam . (Pas_4.3) KA_I,2.14-17 Ro_I,3 {2/3} yat adhtam avijtam nigadena eva abdyate anagnau iva ukaidha na tat jvalati karhi cit . (Pas_4.3) KA_I,2.14-17 Ro_I,3 {3/3} tasmt anarthakam m adhigmahi iti adhyeyam vykaraam. yat adhtam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {1/27} ya tu prayukte . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {2/27} ya tu prayukte kuala viee abdn yathvat vyavahrakle sa anantam pnoti jayam paratra vgyogavit duyati ca apaabdai . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {3/27} ka . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {4/27} vgyogavit eva . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {5/27} kuta etat . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {6/27} ya hi abdn jnti apaabdn api asau jnti . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {7/27} yath eva hi abdajne dharma evam apaabdajne api adharma . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {8/27} atha v bhyn adharma prpnoti . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {9/27} bhysa apaabd alpysa abd . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {10/27} ekaikasya hi abdasya bahava apaabd . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {11/27} tat yath gau iti asya abdasya gv go got gopotalik iti evamdaya apabhra . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {12/27} atha ya avgyogavit . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {13/27} ajnam tasya araam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {14/27} na atyantya ajnam araam bhavitum arhati . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {15/27} ya hi ajnan vai brhmaam hanyt surm v pibet sa api manye patita syt. evam tarhi sa anantam pnoti jayam paratra vgyogavit duyati ca apaabdai . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {16/27} ka. avgyogavit eva . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {17/27} atha ya vgyogavit . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {18/27} vijnam tasya araam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {19/27} kva puna idam pahitam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {20/27} bhrj nma lok . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {21/27} kim ca bho lok api pramam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {22/27} kim ca ata . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {23/27} yadi pramam ayam api loka pramam bhavitum arhati . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {24/27} yat udumbaravarnm ghanm maalam mahat ptam na svargam gamayet kim tat kratugatam nayet iti . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {25/27} pramattagta ea tatrabhavata . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {26/27} ya tu apramattagta tat pramnam . (Pas_4.4) KA_I,2.18-3.5 Ro_I,13-15 {27/27} yas tu prayukte . (Pas_4.5) KA_I,3.6-9 Ro_I,15 {1/4} avidvsa . (Pas_4.5) KA_I,3.6-9 Ro_I,15 {2/4} avidvsa pratyabhivde nmna ye plutim na vidu kmam teu tu viproya stru iva ayam aham vadet . (Pas_4.5) KA_I,3.6-9 Ro_I,15 {3/4} abhivde strvat m bhma iti adhyeyam vykaraam . (Pas_4.5) KA_I,3.6-9 Ro_I,15 {4/4} avidvsa (Pas_4.6) KA_I,3.10-11 Ro_I,16 {1/3} vibhaktim kurvanti . (Pas_4.6) KA_I,3.10-11 Ro_I,16 {2/3} yjik pahanti : prayj savibhaktik kry iti . (Pas_4.6) KA_I,3.10-11 Ro_I,16 {3/3} na ca antarea vykaraam prayj savibhaktik aky kartum. vibhaktim kurvanti (Pas_4.7) KA_I,3.12-13 Ro_I,16 {1/4} ya vai imm . (Pas_4.7) KA_I,3.12-13 Ro_I,16 {2/4} ya vai imm padaa svaraa akaraa vcam vidadhti sa rtvijna . (Pas_4.7) KA_I,3.12-13 Ro_I,16 {3/4} rtvijn syma iti adhyeyam vykaraam . (Pas_4.7) KA_I,3.12-13 Ro_I,16 {4/4} ya vai imm . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {1/29} catvri . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {2/29} catvari g traya asya pad dve re sapta hastsa asya tridh baddha vabha roravti maha deva martyn a vivea . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {3/29} catvri gni catvri padajtni nmkhytopasarganipt ca . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {4/29} traya asya pd traya kl bhtabhaviyadvartamn . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {5/29} dve re dvau abdtmnau nitya krya ca . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {6/29} sapta hastsa asya sapta vibhaktaya . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {7/29} tridh baddha triu sthneu baddha urasi kahe irasi iti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {8/29} vabha varat . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {9/29} roravti abdam karoti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {10/29} kuta etat . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {11/29} rauti abdakarm . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {12/29} maha deva martyn vivea iti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {13/29} mahn deva abda . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {14/29} marty maraadharma manuy . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {15/29} tn vivea . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {16/29} mahat devena na smyam yath syt iti adhyeyam vykaraam . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {17/29} apara ha : catvari vak parimit padani tani vidu brhmaa ye mania guh tri nihit na igayanti turyam vca manuy vadanti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {18/29} catvri vk parimit padni . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {19/29} catvri padajtni nmkhytopasarganipt ca . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {20/29} tni vidu brhma ye mania . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {21/29} manasa ia mania . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {22/29} guh tri nihit na igayanti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {23/29} guhym tri nihitni na igayanti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {24/29} na ceante . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {25/29} na nimianti iti artha . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {26/29} turyam vca manuy vadanti . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {27/29} turyam ha vai etat vca yat manuyeu vartate . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {28/29} caturtham iti artha . (Pas_4.8) KA_I,3.14-29 Ro_I,16-18 {29/29} catvri . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {1/11} uta tva . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {2/11} uta tva payan na dadara vacam uta tva rvan na oti enm uto tvasmai tanvam visasre jya iva patye uat suvas . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {3/11} api khalu eka payan api na payati vcam . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {4/11} api khalu eka rvan api na roti enm . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {5/11} avidvsam ha ardham . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {6/11} uto tvasmai tanvam visasre . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {7/11} tanum vivute . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {8/11} jy iva patye uat suvs . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {9/11} tad yath jy patye kmayamn suvs svam tmnam vivute evam vk vgvide svtmnam vivute . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {10/11} vk na vivuyt tmnam iti adhyeyam vykaraam . (Pas_4.9) KA_I,4.5-8 Ro_I,18-19 {11/11} uta tva . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {1/17} saktum iva . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {2/17} saktum iva titaun punanta yatra dhr manas vacam akrata atr sakhya sakhyani jnate bhadra em lakm nihit adhi vci . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {3/17} saktu sacate durdhva bhavati . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {4/17} kasate v vipartt vikasito bhavati . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {5/17} titau paripavanam bhavati tatavat v tunnavat v . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {6/17} dhr dhynavanta manas prajnena vcam akrata vcam akata . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {7/17} atr sakhya sakhyni jnate . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {8/17} syujyni jnate . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {9/17} kva . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {10/17} ya ea durgha mrga ekagamya vgviaya . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {11/17} ke puna te . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {12/17} vaiykara . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {13/17} kuta etat . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {14/17} bhadr em lakm nihit adhi vci . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {15/17} em vci bhadr lakm nihit bhavati . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {16/17} lakm lakat bhsant parivh bhavati . (Pas_4.10) KA_I,4.9-18 Ro_I,19-20 {17/17} saktum iva . (Pas_4.11) KA_I,4.19-21 Ro_I,21 {1/3} srasvatm. yjik pahanti : hitgni apaabdam prayujya pryacittym srasvatm iim nirvapet iti . (Pas_4.11) KA_I,4.19-21 Ro_I,21 {2/3} pryacitty m bhma iti adhyeyam vykaraam . (Pas_4.11) KA_I,4.19-21 Ro_I,21 {3/3} srasvatm . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {1/6} daamym putrasya . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {2/6} yjik pahanti : daamyuttaraklam putrasya jtasya nma vidadhyt ghoavaddi antarantastham avddham tripurunkam anaripratihitam . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {3/6} tat hi pratihitatamam bhavati . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {4/6} dvyakaram caturakaram v nma ktam kuryt na taddhitam iti . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {5/6} na ca antarea vykaraam kta taddhit v aky vijtum . (Pas_4.12) KA_I,4.22-25 Ro_I,21 {6/6} daamym putrasya . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {1/11} sudeva asi . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {2/11} sudeva asi varua yasya te sapta sindhava anukaranti kkudam srmyam suiram iva . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {3/11} sudeva asi varua satyadeva asi yasya te sapta sindhava sapta vibhaktaya . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {4/11} anukaranti kkudam . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {5/11} kkudam tlu . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {6/11} kku jihv s asmin udyate iti kkudam . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {7/11} srmyam suirm iva . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {8/11} tad yath obhanm rmm suirm agni anta praviya dahati evam tava sapta sindhava sapta vibhaktaya tlu anukaranti . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {9/11} tena asi satyadeva . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {10/11} satyadev syma iti adhyeyam vykaraam . (Pas_4.13) KA_I,4.26-5.4 Ro_I,21-22 {11/11} sudeva asi . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {1/8} kim puna idam vykaranam eva adhijigsamnebhya prayojanam anvkhyyate na puna anyat api kim cit . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {2/8} om iti uktv vttntaa am iti evamdn abdn pahanti . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {3/8} purkalpe etat st : saskrottaraklam brhma vykaraam sma adhyate . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {4/8} tebhya tatra sthnakaranupradnajebhya vaidik abd upadiyante . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {5/8} tat adyatve na tath . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {6/8} vedam adhtya tvarit vaktra bhavanti : vedt na vaidik abd siddh lokt ca laukik . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {7/8} anarthakam vykaraam iti . (Pas_5) KA_I,5.5-11 Ro_I,22-23 {8/8} tebhya vipratipannabuddhibhya adhyetbhya crya idam stram anvcae : imni prayojanni adhyeyam vykaraam iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {1/20} ukta abda . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {2/20} svarpam api uktam . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {3/20} prayojanni api uktni . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {4/20} abdnusanam idnm kartavyam . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {5/20} tat katham kartavyam . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {6/20} kim abdopadea kartavya hosvit apaabdopadea hosvit ubhayopadea iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {7/20} anyataropadeena ktam syt . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {8/20} tat yath bhakyaniyamena abhakyapratiedho gamyate . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {9/20} paca pacanakh bhaky iti ukte gamyate etat : ata anye abhaky iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {10/20} abhakyapratiedhena v bhakyaniyama . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {11/20} tat yath abhakya grmyakukkua abhakya grmyakara iti ukte gamyate etat : raya bhakya iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {12/20} evam iha api : yadi tvat abdopadea kriyate gau iti etasmin upadie gamyate etat : gvydaya apaabd iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {13/20} atha apaabdopadea kriyate gvydiu upadieu gamyate etat : gau iti ea abda iti . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {14/20} kim puna atra jyya . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {15/20} laghutvt abdopadea . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {16/20} laghyn abdopadea garyn apaabdopadea . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {17/20} ekaikasya abdasya bahava apabhra . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {18/20} tat yath . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {19/20} gau iti asya abdasya gvgogotgopotalikdaya apabhra . (Pas_6) KA_I,5.11-22 Ro_I,23-24 {20/20} invkhynam khalu api bhavati . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {1/21} atha etasmin abdopadee sati kim abdnm pratipattau pratipadapha kartavya : gau ava purua hast akuni mga brhmaa iti evamdaya abd pahitavy . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {2/21} na iti ha . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {3/21} anabhyupya ea abdnm pratipattau pratipadapha . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {4/21} evam hi ryate : bhaspati indrya divyam varasahasram pratipadoktnm abdnm abdapryaam provca na antam jagma . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {5/21} bhaspati ca pravakt indra ca adhyet divyam varasahasram adhyayanakla na ca antam jagma . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {6/21} kim puna adyatve . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {7/21} ya sarvath ciram jvati sa varaatam jvati . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {8/21} caturbhi ca prakrai vidy upayukt bhavati gamaklena svdhyyaklena pravacanaklena vyavahraklena iti . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {9/21} tatra ca gamaklena eva yu paryupayuktam syt . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {10/21} tasmt anabhyupya abdnm pratipattau pratipadapha . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {11/21} katham tarhi ime abd pratipattavy . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {12/21} kim cit smanyavieavat lakaam pravartyam yena alpena yatnena mahata mahata abdaughn pratipadyeran . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {13/21} kim puna tat . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {14/21} utsargpavdau . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {15/21} ka cit utsarga kartavya ka cit apavda . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {16/21} kathajtyaka puna utsarga kartavya kathajtyaka apavda . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {17/21} smanyena utsarga kartavya . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {18/21} tat yath karmai a . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {19/21} tasya vieea apavda . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {20/21} tat yath . (Pas_7) KA_I,5.23-6.7 Ro_I,24-25 {21/21} ta anupasarge ka . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {1/6} kim puna kti padrtha hosvit dravyam . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {2/6} ubhayam iti ha . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {3/6} katham jyate . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {4/6} ubhayath hi cryea stri pahitni . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {5/6} ktim padrtham matv jtykhyym ekasmin bahuvacanam anyatarasym iti ucyate . (Pas_8) KA_I,6.8-11 Ro_I,25-26 {6/6} dravyam padrtham matv sarpm ekaea ekavibhaktau iti ekaea rabhyate . (Pas_9) KA_I,6.12-14 Ro_I,26-27 {1/4} kim puna nitya abda hosvit krya . (Pas_9) KA_I,6.12-14 Ro_I,26-27 {2/4} sagrahe etat prdhnyena parkitam nitya v syt krya v iti . (Pas_9) KA_I,6.12-14 Ro_I,26-27 {3/4} tatra ukt do prayojanni api uktni . (Pas_9) KA_I,6.12-14 Ro_I,26-27 {4/4} tatra tu ea niraya yadi eva nitya atha api krya ubhayath api lakaam pravartyam iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {1/33} katham puna idam bhagavata pine cryasya lakaam pravttam . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {2/33} ## . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {3/33} siddhe abde arthe sambandhe ca iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {4/33} atha siddhaabdasya ka padrtha . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {5/33} nityaparyyavc siddhaabda . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {6/33} katham jyate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {7/33} yat kastheu avicliu bhveu vartate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {8/33} tat yath siddh dyau , siddh pthiv siddham kam iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {9/33} nanu ca bho kryeu api vartate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {10/33} tat yath siddha odana , siddha spa siddh yavg iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {11/33} yvat kryeu api vartate tatra kuta etat nityaparyyavcina grahaam na puna krye ya siddhaabda iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {12/33} sagrahe tvat kryapratidvandvibhvt manymahe nityaparyyavcina grahaam iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {13/33} iha api tat eva . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {14/33} atha v santi ekapadni api avadhrani . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {15/33} tat yath : abbhaka vyubhaka iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {16/33} apa eva bhakayati vyum eva bhakayati iti gamyate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {17/33} evam iha api siddha eva na sdhya iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {18/33} atha v prvapadalopa atra draavya : atyantasiddha siddha iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {19/33} tat yath devadatta datta , satyabhm bhm iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {20/33} atha v vykhynata vieapratipatti na hi sandeht alakaam iti nityaparyyavcina grahaam iti vykhysyma . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {21/33} kim puna anena varyena . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {22/33} kim na mahat kahena nityaabda eva uptta yasmin updyamne asandeha syt . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {23/33} magalrtham . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {24/33} mgalika crya mahata straughasya magalrtham siddhaabdam dita prayukte . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {25/33} magaldni hi stri prathante vrapuruaki ca bhavanti yumatpuruaki ca . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {26/33} adhyetra ca siddhrth yath syu iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {27/33} ayam khalu api nityaabda na avayam kastheu avicliu bhveu vartate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {28/33} kim tarhi . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {29/33} bhkye api vartate . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {30/33} tat yath nityaprahasita nityaprajalpita iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {31/33} yvat bhkye api vartate tatra api anyena eva artha syt vykhynata vieapratipatti na hi sandeht alakaam iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {32/33} payati tu crya magalrtha ca eva siddhaabda dita prayukta bhaviyati akymi ca enam nityaparyyavcinam varayitum iti . (Pas_10.1) KA_I,6.14-7.7 Ro_I,27-30 {33/33} ata siddhaabda eva uptta na nityaabda (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {1/47} atha kam puna padrtham matv ea vigraha kriyate siddhe abde arthe sambandhe ca iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {2/47} ktim iti ha . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {3/47} kuta etat . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {4/47} kti hi nity . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {5/47} dravyam anityam . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {6/47} atha dravye padrthe katham vigraha kartavya . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {7/47} siddhe abde arthasambandhe ca iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {8/47} nitya hi arthavatm arthai abhisambandha . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {9/47} atha v dravye eva padrthe ea vigraha nyyya siddhe abde arthe sambandhe ca iti. dravyam hi nityam kti anity . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {10/47} katham jyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {11/47} evam hi dyate loke . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {12/47} mt kay cit kty yukt pia bhavati . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {13/47} piktim upamdya ghaik kiryante . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {14/47} ghaikktim upamdya kuik kriyante . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {15/47} tath suvaram kay cit kty yuktam pia bhavati . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {16/47} piktim upamdya rucak kriyante . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {17/47} rucakktim upamdya kaak kriyante . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {18/47} kaakktim upmdya svastik kriyante . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {19/47} puna vtta suvarapia puna aparay kty yukta khadirgrasavare kuale bhavata . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {20/47} kti any ca any ca bhavati dravyam puna tad eva . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {21/47} ktyupamardena dravyam eva avaiyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {22/47} ktau api padrthe ea vigraha nyyya siddhe abde arthe sambandhe ca iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {23/47} nanu ca uktam kti anity iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {24/47} na etat asti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {25/47} nity kti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {26/47} katham . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {27/47} na kva cit uparat iti ktv sarvatra uparat bhavati . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {28/47} dravyntarasth tu upalabhyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {29/47} atha v na idam eva nityalakaam dhruvam kastham avicli anapyopajanavikri anutpatti avddhi avyayayogi iti tan nityam iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {30/47} tat api nityam yasmin tattvam na vihanyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {31/47} kim puna tattvam . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {32/47} tadbhva tattvam . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {33/47} ktau api tattvam na vihanyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {34/47} atha v kim na etena idam nityam idam anityam iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {35/47} yat nityam tam padrtham matv ea vigraha kriyate siddhe abde arthe sambandhe ca iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {36/47} katham puna jyate siddha abda artha sambandha ca iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {37/47} lokata . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {38/47} yat loke artham updya abdn prayujate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {39/47} na em nirvttau yatnam kurvanti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {40/47} ye puna kry bhv nirvttau tvat tem yatna kriyate . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {41/47} tat yath . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {42/47} ghaena kryam kariyan kumbhakrakulam gatv ha kuru ghaam . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {43/47} kryam anena kariymi iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {44/47} na tadvat abdn prayokyama vaiykaraakulam gatv ha . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {45/47} kuru abdn . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {46/47} prayokye iti . (Pas_10.2) KA_I,7.8-8.1 Ro_I,30-32 {47/47} tvati eva artham updya abdn prayujate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {1/35} yadi tarhi loka eu pramam kim strea kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {2/35} ## . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {3/35} lokata arthaprayukte abdaprayoge strea dharmaniyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {4/35} kim idam dharmaniyama iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {5/35} dharmya niyama dharmaniyama dharmrtha v niyama dharmaniyama dharmaprayojana v niyama dharmaniyama . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {6/35} ## . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {7/35} priyataddhit dkity . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {8/35} yath loke vede ca iti prayoktavye yath laukikavaidikeu iti prayujate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {9/35} atha v yukta eva taddhitrtha . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {10/35} yath laukikeu vaidikeu ca ktnteu . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {11/35} loke tvat abhakya grmyakukkua abhakya grmyakara iti ucyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {12/35} bhakyam ca nma kutpratghtrtham updyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {13/35} akyam ca anena vamsdibhi api kut pratihantum . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {14/35} tatra niyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {15/35} idam bhakyam . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {16/35} idam abhakyam iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {17/35} tath khedt stru pravtti bhavati . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {18/35} samna ca khedavigama gamyym ca agamyym ca . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {19/35} tatra niyama kriyate : iyam gamy iyam agamy iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {20/35} vede khalu api payovrata brhmaa yavgvrata rjanya mikvrata vaiya iti ucyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {21/35} vratam ca nma abhyavahrrtham updyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {22/35} akyam ca anena limsdni api vratayitum . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {23/35} tatra niyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {24/35} tath bailva khdira v ypa syt iti ucyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {25/35} ypa ca nma pavanubandhrtham updyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {26/35} akyam ca anena kim cit eva kham ucchritya anucchritya v pau anubanddhum . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {27/35} tatra niyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {28/35} tath agnau kaplni adhiritya abhimantrayate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {29/35} bhgm agirasm gharmasya tapas tapyadhvam iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {30/35} antarea api mantram agni dahanakarm kaplni santpayati . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {31/35} tatra niyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {32/35} evam kriyamam abhyudayakri bhavati iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {33/35} evam iha api samnym arthagatau abdena ca apaabdena ca dharmaniyama kriyate . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {34/35} abdena eva artha abhidheya na apaabdena iti . (Pas_11) KA_I,8.1-22 Ro_I,32-35 {35/35} evam kriyamam abhyudayakri bhavati iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {1/62} asti aprayukta . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {2/62} santi vai abd aprayukt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {3/62} tat yath a tera cakra peca iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {4/62} kim ata yat santi aprayukt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {5/62} prayogt hi bhavn abdnm sdhutvam adhyavasyati . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {6/62} ye idnm aprayukt na am sdhava syu . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {7/62} idam vipratiiddham yat ucyate santi vai abd aprayukt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {8/62} yadi santi na aprayukt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {9/62} atha aprayukt na santi . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {10/62} santi ca aprayukt ca iti vipratiiddham . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {11/62} prayujna eva khalu bhavn ha santi abd aprayukt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {12/62} ka ca idnm anya bhavajjtyaka purua abdnm prayoge sdhu syt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {13/62} na etat vipratiiddham . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {14/62} santi iti tvat brma yat etn stravida strea anuvidadhate . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {15/62} aprayukt iti brma yat loke aprayukt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {16/62} yat api ucyate ka ca idnm anya bhavajjtyaka purua abdnm prayoge sdhu syt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {17/62} na brma asmbhi aprayukt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {18/62} kim tarhi . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {19/62} loke aprayukt iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {20/62} nanu ca bhavn api abhyantara loke . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {21/62} abhyantara aham loke na tu aham loka . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {22/62} ## . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {23/62} asti aprayukta iti cet tat na . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {24/62} kim kraam . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {25/62} arthe abdaprayogt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {26/62} arthe abd prayujyante . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {27/62} santi ca em abdnm arth yeu artheu prayujyante . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {28/62} ## . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {29/62} aprayoga khalu e abdnm nyyya . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {30/62} kuta . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {31/62} prayognyatvt . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {32/62} yat etem abdnm arthe anyn abdn prayujate . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {33/62} tat yath . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {34/62} a iti etasya abdasya arthe kva yyam uit . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {35/62} tera iti asya arthe kim yyam tr . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {36/62} cakra iti asya arthe kim yyam ktavanta . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {37/62} peca iti asya arthe kim yyam pakvavanta iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {38/62} ## . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {39/62} yadi api aprayukt avayam drghasattravat lakaena anuvidhey . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {40/62} tat yath . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {41/62} drghasattri vraatikni vrasahasriki ca . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {42/62} na ca adyatve ka cit api vyavaharati . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {43/62} kevalam isampradya dharma iti ktv yjik strea anuvidadhate . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {44/62} ## . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {45/62} sarve khalu api ete abd dentare prayujyante . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {46/62} na ca ete upalabhyante . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {47/62} upalabdhau yatna kriyatm . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {48/62} mahn hi abdasya prayogaviaya . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {49/62} saptadvp vasumat traya lok catvra ved sg sarahasy bahudh vibhinn ekaatam adhvaryukh sahasravartm smaveda ekavisatidh bhvcyam navadh tharvaa veda vkovkyam itihsa puram vaidyakam iti etvn abdasya prayogaviaya . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {50/62} etvantam abdasya prayogaviayam ananuniamya santi aprayukt iti vacanam kevalam shasamtram . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {51/62} etasmin atimahati abdasya prayogaviaye te te abd tatra tatra niyataviay dyante . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {52/62} tat yath . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {53/62} avati gatikarm kambojeu eva bhita bhavati . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {54/62} vikre enam ry bhante ava iti . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {55/62} hammati surreu rahati prcyamadhyeu gamim eva tu ry prayujate . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {56/62} dti lavanrthe prcyeu dtram udcyeu . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {57/62} ye ca api ete bhavata aprayukt abhimat abd etem api prayoga dyate . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {58/62} kva . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {59/62} vede . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {60/62} yat va revat revatyam tat a . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {61/62} yat me nara rutyam brahma cakra . (Pas_12) KA_I,8.23-10.3 Ro_I,35-39 {62/62} yatra na cakra jarasam tanunm iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {1/54} kim puna abdasya jne dharma hosvit prayoge . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {2/54} ka ca atra viea . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {3/54} ## . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {4/54} jne dharma iti cet tath adharma prpnoti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {5/54} ya hi abdn jnti apaabdn api asau jnti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {6/54} yath eva abdajne dharma evam apaabdajne api adharma . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {7/54} atha v bhyn adharma prpnoti .bhysa apaabd alpysa abd . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {8/54} ekaikasya abdasya bahava apabhra . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {9/54} tat yath . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {10/54} gau iti asya gv go got gopotalik iti evamdaya apabhra . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {11/54} ## . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {12/54} cre puna i niyamam vedayate . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {13/54} te asur helaya helaya iti kurvanta parbabhvu iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {14/54} astu tarhi prayoge . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {15/54} ## . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {16/54} yadi prayoge dharma sarva loka abhyudayena yujyeta . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {17/54} ka ca idnm bhavata matsara yadi sarva loka abhyudayena yujyeta . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {18/54} na khalu ka cit matsara . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {19/54} prayatnnarthakyam tu bhavati . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {20/54} phalavat ca nma prayatnena bhavitavyam na ca prayatna phalt vyatirecya . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {21/54} nanu ca ye ktaprayatn te sdhya abdn prayokyante . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {22/54} te eva sdhya abhyudayena yokyante . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {23/54} vyatireka api vai lakyate . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {24/54} dyante hi ktaprayatn ca aprav aktaprayatn ca prav . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {25/54} tatra phalavyatireka api syt . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {26/54} evam tarhi na api jne eva dharma na api prayoge eva . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {27/54} kim tarhi ## . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {28/54} straprvakam ya abdn prayukte sa abhyudayena yujyate . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {29/54} tat tulyam vedaabdena . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {30/54} vedaabd api evam abhivadanti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {31/54} ya agniomena yajate ya u ca enam evam veda . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {32/54} ya agnim nciketam cinute ya u ca enam evam veda . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {33/54} apara ha : tat tulyam vedaabdena iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {34/54} yath vedaabd niyamaprvam adht phalavanta bhavanti evam ya straprvakam abdn prayukte sa abhyudayena yujyate iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {35/54} atha v puna astu jne eva dharma iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {36/54} nanu ca uktam jne dharma iti cet tath adharma iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {37/54} na ea doa . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {38/54} abdapramak vayam . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {39/54} yat abda ha tat asmkam pramam . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {40/54} abda ca abdajne dharmam ha na apaabdajne adharmam . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {41/54} yat ca puna aipratiiddham na eva tat doya bhavati na abhyudayya . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {42/54} tat yath . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {43/54} hikkitahasitakayitni na eva doya bhavanti na api abhyudayya . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {44/54} atha v abhyupya eva apaabdajnam abdajne . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {45/54} ya apaabdn jnti abdn api asau jnti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {46/54} tat evam jne dharma iti bruvata artht pannam bhavati apaabdajnaprvake abdajne dharma iti . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {47/54} atha v kpakhnakavat etat bhavati . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {48/54} tat yath kpakhnaka khanan yadi api md psubhi ca avakra bhavati sa apsu sajtsu tata eva tam guam sdayati yena sa ca doa nirhayate bhyas ca abhyudayena yoga bhavati evam iha api yadi api apaabdajne adharma tath api ya tu asau abdajne dharma tena sa ca doa nirghniyate bhyas ca abhyudayena yoga bhaviyati . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {49/54} yat api ucyate cre niyama iti yje karmai sa niyama . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {50/54} evam hi ryate . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {51/54} yarva tarva nma aya babhvu pratyakadharma parparaj viditaveditavy adhigataythtathy . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {52/54} te tatrabhavanta yat v na tat v na iti proyoktavye yar v a tar v a iti prayujate yje puna karmai na apabhante . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {53/54} tai puna asurai yje karmai apabhitam . (Pas_13) KA_I,10.4-11.14 Ro_I,39-42 {54/54} tata te parbabht . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {1/59} atha vykaraam iti asya abdasya ka padrtha . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {2/59} stram . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {3/59} ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {4/59} stre vykarae ahyartha na upapadyate vykaraasya stram iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {5/59} kim hi tat anyat strt vykaraam yasya ada stram syt . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {6/59} ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {7/59} abdnm ca apratipatti prpnoti vykarat abdn pratipadymahe iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {8/59} na hi strata eva abdn pratipadyante . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {9/59} kim tarhi . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {10/59} vykhynata ca . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {11/59} nanu ca tat eva stram vightam vykhynam bhavati . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {12/59} na kevalni carcpadni vykhyanam vddhi t aic iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {13/59} kim tarhi . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {14/59} udharaam pratyudharaam vkydhyhra iti etat samuditam vykhynam bhavati . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {15/59} evam tarhi abda . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {16/59} ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {17/59} yadi abda vykaraam lyuartha na upapadyate vykriyate anena iti vykaraam . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {18/59} na hi abdena kim cit vykriyate . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {19/59} kena tarhi . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {20/59} strea . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {21/59} ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {22/59} bhave ca taddhita na upapadyate vykarae bhava yoga vaiykaraa iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {23/59} na hi abde bhava yoga . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {24/59} kva tarhi . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {25/59} stre . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {26/59} ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {27/59} proktdaya ca taddhit na upapadyante pinin proktam pinyam , pialam , kaktsnam iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {28/59} na hi pinin abd prokt . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {29/59} kim tarhi . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {30/59} stram . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {31/59} kimartham idam ubhayam ucyate bhave proktdaya ca taddhit iti na proktdaya ca taddhit iti eva bhave api taddhita codita syt . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {32/59} purastt idam cryea dam bhave taddhita iti tat pahitam . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {33/59} tata uttaraklam idam dam proktdaya ca taddhit iti tat api pahitam . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {34/59} na ca idnm cry stri ktv nivartayanti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {35/59} ayam tvat adoa yat ucyate abde lyuartha iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {36/59} na avayam karadhikaraayo eva lyu vidhyate kim tarhi anyeu api krakeu ktyalyua bahulam iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {37/59} tat yath praskandanam prapatanam iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {38/59} atha v abdai api abd vykriyante . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {39/59} tat yath gau iti ukte sarve sandeh nivartante na ava na gardabha iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {40/59} ayam tarhi doa bhave proktdaya ca taddhit iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {41/59} evam tarhi ## . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {42/59} lakyam ca lakaam ca etat samuditam vykaraam bhavati . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {43/59} kim puna lakyam lakaam ca . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {44/59} abda lakyam stram lakaam . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {45/59} evam api ayam doa samudye vykaraaabda pravtta avayave na upapadyate . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {46/59} stri ca adhyna iyate vaiykaraa iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {47/59} na ea doa . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {48/59} samudyeu hi abd pravtt avayaveu api vartante . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {49/59} tat yath prve pacl , uttare pacl , tailam bhuktam , ghtam bhuktam , ukla , nla , ka iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {50/59} evam ayam samudye vykaraaabda pravtta avayave api vartate . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {51/59} atha v puna astu stram . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {52/59} nanu ca uktam stre vykarae ahyartha anupapanna iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {53/59} na ea doa . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {54/59} vyapadeivadbhvena bhaviyati . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {55/59} yat api ucyate abdpratipatti iti na hi strata eva abdn pratipadyante kim tarhi vykhynata ca iti parihtam etat tat eva stram vightam vykhynam bhavati iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {56/59} nanu ca uktam na kevalni carcpadni vykhynam vddhi t aic iti kim tarhi udharaam pratyudharaam vkydhyhra iti etat samuditam vykhynam bhavati iti . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {57/59} avijnata etat evam bhavati . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {58/59} strata eva hi abdn pratipadyante . (Pas_14) KA_I,11.14-12.27 Ro_I,42-47 {59/59} ta ca strata eva ya hi utstram kathayet na ada ghyeta . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {1/80} atha kimartha varnm upadea . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {2/80} ##. vttisamavyrtha varnm upadea kartavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {3/80} kim idam vttisamavayrtha iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {4/80} vttaye samavya vttisamavya , vttyartha v samavya vttisamavya , vttiprayojana v vttisamavaya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {5/80} k puna vtti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {6/80} strapravtti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {7/80} atha ka samavaya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {8/80} varnm nuprvyea sannivea . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {9/80} atha ka upadea . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {10/80} uccraam . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {11/80} kuta etat . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {12/80} dii uccraakriya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {13/80} uccrya hi varn ha : upadi ime var iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {14/80} ##. anubandhakarartha ca varnm upadea kartavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {15/80} anubandhn sakymi iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {16/80} na hi anupadiya varn anubandh aky saktum . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {17/80} sa ea varnm upadea vttisamavyrtha ca anubandhakarartha ca . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {18/80} vttisamavya ca anubandhakarartha ca pratyhrrtham . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {19/80} pratyhra vttyartha . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {20/80} iabuddhyartha ca . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {21/80} iabuddhyartha ca varnm upadea . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {22/80} in varn bhotsye iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {23/80} ##. iabuddhyartha ca iti cet udttnudttasvaritnunsikdrghaplutnm api upadea kartavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {24/80} evagu api hi var iyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {25/80} ktyupadet siddham . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {26/80} ktyupadet siddham etat . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {27/80} avarkti upadi sarvam avarakulam grahyati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {28/80} tath ivarakulkti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {29/80} tath uvarakulkti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {30/80} ## . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {31/80} ktyupadet siddham iti cet savtdnm pratiedha vaktavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {32/80} ke puna savtdaya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {33/80} savta kala dhmta ekta ambkta ardhaka grasta nirasta pragta upagta kvia romaa iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {34/80} apara ha : grastam nirastam avilambitam nirhatam ambktam dhmtam atho vikampitam sandaam ektam ardhakam drutam vikram et svaradoabhvan iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {35/80} ata anye vyajanado . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {36/80} na ea doa . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {37/80} gargdibiddipht savtdnm nivtti bhaviyati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {38/80} asti anyat gargdibiddiphe prayojanam . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {39/80} kim . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {40/80} samudynm sdhutvam yath syt iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {41/80} evam tarhi adaadh bhinnm nivttakaldikm avarasya pratypattim vakymi . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {42/80} s tarhi vaktavy . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {43/80} ## . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {44/80} ligrtha s tarhi bhaviyati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {45/80} tat tarhi vaktavyam . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {46/80} yadi api etat ucyate atha v etarhi anubandhaatam na uccryam itsaj ca na vaktavy lopa ca na vaktavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {47/80} yat anubandhai kriyate tat kaldibhi kariyati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {48/80} sidhyati evam apinyam tu bhavati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {49/80} yathnysam eva astu . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {50/80} nanu ca uktam ktyupadet siddham iti cet savtdnm pratiedha iti .parihtam etat gargdibiddipht savtdnm nivtti bhaviyati . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {51/80} nanu ca anyat gargdibiddiphe prayojanam uktam . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {52/80} kim . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {53/80} samudynm sdhutvam yath syt iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {54/80} evam tarhi ubhayam anena kriyate . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {55/80} pha ca eva vieyate kaldaya ca nivartyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {56/80} katham puna ekena yatnena ubhayam labhyam . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {57/80} labhyam iti ha . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {58/80} katham . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {59/80} dvigat api hetava bhavanti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {60/80} tat yath : mr ca sikt pitara ca prit iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {61/80} tath vkyni api vihni bhavanti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {62/80} veta dhvati , alambusnm yt iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {63/80} atha v idam tvat ayam praavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {64/80} kve ime savtdaya ryeran iti . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {65/80} gameu . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {66/80} gam uddh pahyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {67/80} vikreu tarhi . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {68/80} vikr uddh pahyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {69/80} pratyayeu tarhi . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {70/80} pratyay uddh pahyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {71/80} dhtuu tarhi . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {72/80} dhtava api uddh pahyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {73/80} prtipadikeu tarhi . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {74/80} prtipadikni api uddhni pahyante . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {75/80} yni tarhi agrahani prtipadikni . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {76/80} etem api svaravarnuprvjnrtha upadea kartavya . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {77/80} aa aa iti m bht . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {78/80} pala pala iti m bht . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {79/80} macaka majaka iti m bht . (Pas_15) KA_I,13.1-14.22 Ro_I,47-53 {80/80} gam ca vikr ca pratyay saha dhtubhi uccryante tata teu na ime prpt kaldaya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {1/74} ## . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {2/74} akrasya vivtopadea kartavya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {3/74} kim prayojanam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {4/74} kragrahartha . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {5/74} akra savaragragaena kram api yath ghyt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {6/74} kim ca kraam na ghyt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {7/74} vivrabhedt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {8/74} kim ucyate vivrabhedt iti na puna klabhedd api . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {9/74} yath eva hi vivrabhinna evam klabhinna api . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {10/74} satyam etat . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {11/74} vakyati tulysyaprayatnam savaram iti atra syagrahaasya prayojanam sye yem tulya dea prayatna ca te savarasajak bhavanti iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {12/74} bhya ca puna syt kla . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {13/74} tena syt eva klabhinnasya grahaam na puna vivrabhinnasya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {14/74} kim puna idam vivtasya upadiyamnasya prayojanam anvkhyyate hosvit savtasya upadiyamnasya vivtopadea codyate . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {15/74} vivtasya upadiyamnasya prayojanam anvkhyyate . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {16/74} katham jyate . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {17/74} yat ayam a* a iti akrasya vivtasya savtatpratypattim sti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {18/74} na etat asti jpakam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {19/74} asti hi anyat etasya vacane prayojanam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {20/74} kim . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {21/74} atikhava , atimla iti atra ntaryata vivtasya vivta prpnoti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {22/74} savta syt iti evamarth pratypatti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {23/74} na etat asti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {24/74} na eva loke na ca vede akro vivta asti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {25/74} ka tarhi . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {26/74} savta . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {27/74} ya asti sa bhaviyati . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {28/74} tat etat pratypattivacanam jpakam eva bhaviyati vivtasya upadiyamnasya prayojanam anvkhyyate iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {29/74} ka puna atra viea vivtasya upadiyamnasya prayojanam anvkhyyeta savtasya upadiyamnasya v vivtopadea codyeta iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {30/74} na khalu ka cid viea . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {31/74} hopuruikmtram tu bhavn ha savtasya upadiyamnasya vivtopadea codyate iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {32/74} vayam tu brma vivtasya upadiyamnasya prayojanam anvkhyyate iti. ##. tasya etasya karasammnyikasya vivtopadet anyatra api vivtopadea kartavya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {33/74} kva anyatra . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {34/74} dhtuprtipadikapratyayaniptasthasya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {35/74} kim prayojanam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {36/74} savaragrahartha . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {37/74} karasammnyikena asya grahaam yath syt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {38/74} kim ca kraam na syt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {39/74} vivrabhedt eva . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {40/74} cryapravtti jpayati bhavati karasammnyikena dhtvdisthasya grahaam iti yat ayam aka savare drgha iti pratyhre aka grahaam karoti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {41/74} katham ktv jpakam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {42/74} na hi dvayo karasammnyikayo yugapat samavasthnam asti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {43/74} na etat asti jpakam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {44/74} asti hi anyat etasya vacane prayojanam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {45/74} kim. yasya karasammnyikena grahaam asti tadartham etat syt . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {46/74} khavhakam mlhakam iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {47/74} sati prayojane na jpakam bhavati . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {48/74} tasmt vivtopadea kartavya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {49/74} ka ea yatna codyate vivtopadea nma . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {50/74} vivta v upadiyeta savta v ka nu atra viea . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {51/74} sa ea sarva evamartha yatna yni etni prtipadikni agrahani tem etena abhyupyena upadea codyate . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {52/74} tat guru bhavati . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {53/74} tasmt vaktavyam dhtvdistha ca vivta iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {54/74} ##. drghaplutavacane ca savtanivttyartha vivtopadea kartavya . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {55/74} drghaplutau savtau m bhtm iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {56/74} vkbhym devadatt iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {57/74} na eva loke na ca vede drghaplutau savtau sta . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {58/74} kau tarhi . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {59/74} vivtau . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {60/74} yau sta tau bhaviyata . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {61/74} sthn prakalpayet etau anusvra yath yaam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {62/74} savta sthn savtau drghaplutau prakalpayet anusvra yath yaam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {63/74} tat yath sayyant savvatsara yal lokam tal lokam iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {64/74} ansvra sthn yaam anunsikam prakalpayati . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {65/74} viama upanysa . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {66/74} yuktam yat sata tatra prakpti bhavati . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {67/74} santi hi yaa snunsik niranunsik ca . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {68/74} drghaplutau puna na eva loke na ca veda savtau sta . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {69/74} kau tarhi . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {70/74} vivtau . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {71/74} yau sta tau bhaviyata . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {72/74} evam api kuta etat tulyasthnau prayatnabhinnau bhaviyata na puna tulyaprayatnau sthnabhinnau sytm kra kra v iti . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {73/74} vakyati sthne antaratama iti atra sthne iti vartamne puna sthnegrahaasya prayojanam . (s_1.1) KA_I,15.2-16.18 Ro_I,54-60 {74/74} yatra anekavidham ntaryam tatra sthnata eva ntaryam balya yath syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {1/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {2/109} tatra anuvttinirdee savarnm grahaam na prpnoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {3/109} asya cvau yasya ti ca . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {4/109} kim kraam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {5/109} anatvt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {6/109} na hi ete aa ye anuvttau . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {7/109} ke tarhi . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {8/109} ye akarasammnaye upadiyante . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {9/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {10/109} eka ayam akra ya ca akarasammnaye ya ca anuvttau ya ca dhtvdistha . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {11/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {12/109} anubandhasakara tu prpnoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {13/109} karmai a , ta anupasarge ka iti ke api itktam prpnoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {14/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {15/109} ekjanekjgrahaeu ca anupapatti bhaviyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {16/109} tatra ka doa . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {17/109} kiri giri iti atra ekjlakaam antodttatvam prpnoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {18/109} iha ca ghaena tarati ghaika iti dvyajlakaa han na prpnoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {19/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {20/109} dravyavat ca upacr prpnuvanti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {21/109} tat yath . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {22/109} dravyeu na ekena ghaena aneka yugapat kryam karoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {23/109} evam imam akram na aneka yugapat uccrayet . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {24/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {25/109} yat ayam viaye viaye nnligam akram karoti karmai a ta anupasarge ka iti tena jyate nnubandhasakara asti iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {26/109} yadi hi syt nnligakaraam anarthakam syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {27/109} ekam eva ayam sarvaguam uccrayet . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {28/109} na etat asti japakam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {29/109} itsajprakptyartham etat syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {30/109} na hi ayam anubandhai alyakavat akya upacetum . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {31/109} itsajaym hi doa syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {32/109} yamya hi dvayo itsaj syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {33/109} kayo . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {34/109} dyantayo . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {35/109} evam tarhi viayea tu puna ligakarat siddham . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {36/109} yat ayam viaye viaye puna ligam akram karoti prk dvyata a , ivdibhya a iti tena jyate na anubandhasakara asti iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {37/109} yadi hi syt puna ligakaraam anarthakam syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {38/109} atha v puna astu viayea tu nnligakrat siddham iti eva . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {39/109} nanu ca uktam itsajprakptyartham etat syt iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {40/109} na ea doa . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {41/109} lokata etat siddham . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {42/109} tat yath : loke ka cit devadattam ha : iha muo bhava , iha ja bhava , iha ikh bhava iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {43/109} yalliga yatra ucyate talliga tatra upatihate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {44/109} evam akra yalliga yatra ucyate talliga tatra upasthsyate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {45/109} yat api ucyate ekjanekjgrahaeu ca anupapatti iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {46/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {47/109} ekjanekjgrahaeu ca vtte sakhynt anekctvam bhaviyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {48/109} tat yath saptadaa smidhenya bhavanti iti tri prathamam anvha tri uttamam iti vttita saptadaatvam bhavati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {49/109} evam iha api vttita anekctvam bhaviyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {50/109} bhaved vttita kryam parihtam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {51/109} iha tu khalu kiri giri iti ekjlakaam antodttatvam prpnoti eva . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {52/109} etat api siddham . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {53/109} katham . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {54/109} lokata . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {55/109} tat yath loke isahasram ekm kapilm ekaikaa sahasraktva dattv tay sarve te sahasradakia sapann evam iha api anekctvam bhaviyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {56/109} yat api ucyate dravyavat ca upacr prpnuvanti iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {57/109} bhavet yat asambhavi kryam tat na aneka yugapat kuryt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {58/109} yat tu khalu sambhavi kryam aneka api tat yugapat karoti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {59/109} tat yath ghaasya daranam sparanam v . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {60/109} sambhavi ca idam kryam akrasya uccraam nma aneka api tat yugapat kariyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {61/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {62/109} nyabhvyam tu akrasya . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {63/109} kuta . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {64/109} klaabdavyavyt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {65/109} klavyavyt abdavyavyt ca . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {66/109} klavyvyt : daa , agram . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {67/109} abdavyavyt : daa . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {68/109} na ca ekasya tmana vyavyena bhavitavyam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {69/109} bhavati cet bhavati nyabhvyam akrasya . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {70/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {71/109} yugapat ca deapthaktvadarant manymahe nyabhvyam akrasya iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {72/109} yat ayam yugapat deapthaktveu upalabhyate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {73/109} ava , arka , artha iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {74/109} na hi eka devadatta yugapat srughne ca bhavati mathurym ca . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {75/109} yadi puna ime var akunivat syu . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {76/109} tat yath akunaya ugamitvt purastt utpatit pact dyante evam ayam akra da iti atra da a iti atra dyate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {77/109} na evam akyam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {78/109} anityatvam evam syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {79/109} nity ca abd . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {80/109} nityeu ca abdeu kasthai aviclibhi varai bhavitavyam anapyopajanavikribhi . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {81/109} yadi ca ayam da iti atra da a iti atra dyeta na ayam kastha syt . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {82/109} yadi puna ime var dityavat syu . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {83/109} tat yath eka ditya anekdhikarastha yugapat deapthaktveu upalabhyate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {84/109} viama upanysa . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {85/109} na eka dra dityam anekdhikaraastham yugapat deapthaktveu upalabhate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {86/109} akram puna upalabhate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {87/109} akram api na upalabhate . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {88/109} kim kraam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {89/109} rotropalabdhi buddhinirgrhya prayogea abhijvalita kadea abda ekam ca kam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {90/109} kade api bahava . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {91/109} yvat bahava tasmt nyabhvyam akrasya . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {92/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {93/109} avarkti upadi sarvam avarakulam grahyati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {94/109} tath ivarkti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {95/109} tath uvarkti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {96/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {97/109} evam ca ktv tapar kriyante . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {98/109} ktigrahaena atiprasaktam iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {99/109} nanu ca savaragrahaena atiprasaktam iti ktv tapar kriyeran . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {100/109} pratykhyyate tat : savare agrahaam aparibhyam ktigrahat ananyatvt ca iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {101/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {102/109} kim . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {103/109} ktigrahat siddham iti eva . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {104/109} jhalo jhali : avttm avttam avtta yatra etat na asti : a savarn ghti iti . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {105/109} ## . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {106/109} rpasmnyt v siddham . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {107/109} tat yath : tn eva akn cchdayma ye mathurym , tn eva ln bhujmahe ye magadheu , tat eva idam bhavata krpaam yat mathurym ghtam . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {108/109} anyasmin ca anyasmin ca rpasmnyt tat eva idam iti bhavati . (s_1.2) KA_I,16.19-19.8 Ro_I,60-69 {109/109} evam iha api rpasmnyt siddham (s_2) KA_I,19.10-21.28 Ro_I,70-79 {1/115} kropadea kimartha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {2/115} kim vieea kropadea codyate na puna anyem api varnm upadea codyate . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {3/115} yadi kim cit anyem api varnm upadee prayojanam asti kropadeasya api tat bhavitum arhati . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {4/115} ka v viea . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {5/115} ayam asti viea . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {6/115} asya hi krasya alpyn ca eva prayogaviaya ya ca api prayogaviaya sa api kpisthasya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {7/115} kpe ca latvam asiddham . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {8/115} tasya asiddhatvt krasya eva ackryi bhaviyanti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {9/115} na artha kropadeena . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {10/115} ata uttaram pahati : ##. kropadea kriyate yadcchabdrtha aaktijnukarartha plutydyartha ca . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {11/115} yadcchabdrtha tvat . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {12/115} yadcchay ka cit taka nma tasmin ackryi yath syu . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {13/115} dadhi taka dehi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {14/115} madhu taka dehi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {15/115} uda taka agamat . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {16/115} pratya taka agamat . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {17/115} catuay abdnm pravtti : jtiabd guaabd kriyabd yadcchabd caturth . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {18/115} aaktijnukarartha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {19/115} aakty kay cit brhmay taka iti prayoktavye taka iti prayuktam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {20/115} tasya anukaraam : brhma taka iti ha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {21/115} kumr taka iti ha iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {22/115} plutdyartha ca kropadea kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {23/115} ke puna plutdaya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {24/115} plutidvirvacanasvarit : kptaikha kppta , prakpta . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {25/115} plutydiu kryeu kpe latvam siddham . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {26/115} tasya siddhatvt ackryi na sidhyanti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {27/115} tasmt kropadea kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {28/115} na etni santi prayojanni . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {29/115} ##. nyyyasya takaabdasya bhvt kalpanam sajdiu sdhu manyante . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {30/115} taka eva asau na taka iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {31/115} apara ha : nyyya takaabda strnvita asti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {32/115} sa kalpayitavya sdhu sajdiu . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {33/115} taka eva asau na taka . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {34/115} ayam tarhi yadcchabda aparihrya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {35/115} phia phia . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {36/115} ea api phia phia ca . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {37/115} katham . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {38/115} artipravtti ca eva loke lakyate phiiphiau audikau pratyayau . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {39/115} tray ca abdnm pravtti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {40/115} jtiabd guaabd kriyabd iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {41/115} na santi yadcchabd . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {42/115} anyath ktv prayojanam uktam anyath ktv parihra . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {43/115} santi yadcchabd iti ktv prayojanam uktam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {44/115} na santi iti parihra . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {45/115} samne ca arthe strnvita astrnvitasya nivartaka bhavati . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {46/115} tat yath . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {47/115} devadattaabda devadiaabda nivartayati na gvydn . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {48/115} na ea doa . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {49/115} pakntarai api parihr bhavanti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {50/115} ##. anukaraam hi iasya sdhu bhavati . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {51/115} aipratiiddhasya v na eva tat doya bhavati na abhyudayya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {52/115} yath laukikavaidikeu . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {53/115} yath laukikeu vaidikeu ca ktnteu . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {54/115} loke tvat : ya evam asau dadti ya evam asau yajate ya evam asau adhte iti tasya anukurvan dadyt ca yajeta ca adhyta ca sa abhyudayena yujyate . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {55/115} vede api : ye evam vivasja sattri adhysate iti tem anukurvan tadvat sattri adhysta sa api abhyudayena yujyate . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {56/115} aipratiiddham . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {57/115} ya evam asau hikkati ya evam asau hasati ya evam asau kayati iti tasya anukurvan hikket ca haset ca kayet ca na eva tat doya syt na abhyudayya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {58/115} ya tu khalu evam asau brhmaam hanti evam asau surm pibati iti tasya anukurvan brhmaam hanyt surm v pibet sa api manye patita syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {59/115} viama upanysa . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {60/115} ya ca evam hanti ya ca anuhanti ubhau tau hata . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {61/115} ya ca pibati ya ca anupibati ubhau tau pibata . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {62/115} ya tu khalu evam asau brhmaam hanti evam asau surm pibati iti tasya anukurvan sntnulipta mlyaguakaha kadalstambham chindyt paya v pibet na sa manye patita . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {63/115} evam iha api ya evam asau apaabdam prayukte iti tasya anukurvan apaabdam prayujta sa api apaabdabhk syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {64/115} ayam tu anya apaabdapadrthaka abda yadartha upadea kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {65/115} na ca apaabdapadrthaka abda apaabda bhavati . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {66/115} avayam ca etat evam vijeyam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {67/115} ya hi manyeta apaabdapadrthaka abda apaabda bhavati iti apaabda iti eva tasya apaabda syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {68/115} na ca ea apaabda . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {69/115} ayam khalu api bhya anukaraaabda aparihrya yadartha upadea kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {70/115} sdhu kram adhte . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {71/115} madhu kram adhte iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {72/115} kvasthasya puna etat anukaraam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {73/115} kpisthasya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {74/115} yadi kpisthasya kpe ca latvam asiddham tasya asiddhatvt kre eva ackryi bhaviyanti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {75/115} bhavet tadarthena na artha syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {76/115} ayam tu anya kpisthapadrthaka abda yadartha upadea kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {77/115} na kartavya . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {78/115} idam avayam vaktavyam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {79/115} praktivat anukaraam bhavati iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {80/115} kim prayojanam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {81/115} dvi pacantu iti ha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {82/115} ti atia iti nighta yath syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {83/115} agn iti ha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {84/115} ddet dvivacanam praghyam iti praghyasaj yath syt . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {85/115} yadi praktivat anukaraam bhavati iti ucyate apaabda eva asau bhavati kumrtaka iti ha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {86/115} brahma taka iti ha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {87/115} apaabda hi asya prakti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {88/115} na cpaabda prakti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {89/115} na hi apaabd upadiyante . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {90/115} na ca anupadi prakti asti. ## . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {91/115} ekadeaviktam ananyavat bhavati iti plutydaya bhaviyanti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {92/115} yadi ekadeaviktam ananyavat bhavati iti ucyate rja ka ca rjakyam allopa ana iti lopa prpnoti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {93/115} ekadeaviktam ananyavat ahnirdiasya iti vakymi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {94/115} yadi ahnirdiasya iti ucyate kptaikha iti pluta na prpnoti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {95/115} na hi atra kra ahnirdia . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {96/115} ka tarhi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {97/115} repha . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {98/115} kra api atra ahnirdia . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {99/115} katham . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {100/115} avibhaktika nirdea . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {101/115} kpa u ra la kpo ro la iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {102/115} atha v puna astu avieea . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {103/115} nanu ca uktam . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {104/115} rja ka ca rjakyam allopa ana iti lopa prpnoti iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {105/115} vakyati etat . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {106/115} vdnm prasrae nakrntagrahaam anakrntapratiedhrtham iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {107/115} tat praktam uttaratra anuvartiyate . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {108/115} allopa ana nakrntasya iti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {109/115} iha tarhi kptaikha iti anta iti pratiedha prpnoti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {110/115} ##. ravatpratiedht ca etat sidhyati . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {111/115} guro aravata iti vakymi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {112/115} yadi aravata iti ucyate hot-kra , hotkra , atra na prpnoti . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {113/115} guro aravata hrasvasya iti vakymi . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {114/115} sa ea strabhedena kra plutydyartha san pratykhyyate . (s_2) KA_I,19.10-21.28 Ro_I,70-79 {115/115} s e mahata vaastambt lav anukyate . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {1/80} idam vicryate . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {2/80} imni sandhyakari tapari v upadiyeran . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {3/80} et , ot , . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {4/80} ait , aut , c iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {5/80} atapari v yathnysam iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {6/80} ka ca atra viea . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {7/80} ## . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {8/80} sandhyakareu taparopadea cet taparoccraam kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {9/80} ## . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {10/80} plutydiu ajraya vidhi na sidhyati . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {11/80} gotrta nautrta iti atra anaci ca iti aca uttarasya yara dve bhavata iti dvirvacanam na prpnoti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {12/80} iha ca pratya aitikayana uda aupagava iti aci iti amu na prpnoti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {13/80} ## . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {14/80} plutasaj ca na sidhyati . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {15/80} aitikayana aupagava . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {16/80} kala ac hrasvadrghapluta iti plutasaj na prpnoti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {17/80} santu tarhi atapari . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {18/80} ## . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {19/80} yadi atapari eca ik hrasvdee iti vaktavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {20/80} kim prayojanam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {21/80} eca hrasvdeasaneu ardha ekra ardha okra v m bht iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {22/80} nanu ca yasya api tapari tena api etat vaktavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {23/80} imau aicau samhravarau mtr avarasya mtr ivarovarayo . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {24/80} tayo hrasvdeasaneu kad cit avara syt kad cit ivarovarau . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {25/80} m kad cit avaram bht iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {26/80} pratykhyyate etat : aico ca uttarabhyastvt iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {27/80} yadi pratykhynapaka idam api pratykhyyate : siddham ea sasthnatvt iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {28/80} nanu ca ea sasthnatarau ardha ekra ardha okra ca . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {29/80} na tau sta . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {30/80} yadi hi tau sytm tau eva ayam upadiet . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {31/80} nanu ca bho chandognm styamugriryany ardham ekram ardham okram ca adhyate : sujte evasnte , adhvaryo odribhi sutam , ukram te enyat yajatam te enyat iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {32/80} pradakti e tatrabhavatm . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {33/80} na eva hi loke na anyasmin vede ardha ekra ardha okra v asti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {34/80} ## . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {35/80} ekdee drghagrahaam kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {36/80} t gua drgha . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {37/80} vddhi eci drgha iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {38/80} kim prayojanam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {39/80} ntaryata trimtracaturntrm sthninm trimtracaturmtr de m bhvan iti. khav , indra khavendra , khav , udakam khavodakam , khav , khave , khav , h khavoh , khav , elak khavailak , khav , odana khavaudana , khav , aitikyana khavaitikyana , khav , aupagava khavaupagava . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {40/80} tat tarhi drghagrahaam kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {41/80} na kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {42/80} uparit yogavibhga kariyate . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {43/80} aka savare eka bhavati . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {44/80} tata drgha . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {45/80} drgha ca sa bhavati ya sa eka prvaparayo iti evam nirdia iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {46/80} iha api tarhi prpnoti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {47/80} paum , viddham , pacanti iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {48/80} na ea doa . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {49/80} iha tvat paum iti ami eka iti iyat siddham . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {50/80} sa ayam evam siddhe sati yat prvagrahaam karoti tasya etat prayojanam yathjtyaka prva tathjtyaka ubhayo yath syt iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {51/80} viddham iti prva iti eva anuvartate . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {52/80} atha v cryapravtti jpayati na anena samprasraasya drgha bhavati iti yat ayam hala uttarasya samprasraasya drghatvam sti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {53/80} pacanti iti ata gue para iti iyat siddham . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {54/80} sa ayam evam siddhe sati yat rpagrahaam karoti tasya etat prayojanam yathjtyakam parasya rpam tathjtyakam ubhayo yath syt iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {55/80} iha tarhi khavarya mlarya iti drghavacant akra na nantaryt ekkaukrau na . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {56/80} tatra ka doa . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {57/80} vightasya ravaam prasajyeta . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {58/80} na brma yatra kriyame doa tatra kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {59/80} kim tarhi . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {60/80} yatra kriyame na doa tatra kartavyam iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {61/80} kva ca kriyame na doa . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {62/80} sajvidhau . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {63/80} vddh t aic drgha . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {64/80} at e gua drgha iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {65/80} tat tarhi drghagrahaam kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {66/80} na kartavyam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {67/80} kasmt eva ntaryata trimtracaturntrm sthninam trimtracaturmtr de na bhavanti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {68/80} tapare guavddh . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {69/80} nanu ca bho ta para yasmt sa ayam tapara . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {70/80} na iti ha . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {71/80} tt api para tapara iti . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {72/80} yadi tt api para tapara do ap iti iha eva syt : yava stava . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {73/80} lava pava iti atra na syt . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {74/80} na ea takra . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {75/80} ka tarhi . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {76/80} dakra . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {77/80} kim dakre prayojanam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {78/80} atha kim takre prayojanam . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {79/80} yadi asandehrtha takra dakra api . (s_3-4.1) KA_I,22.2-23.23 Ro_I,79-84 {80/80} atha mukhasukhrtha takra dakra api . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {1/138} idam vicryate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {2/138} ye ete vareu varaikade varntarasamnktaya etem avayavagrahaena grahaam syt v na v iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {3/138} kuta puna iyam vicra . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {4/138} iha samudy api upadiyante avayav api . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {5/138} abhyantara ca samudye avayava . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {6/138} tat yath : vka pracalan saha avayavai pracalati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {7/138} tatra samudyasthasya avayavasya avayavagrahaena grahaam syt v na v iti jyate vicra . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {8/138} ka ca atra viea . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {9/138} v## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {10/138} varaikade varagrahaena iti cet sandhyakare samnkarraya vidhi prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {11/138} sa pratiedhya : agne , indram . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {12/138} vyo , udakam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {13/138} aka savare drgha iti drghatvam prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {14/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {15/138} drghe hrasvkarraya vidhi prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {16/138} sa pratiedhya . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {17/138} grma , lya , pralya . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {18/138} hrasvasya piti kti tuk bhavati iti tuk prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {19/138} na ea doa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {20/138} cryapravtti jpayati na drghe hrasvraya vidhi bhavati iti yat ayam drght che tukam sti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {21/138} na etat asti jpakam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {22/138} asti hi anyat etasya vacane prayojanam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {23/138} kim . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {24/138} padntt v iti vibhm vakymi iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {25/138} yat tarhi yogavibhgam karoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {26/138} itarath hi drght padntt v iti eva bryt . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {27/138} iha tarhi khavbhi , mlbhi , ata bihsa ais , iti aisbhva prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {28/138} taparakaraasmarthyt na bhaviyati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {29/138} iha tarhi yt vt , ata lopa rdhadhtuke iti akralopa prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {30/138} nanu ca atra api taparakaraasmarthyt eva na bhaviyati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {31/138} asti hi anyat taparakarae prayojanam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {32/138} kim . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {33/138} sarvasya lopa m bht iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {34/138} atha kriyame api tapare parasya lope kte prvasya kasmt na bhavati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {35/138} paralopasya sthnivadbhvt asiddhatvt ca . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {36/138} evam tarhi cryapravtti jpayati nkrasthasya akrasya lopa bhavati iti yat ayam ta anupasarge ka iti kakram anubandham karoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {37/138} katham ktv jpakam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {38/138} kitkarae etat prayojanam kiti iti krlopa yath syt iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {39/138} yadi ca krasthasya api akrlopa syt kitkaraam anarthakam syt . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {40/138} parasya akrasya lope kte dvayo akrayo pararpe hi siddham rpam syt: goda , kambalada iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {41/138} payati tu crya nkrasthasya akrasya lopa bhavati iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {42/138} ata kakram anubandham karoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {43/138} na etat asti jpakam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {44/138} uttarrtham etat syt . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {45/138} tundaokayo parimjpanudo iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {46/138} yat tarhi gpo hak iti ananyrtham kakram anubandham karoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {47/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {48/138} ekavaravat ca drgha bhavati iti vaktavyam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {49/138} kim prayojanam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {50/138} vc tarati iti dvyajlakaa han m bht iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {51/138} iha ca vca nimittam , tasya nimittam sayogotpttau iti dvyajlakaa yat m bht iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {52/138} atra api gonaugrahaam jpakam drght dvyajlakaa vidhi na bhavati iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {53/138} ayam tu sarvem parihra : ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {54/138} na avyapavktasya avayavsya avayavraya vidhi bhavati yath dravyeu . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {55/138} tat yath dravyeu : saptadaa smidhenya bhavanti iti na saptadaratnimtram kham agnau abhydhyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {56/138} viama upanysa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {57/138} pratycam ca eva hi tat karma codyate asambhava ca agnau vedym ca . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {58/138} yath tarhi saptadaa prdeamtr avatth samidha abhydadhta iti na saptadaaprdeamtram kham abhydhyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {59/138} atra api pratipravaam ca etat karma codyate tulya ca asambhava agnau vedym ca . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {60/138} yath tarhi tailam na vikretavyam , msam na vikretavyam iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {61/138} vyapavtkam ca na vikryate , avyapavktam ca gva ca sarap ca vikriyante . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {62/138} tath lomanakham spv aucam kartavyam iti , vyapavktam spv niyogata kartavyam avyapavkte kmacra . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {63/138} yatra tarhi vyapavarga asti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {64/138} kva ca vyapavarga asti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {65/138} sandhyakareu . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {66/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {67/138} yat atra avaram vivtataram tat anyasmt avart . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {68/138} ye*api ivarovare vivtatare te*anybhym ivarovarbhym . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {69/138} athav puna na ghyante . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {70/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {71/138} agrahaam cet nuvidhildeavinmeu krasya grahaam kartavyam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {72/138} tasmt nu dvihala , kre ca iti vaktavyam iha api yath syt : ndhatu , ndhu iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {73/138} yasya puna ghyante dvihala iti eva tasya siddham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {74/138} yasya api na ghyante tasya api ea na doa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {75/138} dvihalgrahaam na kariyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {76/138} tasmt nu bhavati iti eva . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {77/138} yadi na kriyate atu , u iti atra api prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {78/138} anotigrahaam niyamrtham bhaviyati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {79/138} anote eva avaropadhasya na anyasya avaropadhasya iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {80/138} ldee ca kragrahaam kartavyam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {81/138} kpa ra la , krasya ca iti vaktavyam iha api yath syt : kpta , kptavn iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {82/138} yasya puna ghyante ra iti eva tasya siddham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {83/138} yasya api na ghyante tasya api ea na doa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {84/138} kra api atra nirdiyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {85/138} katham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {86/138} avibhaktika nirdea . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {87/138} kpa , u , ra , la kpo ro la iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {88/138} atha v ubhayata sphoamtram nirdiyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {89/138} rarute laruti bhavati iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {90/138} vinme kragrahaam kartavyam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {91/138} rabhym na a samnapade , krt ca iti vaktayvam iha api yath syt : mtm , pitm iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {92/138} yasya puna ghyante rabhym iti eva tasya siddham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {93/138} na sidhyati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {94/138} yat tat repht param bhakte tena vyavahitatvt na prpnoti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {95/138} m bht evam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {96/138} avyavye iti eva siddham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {97/138} na sidhyati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {98/138} varaikade ke varagrahaena ghyante . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {99/138} ye vyapavkt api var bhavanti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {100/138} yat ca api repht param bhakte na tat kva cit api vyapavktam dyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {101/138} evam tarhi yogavibhga kariyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {102/138} rabhym na a samnapade . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {103/138} tata vyavye . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {104/138} vyavye ca rabhym na a bhavati iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {105/138} tata akupvnumbhi iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {106/138} idam idnm kimartham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {107/138} niyamrtham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {108/138} etai eva karasamamnyikai vyavye na anyai iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {109/138} yasya api na ghyante tasya api ea na doa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {110/138} cryapravtti jpayati bhavati krt na atvam iti yat ayam kubhdiu nnamanaabdam pahati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {111/138} na etat asti jpakam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {112/138} vddhyartham etat syt : nrnamani . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {113/138} yat tarhi tpnotiabdam pahati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {114/138} yat ca api nnamanaabdam pahati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {115/138} nanu ca uktam vddhyartham etat syt iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {116/138} bahirag vddhi . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {117/138} antaragam atvam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {118/138} asiddham bahiragam antarage . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {119/138} atha v uparit yogavibhga kariyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {120/138} to na a bhavati . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {121/138} tata chandasi avagraht . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {122/138} ta iti eva . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {123/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {124/138} etat ca vaktavyam . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {125/138} yasya puna ghyante guro e iti eva pluty tasya siddham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {126/138} yasya api na ghyante tasya api ea na doa . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {127/138} kriyate etat nyse eva . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {128/138} ## . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {129/138} tulyarpe sayoge dvivyajanraya vidhi na sidhyati : kukkua , pippala , pittam iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {130/138} yasya puna ghyante tasya dvau kakrau dvau pakrau dvau takrau . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {131/138} yasya api na ghyante tasya api dvau kakrau dvau pakrau dvau takrau . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {132/138} katham . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {133/138} mtrkla atra gamyate . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {134/138} na ca mtrikam vyajanam asti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {135/138} anupadiam sat katham akyam vijtum . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {136/138} yadi api tvat atra etat akyate vaktum yatra etat na asti a savarn ghti iti iha tu katham sayyant savvatsara yal lokam tal lokam iti yatra etat asti a savarn ghti iti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {137/138} atra api mtrkala ghyate na ca mtrikam vyajanam asti . (s_3-4.2) KA_I,23.24-26.27 Ro_I,84-93 {138/138} anupadiam sat katham akyam pratipattum . (s_5.1) P. I.27.2-20 Ro_I,93-94 {1/30} sarve var sakt upadi . (s_5.1) P. I.27.2-20 Ro_I,93-94 {2/30} ayam hakra dvi upadiyate prva ca para ca . (s_5.1) P. I.27.2-20 Ro_I,93-94 {3/30} yadi puna prva eva upadiyeta para eva v . (s_5.1) P. I.27.2-20 Ro_I,93-94 {4/30} ka ca atra viea . (s_5.1) P. I.27.2-20 Ro_I,93-94 {5/30} ## . (s_5.1) P. I.27.2-20 Ro_I,93-94 {6/30} hakrasya paropadee agrahaeu hagrahaam kartavyam . (s_5.1) P. I.27.2-20 Ro_I,93-94 {7/30} ta ai nityam , a cha ai , drght ai samnapade . (s_5.1) P. I.27.2-20 Ro_I,93-94 {8/30} hakre ca iti vaktavyam iha api yath syt : mah hi sa . (s_5.1) P. I.27.2-20 Ro_I,93-94 {9/30} ##. uttve ca hakragrahaam kartavyam . (s_5.1) P. I.27.2-20 Ro_I,93-94 {10/30} ata ro aplutt aplute , hai ca . (s_5.1) P. I.27.2-20 Ro_I,93-94 {11/30} hakre ca iti vaktavyam iha api yath syt : purua hasati , brhmaa hasati iti . (s_5.1) P. I.27.2-20 Ro_I,93-94 {12/30} astu tarhi prvopadea . (s_5.1) P. I.27.2-20 Ro_I,93-94 {13/30} ## . (s_5.1) P. I.27.2-20 Ro_I,93-94 {14/30} yadi prvopadea kittvam vidheyam . (s_5.1) P. I.27.2-20 Ro_I,93-94 {15/30} snihitv snehitv sisnihiati sisnehiati . (s_5.1) P. I.27.2-20 Ro_I,93-94 {16/30} rala vyupadht halde iti kittvam na prpnoti . (s_5.1) P. I.27.2-20 Ro_I,93-94 {17/30} ksavidhi . (s_5.1) P. I.27.2-20 Ro_I,93-94 {18/30} ksa ca vidheya . (s_5.1) P. I.27.2-20 Ro_I,93-94 {19/30} adhukat alikat . (s_5.1) P. I.27.2-20 Ro_I,93-94 {20/30} ala igupadht ania ksa iti ksa na prpnoti . (s_5.1) P. I.27.2-20 Ro_I,93-94 {21/30} ividhi . (s_5.1) P. I.27.2-20 Ro_I,93-94 {22/30} i ca vidheya . (s_5.1) P. I.27.2-20 Ro_I,93-94 {23/30} rudihi svapihi . (s_5.1) P. I.27.2-20 Ro_I,93-94 {24/30} valdilakaa i na prpnoti. jhalgrahani ca . (s_5.1) P. I.27.2-20 Ro_I,93-94 {25/30} kim . (s_5.1) P. I.27.2-20 Ro_I,93-94 {26/30} ahakri syu . (s_5.1) P. I.27.2-20 Ro_I,93-94 {27/30} tatra ka doa . (s_5.1) P. I.27.2-20 Ro_I,93-94 {28/30} jhala jhali iti iha na syt : adgdhm adgdham . (s_5.1) P. I.27.2-20 Ro_I,93-94 {29/30} tasmt prva ca upadeavya para ca . (s_5.1) P. I.27.2-20 Ro_I,93-94 {30/30} yadi ca kim cit anyatra api upadee prayojanam asti tatra api upadea kartavya . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {1/36} idam vicryate : ayam repha yakravakrbhym prva eva upadiyeta ha ra ya va iti para eva v yathnysam iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {2/36} ka ca atra viea . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {3/36} ## . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {4/36} rephasya paropadee anunsikadvirvacanaparasavarnm pratiedha vaktavya . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {5/36} anunsikasya : sva nayati , prta nayati iti yara anunsike anunsika v iti anunsika prpnoti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {6/36} dvirvacanasya : bhadrahrada , madrahrada iti yara iti dvirvacanam prpnoti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {7/36} parasavarasya : kuam rathena , vanam rathena . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {8/36} anusvrasya yayi iti parasavara prpnoti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {9/36} astu tarhi prvopadea . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {10/36} ## . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {11/36} yadi prvopadea kittvam pratiedhyam . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {12/36} devitv dideviati . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {13/36} rala vyupadht iti kittvam prpnoti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {14/36} na ea doa . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {15/36} na evam vijyate rala vyupadht iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {16/36} kim tarhi . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {17/36} rala avvyupadht iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {18/36} kim idam avvyupadht iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {19/36} avakrntt vyuvpadht avvyupadht iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {20/36} vyalopavacanam ca . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {21/36} vyo ca lopa vaktavya : gaudhera , paceran yajeran . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {22/36} jve radnuk : jradnu . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {23/36} vali iti lopa na prpnoti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {24/36} na ea doa . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {25/36} repha api atra nirdiyate . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {26/36} lopa vyo vali iti rephe ca vali ca iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {27/36} atha v puna astu paropadea . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {28/36} nanu ca uktam rephasya paropadee anunsikadvirvacanaparasavarapratiedha iti . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {29/36} anunsikaparasavarayo tvat pratiedha na vaktavya . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {30/36} rephomam savar na santi . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {31/36} dvirvacane api na imau rahau kryiau dvirvacanasya . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {32/36} kim tarhi . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {33/36} nimittam imau rahau dvirvacanasya . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {34/36} tat yath . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {35/36} brhma bhojyantm . (s_5.2) KA_I,27.21-28.15 Ro_I,95-97 {36/36} mharakauinyau parivevim iti. na idnm tau bhujte . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {1/74} idam vicryate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {2/74} ime ayogavh na kva cit upadiyante ryante ca . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {3/74} tem kryrtha upadea kartavya . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {4/74} ke puna ayogavh . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {5/74} visarjanyajihvmlyopadhmnynusvrnunsikyayam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {6/74} katham puna ayogavh . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {7/74} yat ayukt vahanti anupadi ca ryante . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {8/74} kva puna em upadea kartavya . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {9/74} ## . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {10/74} ayogavhnm asu upadea kartavya . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {11/74} kim prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {12/74} atvam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {13/74} urakea , urapea : avyavye iti atvam siddham bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {14/74} ## . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {15/74} aru upadea kartavya . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {16/74} kim prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {17/74} jabhvaatve . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {18/74} ayam ubji upadhmnyopadha pahyate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {19/74} tasya jatve kte ubjit ubjitum iti etat rpam yath syt . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {20/74} yadi ubji upadhmnyopadha pahyate ubjijiati iti upadhmnyde eva dvirvacanam prpnoti. dakropadhe puna nandr sayogdaya iti pratiedhas siddha bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {21/74} yadi dakropadha pahyate k rpasiddhi : ubjit ubjitum iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {22/74} asiddhe bha udje . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {23/74} idam asti sto cun cu iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {24/74} tata vakymi bha udje . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {25/74} udje cun sannipte bha bhavati iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {26/74} tat tarhi vaktavyam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {27/74} na vaktavyam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {28/74} niptant eva siddham . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {29/74} kim niptanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {30/74} bhujanyubjau payupatapayo iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {31/74} iha api tarhi prpnoti abhyudga , samudga iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {32/74} akutvaviaye tat niptanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {33/74} atha v na etat ubje rpam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {34/74} game dvyuparsargt a vidhyate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {35/74} abhyudgata abhyudga . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {36/74} samudgata samudga iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {37/74} atvam ca prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {38/74} sarpiu dhanuu . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {39/74} arvyavye iti atvam siddham bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {40/74} numvisarjanyaarvyavye api iti visarjanyagrahaam na kartavyam bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {41/74} numa ca api tarhi grahaam akyam akartum . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {42/74} katham sarpi dhani . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {43/74} anusvre kte arvyavye iti eva siddham . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {44/74} avayam numa grahaam kartavyam anusvravieaam numgrahaam numa ya anusvra tatra yath syt iha m bht : pusu iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {45/74} atha v avieea upadea kartavya . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {46/74} kim prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {47/74} ## . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {48/74} avieea sayogasaj prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {49/74} bjaka . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {50/74} hala anantar sayoga iti sayogasaj sayoge guru iti gurusaj guro iti pluta bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {51/74} upadhsaj ca prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {52/74} duktam , niktam , niptam , duptam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {53/74} idudupadhasya ca apratyayasya iti atvam siddham bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {54/74} na etat asti prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {55/74} na idudupadhagrahaanena visarjanya vieyate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {56/74} kim tarhi . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {57/74} sakra vieyate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {58/74} idudupadhasya sakrasya ya visarjanya iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {59/74} atha v upadhgrahaam na kariyate . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {60/74} idudbhym tu visarjanyam vieayiyma . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {61/74} idudbhym uttarasya visarjanyasya iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {62/74} ala antyavidhi prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {63/74} vka tarati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {64/74} plaka tarati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {65/74} ala antyasya vidhaya bhavanti iti ala antyasya satvam siddham bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {66/74} etat api na asti prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {67/74} nirdiyamnasya de bhavanti iti visarjanyasya eva bhaviyati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {68/74} dvirvacanam prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {69/74} uraka , urapa . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {70/74} anaci ca . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {71/74} aca uttarasya yara dve bhavata iti dvirvacanam siddham bhavati . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {72/74} sthnivadbhvapratiedha ca prayojanam . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {73/74} yath iha bhavati urakea , urapea iti avyavye api iti atvam evam iha api sthnivadbhvt prpnoti vyhoraskena mahoraskena iti . (s_5.3) KA_I,28.16-29.28 Ro_I,97-101 {74/74} tatra analvidhau iti pratiedha siddha bhavati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {1/101} kim puna ime var arthavanta hosvit anarthak . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {2/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {3/101} dhtava ekavar arthavanta dyante : eti , adhyeti , adhte iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {4/101} prtipadikani ekavarni arthavanti : bhym , ebhi , eu . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {5/101} pratyay ekavar arthavanta : aupagava , kpaava . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {6/101} nipt ekavar arthavanta : a*apehi . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {7/101} i*indram paya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {8/101} u*uttiha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {9/101} dhtuprtipadikapratyayaniptnm ekavarnm arthadarant manymahe arthavanta var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {10/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {11/101} varavyatyaye ca arthntaragamant manymahe arthavanta var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {12/101} kpa , spa , ypa iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {13/101} kpa iti sakakrea ka cit artha gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {14/101} spa iti kakrpye sakropajane ca arthntaram gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {15/101} ypa iti kakrasakrpye yakropajane ca arthntatam gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {16/101} te manymahe : ya kpe kprtha sa kakrasya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {17/101} ya spe sprtha sa sakrasya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {18/101} ya ype yprtha sa yakrasya iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {19/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {20/101} varnupalabdhau ca anarthagate manymahe arthavanta var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {21/101} vka , ka , kra , ra . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {22/101} vka iti sakakrea ka cit artha gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {23/101} ka iti vakrpye sa artha na gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {24/101} kra iti sakakrea ka cit artha gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {25/101} ra iti kakrpye sa artha na gamyate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {26/101} kim tarhi ucyate anarthagate iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {27/101} na sdhya hi atra arthasya gati bhavati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {28/101} evam tarhi idam pahitavyam syt . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {29/101} varnupalabdhau ca atadarthagate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {30/101} kim idam atadarthagate iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {31/101} tasya artha tadartha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {32/101} tadarthasya gati tadarthagati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {33/101} na tadarthagati atadarthagati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {34/101} atadarthagate iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {35/101} atha v sa artha tadartha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {36/101} tadarthasya gati tadarthagati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {37/101} na tadarthagati atadarthagati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {38/101} atadarthagate iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {39/101} sa tarhi tath nirdea kartavya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {40/101} na kartavya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {41/101} uttarapadalopa atra draavya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {42/101} tat yath: uramukham iva mukham asya uramukha , kharamukham iva mukham asya kharamukha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {43/101} evam atadarthagate anarthagate . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {44/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {45/101} saghtrthavattvt ca manymahe arthavanta var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {46/101} yem saght arthavanta avayav api tem arthavanta . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {47/101} yem puna avayav anarthak samudy api tem anarthak . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {48/101} tat yath: eka cakumn darane samartha tatsamudya ca atam api samartham . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {49/101} eka ca tila tailadne samartha tatsamudya ca khr api samarth . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {50/101} yem puna avayav anarthak samudy api tem anarthak . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {51/101} tat yath: eka andha darane asamartha tatsamudya ca atam api asamartham . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {52/101} ek ca sikat tailadne asamarth tatsamudya ca khratam api asamartham . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {53/101} yadi tarhi ime var arthavanta arthavatktni prpnuvanti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {54/101} kni . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {55/101} arthavat prtipadikam iti prtipadikasaj prtipadikt iti svdyutpatti subantam padam iti padasaj . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {56/101} tatra ka doa . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {57/101} padasya iti nalopdni prpnuvanti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {58/101} dhanam , vanam iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {59/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {60/101} saghtasya ekatvam artha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {61/101} tena vart subutpatti na bhaviyati . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {62/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {63/101} anarthak tu var . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {64/101} kuta . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {65/101} prativaram arthnupalabdhe . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {66/101} na hi prativaram arth upalabhyante . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {67/101} kim idam prativaram iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {68/101} varam varam prati prativaram . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {69/101} ## . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {70/101} varavyatyaypyopajanavikreu arthadarant manymahe anarthak var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {71/101} varavyatyaye: kte tarku , kase sikat , hise siha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {72/101} varavyatyaya na arthavyatyaya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {73/101} apya lopa . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {74/101} ghnanti , ghantu , aghnan . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {75/101} varpya nrthpya . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {76/101} upajana gama . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {77/101} lavit , lavitum . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {78/101} varopajana na arthopajana . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {79/101} vikra dea . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {80/101} ghtayati , ghtaka . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {81/101} varavikra na arthavikra . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {82/101} yath eva varavyatyaypyopajanavikr bhavanti tadvat arthavyatyaypyopajanavikrai bhavitavyam . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {83/101} na ca iha tadvat . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {84/101} ata manymahe anarthak var iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {85/101} ubhayam idam vareu uktam arthavanta anarthak iti ca . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {86/101} kim atra nyyyam . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {87/101} ubhayam iti ha . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {88/101} kuta . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {89/101} svabhvata . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {90/101} tat yath: samnam hamnnm adhynnm ca ke cit arthai yujyante apare na . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {91/101} na ca idnm ka cit arthavn iti ktv sarvai arthavadbhi akyam bhavitum , ka cit anarthaka iti ktv sarvai anarthakai . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {92/101} tatra kim asmbhi akyam kartum . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {93/101} yat dhtupratyayaprtipadikanipt ekavar arthavanta ata anye anarthak iti svbhvikam etat . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {94/101} katham ya ea bhavat varnm arthavattym hetu upadia arthavanta var dhtuprtipadikapratyayaniptnm ekavarnm arthadarant varavyatyaye ca arthntaragamant varnupalabdhau ca anarthagate saghtrthavattvt ca iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {95/101} saghtntari eva etni evajtyakni arthntareu vartante: kpa , spa , ypa iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {96/101} yadi hi varavyatyayaktam arthntaragamanam syt bhyiha kprtha spe syt sprtha ca kpe kprtha ca ype yprtha ca kpe sprtha ca ype yprtha ca spe . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {97/101} yata tu khalu na ka cit kpasya v spe spasya v kpe kpasya v ype ypasya v kpe spasya v ype ypasya v spe ata manymahe saghtntari eva etni evajtyakni arthntareu vartante iti . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {98/101} idam khalu api bhavat varnm arthavattm bruvat sdhya anarthakatvam dyotitam . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {99/101} ya manyate ya kpe kprtha sa kakrasya spe sprtha sa sakrasya ype yprtha sa yakrasya iti paabda tasya anarthaka syt . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {100/101} tatra idam aparihtam saghtrthavattvt ca . (s_5.4) KA_I,30.1-32.11 Ro_I,101-106 {101/101} etasya api prtipadikasjym vakyati . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {1/29} a , i , u , k e , o ai , auc . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {2/29} ## . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {3/29} ye ete aku pratyhrrth anubandh kriyante etem ajgrahaeu grahaam kasmt na bhavati . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {4/29} kim ca syt . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {5/29} dadhi akryati madhu akryati iti . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {6/29} ika ya aci iti yadea prasajyeta . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {7/29} ## . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {8/29} kim idam crt iti . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {9/29} crym upacrt . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {10/29} na eteu cry ackryi ktavanta . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {11/29} ## . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {12/29} apradhnatvt ca . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {13/29} na khalu api etem aku prdhnyena upadea kriyate . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {14/29} kva tarhi . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {15/29} halu . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {16/29} kuta etat . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {17/29} e hi cryasya ail lakyate yat tulyajtyn tulyajtyeu upadiati . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {18/29} aca aku hala halu . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {19/29} ## . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {20/29} lopa khalu api tvat bhavati . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {21/29} ## . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {22/29} atha v yogavibhga kariyate . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {23/29} kla ac . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {24/29} u u3 iti evakla ac bhavati . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {25/29} tata hrasvadrghapluta . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {26/29} hrasvadrghaplutasaja ca bhavati kla ac . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {27/29} evam api kukkua iti atra api prpnoti . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {28/29} tasmt prvokta eva parihra . (s_5.5) KA_I,32.12-33.4 Ro_I,107-108 {29/29} ea eva artha. apara ha : ## (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {1/43} atha kimartham antasthnm asu upadea kriyate . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {2/43} iha sayyyant savvvatsara yal llokam tal llokam iti parasavarasya asiddhatvt anusvrasya eva dvirvacanam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {3/43} tatra parasya parasavare kte tasya yaygrahaena grahat prvasya api parasavara yath syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {4/43} na etat asti prayojanam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {5/43} vakyati etat . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {6/43} dvirvacane parasavaratvam siddham vaktavyam iti . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {7/43} yvat siddhatvam ucyate parasavara eva tvad bhavati . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {8/43} parasavare tarhi kte tasya yargrahaea grahat dvirvacanam yath syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {9/43} m bht dvirvacanam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {10/43} nanu ca bheda bhavati. sati dvirvacane triyakram asati dvirvacane dviyakram . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {11/43} na asti bheda . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {12/43} sati api dvirvacane dviyakram eva . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {13/43} katham . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {14/43} hala yamm yami lopa iti evam ekasya lopena bhavitavyam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {15/43} evam api bheda . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {16/43} sati dvirvacane kad cit dviyakram kad cit triyakram . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {17/43} sa ea katham bheda na syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {18/43} yadi nitya lopa syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {19/43} vibh ca sa lopa . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {20/43} yath abheda tath astu . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {21/43} ## . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {22/43} yat ayam ara aci iti dvirvacanapratiedham sti tat jpayati crya anuvartate vibh iti . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {23/43} katham ktv jpakam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {24/43} ## . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {25/43} yadi nitya lopa syt pratiedhavacanam anarthakam syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {26/43} astu atra dvirvacanam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {27/43} jhara jhari savare iti lopa bhaviyati . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {28/43} payati tu crya vibh sa lopa iti . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {29/43} tata dvirvacanapratiedham sti . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {30/43} na etat asti jpakam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {31/43} nitye api tasya lope sa pratiedha avayam vaktavya . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {32/43} yat etat aca rahbhym iti dvirvacanam loppavda sa vijyate . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {33/43} katham . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {34/43} yara iti ucyate . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {35/43} etvanta ca yara yat uta jhara v yama v . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {36/43} yadi ca atra nitya lopa syt dvirvacanam anarthakam syt . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {37/43} kim tarhi tayo yogayo udharaam . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {38/43} yat akte dvirvacane trivyajana sayoga . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {39/43} pratttam , avatttam , dityya . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {40/43} iha idnm kartt , hartt iti dvirvacanasmarthyt lopa na bhavati . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {41/43} evam iha api lopa na syt:: karati varati iti . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {42/43} tasmt nitye api lope avayam sa pratiedha vaktavya . (s_5.6) KA_I,33.5-34.2 Ro_I,108-110 {43/43} tat etat atyantam sandigdham vartate crym vibh anuvartate na v iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {1/81} ayam akra dvi anubadhyate prva ca para ca . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {2/81} tatra agrahaeu igrahaeu ca sandeha bhavati prvea v syu parea v iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {3/81} katarasmin tvat agrahae sandeha . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {4/81} hralope prvasya drgha aa iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {5/81} asandigdham prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {6/81} kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {7/81} parbhvt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {8/81} na hi hralope pare aa santi . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {9/81} nanu ca ayam asti : tham vham iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {10/81} evam tarhi smarthyt prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {11/81} yadi hi parea syt agrahaam anarthakam syt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {12/81} hralope prvasya drgha aca iti eva bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {13/81} atha v etat api na bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {14/81} aca hi etat bhavati hrasva drgha pluta iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {15/81} asmin tarhi agrahae sandeha ke aa iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {16/81} asandigdham prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {17/81} kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {18/81} parbhvt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {19/81} na hi ke pare aa santi . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {20/81} nanu ca ayam asti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {21/81} gok nauk iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {22/81} evam tarhi smarthyt prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {23/81} yadi hi parea syt agrahaam anarthakam syt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {24/81} ke aca iti eva bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {25/81} atha v etat api na bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {26/81} aca hi etat bhavati hrasva drgha pluta iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {27/81} asmin tarhi agrahae sandeha aa apraghyasya anunsika iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {28/81} asandigdham prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {29/81} kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {30/81} parbhvt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {31/81} na hi padnt pare aa santi . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {32/81} nanu ca ayam asti kart hart iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {33/81} evam tarhi smarthyt prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {34/81} yadi hi parea syt agrahaam anarthakam syt .aca apraghyasya anunsika iti eva bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {35/81} atha v etat api na bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {36/81} aca eva hi praghy bhavanti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {37/81} asmin tarhi agrahae sandeha u a rapara iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {38/81} asandigdham prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {39/81} kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {40/81} parbhvt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {41/81} na hi u sthne pare aa santi . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {42/81} nanu ca ayam asti kartrartham hartrartham iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {43/81} kim ca syt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {44/81} yadi atra raparatvam syt dvayo rephayo ravaam prasajyeta . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {45/81} hala yamm yami lopa iti evam ekasya atra lopa bhavati. vibh sa lopa . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {46/81} vibh ravaam prasajyeta . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {47/81} ayam tarhi nitya lopa ra ri iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {48/81} padntasya iti evam sa . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {49/81} na akya padntasya vijtum . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {50/81} iha hi lopa na syt jargdhe la ajargh pspardhe apsp iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {51/81} iha tarhi mtm pitm iti raparatvam prasajyeta . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {52/81} cryapravtti jpayati na atra raparatvam bhavati iti yat ayam ta it dhto iti dhtugrahaam karoti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {53/81} katham ktv jpakam . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {54/81} dhtugrahaasya etat prayojanam . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {55/81} iha m bht : mtm , pitm iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {56/81} yadi ca atra raparatvam syt dhtugrahaam anarthakam syt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {57/81} raparatve kte anantyatvt ittvam na bhaviyati . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {58/81} payati tu crya na atra raparatvam bhavati iti tata dhtugrahaam karoti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {59/81} iha api tarhi ittvam na prpnoti cikrati jihrati iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {60/81} m bht evam . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {61/81} upadhy ca iti evam bhaviyati . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {62/81} iha api tarhi prpnoti mtm , pitm iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {63/81} tasmt tatra dhtugrahaam kartavyam . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {64/81} evam tarhi agrahaasmarthyt prvea na parea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {65/81} yadi parea syt agrahaam anarthakam syt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {66/81} u ac rapara iti eva bryt . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {67/81} asmin tarhi agrahae sandeha : auditsavarasya ca apratyaya iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {68/81} asandigdham parea na prvea iti. kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {69/81} ## . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {70/81} yat ayam u t iti kram taparam karoti tat jpayati crya parea na prvea . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {71/81} igrahaeu tarhi sandeha . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {72/81} asandigdham parea na prvea iti. kuta etat . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {73/81} ## . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {74/81} yatra icchati prvea sammdya grahaam tatra karoti yvo iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {75/81} tat ca guru bhavati . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {76/81} katham ktv jpakam . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {77/81} tatra vibhaktinirdee sammdya grahae ardhacatasra mtr . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {78/81} pratyhragrahae puna tisra mtr . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {79/81} sa ayam evam laghyas nysena siddhe sati yat garysam yatnam rabhate tat jpayati crya parea na prvea iti . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {80/81} kim puna varotsattau iva akra dvi anubadhyate . (s_6) KA_I,34.4-35.18 Ro_I,111-115 {81/81} etat jpayati crya bhavati e paribh vykhynata vieapratipatti na hi sandeht alakaam iti. auditsavaram parihya prvea agrahaam parea igrahaam iti vykhysyma . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {1/17} kimartham imau mukhansikvacanau varau ubhau api anubadhyete na akra eva anubadhyeta . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {2/17} katham yni makrea grahani hala yamm yami lopa iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {3/17} santu akrea hala yam yai lopa iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {4/17} na evam akyam. jhakrabhakraparayo api hi jhakrabhakryo lopa prasajyeta . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {5/17} na jhakrabhakrau jhakrabhakrayo sta . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {6/17} katham puma khayyi ampare iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {7/17} etat api astu akrea puma khayyi apare iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {8/17} na evam akyam . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {9/17} jhakrabhakrapare hi khayyi ru prasajyeta . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {10/17} na jhakrabhakrapara khay asti .katham ama hrasvt aci amu nityam iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {11/17} etat api astu akrea aa hrasvt aci au nityam iti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {12/17} na evam akyam . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {13/17} jhakrabhakraparayo api hi padntayo jhakrabhakrau gamau sytm . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {14/17} na jhakrabhakrau padntau sta . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {15/17} evam api paca gam traya gaminau vaiamyt sakhytnudea na prpnoti . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {16/17} santu tvat yem gamnm gamina santi . (s_7-8.1) KA_I,35.20-36.4 Ro_I,115-116 {17/17} jhakrabhakrau padntau na sta iti ktv gamau api na bhaviyata . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {1/6} atha kim idam akaram iti . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {2/6} ##. na kyate na karati iti v akaram . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {3/6} ## . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {4/6} anote v puna ayam audika saranpratyaya . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {5/6} ## . (s_7-8.2) KA_I,36.5-11 Ro_I,117 {6/6} atha v prvastre varasya akaram iti saj kriyate . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {1/7} ## . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {2/7} atha kimartham idam upadiyate . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {3/7} ## . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {4/7} ## . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {5/7} sa ayam akarasammnya vksammnya pupita phalita candratrakavat pratimaita veditavya brahmari . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {6/7} sarvavedapuyaphalvpti ca asya jne bhavati . (s_7-8.3) KA_I,36.12-18 Ro_I,118-120 {7/7} mtpitarau ca asya svarge loke mahyete . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {1/13} kutvam kasmt na bhavati co ku padasya iti . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {2/13} bhatvt . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {3/13} katham bhasaj . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {4/13} ayasmaydni chandasi iti . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {5/13} chandasi iti ucyate . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {6/13} na ca idam chanda . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {7/13} chandovat stri bhavanti . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {8/13} yadi bhasaj vddhi d aic at e gua iti jatvam api na prpnoti . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {9/13} ubhayasajni api chandsi dyante . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {10/13} tat yath . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {11/13} sa suubh sa kvat gaena . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {12/13} padatvt kutvam bhatvt javtam na bhavati . (P_1,1.1.1) KA_I,37.2-7 Ro_I,121-123 {13/13} evam iha api bhatvt kutvam na bhaviyati (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {1/23} kim puna idam tadbhvitagrahaam : vddhi iti evam ye kraikraukr bhvyante tem grahaam hosvit daijmtrasya . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {2/23} kim ca ata . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {3/23} yadi tadbhvitagrahaam lya mlya iti vddhalakaa cha na prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {4/23} mramayam lamayam vddhalakaa maya na prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {5/23} mraguptyani laguptayani vddhalakaa phi na prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {6/23} atha aijmtrasya grahaam sarva bhsa sarvabhsa iti uttarapadapadavddhau sarvam ca iti ea vidhi prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {7/23} iha ca tvat bhry asya tvadbhrya yvadbhrya vddhinimittasya iti puvadbhvapratiedha prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {8/23} astu tarhi aijmtrasya . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {9/23} nanu ca uktam sarva bhsa sarvabhsa iti uttarapadapadavddhau sarvam ca iti ea vidhi prpnoti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {10/23} na ea doa . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {11/23} na evam vijyate uttarapadasya vddhi uttarapadavddhi uttarapadavddhau iti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {12/23} katham tarhi . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {13/23} uttarapadasya iti evam praktya y vddhi tadvati uttarapade iti evam etat vijyate . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {14/23} avayam ca etat evam vijeyam . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {15/23} tadbhvitagrahae sati api iha prasajyeta : sarva kraka sarvakraka iti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {16/23} yad api ucyate iha tvat bhry asya tvadbhrya yvadbhrya vddhinimittasya iti puvadbhvapratiedha prpnoti iti na ea doa . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {17/23} na evam vijyate vddhe nimittam vddhinimittam vddhinimittasya iti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {18/23} katham tarhi . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {19/23} vddhe nimittam yasmin sa ayam vddhinimitta vddhinimittasya iti . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {20/23} kim ca vddhe nimittam. ya asau kakra akra akra v . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {21/23} atha v ya ktsny vddhe nimittam . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {22/23} ka ca ktsny vddhe nimittam . (P_1,1.1.2) KA_I,37.8-24 Ro_I,123-124 {23/23} ya traym kraikraukrm . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {1/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {2/139} atha saj iti praktya vddhydaya abd pahitavy . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {3/139} kim prayojanam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {4/139} sajsampratyayrtha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {5/139} vddhydnm abdnm saj iti ea sampratyaya yath syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {6/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {7/139} akriyame hi sajdhikre vddhydnm saj iti ea sampratyaya na syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {8/139} idam idnm bahustram anarthakam syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {9/139} anarthakam iti ha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {10/139} katham . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {11/139} yath loke . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {12/139} loke hi arthavanti ca anarthakni ca vkyni dyante . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {13/139} arthavanti tvat : devadatta gm abhyja uklm daena . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {14/139} devadatta gm abhyja km iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {15/139} anarthakni ca . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {16/139} daa dimni a app kuam ajjinam palalapia adhorukam etat kumry sphaiyaktasya pit pratina iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {17/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {18/139} kriyame api sajdhikre sajsajino asandeha vaktavya . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {19/139} kuta hi etat vddhiabda saj daica sajina iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {20/139} na puna daica saj vddhiabda saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {21/139} yat tvat ucyate sajdhikra kartavya sajsampratyayrtha iti na kartavya . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {22/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {23/139} crycrt sajsiddhi bhaviyati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {24/139} kim idam crycrt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {25/139} crym upacrt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {26/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {27/139} tat yath laukikeu vaidikeu ca ktnteu . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {28/139} loke tvat : mtpitarau putrasya jtasya savte avake nma kurvte devadatta yajadatta iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {29/139} tayo upacrt anye api jnanti iyam asya saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {30/139} vede : yjik sajm kurvanti sphya ypa cala iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {31/139} tatrabhavatm upacrt anye api jnanti iyam asya saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {32/139} apare puna sici vddhi iti uktv kraikraukrn udharanti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {33/139} te manymahe : yay pratyyyante s saj ye pratyante te sajina iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {34/139} yat api ucyate kriyame api sajdhikre sajsajino asandeha vaktavya iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {35/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {36/139} sajsajino asandeha siddha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {37/139} kuta . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {38/139} crycrt eva . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {39/139} ukta crycra . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {40/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {41/139} atha v ankti saj . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {42/139} ktimanta sajina . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {43/139} loke api hi krtimata msapiasya devadatta iti saj kriyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {44/139} ## . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {45/139} atha v kim cit ligam sajya vakymi itthalig saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {46/139} vddhiabde ca tat ligam kariyate na daicchabde . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {47/139} idam tvat ayuktam yat ucyate crycrt iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {48/139} kim atra ayuktam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {49/139} tam eva uplabhya agamakam te stram iti tasya eva puna pramkaraam iti etat ayuktam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {50/139} aparituyan khalu api bhavn anena parihrea kti ligena v iti ha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {51/139} tat ca api vaktavyam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {52/139} yadi api etat ucyate atha v etarhi itsaj na vaktavy lopa ca na vaktavya . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {53/139} sajligam anubandheu kariyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {54/139} na ca sajy nivtti ucyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {55/139} svabhvata saj sajina pratyyya nivartante . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {56/139} tena anubandhnm api nivtti bhaviyati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {57/139} sidhyati evam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {58/139} apinyam tu bhavati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {59/139} yathnysam eva astu . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {60/139} nanu ca uktam sajdhikra sajsampratyayrtha itarath hi asampratyaya yath loke iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {61/139} na yath loke tath vykarae . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {62/139} pramabhta crya darbhapavitrapi ucau avake prmukha upaviya mahat yatnena stram praayati sma . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {63/139} tatra aakyam varena api anarthakena bhavitum kim puna iyat strea . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {64/139} kim ata yat aakyam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {65/139} ata sajsajinau eva . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {66/139} kuta nu khalu etat sajsajinau eva iti na puna sdhvanusane asmin stre sdhutvam anena kiryate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {67/139} ktam anayo sdhutvam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {68/139} katham . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {69/139} vdhi asmai avieea upadia praktiphe . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {70/139} tasmt ktinpratyaya . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {71/139} daica api akarasammnye upadi . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {72/139} prayoganiyamrtham tarhi idam syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {73/139} vddhiabdt para daica prayoktavy iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {74/139} na iha prayoganiyama rabhyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {75/139} kim tarhi . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {76/139} sasktya sasktya padni utsjyante . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {77/139} tem yatheham abhisambandha bhavati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {78/139} tat yath : hara ptram , ptram hara iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {79/139} de tarhi ime syu . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {80/139} vddhiabdasya daica . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {81/139} ahnirdiasya de ucyante na ca atra ahm payma . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {82/139} gam tarhi ime syu . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {83/139} vddhiabdasya daica gam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {84/139} gam api ahnirdiasya eva ucyante ligena ca . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {85/139} na ca atra ahm na khalu api gamaligam payma . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {86/139} idam khalu api bhya smandhikarayam ekavibhaktikatvam ca . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {87/139} dvayo ca etat bhavati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {88/139} kayo . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {89/139} vieaavieyayo v sajsajino v . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {90/139} tatra etat syt vieaavieye iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {91/139} tat ca na . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {92/139} dvayo hi prattpadrthakayo loke vieaavieyabhva bhavati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {93/139} na ca daicchabda prattapadrthaka . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {94/139} tasmt sajsajinau eva . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {95/139} tatra tu etvn sandedha ka saj k saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {96/139} sa ca api kva sandeha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {97/139} yatra ubhe samnkare . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {98/139} yatra tu anyatarat laghu yat laghu s saj . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {99/139} kuta etat . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {100/139} laghvartham hi sajkaraam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {101/139} tatra api ayam na avayam gurulaghutm eva upalakayitum arhati . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {102/139} kim tarhi . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {103/139} anktitm api . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {104/139} ankti saj . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {105/139} ktimanta sajina . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {106/139} loke hi ktimata msapiasya devadatta iti saj kriyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {107/139} atha v vartinya saj bhavanti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {108/139} vddhiabda ca vartate na daicchabda . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {109/139} tat yath . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {110/139} itaratra api devadattaabda vartate na msapia . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {111/139} atha v prvoccrita saj paroccrit saj . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {112/139} kuta etat . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {113/139} sata hi kryia kryea bhavitavyam . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {114/139} tat yath . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {115/139} itaratra api sata msapiasya devadatta iti saj kriyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {116/139} katham vddhi t aic iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {117/139} etat ekam cryasya magalrtham myatm . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {118/139} mgalika crya mahata straughasya magalrtham vddhiabam dita prayukte . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {119/139} magaldni hi stri prathante vrapuruaki ca bhavanti yumatpuruaki ca . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {120/139} adhyetra ca siddhrth yath syu iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {121/139} sarvatra eva hi vykarae prvoccrita saj paroccrit saj . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {122/139} at e gua iti yath . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {123/139} doavn khalu api sajdhikra . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {124/139} aame api hi saj kriyate tasya param mreitam iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {125/139} tatra api idam anuvartyam syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {126/139} atha v asthne ayam yatna kriyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {127/139} na hi idam lokt bhidyate . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {128/139} yadi idam lokt bhidyeta tata yatnrham syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {129/139} tat yath agojya ka cit gm sakthani kare v ghtv upadiati ayam gau iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {130/139} na ca asmai cae iyam asya saj iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {131/139} bhavati ca asya sampratyaya . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {132/139} tatra etat syt kta prvai abhisambandha iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {133/139} iha api kta prvai abhisambandha . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {134/139} kai . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {135/139} cryai . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {136/139} tatra etat syt . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {137/139} yasmai samprati upadiati tasya akta iti . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {138/139} loke api yasmai samprati upadiati tasya akta . (P_1,1.1.3) KA_I,37.25-40.17 Ro_I,125-133 {139/139} atha tatra kta iha api kta draavya . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {1/30} ## . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {2/30} sata sajina sajbhvt sajraye sajini vddhydiu itaretarrayatvt aprasiddhi . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {3/30} k iteretarrayat . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {4/30} satm daicm sajay bhavitavyam sajay ca daica bhvyante . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {5/30} tat itaretarrayam bhavati , itaretarrayi ca kryi na prakalpante . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {6/30} tat yath . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {7/30} nau nvi baddh na itaratrya bhavati. nanu ca bho itaretarrayi api kryi dyante . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {8/30} tat yath . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {9/30} nau akaam vahati akaam ca nvam vahati . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {10/30} anyat api tatra kim cit bhavati jalam sthalam v . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {11/30} sthale akaam nvam vahati . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {12/30} jale nau akaam vahati . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {13/30} yath tari triviabdhakam . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {14/30} tatra api antata strakam bhavati . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {15/30} idam puna itaretarrayam eva . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {16/30} ## . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {17/30} siddham etat . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {18/30} katham . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {19/30} nityaabdatvt . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {20/30} nity abd . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {21/30} nityeu abdeu satm daicm saj kriyate . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {22/30} na sajay daica bhvyante . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {23/30} yadi tarhi nity abd kimartham stram . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {24/30} ## . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {25/30} nivartakam stram . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {26/30} katham . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {27/30} mji asmai avieea upadia . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {28/30} tasya sarvatra mjibuddhi prasakt . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {29/30} tatra anena nivtti kriyate . (P_1,1.1.4) KA_I,40.18-41.4 Ro_I,133-134 {30/30} mje akitsu pratyayeu mjiprasage mrji sdhu bhavati iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {1/21} pratyekam vddhiguasaje bhavata iti vaktavyam . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {2/21} kim prayojanam . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {3/21} samudye m bhtm iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {4/21} ## . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {5/21} anyatra sahavacant samudye vddhiguasajayo aprasaga . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {6/21} yatra icchati sahabhtnm kryam karoti tatra sahagrahaam . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {7/21} tat yath . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {8/21} saha sup . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {9/21} ubhe abhyastam saha iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {10/21} ## . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {11/21} pratyavayavam ca vkyaparisampti dyate . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {12/21} tat yath . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {13/21} devadattayajadattaviumitr bhojyantm iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {14/21} na ca ucyate pratyekam iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {15/21} pratyekam ca bhuji parisampyate . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {16/21} nanu ca ayam api asti dnta samudye vkyaparisampti iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {17/21} tat yath . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {18/21} garg atam dayantm iti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {19/21} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {20/21} sati etasmin dnte yadi tatra sahagrahaam kriyate iha api pratyekam iti vaktavyam . (P_1,1.1.5) KA_I,41.5-16 Ro_I,134-136 {21/21} atha tatra antarea sahagrahaam sahabhtnm kryam bhavati iha api na artha pratyekam iti vacanena . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {1/68} atha kimartham kra tapara kriyate . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {2/68} ## . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {3/68} krasya taparakaraam kriyate . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {4/68} kim prayojanam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {5/68} savarrtham . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {6/68} tapara tatklasya iti tatklnm grahaam yath syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {7/68} kem . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {8/68} udttnundttasvaritnm . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {9/68} kim ca kraam na syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {10/68} ## . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {11/68} bhedak udttdaya . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {12/68} katham puna jyate bhedak udttdaya iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {13/68} evam hi dyate loke . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {14/68} ya udtte kartavye anudttam karoti khaikopdhyya tasmai capem dadti anyat tvam karoi iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {15/68} asti prayojanam etat . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {16/68} kim tarhi iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {17/68} bhedakatvt guasya iti vaktavyam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {18/68} kim prayojanam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {19/68} nunsikyam nma gua . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {20/68} tadbhinnasya api yath syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {21/68} kim ca kraam na syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {22/68} bhedakatvt guasya . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {23/68} bhedak gu . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {24/68} katham puna jyate bhedak gu iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {25/68} evam hi dyate loke . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {26/68} eka ayam tm udakam nma . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {27/68} tasya guabhedt anyatvam bhavati : anyat idam tam anyat idam am iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {28/68} nanu ca bho abhedak api gu dyante . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {29/68} tat yath . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {30/68} devadatta mu api ja api ikh api svm khym na jahti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {31/68} tath bla yuv vddha vatsa damya balvarda iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {32/68} ubhayam idam gueu uktam bhedak abhedak iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {33/68} kim puna atra nyyyam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {34/68} abhedak gu iti eva nyyyam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {35/68} kuta etat . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {36/68} yat ayam asthidadhisakthyakm ana udtta iti udttagrahaam karoti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {37/68} yadi bhedak gu syu udttam eva uccrayet . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {38/68} yadi tarhi abhedak gu anudttde antodttt ca yat ucyate tat svaritde svaritntt ca prpnoti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {39/68} na ea doa . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {40/68} ryama gua bhedaka bhavati . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {41/68} tat yath . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {42/68} uklam labheta . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {43/68} kam labheta . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {44/68} tatra ya ukle labdhavye kam labheta na hi tena yathoktam ktam bhavati . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {45/68} asandehrtha tarhi takra . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {46/68} aic iti ucyamane sandeha syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {47/68} kim imau aicau eva hosvit kra api atra nirdiyate iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {48/68} sandehamtram etat bhavati . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {49/68} sarvasandeheu ca idam upatihate vykhynata vieapratipatti na hi sandeht alakaam iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {50/68} traym grahaam iti vykhysyma . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {51/68} anyatra api hi ayam evajtyakeu sandeheu na kam cid yatnam karoti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {52/68} tat yath . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {53/68} auta amaso iti .idam tarhi prayojanam : ntaryata trimtracaturntrm sthninm trimtracaturmtr de m bhvan iti : khav* indra khavendra , khav* udakam khavodakam , khav* khave khav* h khavoh khav* elak khavailak khav* odana , khavaudana , khav* aitikyana , khavaitikyana , khav* aupagava , khavaupagava iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {54/68} atha kriyame api takre kasmt eva trimtracaturntrm sthninam trimtracaturmtr de na bhavanti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {55/68} tapara tatklasya iti niyamt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {56/68} nanu ta para yasmt sa ayam tapara . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {57/68} na iti ha . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {58/68} tt api para tapara iti . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {59/68} yadi tt api para tapara do ap iti iha eva syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {60/68} yava stava . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {61/68} lava pava iti atra na syt . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {62/68} na ea takra . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {63/68} ka tarhi . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {64/68} dakra . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {65/68} kim dakre prayojanam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {66/68} atha kim takre prayojanam . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {67/68} yadi asandehrtha takra dakra api . (P_1,1.1.6) KA_I,41.17-42.24 Ro_I,136-140 {68/68} atha mukhasukhrtha takra dakra api . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {1/80} iggrahaam kimartham . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {2/80} ##. iggrahaam kriyate kranivttyartham sandhyakaranivttyartham vyajananivttyartham ca. kranivttyartham tvat . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {3/80} yt vt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {4/80} krasya gua prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {5/80} iggrahat na bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {6/80} sandhyakaranivttyartham . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {7/80} glyati mlyati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {8/80} sandhyakarasya gua prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {9/80} iggrahat na bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {10/80} vyajananivttyartham . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {11/80} umbhit , umbhitum umbhitavyam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {12/80} vyajanasya gua prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {13/80} iggrahat na bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {14/80} kranivttyarthena tvat nrtha . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {15/80} cryapravtti jpayati na krasya gua bhavati iti yat ayam ta anupasarge ka iti kakram anubandham karoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {16/80} katham ktv jpakam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {17/80} kitkarae etat prayojanam kiti iti kralopa yath syt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {18/80} yadi ca krasya gua syt kitkaraam anarthakam syt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {19/80} gue kte dvayo akrayo pararpea siddham rpam syt goda , kambalada iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {20/80} payati tu crya na krasya gua bhavati iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {21/80} tata kakram anubandham karoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {22/80} sandhyakarrthena api na artha . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {23/80} upadeasmarthyt sandhyakarasya gua na bhaviyati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {24/80} vyajananivttyarthena api na artha . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {25/80} cryapravtti jpayati na vyajanasya gua bhavati iti yat ayam jane am sti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {26/80} katham ktv jpakam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {27/80} itkarae etat prayojanam iti iti ilopa yath syt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {28/80} yadi vyajansya gua syt itkaraam anarthakam syt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {29/80} gue kte traym akrm pararpea siddham rpam syt : upasaraja , manduraja iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {30/80} payati tu crya na vyajanasya gua bhavati iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {31/80} tata jane am sti. na etni santi prayojanni . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {32/80} yat tvat ucyate kitkaraam jpakam krasya gua na bhavati iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {33/80} uttarrtham etat syt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {34/80} tundaokayo parimjpanudo iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {35/80} yat tarhi gpo hak iti ananyrtham kakram anubandham karoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {36/80} yat api ucyate upadeasmarthyt sandhyakarasya gua na bhavati iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {37/80} yadi yat yat sandhyakarasya prpnoti tat tat upadeasmarthyt bdhyate ydaya api tarhi na prpnuvanti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {38/80} na ea doa . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {39/80} yam vidhim prati upadea anarthaka sa vidhi bdhyate . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {40/80} yasya tu vidhe nimittam eva na asau bdhyate . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {41/80} guam ca prati upadea anarthaka ydnm puna nimittam eva . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {42/80} yat api ucyate jane avacanam jpakam na vyajanasya gua bhavati iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {43/80} siddhe vidhi rabhyama jpakrtha bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {44/80} na ca jane guena sidhyati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {45/80} kuta hi etat jane gua ucyamna akra bhavati na puna ekra v syt okra v iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {46/80} ntaryata ardhamtrikasya vyajanasya mtrika akra bhaviyati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {47/80} evam api anunsika prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {48/80} pararpea uddha bhaviyati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {49/80} evam tarhi game api ayam a vaktavya . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {50/80} game ca gua ucyamna ntaryata okra prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {51/80} tasmt iggrahaam kartavyam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {52/80} yadi iggrahaam kriyate dyau , panth , sa , imam ite ete api ika prpnuvanti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {53/80} ## . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {54/80} sajay ye vidhyante teu niyama . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {55/80} kim vaktavyam etat . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {56/80} na hi . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {57/80} katham anucyamnam gasyate . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {58/80} guavddhigrahaasmarthyt . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {59/80} katham puna antarea guavddhigrahaam ika guavddh sytm . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {60/80} praktam guavddhigrahaam anuvartate . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {61/80} kva praktam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {62/80} vddhi t aic at e gua iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {63/80} yadi tat anuvartate at e gua vddhi ca iti adem api vddhisaj prpnoti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {64/80} sambandham anuvartiyate . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {65/80} vddhi t aic . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {66/80} at e gua vddhi t aic . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {67/80} tata ika guavddh iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {68/80} guavddhigrahaam anuvartate daijgrahaam nivttam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {69/80} atha v makagataya adhikr . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {70/80} yath mak utplutya utplutya gacchanti tadvat adhikr . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {71/80} atha v ekayoga kariyate vddhi t aic at e gua iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {72/80} tata iko guavddh iti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {73/80} na ca ekayoge anuvtti bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {74/80} atha v anyavacant cakrkarat praktpavda vijyate yath utsargea prasaktasya apavda bdhaka bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {75/80} anyasy sajy vacant cakrasya anukararthasya akarat prakty vddhisajy guasaja bdhik bhaviyati yath utsargea prasaktasya apavda bdhaka bhavati . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {76/80} atha v vakyati etat . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {77/80} anuvartante ca nma vidhaya na ca anuvartant eva bhavanti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {78/80} kim tarhi yatnt bhavanti . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {79/80} atha v ubhayam nivttam . (P_1,1.3.1) KA_I,42.26-44.14 R 140-146 {80/80} tat apekiymahe . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {1/123} kim puna ayam alontyaea hosvit alontypavda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {2/123} katham ca ayam tacchea syt katham v tadapavda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {3/123} yadi ekam vkyam tat ca idam ca ala : antyasya vidhaya bhavanti ika guavddh* ala antyasya iti tata ayam tacchea . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {4/123} atha nn vkyam : ala antyasya vidhaya bhavanti , ika guavddh* antyasya ca anantyasya ca iti tata ayam tadapavda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {5/123} ka ca atra viea . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {6/123} ## . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {7/123} vddhiguau ala antyasya iti cet midipugantalaghpadharcchidikiprakudreu iggrahaam kartavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {8/123} mide gua ika iti vaktavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {9/123} anantyatvt hi na prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {10/123} pugantalaghpadhasya gua ika iti vaktavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {11/123} anantyatvt hi na prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {12/123} cche lii gua ika iti vaktavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {13/123} anantyatvt hi na prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {14/123} dsa ai gua ika iti vaktavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {15/123} anantyatvt hi na prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {16/123} kiprakudrayo gua ika iti vaktavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {17/123} anantyatvt hi na prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {18/123} ## . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {19/123} sarvdea ca gua ca anigantasya prpnoti : yt vt . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {20/123} kim kraam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {21/123} ala antyasya iti ah ca eva hi antyam ikam upasakrnt , agasya iti ca sthnaah . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {22/123} tat yat idnm anigantam agam tasya gua sarvdea prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {23/123} na ea doa . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {24/123} yath eva hi ala antyasya iti ah antyam ikam upasakrnt evam agasya iti api sthnaah . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {25/123} tat yad idnm anigantam agam , tatra ah eva na asti kuta gua kuta sarvdea . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {26/123} evam tarhi na ayam doasamuccaya . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {27/123} kim tarhi . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {28/123} prvpeka ayam doa , hyarthe ca ayam ca pahita . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {29/123} midipugantalaghpadharcchidikiprakudreu iggrahaam sarvdeaprasaga hi anigantasya iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {30/123} mide gua ika iti vacant antyasya na . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {31/123} antyasya iti vacant ika na . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {32/123} ucyate tu gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {33/123} sa sarvdea prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {34/123} evam sarvatra . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {35/123} astu tarhi tadapavda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {36/123} ## . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {37/123} igmtrasya iti cet jusisrvadhtukrdhadhtukahrasvdyo gueu anantyapratiedha vaktavya . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {38/123} jusi gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {39/123} sa yath iha bhavati : ajuhavu , abibhayu , evam aneniju , paryaviviu , atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {40/123} srvadhtukrdhadhtukayo gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {41/123} sa yath iha bhavati : kart hart nayati tarati bhavati , evam hit , hitum iti atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {42/123} hrasvasya gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {43/123} sa yath iha bhavati : he agne he vyo , evam he agnicit , he somasut iti atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {44/123} jasi gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {45/123} sa yath iha bhavati agnaya , vyava iti evam agnicita , somasuta iti atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {46/123} to isarvanmasthnayo gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {47/123} sa yath iha bhavati kartari kartrau kartra iti evam sukti suktau sukta iti atra api prpnoti .ghe iti gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {48/123} sa yath iha bhavati agnaye vyave evam agnicite somasute iti atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {49/123} o gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {50/123} sa yath iha bhavati bbhravya , mavya iti evam surut , sauruta iti atra api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {51/123} na ea doa . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {52/123} ## . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {53/123} pugantalaghpadhagrahaam anantyaniyamrtham bhaviyati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {54/123} pugantalaghpadhasya eva anantyasya na anyasya anantyasya iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {55/123} praktasya ea niyama syt . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {56/123} kim ca praktam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {57/123} srvadhtukrdhadhtukayo iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {58/123} tena bhavet iha niyamt na syt hit , hitum , hitavyam iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {59/123} hrasvdyo gua tu aniyata . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {60/123} sa anantyasya api prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {61/123} atha api evam niyama syt . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {62/123} pugantalaghpadhasya srvadhtukrdhadhtukayo eva iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {63/123} evam api srvadhtukrdhadhtukayo gua aniyata . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {64/123} sa anantyasya api prpnoti : hit , hitum hitavyam iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {65/123} atha api ubhayata niyama syt : pugantalaghpadhasya eva srvadhtukrdhadhtukayo , srvadhtukrdhadhtukayo eva pugantalaghpadhasya iti , evam api ayam jusi gua aniyata . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {66/123} sa anantyasya api prpnoti : aneniju , paryaviviu iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {67/123} evam tarhi na ayam tacchea na api tadapavda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {68/123} anyat eva idam paribhntaram asambaddham anay paribhay . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {69/123} paribhntaram iti ca matv krory pahanti : niyamt ika guavddh bhavata vipratiedhena iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {70/123} yadi ca ayam tacchea syt tena eva tasya ayukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {71/123} atha api tadapavda utsargpavdayo api ayukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {72/123} tatra niyamasya avaka : rja ka ca , rjakyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {73/123} ika guavddh* iti asya avaka : cayanam , cyaka , lavanam , lvaka iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {74/123} iha ubhayam prpnoti : medyati mri iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {75/123} ika guavddh* iti etat bhavati vipratiedhena . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {76/123} na ea yukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {77/123} vipratiedhe hi param iti ucyate , prva ca ayam yoga para niyama . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {78/123} iavc paraabda . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {79/123} vipratiedhe param yat iam tat bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {80/123} evam api ayukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {81/123} dvikryayoga hi vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {82/123} na ca atra eka dvikryayukta . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {83/123} na avayam dvikryayoga eva vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {84/123} kim tarhi. asambhava api . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {85/123} sa ca asti atra asambhava . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {86/123} ka asau asmbhava . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {87/123} iha tvat : vkebhya , plakebhya iti eka sthn dvau deau . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {88/123} na ca asti sambhava yat ekasya sthnina dvau deau sytm . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {89/123} iha idnm medyati medyata medyanti iti dvau sthninau eka dea . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {90/123} na ca asti sambhava yat dvayo sthnino eka dea syt iti ea asambhava . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {91/123} satyam etasmin asambhave yukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {92/123} evam api ayukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {93/123} dvayo hi svakayo samavasthitayo vipratiedha bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {94/123} anavaka ca ayam yoga . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {95/123} nanu ca idnm eva asya avaka prakpta : cayanam , cyaka , lavanam , lvaka iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {96/123} atra api niyama prpnoti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {97/123} yvat na aprpte niyame ayam yoga rabhyate ata tadapavda ayam yoga bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {98/123} utsargpavdayo ca ayukta vipratiedha . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {99/123} atha api katham cit ika guavddh* iti asya avaka syt , evam api yath iha vipratiedht ika gua bhavati : medyati medyata medyanti , evam iha api syt : aneniju , paryaveviu iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {100/123} evam tarhi vddhi bhavati gua bhavati iti yatra bryt ika iti etat tatra upasthitam draavyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {101/123} kim ktam bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {102/123} dvity ah prdu bhvyate . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {103/123} tatra kmacra : ghyamena v ikam vieayitum ik v ghyamam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {104/123} yvat kmacra iha tvat : midipugantalaghpadharcchidikiprakudreu ghyamena ikam vieayiyma : etem ya ik iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {105/123} iha idnm : jusisrvadhtukrdhadhtukahrasvdyo gueu ik ghyamam vieayiyma : etem gua bhavati ika . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {106/123} igantnm iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {107/123} atha v sarvatra eva sthn nirdiyate . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {108/123} iha tvat : mide iti , avibhaktika nirdea : mida , e , mide , mide iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {109/123} atha v ahsamsa bhaviyati mida i , midi , mide iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {110/123} pugantalaghpadhasya iti na evam vijyate : pugantasya agasya laghpadhasya ca iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {111/123} katham tarhi . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {112/123} puki anta puganta , laghv upadh laghpadh , puganta ca laghpadh ca pugantalaghpadham pugantalaghpadhasya iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {113/123} avayam ca etat evam vijeyam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {114/123} agavieae hi sati iha prasajyeta : bhinatti chinatti iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {115/123} cche api pralianirdea ayam . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {116/123} cchati , , , tm cchatytm iti . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {117/123} de api yogavibhga kariyate . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {118/123} u ai gua . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {119/123} u ai gua bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {120/123} tata de . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {121/123} de ca ai gua bhavati . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {122/123} u iti eva. kiprakudrayo api yadiparam gua iti iyat siddham . (P_1,1.3.2) KA_I,44.15-47.13 Ro_I,146-155 {123/123} sa ayam evam siddhe sati yat prvagrahaam karoti tasya etat prayojanam ika yath syt anika m bht iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {1/118} atha vddhigrahaam kimartham . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {2/118} kim vieea vddhigrahaam codyate na puna guagrahaam api . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {3/118} yadi kim cit guagrahaasya prayojanam asti vddhigrahaasya api tat bhavitum arhati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {4/118} ka v viea . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {5/118} ayam asti viea . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {6/118} guavidhau na kva cit sthn nirdiyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {7/118} tatra avayam sthninirdertham guagrahaam kartavyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {8/118} vddhividhau puna sarvatra eva sthn nirdiyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {9/118} aca iti ata upadhy taddhiteu acm de iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {10/118} ata uttaram pahati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {11/118} ## . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {12/118} vddhigrahaam kriyate uttarrtham . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {13/118} kiti iti pratiedham vakyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {14/118} sa vddhe api yath syt . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {15/118} ka ca idnm kitpratyayeu vddhe prasaga yvat iti iti ucyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {16/118} tat ca mjyartham . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {17/118} mje vddhi avieea ucyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {18/118} s kiti m bht : ma , mavn iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {19/118} ihrtham ca api mjyartham vddhigrahaam kartavyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {20/118} mje vddhi avieea ucyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {21/118} s ika yath syt . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {22/118} anik m bht iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {23/118} ## . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {24/118} mjyartham iti cet yogavibhga kariyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {25/118} mje vddhi . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {26/118} tata iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {27/118} iti iti ca vddhi bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {28/118} aca iti eva . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {29/118} yadi aca vddhi ucyate nyamr : aa api vddhi prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {30/118} ## . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {31/118} kim uktam. anantyavikre antyasadeasya kryam bhavati iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {32/118} ## . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {33/118} vddhe tu pratiedha na upapadyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {34/118} kim kraam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {35/118} ikprakarat . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {36/118} iglakaayo guavddhyo pratiedha na ca evam sati mje iglaka vddhi bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {37/118} tasmt mje iglaka vddhi eitavy . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {38/118} evam tarhi iha anye vaiykara mje ajdau sakrame vibh vddhim rabhante : parimjanti parimrjanti parimjantu parimrjantu parimamjatu , parimamrjatu itydyartham . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {39/118} tat iha api sdhyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {40/118} tasmin sdhye yogavibhga kariyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {41/118} mje vddhi aca bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {42/118} tata aci kiti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {43/118} ajdau ca kiti mje vddhi bhavati : parimrjanti parimrjantu . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {44/118} kimartham idam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {45/118} niyamrtham : ajdau eva kiti na anyatra . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {46/118} kva anyatra m bht . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {47/118} ma , mavn iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {48/118} tata v . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {49/118} v aci kiti mje vddhi bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {50/118} parimjanti , parimrjanti , parimamjatu , parimamrjatu iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {51/118} ihrtham eva sijartham vddhigrahaam kartavyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {52/118} sici vddhi avieea ucyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {53/118} s ika yath syt , anika m bht iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {54/118} kasya puna anika prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {55/118} akrasya : acikrt , ajihrt . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {56/118} na etat asti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {57/118} lopa atra bdhaka bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {58/118} krasya tarhi prpnoti : ayst , avst . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {59/118} na asti atra viea satym vddhau asatym v . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {60/118} sandhyakarasya tarhi prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {61/118} na eva sandhyakaram antyam asti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {62/118} nanu ca idam asti halope kte udavohm udavoham udavoha iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {63/118} na etat asti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {64/118} asiddha halopa . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {65/118} tasya asiddhatvt na etat antyam bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {66/118} vyajanasya tarhi prpnoti : abhaitst , acchaitst . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {67/118} halantalaka vddhi bdhik bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {68/118} yatra tarhi s pratiidhyate : akot , amot . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {69/118} sici vddhe api ea pratiedha . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {70/118} katham . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {71/118} lakaam hi nma dhvanati bhramati muhrtam api na avatihate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {72/118} atha v sici vddhi parasmaipadeu iti sici vddhi prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {73/118} tasy halantalaka vddhi bdhik . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {74/118} tasy api na ii iti pratiedha . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {75/118} asti puna kva cid anyatra api apavde pratiiddhe utsarga api na bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {76/118} asti iti ha . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {77/118} sujte* avasnte , adhvaryo* adribhi sutam , ukram te* anyat iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {78/118} prvarpatve pratiiddhe aydaya api na bhavanti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {79/118} uttarrtham eva tarhi sijartham vddhigrahaam kartavyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {80/118} sici vddhi avieea ucyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {81/118} s kiti m bht nyanuvt , nyadhuvt . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {82/118} na etat asti prayojanam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {83/118} antaragatvt atra uvadee kte anantyatvt vddhi na bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {84/118} yadi tarhi sici antaragam bhavati , akrt , ahrt : gue kte raparatve ca anantyatvt vddhi na prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {85/118} m bht evam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {86/118} halantasya iti evam bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {87/118} iha tarhi : nyastrt , vyadrt : gue raparatve ca anantyatvt vddhi na prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {88/118} halantalakay ca na ii iti pratiedha . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {89/118} m bht evam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {90/118} rlntasya iti evam bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {91/118} iha tarhi : alvt apvt : gue kte avdee ca anantyatvt vddhi na prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {92/118} halantalakay ca na ii iti pratiedha . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {93/118} m bht evam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {94/118} rlntasya iti evam bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {95/118} rlntasya iti ucyate na ca idam rlntam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {96/118} rlntasya iti atra vakra api nirdiyate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {97/118} kim vakra na ryate . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {98/118} luptanirdita vakra . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {99/118} yadi evam m bhavn mavt : atra api prpnoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {100/118} avimavyo iti vakymi . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {101/118} tat vaktavyam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {102/118} ## . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {103/118} yadi api etat ucyate atha v etarhi ivyo pratiedha na vaktavya bhavati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {104/118} gue kte aydee ca yntnam na iti pratiedha bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {105/118} evam tarhi cryapravtti jpayati na sici antaragam bhavati iti yat ayam ata halde lagho iti akragrahaam karoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {106/118} katham ktv jpakam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {107/118} akragrahaasya etat prayojanam iha m bht : akot , amot . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {108/118} yadi sici antaragam syt akragrahaam anarthakam syt . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {109/118} gue kte alaghutvt vddhi na bhaviyati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {110/118} payati tu crya na sici antaragam bhavati iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {111/118} tata akragrahaam karoti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {112/118} na etat asti jpakam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {113/118} asti anyat etasya vacane prayojanam . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {114/118} kim . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {115/118} yatra gua pratiidhyate tadartham etat syt : nyakut , nyaput iti . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {116/118} yat tarhi ivyo pratiedham sti tena na iha antaragam asti iti darayati . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {117/118} yat ca karoti akragrahaam lagho iti kte api . (P_1,1.3.3) KA_I,47.14-49.21 Ro_I,155-161 {118/118} ##. tasmt iglaka vddhi sthey . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {1/26} ##. ahy sthneyogatvt sarvem ikm nivtti prpnoti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {2/26} asya api prpnoti : dadhi madhu . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {3/26} punarvacanam idnm kimartham syt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {4/26} ## . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {5/26} anyatarrtham etat syt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {6/26} srvadhdukrdhadhtukayo gua eva iti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {7/26} ## . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {8/26} prasrae ca sarveam yam nivtti prpnoti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {9/26} asya api prpnoti : yt vt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {10/26} punarvacanam idnm kimartham syt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {11/26} ##. viayrtham etat syt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {12/26} vacisvapiyajdnm kiti eva iti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {13/26} ## . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {14/26} u a rapare ca sarvarkrm nivtti prpnoti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {15/26} asya api prpnoti kart hart . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {16/26} ## . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {17/26} siddham etat . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {18/26} katham . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {19/26} ahyadhikre ime yog kartavy . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {20/26} eka tvat kriyate tatra eva . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {21/26} imau api yogau ahadhikram anuvartiyete . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {22/26} atha v ahadhikre imau yogau apekiymahe . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {23/26} atha v idam tvad ayam praavya . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {24/26} srvadhtukrdhadhtukayo gua bhavati iti iha kasmt na bhavati : yt vt . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {25/26} idam tatra apekiyate ika guavddh* iti . (P_1,1.3.4) KA_I,49.24-50.16 Ro_I,161-163 {26/26} yath eva tarhi idam tatra apekiyate evam iha api tad apekiymahe srvadhtukrdhadhtukayo ika guavddh* iti. (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {1/22} dhtugrahaam kimartham . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {2/22} iha m bht: l lavit lavitum p pavit pavitum . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {3/22} rdhadhtuke iti kimartham . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {4/22} tridh baddha vabha roravti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {5/22} kim puna idam rdhadhtukagrahaam lopavieaam : rdhadhtukanimitte lope sati ye guavddh prpnuta te na bhavata iti , hosvit guavddhivieaam rdhadhtukagrahaam : dhtulope sati rdhadhtukanimitte ye guavddh prpnuta te na bhavata iti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {6/22} kim ca ata . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {7/22} yadi lopavieaam upeddha preddha atra api prpnoti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {8/22} atha guavddhivieaam knopayati iti atra api prpnoti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {9/22} yath icchasi tath astu . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {10/22} astu lopavieaam . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {11/22} katham upeddha preddha iti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {12/22} bahiraga gua antaraga pratiedha . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {13/22} asiddham bahiragam antarage . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {14/22} yadi evam na artha dhtugrahaena . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {15/22} iha kasmt na bhavati: l lavit lavitum . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {16/22} rdhadhtukanimitte lope pratiedha na ca ea rdhadhtukanimitta lopa . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {17/22} atha v puna astu guavddhivieaam . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {18/22} nanu ca uktam knopayati iti atra api prpnoti iti . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {19/22} na ea doa . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {20/22} niptant siddham . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {21/22} kim niptanam . (P_1,1.4.1) KA_I,51.2-13 Ro_I,164-166 {22/22} cele knope iti (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {1/47} parigaanam kartavyam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {2/47} ## . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {3/47} yayakkyavalope pratiedha vaktavya . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {4/47} ya: bebhidit marmja . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {5/47} yak: kuubhit magadhaka . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {6/47} kya: samidhit dadaka . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {7/47} valope : jradnu . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {8/47} kim prayojanam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {9/47} ## . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {10/47} numlope srivyanubandhalope ca pratiedha m bht iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {11/47} numlope: abhji rga upabarhaam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {12/47} srive : sremam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {13/47} anubandhalope : l lavit lavitum . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {14/47} yadi parigaanam kriyate syada, praratha, himaratha iti atra api prpnoti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {15/47} vakyati etat niptant syaddiu iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {16/47} tat tarhi parigaanam kartavyam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {17/47} na kartavyam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {18/47} numlope kasmt na bhavati . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {19/47} ## . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {20/47} iglakaayo guavddhyo pratiedha na ca e iglaka vddhi . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {21/47} yadi iglakaayo guavddhyo pratiedha syada, praratha, himaratha iti atra na prpnoti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {22/47} iha ca prpnoti: avoda, edha, odma iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {23/47} ##. niptant syaddiu pratiedha bhaviyati na ca bhaviyati . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {24/47} yadi iglakaayo guavddhyo pratiedha srivyanubandhalope katham srive sremam l lavit . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {25/47} ## . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {26/47} rdhadhtukanimitte lope pratiedha na ca ea rdhadhtukanimitta lopa . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {27/47} yadi rdhadhtukanimitte lope pratiedha jradnu atra na prpnoti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {28/47} ##. na etat jve rpam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {29/47} raki etat jya prasraam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {30/47} yvat ca idnm raki jve api siddham bhavati . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {31/47} katham upabarhaam . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {32/47} bhi praktyantaram . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {33/47} katham jyate bhi praktyantaram iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {34/47} aci iti hi lopa ucyate anajdau api dyate: nibhyate . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {35/47} anii iti ca ucyate . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {36/47} idau api dyate: nibarhit nibarhitum iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {37/47} ajdau api na dyate: bhayati bhaka . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {38/47} tasmt na artha parigaanena . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {39/47} yadi parigaanam na kriyate bhedyate chedyate atra api prpnoti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {40/47} na ea doa . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {41/47} dhtulope iti na evam vijyate: dhto lopa dhtulopa, dhtulope iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {42/47} katham tarhi . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {43/47} dhto lopa asmin tat idam dhtulopam, dhtulope iti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {44/47} tasmt iglakaayo guavddhyo pratiedha . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {45/47} yadi tarhi iglakaayo guavddhyo pratiedha ppacaka, ppahaka, magadhaka, dadaka atra na prpnoti . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {46/47} ## . (P_1,1.4.2) KA_I,51.14-52.20 Ro_I,166-169 {47/47} akralope kte tasya sthnivatvt guavddh na bhaviyata . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {1/41} ## . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {2/41} anrambha v puna asya yogasya nyyya . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {3/41} katham bebhidit, marmjaka, kuubhit samidhit iti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {4/41} atra api akralope kte tasya sthnivatvt guavddh na bhaviyata . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {5/41} yatra tarhi sthnivadbhva na asti tadartham ayam yoga vaktavya . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {6/41} kva ca sthnivadbhva na asti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {7/41} yatra halaco dea: loluva popuva marmja sarspa iti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {8/41} atra api akralope kte tasya sthnivatvt guavddh na bhaviyata . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {9/41} luki kte na prpnoti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {10/41} idam iha sampradhryam: luk kriyatm allopa iti kim atra kartavyam . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {11/41} paratvt allopa . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {12/41} nitya luk . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {13/41} kte api allope prpnoti akte api prpnoti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {14/41} luk api anitya . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {15/41} katham . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {16/41} anyasya kte allope prpnoti anyasya akte . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {17/41} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {18/41} anavaka tarhi luk. svaka luk . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {19/41} ka avaka . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {20/41} avaia . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {21/41} atham katham cit anavaka luk syt evam api na doa . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {22/41} allope yogavibhga kariyate : ata lopa . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {23/41} tata yasya : yasya ca lopa bhavati . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {24/41} ata iti eva . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {25/41} kimartham idam . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {26/41} lukam vakyati tadbdhanrtham . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {27/41} tato hala . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {28/41} hala uttarasya ca yasya lopa bhavati iti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {29/41} iha api paratvt yogavibhgt va lopa lukam bdheta: ka nonva vabha yadi idam . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {30/41} nonyate nonva . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {31/41} samnraya luk lopena bdhyate . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {32/41} ka ca samnraya . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {33/41} ya pratyayraya . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {34/41} atra ca prk eva pratyayotpatte luk bhavati . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {35/41} katham syada, praratha, himaratha, jradnu, nikucita iti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {36/41} ## . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {37/41} kim uktam . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {38/41} niptant syaddiu . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {39/41} pratyayratvt anyatra siddham . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {40/41} raki jya prasraam iti . (P_1,1.4.3) KA_I,52.21-53.15 Ro_I,169-171 {41/41} nikucite api uktam sanniptalakaa vidhi animittam tadvightasya iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {1/34} ## . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {2/34} kiti pratiedhe tannimittagrahaam kartavyam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {3/34} kinnimitte ye guavddh prpnuta te na bhavata iti vaktavyam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {4/34} kim prayojanam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {5/34} ##. upadhrtham roravtyartham ca . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {6/34} upadhrtham tvat : bhinna , bhinnavn iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {7/34} kim puna kraam na sidhyati . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {8/34} kiti iti ucyate . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {9/34} tena yatra kiti anantara guabhv asti tatra eva syt: citam stutam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {10/34} iha tu na syt: bhinna , bhinnavn iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {11/34} nanu ca yasya gua ucyate tat kitparatvena vieayiyma . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {12/34} pugantalaghpadhasya ca gua ucyate tat ca atra kitparam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {13/34} pugantalaghpadhasya iti na evam vijyate : pugantasya agasya laghpadhasya ca iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {14/34} katham tarhi . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {15/34} puki anta puganta , laghv upadh laghpadh , puganta ca laghpadh ca pugantalaghpadham , pugantalaghpadhasya iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {16/34} avayam ca etat evam vijeyam . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {17/34} agavieae hi sati iha prasajyeta : bhinatti chinatti iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {18/34} roravtyartham ca . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {19/34} tridh baddha vabha roravti iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {20/34} yadi tannimittagrahaam kriyate acaante doa . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {21/34} riyati piyati dhiyati . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {22/34} prdudruvat prsusruvat . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {23/34} atra prpnoti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {24/34} ## . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {25/34} antaragalakaatvt atra iyauvao ktayo anupadhtvt gua na bhaviyati . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {26/34} evam kriyate ca idam tannimittagrahaam na ca ka cit doa bhavati . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {27/34} imni ca bhya tannimittagrahaasya prayojanni : hata , hatha , upoyate , auyata , lauyamni , pauyamni , nenikte iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {28/34} na etni santi prayojanni . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {29/34} iha tvat hata , hatha iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {30/34} prasaktasya anabhinirvttasya pratiedhena nivtti aky kartum atra ca dhtpadevasthym eva akra . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {31/34} iha ca upoyate , auyata , lauyamni , pauyamni iti . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {32/34} bahirage guavddh antaraga pratiedha . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {33/34} asiddham bahiragam antarage . (P_1,1.5.1) KA_I,53.17-54.13 Ro_I,171-174 {34/34} nenikte iti parea rpea vyavahitatvt na bhaviyati . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {1/42} upadhrthena tvat na artha . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {2/42} dhto iti vartate . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {3/42} dhtum kitparatvena vieayiyma . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {4/42} yadi dhtu vieyate vikaraasya na prpnoti : cinuta , sunuta , lunta , punta iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {5/42} na ea doa . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {6/42} vihitavieaam dhtugrahaam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {7/42} dhto ya vihita iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {8/42} dhto eva tarhi na prpnoti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {9/42} na evam vijyate dhto vihitasya kiti iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {10/42} katham tarhi . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {11/42} dhto vihite kiti iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {12/42} atha v kryaklam hi sajparibham . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {13/42} yatra kryam tatra draavyam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {14/42} pugantalaghpadhasya gua bhavati iti upasthitam idam bhavati kiti na iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {15/42} atha v yat etasmin yoge kidgrahaam tad anavakam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {16/42} tasya anavakatvt guavddh na bhaviyata . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {17/42} atha v cryapravtti jpayati bhavati upadhlakaasya guasya pratiedha iti yat ayam trasigdhidhikipe knu ika jhal halantt ca iti knusanau kitau karoti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {18/42} katham ktv jpakam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {19/42} kitkarae etat prayojanam gua katham na syt iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {20/42} yadi ca atra guapratiedha na syt kitkaraam anarthakam syt . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {21/42} payati tu crya bhavati upadhlakaasya guasya pratiedha iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {22/42} tata knusanau kitau karoti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {23/42} roravtyarthena api na artha . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {24/42} kiti iti ucyate . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {25/42} na ca atra kitam payma . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {26/42} pratyayalakaena prpnoti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {27/42} na lumat tasmin iti pratyayalakaapratiedha . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {28/42} atha api na lumat agasya iti ucyate evam api na doa . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {29/42} katham . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {30/42} na lumat lupte agdhikra pratinirdiyate . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {31/42} kim tarhi . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {32/42} ya asau lumat lupyate tasmin yat agam tasya yat kryam tat na bhavati iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {33/42} atha api gdhikra pratinirdiyate evam api na doa . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {34/42} katham . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {35/42} kryaklam hi sajparibham yatra kryam tatra draavyam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {36/42} srvadhtukrdhadhtukayo gua bhavati iti upasthitam idam bhavati kiti na iti . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {37/42} atha v chndasam etat . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {38/42} dnuvidhi ca chandasi bhavati . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {39/42} atha v bahiraga gua antaraga pratiedha . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {40/42} asiddham bahiragam antarage . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {41/42} atha v prvasmin yoge yad rdhadhtukagrahaam tat anavakam . (P_1,1.5.2) KA_I,54.13-55.5 Ro_I,175-177 {42/42} tasya anavakatvt gua bhaviyati . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {1/14} iha kasmt na bhavati : laigavyana , kmayate . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {2/14} ## . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {3/14} iglakaayo guavddhyo pratiedha na ca ete iglakae . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {4/14} lakrasya ittvt deeu sthnivadbhvaprasaga . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {5/14} lakrasya ittvt deeu sthnivadbhva prpnoti : acinavam asunavam akaravam . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {6/14} ##. yat ayam ysua idvacanam sti tat jpayati crya na idde ita bhavanti iti . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {7/14} yadi etat jpyate katham nityam ita ita ca iti . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {8/14} ita yat kryam tat bhavati iti yat kryam tat na bhavati iti . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {9/14} kim vaktavyam etat . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {10/14} na hi . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {11/14} katham anucyamnam gasyate . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {12/14} ysua eva idvacant . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {13/14} aparypta ca eva hi ysu samudyasya ittve itam ca enam karoti . (P_1,1.5.3) KA_I,55.6-18 Ro_I,177-180 {14/14} tasya etat prayojanam ita yat kryam tat yath syt iti yat kryam tat m bht iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {1/40} kimartham idam udyate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {2/40} guavddh m bhtm iti : ddhyanam ddhyaka , vevyanam vevyaka iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {3/40} ayam yoga akya akartum . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {4/40} katham . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {5/40} ## . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {6/40} ddhvevyo chandoviayatvt . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {7/40} ddhvevyau chandoviayau . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {8/40} dnuvidhitvt ca chandasa . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {9/40} dnuvidhi ca chandasi bhavati . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {10/40} addhet , addhayu iti ca guadarant apratiedha . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {11/40} anarthaka pratiedha apratiedha . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {12/40} prajapati vai yat kim cana manas addhet . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {13/40} hotraya vta kpayan addhet . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {14/40} addhayu darje vtasa . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {15/40} bhavet idam yuktam udharaam : addhet iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {16/40} idam tu ayuktam : addhayu iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {17/40} ayam jusi gua pratiedhaviaye [pratiedhaviaya] rabhyate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {18/40} sa yath eva kiti na iti etam pratiedham bdhate evam imam api bdhate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {19/40} na ea doa . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {20/40} jusi gua pratiedhaviaye rabhyama tulyajtyam pratiedham bdhate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {21/40} ka ca tulyajtya pratiedha . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {22/40} ya pratyayraya . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {23/40} praktyraya ca ayam . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {24/40} atha v yena na aprpte tasya bdhanam bhavati . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {25/40} na ca aprpte kiti na iti etasmin pratiedhe jusi gua rabhyate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {26/40} asmin puna prpte ca aprpte ca . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {27/40} yadi tarhi ayam yoga na rabhyate katham ddhyat iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {28/40} ## . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {29/40} ddhyat iti yan ea vyatyayena bhaviyati . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {30/40} ia ca api grahaam akyam akartum . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {31/40} katham akaiam araiam , kait va , rait va iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {32/40} rdhadhtukasya i valde iti atra i iti vartamne puna igrahaasya prayojanam i eva yath syt yat anyat prpnoti tat m bht iti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {33/40} kim ca anyat prpnoti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {34/40} gua . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {35/40} yadi niyama kriyate pipahiate apratyaya pipa : drghatvam na prpnoti . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {36/40} na ea doa . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {37/40} gam yat kryam tat niyamyate . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {38/40} na ca etat gam . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {39/40} atha v asiddham drghatvam . (P_1,1.6) KA_I,55.20-56.16 Ro_I,180-182 {40/40} tasya asiddhatvt niyama na bhaviyati (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {1/10} anantar iti katham idam vijyate : avidyamnam antaram em iti hosvit avidyamn antar em iti . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {2/10} kim ca ata . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {3/10} yadi vijyate avidyamnam antaram em iti avagrahe sayogasaj na prpnoti apsu iti ap-su iti . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {4/10} vidyate hi atra antaram . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {5/10} atha vijyate avidyamn antar em iti na doa bhavati . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {6/10} yath na doa tath astu . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {7/10} atha v puna astu avidyamnam antaram em iti . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {8/10} nanu ca uktam avagrahe sayogasaj na prpnoti ap-su iti apsu iti . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {9/10} vidyate hi atra antaram iti . (P_1,1.7.1) KA_I,56.18-23 Ro_I,182-183 {10/10} na eva doa na prayojanam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {1/45} ## . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {2/45} sayogasajym sahavacanam kartavyam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {3/45} hala anantar sayoga saha iti vaktavyam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {4/45} kim prayojanam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {5/45} sahabhtnm sayogasaj yath syt ekaikasya m bht iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {6/45} yath anyatra . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {7/45} tat yath anyatra api yatra icchati sahabtnm kryam karoti tatra sahagrahaam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {8/45} tat yath . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {9/45} saha sup . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {10/45} ubhe abhyastam saha iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {11/45} kim ca syt yadi ekaikasya hala sayogasaj syt . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {12/45} iha niryyt , nirvyt , v anyasya sayogde iti ettvam prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {13/45} iha ca saha iti ta ca sayogde iti i prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {14/45} iha ca sahriyate iti gua artisayogdyo iti gua prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {15/45} iha ca dat karoti samit karoti iti sayogntasya lopa prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {16/45} iha ca akt vast iti sko sayogdyo iti lopa prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {17/45} iha ca niryta , nirvta sayogde ta dhto yavata iti nihnatvam prasajyeta . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {18/45} na ea doa . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {19/45} yat tvat ucyate iha tvat niryyt , nirvyt v anyasya sayogde iti ettvam prasajyeta iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {20/45} na evam vijyate sayoga di yasya sa ayam sayogdi , sayogde iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {21/45} katham tarhi . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {22/45} sayogau d yasya sa ayam sayogdi , sayogde iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {23/45} evam tvat sarvam gam parihtam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {24/45} yat api ucyate iha ca dat karoti samit karoti iti sayogntasya lopa prasajyeta iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {25/45} na evam vijyate sayoga anta yasya tat idam sayogntam , sayogntasya iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {26/45} katham tarhi . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {27/45} sayogau antau asya tad idam sayogntam , sayogntasya iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {28/45} yat api ucyate iha ca akt vast iti sko sayogdyo iti lopa prasajyeta iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {29/45} na evam vijyate sayogau d sayodd sayogdyo iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {30/45} katham tarhi . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {31/45} sayogayo d sayogd sayogdyo iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {32/45} yat api ucyate iha ca niryta , nirvta sayogde ta dhto yavata iti nihnatvam prasajyeta iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {33/45} na evam vijyate sayoga di yasya sa ayam sayogdi , sayogde iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {34/45} katham tarhi . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {35/45} sayogau d yasya sa ayam sayogdi , sayogde iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {36/45} katham ktv ekaikasya sayogasaj prpnoti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {37/45} pratyekam vkyaparisampti d . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {38/45} tat yath . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {39/45} vddhiguasaje pratyekam bhavata . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {40/45} nanu ca ayam api asti dnta : samudye vkyaparisampti iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {41/45} tat yath . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {42/45} garg atam dayantm iti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {43/45} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {44/45} sati etasmin dnte yadi tatra pratyekam iti ucyate iha api sahagrahaam kartavyam . (P_1,1.7.2) KA_I,56.24-57.26 Ro_I,183-186 {45/45} atha tatra antarea pratyekam iti vacanam pratyekam vddhiguasaje bhavata iha api na artha sahagrahaena (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {1/43} atha yatra bahnm nantaryam kim tatra dvayo dvayo sayogasj bhavati hosvit avieea . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {2/43} ka ca atra viea . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {3/43} ## . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {4/43} samudye sayogdilopa masje na sidhyati . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {5/43} makt maktum . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {6/43} iha ca nirgleyt , nirglyt , nirmleyt , nirmlyt : v anyasya sayogde iti ettvam na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {7/43} iha ca sasvaria iti ta ca sayogde iti i na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {8/43} iha ca sasvaryate iti gua artisayogdyo iti gua na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {9/43} iha ca gomn karoti yavamn karoti iti sayogntasya lopa iti lopa na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {10/43} iha ca nirglna , nirmlna iti sayogde ta dhto yavata iti nihnatvam na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {11/43} astu tarhi dvayo dvayo . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {12/43} ##. dvayo halo sayoga iti cet dvirvacanam na sidhyati . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {13/43} indram icchati indryati . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {14/43} indryate san : indidryiati . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {15/43} na ndr sayogdaya iti dakrasya dvirvacanam na prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {16/43} ## . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {17/43} na v ea doa . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {18/43} kim kraam . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {19/43} ajvidhe . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {20/43} ndr sayogdaya na dvi ucyante . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {21/43} ajde iti vartate . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {22/43} atha yadi eva bahnm sayogasj atha api dvayo dvayo kim gatam etat iyat strea hosvit anyatarasmin pake bhya stram kartavyam . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {23/43} gatam iti ha . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {24/43} katham . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {25/43} yada tvat bahnm sayogasj tad evam vigraha kariyate : avidyamnam antaram em iti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {26/43} yad dvayo dvayo tad evam vigraha kariyate : avidyamn antar em iti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {27/43} dvayo ca eva antar ka cit vidyate na v . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {28/43} evam api bahnm eva prpnoti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {29/43} yn hi bhavn ahy pratinirdiati etem anyena vyavye na bhavitavyam . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {30/43} astu tarhi samudye saj . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {31/43} nanu ca uktam samudye sayogdilopa masje iti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {32/43} na ea doa . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {33/43} vakyati etat . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {34/43} antyt prva masje mit anuagasayogdiloprtham iti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {35/43} atha v avieea sayogasaj vijsyate dvayo api bahnm api . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {36/43} tatra dvayo y sayogasj tadraya lopa bhaviyati . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {37/43} yat api ucyate iha ca nirgleyt , nirglyt , nirmleyt , nirmlyt : v anyasya sayogde iti ettvam na prpnoti iti agena sayogdim vieayiyma . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {38/43} agasya sayogde iti . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {39/43} evam tvat sarvam gam parihtam . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {40/43} yat api ucyate iha ca gomn karoti yavamn karoti iti sayogntasya lopa iti lopa na prpnoti iti padena sayogntam vieayiyma . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {41/43} padasya sayogntasya . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {42/43} yat api ucyate iha ca nirglna , nirmlna iti sayogde ta dhto yavata iti nihnatvam na prpnoti iti dhtuna sayogdim vieayiyma . (P_1,1.7.3) KA_I,57.27-59.2 Ro_I,186-190 {43/43} dhto sayogde iti (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {1/42} ## . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {2/42} svarai anantarhit hala sayogasaj bhavanti iti vaktavyam . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {3/42} kim prayojanam . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {4/42} vyavahitnm m bht . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {5/42} pacati panasam . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {6/42} nanu ca anantar iti ucyate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {7/42} tena vyavahitnm na bhaviyati . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {8/42} ## . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {9/42} vyavahite api anantaraabda dyate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {10/42} tat yath : anantarau imau grmau iti ucyate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {11/42} tayo ca eva antar nadya ca parvat ca bhavanti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {12/42} yadi tarhi vyavahite api anantaraabda bhavati nantaryavacanam idnm kimartham syt . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {13/42} ## . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {14/42} ekasya hala sayogasaj m bht iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {15/42} kim ca syt yadi ekasya hala sayogasaj syt . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {16/42} iyea , uvoa . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {17/42} ijde ca gurumata anccha iti m prasajyeta . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {18/42} ## . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {19/42} na v ea doa . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {20/42} kim kraam . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {21/42} atajjtyasya vyavyt . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {22/42} atajjtyakam hi loke vyavadhyakam bhavati . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {23/42} katham puna jyate atajjtyakam loke vyavadhyakam bhavati iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {24/42} evam hi kam cit ka cit pcchati . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {25/42} anantare* ete brhmaakule* iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {26/42} sa ha . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {27/42} na anantare . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {28/42} valakulam anayo antar iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {29/42} kim puna kraam kva cit atajjtyakam vyavadhyakam bhavati kva cit na . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {30/42} sarvatra eva hi atajjtyakam vyavadhyakam bhavati . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {31/42} katham anantarau imau grmau iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {32/42} grmaabda ayam bahvartha . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {33/42} asti eva lsamudye vartate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {34/42} tat yath grma dagdha iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {35/42} asti vaparikepe vartate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {36/42} tat yath grmam pravia . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {37/42} asti manuyeu vartate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {38/42} tat yath grma gata , grma gata iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {39/42} asti srayake sasmake sasthailake vartate . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {40/42} tat yath grma labdha iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {41/42} tat ya srayake sasmake sasthailake vartate tam abhisamkya etat prayujyate : anantarau imau grmau iti . (P_1,1.7.4) KA_I,59.3-24 Ro_I,190-192 {42/42} sarvatra eva hi atajjtyakam vyavadhyakam bhavati . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {1/11} kim idam mukhansikvacana iti . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {2/11} mukham ca nsik ca mukhansikam . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {3/11} mukhansikam vacanam asya sa ayam mukhansikvacana . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {4/11} yadi evam mukhansikavacana iti prpnoti . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {5/11} niptant drghatvam bhaviyati . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {6/11} atha v mukhansikam vacanam asya sa ayam mukhansikvacana . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {7/11} kim idam vacanam iti . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {8/11} advacanam vacanam . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {9/11} kim cit mukhavacanam kim cit nsikvacanam . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {10/11} mukhadvity v nsik vacanam asya sa ayam mukhansikvacana . (P_1,1.8.1) KA_I,59.26-60.5 Ro_I,192-193 {11/11} mukhopasahit v nsik vacanam asya sa ayam mukhansikvacana . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {1/20} atha mukhagrahaam kimartham . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {2/20} nsikvacana anunsika iti iyati ucyamne yamnusvrm eva prasajyeta . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {3/20} mukhagrahae puna kriyame na doa bhavati . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {4/20} atha nsikgrahaam kimartham . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {5/20} mukhavacana anunsika iti iyati ucyamne kacaatapnm eva prasajyeta . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {6/20} nsikgrahae puna kriyame na doa bhavati . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {7/20} mukhagrahaam akyam akartum . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {8/20} kena idnm ubhayavacannm bhaviyati . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {9/20} prsdavsinyyena . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {10/20} tat yath . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {11/20} ke cit prsdavsina ke cit bhmivsina ke cit ubhayavsina . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {12/20} ye prsdavsina ghyante te prsdavsigrahaena . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {13/20} ye bhmivsina ghyante te bhmivsinyyena . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {14/20} ye ubhayavsina ghyante te prsdavsigrahaena bhmivsinyyena ca . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {15/20} evam iha api ke cit mukhavacan ke cit nsikvacan ke cit ubhayavacan . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {16/20} tatra ye mukhavacan ghyante te mukhagrahaena . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {17/20} ye nsikvacan ghyante te nsikgrahaena . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {18/20} ye ubhayavacan ghyante eva te mukhagrahaena nsikgrahaena ca. bhavet ubhayavacannm siddham . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {19/20} yamnusvrm api prpnoti . (P_1,1.8.2) KA_I,60.5-16 Ro_I,193-194 {20/20} na eva doa na prayojanam . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {1/18} itaretarrayam tu bhavati . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {2/18} k itaretarrayat . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {3/18} sata anunsikasya sajay bhavitavyam sajay ca nma anunsika bhvyate . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {4/18} tat itaretarrayam bhavati . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {5/18} itaretarrayi ca kryi na prakalpante . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {6/18} ## . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {7/18} siddham tu nityaabdatvt iti . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {8/18} nity abd . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {9/18} nityeu abdeu sata anunsikasya saj kriyate . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {10/18} na sajay anunsika bhvyate . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {11/18} yadi tarhi nity abd kimartham stram . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {12/18} kimartham stram iti cet nivartakatvt siddham . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {13/18} nivartakam stram . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {14/18} katham . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {15/18} asmai avieea upadia ananunsika . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {16/18} tasya sarvatra ananunsikabuddhi prasakt . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {17/18} tatra anena nivtti kriyate . (P_1,1.8.3) KA_I,60.17-26 Ro_I,194-195 {18/18} chandasi aci parata a ananunsikasya prasage anunsika sdhu bhavati iti . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {1/14} tulay sammitam tulyam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {2/14} syam ca prayatna ca syaprayatnam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {3/14} tulysyam tulyaprayatnam ca savarasajam bhavati . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {4/14} kim puna syam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {5/14} laukikam syam oht prabhti prk kkalakt . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {6/14} katham puna syam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {7/14} asyanti anena varn iti syam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {8/14} annam etat syandate iti v syam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {9/14} atha ka prayatna . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {10/14} prayatanam prayatna . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {11/14} praprvt yatate bhvasdhana napratyaya . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {12/14} yadi laukikam syam kim syopdne prayojanam . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {13/14} sarvem hi tat tulyam bhavati . (P_1,1.9.1) KA_I,61.2-7 Ro_I,195-197 {14/14} vakyati etat : prayatnavieaam syopdnam iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {1/69} ## . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {2/69} savarasajym bhinnadeeu atiprasaga bhavati jabagaadam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {3/69} kim kraam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {4/69} prayatnasmnyt . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {5/69} etem hi samna prayatna . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {6/69} ## . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {7/69} siddham etat. katham . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {8/69} sye yem tulya dea yatna ca te savarasaj bhavanti iti vaktavyam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {9/69} evam api kim syopdne prayojanam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {10/69} sarvem hi tat tulyam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {11/69} prayatnavieaam syopdnam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {12/69} santi hi syt bhy prayatn . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {13/69} te hpit bhavanti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {14/69} teu satsu asatsu api savarasaj sidhyati . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {15/69} ke puna te . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {16/69} vivrasavrau vsandau ghoavadaghoat alpaprat mahprat iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {17/69} tatra vargm prathamadvity vivtakah vsnupradn agho . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {18/69} eke alpapr apare mahpr . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {19/69} ttyacaturth savtakah ndnupradn ghoavanta . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {20/69} eke alpapr apare mahpr . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {21/69} yath tty tath pacam nunsikyavarjam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {22/69} nunsikyam tem adhika gua . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {23/69} evam api avarasya savarasaj na prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {24/69} kim kraam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {25/69} bhyam hi syt sthnam avarasya . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {26/69} sarvamukhasthnam avaram eke icchanti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {27/69} evam api vyapadea na prakalpate : sye yem tulya dea iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {28/69} vyapadeivadbhvena vyapadea bhaviyati . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {29/69} sidhyati . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {30/69} stram tarhi bhidyate . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {31/69} yathnysam eva astu . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {32/69} nanu ca uktam savarasajaym bhinnadeeu atiprasaga prayatnasmnyt iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {33/69} na ea doa . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {34/69} na hi laukikam syam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {35/69} kim tarhi . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {36/69} taddhitntam syam : sye bhavam syam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {37/69} arrvayavt yat . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {38/69} kim puna sye bhavam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {39/69} sthnam karaam ca . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {40/69} evam api prayatna avieita bhavati . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {41/69} prayatna ca vieita . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {42/69} katham . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {43/69} na hi prayatanam prayatna . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {44/69} kim tarhi . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {45/69} prrambha yatnasya prayatna . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {46/69} yadi prrambha yatnasya prayatna evam api avarasya eo ca savarasaj prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {47/69} praliavarau etau . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {48/69} avarasya tarhi aico ca savarasaj prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {49/69} vivtatarvarau etau . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {50/69} etayo eva tarhi mitha savarasaj prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {51/69} na etau tulyasthnau . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {52/69} udttdnm tarhi savarasaj na prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {53/69} abhedak udttdaya . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {54/69} atha v kim na etena prrambha yatnasya prayatna iti .prayatanam eva prayatna . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {55/69} tat eva ca taddhitntam syam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {56/69} yat samnam tat rayiyma . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {57/69} kim sati bhede . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {58/69} sati iti ha . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {59/69} sati eva hi bhede savarasajay bhavitavyam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {60/69} kuta etat . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {61/69} bheddhihn hi savarasaj . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {62/69} yadi hi yatra sarvam samnam tatra syt savarasajvacanam anarthakam syt . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {63/69} yadi tarhi sati bhede kim cit samnam iti ktva savarasaj bhaviyati akrachakrayo akrahakraho sakrathakrayo savarasaj prpnoti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {64/69} etem hi sarvam anyat samnam karaavarjam . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {65/69} evam tarhi prayatanam eva prayatna tat eva taddhitntam syam na tu ayam dvandva : syam ca prayatna ca syaprayatnam iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {66/69} kim tarhi . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {67/69} tripada bahuvrhi : tulya sye prayatna em iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {68/69} atha v prva tatpurua tata bahuvrhi : tulya sye tulysya , tulysya prayatna em iti . (P_1,1.9.2) P. I.61.8-62.14 Ro_I,197-202 {69/69} atha v para tatpurua tata bahuvrhi : sye yatna syayatna , tulya syayatna em iti . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {1/16} tasya . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {2/16} tasya iti tu vaktavyam . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {3/16} kim prayojanam . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {4/16} ya yasya tulysyaprayatna sa tasya savarasaja yath syt . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {5/16} anyasya tulysyaprayatna anyasya savarasaja m bht . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {6/16} ## . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {7/16} tasya iti na vaktavyam . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {8/16} anyasya tulysyaprayatna anyasya savarasaja kasmt na bhavati . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {9/16} vacanaprmyt : savarasajvacanasmarthyt . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {10/16} yadi hi anyasya tulysyaprayatna sa anyasya savarasaja syt savarasajvacanam anarthakam syt . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {11/16} ## . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {12/16} sambandhiabdai v puna tulyam etat . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {13/16} tat yath sambandhiabd : mtari vartitavyam , pitari uritavyam iti . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {14/16} na ca ucyate svasym mtari svasmin v pitari iti sambandht ca etat gamyate y yasya mt ya ca yasya pit iti . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {15/16} evam iha api tulysyaprayatnam savaram iti atra sambandiabdau etau . (P_1,1.9.3) KA_I,62.15-26 Ro_I,202-203 {16/16} tatra sambandht etat gantavyam : yat prati yat tulysyaprayatnam tat prati tat savarasajam bhavati iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {1/37} ## . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {2/37} krakrayo savarasaj vidhey . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {3/37} hot , kra , hotkra . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {4/37} kim prayojanam . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {5/37} aka savare drgha iti drghatvam yath syt . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {6/37} na etat asti prayojanam . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {7/37} vakyati etat . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {8/37} savaradrghatve ti , rvvacanam ti , lvvacanam iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {9/37} tat savare yath syt . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {10/37} iha m bht : dadhi , kra , madhu , kra iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {11/37} yat etat savaradrghatve ti iti etat ta iti vakymi . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {12/37} tata ti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {13/37} ti ca v l bhavati . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {14/37} ta iti eva . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {15/37} tat na vaktavyam bhavati . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {16/37} avayam tat vaktavyam . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {17/37} kla ac hrasvardrghaplutasaja bhavati iti ucyate . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {18/37} na ca rkra lkra v ac asti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {19/37} rkrasya , lkrasya ca actvam vakymi . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {20/37} tat ca avayam vaktavyam pluta yath syt : hot , kra hotkra , hot3kra , hot , kra , hotkra , hot3kra . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {21/37} kim puna atra jyya . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {22/37} savarasajvacanam eva jyya . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {23/37} drghatvam ca eva hi siddham bhavati. api ca kragrahae kragrahaam sannihitam bhavati . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {24/37} yath iha bhavati : ti aka: khava ya , mla ya idam api saghtam bahavati : khava , kra, mla , kra iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {25/37} v supi piale : uparkryati , uprkryati , idam api siddham bhavati : upalkryati, uplkryati iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {26/37} yadi tarhi kragrahae kragrahaam sannihitam bhavati u a rapara , krasya api raparatvam prpnoti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {27/37} krasya laparatvam vakymi . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {28/37} tat ca avayam vaktavyam asatym savarasajym vidhyartham . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {29/37} tat eva satym rephabdhanrtham bhaviyati . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {30/37} iha tarhi rabhym na a samnapade iti kragrahaam coditam mtm , pitm iti evamartham . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {31/37} tat iha api prpnoti : kpyamnam paya iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {32/37} atha asatym api savarasajym iha kasmt na bhavati : prakpyamnam paya iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {33/37} cuutulaarvyavye na iti vakymi . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {34/37} apara ha : tribhi ca madhyamai vargai laasai ca vyavye na iti vakymi iti . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {35/37} varaikade ca varagrahaena ghyante iti ya asau kre lakra tadraya pratiedha bhaviyati . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {36/37} yadi evam na artha rabhym atve kragrahaena . (P_1,1.9.4) KA_I,62.27-63.23 Ro_I,203-207 {37/37} varaikade ca varagrahaena ghyante iti ya asau kre repha tadrayam atvam bhaviyati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {1/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {2/80} ajjhalo pratiedhe akrasya akrea savarasajy pratiedha prpnoti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {3/80} kim kraam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {4/80} ajjhaltvt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {5/80} ac ca eva hi akra hal ca . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {6/80} katham tvat actvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {7/80} ikra savaragrahaena akram api ghti iti actvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {8/80} halu upadet haltvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {9/80} tatra ka doa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {10/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {11/80} tatra savaralope doa bhavati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {12/80} paraatni kryi . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {13/80} jhara jhari savare iti lopa na prpnoti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {14/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {15/80} siddham etat . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {16/80} katham . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {17/80} anactvt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {18/80} katham anactvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {19/80} spam sparnm karaam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {20/80} atspam antasthnm . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {21/80} vivtam mam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {22/80} at iti anuvartate . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {23/80} svarm vivtam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {24/80} at iti nivttam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {25/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {26/80} vkyparisampte v siddham etat . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {27/80} kim idam vkyparisampte iti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {28/80} varnm upadea tvat . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {29/80} upadeottarakl itsaj . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {30/80} itsajottarakla di antyena saha it iti pratyhra . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {31/80} pratyhrottarakl savarasaj . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {32/80} savarasajottaraklam a udit savarasya ca apratyaya iti savaragrahaam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {33/80} etena sarvea samuditena vkyena anyatra savarnm grahaam bhavati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {34/80} ca ca atra ikra akram ghti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {35/80} yath eva tarhi ikra akram na ghti evam kram api na ghyt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {36/80} tatra ka doa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {37/80} kumr , hate kumrhate . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {38/80} aka savaradrghatvam na prpnoti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {39/80} na ea doa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {40/80} yat etat aka savare drgha iti pratyhragrahaam tata ikra kram ghti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {41/80} akram na ghti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {42/80} apara ha : ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {43/80} ajjhalo pratiedhe akrasya akrea savarasajy pratiedha prpnoti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {44/80} kim kraam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {45/80} ajjhaltvt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {46/80} ac ca eva akra hal ca . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {47/80} katham tvat actvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {48/80} ikra savaragrahaena akram api ghti iti actvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {49/80} halu upadet haltvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {50/80} tatra ka doa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {51/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {52/80} tatra savaralope doa bhavati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {53/80} paraatni kryi . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {54/80} jhara jhari savare iti lopa na prpnoti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {55/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {56/80} siddham etat . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {57/80} katham . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {58/80} anactvt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {59/80} katham anactvam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {60/80} ## . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {61/80} ukt vkyparisampti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {62/80} asmin pake v iti etat asamarthitam bhavati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {63/80} etat ca samarthitam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {64/80} katham . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {65/80} astu v akrasya akrea savarasaj m v bht . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {66/80} nanu ca uktam : paraatni kryi . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {67/80} jhara jhari savare iti lopa na prpnoti iti . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {68/80} m bht lopa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {69/80} nanu ca bheda bhavati . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {70/80} sati lope dviakram asati lope triakram . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {71/80} na asti bheda . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {72/80} asati api lope dviakram eva . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {73/80} katham . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {74/80} vibh dvirvacanam . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {75/80} evam api bheda . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {76/80} asati lope kad cit dviakram kad cit triakram sati lope dviakram eva . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {77/80} sa ea katham bheda na syt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {78/80} yadi nitya lopa syt . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {79/80} vibh tu sa lopa . (P_1,1.10) KA_I,63.25-65.6 Ro_I,207-211 {80/80} yath abheda tath astu . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {1/57} kimartham ddnm taparm praghyasaj ucyate . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {2/57} tapara tatklasya iti tatklnm savarnm grahaam yath syt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {3/57} kem . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {4/57} udttnudttasvaritnm . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {5/57} asti prayojanam etat . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {6/57} kim tarhi iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {7/57} plutnm tu praghyasaj na prpnoti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {8/57} kim kraam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {9/57} atatklatvt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {10/57} na hi plut tatkl . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {11/57} asiddha pluta . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {12/57} tasysiddhatvt tatkl eva bhavanti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {13/57} siddha pluta svarasandhiu . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {14/57} katham jyate siddha pluta svarasandhiu iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {15/57} yat ayam plutapraghy aci iti plutasya praktibhvam sti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {16/57} katham ktv jpakam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {17/57} sata hi kryia kryea bhavitavyam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {18/57} kim etasya jpane prayojanam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {19/57} aplutt aplute iti etat na vaktavyam bhavati . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {20/57} kim ata yat siddha pluta svarasandhiu . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {21/57} sajvidhau asiddha . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {22/57} tasya asiddhatvt tatkl eva bhavanti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {23/57} sajvidhau ca siddha . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {24/57} katham . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {25/57} kryaklam sajparibham . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {26/57} yatra kryam tatra upasthitam draavyam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {27/57} praghya prakty iti upasthitam idam bhavati ddet dvivacanam praghyam iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {28/57} kim puna plutasya praghyasajvacane prayojanam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {29/57} praghyraya praktibhva yath syt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {30/57} m bht evam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {31/57} pluta prakty iti evam bhaviyati . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {32/57} na evam akyam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {33/57} upasthite hi doa syt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {34/57} aplutavat upasthithe iti atra pahiyati hi crya : vadvacanam plutakryapratiedhrtham , plutapratiedhe hi praghyplutapratiedhaprasaga anyena vihitatvt iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {35/57} tasmt plutasya praghyasaj eitavy praghyraya praktibhva yath syt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {36/57} yadi puna drghm ataparm praghyasaj ucyeta . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {37/57} evam api ekra eva eka savarn ghyt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {38/57} krokrau na ghytm . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {39/57} kim kraam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {40/57} anatvt . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {41/57} yadi puna hrasvnm ataparm praghyasaj ucyeta . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {42/57} na evam akyam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {43/57} iha api prasajyeta : akurvahi , atra akurvahi atra iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {44/57} tasmt drghm eva taparm praghyasaj vaktavy . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {45/57} drghm ca ucyamn plutnm na prpnoti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {46/57} evam tarhi kim na etena yatnena yat siddha pluta svarasandhiu iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {47/57} asiddha pluta . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {48/57} tasya asiddhatvt tatkl eva bhavanti iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {49/57} katham yat tat jpakam uktam plutapraghy aci iti. plutabhv prakty iti evam etat vijyate . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {50/57} katham yat tat prayojanam uktam . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {51/57} kriyate tat nyse eva aplutt aplute iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {52/57} evam api yat siddhe praghyakryam tat plutasya na prpnoti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {53/57} aa apraghyasya anunsika iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {54/57} evam tarhi kim na etena kryaklam sajparibham iti . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {55/57} yathoddeam eva sajparibham . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {56/57} tatra ca asau asiddha . (P_1,1.11.1) KA_I,66.2-67.2 Ro_I,213-217 {57/57} tasysiddhatvt tatkl eva bhavanti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {1/47} katham puna idam vijyate : ddaya yat dvivacanam iti hosvit ddyantam yat dvivacanam iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {2/47} ka ca atra viea . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {3/47} ## . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {4/47} ddaya dvivacanam praghy iti cet antyasya praghyasaj vidhey . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {5/47} pacete* iti , pacethe* iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {6/47} vacant bhaviyati . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {7/47} asti vacane prayojanam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {8/47} kim . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {9/47} khave* iti , mle* iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {10/47} astu tarhi ddyantam yat dvivacanam iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {11/47} ## . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {12/47} ddyantam iti cet ekasya praghyasaj vidhey . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {13/47} khave* iti , mle* iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {14/47} ## . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {15/47} na v ea doa . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {16/47} kim kraam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {17/47} dyantatvt . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {18/47} dyantavat ekasmin iti ekasya api bhaviyati . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {19/47} atha v evam vakymi : ddyantam yat dvivacanntam iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {20/47} ## . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {21/47} ddyantam dvivacanntam iti cet luki pratiedha vaktavya . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {22/47} kumryo agram , kumryagram vadhvo agram , vadhvagram . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {23/47} etat hi ddyantam ca ryate dvivacanntam ca bhavati pratyayalakaena . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {24/47} ## . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {25/47} yat ayam dtau ca saptamyarthe iti arthagrahaam karoti tat jpayati crya na praghyasajym pratyayalakaam bhavati iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {26/47} tat tarhi jpkrtham arthagrahaam kartavyam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {27/47} na kartavyam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {28/47} ddibhi dvivacanam vieayiyma ddiviiena ca dvivacanena tadantavidhi bhaviyati . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {29/47} ddyantam yat dvivacanam tadantam ddyantam iti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {30/47} evam api aukle vastre ukle sampadyetm , ukl stm vastre* iti atra prpnoti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {31/47} atra hi ddi dvivacanam tadantam ca bhavati pratyayalakaena . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {32/47} atra api akte bhve luk bhaviyati . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {33/47} idam iha sampradhryam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {34/47} luk kriyatm bhva iti kim atra kartavyam . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {35/47} paratvt bhva . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {36/47} nitya luk . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {37/47} kte api bhve prpnoti akte api prpnoti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {38/47} anitya luk . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {39/47} anyasya kte bhve prpnoti anyasya akte . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {40/47} abdntarasya ca prpnuvan vidhi anitya bhavati .bhva api anitya . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {41/47} na hi kte luki prpnoti . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {42/47} ubhayo anityayo paratvt bhva bhve kte luk . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {43/47} atha api katham cit nitya luk syt evam api doa . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {44/47} vakyati etat . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {45/47} padasajym antavacanam anyatra sajvidhau pratyayagrahae tadantavidhipratiedhrtham iti. idam ca api pratyayagrahaam ayam ca api sajvidhi . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {46/47} avayam khalu etasmin api pake dyantavadbhva eitavya . (P_1,1.11.2) KA_I,67.3-68.7 Ro_I,217-220 {47/47} tasmt astu sa eva madhyama paka . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {1/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {2/89} mt praghyasajym tasya ttvasya ttvasya ca asiddhatvt ayvekde prpnuvanti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {3/89} tem pratiedha vaktavya . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {4/89} am* atra , am* sate , am* atra , am* ste . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {5/89} nanu ca praghyasajvacanasmarthyt aydaya na bhaviyanti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {6/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {7/89} na idam vacant labhyam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {8/89} asti hi anyat etasya vacane prayojanam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {9/89} kim . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {10/89} yat siddhe praghyasajkryam tadartham etat syt . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {11/89} aa apraghyasya anunsika iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {12/89} na ekam prayojanam yogrambham prayojayati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {13/89} yadi etvat prayojanam syt tatra eva ayam bryt aa apraghyasya anunsika adasa na iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {14/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {15/89} atha v praghyasaj kriyatm aydaya v . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {16/89} praghyasaj bhaviyati vipratiedhena . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {17/89} na ea yukta vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {18/89} vipratiedhe param iti ucyate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {19/89} prv ca praghyasaj pare aydaya . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {20/89} par praghyasaj kariyate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {21/89} straviparysa kta bhavati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {22/89} evam tarhi par eva praghyasaj . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {23/89} katham . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {24/89} kryaklam hi sajparibham . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {25/89} yatra kryam tatra upasthitam draavyam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {26/89} praghya prakty iti etat upasthitam bhavati adasa mt iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {27/89} evam api ayukta vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {28/89} katham . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {29/89} dvikryayoga hi vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {30/89} na ca atra eka dvikryayukta . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {31/89} ecm aydaya . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {32/89} dto praghyasj . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {33/89} na avayam dvikryayoga eva vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {34/89} kim tarhi . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {35/89} asambhava api . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {36/89} sa ca asti atra asambhava . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {37/89} ka asau asambhava . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {38/89} praghyasaj abhinirvartamn aydn bdhate , aydaya abhinirvartaman praghyasajnimittam vighnanti iti ea asambhava . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {39/89} sati asambhave yukta vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {40/89} evam api ayukta vipratiedha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {41/89} sato hi vipratiedha bhavati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {42/89} na ca atra ttvottve sta na api makra . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {43/89} ubhayam asiddham . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {44/89} ##. rayt siddhatvam bhaviyati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {45/89} tat yath ru uttve rayt siddha bhavati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {46/89} kim puna kraam ru uttve rayt siddha bhavati na puna yatra eva ru siddha tatra eva uttvam api ucyate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {47/89} na evam akyam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {48/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {49/89} asiddhe hi uttve dguprasiddhi syt . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {50/89} vka atra , plaka atra . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {51/89} tasmt tatra rayt siddhatvam eitavyam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {52/89} tatra yath rayt siddham bhavati evam iha api bhaviyati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {53/89} atha v praghyasajvacanasmarthyt aydaya de na bhaviyanti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {54/89} atha v yogavibhga kariyate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {55/89} adasa . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {56/89} adasa ddaya praghyasaj bhavanti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {57/89} tata mt . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {58/89} mt ca pare ddaya praghyasaj bhavanti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {59/89} adasa iti eva . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {60/89} kimartha yogavibhga . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {61/89} eka yat tat siddhe praghyakryam tadartha . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {62/89} apara yat asiddhe . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {63/89} iha api tarhi prpnoti : amuy , amuyo iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {64/89} kim ca syt yadi praghyasaj syt . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {65/89} praghyraya praktibhva prasajyeta . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {66/89} na ea doa . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {67/89} padntaprakarae praktibhva . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {68/89} na ca ea padnta . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {69/89} evam api amuke atra atra api prpnoti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {70/89} dvivacanam iti vartate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {71/89} yadi dvivacanam iti vartate am* atra iti na prpnoti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {72/89} evam tarhi edantam iti nivttam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {73/89} atha v ha ayam adasa mt iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {74/89} na ca ttvottve sta na api makra . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {75/89} te evam vijsyma mrtht ddyarthnm iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {76/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {77/89} kim uktam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {78/89} adasa ttvottve svare bahipadalakae praghyasajym ca siddhe vaktavye iti . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {79/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {80/89} tatra sakakre doa bhavati . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {81/89} amuke atra . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {82/89} ## . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {83/89} na v ea doa . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {84/89} kim kraam . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {85/89} grahaavieaatvt . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {86/89} na mdgrahaena ddyantam vieyate . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {87/89} kim tarhi . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {88/89} ddaya vieyante . (P_1,1.12) KA_I,68. 9-70.3 Ro_I,220-226 {89/89} mt pare ye ddaya iti . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {1/10} iha kasmt na bhavati : ke kue vae iti . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {2/10} ## . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {3/10} arthavata eabdasya grahaam . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {4/10} na ca ayam arthavn . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {5/10} evam api harie babhrue iti atra prpnoti . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {6/10} evam tarhi lakaapratipadoktayo pratipadoktasya eva iti evam na bhaviyati . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {7/10} atha v puna astu arthavadgrahae na anarthakasya iti . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {8/10} katham harie babhrue iti . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {9/10} eka atra vibhaktyarthena arthavn apara taddhitrthena . (P_1,1.13) KA_I,70.5-10 Ro_I,226-227 {10/10} samudya anarthaka . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {1/32} nipta iti kimartham . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {2/32} cakra atra , jahra atra . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {3/32} ekc iti kimartham . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {4/32} pra idam brahma , pra idam katram . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {5/32} ekc iti api ucyamne atra api prpnoti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {6/32} ea api hi ekc . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {7/32} ekc iti na ayam bahuvrhi : eka ac asmin sa ayam ekc iti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {8/32} kim tarhi . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {9/32} tatpurua ayam samndhikaraa : eka ac ekc . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {10/32} yadi tatpurua samndhikaraa na artha ekagrahaena . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {11/32} iha kasmt na bhavati : pra idam brahma , pra idam katram . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {12/32} ac eva ya nipta iti evam vijsyate . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {13/32} kim vaktavyam etat . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {14/32} na hi . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {15/32} katham anucyamnam gasyate . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {16/32} ajgrahaasmarthyt . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {17/32} yadi hi yat ca ac ca anyat ca tatra syt ajgrahaam anarthakam syt . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {18/32} asti anyat ajgrahaasya prayojanam . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {19/32} kim. ajantasya yath syt . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {20/32} halantasya m bht . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {21/32} na eva doa na prayojanam . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {22/32} evam api kuta etat dvayo paribhayo svakayo samavasthitayo dyantavat ekasmin iti ca yena vidhi tadantasya iti ca iyam iha paribh bhaviyati dyantavat ekasmin iti iyam na bhaviyati yena vidhi tadantasya iti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {23/32} cryapravtti jpayati iyam iha paribh bhavati dyantavat ekasmin iti iyam na bhavati yena vidhi tadantasya iti yat ayam an iti pratiedham sti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {24/32} evam tarhi siddhe sati yat ajgrahae kriyame ekagrahaam karoti tat jpayati crya anyatra varagrahae jtigrahaam bhavati iti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {25/32} kim etasya jpane prayojanam . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {26/32} dambhe halgrahaasya jtivcakatvt siddham iti yat uktam tat upapannam bhavati . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {27/32} an iti kimartham . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {28/32} , udakntt odakntt . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {29/32} iha kasmt na bhavati: * evam nu manyase , * evam kila tat iti . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {30/32} snubandhakasya grahaam ananubandhaka ca atra kra . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {31/32} kva puna ayam snubandhaka kva niranubandhaka . (P_1,1.14) KA_I,70.12-71.7 Ro_I,227-230 {32/32} adarthe kriyyoge marydbhividhau ca ya etam tam itam vidyt vkyasmaraayo ait (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {1/7} kim udharaam . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {2/7} ho* iti , utho* iti . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {3/7} na etat asti prayojanam . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {4/7} niptasamhra ayam : ha , u : ho* iti, uta , ha , u : utho* iti . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {5/7} tatra nipta ekc an iti eva siddham . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {6/7} evam tarhi ekanipt ime . (P_1,1.15.1) KA_I,71.9-13 Ro_I,230-231 {7/7} atha v pratiiddhrtha ayam rambha : o u ytam maruta , ou ytam bhat akvar ca , o cit sakhyam sakhya vavtym . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {1/13} ## . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {2/13} odanta nipta iti atra cvyantasya pratiedha vaktavya . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {3/13} anada , ada , abhavat : adobhavat , tirobhavat . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {4/13} na vaktavyam . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {5/13} lakaapratipadoktayo pratipadoktasya eva iti evam na bhaviyati . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {6/13} evam api agau gau sampadyate gobhavat : atra prpnoti . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {7/13} evam tarhi gauamukhyayo mukhye kryasamprayaya iti . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {8/13} tat yath : gau anubandhya aja agnomya iti na bhka anubadhyate . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {9/13} katham tarhi bhke vddhyttve bhavata : gau tithati . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {10/13} gm naya iti . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {11/13} arthraye etat evam bhavati . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {12/13} yat hi abdrayam abdamtre tat bhavati . (P_1,1.15.2) KA_I,71.14-21 Ro_I,231-233 {13/13} abdraye ca vddhyttve . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {1/13} iha kasmt na bhavati : ho* iti , utho* iti . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {2/13} ua iti ucyate . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {3/13} na ca atra uam payma . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {4/13} ua ayam anyena saha ekdea ugrahaena ghyate . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {5/13} cryapravtti jpayati na uekdea ugrahaena ghyate iti yat ayam ot iti odantasya niptasya praghyasajm sti . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {6/13} na etat asti jpakam . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {7/13} uktam etat pratiiddhrtha ayam rambha . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {8/13} doa khalu api syt yadi uekdea ugrahaena na ghyeta : jnu , u . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {9/13} asya rujati jn* asya rujati jnvasya rujati . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {10/13} maya ua va v iti vatvam na syt . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {11/13} evam tarhi ekanipt ime . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {12/13} atha v dvau ukrau imau eka ananubandhaka apara snubandhaka . (P_1,1.17-18.1) KA_I,71.23-72.6 Ro_I,233-234 {13/13} tat ya ananubandhaka tasya ea ekdea . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {1/10} ## . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {2/10} ua iti yogavibhga kartavya . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {3/10} ua kalyasya cryasya matena praghyasaj bhavati . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {4/10} u* iti v iti . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {5/10} tata u . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {6/10} ua iti ayam dea bhavati kalyasya cryasya matena drgha anunsika praghyasajaka ca u iti . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {7/10} kimartha yogavibhga . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {8/10} ## . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {9/10} kalyasya cryasya matena u vibh yath syt : iti , u* iti . (P_1,1.17-18.2) KA_I,72.7-13 Ro_I,234-235 {10/10} anyem crym matena v iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {1/38} ##. dtau saptam iti eva siddham . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {2/38} na artha arthagrahaena . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {3/38} ## . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {4/38} luptyam saptamym praghyasaj na prpnoti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {5/38} kva . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {6/38} somo gaur adhi rita . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {7/38} iyate ca atra api syt iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {8/38} tat ca antarea yatnam na sidhyati iti evamartham arthagrahaam . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {9/38} na atra saptam lupyate . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {10/38} kim tarhi . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {11/38} prvasavara atra bhavati .#< prvasya cet savara asau mbhva prasajyate># . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {12/38} yadi prvasavara mbhva ca prpnoti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {13/38} evam tarhi ha ayam dtau saptam iti na sa asti saptam dtau . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {14/38} tatra vacant bhaviyati . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {15/38} ## . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {16/38} na idam vacant labhyam. asti hi anyat etasya vacane prayojanam . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {17/38} kim . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {18/38} yatra saptamy drghatvam ucyate : dtim na ukam saras aynam iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {19/38} sati prayojane iha na prpnoti somo gaur adhi rita iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {20/38} ## . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {21/38} tatra api siddham . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {22/38} katham . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {23/38} yadi sarasabdasya pravtti asti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {24/38} asti ca loke sarasabdasya pravtti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {25/38} katham . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {26/38} dakipathe hi mahnti sarsi sarasya iti ucyante . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {27/38} ## . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {28/38} evam tarhi jpayati crya na praghyasajym pratyayalakaam bhavati iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {29/38} kim etasya jpane prayojanam . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {30/38} kumryo agram kumryagram , vadhvo agram vadhvagram . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {31/38} pratyayalakaena praghyasaj na bhavati . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {32/38} ##. atha v prvapadasya m bht iti evamartham arthagrahaam : vpym ava vpyava , nadym ti nadyti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {33/38} atha kriyame api arthagrahae kasmt eva atra na bhavati . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {34/38} jahatsvrth vtti iti . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {35/38} atha ajahatsvrthym vttau doa eva . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {36/38} ajahatsvrthym ca na doa . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {37/38} samudyrtha abhidhyate . (P_1,1.19) KA_I,72.15-73.18 Ro_I,235-238 {38/38} ## . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {1/48} ##. ghusajym praktigrahaam kartavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {2/48} ddhpraktaya ghusaj bhavanti iti vaktavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {3/48} kim prayojanam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {4/48} ttvabhtnm iyam saj kriyate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {5/48} s ttvabhtnm eva syt anttvabhtnm na syt . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {6/48} nanu ca bhyithni ghusajkryi rdhadhtuke tatra ca ete ttvabht dyante . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {7/48} idartham . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {8/48} idartham praktigrahaam kartavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {9/48} iti ttvam pratiidhyate tadartham : praidayate praidhayati iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {10/48} bhradvjy pahanti ghusajym praktigrahaam idviktrtham . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {11/48} ghusajym praktigrahaam kriyate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {12/48} kim prayojanam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {13/48} idartham viktrtham ca . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {14/48} iti udhtam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {15/48} viktrtham khalu api : praidt praidht . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {16/48} kim puna kraam na sidhyati . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {17/48} lakaapratipadoktayo pratipadoktasya eva iti pratipadam ye ttvabht tem eva syt . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {18/48} lakaena ye ttvabht tem na syt . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {19/48} atha kriyame api praktigrahae katham idam vijyate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {20/48} ddh praktaya hosvit ddhm praktaya iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {21/48} kim ca ata . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {22/48} yadi vijyate ddh praktaya iti sa eva doa . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {23/48} ttvabhtnm eva syt anttvabhtnm na syt . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {24/48} atha vijyate ddhm praktaya iti anttvabhtnm eva syt ttvabhtnm na syt . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {25/48} evam tarhi na evam vijyate ddh praktaya iti na api ddhm praktaya iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {26/48} katham tarhi . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {27/48} ddh ghusaj bhavanti praktaya ca em iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {28/48} tat tarhi praktigrahaam kartavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {29/48} na kartavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {30/48} idam praktam arthagrahaam anuvartate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {31/48} kva praktam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {32/48} dtau ca saptamyarthe iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {33/48} tata vakymi ddh ghu adp . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {34/48} arthe iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {35/48} na evam akyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {36/48} dadtin samnrthn rtirsatidatimahatiprtiprabhtn hu . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {37/48} etem api ghusaj prpnoti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {38/48} tasmt na evam akyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {39/48} na cet evam praktigrahaam kartavyam . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {40/48} idarthena tvat na artha praktigrahaena . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {41/48} avayam tatra mrtham praktigrahaam kartavyam praimayate prayamayata iti evamartham . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {42/48} tat purastt apakrakyate : ghupraktau mpraktau ca iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {43/48} yadi praktigrahaam kriyate praniminoti pranimnti atra api prpnoti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {44/48} atha akriyame api praktigrahae iha kasmt na bhavati : pranimt pranimtum iti . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {45/48} krntasya ita grahaam vijsyate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {46/48} yath eva tarhi akriyame praktigrahae krntasya ita grahaam vijyate evam kriyame api praktigrahae krntasya ita grahaam vijsyate . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {47/48} viktrthena ca api na artha . (P_1,1.20.1) P. I.73.20-74.22 Ro_I,239-241 {48/48} doa eva etasy paribhy lakaapratipadoktayo pratipadoktasya eva iti gmdgrahaeu aviea iti . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {1/32} ## . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {2/32} samnaabdnm pratiedha vaktavya : pranidrayati pranidhrayati . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {3/32} ddh ghusaj bhavanti iti ghusaj prpnoti . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {4/32} ## . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {5/32} samnaabdnm apratiedha . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {6/32} anarthaka pratiedha apratiedha . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {7/32} ghusaj kasmt na bhavati . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {8/32} arthavadgrahat . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {9/32} arthavato ddho grahaam . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {10/32} na ca etau arthavantau . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {11/32} ## . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {12/32} atha v yatkriyyukts prdaya tam prati gatyupasargasaje bhavata . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {13/32} na ca etau ddhau prati kriyyoga . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {14/32} yadi evam iha api tarhi na prpnoti praidpayati praidhpayati . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {15/32} atra api na etau ddhau arthavantau na api etau ddhau prati kriyyoga . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {16/32} ## . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {17/32} na v ea doa . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {18/32} kim kraam . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {19/32} arthavata gama tadgubhta arthavadgrahaena ghyate yath anyatra . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {20/32} tat yath . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {21/32} anyatra api arthavata gama arthavadgrahaena ghyate . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {22/32} kva anyatra . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {23/32} lavit cikrit iti . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {24/32} yuktam puna yat nityeu nma abdeu gamasanam syt na nityeu abdeu kasthai aviclibhi varai bhavitavyam anapyopajanavikribhi . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {25/32} gama ca nma aprva abdopajana . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {26/32} atha yuktam yat nityeu abdeu de syu . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {27/32} bham yuktam . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {28/32} abdntarai iha bhavitavyam . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {29/32} tatra abdntart abdntarasya pratipatti yukt . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {30/32} de tarhi ime bhaviyanti angamaknm sgamak . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {31/32} tat katham . (P_1,1.20.2) KA_I,74.23-75.14 Ro_I,242-244 {32/32} sarve sarvapadde dkputrasya pine ekadeavikre hi nityatvam na upapadyate . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {1/18} ## . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {2/18} da pratiedha sthghvo ittve vaktavya . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {3/18} updsta asya svara ikakasya iti . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {4/18} mntiminoti iti ttve kte sthghvo it ca iti ittvam prpnoti . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {5/18} kuta puna ayam doa jyate . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {6/18} kim praktigrahat hosvit rpagrahat . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {7/18} rpagrahat iti ha . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {8/18} iha khalu praktigrahat doa jyate : upadidate . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {9/18} sani mmghurabhalabha iti . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {10/18} na ea doa . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {11/18} dprakti iti ucyate . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {12/18} na ca iyam dprakti . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {13/18} krntnm ejant praktaya ejantnm api krnt . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {14/18} na ca praktiprakti praktigrahaena ghyate . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {15/18} sa tarhi pratiedha vaktavya . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {16/18} na vaktavya . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {17/18} ghusaj kasmt na bhavati . (P_1,1.20.3) KA_I,75.15-23 Ro_I,245-246 {18/18} sanniptalakaa vidhi animittam tadvightasya iti evam na bhaviyati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {1/34} ## . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {2/34} dppratiedhe daipi pratiedha na prpnoti : avadtam mukham . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {3/34} nanu ca ttve kte bhaviyati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {4/34} tat hi ttvam na prpnoti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {5/34} kim kraam . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {6/34} anejantatvt . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {7/34} ##. siddham etat . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {8/34} katham . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {9/34} anubandhasya anekntatvt . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {10/34} aneknt anubandh . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {11/34} ## . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {12/34} atha v ddh ghu apit iti vakymi . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {13/34} tat ca avayam vaktavyam . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {14/34} adp iti hi ucyamne iha api prasajyeta : praidpayati iti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {15/34} akyam tvat anena adp iti bruvat bntasya pratiedha vijtum . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {16/34} stram tarhi bhidyate . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {17/34} yathnysam eva astu . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {18/34} nanu ca uktam dappratiedhe na daipi iti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {19/34} parihtam etat siddham anubandhasya anekntatvt iti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {20/34} atha eknteu doa eva . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {21/34} eknteu ca na doa . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {22/34} ttve kte bhaviyati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {23/34} nanu ca uktam tat hi ttvam na prpnoti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {24/34} kim kraam . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {25/34} anejantatvt iti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {26/34} pakralope kte bhaviyati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {27/34} na hi ayam tad dp bhavati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {28/34} bhtaprvagaty bhaviyati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {29/34} etat ca atra yuktam yat sarveu eva snubandhakagrahaeu bhtaprvagati vijyate . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {30/34} anaimittika hi anubandhalopa tvati eva bhavati . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {31/34} atha v cryapravtti jpayati na anubandhaktam anejantatvam iti yat ayam udcm ma vyathre iti mea snubandhakasya ttvabhtasya grahaam karoti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {32/34} atha v dp eva ayam na daip asti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {33/34} katham avadyayati iti . (P_1,1.20.4) KA_I,75.24-76 .14 Ro_I,246-247 {34/34} yan vikaraa bhaviyati . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {1/58} kimartham idam ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {2/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {3/58} sati anyasmin yasmt prvam na asti param asti sa di iti ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {4/58} sati anyasmin yasmt param na asti prvam asti sa anta iti ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {5/58} sati anyasmin dyantavadbhvt etasmt krat ekasmin dyantpadini kryi na sidhyanti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {6/58} iyante ca syu iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {7/58} tni antarea yatnam na sidhyanti iti ekasmin dyantavadvacanam . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {8/58} evamartham idam ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {9/58} asti prayojanam etat . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {10/58} kim tarhi iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {11/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {12/58} tatra vyapadeivadbhva vaktavya . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {13/58} vyapadeivat ekasmin kryam bhavati iti vaktavyam . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {14/58} kim prayojanam . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {15/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {16/58} vakyati ekca dve prathamasya iti bahuvrhinirdea iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {17/58} tasmin kriyame iha eva : syt papca papha . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {18/58} iyya , ra iti atra na syt . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {19/58} vyapdeivat ekasmin kryam bhavati iti atra api siddham bhavati . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {20/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {21/58} vakyati deapratyayayo iti avayavaah eva iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {22/58} etasmin kriyame iha eva syt : kariyati hariyati . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {23/58} iha na syt : indra m vakat , sa devan yakat . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {24/58} vyapdeivat ekasmin kryam bhavati iti atra api siddham bhavati . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {25/58} sa tarhi vyapadeivadbhva vaktavya . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {26/58} na vaktavya . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {27/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {28/58} antarea eva vacanam lokavijnt siddham etat . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {29/58} tat yath : loke lsamudya grma iti ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {30/58} bhavati ca etat ekasmin api ekala grma iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {31/58} viama upanysa . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {32/58} grmaabda ayam bahvartha . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {33/58} asti eva lsamudye vartate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {34/58} tat yath grma dagdha iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {35/58} asti vaparikepe vartate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {36/58} tat yath grmam pravia . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {37/58} asti manuyeu vartate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {38/58} tat yath . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {39/58} grma gata , grma gata iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {40/58} asti srayake sasmake sasthailake vartate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {41/58} tat yath grma labdha iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {42/58} tat ya srayake sasmake sasthailake vartate tam abhisamkya etat prayujyate : ekala grma iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {43/58} yath tarhi varasamudya padam padasamudya k ksamudya sktam iti ucyate . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {44/58} bhavati ca etat ekasmin api ekavaram padam ekapad k ekarcam sktam iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {45/58} atra api arthena yukta vyapadea . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {46/58} padam nma artha sktam nama artha . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {47/58} yath tarhi bahuu putreu etat upapannam : bhavati ayam me jyeha ayam eva me madhyama ayam eva me kanyn iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {48/58} bhavati ca etat ekasmin api ayam eva me jyeha ayam me madhyama ayam me kanyn iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {49/58} tath astym asoyamym ca bhavati prathamagarbhea hat iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {50/58} tath anetya anjigamiu ha idam me prathamam gamanam iti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {51/58} dyantavadbhva ca akya avaktum . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {52/58} katham . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {53/58} ## . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {54/58} aprvalakaa di anuttaralakaa anta . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {55/58} etat ca ekasmin api bhavati . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {56/58} aprvnuttaralakaatvt etasmt krat ekasmin api dyantpadiani kryi bhaviyanti . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {57/58} na artha dyantavadbhvena . (P_1,1.21.1) KA_I,76.16-78.2 Ro_I,247-252 {58/58} gonardya tu ha satyam etat sati tu anyasmin iti . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {1/39} kni puna asya yogasya prayojanni . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {2/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {3/39} pratyayasya di udtta bhavati iti iha eva syt : kartavyam , taittirya . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {4/39} aupagava , kpaava iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {5/39} niti di nityam iti iha eva syt : ahicumbakyani , agniveya . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {6/39} gargya , kti iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {7/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {8/39} valde rdhadhtukasya i prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {9/39} rdhadhtukasya i valde iha eva : syt kariyati hariyati . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {10/39} joiat , manidat iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {11/39} y## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {12/39} yasmin vidhi tadditve prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {13/39} vakyati yasmin vidhi taddau algrahae iti . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {14/39} tasmin kriyame aci nudhtubhruvm yvo iyauvaau iha eva syt : riya , bhruva . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {15/39} riyau bhruvau iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {16/39} ##. ajdytve prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {17/39} ajdnm iha eva syt : aihia , aikia . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {18/39} ait , adhyaia iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {19/39} atha antavattve kni prayojanni . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {20/39} ##. antavat dvivacanntapraghyatve prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {21/39} ddet dvivacanam praghyam iha eva syt : pacete* iti pacethe* iti . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {22/39} khave* iti mle* iti iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {23/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {24/39} mit aca antyt para prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {25/39} iha eva syt : kuni vanni . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {26/39} tni yni iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {27/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {28/39} aca antydi i prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {29/39} ita tmanepadnm e e iti iha eva syt : kurvte kurvthe . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {30/39} kurute kurve iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {31/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {32/39} ala antyasya prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {33/39} ata drgha yai supi ca iha eva syt : ghabhyam , pabhym . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {34/39} bhym iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {35/39} ## . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {36/39} yena vidi tadantatve prayojanam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {37/39} aca yat iha eva syt : ceyam , jeyam . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {38/39} eyam adhyeyam iti atra na syt . (P_1,1.21.2) KA_I,78.3-79.10 Ro_I,252-254 {39/39} dyantavat ekasmin kryam bhavati iti atra api siddham bhavati . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {1/26} ## . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {2/26} ghasajym nadtare pratiedha vaktavya . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {3/26} nady tara nadtara iti . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {4/26} ghasajym nadtare apratiedha . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {5/26} anarthaka pratiedha apratiedha . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {6/26} ghasaj kasmt na bhavati . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {7/26} ## . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {8/26} aupadeikasya tarapa grahaam . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {9/26} na ca ea upadee tarapabda . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {10/26} kim vaktavyam etat . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {11/26} na hi . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {12/26} katham anucyamnam gasyate . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {13/26} iha hi vykarae sarveu eva snubandhakeu grahaeu rpam ryate : yatra etat rpam iti . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {14/26} rpanirgraha ca na antarea laukikam prayogam . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {15/26} tasmin ca laukike prayoge snubandhaknm prayoga na asti iti ktv dvitya prayoga upsyate . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {16/26} ka asau . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {17/26} upadea nma . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {18/26} na ca ea upadee tarapabda . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {19/26} atha v astu asya ghasaj . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {20/26} ka doa . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {21/26} ghdiu nady hrasva bhavati iti hrasvatvam prasajyeta . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {22/26} samndhikaraeu ghdiu iti evam tat . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {23/26} yad tarhi s eva nad sa eva tara tad prpnoti . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {24/26} strligeu eva ghdiu iti evam tat . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {25/26} avayam ca etat evam vijeyam . (P_1,1.22) KA_I,79.12-80.2 Ro_I,255-256 {26/26} samndhikaraeu ghdiu iti ucyamne iha prasajyeta mahi rpam iva brhma rpam iva . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {1/91} ## . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {2/91} sakhysajym sakhygrahaam kartavyam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {3/91} bahugavatuataya sakhysaj bhavanti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {4/91} sakhy ca sakhysaj bhavati iti vaktavvyam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {5/91} kim prayojanam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {6/91} ## . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {7/91} ekdiky sakhyy sakhypradeeu sakhy iti ea sampratyaya yath syt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {8/91} nanu ca ekdik sakhy loke sakhy iti pratt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {9/91} tena asy sakhypradeeu sakhysampratyaya bhaviyati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {10/91} evam api kartavyam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {11/91} ## . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {12/91} akriyame hi sakhygrahae ekdiky sakhyy sakhy iti sampratyaya na syt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {13/91} kim kraam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {14/91} aktrimatvt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {15/91} bahvdnm ktrim saj . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {16/91} ktrimktrimayo ktrime kryasampratyaya bhavati yath loke . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {17/91} tat yath loke goplakam naya kaajakam naya iti yasya e saj bhavati sa nyate na ya g playati ya v kae jta . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {18/91} yadi tarhi ktrimktrimayo ktrime sampratyaya bhavati nadpauramsygrahyabhya iti atra api prasajyeta . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {19/91} pauramsygrahyagrahaasmarthyt na bhaviyati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {20/91} tadvieebhya tarhi prpnoti : gag yamun iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {21/91} evam tarhi cryapravtti jpayati na tadvieebhya bhavati iti yat ayam vipabdam aratprabhtiu pahati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {22/91} iha tarhi prpnoti : nadbhi ca iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {23/91} bahuvacananirdet na bhaviyati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {24/91} svarpavidhi tarhi prpnoti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {25/91} bahuvacananirdet eva na bhaviyati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {26/91} evam na ca idam aktam bhavati ktrimktrimayo ktrime sampratyaya iti na ca ka cit doa . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {27/91} ## . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {28/91} uttarrtham ca sakhygrahaam kartavyam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {29/91} nt a . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {30/91} akranakrnty sakhyy asaj yath syt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {31/91} iha m bht : pmna , viprua iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {32/91} ihrthena tvat na artha sakhygrahaena . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {33/91} nanu ca uktam itarath hi asampratyaya aktrimatvt yath loke iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {34/91} na ea doa . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {35/91} artht prakarat v loke ktrimktrimayo ktrime sampratyaya bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {36/91} artha v asya evasajakena bhavati praktam v tatra bhavati idam evasajakena kartavyam iti. ta ca artht prakarat v . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {37/91} aga hi bhavn grmyam psurapdam aprakaraajam gatam bravtu goplakam naya kaajakam naya iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {38/91} ubhayagati tasya bhavati sdhya v yaihastam gamiyati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {39/91} yath eva tarhi artht prakarat v loke ktrimktrimayo ktrime sampratyaya bhavati evam iha api prpnoti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {40/91} jnti hi asau bahvdnm iyam saj kt iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {41/91} na yath loke tath vykarae . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {42/91} ubhayagati puna iha bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {43/91} anyatra api na avayam iha eva . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {44/91} tat yath : kartu psitatamam karma iti ktrim saj . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {45/91} karmapradeeu ca ubhayagati bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {46/91} karmai dvity iti ktrimasya grahaam kartari karmavyatihre iti aktrimasya . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {47/91} tath sdhakatamam karaam iti ktrim karaasaj . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {48/91} karaapradeeu ca ubhayagati bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {49/91} kartkaraayo tty iti ktrimasya grahaam abdavairakalahbhrakavameghebhya karae iti aktrimasya . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {50/91} tath dhra adhikaraam iti ktrim adhikaraasaj . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {51/91} adhikaraepradeeu ca ubhayagati bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {52/91} saptam adhikarae ca iti ktrimasya grahaam vipratiiddham ca anadhikaraavci iti aktrimasya . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {53/91} atha v na idam sajkaraam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {54/91} tadvadatidea ayam : bahugaavatuataya sakhyvat bhavanti iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {55/91} sa tarhi vatinirdea kartavya . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {56/91} na hi antarea vatim atidea gamyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {57/91} antarea api vatim atidea gamyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {58/91} tat yath : ea brahmadatta . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {59/91} abrahmadattam brahmadatta iti ha . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {60/91} te manymahe : brahmadattavat ayam bhavati iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {61/91} evam iha api asakhym sakhy iti ha . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {62/91} sakhyvat iti gamyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {63/91} atha v cryapravtti jpayati bhavati ekdiky sakhyy sakhypradeeu sakhysampratyaya iti yat ayam sakhyy atiadanty kan iti tiadanty pratiedham sti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {64/91} katham ktv jpakam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {65/91} na hi ktrim tyant adant v sakhy asti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {66/91} nanu ca iyam asti ati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {67/91} yat tarhi adanty pratiedham sti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {68/91} yat ca api tyanty pratiedham sti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {69/91} nanu ca uktam atyartham etat syt iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {70/91} arthavadgrahae na anarthakasya iti arthavata tiabdasya grahaam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {71/91} na ca ate tiabda arthavn. atha v mahat iyam saj kriyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {72/91} saj ca nma yata na laghya . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {73/91} kuta etat . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {74/91} laghvartham hi sajkaraam . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {75/91} tatra mahaty sajy karae etat prayojanam anvarthasaj yatha vijyeta . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {76/91} sakhyyate anay sakhy iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {77/91} ekdikay ca api sakhyyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {78/91} uttarrthena ca api na artha sakhygrahaena . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {79/91} idam praktam anuvartiyate . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {80/91} idam vai sajrtham uttaratra ca sajivieartha . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {81/91} na ca anyrtham praktam anyrtham bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {82/91} na khalu api anyat praktam anuvartant anyat bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {83/91} na hi godh sarpant sarpat ahi bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {84/91} yat tvat ucyate na ca anyrtham praktam anyrtham bhavati iti anyrtham api praktam anyrtham bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {85/91} tat yath : lyartham kuly prayante tbhya ca pyam pyate upapyate ca laya ca bhvyante . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {86/91} yad api ucyate na khalu api anyat praktam anuvartant anyat bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {87/91} na hi godh sarpant sarpat ahi bhavati iti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {88/91} bhavet dravyeu etat evam syt . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {89/91} abda tu khalu yena yena vieea abhisambadhyate tasya tasya vieaka bhavati . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {90/91} atha v speka ayam nirdea kriyate na ca anyat kim cit apekyam asti . (P_1,1.23.1) KA_I,80.4-82.9 Ro_I,256-263 {91/91} te sakhym eva apekiymahe . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {1/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {2/38} adhyardhagrahaam ca kartavyam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {3/38} kim prayojanam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {4/38} samsakanvidhyartham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {5/38} samsavidhyartham kandvidhyartham ca . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {6/38} samsavidhyartham tvat : adhyardharpam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {7/38} kanvidhyartham : adhyardhakam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {8/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {9/38} luki ca adhyardhagrahaam na kartavyam bhavati : adhyardhaprvadvigo luk asajym iti . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {10/38} dvigo iti eva siddham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {11/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {12/38} ardhaprvapada ca praapratyaynta sakhysaja bhavati iti vaktavyam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {13/38} kim prayojanam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {14/38} samsakanvidhyartham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {15/38} samsavidhyartham kandvidhyartham ca . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {16/38} samsavidhyartham tvat : ardhapacamarpam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {17/38} kanvidhyartham : ardhapacamakam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {18/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {19/38} adhikagrahaam ca aluki kartavyam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {20/38} kim prayojanam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {21/38} samsottarapadavddhyartham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {22/38} samsavddhyartham uttaravddhyartam ca . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {23/38} samsavddhyartham tvat : adhikahika , adhikasptatika . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {24/38} uttarapadavddhyartham adhikahika , adhikasptatika . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {25/38} aluki iti kim artham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {26/38} adhikahika , adhikasptatika . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {27/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {28/38} bahuvrhau ca adhikaabdasya grahaam na kartavyam bhavati : sakhyay avyaysanndrdhikasakhy sakhyeye iti . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {29/38} sakhy iti eva siddham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {30/38} ## . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {31/38} bahvdnm grahaam akyam akartum . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {32/38} kena idnm sakhypradeeu sakhyasampratyaya bhaviyati . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {33/38} jpakt siddham . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {34/38} kim jpakam . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {35/38} yat ayam vato i v iti sakhyy vihitasya kana vatvantt iam sti . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {36/38} vato eva tat jpakam syt . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {37/38} na iti ha . (P_1,1.23.2) KA_I,82.10-83.8 Ro_I,263-265 {38/38} yogpekam jpakam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {1/44} ## . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {2/44} asajym upadeagrahaam kartavyam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {3/44} upadee akranakrnt sakhy asaj bhavati iti vaktavyam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {4/44} kim prayojanam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {5/44} ## . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {6/44} atni sahasri . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {7/44} numi kte nt a iti asaj prpnoti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {8/44} upadeagrahat na bhavati . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {9/44} anm iti atra tve kte asaj na prpnoti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {10/44} upadeagrahat bhavati . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {11/44} ## . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {12/44} kim uktam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {13/44} iha tvat atni sahasri iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {14/44} sanniptalakaa vidhi animittam tadvightasya iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {15/44} aana api uktam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {16/44} kim uktam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {17/44} aana drghagrahaam asajjpakam krntasya nuartham iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {18/44} atha v kra api atra nirdiyate . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {19/44} akrnt nakrnt krnt ca sakhy asaj bhavati iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {20/44} iha api tarhi prpnoti : sadhamadha dyumna ek ta ek iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {21/44} na ea doa . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {22/44} ekaabda ayam bahvartha . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {23/44} asti eva sakhypadam . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {24/44} tat yath : eka , dvau , bahava iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {25/44} asti asahyavc . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {26/44} tat yath : ekgnaya , ekahalni , ekkibhi kudrakai jitam iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {27/44} asahyai iti artha . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {28/44} asti anyrthe vartate . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {29/44} tat yath : prajam ek rakati urjam ek iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {30/44} any iti artha . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {31/44} sadhamada dyumna ek ta . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {32/44} any iti artha . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {33/44} tat ya anyrthe vartate tasya ea prayoga . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {34/44} iha tarhi prpnoti : dvabhym iaye viatya ca iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {35/44} evam tarhi saptame yogavibhga kariyate . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {36/44} abhya au . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {37/44} tata abhya : abhya ca yat uktam abhya api tat bhavati . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {38/44} tata luk : luk ca bhavati abhya iti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {39/44} atha v uparit yogavibhga kariyate . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {40/44} aana vibhaktau . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {41/44} tata rya : rya ca vibhaktau krdea bhavati . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {42/44} hali iti ubhayo ea . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {43/44} yadi evam priyau priy iti na sidhyati priynau priyna iti ca prpnoti . (P_1,1.24) KA_I,83.10-84.7 Ro_I,265-269 {44/44} yathlakaam aprayukte . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {1/8} idam atigrahaam dvi kriyate sakhysajym asajym ca . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {2/8} ekam akyam akartum . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {3/8} katham . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {4/8} yadi tvat sakhysajym kriyate asajym na kariyate . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {5/8} katham . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {6/8} nt a iti atra ati iti anuvartiyate . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {7/8} atha asajym kriyate sakhysajym na kariyate . (P_1,1.25) KA_I,84.9-12 Ro_I,269 {8/8} ati ca iti atra sakhysaj anuvartiyate . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {1/46} ## . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {2/46} nihsajym samnaabdnm pratiedha kartavya . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {3/46} lota garta iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {4/46} nihsajym samnaabdpratiedha . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {5/46} nihsajym samnaabdapratiedha . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {6/46} anarthaka pratiedha apratiedha . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {7/46} nihsaj kasmt na bhavati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {8/46} anubandha anyatvakara . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {9/46} anubandha kriyate . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {10/46} sa anyatvam kariyati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {11/46} ## . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {12/46} anubandha anyatvakara iti cet tat na . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {13/46} kim kraam . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {14/46} lopt . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {15/46} lupyate atra anubandha . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {16/46} lupte atra anubandhe na anyatvam bhaviyati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {17/46} tat yath : katarat devadattasya gham . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {18/46} ada yatra asau kka iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {19/46} utpatite kke naam tat gham bhavati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {20/46} evam iha api lupte anubandhe naa pratyaya bhavati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {21/46} yadi api lupyate jnti tu asau snubandhakasya iyam saj kt iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {22/46} tat yath itaratra api : katarat devadattasya gham . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {23/46} ada yatra asau kka iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {24/46} utpatite kke yadi api naam tat gham bhavati antata tam uddeam jnti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {25/46} ## . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {26/46} siddha ca viparysa . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {27/46} yadi api jnti sandeha tasya bhavati : ayam sa taabda lota garta iti ayam sa taabda lna gra iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {28/46} tat yath itaratra api : katarat devadattasya gham . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {29/46} ada yatra asau kka iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {30/46} utpatite kke yadi api naam tat gham bhavati antata tam uddeam jnti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {31/46} sandeha tu tasya bhavati : idam tat gham idam tat gham iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {32/46} evam tarhi . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {33/46} ## . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {34/46} krakaklavieau updeyau . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {35/46} bhte ya taabda kartari karmai bhve ca iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {36/46} tat yath itaratra api . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {37/46} ya ea manuya prekprvakr bhavati sa adhruvea nimittena dhruvam nimittam updatte vedikm puarkam v . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {38/46} evam api prkra iti atra prpnoti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {39/46} ## . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {40/46} lui sijdidarant na bhaviyati . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {41/46} yatra tarhi sijdaya na dyante prbhitta iti . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {42/46} dyante atra api sijdaya . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {43/46} kim vaktavyam etat . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {44/46} na hi . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {45/46} katham anucyamnam gasyate . (P_1,1.26) KA_I,84.14-85.17 Ro_I,270-272 {46/46} yath eva ayam anupadin krakaklavien avagacchati evam etat api avagantum arhati : yatra sijdaya na iti . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {1/15} sarvdni iti ka ayam samsa . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {2/15} bahuvrhi iti ha . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {3/15} ka asya vigraha . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {4/15} sarvaabda di yem tni imni iti . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {5/15} yadi evam sarvaabdasya sarvanmasaj na prpnoti . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {6/15} kim kraam . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {7/15} anyapadrthatvt bahuvrhe . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {8/15} bahuvrhi ayam anyapadrthe vartate . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {9/15} tena yat anyat sarvaabdt tasya sarvanmasj prpnoti . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {10/15} tat yath citragu nyatm iti ukte yasya t gva bhavanti sa nyate na gva . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {11/15} na ea doa . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {12/15} bhavati bahuvrhau tadguasavijnam api . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {13/15} tat yath : citravsam naya . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {14/15} lohito tvija pracaranti . (P_1,1.27.1) KA_I,86.2-8 Ro_I,273-274 {15/15} tadgua nyate tadgu ca pracaranti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {1/47} iha sarvanmni iti prvapadt sajym aga iti atvam prpnoti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {2/47} tasya pratiedha vaktavya . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {3/47} ## . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {4/47} sarvanmasajym niptant atvam na bhaviyati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {5/47} kim etat niptanam nma . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {6/47} atha ka pratiedha nma . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {7/47} avieea kim cit uktv vieea na iti ucyate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {8/47} tatra vyaktam cryasya abhiprya gamyate : idam na bhavati iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {9/47} niptanam api evajtyakam eva . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {10/47} avieea atvam uktv vieea niptanam kriyate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {11/47} tatra vyaktam cryasya abhiprya gamyate : idam na bhavati iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {12/47} nanu ca niptant ca aatvam syt yathprptam ca atvam . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {13/47} kim anye api evam vidhaya bhavanti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {14/47} iha ika ya aci iti vacant ca ya syt yathprpta ca ik ryeta . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {15/47} na ea doa . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {16/47} asti atra viea . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {17/47} ahy atra nirdea kriyate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {18/47} ah ca puna sthninam nivartayati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {19/47} iha tarhi : kartari ap divdibhya yan iti vacant ca yan syt yathprpta ca ap ryeta . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {20/47} na ea doa . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {21/47} abde yandaya kariyante . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {22/47} tat tarhi apa grahaam kartavyam . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {23/47} na kartavyam . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {24/47} praktam anuvartate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {25/47} kva praktam . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {26/47} kartari ap iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {27/47} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {28/47} divdibhya iti e pacam ap iti prathamy ahm prakalpayiyati : tasmt iti uttarasya . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {29/47} pratyayavidhi ayam . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {30/47} na ca pratyayavidhau pacamya prakalpik bhavanti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {31/47} na ayam pratyayavidhi . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {32/47} vihita pratyaya prakta ca anuvartate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {33/47} iha tarhi : avyayasarvanmnm akac prk e iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {34/47} vacant ca akac syt yathprpta ca ka ryeta . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {35/47} na ea doa . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {36/47} na aprpte hi ke akac rabhyate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {37/47} sa bdhaka bhaviyati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {38/47} niptanam api evajtyakam eva . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {39/47} na aprpte atve niptanam rabhyate . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {40/47} tat bdhakam bhaviyati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {41/47} yadi tarhi niptanni api evajtyakni bhavanti sama tate doa bhavati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {42/47} iha anye vaiykara sama tate vibh lopam rabhante : sama hi tatayo v iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {43/47} satatam , santatam , sahitam , sahitam iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {44/47} iha puna bhavn niptant ca malopam icchati aparaspar kriystatye iti yathprptam ca alopam santatam iti . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {45/47} etat na sidhyati . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {46/47} kartavya atra yatna . (P_1,1.27.2) KA_I,86.9-87.6 Ro_I,274-277 {47/47} bdhakni eva hi niptanni bhavanti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {1/84} ## . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {2/84} sajopasarjanbhtnm sarvdnm pratiedha vaktavya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {3/84} sarva nma ka cit . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {4/84} tasmai sarvya dehi . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {5/84} atisarvya dehi . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {6/84} sa katham kartavya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {7/84} ## . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {8/84} pht eva paryudsa kartavya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {9/84} uddhnm pahitnm saj kartavy . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {10/84} sarvdni sarvanmasajni bhavanti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {11/84} sajopasarjanbhtni na sarvdni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {12/84} kim avieea . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {13/84} na iti ha . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {14/84} vieea ca . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {15/84} kim prayojanam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {16/84} ## . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {17/84} sarvdnm nantaryea yat ucyate kryam tat api sajopasarjanbhtnm m bht iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {18/84} kim prayojanam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {19/84} ## . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {20/84} atardnm adbhve prayojanam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {21/84} atikrntam idam bhmaakulam katarat , atikataram brhmaakulam iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {22/84} ## . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {23/84} tyaddividhau ca prayojanam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {24/84} atikrnta ayam brhmaa tam atitat brhmaa iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {25/84} sajpratiedha tvat na vaktavya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {26/84} uparit yogavibhga kariyate . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {27/84} prvaparvaradakiottarpardhari vyavasthym . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {28/84} tata asajym iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {29/84} sarvdni iti evam yni anukrntni asajym tni draavyni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {30/84} upasarjanapratiedha ca na kartavya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {31/84} anupasarjant iti ea yoga pratykhyyate . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {32/84} tam evam abhisambhantsyma : anupasarjana* a* at iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {33/84} kim idam a* at iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {34/84} akrtkrau iyamau anupasarjanasya draavyau . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {35/84} yadi evam atiyumat atyasmat iti na sidhyati . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {36/84} pralianirdea ayam : anupasarjana* a* a* at iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {37/84} akrntt akrtkrau iyamau anupasarjanasya draavyau . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {38/84} atha v agdhikre yat ucyate ghyamavibhakte tat bhavati . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {39/84} yadi evam paramapaca paramasapta abhya luk iti luk na prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {40/84} na ea doa . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {41/84} apradhna ea samsa . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {42/84} iha tarhi priyasakthn brhmaena ana na prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {43/84} saptamnirdie yat ucyate praktavibhaktau tat bhavati . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {44/84} yadi evam atitat , atitadau , atitada iti atvam prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {45/84} tat ca api vaktavyam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {46/84} na vaktavyam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {47/84} iha tvat ad atardibhya pacabhya iti pacam agasya iti ah . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {48/84} tatra aakyam vivibhaktitvt atardibhya iti pacamy agam vieayitum . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {49/84} tatra kim anyat akyam vieayitum anyat ata vihitt pratyayt . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {50/84} atardibhya ya vihita iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {51/84} iha idnm asthidadhisakhthyakm ana udtta iti tyaddnm a bhavati iti asthydnm iti e ah agasya iti api tyaddnm iti api ah agasya iti api . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {52/84} tatra kmacra : ghyamena v vibhaktim vieayitum agena v . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {53/84} yvat kmacra iha tvat asthidadhisakhthyakm ana udtta iti agena vibhaktim vieayiyma asthydibhi anaam : agasya vibhaktau ana bhavati asthydnm iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {54/84} iha idnm tyaddnm a bhavati iti ghyamena vibhaktim vieayiyma agena akram : tyaddnm vibhaktau a bhavati agasya iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {55/84} yadi evam atisa : atvam na prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {56/84} na ea doa . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {57/84} tyaddipradhna ea samsa . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {58/84} atha v na idam sajkaraam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {59/84} phavieaam idam : sarvem yni nmni tni sarvdni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {60/84} sajopasarjane ca viee avatihete . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {61/84} yadi evam sajrayam yat kryam tat na sidhyati : sarvanmna smai , mi sarvanmna su iti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {62/84} anvarthagrahaam tatra vijsyate : sarvem yat nma tat sarvanma . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {63/84} sarvanmna uttarasya e smai bhavati . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {64/84} sarvanmna uttarasya ma su bhavati . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {65/84} yadi evam sakalam , ktsnam , jagat iti atra api prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {66/84} etem ca api abdnm ekaikasya sa sa viaya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {67/84} tasmin tasmin viaye ya ya abda vartate tasya tasya tasmin tasmin vartamnasya sarvanmakryam prpnoti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {68/84} evam tarhi ubhayam anena kriyate . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {69/84} pha ca eva vieyate saj ca . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {70/84} katham puna ekena yatnena ubhayam labhyam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {71/84} labhyam iti ha . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {72/84} katham. ekaeanirdet . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {73/84} ekaeanirdea ayam : sarvdni ca sarvdni ca sarvdni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {74/84} sarvanmni ca sarvanmni ca sarvanmni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {75/84} sarvdni sarvannasajni bhavanti . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {76/84} sarvem yni ca nmni tni sarvdni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {77/84} sajopasarjane ca viee avatihete . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {78/84} atha v mahat iyam saj kriyate . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {79/84} saj ca nma yata na laghya . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {80/84} kuta etat . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {81/84} laghvartham hi sajkaraam . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {82/84} tatra mahaty sajy karae etat prayojanam anvarthasaj yath vijyeta . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {83/84} sarvdni sarvannasajni bhavanti sarvem nmni iti ca ata sarvanmni . (P_1,1.27.3) KA_I,87.7-89.3 Ro_I,278-285 {84/84} sajopasarjane ca viee avatihete . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {1/43} atha ubhasya sarvanmatve ka artha . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {2/43} ## . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {3/43} ubhasya sarvanmatve akajartha pha kriyate : ubhakau . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {4/43} kim ucyate akajartha iti na puna anyni api sarvanmakryi . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {5/43} ## . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {6/43} anyem sarvanmkrym abhva . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {7/43} kim kraam . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {8/43} dvivacanabviayatvt . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {9/43} ubhaabda ayam dvivacanabviaya . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {10/43} anyni ca sarvanmakryi ekavacanabahuvacaneu ucyante . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {11/43} yad puna ayam ubhaabda dvivacanabviaya ka idnm asya anyatra bhavati . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {12/43} ## . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {13/43} ubhayaabda asya anyatra bahvati . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {14/43} ubhaye devamanuy , ubhaya mai iti . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {15/43} kim ca syt yadi atra akac na syt . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {16/43} ka prasajyeta . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {17/43} ka ca idnm kkaco viea . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {18/43} ubhaabda ayam dvivacanabviaya iti uktam . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {19/43} tatra akaci sati akaca tanmadhyapatitatvt akyate etat vaktum : dvivacanapara ayam iti . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {20/43} ke puna sati na ayam dvivacanapara syt . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {21/43} tatra dvivacanaparat vaktavy . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {22/43} yath eva tarhi ke sati na ayam dvivacanapara evam pi api sati na ayam dvivacanapara syt . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {23/43} tatra api dvivacanaparat vaktavy . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {24/43} avacant api tatparavijnam . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {25/43} antarea api vacanam pi dvivacanapara ayam bhaviyati . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {26/43} kim vaktavyam etat . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {27/43} na hi . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {28/43} katham anucyamnam gasyate . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {29/43} ekdee kte dvivacanapara ayam antdivadbhvena . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {30/43} ## . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {31/43} avacant pi tatparavijnam iti cet ke api antarea vacanam dvivacanapara bhaviyati . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {32/43} katham . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {33/43} svrthik pratyay praktita avii bhavanti iti praktigrahaena svrthiknm api grahaam bhavati . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {34/43} atha bhavata sarvanmatve kni projanni . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {35/43} ## . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {36/43} bhavata akacchetvni prayojanni . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {37/43} akac : bhavakn . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {38/43} ea : sa ca bhavn ca bhavantau . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {39/43} tvam : bhavdk iti . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {40/43} kim puna idam parigaanam hosvit udharaamtram . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {41/43} udharaamtram iti ha . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {42/43} ttydaya api hi iyante . (P_1,1.27.4) KA_I,89.4-90.3 Ro_I,286-289 {43/43} sarvanmna tty ca : bhavat hetun , bhavata heto iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {1/36} diggrahaam kimartham . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {2/36} na bahuvrhau iti pratiedham vakyati . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {3/36} tatra na jyate kva vibh kva pratiedha iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {4/36} diggrahae puna kriyame na doa bhavati . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {5/36} digupadie vibh anyatra pratiedha . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {6/36} atha samsagrahaam kimartham. samsa eva ya bahuvrhi tatra yath syt . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {7/36} bahuvrhivadbhvena ya bahuvrhi tatra m bht iti : dakiadakiasyai dehi iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {8/36} atha bahuvrhigrahaam kimartham . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {9/36} dvandve m bht dakiottaraprvm iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {10/36} na etat asti prayojanam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {11/36} dvandve ca iti pratiedha bhaviyati . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {12/36} na aprpte pratiedhe iyam paribh rabhyate . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {13/36} s yath eva bahuvrhau iti etam pratiedham bdhate evam dvandve ca iti etam api bdheta . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {14/36} na bdhate . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {15/36} kim kraam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {16/36} yena na aprpte tasya bdhanam bhavati . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {17/36} na ca aprpte na bahuvrhau iti etasmin pratiedhe iyam paribh rabhyate . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {18/36} dvandve ca iti etasmin puna prpte ca aprpte ca . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {19/36} atha v purastt apavd anantarn vidhn bdhante iti evam iyam vibh na bahuvrhau iti etam pratiedham bdhiyate dvandve ca iti etam pratiedham na bdhiyate . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {20/36} atha v idam tvat ayam praavya . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {21/36} iha kasmt na bhavati : y prv s uttar asya unmugdhasya sa ayam prvottara unmugdha , tasmai prvottarya dehi . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {22/36} lakaapratipadoktayo pratipadoktasya eva iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {23/36} yadi evam na artha bahuvrhigrahaena . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {24/36} dvandve kasmt na bhavati . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {25/36} lakaapratipadoktayo pratipadoktasya eva iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {26/36} uttarrtham tarhi bahuvrhigrahaam kartavyam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {27/36} na kartavyam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {28/36} kriyate tatra eva bahuvrhau iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {29/36} dvityam kartavyam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {30/36} bahuvrhi eva ya bahuvrhi tatra yath syt . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {31/36} bahuvrhivadbhvena ya bahuvrhi tatra m bht iti : ekaikasmai dehi . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {32/36} etat api na asti prayojanam. samse iti vartate . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {33/36} tena bahuvrhim vieayiyma : samsa ya bahuvrhi iti . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {34/36} idam tarhi prayojanam . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {35/36} avayavabhtasya api bahuvrhe pratiedha yath syt . (P_1,1.28) KA_I,90.5-26 Ro_I,289-291 {36/36} iha m bht vastram antaram em te ime vastrntar vasanam antaram em te ime vasanntar vastrntar ca vasanntar ca vastrntaravasanntar . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {1/35} kim udharaam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {2/35} priyavivya . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {3/35} na etat asti prayojanam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {4/35} sarvdyantasya bahuvrhe pratiedhena bhavitavyam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {5/35} vakyati ca etat : bahuvrhau sarvanmasakhyayo upasakhynam iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {6/35} tatra vivapriyya iti bhavitavyam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {7/35} idam tarhi : dvyanyya tryanyya . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {8/35} nanu ca atra api sarvanmna eva prvaniptena bhavitavyam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {9/35} na ea doa . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {10/35} vakyati etat : sakhysarvanmno ya bahuvrhi paratvt tatra sakhyy prvanipta bhavati iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {11/35} idam ca api udharaam priyavivya . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {12/35} nanu ca uktam vivapriyya iti bhavitavyam iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {13/35} vakyati etat : v priyasya iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {14/35} na khalu api avayam sarvdyantasya eva bahuvrhe pratiedhena bhavitavyam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {15/35} kim tarhi . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {16/35} asarvdyantasya api bhavitavyam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {17/35} kim prayojanam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {18/35} akac m bht . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {19/35} kim ca syt yadi akac syt . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {20/35} ka na syt . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {21/35} ka ca idnm kkaco viea . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {22/35} vyajannteu viea . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {23/35} ahakam pit asya makatpitka , tvakam pit asya tvakatpitka iti prpnoti , matkapitka tvatkapitka iti ca iyate . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {24/35} katham puna icchat api bhavat bahiragena pratiedhena antaraga vidhi akhya bdhitum . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {25/35} antaragn api vidhn bahiraga vidhi bdhate gomatpriya iti yath . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {26/35} kriyate tatra yatna : pratyayottarapadayo ca iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {27/35} nanu ca iha api kriyate : na bahuvrhau iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {28/35} asti anyat etasya vacane prayojanam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {29/35} kim . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {30/35} priyavivya . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {31/35} upasarjanapratiedhena api etat siddham . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {32/35} ayam khalu api bahuvrhi asti eva prthamakalpika yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {33/35} asti tdarthyt tcchabdyam : bahuvrhyarthni padni bahuvrhi iti . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {34/35} tat yat tdarthyt tcchabdyam tasya idam grahaam . (P_1,1.29.1) 91.2-21 Ro_I,291-293 {35/35} gonardya ha ##. tvakatpitka makatpitka iti eva bhavitavyam iti . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {1/9} ## . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {2/9} pratiedhe bhtaprvasya upasakhynam kartavyam . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {3/9} hya bhtaprva hyaprva , hyaprvya dehi iti . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {4/9} ## . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {5/9} pratiedhe bhtaprvasya upasakhynam narthakam . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {6/9} kim kraam . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {7/9} prvdnm vyavasthym iti vacant . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {8/9} prvdnm vyavasthym sarvanmasj ucyate . (P_1,1.29.2) KA_I,91.22-92.5 Ro_I,293-294 {9/9} na ca atra vyavasth gamyate . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {1/12} samse iti vartamne puna samsagrahaam kimartham . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {2/12} ayam ttysamsa asti eva prthamakalpika yasmin aikapadyam aikasvaryam aikavibhaktikatvam ca . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {3/12} asti tdarthyt tcchabdyam : ttysamsrthni padni ttysamsa iti . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {4/12} tat yat tdarthyt tcchabdyam tasya idam grahaam . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {5/12} atha v samase iti vartamne puna samsagrahaasya etat prayojanam : yoggam yath upajyeta . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {6/12} sati yogge yogavibhga kariyate . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {7/12} tty . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {8/12} ttysamse sarvdni sarvanmasajni na bhavanti . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {9/12} msaprvya dehi savatsaraprvya dehi . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {10/12} tata asamse . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {11/12} asamse ca ttyy sarvdni sarvanmasajni na bhavanti . (P_1,1.30) KA_I,92. 7-14 Ro_I,294 {12/12} msena prvya iti (P_1,1.32) KA_I,92.16 Ro_I,295 {1/1} jasa kryam prati vibh , akac hi na bhavati . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {1/18} ## . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {2/18} avardnm ca puna straphe grahaam anarthakam . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {3/18} kim kraam . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {4/18} gae pahitatvt . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {5/18} gae hi etni pahyante . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {6/18} katham puna jyate sa prva pha ayam puna pha iti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {7/18} tni hi prvdni imni avardni . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {8/18} imni api prvdni . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {9/18} evam tarhi cryapravtti jpayati sa prva pha ayam puna pha iti yat ayam prvdibhya navabhya v iti navagrahaam karoti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {10/18} nava eva prvdni . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {11/18} idam tarhi prayojanam : vyavasthym asajym iti vakymi iti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {12/18} etat api na asti prayojanam . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {13/18} evaviini eva etni gae pahyante . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {14/18} idam tarhi prayojanam dvydiparyudsena paryudsa m bht iti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {15/18} etat api na asti prayojanam . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {16/18} cryapravtti jpayati na em dvydiparyudsena paryudsa bhavati iti yat ayam prvatra asiddham iti niptanam karoti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {17/18} vrttikakra ca pahati : jabhvt iti cet uttaratra abhvt apavdaprasaga iti . (P_1,1.34) KA_I,92.19-93.6 Ro_I,295-297 {18/18} idam tarhi prayojanam jasi vibhm vakymi iti . (P_1,1.35) KA_I,93.8-9 Ro_I,297-298 {1/3} khygrahaam kimartham . (P_1,1.35) KA_I,93.8-9 Ro_I,297-298 {2/3} jtidhanaparyyavc ya svaabda tasya yath syt . (P_1,1.35) KA_I,93.8-9 Ro_I,297-298 {3/3} iha m bht : sve putr sv putr sve gva sv gva . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {1/10} ## . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {2/10} upasavynagrahaam anarthakam . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {3/10} kim kraam . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {4/10} bahiryogea ktatvt . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {5/10} bahiryoge iti eva siddham . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {6/10} ## . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {7/10} na v anarthakam . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {8/10} kim kraam . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {9/10} akayugdyartham . (P_1,1.36.1) KA_I,93.11-17 Ro_I,298-299 {10/10} akayugdyartham tarhi idam vaktavyam yatra etat na jyate kim antaryam kim uttaryam iti. atra api ya ea manuya prekprvakr bhavati nirjtam tasya bhavati idam antaryam idam uttaryam iti . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {1/7} apuri iti vaktavyam . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {2/7} iha m bht : antarym puri vasati iti . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {3/7} ##. vprakarae tyasya itsu upasakhynam kartavyam : dvityyai dvityasyai ttyyai ttyasyai . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {4/7} vibh dvityttybhym iti etat na vaktavyam bhavati . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {5/7} kim puna atra jyya . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {6/7} upasakhynam eva atra jyya . (P_1,1.36.2) P. I.93.18-23 Ro_I,299 {7/7} idam api siddham bhavati : dvityya dvityasmai ttyya ttyasmai . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {1/11} kimartham pthak grahaam svardnm kriyate na cdiu eva pahyeran . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {2/11} cdnm vai asattvavacannm niptasaj svardnm puna sattvavacannm asattvavacannm ca . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {3/11} atha kimartham ubhe saje kriyete na niptsaj eva syt . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {4/11} na evam akyam . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {5/11} nipta ekc an iti praghyasaj ukt . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {6/11} s svardnm api ekcm prasajyeta . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {7/11} evam tarhi avyayasaj eva astu . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {8/11} tat ca aakyam . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {9/11} vakyati etat : avyaye nakuniptnm iti . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {10/11} tat garyas nysena parigaanam kartavyam syt . (P_1,1.37) KA_I,94.2-8 Ro_I,299-300 {11/11} tasmt pthak grahaam kartavyam ubhe ca saje kartavye . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {1/12} ## . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {2/12} asarvavibhaktau avibhaktinimittasya upasakhynam kartavyam : nn vin . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {3/12} kim puna kraam na sidhyati . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {4/12} ##. sarvavibhakti hi ea bhavati . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {5/12} kim kraam . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {6/12} aviet . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {7/12} avieea vihitatvt . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {8/12} ## . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {9/12} traldnm ca upasakhynam kartavyam . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {10/12} tatra yatra tata yata . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {11/12} nanu ca vieea ete vidhyante : pacamy tasil saptamy tral iti . (P_1,1.38.1) KA_I,94.10-19 Ro_I,300-301 {12/12} vakyati etat : itarbhya api dyante iti . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {1/23} yadi puna avibhakti abda avyayasaja bhavati iti ucyeta . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {2/23} ## . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {3/23} avibhaktau itaretarrayatvt aprasiddhi sajy . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {4/23} k itaretarrayat . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {5/23} sati avibhaktitve sajay bhavitavyam sajay ca avibhaktitvam bhvyate . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {6/23} tat itaretarrayam bhavati , itaretarrayi ca kryi na prakalpante . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {7/23} ## . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {8/23} atha v aligam asakhyam avyayam iti vaktavyam . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {9/23} evam api itaretarrayam eva bhavati . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {10/23} k itaretarrayat . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {11/23} sati aligsakhyatve sajay bhavitavyam sajay ca aligsakhyatvam bhvyate . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {12/23} tat itaretarrayam bhavati , itaretarrayi ca kryi na prakalpante . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {13/23} na idam vcanikam aligat asakhyat ca . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {14/23} kim tarhi . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {15/23} svbhvikam etat . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {16/23} tat yath : samnam hamnnm adhynnm ca ke cit arthai yujyante apare na . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {17/23} tatra kim asmbhi kartum akyam . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {18/23} svbhvikam etat . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {19/23} tat tarhi vaktavyam aligam asakhyam iti . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {20/23} na vaktavyam . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {21/23} ## . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {22/23} pht v siddham etat. katham pha kartavya . (P_1,1.38.2) KA_I,94.18-95.11 Ro_I,302-303 {23/23} tasildaya prk psapa , asprabhtaya prk samsntebhya , mnta , ktvortha , tasivat , nnau iti . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {1/14} atha v puna astu avibhakti abda avyayasaja bhavati iti eva . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {2/14} nanu ca uktam avibhaktau itaretarrayatvt aprasiddhi iti . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {3/14} na ea doa . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {4/14} idam tvat ayam praavya . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {5/14} yadi api vaiykara vibhaktilopam rabham avibhaktikn abd prayujate ye tu ete vaiykaraebhya anye manuy katham te avibhaktikn abdn prayujate iti . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {6/14} abhij ca puna laukik ekatvdnm arthnm . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {7/14} ta ca abhij : anyena hi vasnena ekam gm kranti , anyena dvau , anyena trn . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {8/14} abhij ca na ca prayujate . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {9/14} tat etat evam sandyatm : artharpam etat evajtyakam yena atra vibhakti na bhavati iti . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {10/14} tat ca api etat evam anugamyamnam dyatm : kim cit avyayam vibhaktyarthapradhnam kim cit kriypradhnam . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {11/14} uccai , ncai iti vibhaktyarthapradhnam , hiruk pthak iti kriypradhnam . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {12/14} taddhita ca api ka cit vibhaktyarthapradhna ka cit kriypradhna . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {13/14} tatra yatra iti vibhaktyarthapradhna , nn vina iti kriypradhna . (P_1,1.38.3) KA_I,95.12-22 Ro_I,303-304 {14/14} na ca etayo arthayo ligasakhybhym yoga asti . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {1/16} atha api asarvavibhakti iti ucyate evam api na doa . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {2/16} katham . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {3/16} idam ca api adyatve atibahu kriyate : ekasmin ekavacanam , dvayo dvivacanam , bahuu bahuvacanam iti . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {4/16} katham tarhi . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {5/16} ekavacanam utsarga kariyate . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {6/16} tasya dvibahvo arthayo dvivacanabahuvacane bdhake bhaviyata . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {7/16} na ca api evam vigraha kariyate : na sarv asarv , asarv vibhaktaya asmt iti . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {8/16} katham tarhi . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {9/16} na sarv asarv , asarv vibhakti asmt iti . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {10/16} trikam puna vibhaktisajam . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {11/16} evam gate kti api tulyam etat mntasya kryam grahaam na tatra . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {12/16} tata pare ca abhimat kry traya kdarth grahaena yog . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {13/16} kttaddhitnm grahaam tu kryam sakhyvieam hi abhinirit ye . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {14/16} tem pratiedha bhavati iti vaktavyam . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {15/16} iha m bht : eka , dvau , bahava iti . (P_1,1.38.4) KA_I,95.23-96.5 Ro_I,304-307 {16/16} tasmt svardigrahaam ca kryam kttaddhitnm ca phe . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {1/22} phena iyam avyayasaj kriyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {2/22} s iha na prpnoti : paramoccai , paramancai iti . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {3/22} tadantavidhin bhaviyati . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {4/22} iha api tarhi prpnoti : atyuccai atyuccaisau atyuccaisa iti . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {5/22} upasarjanasya na iti pratiedha bhaviyati . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {6/22} sa tarhi pratiedha vaktavya . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {7/22} na vaktavya . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {8/22} sarvanmasajym prakta pratiedha iha anuvartiyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {9/22} sa vai tatra pratykhyyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {10/22} yath sa tatra pratykhyyate iha api tath akya pratykhytum . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {11/22} katham sa tatra pratykhyyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {12/22} mahat iyam saj kriyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {13/22} iyam api ca mahat saj kriyate . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {14/22} saj ca nma yata na laghya . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {15/22} kuta etat . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {16/22} laghvartham hi sajkaraam . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {17/22} tatra mahaty sajy karae etat prayojanam anvarthasaj yath vijyeta : na vyeti iti avyayam iti . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {18/22} kva puna na vyeti . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {19/22} strpunapusakni sattvagu ekatvadvitvabahutvni ca . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {20/22} etn arthn ke cit viyanti ke cit na viyanti . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {21/22} ye na viyanti tad avyayam . (P_1,1.38.5) KA_I,96.6-17 Ro_I,307-308 {22/22} sadam triu ligeu sarvsu ca vibhaktiu vacaneu ca sarveu yat na vyeti tat avyayam . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {1/22} katham idam vijyate : kt ya mnta iti hosvit kdantam yat mntam iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {2/22} kim ca ata . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {3/22} yadi vijyate kt ya mnta iti kraym cakra hraym cakra iti atra na prpnoti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {4/22} atha vijyate kdantam yat mntam iti pratmau pratma iti atra api prpnoti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {5/22} yath icchasi tath astu . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {6/22} astu tvat kt ya mnta iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {7/22} katham kraym cakra hraym cakra iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {8/22} kim puna atra avyayasajay prrthyate . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {9/22} avyayt iti luk yath syt . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {10/22} m bht evam . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {11/22} ma iti evam bhaviyati . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {12/22} na sidhyati . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {13/22} ligrahaam tatra anuvartate . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {14/22} ligrahaam nivartiyate . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {15/22} yadi nivartate pratyayamtrasya luk prpnoti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {16/22} iyate ca pratyayamtrasya . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {17/22} ta ca iyate . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {18/22} evam hi ha : k ca anuprayujyate lii iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {19/22} yadi ca pratyayamtrasya luk bhavati tata etat upapannam bhavati . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {20/22} atha v puna astu kdantam yat mntam iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {21/22} katham pratmau pratma iti . (P_1,1.39.1) KA_I,96.19-97.2 Ro_I,308-310 {22/22} cryapravtti jpayati na pratyayalakaena avyayasaj bhavati iti yat ayam pranabdam svardiu pahati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {1/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {2/123} kt mejanta ca anikrokraprakti iti vaktavyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {3/123} iha m bht : dhaye , dhe , cikrave , cikro iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {4/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {5/123} atha v ananyaprakti kt avyayasaja bhavati iti vaktavyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {6/123} kim puna atra jyya . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {7/123} ananyapraktivacanam eva jyya . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {8/123} idam api siddham bhavati : kumbhakrebhya , nagarakrebhya iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {9/123} tat tarhi vaktavyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {10/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {11/123} na v vaktavyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {12/123} kim kraam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {13/123} sanniptalakaa vidhi animittam tadvightasya iti e paribh kartavy . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {14/123} ka puna atra viea e v paribh kriyeta ananyaprakti iti v ucyeta . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {15/123} avayam e paribh kartavy . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {16/123} bahni etasy paribhy prayojanni . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {17/123} kni puna tni . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {18/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {19/123} grmaikulam , sennikulam iti atra hrasvatve kte hrasvasya piti kti tuk bhavati iti tuk prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {20/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {21/123} na etat asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {22/123} bahiragam hrasvatvam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {23/123} antaraga tuk . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {24/123} asiddham bahiragam antarage . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {25/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {26/123} vtrhabhi , bhrhabhi iti atra nalope kte hrasvasya piti kti tuk bhavati iti tuk prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {27/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {28/123} etat api na asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {29/123} asiddha nalopa . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {30/123} tasya asiddhatvt na bhaviyati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {31/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {32/123} udupadhatvam akittvasya animittam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {33/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {34/123} nikucite . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {35/123} nikucita iti atra nalope kte udupadht bhvdikarmao anyatarasym iti akittvam prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {36/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {37/123} etat api na asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {38/123} astu atra akittvam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {39/123} na dhtulope rdhadhtuke iti pratiedha bhaviyati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {40/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {41/123} nbhva yai drghatvasya asnimittam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {42/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {43/123} amun . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {44/123} nbhve kte ata drgha yai supi ca iti drghatvam prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {45/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {46/123} etat api na asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {47/123} vakyati etat : na mu dee iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {48/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {49/123} ttvam kittvasya animittam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {50/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {51/123} updsta asya svara ikakasya iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {52/123} ttve kte sthghvo it ca iti ittvam prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {53/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {54/123} etat api na asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {55/123} uktam etat : da pratiedha sthghvo ittve iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {56/123} tiscatastvam bvidhe . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {57/123} tiscatastvam bvidhe animittam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {58/123} tisra tihanti catasra tihanti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {59/123} tiscatasbhve kte nnebhya p iti p prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {60/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {61/123} etat api na asti prayojanam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {62/123} cryapravtti jpayati na tiscatasbhve kte p bhavati iti yat ayam na tiscatas iti nmi drghatvapratiedham sti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {63/123} imni tarhi prayojanni : atni sahasri . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {64/123} numi kte nt a it asaj prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {65/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {66/123} akaau paddhatau . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {67/123} attve kte ata iti p prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {68/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {69/123} iyea , uvoa . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {70/123} gue kte ijde ca gurumata anccha iti m prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {71/123} sanniptalakaa vidhi animittam tadvightasya iti na doa bhavati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {72/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {73/123} tasya etasya lakaasya doa varraya pratyaya varaviclasya animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {74/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {75/123} ata i : dki , plki . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {76/123} na pratyaya sanniptalakaa . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {77/123} agasaj tarhi animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {78/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {79/123} ttvam pugvidhe animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {80/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {81/123} krpayati iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {82/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {83/123} puk hrasvatvasya animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {84/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {85/123} addapat iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {86/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {87/123} tyaddyakra bvidhe animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {88/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {89/123} y s . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {90/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {91/123} ividhi kralopasya animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {92/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {93/123} papivn tasthivn iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {94/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {95/123} matubvibhaktyudttatvam prvanightasya animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {96/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {97/123} agnimn vyumn paramavc paramavce . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {98/123} ## . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {99/123} nadhrasvratvam sambuddhilopasya animittam syt . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {100/123} kva . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {101/123} nadi kumri kiori brhmai brahmabandhu . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {102/123} hrasvatve kte ehrasvt sambuddhe iti lopa na prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {103/123} m bht evam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {104/123} yantt iti evam bhaviyati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {105/123} na sidhyati . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {106/123} drght iti ucyate . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {107/123} hrasvntt ca na prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {108/123} idam iha sampradhryam : hrasvatvam kriyatm sambuddhilopa iti kim atra kartavyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {109/123} paratvt hrasvatvam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {110/123} nitya sambuddhilopa . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {111/123} kte api hrasvatve prpnoti akte api . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {112/123} anitya sambuddhilopa . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {113/123} na hi kte hrasvatve prpnoti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {114/123} kim kraam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {115/123} sanniptalakaa vidhi animittam tadvightasya iti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {116/123} ete do sam bhysa v . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {117/123} tasmt na artha anay paribhay . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {118/123} na hi do santi iti paribh na kartavy lakaam v na praeyam . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {119/123} na hi bhikuk santi iti sthlya na adhiryante na ca mg santi iti yav na upyante . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {120/123} do khalu api skalyena parigait prayojannm udharaamtram . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {121/123} kuta etat . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {122/123} na hi dom lakaam asti . (P_1,1.39.2) KA_I,97.3-100.4 Ro_I,310-318 {123/123} tasmt yni etasy paribhy prayojanni tadartham e paribh kartavy pratividheyam ca doeu . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {1/32} ## . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {2/32} avyaybhvasya avyayatve prayojanam kim . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {3/32} lugmukhsvaropacr . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {4/32} luk : upgni pratyagni . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {5/32} avyayt iti luk siddha bhavati . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {6/32} mukhasvara . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {7/32} upgnimukha , pratyagnimukha . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {8/32} na avyayadikabdgomahatsthlapthuvatsebhya iti pratiedha siddha bhavati . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {9/32} upacra : upapayakra , upapayakma iti . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {10/32} ata kkamikasakumbhaptrakukaru anavyayasya iti pratiedha siddha bhavati . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {11/32} kim puna idam parigaanam hosvit udharaamtram . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {12/32} parigaanam iti ha . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {13/32} api khalu api hu . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {14/32} yat anyat avyaybhvasya avyayaktam prpnoti tasya pratiedha vaktavya iti . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {15/32} kim puna tat . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {16/32} pargavadbhva . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {17/32} pargavadbhve avyayapratiedha codita uccai adhyna ncai adhyna iti evamartham . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {18/32} sa iha api prpnoti : upgni adhyna pratyagni adhyna . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {19/32} akaci avyayagrahaam kriyate uccakai , ncakai iti evamartham . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {20/32} tat iha api prpnoti : upgnikam , pratyagnikam iti . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {21/32} mumi avyayapratiedha ucyate domanyam aha , divmany rtri iti evamartham . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {22/32} sa iha api prpnoti : aupakumbhammanya , upamaikammanya . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {23/32} asya cvau avyayapratiedha ucyate dobhtam aha , divbht rtri iti evamartham . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {24/32} sa iha api prpnoti : upakumbhbhtam upamaikbhtam . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {25/32} yadi parigaanam kriyate na artha avyaybhvasya avyayasajay . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {26/32} katham yni avyaybhvasya avyayatve prayojanni . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {27/32} na etni santi . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {28/32} yat tvat ucyate luk iti : cryapravtti jpayati bhavati avyaybhvt luk iti yad ayam na avyaybhvt ata iti pratiedham sti . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {29/32} upacra : anuttarapadasthasya iti vartate . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {30/32} tatra mukhasvara eka prayojayati . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {31/32} na ca ekam prayojanam yogrambham prayojayati . (P_1,1.41) KA_I,100.6-26 Ro_I,318-320 {32/32} yadi etvat prayojanam syt tatra eva ayam bryt nvyayt avyaybhvt ca iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {1/25} ## . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {2/25} i sarvanmasthnam su anapusakasya iti cet jasi e pratiedha prpnoti : kuni tihanti vanni tihanti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {3/25} asamarthasamsa ca ayam draavya anapusakasya iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {4/25} na hi naa napusakena smarthyam. kena tarhi . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {5/25} bhavatin : na bhavati napusakasya iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {6/25} yat tvat ucyate i sarvanmasthnam su anapusakasya iti cet jasi ipratiedha iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {7/25} na apratiedht . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {8/25} na ayam prasajyapratiedha : napusakasya na iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {9/25} kim tarhi . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {10/25} paryudsa ayam : yat anyat napusakt iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {11/25} napusake avypra . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {12/25} yadi kena cit prpnoti tena bhaviyati . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {13/25} prvea ca prpnoti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {14/25} aprpte v . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {15/25} atha v anantar y prpti s pratiidhyate . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {16/25} kuta etat . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {17/25} anantarasya vidhi v bhavati pratiedha v iti . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {18/25} prv prpti apratiiddh . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {19/25} tay bhaviyati . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {20/25} nanu ca iyam prpti prvm prptim bdhate . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {21/25} na utsahate pratiiddh sat bdhitum . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {22/25} yat api ucyate . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {23/25} asamarthasamsa ca ayam draavya iti yadi api vaktavya atha v etarhi bahni prayojanni . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {24/25} kni . (P_1,1.42-43) KA_I,101.2-16 Ro_I,320-322 {25/25} asryampayni mukhni , apunargey lok , arddhabhoj brhmaa iti . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {1/23} ## . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {2/23} na v iti vibhym arthasya saj kartavy . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {3/23} navabdasya ya artha tasya saj bhavati iti vaktavyam . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {4/23} kim prayojanam . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {5/23} ## . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {6/23} abdasajym hi satym arthasya asampratyaya syt yath anyatra . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {7/23} anyatra api abdasajym abdasya sampratyaya bhavati na arthasya . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {8/23} kva anyatra . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {9/23} ddh ghu adp taraptamapau gha iti ghugrahaeu ghagrahaeu ca abdasya sampratyaya bhavati na arthasya . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {10/23} tat tarhi vaktavyam . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {11/23} na vaktavyam . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {12/23} ## . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {13/23} itikaraa kriyate . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {14/23} sa arthanirdertha bhaviyati . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {15/23} kim gatam etat itin hosvit abdhikyt arthdhikyam . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {16/23} gatam iti ha . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {17/23} kuta . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {18/23} lokata . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {19/23} tat yath loke gau ayam iti ha iti goabdt itikaraa para prayujyamna goabdam svasmt padrtht pracyvayati . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {20/23} sa asau svasmt padrtht pracyuta y asau arthapadrthakat tasy abdapadrthaka sampadyate . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {21/23} evam iha api navabdt itikaraa para prayujyamna navabdam svasmt padrtht pracyvayati . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {22/23} sa asau svasmt padrtht pracyuta y asau abdapadrthakat tasy laukikam artham sampratyyayati . (P_1,1.44.1) KA_I,101.18-102.10 Ro_I,322-323 {23/23} na v iti yat gamyate na v iti yat pratyate iti . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {1/29} ## . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {2/29} samnaabdnm pratiedha vaktavya : nav kuik nav ghaik iti . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {3/29} kim ca syt yadi etem api vibhsaj syt . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {4/29} vibh diksamse bahuvrhau : dakiaprvasym lym . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {5/29} aciraktym sampratyaya syt . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {6/29} ## . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {7/29} na v ea doa . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {8/29} kim kraam . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {9/29} vidhiprvakatvt . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {10/29} vidhya kim cit na v iti ucyate . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {11/29} tena pratiedhavcina samapratyaya bhavati . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {12/29} tat yath loke : grma bhavat gantavya na v . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {13/29} na iti gamyate . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {14/29} asti kram yena loke pratiedhavcina samapratyaya bhavati . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {15/29} kim kraam . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {16/29} viligam hi bhavn loke nirdeam karoti . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {17/29} ga hi samnaliga nirdea kriyatm pratyagravcina sampratyaya bhaviyati . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {18/29} tat yath : grma bhavat gantavya nava . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {19/29} pratyagra iti gamyate . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {20/29} etat ca eva na jnma : kva cit vykarae samnaliga nirdea kriyate iti . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {21/29} api ca kmacra prayoktu abdnm abhisambandhe . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {22/29} tat yath : yavg bhavat bhoktavy nav . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {23/29} yad yavgabda bhujin abhisambadhyate bhuji navabdena tad pratiedhavcina sampratyaya bhavati : yavg bhavat bhoktavy nav . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {24/29} na iti gamyate . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {25/29} yad yavgabda navabdena abhisambadhyate na bhujin tad pratyagravcina sampratyaya bhavati : yavg nav bhavat bhoktavy . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {26/29} pratyagr iti gamyate . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {27/29} na ca iha vayam vibhgrahaena sarvdni abhisambadhnma : diksamse bahuvrhau sarvdni vibh bhavanti iti . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {28/29} kim tarhi . (P_1,1.44.2) KA_I,102.11-103.2 Ro_I,324-325 {29/29} bhavati abhisambadhyate : diksamse bahuvrhau sarvdni bhavanti vibh iti . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {1/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {2/44} vidhyanityatvam na upapadyate : uva , uuvatu , uuvu , ivya , iviyatu , iviyu . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {3/44} kim kraam . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {4/44} pratiedhasajkarat . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {5/44} pratiedhasya iyam saj kriyate . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {6/44} tena vibhpradeeu pratiedhasya eva sampratyaya syt . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {7/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {8/44} siddham etat . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {9/44} katham . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {10/44} prasajyapratiedht . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {11/44} prasajya kim cit na v iti ucyate . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {12/44} tena ubhayam bhaviyati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {13/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {14/44} vipratiiddham tu bhavati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {15/44} atra na jyate : kena abhipryea prasajati kena nivttim karoti iti . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {16/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {17/44} na v ea doa . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {18/44} kim kraam . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {19/44} prasagasmarthyt . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {20/44} prasagasmarthyt ca vidhi bhaviyati anyatra pratiedhaviayt pratiedhasmarthyt ca pratiedha bhaviyati anyatra vidhiviayt . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {21/44} tat etat kva siddham bhavati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {22/44} y aprpte vibh . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {23/44} y hi prpte ktasmarthya tatra prvea vidhi iti ktv pratiedhasya eva sampratyaya syt . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {24/44} etat api siddham . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {25/44} katham . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {26/44} vibh iti mahatsaj kriyate . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {27/44} saj ca nma yata na laghya . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {28/44} kuta etat . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {29/44} laghvartham hi sajkaraam . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {30/44} tatra mahaty sajy karae etat prayojanam ubhayo saj yath vijyeta : na iti ca v iti ca . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {31/44} tatra y tvat aprpte vibh tatra pratiedhyam na asti iti ktv v iti anena vikalpa bhaviyati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {32/44} y hi prpte vibh tatra ubhayam upasthitam bhavati : na iti ca v iti ca . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {33/44} tatra na iti anena pratiiddhe v iti anena vikalpa bhaviyati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {34/44} evam api ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {35/44} vipratiedhayo yugapadvacanam na upapadyate : uva uuvatu uuvu ivya iviyatu iviyu . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {36/44} kim kraam . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {37/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {38/44} bhavati iti cet pratiedha na prpnoti . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {39/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {40/44} na it cet vidhi na sidhyati . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {41/44} ## . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {42/44} siddham etat. katham . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {43/44} prvavidhim uttarvidhi bdhate . (P_1,1.44.3) KA_I,103.3-104.7 Ro_I,325-328 {44/44} itikaraa arthanirdetha iti uktam . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {1/43} ## . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {2/43} sdhvanusane asmin stre yasya vibh kriyate sa vibh sdhu syt . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {3/43} samsa ca eva hi vibh . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {4/43} tena samsasya eva vibh sdhutvam syt . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {5/43} astu . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {6/43} ya sdhu sa prayokyate. asdhu na prayokyate . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {7/43} na ca eva hi kad cit rjapurua iti asym avasthym asdhutvam iyate . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {8/43} api ca ## . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {9/43} dvaidham abdnm apratipatti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {10/43} icchma ca puna vibhpradeeu dvaidham abdnm pratipatti syt iti tat ca na sidhyati . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {11/43} yasya puna kry abd vibh asau samsam nirvartayati . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {12/43} yasya api nity abd tasya api ea na doa . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {13/43} katham . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {14/43} na vibhgrahaena sdhutvam abhisambadhyate . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {15/43} kim tarhi . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {16/43} samsasaj abhisambadhyate : samsa iti e saj vibh bhavati iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {17/43} tat yath : medhya pau vibhita . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {18/43} medhya anavn vibhita iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {19/43} na etat vicryate : anavn na anavn iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {20/43} kim tarhi labdhavya na labdhavya iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {21/43} ## . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {22/43} kryeu abdeu yugapat anvcayena ca yat ucyate tasya yugapadvacanat prpnoti : tavyattavynyara , hak ca makt iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {23/43} yasya puna nity abd prayuktnm asau sdhutvam anvcae . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {24/43} nanu ca yasya api kry tasya api ea na doa . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {25/43} katham . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {26/43} pratyaya para bhavati iti ucyate . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {27/43} na ca ekasy prakte anekasya pratyayasya yugapat paratvena sambhava asti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {28/43} na api brma pratyayaml prpnoti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {29/43} kim tarhi . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {30/43} kartavyam iti prayoktavye yugapat dvityasya ttyasya ca prayoga prpnoti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {31/43} na ea doa . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {32/43} arthagatyartha abdaprayoga . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {33/43} artham sampratyyayiymi iti abda prayujyate . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {34/43} tatra ekena uktatvt tasya arthasya dvityasya prayogea na bhavitavyam uktrthnm aprayoga iti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {35/43} ## . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {36/43} cryadealanena yat ucyate tasya tadviayat prpnoti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {37/43} ika hrasva aya glavasya prcm avddht phin bahulam iti glav eva hrasvn prayujran prku ca eva hi phin syt . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {38/43} tat yath : jamadagni vai etat pacamam avadnam avdyat tasmt na ajmadagnya pacvattam juhoti . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {39/43} yasya puna nity abd glavagrahaam tasya pjrtham deagrahaam ca krtyartham . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {40/43} nanu ca yasya api kry tasya api pjrtham glavagrahaam syt deagraham ca krtyartham . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {41/43} ## . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {42/43} tatkrtane ca dvaidham abdnm apratipatti syt . (P_1,1.44.4) KA_I,104.8-105.13 Ro_I,328-332 {43/43} icchma ca puna cryagrahaeu deagrahaeu ca dvaidham abdnm pratipatti syt iti tat ca na sidhyati . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {1/12} ## . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {2/12} aiya v puna ayam yoga . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {3/12} kim kraam . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {4/12} viditatvt . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {5/12} yat anena yogena prrthyate tasya arthasya viditatvt . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {6/12} ye api hi etm sajm na rabhante te api vibh iti ukte anityatvam avagacchanti . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {7/12} yjik khalu api sajm anrabham vibh iti ukte anityatvam avagacchanti . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {8/12} tat yath . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {9/12} medhya pau vibhita . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {10/12} medhya anavn vibhita iti . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {11/12} labdhavya na labdhavya iti gamyate . (P_1,1.44.5) KA_I,105.14-20 Ro_I,332-333 {12/12} crya khalu api sajm rabhama bhyiham anyai api abdai etam artham sampratyyayati bahulam anyatarasym ubhayath v ekem iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {1/100} ## . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {2/100} ita uttaram y vibh anukramiyma aprpte t draavy . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {3/100} trisaay tu bhavanti : prpte aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {4/100} dvandve ca vibh jasi : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {5/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {6/100} ubhayaabda sarvdiu pahyate tayapa ca ayajdea kriyate . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {7/100} tena v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {8/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {9/100} ayac pratyayntaram . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {10/100} yadi pratyayntaram ubhay iti kra na prpnoti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {11/100} m bht evam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {12/100} mtraca iti evam bhaviyati . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {13/100} katham . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {14/100} mtrac iti na idam pratyayagrahaam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {15/100} kim tarhi . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {16/100} pratyhragrahaam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {17/100} kva sannivinm pratyhra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {18/100} mtraabdt prabhti yaca cakrt . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {19/100} yadi pratyhragrahaam kati tihanti : atra api prpnoti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {20/100} ata iti vartate . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {21/100} evam api tailamtr ghrtamtr iti atra api prpnoti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {22/100} sadasya api asanniviasya na bhaviyati pratyhrea grahaam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {23/100} ro vibh : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {24/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {25/100} asayogt li kit iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {26/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {27/100} anyat hi kittvam anyat ittvam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {28/100} ekam cet itkitau . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {29/100} yadi ekam itkitau tata asti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {30/100} atha hi nn na asti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {31/100} yadi api nn evam api sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {32/100} katham . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {33/100} prauruvi iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {34/100} srvadhtukam apit iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {35/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {36/100} vibh upayamane : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {37/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {38/100} gandhane iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {39/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {40/100} gandhane iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {41/100} anupasargt v : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {42/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {43/100} vttisargatyaneu krama iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {44/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {45/100} vttydiu iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {46/100} vibh vkamgdnm : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {47/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {48/100} jti aprinm iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {49/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {50/100} jti aprinm iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {51/100} uavidajgbhya anyatarasym : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {52/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {53/100} pratyayntt iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {54/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {55/100} pratyaynt dhtvantari . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {56/100} dpdnm vibh : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {57/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {58/100} bhvakarmao iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {59/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {60/100} kartari iti vartate . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {61/100} evam api sandeha : nyyye v kartari karmakartari v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {62/100} na asti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {63/100} sakarmakasya kart karmavat bhavati akarmak ca dpdaya . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {64/100} akarmak api vai sopasarg sakarmak bhavanti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {65/100} karmpadi vidhaya karmasthabhvaknm karmasthakriym ca bhavanti kartsthabhvak ca dpdaya . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {66/100} vibh agreprathamaprveu : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {67/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {68/100} bhkye iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {69/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {70/100} bhkye iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {71/100} tndnm vibh : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {72/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {73/100} kroe iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {74/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {75/100} kroe iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {76/100} ekahaldau prayitavye anyatarasym . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {77/100} prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {78/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {79/100} udakasya uda sajym iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {80/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {81/100} sajym iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {82/100} vde ii padntasya anyatarasym . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {83/100} prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {84/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {85/100} ii iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {86/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {87/100} ii iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {88/100} saprvy prathamy vibh . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {89/100} prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {90/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {91/100} cdibhi yoge iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {92/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {93/100} cdibhi yoge iti nivttam . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {94/100} gra yai aci vibh . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {95/100} prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {96/100} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {97/100} yai iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {98/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {99/100} aprpte . (P_1,1.44.6) KA_I,105.21-108.7 Ro_I,333-339 {100/100} yai iti nivttam (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {1/28} ## . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {2/28} ita uttaram y vibh anukramiyma prpte t draavy . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {3/28} trisaay tu bhavanti : prpte aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {4/28} vibh vipralpe : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {5/28} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {6/28} vyaktavcm iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {7/28} prpte . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {8/28} vyaktavcm iti hi vartate . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {9/28} vibh upapadena pratyamne : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {10/28} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {11/28} svaritaita iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {12/28} prpte . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {13/28} svaritaita iti hi vartate . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {14/28} tira antardhau vibh ki : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {15/28} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {16/28} antardhau iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {17/28} prpte . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {18/28} antardhau iti hi vartate . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {19/28} adhi vare vibh ki : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {20/28} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {21/28} vare iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {22/28} prpte . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {23/28} vare iti hi vartate . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {24/28} diva tadarthasya vibh upasarge : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {25/28} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {26/28} tadarthasya iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {27/28} prpte . (P_1,1.44.7) KA_I,108.8-109.3 Ro_I,339-40 {28/28} tadarthasya iti vartate (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {1/34} ## . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {2/34} ita uttaram y vibh anukramiyma ubhayatra t draavy . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {3/34} trisaay tu bhavanti : prpte aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {4/34} hkro anyatarasym : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {5/34} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {6/34} gatibuddhipratyavasnrthaabdakarmkarmakm iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {7/34} ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {8/34} prpte tvat : abhyavahrayati saindhavn , abhyavahrayati saindhavai , vikrayati saindhavn , vikrayati saindhavai . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {9/34} aprpte : harati bhram devadatta . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {10/34} hrayati bhram devadattam , hrayati bhram devadattena . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {11/34} karoti kaam devadatta . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {12/34} krayati kaam devadattam , krayati kaam devadattena . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {13/34} na yadi vibh skke : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {14/34} katham ca prpte katham v aprpte katham v ubhayatra .yadi iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {15/34} ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {16/34} prpte tvat : abhijnsi devadatta yat kamreu vatsyma , yat kamreu avasma , yat tatra odann bhokymahe , yat tatra odann abhujmahi . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {17/34} aprpte : abhijnsi devadatta kamrn gamiyma , kamrn agacchma , tatra odanm bhokymahe , tatra odann abhujmahi . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {18/34} vibh ve : prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {19/34} katham ca prpte katham v aprpte katham v ubhayatra .kiti iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {20/34} ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {21/34} prpte tvat : uuvatu , uuvu , iviyatu , iviyu . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {22/34} aprpte : uva uavitha ivya ivayitha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {23/34} vibh saghusvanm : samprvt ghue prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {24/34} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {25/34} ghui aviabdane iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {26/34} ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {27/34} prpte tvat : saghu rajju , saghuit rajju . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {28/34} aprpte : saghuam vkyam , saghuitam vkyam . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {29/34} prvt svane prpte aprpte ubhayatra v iti sandeha . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {30/34} katham ca prpte katham v aprpte katham v ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {31/34} manasi iti v nitye prpte anyatra v aprpte ubhayatra v iti . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {32/34} ubhayatra . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {33/34} prpte tvat : svntam mana , svanitam mana . (P_1,1.44.8) KA_I,109.4-110.8 Ro_I,340-341 {34/34} aprpte : svnta devadatta , svanita devadatta iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {1/49} fkim iyam vkyasya samprasraasaj kriyate : ik yaa iti etat vkyam samprasraasajam bhavati iti , hosvit varasya : ik ya yaa sthne sa samprasraasaja bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {2/49} ka ca atra viea . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {3/49} ## . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {4/49} samprasraasajym vkyasaj cet varavidhi na sidhyati : samprasrat para prva bhavati , samprasraasya drgha bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {5/49} na hi vkyasya samprasraasajym satym ea nirdea upapadyate na api etayo kryayo sambhava asti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {6/49} astu tarhi varasya . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {7/49} ##. varasaj cet nirvtti na sidhyati : yaa samprasraam iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {8/49} sa eva hi tvat ik durlabha yasya saj kriyate . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {9/49} atha api katham cit labhyeta kena asu yaa sthne syt . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {10/49} anena eva hi asau vyavasthpyate . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {11/49} tat etat itaretarrayam bhavati , itaretarrayi ca kryi na prakalpante . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {12/49} ## . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {13/49} yat ayam vibhaktivieai nirdeam karoti samprasrat para prva bhavati samprasraasya drgha bhavati yaa samprasraam iti tena jyate ubhayo saj bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {14/49} yat tvat ha samprasrat para prva bhavati samprasraasya drgha bhavati iti tena jyate varasya bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {15/49} yat api ha yaa samprasraam iti tena jyate vkyasya api saj bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {16/49} atha v puna astu vkyasya eva . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {17/49} nanu ca uktam samprasraasajym vkyasaj cet varavidhi iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {18/49} na ea doa . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {19/49} yath kkt jta kka , yent jta yena evam samprasrat jtam samprasraam . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {20/49} yat tat samprasrat jtam samprasraam tasmt para prva bhavati tasya drgha bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {21/49} atha v dyante hi vkyeu vkyaikaden prayujn padeu ca padaikaden . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {22/49} vkyeu tvat vkyaikaden : pravia pim , pravia tarparam . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {23/49} padeu padaikaden : devadatta datta , satyabhm bhm iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {24/49} evam iha api samprasraanirvttt samprasraanirvttasya iti etasya vkyasya arthe samprasrat samprasraasya iti vkyaikadea prayujyate . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {25/49} tena nirvttasya vidhim vijsyma . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {26/49} samprasraanirvttt samprasraanirvttasya iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {27/49} atha v ha ayam samprasrat para prva bhavati samprasraasya drgha bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {28/49} na ca vkyasya samprasraasajym satym ea nirdea upapadyate na api etayo kryayo sambhava asti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {29/49} tatra vacant bhaviyati . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {30/49} atha v puna astu varasya . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {31/49} nanu ca uktam varasaj cet nirvtti iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {32/49} na ea doa . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {33/49} itaretarrayamtram etat coditam . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {34/49} sarvi ca itaretarrayi ekatvena parihtni siddham tu nityaabdatvt iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {35/49} na idam tulyam anyai itaretarrayai . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {36/49} na hi tatra kim cit ucyate asya sthne ye kraikraukr bhvyante te vddhisaj bhavanti iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {37/49} iha puna ucyate ik ya yaa sthne sa samprasraasaja bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {38/49} evam tarhi bhvin iyam saj vijsyate . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {39/49} tat yath : ka cit kam cit tantuvyam ha : asya strasya akam vaya iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {40/49} sa payati : yadi aka na vtavya atha vtavya na aka . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {41/49} aka vtavya iti vipratiiddham . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {42/49} bhvin khalu asya saj abhipret . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {43/49} sa manye vtavya yasmin ute aka iti etat bhavati iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {44/49} evam iha api sa yaa sthne bhavati yasya abhinirvttasya samprasraam iti e saj bhaviyati . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {45/49} atha v ijdiyajdipravtti ca eva hi loke lakyate . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {46/49} yajdyupadet tu ijdinivtti prasakt . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {47/49} prayujate ca puna lok iam uptam iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {48/49} te manymahe : asya yaa sthne imam ikam prayujate iti . (P_1,1.45) KA_I,111.2-112.17 Ro_I,342-346 {49/49} tatra tasya asdhvabhimatasya strea sdhutvam avasthpyate : kiti sdhu bhavati iti sdhu bhavati iti . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {1/8} samsanirdea ayam . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {2/8} tatra na jyate ka di ka anta iti . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {3/8} tat yath : ajvidhanau devadattayajadattau iti ukte na jyate kasya aj dhanam kasya avaya iti . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {4/8} yadi api tvat loke ea dnta dntasya api pururambha nivartaka bhavati . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {5/8} asti ca iha ka cit pururambha . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {6/8} asti iti ha . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {7/8} ka . (P_1,1.46.1) KA_I,112.19-22 Ro_I, 346 {8/8} sakhytanudea nma . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {1/35} kau puna akitau dyantau bhavata . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {2/35} gamau iti ha . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {3/35} yuktam puna yat nityeu nma abdeu gamasanam syt na nityeu abdeu kasthai aviclibhi varai bhavitavyam anapyopajanavikribhi . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {4/35} gama ca nma aprva abdopajana . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {5/35} atha yuktam yat nityeu abdeu de syu . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {6/35} bham yuktam . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {7/35} abdntarai iha bhavitavyam . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {8/35} tatra abdntart abdntarasya pratipatti yukt . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {9/35} de tarhi ime bhaviyanti angamaknm sgamak . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {10/35} tat katham . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {11/35} sajdhikra ayam . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {12/35} dyantau ca iha sakrtyete . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {13/35} akrkakrau itau udhriyete . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {14/35} tatra dyantayo akrakakrau itau saje bhaviyata . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {15/35} tatra rdhadhtukasya i valde iti upasthitam idam bhavati : di iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {16/35} tena ikrdi dea bhaviyati . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {17/35} etvat iha stram i iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {18/35} katham puna iyat strea ikrdi dea labhya . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {19/35} labhya iti ha . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {20/35} katham. bahuvrhinirdet . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {21/35} bahuvrhinirdea ayam : ikra di asya iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {22/35} yadi api tvat atra etat akyate vakutm iha katham : lulalku a udtta iti yatra aakyam udttagrahaena akra vieayitum . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {23/35} tatra ka doa . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {24/35} agasya udttatvam prasajyeta . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {25/35} na ea doa . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {26/35} tripada ayam bahuvrhi . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {27/35} tatra vkye eva udttagrahaena akra vieyate : akra udtta di asya iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {28/35} yatra tarhi anuvtty etat bhavati : ajdnm iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {29/35} vakyati etat : ajdnm a siddham iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {30/35} atha v yat tvat ayam smnyena aknoti upadeum tat tvat upadiati praktim tata valdi rdhadhtukam tata pact ikram . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {31/35} tena ayam vieea abdntaram samudyam pratipadyate . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {32/35} tat yath khadiraburburayo : khadiraburburau gaurakau skmaparau . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {33/35} tata pact ha kaakavn khadira iti . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {34/35} tena asau vieea dravyntaram samudyam pratipadyate . (P_1,1.46.2) KA_I,112.23-113.15 Ro_I,346-349 {35/35} atha v etay nuprvy ayam abdntaram upadiati : praktim tata valdi rdhadhtukam tata pact ikram yasmin tasya gamabuddhi bhavati . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {1/44} ## . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {2/44} akito dyantavidhne pratyayasya pratiedha vaktavya . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {3/44} pratyaya di anta v m bht : care a ta anupasarge ka iti . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {4/44} paravacant siddham . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {5/44} paravacant pratyaya di anta v na bhaviyati . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {6/44} ## . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {7/44} paravacant siddham iti cet na . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {8/44} kim kraam . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {9/44} apavdatvt . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {10/44} apavda ayam yoga . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {11/44} tat yath mit aca antyt para iti ea yoga sthneyogatvasya pratyayaparatvasya ca apavda . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {12/44} viama upanysa . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {13/44} yuktam tatra yat anavakam mitkaraam sthneyogatvam pratyayaparatvam ca bdhate . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {14/44} iha puna ubhayam svaksam . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {15/44} ka avaka . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {16/44} itkaraasya avaka : ita iti kra yath syt . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {17/44} kitkaraasya avaka : kiti iti kralopa yath syt . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {18/44} prayojanam nma tat vaktavyam yat niyogata syt . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {19/44} yadi ca ayam niyogata para syt tata etat prayojanam syt . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {20/44} kuta nu khalu etat itkarat ayam para bhaviyati na puna di iti kitkarat ca para bhaviyati na puna anta iti . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {21/44} ita khalu api ea parihra yatra na asti sambhava yat para ca syt di ca . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {22/44} kita tu aparihra . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {23/44} asti hi sambhava yat para ca syt anta ca . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {24/44} tatra ka doa . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {25/44} upasarge gho ki : dhyo , pradhyo . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {26/44} nodhtvo iti pratiedha prasajyeta . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {27/44} ita ca api aparihra . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {28/44} syt eva hi ayam itkarat di na puna para . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {29/44} kva tarhi idnm idam syt : ita kra bhavati iti . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {30/44} ya ubhayavn : gpo ak iti . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {31/44} ## . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {32/44} siddham etat . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {33/44} katham . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {34/44} ahyadhikre ayam yoga karatvya : dyantau akitau ahnirdiasya iti . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {35/44} ## . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {36/44} dyantayo v athyarthatvt ahy abhve asampratyaya . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {37/44} di anta v na bhaviyati . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {38/44} yuktam puna yat abdanimittaka nma artha syt na arthanimittakena abdena bhavitavyam . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {39/44} arthanimittaka eva abda . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {40/44} tat katham . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {41/44} dyantau ahyarthau . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {42/44} na ca atra ahm payma . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {43/44} te manymahe : dyantau eva atra na sta . (P_1,1.46.3) KA_I,113.16-114.16 Ro_I,349-351 {44/44} tayo abhve ah api na bhavati iti . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {1/16} kimartham idam ucyate . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {2/16} ## . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {3/16} mit aca antyt para iti ucyate sthneyogatvasya pratyayaparatvasya ca apavda . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {4/16} sthneyogatvasya tvat : kuni vanni paysi yasi . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {5/16} pratyayaparatvasya : bhinatti chinatti . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {6/16} bhavet idam yuktam udharaam kuni vanni yatra na asti sambhava yat ayam aca anytt para ca syt sthne ca iti . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {7/16} idam tu ayuktam paysi yasi . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {8/16} asti hi sambhava yat aca anytt para ca syt sthne ca . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {9/16} etat api yuktam . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {10/16} katham . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {11/16} na eva vara jpayati na api dharmastrakr pahanti apavdai utsarg bdhyantm iti . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {12/16} kim tarhi . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {13/16} laukika ayam dnta . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {14/16} loke hi sati api sambhave bdhanam bhavati . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {15/16} tat yath : dadhi brhmaebhya dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam nivartakam bhavati . (P_1,1.47.1) KA_I,114.18-115.4 Ro_I,352 {16/16} evam iha api sati api sambhave acm antyt paratvam ahsthneyogatvam bdhiyate . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {1/15} ## . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {2/15} antyt prva masje mit vaktavya . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {3/15} kim prayojanam . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {4/15} anuagasayogdiloprtham . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {5/15} anuagaloprtham sayogdiloprtham ca . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {6/15} anuagaloprtham tvat : magna , magnavn . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {7/15} sayogdiloprtham makt maktum , maktavyam . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {8/15} ## . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {9/15} bharjimarcyo ca antyt prva mit vaktavya . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {10/15} bharj marcaya iti . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {11/15} sa tarhi vaktavya . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {12/15} na vaktavya . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {13/15} niptant siddham . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {14/15} kim niptanam . (P_1,1.47.2) KA_I,115.5-12 Ro_I,352-353 {15/15} bharjabda agulydiu pahyate marciabda bhvdiu . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {1/76} kim puna ayam prvnta hosvit pardi hosvit abhakta . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {2/76} katham ca ayam prvnta syt katham v pardi katham v abhakta . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {3/76} yadi anta iti vartate tata prvnta . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {4/76} atha di iti vartate tata pardi . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {5/76} atha ubhayam nivttam tata abhakta . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {6/76} ka ca atra viea . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {7/76} ## . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {8/76} yadi abhakta drghatvam na prpnoti : kuni vanni . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {9/76} nopadhy sarvanmasthne ca asambuddhau iti drghatvam na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {10/76} drgha . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {11/76} nalopa : nalopa ca na sidhyati : agne tr te vajin tr sadhasth , ta t pinm . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {12/76} nalopa prtipadikntasya iti nalopa na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {13/76} nalopa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {14/76} svara : svara ca na sidhyati : sarvi jyoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {15/76} sarvasya supi iti dyudttatvam na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {16/76} svara . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {17/76} atva : atvam ca na sidhyati : mavpi vrhivpi . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {18/76} prvnte prtipadikntanakrasya iti siddham , pardau vibhaktinakrasya , abhakte numa grahaam kartavyam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {19/76} na kartavyam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {20/76} kriyate nyse eva : prtipadikntanumvibhaktiu iti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {21/76} atva . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {22/76} anusvra : anusvra ca na sidhyati : dviantapa , parantapa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {23/76} ma anusvra hali iti anusvra na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {24/76} m bht evam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {25/76} na ca apadntasya jhali iti evam bhaviyati . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {26/76} ya tarhi na jhalpara : vahaliha gau , abhraliha vyu . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {27/76} anusvra . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {28/76} bhva : bhva ca na sidhyati : trapu jatun tumburu . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {29/76} napusakt uttarasya aua bhva bhavati iti bhva na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {30/76} bhva . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {31/76} evam tarhi pardi kariyate . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {32/76} ## . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {33/76} yadi pardi gua pratiedhya : trapue jatune tumburue . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {34/76} ghe iti iti gua prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {35/76} gua . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {36/76} vddhi : vddhi pratiedhy : atisakhni brhmaakulni . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {37/76} sakhyu asambuddhau iti ittve aca iti iti vddhi prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {38/76} vddhi . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {39/76} auttva : auttvam ca pratiedhyam : trapui jatuni tumburui . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {40/76} idudbhym aut at ca ghe iti auttvam prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {41/76} auttva . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {42/76} drgha : drghatvam ca na sidhyati : kuni vanni . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {43/76} nopadhy sarvanmasthne ca asambuddhau iti drghatvam na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {44/76} m bht evam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {45/76} ata drgha yai supi ca iti evam bhaviyati . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {46/76} iha tarhi : asthni dadhni priyasakhni brhmaakulni . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {47/76} drgha . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {48/76} nalopa : nalopa ca na sidhyati : agne tr te vajin tr sadhasth , ta t pinm . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {49/76} nalopa prtipadikntasya iti nalopa na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {50/76} nalopa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {51/76} anusvra : anusvra ca na sidhyati : dviantapa , parantapa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {52/76} ma anusvra hali iti anusvra na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {53/76} m bht evam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {54/76} na ca apadntasya jhali iti evam bhaviyati . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {55/76} ya tarhi na jhalpara : vahaliha gau , abhraliha vyu . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {56/76} anusvra . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {57/76} bhvenakrapratiedha : bhve nakrasya pratiedha vaktavya : trapu jatun tumburu . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {58/76} sanumkasya bhva prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {59/76} na ea doa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {60/76} nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {61/76} ya tarhi nirdiyate tasya na prpnoti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {62/76} kasmt . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {63/76} num vyavahitatvt . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {64/76} evam tarhi prvnta kariyate . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {65/76} ## . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {66/76} yadi prvanta kriyate napusakopasarjanahrasvatvam dvigusvara ca na sidhyati . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {67/76} napusakopasarjanahrasvatvam : rastri dhnakulin nikaumbin nirvrasin . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {68/76} dvigusvara : pacratnin daratnin . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {69/76} numi kte anantyatvt ete vidhaya na prpnunvanti . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {70/76} ## . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {71/76} na v ea doa . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {72/76} kim kraam . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {73/76} bahiragalakaatvt . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {74/76} bahiraga num , antarag ete vidhaya . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {75/76} asiddham bahiragam antarage . (P_1,1.47.3) KA_I,115.13-117.2 Ro_I,353-357 {76/76} dvigusvare bhyn parihra : saghtabhakta asau na utsahate avayavasya igantatm vihantum iti ktv dvigusvara bhaviyati . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {1/46} kimartham idam ucyate . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {2/46} ## . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {3/46} eca ik bhavati iti ucyate savaranivttyartham akranivttyartham ca . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {4/46} savarnivttyartham tvat : ea hrasvasaneu ardha ekra ardha okra v m bht iti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {5/46} akranivttyartham ca . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {6/46} imau aicau samhravarau . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {7/46} mtr avarasya mtr ivarovarayo . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {8/46} tayo hrasvasaneu kad cit avara syt kad cit ivarovarau . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {9/46} m kad cit avaram bht iti evamartham idam ucyate . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {10/46} asti prayojanam etat . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {11/46} kim tarhi iti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {12/46} drghaprasaga . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {13/46} drgh tu ika prpnuvanti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {14/46} kim kraam . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {15/46} sthne antaratama bhavati iti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {16/46} nanu ca hrasvdee iti ucyate . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {17/46} tena drgh na bhaviyanti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {18/46} viyrtham etat syt . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {19/46} eca hrasvaprasage ik bhavati iti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {20/46} ## . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {21/46} drghm tu ikm aprasaga . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {22/46} kim kraam . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {23/46} nivartakatvt . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {24/46} na anena ika nirvartyante . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {25/46} kim tarhi . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {26/46} anika nivartyante . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {27/46} siddh eva hrasv ika ca anika ca . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {28/46} tatra anena anika nivartyante . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {29/46} savaranivttyarthena tvat na artha . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {30/46} ## . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {31/46} siddham etat . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {32/46} katham . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {33/46} ea sasthnatvt ikrokrau bhaviyata . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {34/46} ardha ekra aradha okra v na bhaviyati . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {35/46} nanu ca ea sasthnatarau ardha ekraukrau . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {36/46} na tau sta . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {37/46} yadi hi tau sytm tau eva ayam upadiet . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {38/46} nanu ca bho chandognm styamugriryany ardham ekram ardham okram ca adhyate : sujte evasnte , adhvaryo odribhi sutam , ukram te enyat yajatam te enyat iti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {39/46} pradakti e tatrabhavatm . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {40/46} na eva loke na anyasmin vede ardha ekra ardha okra v asti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {41/46} akranivttyarthena api na artha . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {42/46} ## . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {43/46} aico ca uttarabhyastvt avara na bhaviyati . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {44/46} bhyas mtr ivarovarayo alpyas avarasya . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {45/46} bhyasa eva grahani bhaviyanti . (P_1,1.48) KA_I,117.4-118.4 Ro_I,357-359 {46/46} tat yath brhmaagrma nyatm iti ucyate tatra ca avarata pacakruk bhavati . (P_1,1.49.1) KA_I,118.6-7 Ro_I,360 {1/4} kim idam sthneyog iti . (P_1,1.49.1) KA_I,118.6-7 Ro_I,360 {2/4} sthne yoga asy s iyam sthneyog . (P_1,1.49.1) KA_I,118.6-7 Ro_I,360 {3/4} saptamyalopa niptant . (P_1,1.49.1) KA_I,118.6-7 Ro_I,360 {4/4} ttiyy v etvam : sthnena yoga asy s iyam sthneyog . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {1/69} kimartham puna idam ucyate . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {2/69} ## . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {3/69} niyamtha ayam rambha . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {4/69} ekaatam ahyarth yvanta v te sarve ahym uccritym prpnuvanti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {5/69} iyate ca vykarae y ah s sthneyog eva syt iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {6/69} tat ca antarea yatnam na sidhyati iti ahy sthneyogavacanam niyamrtham . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {7/69} evamartham idam ucyate . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {8/69} asti prayojanam etat . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {9/69} kim tarhi iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {10/69} ## . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {11/69} avayavaahydaya tu na sidhyanti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {12/69} tatra ka doa . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {13/69} sa it ahalo iti se ca antyasya syt upadhmtrasya ca . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {14/69} t upadhy goha iti goha ca antyasya syt upadhmtrasya ca . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {15/69} ## . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {16/69} avayavaahydnm ca niyamasya aprpti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {17/69} kim kraam . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {18/69} yogasya asandigdhatvt . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {19/69} sandehe niyama na ca avayavaahydiu sandeha . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {20/69} kim vaktavyam etat . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {21/69} na hi . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {22/69} katham anucyamnam gasyate. laukika ayam dta . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {23/69} tat yath loke : kam cit ka cit pcchati : grmntaram gamiymi panthnam me bhavn upadiatu iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {24/69} sa tasmai cae . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {25/69} amumin avake hastadakia grahtavya amumin avake hastavma iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {26/69} ya tu atra tiryakpatha bhavati na tasmin sandeha iti ktv na asau upadiyate . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {27/69} evam iha api sandehe niyama na ca avayavaahydiu sandeha . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {28/69} atha v sthne ayog sthneyog kim idam ayog iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {29/69} avyaktayog ayog . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {30/69} atha v yogavat yog . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {31/69} k puna yogavat . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {32/69} yasy bahava yog . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {33/69} kuta etat . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {34/69} bhmni hi matup bhavati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {35/69} ## . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {36/69} atha v kim cid ligam sajya vakymi : itthalig ah sthneyog bhavati iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {37/69} na tat ligam avayavaahydiu kariyate . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {38/69} yadi evam sa it ahalo hau sigrahaam kartavyam sthneyogrtham ligam sakymi iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {39/69} na kartavyam . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {40/69} yat eva ada purastt avayavaahyartham praktam etat uttaratra anuvttam sat sthneyogrtham bhaviyati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {41/69} katham . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {42/69} adhikra nma triprakra . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {43/69} ka cit ekadeastha sarvam stram abhijvalayati yath pradpa supravijvalita sarvam vema abhijvalayati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {44/69} apara adhikra yath rajjv ayas v baddham kham anukyate tadvat anukyate cakrea . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {45/69} apara adhikra pratiyogam tasya anirdertha iti yoge yoge upatihate . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {46/69} tat yad ea paka adhikra pratiyogam tasya anirdertha iti tad hi yat eva ada purastt avayavaahyartham prakatam etat uttaratra anuvttam sat sthneyogrtham bhaviyati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {47/69} sampratyayamtram etat bhavati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {48/69} na hi anuccrya abdam ligam akyam saktum . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {49/69} evam tarhi dee tat ligam kariyate tat praktim skantsyati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {50/69} yadi niyama kriyate yatra ek ah anekam ca vieyam tatra na sidhyati : agasya , hala , aa , samprasraasya iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {51/69} hal api vieya a api vieya samprasraam api vieyam . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {52/69} asati puna niyame kmacra ekay athy anekam vieayitum . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {53/69} tat yath . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {54/69} devadattasya putra pi kambala iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {55/69} tasmt na artha niyamena . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {56/69} nanu ca uktam ekaatam ahyarth yvanta v te sarve ahym uccritym prpnuvanti iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {57/69} na ea doa . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {58/69} yadi api loke bahava abhisambandh rth yaun maukh srauv ca abdasya tu abdena ka anya abhisambandha bhavitum arhati anyat ata sthnt . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {59/69} abdasya api abdena anantardaya abhisambandh . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {60/69} aste bh bhavati iti sandeha : sthne anantare sampe iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {61/69} sandehamtram etat bhavati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {62/69} sarvasandeheu ca idam upatihate : vykhynata vieapratipatti na hi sandeht alakaam iti . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {63/69} sthne iti vykhysyma . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {64/69} na tarhi idnm ayam yoga vaktavya . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {65/69} vaktavya ca . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {66/69} kim prayojanam . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {67/69} ahyantam sthnena yath yujyeta yata ah uccrit . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {68/69} kim ktam bhavati . (P_1,1.49.2) KA_I,118.8-119.28 Ro_I,360-364 {69/69} nirdiyamnasya de bhavanti iti e paribh na kartavy bhavati . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {1/15} kim udharaam . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {2/15} ika ya aci : dadhi atra madhu atra : tlusthnasya tlusthna ohasthnasya ohasthna yath syt . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {3/15} na etat asti . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {4/15} sakhytnudeena api etat siddham . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {5/15} idam tarhi : tasthasthamipm tmtamtma iti ekrthasya ekrtha dvyarthasya dvyartha bahvarthasya bahuvartha yath syt . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {6/15} nanu ca etat api sakhytnudeena eva siddham . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {7/15} idam tarhi : aka savare drgha iti : dagram , kupgram , dadhi indra , madhu ura iti : kahasthnayo kahasthna tlusthnayo tlusthna ohasthnayo ohasthna yath syt iti . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {8/15} atha sthne iti vartamne puna sthnagrahaam kimartham . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {9/15} yatra anekavidham ntaryam tatra sthnata eva ntaryam balya yath syt . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {10/15} kim puna tat . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {11/15} cet stot : pramata akra gua prpnoti sthnata ekraukrau . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {12/15} puna sthnagrahat ekraukrau bhavata . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {13/15} atha tamabgrahaam kimartham . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {14/15} jhaya ha anyatarasym iti atra somaa soma iti dvity prasakt ndavata ndavanta iti tty . (P_1,1.50.1) KA_I,120.2-13 Ro_I,364-366 {15/15} tamapgrahaena soma ndavanta ca te bhavanti caturth : vg ghasati triub bhasati iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {1/50} kimartham puna idam ucyate . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {2/50} ##. sthn ekatvena nirdiyate : aka iti , aneka ca puna dea pratinirdiyate : drgha iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {3/50} sthnina ekatvanirdet anekdeanirdet ca sarvaprasaga . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {4/50} sarve sarvatra prpnuvanti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {5/50} iyate ca antaratam eva syu iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {6/50} tat ca antarea yatnam na sidhyati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {7/50} tasmt sthne antaratama iti vacanam niyamrtham . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {8/50} evamartham idam ucyate . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {9/50} asti prayojanam etat . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {10/50} kim tarhi iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {11/50} yath puna iyam antaratamanirvttti s kim praktita bhavati : sthnini antaratame ah , hosvit deata : sthne prpyamnm antaratama dea bhavati iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {12/50} kuta puna iyam vicra . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {13/50} ubhayath api tuly sahit : sthnentaratama , ura rapara iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {14/50} kim ca ata . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {15/50} yadi praktita : ika ya aci : yam ye antaratam ika tatra ah , yatra ah tatra de bhavanti iti iha eva syt : dadhi atra madhu atra . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {16/50} kumr atra brahmabandhvartham iti atra na syt . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {17/50} deata puna antaratamanirvttau satym sarvatra ah , yatra ah tatra de bhavanti iti sarvatra siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {18/50} tath ika guavddh : guavddhyo ye antaratam ika tatra ah , yatra ah tatra de bhavanti iti iha eva syt : net lavit nyaka lvaka . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {19/50} cet stot cyaka stvaka iti atra na syt . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {20/50} deata puna antaratamanirvttau satym sarvatra ah , yatra ah tatra de bhavanti iti sarvatra siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {21/50} tath varasya guavddhiprasage guavddhyo yat antaratamam varam tatra ah , yatra ah tatra de bhavanti iti iha eva syt : kart hart , straka , nipraka . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {22/50} starit niparit kraka , hraka iti atra na syt . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {23/50} deata puna antaratamanirvttau satym sarvatra ah , yatra ah tatra de bhavanti iti sarvatra siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {24/50} atha deata antaratamanirvttau satym ayam doa : vnta yi pratyaye : sthninirdea kartavya . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {25/50} okraukrayo iti vaktavyam ekraikrayo m bht iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {26/50} praktita puna antaratamanirvttau satym vntdeasya y antaratam prakti tatra ah , yatra ah tatra de bhavanti iti antarea sthninirdeam siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {27/50} deata api antaratamanirvttau satym na doa . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {28/50} katham . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {29/50} vntagrahaam na kariyate . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {30/50} yi pratyaye eca aydaya bhavanti iti eva. yadi na kriyate ceyam , jeyam iti atra api prpnoti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {31/50} kayyajayyau akyrthe iti etat niyamrtham bhaviyati : kijyo eva eca iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {32/50} tayo tarhi akyrtht anyatra api prpnoti : keyam ppam jeya vala iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {33/50} ubhayata niyama vijsyate : kijyo eva eca anayo ca akythe eva iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {34/50} iha api tarhi niyamt na prpnoti : lavyam , pavyam avayalvyam avayapvyam iti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {35/50} tulyajtyasya niyama . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {36/50} ka ca tulyajtya . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {37/50} yathjtyaka kijyo ec . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {38/50} kathajtyaka kijyo ec . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {39/50} ekra . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {40/50} evam api ryam icchati raiyati atra api prpnoti . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {41/50} ryi chndasa . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {42/50} dnuvidhi chandasi bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {43/50} dupadhay goha : deata antaratamanirvttau satym upadhgrahaam kartavyam . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {44/50} praktita puna antaratamanirvttau satym krasya goha y antaratam prakti tatra ah , yatra ah tatra de bhavanti iti antarea upadhgrahaam siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {45/50} deata api antaratamanirvttau satym na doa . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {46/50} kriyate etat nyse eva . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {47/50} radbhym nihta na prvasya ca da : deata antaratamanirvttau satym takragrahaam kartavyam . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {48/50} praktita puna antaratamanirvttau satym nakrasya nihym y antaratam prakti tatra ah , yatra ah tatra de bhavanti iti antarea takragrahaam siddham bhavati . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {49/50} deata api antaratamanirvttau satym na doa . (P_1,1.50.2) KA_I,120.14-121.29 Ro_I,366-370 {50/50} kriyate etat nyse eva . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {1/30} kim puna idam nirvartakam : antaratam anena nirvartyante , hosvit pratipdakam : anyena nirvttnm anena pratipatti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {2/30} ka ca atra viea . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {3/30} ## . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {4/30} sthne antaratamanirvatake sarvasthninm nivtti prpnoti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {5/30} asya api prpnoti : dadhi madhu . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {6/30} astu . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {7/30} na ka cit anya dea pratinirdiyate . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {8/30} tatra ntaryata dadhiabdasya dadhiabda eva madhuabdasya madhuabda eva dea bhaviyati . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {9/30} yadi ca evam kva cit vairpyam tatra doa syt : bisam bisam , musalam musalam . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {10/30} iko iti atvam prpnoti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {11/30} api ca i vyavasth na prakalpeta . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {12/30} tat yath tapte bhrre til kipt muhrtam api na avatihante evam ime var muhrtam api na avatiheran . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {13/30} astu tarhi pratipdakam : anyena nirvttnm anena pratipatti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {14/30} ## . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {15/30} nirvttapratipattau nirvtti na sidhyati . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {16/30} sarve sarvatra prpnuvanti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {17/30} kim tarhi ucyate nirvtti na sidhyati iti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {18/30} na sdhya nirvtti siddh bhavati . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {19/30} na brma nirvtti na sidhyati iti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {20/30} kim tarhi . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {21/30} i vyavasth na prakalpeta . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {22/30} na sarve sarvatra iyante . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {23/30} idam idnm kimartham syt . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {24/30} ## . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {25/30} anarthakam etat syt . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {26/30} ya hi bhuktavantam bryt m bhukth iti kim tena ktam syt . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {27/30} ## . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {28/30} kim uktam . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {29/30} siddham tu ahyadhikre vacant iti . (P_1,1.50.3) KA_I,122.1-20 Ro_I,370-372 {30/30} ahyadhikre ayam yoga kartvya : sthne antaratama ahnirdiasya . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {1/25} ## . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {2/25} pratytmam iti ca vaktavyam . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {3/25} kim prayojanam . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {4/25} ya yasya antaratama sa tasya sthne yath syt anyasya antaratama anyasya sthne m bht iti . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {5/25} ## . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {6/25} pratytmavacanam aiyam . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {7/25} kim kraam . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {8/25} svabhvasiddhatvt . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {9/25} svabhvata etat siddham . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {10/25} tat yath : samjeu sameu samavyeu ca syatm iti ucyate . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {11/25} na ca ucyate pratytmam iti pratytmam ca sate . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {12/25} ## . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {13/25} antaratamavacanam ca aiyam . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {14/25} yoga ca api ayam aiya . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {15/25} kuta . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {16/25} svabhvasiddhatvt eva . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {17/25} tat yath : samjeu sameu samavyeu ca syatm iti ukte na eva k kai saha sata na pava pubhi . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {18/25} yem eva kim cit arthaktam ntaryam tai eva sa sate . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {19/25} tath gva divasam caritavatya ya yasy prasava bhavati tena saha erate . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {20/25} tath yni etni goyuktakni saghuakni bhavanti tni anyonyam payanti sabdam kurvanti . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {21/25} evam tvat cetanvatsu . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {22/25} acetaneu api . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {23/25} loa kipta bhuvegam gatv na eva tiryak gacchati na rdhvam rohati pthivvikra pthivm gacchati ntaryata . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {24/25} tath y et ntarikya skm pa tsm vikra dhma sa kadee nivte na eva tiryak gacchati na avk avarohati abvikra apa eva gacchati ntaryata . (P_1,1.50.4) KA_I,122.21-123.16 Ro_I,372-373 {25/25} tath jyotia vikra arci kadee nivte suprajvalita na eva tiryak gacchati na avk avarohati jyotia vikra jyoti eva gacchati ntaryata . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {1/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {2/86} vyajanavyatikrame svaravyatikrame ca tatklat prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {3/86} vyajanavyatikrame : iam uptam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {4/86} ntaryata ardhamtrikasya vyajanasya ardhamtrika ik prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {5/86} na eva loke na ca vede ardhamtrika ik asti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {6/86} ka tarhi . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {7/86} mtrika . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {8/86} ya asti sa bhaviyati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {9/86} svaravyatikrame : dadhi atra madhu atra kumr atra brahmabandhvartham iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {10/86} ntaryata mtrikasya dvimtrikasya ika mtrika dvimtrika v ya prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {11/86} na eva loke na ca vede mtrika dvimtrika v ya asti .ka tarhi . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {12/86} ardhamtrika . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {13/86} ya asti sa bhaviyati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {14/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {15/86} aku ca anekavardeeu tatklat prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {16/86} idama i : ntaryata ardhttyamtrasya idama sthne ardhttyamtram ivaram prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {17/86} na ea doa . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {18/86} bhvyamnena savarnm grahaam na iti evam na bhaviyati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {19/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {20/86} guavddhyejbhveu ca tatklat prpnoti : khav indra khavendra khav udakam khavodakam khav khave khav h khavoh khav elak khavailak khav odana khavaudana , khav aitikayana khavaitikyana , khav aupagava khavaupagava iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {21/86} ntaryata trimtrcaturmtrm sthninm trimtracaturmtr de prpnuvanti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {22/86} na ea do . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {23/86} tapare guavddh . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {24/86} nanu ca ta para yasmt sa ayam tapara . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {25/86} na iti ha . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {26/86} tt api para tapara . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {27/86} yadi tt api para tapara do ap iti iha eva syt : yava , stava . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {28/86} lava , pava iti atra na syt . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {29/86} na ea takra . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {30/86} ka tarhi . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {31/86} dakra . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {32/86} kim dakre prayojanam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {33/86} atha kim takre prayojanam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {34/86} yadi asandehrtha takra dakra api . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {35/86} atha mukhasukhrtha takra dakra api . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {36/86} ejbhve : kurvte kurvthe . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {37/86} ntaryata ardhattyamtrasya isajakasya ardhattyamtra e prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {38/86} na eva loke na ca vede ardhattyamtra e asti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {39/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {40/86} varasya guavddhiprasage sarvaprasaga . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {41/86} sarve guavddhisajak varasya sthne prpnuvanti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {42/86} kim kraam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {43/86} aviet . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {44/86} na hi ka cit viea updyate evajtyaka guavddhisajaka varasya sthne bhavati iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {45/86} anupdyamne viee sarvaprasaga . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {46/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {47/86} na v ea doa . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {48/86} kim kraam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {49/86} varasya sthne raparaprasagt . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {50/86} u sthne a prasajyamna eva rapara bhavati iti ucyate . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {51/86} tatra varasya ntaryata rephavata rephavn akra eva antaratama bhavati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {52/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {53/86} sarvdeaprasaga tu guavddhisajaka varasya prpnoti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {54/86} kim kraam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {55/86} anekltvt . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {56/86} anekl it sarvasya iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {57/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {58/86} na v ea doa . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {59/86} kim kraam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {60/86} anekltvasya tadrayatvt . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {61/86} yad ayam u sthne tad anekl . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {62/86} anekltvasya tadrayatvt vardeasya vighta na bhaviyati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {63/86} athav anntaryam eva etayo ntaryam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {64/86} ekasya api antaratam prakti na asti aparasya api antaratama dea na asti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {65/86} etat eva etayo ntaryam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {66/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {67/86} atha v navadagdharathavat samprayoga bhavati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {68/86} tat yath : tava ava naa mama api ratha dagdha . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {69/86} ubhau samprayujyvahai iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {70/86} evam iha api : tava api antaratam prakti na asti mama api antaratama dea na asti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {71/86} astu nau samprayoga iti . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {72/86} viama upanysa . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {73/86} cetanvatsu artht prakarat v loke samprayoga bhavati . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {74/86} var ca puna acetan . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {75/86} tatra kikta samprayoga . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {76/86} yadi api var acetan ya tu asau prayukte sa cetanvn . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {77/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {78/86} ejavarayo dee avaram prpnoti :khav elak , ml aupagava . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {79/86} kim kraam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {80/86} sthnina avarapradhnatvt . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {81/86} sthn hi atra avarapradhna . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {82/86} ## . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {83/86} siddham etat . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {84/86} katham . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {85/86} ubhayo ya antaratama tena bhavitavyam . (P_1,1.50.5) KA_I,123.17-125.15 Ro_I, 373-377 {86/86} na ca avaram ubhayo antaratamam . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {1/41} kim idam uraraparavacanam anyanivttyartham : u sthne a eva bhavati rapara ca iti , hosvit raparatvam anena vidhyate : u sthne a ca ana ca a tu rapara eva . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {2/41} ka ca atra viea . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {3/41} ## . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {4/41} uraraparavacanam anyanivttyartham cet udttdiu doa bhavati . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {5/41} ke puna udttdaya . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {6/41} udttnudttasvaritnunsik . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {7/41} kti , hti , ktam , htam , praktam , prahtam n phi . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {8/41} astu tarhi u sthne a ca ana ca a tu rapara iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {9/41} ## . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {10/41} ya u sthne sa rapara iti cet guavddhyo avarpratipatti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {11/41} kart hart vragaya . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {12/41} kim hi sdhya varasya asavare yat avaram syt na puna eaicau . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {13/41} prvasmin api pake ea doa . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {14/41} kim hi sdhya tatra api varasya asavare yat avaram syt na puna ivarovarau . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {15/41} atha matam etat u sthne aa ca anaa ca prasage a eva bhavati rapara ca iti siddh prvasmin pake avarasya pratipatti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {16/41} yat tu tat uktam udttdiu doa bhavati iti iha sa doa jyate . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {17/41} na jyate . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {18/41} jyate sa doa . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {19/41} katham . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {20/41} udtta iti anena aa api pratinirdiyante anaa api . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {21/41} yadi api pratinirdiyante na tu prpnuvanti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {22/41} kim kraam . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {23/41} sthne antaratama bhavati . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {24/41} kuta nu khalu dvayo paribhayo svakayo samavasthitayo sthne antaratama u a rapara iti ca sthne antaratama iti anay paribhay vyavasth bhaviyati na puna u a rapara iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {25/41} ata kim . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {26/41} ata ea doa jyate : udttdiu doa iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {27/41} ye ca api ete varasya sthne pratipadam de ucyante teu raparatvam na prpnoti : ta it dhto ut ohyaprvasya iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {28/41} ## . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {29/41} siddham etat . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {30/41} katham . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {31/41} prasage raparatvt . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {32/41} u sthne a prasajyamna eva rapara bhavati iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {33/41} kim vaktavyam etat . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {34/41} na hi . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {35/41} katham anucyamnam gasyate . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {36/41} sthne iti vartate sthnaabda ca prasagavc . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {37/41} yadi evam dea avieita bhavati . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {38/41} dea ca vieita . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {39/41} katham . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {40/41} dvityam sthnagrahaam praktam anuvartate. tatra evam abhisambandha kariyate : u sthne a sthne iti . (P_1,1.51.1) KA_I,125.17-126.19 Ro_I,378-381 {41/41} u prasage a prasajyamna eva rapara bhavati . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {1/20} atha agrahaam kimartham na u rapara iti eva ucyeta . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {2/20} u rapara iti iyati ucyamne ka idnm rapara syt . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {3/20} ya u sthne bhavati . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {4/20} ka ca u sthne bhavati . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {5/20} dea . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {6/20} ## . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {7/20} dea rapara iti cet rrividhiu raparatvasya pratiedha vaktavya . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {8/20} ke puna rrividhaya . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {9/20} akalopnaanarride . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {10/20} aka: saudhtaki . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {11/20} lopa : paitvaseya . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {12/20} na : hotpotrau . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {13/20} ana : kart hart . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {14/20} r : mtryati pitryati . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {15/20} ri : kriyate hriyate . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {16/20} ## . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {17/20} kim . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {18/20} raparatvasya pratiedha vaktavya . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {19/20} kti , hti , ktam , htam , praktam , prahtam n phi . (P_1,1.51.2) KA_I,126.20-127.3 Ro_I,382 {20/20} tasmt agrahaam kartavyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {1/37} ## . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {2/37} ekdeasya upasakhynam kartavyam : khavarya , mlarya . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {3/37} kim puna kraam na sidhyati . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {4/37} u sthne a prasajyamna eva rapara bhavati iti ucyate na ca ayam u eva sthne a iyate . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {5/37} kim tarhi . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {6/37} u ca anyasya ca . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {7/37} avayavagrahat siddham . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {8/37} yat atra varam tadrayam raparatvam bhaviyati . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {9/37} tat yath m na bhoktavy iti mir api na bhujyante . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {10/37} ## . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {11/37} avyayavagrahat siddham iti cet dee rntasya pratiedha vaktavya : hotpotrau . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {12/37} yath eva u ca anyasya ca sthne a rapara bhavati evam ya u sthne a ca ana ca sa api rapara syt . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {13/37} yadi puna varntasya sthnina raparatvam ucyeta : khavarya , mlarya . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {14/37} na evam akyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {15/37} iha hi doa syt : kart hart kirati girati . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {16/37} varntasya iti ucyate . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {17/37} na ca etat varntam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {18/37} nanu ca etat api vyapadeivadbhvena varntam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {19/37} arthavat vyapadeivadbhva na ca ea arthavn . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {20/37} tasmt na evam akyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {21/37} na cet evam upasakhynam kartavyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {22/37} iha ca raparatvapratiedha vaktavya : mtu , pitu iti . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {23/37} ubhayam na vaktavyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {24/37} katham . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {25/37} iha ya dvayo ahnirdiayo prasage bhavati labhate asau anyatarata vyapadeam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {26/37} tat yath devadattasya putra , devadatty putra iti . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {27/37} katham mtu pitu iti . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {28/37} astu atra raparatvam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {29/37} k rpasiddi . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {30/37} rt sasya iti sakrasya lopa rephasya visarjanya . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {31/37} na evam akyam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {32/37} iha hi mtu karoti , pitu karoti iti apratyayavisarjanyasya iti atvam prasajyeta . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {33/37} apratyayasvisarjanyasya iti ucyate . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {34/37} pratyayavisarjanya ca ayam . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {35/37} lupyate atra pratyaya rt sasya iti . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {36/37} evam tarhi bhrtuputragrahaam jpakam ekdeanimittt atvapratiedhasya . (P_1,1.51.3) KA_I,127.4-24 Ro_I,382-385 {37/37} yat ayam kaskdiu bhrtuputraabdam pahati tat jpayati crya na ekdeanimitttt atvam bhavati iti. (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {1/100} kim puna ayam prvnta hosvit pardi hosvit abhakta . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {2/100} katham ca ayam prvnta syt katham v pardi katham v abhakta . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {3/100} yadi anta iti vartate tata prvnta . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {4/100} atha di iti vartate tata pardi . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {5/100} atha ubhayam nivttam tata abhakta . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {6/100} ka ca atra viea . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {7/100} ## . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {8/100} yadi abhakta drghatvam na prpnoti : g , p . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {9/100} rephavakrntasya dhto iti drghatvam na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {10/100} kim puna kraam rephavakrbhym dhtu vieyate na puna padam vieyate rephavakrntasya padasya iti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {11/100} na evam akyam . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {12/100} iha api prasajyeta : agni , vyu iti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {13/100} evam tarhi rephavakrbhym padam vieayiyma dhtun ikam : rephavakrntasya padasya ika dhto iti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {14/100} evam api priyam grmai kulam asya priyagrmai , priyasenni atra api prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {15/100} tasmt dhtu eva vieyate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {16/100} dhtau ca vieyame iha drghatvam na prpnoti : g , p . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {17/100} drgha . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {18/100} latva : latvam ca na sidhyati : nijegilyate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {19/100} gra yai iti latvam na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {20/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {21/100} gra iti anantarayog e ah . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {22/100} evam api sva jegilyate iti atra api prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {23/100} evam tarhi ya nantaryam vieayiyma . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {24/100} atha v gra iti pacam . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {25/100} latva . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {26/100} yaksvara : yaksvara ca na sidhyati . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {27/100} gryate svayam eva , puryate svayam eva . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {28/100} aca kartyaki iti ea svara na prpnoti rephea vyavahitatvt . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {29/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {30/100} svaravidhau vyajanam avidyamnavat iti na asti vyavadhnam . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {31/100} yaksvara . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {32/100} abhyastasvara : abhyastasvara ca na sidhyati : ma hi sma te piparu , ma hi sma te bibharu . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {33/100} abhyastnm di udtta bhavati ajdau lasrvadhtuke iti ea svara na prpnoti rephea vyavahitatvt . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {34/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {35/100} svaravidhau vyajamam avidyamnavat iti na asti vyavadhnam . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {36/100} abhyastasvara . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {37/100} haldiea : haldiea ca na sidhyati : vavte vavdhe . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {38/100} abhysasya iti haldiea na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {39/100} haldiea . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {40/100} visarjanya : visarjanyasya ca pratiedha vaktavya : nrkua , nrpatya . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {41/100} kharavasnayo visarjanya iti visarjanya prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {42/100} visarjanya . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {43/100} pratyayvyavasth : pratyaye vyavasth na prakalpate : kirata , girata . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {44/100} repha api abhakta pratyaya api . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {45/100} tatra vyavasth na prakalpate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {46/100} evam tarhi prvnta kariyate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {47/100} ## . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {48/100} yadi prvnta ro avadhraam kartavyam : ro supi . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {49/100} ro eva supi na anyasya rephasya : sarpiu dhanuu . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {50/100} iha m bht : gru pru . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {51/100} pardau api sati avadhraam kartavyam caturu iti evam artham . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {52/100} visarjanyapratiedha : visarjanyasya ca pratiedha vaktavya : nrkua , nrpatya . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {53/100} kharavasnayo visarjanya iti visarjanya prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {54/100} pardau api visarjanyasya pratiedha vaktavya nrkalpi iti evamartham . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {55/100} kalpipadasaghtabhakta asau na utsahate avayavasya padntatm vihantum iti ktv visarjanya prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {56/100} yaksvara : yaksvara ca na sidhyati : gryate svayam eva , puryate svayam eva . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {57/100} aca kartyaki iti ea svara na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {58/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {59/100} upadee iti vartate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {60/100} atha v puna astu pardi . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {61/100} ## . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {62/100} yadi pardi akralopa pratiedhya : kart hart : ata lopa rdhadhtuke iti akralopa prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {63/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {64/100} upadee iti vartate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {65/100} yadi upadee iti vartate dhinuta , kuta atra lopa na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {66/100} na upadeagrahaena prakti abhisambadhyate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {67/100} kim tarhi . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {68/100} rdhadhtukam abhisambadhyate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {69/100} rdhadhtukopadee yat akrntam iti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {70/100} akralopa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {71/100} autva : autvam ca pratiedhyam : cakra jahra . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {72/100} ta au ala iti autvam prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {73/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {74/100} nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {75/100} ya tarhi nirdiyate tasya kasmt na bhavati . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {76/100} rephena vyavahitatvt . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {77/100} autva . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {78/100} pukpratiedha : puk ca pratiedhya : krayati hrayati . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {79/100} tm puk iti puk prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {80/100} pukpratiedha . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {81/100} cai upadhhrasvatvam ca na sidhyati : ackarat ajharat . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {82/100} au cai upadhy hrasva iti hrasvatvam na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {83/100} cai upadhhrasvatvam . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {84/100} ia avyavasth : ia ca vyavasth na prakalpate : starit niparit . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {85/100} i api pardi repha api . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {86/100} tatra vyavasth na prakalpate . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {87/100} ia avyavasth . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {88/100} abhysalopa : abhysalopa ca vaktavya : vavte vavdhe . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {89/100} abhysasya iti haldiea na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {90/100} abhysalopa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {91/100} abhyastasvara : abhyastasvara ca na sidhyati : ma hi sma te piparu , ma hi sma te bibharu . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {92/100} abhyastnm di udtta bhavati ajdau lasrvadhtuke iti ea svara na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {93/100} abhyastasvara . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {94/100} tdisvara : tdisvara ca na sidhyati : prakart prakartum , prahart prahartum . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {95/100} tdau ca niti kti atau iti ea svara na prpnoti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {96/100} na ea doa . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {97/100} uktam etat : kdupadee v tdyartham iartham iti . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {98/100} tdisvara . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {99/100} drghatvam : drghatvam ca na sidhyati : g , p . (P_1,1.51.4) KA_I,127.25-130.2 Ro_I,385-391 {100/100} rephavakrntasya dhto iti drghatvam na prpnoti . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {1/14} kim idam algrahaam antyavieaam hosvit deavieaam . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {2/14} kim ca ata . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {3/14} yadi antyavieaam dea avieita bhavati . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {4/14} tatra ka doa . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {5/14} anekl api dea antyasya prasajyeta . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {6/14} yadi puna al antyasya iti ucyeta . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {7/14} tatra ayam api artha anekl it sarvasya iti etat na vaktavyam bhavati . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {8/14} idam niyamrtham bhaviyati : al eva antyasya bhavati na anya iti . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {9/14} evam api antya avieita bhavati . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {10/14} tatra ka doa . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {11/14} vkyasya api padasya api antyasya prasajyeta . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {12/14} yadi khalu api ea abhiprya tat na kriyeta iti antyavieae api sati tat na kariyate . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {13/14} katham . (P_1,1.52.1) KA_I,130.4-11 Ro_I,391-392 {14/14} it ca ala antyasya iti etat niyamrtham bhaviyati : it eva anekl antyasya bhavati na anya iti . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {1/12} kimartham puna idam ucyate . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {2/12} ## . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {3/12} ala antyasya iti sthne vijtasya anusahra kriyate sthne prasaktasya . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {4/12} ## . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {5/12} itarath hi aniaprasaga prasajyeta . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {6/12} itkinmita api antyasya syu . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {7/12} yadi puna ayam yogaea vijyeta . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {8/12} ## . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {9/12} kim . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {10/12} aniam prasajyete . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {11/12} itkinmita api antyasya syu . (P_1,1.52.2) KA_I,130.12-20 RI.392-394 {12/12} tasmt suhu ucyate : ala antyasya iti sthne vijtasya anusahra itarath hi aniaprasaga iti . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {1/12} tta antyasya kasmt na bhavati . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {2/12} it ca ala antyasya iti prpnoti . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {3/12} ## . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {4/12} ttai itkaraasya svakam . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {5/12} ka avaka . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {6/12} guavddhipratiedhrtha akra . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {7/12} ttai itkaraasya svakatvt vipratiedht sarvdea bhaviyati . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {8/12} prayojanam nma tat vaktavyam yat niyogata syt . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {9/12} yadi ca ayam niyogata sarvdea syt tata etat prayojanam syt . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {10/12} kuta nu khalu etat itkarat ayam sarvdea bhaviyati na puna antyasya syt iti . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {11/12} evam tarhi etat eva jpayati na tta antyasya sthne bhavati iti yat etam itam karoti . (P_1,1.53) KA_I,130.21-131.7 Ro_I,394-395 {12/12} itarath hi loa eruprakarae eva bryt tihyo tt ii anyatarasym iti . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {1/12} ## . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {2/12} ala antyasya iti utsarga . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {3/12} tasya de parasya aneklit sarvasya iti apavdau . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {4/12} apavdavipratiedht tu sarvdea bhaviyati . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {5/12} de parasya iti asya avaka dvyantarupasargebhya apa t : dvpam anvpam . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {6/12} aneklit sarvasya iti asya avaka aste bh : bhavit bhavitum . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {7/12} iha ubhayam prpnoti : ata bhisa ais . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {8/12} aneklit sarvasya iti etat bhavati vipratiedhena . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {9/12} it sarvasya iti asya avaka idama i : ita , iha . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {10/12} de parasya iti asya avaka sa eva . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {11/12} iha ubhayam prpnoti : abhya au . (P_1,1.54) KA_I,131.9-17 Ro_I,395-396 {12/12} it sarvasya iti etat bhavati vipratiedhena . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {1/27} it sarvasya iti kim udharaam . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {2/27} idama i : ita , iha . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {3/27} na etat asti prayojanam . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {4/27} itkarat eva atra sarvdea bhaviyati . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {5/27} idam tarhi : abhya au . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {6/27} nanu ca atra api itkarat eva sarvdea bhaviyati . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {7/27} idam tarhi : jasa jaaso i . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {8/27} nanu ca atra api itkarat eva sarvdea bhaviyati . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {9/27} asti anyat itkarae prayojanam . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {10/27} kim . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {11/27} vieartha . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {12/27} kva viearthena artha . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {13/27} i sarvanmasthnam vibh iyo iti . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {14/27} it sarvasya iti akyam akartum . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {15/27} katham . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {16/27} antyasya ayam sthne bhavan na pratyaya syt . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {17/27} asatym pratyayasajym itsaj na syt . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {18/27} asatym itsajym lopa na syt . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {19/27} asati lope anekl . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {20/27} yad anekl tad sarvdea . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {21/27} yad sarvdea tada pratyaya . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {22/27} yad pratyaya tad itsaj . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {23/27} yad itsaj tad lopa . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {24/27} evam tarhi siddhe sati yat it sarvasya iti ha tat jpayati crya asti e paribh : na anubandhaktam anekltvam bhavati iti . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {25/27} kim etasya jpane prayojanam . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {26/27} tatra asarpasarvdeppratiedheu pthaktvanirdea ankrntatvt iti uktam . (P_1,1.55) KA_I,131.19-132.7 Ro_I,396-397 {27/27} tat na vaktavyam bhavati iti . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {1/26} vatkaraam kimartham . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {2/26} sthn dea analvidhau iti iyati ucyamne sajdhikara ayam tatra sthn deasya saj syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {3/26} tatra ka doa . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {4/26} a yamahana tmanepadam bhavati iti vadhe eva syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {5/26} hante na syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {6/26} vatkarae puna kriyame na doa bhavati . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {7/26} sthnikryam dee atidiyate guruvat guruputra iti yath . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {8/26} atha deagrahaam kimartham . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {9/26} sthnivat analvidhau iti iyati ucyamne ka idnm sthnivat syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {10/26} ya sthne bhavati . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {11/26} ka ca sthne bhavati . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {12/26} dea . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {13/26} idam tarhi prayojanam deamtram sthnivat yath syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {14/26} ekadeaviktasya upasakhynam codayiyati . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {15/26} tat na vaktavyam bhavati . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {16/26} atha vidhigrahaam kimartham. sarvavibhaktyanta samsa yath vijyeta : ala parasya vidhi alvidhi , ala vidhi alvidhi , ali vidhi alvidhi , al vidhi alvidhi iti . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {17/26} na etat asti prayojanam . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {18/26} prtipadikarnirdea ayam . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {19/26} prtipadikarnirde ca arthatantr bhavanti . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {20/26} na k cit prdhnyena vibhaktim rayanti . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {21/26} tatra prtipadikrthe nirdie ym ym vibhaktim rayitum buddhi upajyate s s rayitavy . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {22/26} idam tarhi prayojanam : uttarapadalopa yath vijyeta : alam rayate alaya , alraya vidhi alvidhi iti . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {23/26} yatra prdhnyena al ryate tatra eva pratiedha syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {24/26} yatra vieaatvena al ryate tatra pratiedha na syt . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {25/26} kim prayojanam . (P_1,1.56.1) KA_I,133.2-16 Ro_I,398-401 {26/26} pradvya prasvya iti valdilakaa i m bht iti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {1/32} kimartham puna idam ucyate . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {2/32} ## . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {3/32} anya sthn anya dea . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {4/32} sthnydeapthaktvt etasmt krat sthnikryam dee na prpnoti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {5/32} tatra ka doa . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {6/32} a yamahana tmanepadam bhavati iti hante eva syt vadhe na syt . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {7/32} iyate ca vadhe api syt iti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {8/32} tat ca antarea yatnam na sidhyati . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {9/32} tasmt . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {10/32} sthnivadanudea . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {11/32} evamartham idam ucyate . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {12/32} guruvat guruputra iti yath . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {13/32} tat yath guruvat asmin guruputre vartitavyam iti gurau yat kryam tat guruputre atidiyate , evam iha api sthnikryam dee atidiyate . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {14/32} na etat asti prayojanam . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {15/32} lokata etat siddham . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {16/32} tat yath loke ya yasya prasage bhavati labhate asau tatkryi . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {17/32} tat yath updhyyasya iya yjyakulni gatv agrsandni labhate . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {18/32} yadi api tvat loke ea dnta dntasya api tu pururambha nivartaka bhavati . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {19/32} asti ca iha ka cit pururambha . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {20/32} asti iti ha . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {21/32} ka . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {22/32} svarpavidhi . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {23/32} hante tmanepadam ucyamnam hante eva syt vadhe na syt . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {24/32} evam tarhi cryapravtti jpayati sthnivat dea bhavati iti yat ayam yumadasmado andee iti deapratiedham sti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {25/32} katham ktv jpakam . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {26/32} yumadasmado vibhaktau kryam ucyamnam ka prasaga yat dee syt . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {27/32} payati tu crya sthnivat dea bhavati iti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {28/32} ata dee pratiedham sti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {29/32} idam tarhi prayojanam : analvidhau iti pratiedham vakymi iti , iha m bht : dyau , panth , sa iti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {30/32} etat api na asti prayojanam . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {31/32} cryapravtti jpayati alvidhau sthnivadbhva na bhavati iti yat ayam ada jagdhi lyap ti kiti iti ti kiti iti eva siddhe lyabgrahaam karoti . (P_1,1.56.2) KA_I,133.17-134.9 Ro_I,401-402 {32/32} tasmt na artha anena yogena . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {1/36} rabhyame api etasmin yoge ## . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {2/36} alvidhau pratiedhe asati api vieae samryamae asati tasmin vieae aprpti vidhe : pradvya prasvya . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {3/36} kim kraam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {4/36} tasya adarant . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {5/36} valde iti ucyate na ca atra valdim payma . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {6/36} nanu ca evamartha eva ayam yatna kriyate : anyasya kryam ucyamnam anyasya yath syt iti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {7/36} satyam evamartha na tu prpnoti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {8/36} kim kraam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {9/36} ##. smanye hi atidiyamne viea na atidia bhavati . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {10/36} tat yath : brahmaavat asmin katriye vartitavyam iti smnyam yat brhmaakryam tat katriye atidiyate . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {11/36} yat viiam mhare kauinye v na tat atidiyate . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {12/36} evam iha api smnyam yat pratyayakryam tat atidiyate yat viiam valde iti na tat atidiyate . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {13/36} yadi evam agraht iti ia i iti sica lopa na prpnoti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {14/36} analvidhau iti puna ucyamne iha api pratiedha bhaviyati : pradvya prasvya iti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {15/36} viiam hi ea alam rayate valam nma . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {16/36} iha ca pratiedha na bhaviyati : agraht iti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {17/36} viiam hi ea analam rayati iam nma . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {18/36} yadi tarhi smnyam api atidiyate viea ca ## . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {19/36} sati ca valditve i bhavitavyam : aruditm aruditam arudita . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {20/36} kim ata yat sati bhavitavyam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {21/36} ## . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {22/36} pratiedha tu prpnoti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {23/36} kim kraam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {24/36} alvidhitvt . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {25/36} alvidhi ayam bhavati . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {26/36} tatra analvidhau iti pratiedha prpnoti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {27/36} ## . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {28/36} na v ea doa . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {29/36} kim kraam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {30/36} nudeikasya pratiedht . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {31/36} astu atra nudeikasya valditvasya pratiedha . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {32/36} svrayam atra valditvam bhaviyati . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {33/36} na etat vivadmahe valdi na valdi iti . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {34/36} kim tarhi . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {35/36} sthnivadbhvt srvadhtukatvam eitavyam . (P_1,1.56.3) KA_I,134.10-135.8 Ro_I,403-406 {36/36} tatra analvidhau iti pratiedha prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {1/37} kim puna deini ali ryame pratiedha bhavati hosvit avieea dee deini ca . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {2/37} ka ca atra viea . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {3/37} ## . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {4/37} deyalvidhipratiedhe kuruvadhapibm guavddhipratiedha vaktavya . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {5/37} kuru iti atra sthnivadbhvt agasaj vrayam ca laghpadhatvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {6/37} tatra laghpadhagua prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {7/37} vadhakam iti atra sthnivadbhvt agasaj vrayam ca adupadhatvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {8/37} tatra vddhi prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {9/37} piba iti atra sthnivadbhvt agasaj vrayam ca laghpadhatvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {10/37} tatra gua prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {11/37} astu tarhi avieea dee deini ca . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {12/37} ## . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {13/37} deydee iti cet suptikdatidieu upasakhynam kartavyam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {14/37} sup : vkya plakya . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {15/37} sthnivadbhvt supsaj svrayam ca yaditvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {16/37} tatra pratiedha prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {17/37} sup . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {18/37} ti : aruditm aruditam arudita . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {19/37} sthnivadbhvt srvadhtukasaj svrayam ca valditvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {20/37} tatra pratiedha prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {21/37} ti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {22/37} kdatidiam : bhuvanam , suvanam , dhuvanam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {23/37} sthnivadbhvt pratyayasaj svrayam ca ajditvam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {24/37} tatra pratiedha prpnoti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {25/37} kim puna atra jyya . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {26/37} deini ali ryame pratiedha iti jyya . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {27/37} kuta etat . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {28/37} tath hi ayam viiam sthnikryam dee atidiati guruvat guruputre iti yath . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {29/37} tat yath : guruvat guruputre vartitavyam anyatra ucchiabhojant pdopasagrahac ca iti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {30/37} yadi ca guruputra api guru bhavati tat api kartavyam . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {31/37} astu tarhi deini ali ryame pratiedha . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {32/37} nanu ca uktam deyalvidhipratiedhe kuruvadhapibm guavddhipratiedha iti . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {33/37} na ea doa . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {34/37} karotau taparakaraanirdet siddham . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {35/37} pibati adanta . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {36/37} vadhakam iti na ayam vul . (P_1,1.56.4) KA_I,135.9-136.4 Ro_I,406-408 {37/37} anya ayam akaabda kit audika rucaka iti yath . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {1/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {2/45} ekadeaviktasya upasakhynam kartavyam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {3/45} kim prayojanam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {4/45} pacatu pacantu . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {5/45} tigrahaena grahaam yath syt . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {6/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {7/45} ekadeaviktam ananyavat bhavati iti tigrahaena grahaam bhaviyati . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {8/45} tat yatha : v kare v pucche v chinne v eva bhavati na ava na gardabha iti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {9/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {10/45} anityatvavijnam tu bhavati . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {11/45} nity abd . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {12/45} nityeu nma abdeu kasthai aviclibhi varai bhavitavyam anapyopajanavikribhi . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {13/45} tatra sa eva ayam vikta ca etat nityeu na upapadyate . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {14/45} tasmt upasakhyanam kartavyam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {15/45} bhradvjy pahanti : ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {16/45} ekadeavikteu upasakhynam kartavyam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {17/45} kim prayojanam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {18/45} pacatu pacantu : tigrahaena grahaam yath syt . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {19/45} kim ca kraam na syt . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {20/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {21/45} dea sthnivat iti ucyate , na ca ime de . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {22/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {23/45} anyat khalu api rpam pacati iti anyat pacatu iti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {24/45} ime api de . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {25/45} katham . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {26/45} diyate ya sa dea . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {27/45} ime ca api diyante . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {28/45} ## . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {29/45} dea sthnivat iti cet tat na . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {30/45} kim kraam . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {31/45} anritatvt . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {32/45} ya atra dea na asau ryate ya ca ryate na asau dea . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {33/45} na etat mantavyam : samudye ryame avayava na ryate iti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {34/45} abhyantara hi samudyasya avayava . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {35/45} tat yath : vka pracalan saha avayavai pracalati . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {36/45} ##. raya iti cet alvidhi ayam bhavati . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {37/45} tatra analvidhau iti pratiedha prpnoti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {38/45} na ea doa . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {39/45} na evam sati ka cit api analvidhi syt . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {40/45} ucyate ca idam analvidhau iti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {41/45} tatra prakaragati vijsyate : sdhya ya alvidhi iti . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {42/45} ka ca sdhya alvidhi . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {43/45} yatra prdhnyena al ryate . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {44/45} yatra nntaryaka al ryate na asau alvidhi . (P_1,1.56.5) KA_I,136.5-137.2 Ro_I,408-411 {45/45} atha v uktam deagrahaasya prayojanam : deamtram sthnivat yath syt iti . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {1/40} ## . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {2/40} sthn dea iti etat nityeu abdeu na upapadyate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {3/40} kim kraam . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {4/40} nityatvt . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {5/40} sthn hi nm ya bhtv na bhavati . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {6/40} dea hi nma ya abhtv bhavati . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {7/40} etat ca nityeu abdeu na upapadyate yat sata nma vina syt asata v prdurbhva iti . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {8/40} s## . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {9/40} siddham etat . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {10/40} katham . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {11/40} yath laukikeu vaidikeu ca ktnteu abhtaprve api sthnaabda vartate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {12/40} loke tvat : updhyyasya sthne iya iti ucyate na ca tatra updhyya bhtaprva bhavati . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {13/40} vede api : somasya sthne ptkatni abhiuuyt iti ucyate na ca tatra soma bhtaprva bhavati . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {14/40} ## . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {15/40} atha v kryaviparimt siddham etat . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {16/40} kim idam kryaviparimt iti . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {17/40} kry buddhi . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {18/40} s vipariamyate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {19/40} nanu ca kryviparimt iti bhavitavyam . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {20/40} santi ca eva hi auttarpadikni hrasvatvni . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {21/40} api ca buddhi sampratyaya iti anarthntaram . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {22/40} kry buddhi krya sampratyaya kryasya sampratyayasya viparima kryaviparima kryaviparimt iti . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {23/40} parihrantaram eva idam matv pahitam . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {24/40} katham ca idam parihrntaram syt . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {25/40} yadi bhtaprve sthnaabda vartate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {26/40} bhtaprve ca api sthnaabda vartate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {27/40} katham . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {28/40} buddhy . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {29/40} tat yath ka cit kasmai cit upadiati prcnam grmt mr iti . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {30/40} tasya sarvatra mrabuddhi prasakt . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {31/40} tata pact aha ye kria avarohavanta pthupar te nyagrodh iti. sa tatra mrabuddhy nyagrodhabuddhim pratipadyate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {32/40} sa tata payati buddhy mrn ca apakyamn nyagrodhn ca dhyamnn . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {33/40} nity eva ca svasmin viaye mr nity ca nyagrodh . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {34/40} buddhi tu asya vipariamyate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {35/40} evam iha api asti asmai avieea upadia . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {36/40} tasya sarvatra astibuddhi prasakt . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {37/40} sa aste bh iti astibuddhy bhavatibuddhim pratipadyate . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {38/40} sa tata payati buddhy astim ca apakyamam bhavatim ca dhyamnam . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {39/40} nitya eva svasmin viaye asti nitya bhavati . (P_1,1.56.6) KA_I,137.3-26 Ro_I,411-412 {40/40} buddhi tu asya vipariamyate . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {1/19} ## . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {2/19} apavde utsargaktam ca prpnoti . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {3/19} karmai a ta anupasarge ka iti ke api ai ktam prpnoti . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {4/19} kim kraam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {5/19} sthnivattvt . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {6/19} ## . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {7/19} kim uktam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {8/19} viayea tu nnligakarat siddham iti . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {9/19} atha v . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {10/19} ## . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {11/19} siddham etat . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {12/19} katham . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {13/19} ahnirdiasya dea sthnivat iti vaktavyam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {14/19} tat tarhi ahnirdiagrahaam kartavyam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {15/19} na kartavyam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {16/19} praktam anuvartate . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {17/19} kva praktam . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {18/19} ah sthneyog iti . (P_1,1.56.7) KA_I,138.1-10 Ro_I,413-414 {19/19} atha v cryapravtti jpayati na apavde utsargaktam bhavati iti yat ayam yandnm kn cit ita karoti : yan , nam , n , a , nu iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {1/137} ##. tasya etasya lakaasya doa : taydee ubhayapratiedha vaktavya : ubhaye devamanuy . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {2/137} tayapa grahaena grahat jasi vibh prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {3/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {4/137} ayac pratyayntaram . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {5/137} yadi pratyayntaram ubhay iti kra na prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {6/137} m bht evam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {7/137} mtraca iti evam bhaviyati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {8/137} katham . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {9/137} mtrac iti na idam pratyayagrahaam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {10/137} kim tarhi . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {11/137} pratyhragrahaam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {12/137} kva sannivinm pratyhra . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {13/137} mtraabdt prabhti yaca cakrt . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {14/137} yadi pratyhragrahaam kati tihanti atra api prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {15/137} ata iti vartate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {16/137} evam api tailamtr ghrtamtr iti atra api prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {17/137} sadasya api asanniviasya na bhaviyati pratyhrea grahaam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {18/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {19/137} jtyakhyym vacantidee sthnivadbhvasya pratiedha vaktavya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {20/137} vrhibhya gata iti atra ghe iti it gua prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {21/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {22/137} uktam etat : arthtidet siddham iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {23/137} ##. ybgrahae adrgha dea na sthnivat iti vaktavyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {24/137} kim prayojanam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {25/137} nikaumbi , atikhava . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {26/137} ybgrahaena grahat sulopa m bht iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {27/137} nanu ca drght iti ucyate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {28/137} tat na vaktavyam bhavati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {29/137} kim puna atra jyya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {30/137} sthnivatpratiedha eva jyyn . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {31/137} idam api siddham bhavati : atikhavya atimlya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {32/137} y pa iti y na bhavati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {33/137} atha idnm asati api sthnivadbhve drghatve kte pit ca asau bhtaprva iti ktv y pa iti y kasmt na bhavati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {34/137} lakaapratipadoktayo pratipadoktasya eva iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {35/137} nanu ca idnm sati api sthnivadbhve etay paribhay akyam iha upasthtum . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {36/137} na iti ha . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {37/137} na hi idnm kva cit api sthnivadbhva syt . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {38/137} tat tarhi vaktavyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {39/137} na vaktavyam. pralianirdet siddham . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {40/137} pralianirdea ayam : * * krntt * p krntt iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {41/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {42/137} hibhuvo pratiedha vaktavya : ttha abht . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {43/137} astibrgrahaena grahat prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {44/137} he tvat na vaktavya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {45/137} cryapravtti jpayati na he bhavati iti yat ayam ha tha iti jhaldiprakarae thatvam sti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {46/137} na etat asti prayojanam. asti hi anyat etasya vacane prayojanam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {47/137} kim . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {48/137} bhtaprvagati yath vijyeta : jhaldi ya bhtaprva iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {49/137} yadi evam thavacanam anarthakam syt . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {50/137} thim eva ayam uccrayet : bruva pacnm dita tha bruva iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {51/137} bhavate ca api na vaktavya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {52/137} astisica apkte iti dvisakraka nirdea : aste sakrntt iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {53/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {54/137} vadhydee vddhitatvapratiedha vaktavya : vadhakam pukaram iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {55/137} sthnivadbhvt vddhitatve prpnuta . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {56/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {57/137} uktam etat : na ayam vul . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {58/137} anya ayam akaabda kit audika rucaka iti yath . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {59/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {60/137} ividheya : vadhia . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {61/137} ekca upadee anudttt iti pratiedha prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {62/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {63/137} dyudttaniptanam kariyate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {64/137} sa niptanasvara praktisvarasya bdhaka bhaviyati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {65/137} evam api upadeivadbhva vaktavya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {66/137} yath eva hi niptanasvara praktisvaram bdhate evam pratyayasvaram api bdheta : vadhia iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {67/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {68/137} rdhadhtuky smnyena bhavanti anavasthiteu pratyayeu . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {69/137} tatra rdhadhtukasmnye vadhibhve kte sati iatvt pratyayasvara bhaviyati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {70/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {71/137} krntt nukuko pratiedha vaktavya : vilpayati bhpayate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {72/137} lbhgrahaena grahat nukukau prpnuta . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {73/137} lbhiyo pralianirdet siddham . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {74/137} lbhiyo pralianirdea ayam : l* * krntasya bh* * krntasya ca iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {75/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {76/137} lodee em pratiedha vaktavya : it , hatt , bhintt , kurutt , stt . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {77/137} lodee kte bhva jabhva dhitvam hilopa ettvam iti ete vidhaya prpnuvanti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {78/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {79/137} idam iha sampradhryam : lodea kriyatm ete vidhaya iti kim atra kartavyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {80/137} paratvt lodea . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {81/137} atha idnm lodee kte punaprasagavijnt kasmt ete vidhaya na bhavanti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {82/137} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti ktv . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {83/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {84/137} traydee srantasya pratiedha vaktavya : tism . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {85/137} tisbhve kte tre traya iti traydea prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {86/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {87/137} idam iha sampradhryam : tisbhva kriyatm traydea iti kim atra kartavyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {88/137} paratvt tisbhva . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {89/137} atha idnm tisbhve kte punaprasagavijnt traydea kasmt na bhavati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {90/137} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {91/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {92/137} mvidhau ca srantasya pratiedha vaktavya : catasra tihanti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {93/137} catasbhve kte caturanauho m udtta iti m prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {94/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {95/137} idam iha sampradhryam : catasbhva kriyatm caturanauho m udtta iti m iti kim atra kartavyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {96/137} paratvt catasbhva . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {97/137} atha idnm catasbhve kte punaprasagavijnt m kasmt na bhavati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {98/137} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {99/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {100/137} svare vasvdee pratiedha vaktavya : vidua paya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {101/137} atu anuma nadyajd antodttt iti ea svara prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {102/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {103/137} anuma iti pratiedha bhaviyati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {104/137} anuma iti ucyate na ca atra numam payma . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {105/137} anuma iti na idam gamagrahaam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {106/137} kim tarhi . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {107/137} pratyhragrahaam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {108/137} kva sannivinm pratyhra . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {109/137} ukrt prabhti numa makrt . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {110/137} yadi pratyhragrahaam lunata punata atra api prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {111/137} anumgrahaena na atrantam vieyate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {112/137} kim tarhi . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {113/137} at eva vieyate : at ya anumka iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {114/137} avayam ca etat evam vijeyam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {115/137} gamagrahae hi sati iha prasajyeta : mucat mucata iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {116/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {117/137} go prvaittvtvasvareu pratiedha vaktavya : citragvagram , abalagvagram . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {118/137} sarvatra vibh go iti vibh prvatvam prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {119/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {120/137} ea iti vartate . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {121/137} tatra analvidhau iti pratiedha bhaviyati . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {122/137} evam api he citrago agram atra prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {123/137} ittvam : citragu , citrag citragava . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {124/137} goto it iti ittvam prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {125/137} tvam : citragum paya abalagum paya . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {126/137} ota iti tvam prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {127/137} na ea doa . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {128/137} taparakarat siddham . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {129/137} taparakaraasmrthyt ittvtve na bhaviyata . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {130/137} svara : bahugumn . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {131/137} na govansvavara iti pratiedha prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {132/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {133/137} karotipibyo pratiedha vaktavya : kuru piba iti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {134/137} sthnivadbhvt laghpadhagua prpnoti . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {135/137} ## . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {136/137} kim uktam . (P_1,1.56.8) KA_I,138.11-141.22 Ro_I,414-421 {137/137} karotau taparakaraanirdet siddham , pibati adanta iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {1/134} aca iti kimartham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {2/134} prana , dytv , krm gatya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {3/134} prana , vina iti atra chakrasya akra paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {4/134} tasya sthnivadbhvt che ca iti tuk prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {5/134} aca iti vacant na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {6/134} na etat asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {7/134} kriyame api vai ajgrahae avayam atra tugabhve yatna kartavya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {8/134} antaragatvt hi tuk prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {9/134} idam tarhi : dytv . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {10/134} vakrasya h paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {11/134} tasya sthnivadbhvt aci iti yadea na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {12/134} aca iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {13/134} etat api na asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {14/134} svrayam atra actvam bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {15/134} atha v ya atra dea na asau ryate ya ca ryate na asau dea . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {16/134} idam tarhi prayojanam : krm . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {17/134} sica lopa paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {18/134} tasya sthnivadbhvt aho ka si iti katvam prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {19/134} aca iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {20/134} etat api na asti prayojanam .vakyati etat : prvatrsiddhe na sthnivat iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {21/134} idam tarhi prayojanam : gatya , abhigatya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {22/134} anunsikalopa paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {23/134} tasya sthnivadbhvt hrasvasya iti tuk na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {24/134} aca iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {25/134} atha parasmin iti kimartham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {26/134} yuvajni , dvipadik , vaiyghrapadya , ddhye . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {27/134} yuvajni , vadhjni iti : jyy ni na paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {28/134} tasya sthnivadbhvt vali iti yalopa na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {29/134} parasmin iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {30/134} na etat asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {31/134} svrayam atra valtam bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {32/134} atha v ya atra dea na asau ryate ya ca ryate na asau dea . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {33/134} idam tarhi prayojanam : dvipadik tripadik . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {34/134} pdasya lopa na paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {35/134} tasya sthnivadbhvt padbhva na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {36/134} parasmin iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {37/134} etat api na asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {38/134} punarlopavacanasmarthyt sthnivadbhva na bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {39/134} idam tarhi prayojanam : vaiyghrapadya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {40/134} nanu ca atra api punarvacanasmarthyt eva na bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {41/134} asti hi anyat punarlopavacane prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {42/134} kim . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {43/134} yatra bhasaj na : vyghrapt , yenapt iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {44/134} idam ca api udharaam : ddhye , vevye . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {45/134} ikrasya ekra na paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {46/134} tasya sthnivadbhvt yvarayo ddhvevyo iti lopa prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {47/134} parasmin iti vacant bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {48/134} atha prvavidhau iti kim artham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {49/134} he gau , bbhravy , naidheya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {50/134} he gau iti aukra paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {51/134} tasya sthnivadbhvt ehrasvt sambuddhe iti lopa prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {52/134} prvavidhau iti vacant na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {53/134} na etat asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {54/134} cryapravtti jpayati na sambuddhilope sthnivadbhva bhavati iti yat ayam ehrasvt sambuddhe iti egrahaam karoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {55/134} na etat asti jpakam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {56/134} gortham etat syt . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {57/134} yat tarhi pratyhragrahaam karoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {58/134} itarath hi ohrasvt iti eva bryt . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {59/134} idam tarhi prayojanam : bbhravy , mdhavy . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {60/134} vntdea paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {61/134} tasya sthnivadbhvt hala taddhitasya iti yalopa na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {62/134} prvavidhau iti vacant na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {63/134} etat api na asti prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {64/134} svrayam atra haltvam bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {65/134} atha v ya atra dea na asau ryate ya ca ryate na asau dea . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {66/134} idam tarhi prayojanam : naidheya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {67/134} kralopa paranimittaka . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {68/134} tasya sthnivadbhvt dvyajlakaa hak na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {69/134} prvavidhau iti vacant na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {70/134} atha vidhigrahaam kimartham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {71/134} sarvavibhaktyanta samsa yath vijyeta : prvasya vidhi prvavidhi , prvasmt vidhi prvavidhi iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {72/134} kni puna prvasmt vidhau sthnivadbhvasya prayojanni . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {73/134} bebhidit , mthitika , appacan . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {74/134} bebhidit , cecchidit iti akralope kte ekjlakaa ipratiedha prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {75/134} sthnivadbhvt na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {76/134} mthitika iti akralope kte tntt ka iti kdea prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {77/134} sthnivadbhvt na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {78/134} appacan iti ekdee kte abhyastt jhe jus bhavati iti jusbhva prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {79/134} sthnivadbhvt na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {80/134} na etni santi prayojanni . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {81/134} kuta . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {82/134} prtipadikarnirdea ayam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {83/134} prtipadikarnirde ca arthatantr bhavanti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {84/134} na k cit prdhnyena vibhaktim rayanti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {85/134} tatra prtipadikrthe nirdie ym ym vibhaktim rayitum buddhi upajyate s s rayitavy . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {86/134} idam tarhi prayojanam : vidhimtre sthnivat yath syt anryamym api praktau : vyvo , adhvaryvo . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {87/134} lopa vyo vali iti yalapa m bht iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {88/134} asti prayojanam etat . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {89/134} kim tarhi iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {90/134} aparavidhau iti tu vaktavyam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {91/134} kim prayojanam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {92/134} svavidhau api sthnivadbhva yath syt . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {93/134} kni puna svavidhau sthnivadbhvasya prayojanni . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {94/134} yan , san , dhinvanti kvanti dadhi atra , madhu atra cakratu , cakru . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {95/134} iha tvat : yan , san iti iastyo yalopayo ktayo anajditvt ajdnm iti na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {96/134} sthnivadbhvt bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {97/134} dhinvanti kvanti iti yadee kte valdilakaa i prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {98/134} sthnivadbhvt na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {99/134} dadhi atra madhu atra iti yadee kte sayogntalopa prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {100/134} sthnivadbhvt na bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {101/134} cakratu , cakru iti yadee kte anactvt dvirvacanam na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {102/134} sthnivadbhvt bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {103/134} yadi tarhi svavidhau api sthnivadbhva bhavati dvbhym , deyam , lavanam atra api prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {104/134} dvbhym iti atra atvasya sthnivadbhvt drghatvam na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {105/134} deyam iti ttvasya sthnivadbhvt gua na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {106/134} lavanam iti guasya sthnivadbhvt avdea na prpnoti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {107/134} na ea doa . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {108/134} svray atra ete vidhaya bhaviyanti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {109/134} tat tarhi vaktavyam aparavidhau iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {110/134} na vaktavyam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {111/134} prvavidhau iti eva siddham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {112/134} katham . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {113/134} na prvgrahaena dea abhisambadhyate : ajdea paranimittaka prvasya vidhim prati sthnivat bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {114/134} kuta prvasya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {115/134} det iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {116/134} kim tarhi . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {117/134} nimittam abhisambadhyate : ajdea paranimittaka prvasya vidhim prati sthnivat bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {118/134} kuta prvasya . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {119/134} nimittt iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {120/134} atha nimitte abhisambadhyamne yat tat asya yogasya mrdhbhiiktam udharaam tat api saghtam bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {121/134} kim puna tat . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {122/134} pavy mdvy iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {123/134} bham saghtam . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {124/134} nanu ca kraya vyavahitatvt na asau nimittt prva bhavati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {125/134} vyavahite api prvaabda vartate . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {126/134} tat yath : prvam mathury paliputram iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {127/134} atha v dea eva abhisambadhyate . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {128/134} katham yni svavidhau sthnivadbhvasya prayojanni . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {129/134} na etni santi . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {130/134} iha tvat yan , san , dhinvanti kvanti iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {131/134} ayam vidhiabda asti eva karmasdhana : vidhyate vidhi . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {132/134} asti bhvasdhana : vidhnam vidhi iti . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {133/134} karmasdhanasya vidhiabdasya updne na sarvam iam saghtam iti ktv bhvasdhanasya vidhiabdasya updnam vijsyate : prvasya vidhnam prati prvasya bhvam prati prva syt iti sthnivat bhavati iti evam bhaviyati i ca na bhaviyati . (P_1,1.57.1) KA_I,141.24-144.17 Ro_I,421-431 {134/134} dadhi atra madhu atra cakratu cakru iti parihram vakyati (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {1/64} kni puna asya yogasya prayojanni . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {2/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {3/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {4/64} iha tvat pdikam audavhim tanm ptanm dhraim rvaim iti akralope kte padbhva h allopa ilopa iti ete vidhaya prpnuvanti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {5/64} sthnivadbhvt na bhavanti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {6/64} srasyate dhvasyate : ilope kte aniditm hala upadhy kiti iti nalopa prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {7/64} sthnivadbhvt na bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {8/64} na etni santi prayojanni . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {9/64} asiddhavat atra bht iti anena api etni siddhni . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {10/64} idam tarhi prayojanam : yjyate vpyate . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {11/64} ilope kte yajdnm kiti iti samprasraam prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {12/64} sthnivadbhvt na bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {13/64} etat api na asti prayojanam . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {14/64} yajdibhi atra kitam vieayiyma yajdnm ya kit iti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {15/64} ka ca yajdnm kit . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {16/64} yajdibhya ya vihita iti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {17/64} idam tarhi prayojanam : pavy mdvy iti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {18/64} parasya yadee kte prvasya na prpnoti kraya vyavahitatvt . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {19/64} sthnivadbhvt bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {20/64} kim puna kraam parasya tvat bhavati na puna prvasya . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {21/64} nityatvt . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {22/64} nitya parayadea . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {23/64} kte api prvayadee prpnoti akte api prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {24/64} nityatvt parayadee kte prvasya na prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {25/64} sthnivadbhvt bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {26/64} etat api na asti prayojanam . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {27/64} asiddham bahiragalakaam antaragalakae iti asiddhatvt bahiragalakaasya parayadeasya antaragalakaa prvayadea bhaviyati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {28/64} avayam ca e paribh rayitavy svarrtham kartrya hartrya iti udttayaa halprvt iti ea svara yath syt . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {29/64} anena api siddha svara . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {30/64} katham . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {31/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {32/64} rabhyame tu asmin yoge nitya prvayadea . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {33/64} kte api parayadee prpnoti akte api . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {34/64} parayadea api nitya . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {35/64} kte api prvayadee prpnoti akte api . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {36/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {37/64} vyavasthay ca asau para . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {38/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {39/64} na ca asti yaugapadyena sambhava . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {40/64} katham ca sidhyati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {41/64} ## . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {42/64} asiddham bahiragalakaam antaragalakae iti anena sidhyati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {43/64} evam tarhi ya atra udttaya tadraya svara bhaviyati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {44/64} kraya vyavahitatvt na prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {45/64} svaravidhau vyajanam avidyamnavat bhavati iti na asti vyavadhnam . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {46/64} s tarhi e paribh kartavy . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {47/64} nanu ca iyam api kartavy : asiddham bahiragalakaam antaragalakae iti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {48/64} bahuprayojan e paribh . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {49/64} avayam e kartavy . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {50/64} s ca api e lokata siddh . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {51/64} katham . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {52/64} pratyagavart loka lakyate . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {53/64} tat yath : purua ayam prta utthya yni asya pratiarram kryi tni tvat karoti tata suhdm tata sambandhinm . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {54/64} prtipadikam ca api upadiam smnyabhte arthe vartate . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {55/64} smanye vartamnasya vyakti upajyate . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {56/64} vyaktasya sata ligasakhybhym anvitasya bhyena arthena yoga bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {57/64} yay eva nuprvy arthnm prdurbhva tay eva abdnm api tadvat kryai api bhavitavyam . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {58/64} imni tarhi prayojanni : paayati , avadht , bahukhavaka . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {59/64} paayati laghayati iti ilope kte ata upadhy iti vddhi prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {60/64} sthnivadbhvt na bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {61/64} avadht iti akralope kte ata halde lagho iti vibh vddhi prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {62/64} sthnivadbhvt na bhavati . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {63/64} bahukhavaka it pa anyatarasym hrasvatve kte hrasvnte antyt prvam iti ea svara prpnoti . (P_1,1.57.2) KA_I,144.18-146.5 Ro_I,431-435 {64/64} sthnivadbhvt na bhavati . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {1/22} iha vaiykaraa , sauvava iti yvo sthnivadbhvt yvau prpnuta . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {2/22} tayo pratiedha vaktavya . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {3/22} ## . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {4/22} ya andit aca prva tasya vidhim prati sthnivadbhva . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {5/22} dit ca ea aca prva . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {6/22} kim vaktavyam etat . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {7/22} na hi . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {8/22} katham anucyamnam gasyate . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {9/22} aca iti pacam : aca prvasya . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {10/22} yadi evam dea avieita bhavati . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {11/22} dea ca vieita . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {12/22} katham . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {13/22} na brma yat ahnirdiam ajgrahaam tat pacamnirdiam kartavyam . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {14/22} kim tarhi anyat kartavyam . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {15/22} anyat ca na kartavyam . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {16/22} yat eva ada ahnirdiam ajgrahaam tasya dikabdai yoge pacam bhavati : ajdea paranimittaka prvasya vidhim prati sthnivat bhavati . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {17/22} kuta prvasya . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {18/22} aca iti . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {19/22} tat yath dea prathamnirdia . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {20/22} tasya dikabdai yoge pacam bhavati : ajdea paranimittaka prvasya vidhim prati sthnivat bhavati . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {21/22} kuta prvasya . (P_1,1.57.3) KA_I,146.6-16 Ro_I,435-436 {22/22} det iti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {1/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {2/41} tatra dealakaam kryam prpnoti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {3/41} tasya pratiedha vaktavya : vyvo , adhvaryvo . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {4/41} lopa vyo vali iti yalopa prpnoti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {5/41} asiddhavacant siddham . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {6/41} ajdea paranimittaka prvasya vidhim prati asiddha bhavati iti vaktavyam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {7/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {8/41} asiddhavacant siddham iti cet utsargalakanm anudea kartavya : pavy mrdvy iti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {9/41} nanu ca etat api asiddhavacant siddham . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {10/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {11/41} asiddhavacant siddham iti cet tat na . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {12/41} kim kraam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {13/41} na anyasya asiddhavacant anyasya bhva . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {14/41} na hi anyasya asiddhavacant anyasya prdurbhva bhavati . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {15/41} na hi devadattasya hantari hate devadattasya prdurbhva bhavati . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {16/41} t## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {17/41} tasmt sthnivadbhva vaktavya asiddhatvam ca . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {18/41} pavy mdvy iti atra sthnivadbhva . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {19/41} vyvo , adhvaryvo iti asiddhatvam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {20/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {21/41} kim uktam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {22/41} sthnivadvacannarthakyam strsiddhatvt iti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {23/41} viama upanysa . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {24/41} yuktam tatra yat ekdeastram tukstre asiddham syt : anyat anyasmin . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {25/41} iha puna na yuktam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {26/41} katham hi tad eva nma tasmin asiddham syt . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {27/41} tad eva ca api tasmin asiddham bhavati . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {28/41} vakyati hi crya : cia luki tagrahanarthakyam saghtasya apratyayatvt talopasya ca asiddhatvt iti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {29/41} cia luk cia luki eva asiddha bhavati . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {30/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {31/41} ## . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {32/41} atha v vatinirdea ayam . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {33/41} kmacra ca vatinirdee vkyaeam samarthayitum . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {34/41} tat yath . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {35/41} unaravat madreu yav . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {36/41} santi na santi iti . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {37/41} mtvat asy kal . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {38/41} santi na santi . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {39/41} evam iha api sthnivat bhavati sthnivat na bhavati iti vkyaeam samarthayiymahe . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {40/41} iha tvat pavy mdvy iti yath sthnini yadea bhavati evam dee api . (P_1,1.57.4) KA_I,146.17-147.18 Ro_I,436-438 {41/41} iha idnm vyvo adhvaryvo iti yath sthnini yalopa na bhavati evam dee api na bhavati . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {1/40} kim puna anantarasya vidhim prati sthnivadbhva hosvit prvamtrasya . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {2/40} ka ca atra viea . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {3/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {4/40} anantarasya cet eknanudttadvigusvaragatinighteu upasakhynam kartavyam . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {5/40} eknanudtta : lunhi atra punhi atra . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {6/40} anudttam padam ekavarjam iti ea svara na prpnoti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {7/40} dvigusvara : pacratnya , daratnya . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {8/40} igantakla iti ea svara na prpnoti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {9/40} gatinighta : yat pralunhi atra , yat prapunhi atra . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {10/40} tii codttavati iti ea svara na prpnoti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {11/40} astu tarhi prvamtrasya . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {12/40} ##. prvamtrasya iti cet upadhhrasvatvam vaktavyam : vditavantam prayojitavn : avvadat vm parivdakena . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {13/40} kim puna kraam na sidhyati . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {14/40} ya asau au i lupyate tasya sthnivadbhvt hrasvatvam na prpnoti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {15/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {16/40} gurusaj ca na sidhyati : lem3ghna pitt3ghna d3dhyava m3dhvava . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {17/40} hala anantar sayoga iti sayogasaj . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {18/40} sayoge guru iti gurusaj . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {19/40} guro iti pluta na prpnoti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {20/40} nanu ca yasya api anantarasya vidhim prati sthnivadbhva tasya api anantaralakaa vidhi sayogasaj vidhey . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {21/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {22/40} na v ea doa . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {23/40} kim kraam . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {24/40} sayogasya aprvavidhitvt . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {25/40} na prvavidhi sayoga . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {26/40} kim tarhi . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {27/40} prvaparavidhi sayoga . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {28/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {29/40} ekdeasya upasakhynam kartavyam : ryasau gaumatau cturau , nauhau pde , udavhe . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {30/40} ekdee kte nummau padbhva h iti ete vidhaya prpnuvanti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {31/40} kim puna kraam na sidhyati . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {32/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {33/40} ajdea paranimittaka iti ucyate ubhayanimitta ca ayam . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {34/40} ## . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {35/40} aca dea ici ucyate aco ca ayam dea . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {36/40} na ea doa . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {37/40} yat tvat ucyate ubhayanimittatvt iti : iha yasya grme nagare v anekam kryam bhavati aknoti asau tata anyatarat vyapadeum : gurunimittam vasma . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {38/40} adhyayananimittam vasma iti . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {39/40} yat api ucyate ubhaydeatvt ca iti .:iha ya dvayo ahnirdiayo prasage bhavati labhate asau anyatarata vyapadeam . (P_1,1.57.5) KA_I,147.19-148.24 Ro_I,438-441 {40/40} tat yath devadattasya putra , devadatty putra iti. . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {1/19} atha halaco dea sthnivat bhavati utho na . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {2/19} ka ca atra viea . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {3/19} ## . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {4/19} halaco dea sthnivat iti cet viate tilope ekdea vaktavya : viaka , viam atam , via . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {5/19} ## . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {6/19} sthldnm yadilope kte avdea vaktavya : sthavyn , davyn . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {7/19} ## . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {8/19} kekayimitrayvo iydee etvam na sidhyati : kaikeya , maitreya . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {9/19} aci iti etvam na sidhyati . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {10/19} ## . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {11/19} uttarapadalope ca doa bhavati : dadhyupasikt saktava dadhisaktava . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {12/19} aci iti yadea prpnoti . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {13/19} ## . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {14/19} yalope yaiyauvaa na sidhyanti : cecya , nenya , cekriya , loluva , popuva . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {15/19} aci iti yaiyauvaa na sidhyanti . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {16/19} astu tarhi na sthnivat . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {17/19} ##. asthnivattve yalope guavddhipratiedha vaktavya : loluva , popuva , sarspa , marmja iti . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {18/19} na ea doa . (P_1,1.57.6) KA_I,149.1-19 Ro_I,441-443 {19/19} na dhtulope rdhadhtuke iti pratiedha bhaviyati . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {1/44} kim puna ryamym praktau sthnivat bhavati hosvit avieea . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {2/44} ka ca atra viea . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {3/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {4/44} avieea sthnivat iti cet lopayadee guruvidhi na sidhyati : lem3ghna pitt3ghna d3dhyava m3dhvava . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {5/44} hala anantar sayoga iti sayogasaj sayoge guru iti gurusaj guro iti pluta na prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {6/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {7/44} dvirvacandaya ca pratiedhe vaktavy : dvirvacanavareyalopa iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {8/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {9/44} ksalope luk vaktavya : adugdha , adugdh : luk v duhadihalihaguhm tmanepade dantye iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {10/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {11/44} hante ca ghatvam vaktavyam : ghnanti ghnantu , aghnan . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {12/44} astu tarhi ryamym praktau iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {13/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {14/44} grahaeu sthnivat iti cet jagdhydiu deasya pratiedha vaktavya : nirdya samdya . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {15/44} ada jagdhi lyap ti kiti iti jagdhibhva prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {16/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {17/44} yadee yulopetvnunsikttvnm pratiedha vaktavya . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {18/44} yalopa : vyvo , adhvaryvo . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {19/44} lopa vyo vali iti yalopa prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {20/44} ulopa : akurvi* m akurvy m . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {21/44} nityam karote ye ca iti ukralopa prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {22/44} tva : aluni* m aluny m . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {23/44} hali agho iti tvam prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {24/44} anunsikttva : ajaji* m ajajy m . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {25/44} ye vibh iti anunsikttvam prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {26/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {27/44} rya tvasya ca pratiedha vaktavya : ryi* m ryy m . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {28/44} rya hali iti tvam prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {29/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {30/44} drghe yalopasya pratiedha vaktavya : saurye nma himavata rge tadvn saury himavn iti sau inraye drghatve kte ti yalopa prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {31/44} ## . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {32/44} ata drghe yalopa vaktavya : grgbhym , vtsbhym . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {33/44} drghe kte patyasya ca taddhite anti iti pratiedha prpnoti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {34/44} na ea doa . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {35/44} ryate tatra prakti : taddhite iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {36/44} sarvem em parihra : uktam vidhigrahaasya prayojanam vidhimtre sthnivat yath syt anryamym api praktau iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {37/44} atha v puna astu avieea sthnivat iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {38/44} nanu ca uktam avieea sthnivat iti cet lopayadee guruvidhi dvirvacandaya ca pratiedhe , ksalope lugvacanam , hante ghatvam iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {39/44} na ea doa . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {40/44} yat tvat ucyate avieea sthnivat iti cet lopayadee guruvidhi iti : uktam etat : na v sayogasya aprvavidhitvt iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {41/44} yat api ucyate dvirvacandaya ca pratiedhe vaktavy iti : ucyante nyse eva . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {42/44} ksalope lugvacanam iti : kriyate nyse eva . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {43/44} hante ghatvam iti . (P_1,1.57.7) KA_I,149.20-151.11 Ro_I,443-447 {44/44} saptame parihram vakyati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {1/54} padntavidhim prati na sthnivat iti ucyate . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {2/54} tatra vetasvn iti ru prpnoti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {3/54} na ea doa . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {4/54} bhasaj atra bdhik bhaviyati : tasau matvarthe iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {5/54} akrntam etat bhasajm prati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {6/54} padasajm prati sakrntam . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {7/54} nanu ca evam vijsyate : ya samprati padnta iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {8/54} karmasdhanasya vidhiabdasya updne etat evam syt . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {9/54} ayam ca vidhiabda asti eva karmasdhana : vidhyate vidhi . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {10/54} asti bhvasdhana : vidhnam vidhi iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {11/54} tatra bhvasdhanasya updne ea doa bhavati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {12/54} iha ca : brahmabandhv brahmabandhvai : dhakrasya jatvam prpnoti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {13/54} asti puna kim cit bhvasdhanasya vidhiabdasya updne sati iam saghtam hosvit dontam eva . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {14/54} asti iti ha . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {15/54} iha kni santi yni santi kau sta , yau sta iti ya asau padnta yakra vakra v ryeta sa na ryate . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {16/54} aika ca api siddha bhavati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {17/54} vcika tu na sidhyati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {18/54} astu tarhi karmasdhana . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {19/54} yadi karmasdhana aika na sidhyati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {20/54} astu tarhi bhvasdhana . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {21/54} vcika na sidhyati . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {22/54} vcikaaikau na savadete . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {23/54} kartavya atra yatna . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {24/54} katham brahmabandhv brahmabandhvai. ubhayata raye na antdivat iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {25/54} katham vetasvn . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {26/54} na evam vijyate : padasya anta padnta padantavidhim prati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {27/54} katham tarhi . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {28/54} pade anta padnta padntavidhim prati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {29/54} atha v yath eva anyni api padakryi upaplavante rutvam jatvam ca evam idam api padakryam upaployate . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {30/54} kim. bhasaj nma . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {31/54} vare yalopavidhim prati na sthnivat bhavati iti ucyate . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {32/54} tatra te apsu yyvara pravapeta pin avaralopavidhim prati sthnivat syt . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {33/54} na ea doa . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {34/54} na evam vijyate : vare yalopavidhim prati na sthnivat bhavati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {35/54} katham tarhi . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {36/54} vare ayalopavidhim prati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {37/54} kim idam ayalopavidhim prati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {38/54} avaralopavidhim prati yalopavidhim ca prati iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {39/54} atha v yogavibhga kariyate : vare luptam na sthnivat . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {40/54} tata yalopavidhim ca prati na sthnivat iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {41/54} yalope kim udharaam . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {42/54} kayate apratyaya ka iti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {43/54} na etat asti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {44/54} kvau luptam na sthnivat . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {45/54} idam tarhi : saur balk . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {46/54} na etat asti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {47/54} upadhtvavidhim prati na sthnivat . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {48/54} idam tarhi prayojanam : ditya . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {49/54} na etat asti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {50/54} prvatrsiddhe na sthnivat . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {51/54} idam tarhi : kati , valgti . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {52/54} na etat asti prayojanam . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {53/54} kay valgy iti bhavitavyam . (P_1,1.58.1) KA_I,151.14-152.15 Ro_I,447-453 {54/54} idam tarhi : kayate ktic : brhmaakati , katriyakati . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {1/21} ## . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {2/21} pratiedhe svaradrghayalopeu lopjdea na sthnivat iti vaktavyam . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {3/21} svara : karika , cikraka , jihraka . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {4/21} ya hi anya dea sthnivat eva asau bhavati : pacratnya , daratnya . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {5/21} svara . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {6/21} drgha : pratidvn pratidvne . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {7/21} ya hi anya dea sthnivat eva asau bhavati : kiryo , giryo . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {8/21} drgha . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {9/21} yalopa : brhmaakati , katriyakati . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {10/21} ya hi anya dea sthnivat eva asau bhavati : vyvo , adhvaryvo iti . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {11/21} tat tarhi vaktavyam . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {12/21} na vaktavyam . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {13/21} iha hi lopa api prakta dea api . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {14/21} vidhigrahaam api praktam anuvartate . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {15/21} drghdaya api nirdiyante . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {16/21} kevalam atra abhisambandhamtram kartavyam : svaradrghayalopavidhiu lopjdea na sthnivat iti . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {17/21} nuprvyea sannivinm yatheam abhisambandha akyate kartum . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {18/21} na ca etani nuprvyea sannivini . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {19/21} annuprvyea api sannivinm yathetam abhisambandha bhavati . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {20/21} tat yath : anavham udahri y tvam harasi iras kumbham bhagini scnam abhidhvantam adrk iti . (P_1,1.58.2) KA_I,152.16-153.3 Ro_I,453-454 {21/21} tasya yathetam abhisambandha bhavati : udahri bhagini y tvam kumbham harasi iras anavham scnam abhidhvantam adrk iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {1/71} ## . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {2/71} kvilugupadhtvacaparanirhrsakutveu upasakhynam kartavyam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {3/71} kvau kim udharaam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {4/71} kayate apratyaya ka iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {5/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {6/71} yalopavidhim prati na sthnivat . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {7/71} idam tarhi : pipahiate apratyaya pipah . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {8/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {9/71} drghatvam prati na sthnivat . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {10/71} idam tarhi : lvayate lau , pvayate pau . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {11/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {12/71} aktv vddhyvdeau ilopa . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {13/71} pratyayalakaena vddhi bhaviyati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {14/71} idam tarhi : lavam cae lavayati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {15/71} lavayate apratyaya lau , pau . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {16/71} sthnivadbhvt e h na prpnoti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {17/71} kvau luptam na sthnivat iti bhavati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {18/71} evam api na sidhyati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {19/71} katham . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {20/71} kvau ilopa au akralopa . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {21/71} tasya sthnivadbhvt h na prpnoti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {22/71} na ea doa . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {23/71} na evam vijyate : kvau luptam na sthnivat iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {24/71} katham tarhi . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {25/71} kvau vidhim prati na sthnivat . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {26/71} luki kim udharaam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {27/71} bimbam , badaram . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {28/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {29/71} puvadbhvena api etat siddham . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {30/71} idam tarhi : malakam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {31/71} etat api na asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {32/71} vakyati etat : phale lugvacannarthakyam praktyantaratvt iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {33/71} idam tarhi : pacabhi pavbhi krta pacapau , daapau iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {34/71} nanu ca etat api puvadbhvena eva siddham . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {35/71} katham puvadbhva . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {36/71} bhasya ahe taddhite puvat bhavati iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {37/71} bhasya iti ucyate . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {38/71} yajdau ca bham bhavati na ca atra yajdim payma . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {39/71} pratyayalakaena yajdi . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {40/71} varraye na asti pratyayalakaam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {41/71} evam tarhi hakchaso ca iti evam bhaviyati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {42/71} akchaso ca iti ucyate . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {43/71} na ca atra akchasau payma . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {44/71} pratyayalakaena . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {45/71} na lumat tasmin iti pratyayalakaasya pratiedha . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {46/71} na khalu api hak eva krtapratyaya krtdyarth eva v taddhit . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {47/71} kim tarhi . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {48/71} anye api taddhit ye lukam prayojayanti : pacendrya devat asya iti pacendra , daendra , pacgni , dagni . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {49/71} upadhtve kim udharaam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {50/71} pipahiate apratyaya pipah iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {51/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {52/71} drghavidhim prati na sthnivat . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {53/71} idam tarhi: saur balk . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {54/71} na etat asti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {55/71} yalopavidhim prati na sthnivat . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {56/71} idam tarhi : prikhya . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {57/71} caparanirhrse ca upasakhyanam kartavyam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {58/71} vditavantam prayojitavn : avvadat vm parivdakena . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {59/71} kim puna kraam na sidhyati . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {60/71} ya asau au i lupyate tasya sthnivadbhvt hrasvatvam na prpnoti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {61/71} nanu ca etat api upadhtvavidhim prati na sthnivat iti eva siddham . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {62/71} viee etat vaktavyam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {63/71} kva . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {64/71} pratyayavidhau iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {65/71} iha m bht : paayati laghayati iti . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {66/71} kutve ca upasakhyanam kartavyam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {67/71} arcayate arka , marcayate marka . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {68/71} na etat ghaantam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {69/71} audika ea kaabda . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {70/71} tasmin amikam kutvam . (P_1,1.58.3) KA_I,153.4-154.6 Ro_I,455-459 {71/71} etat api ic vyavahitatvt na prpnoti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {1/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {2/28} prvatrsiddhe ca na sthnivat iti vaktavyam . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {3/28} kim prayojanam . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {4/28} ## ksalopa salope prayojanam : adugdha , adugdh . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {5/28} luk v duhadihalihaguhm tmanepade dantye iti luggrahaam na kartavyam . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {6/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {7/28} dadha kralope dicaturthatve prayojanam : dhatse dhaddhve dhaddhvam iti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {8/28} dadha tatho ca iti cakra na kartavya bhavati . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {9/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {10/28} hala yamm yami lope prayojanam : ditya . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {11/28} hala yamm yami lopa siddha bhavati . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {12/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {13/28} allopailopau sayogntalopaprabhtiu prayojanam : ppacyate ppakti , yyajyate yyai , pcayate pkti , yjayate yi . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {14/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {15/28} dvirvacandni ca na pahitavyni bhavanti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {16/28} prvatrsiddhena eva siddhni bhavanti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {17/28} kim avieea . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {18/28} na iti ha . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {19/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {20/28} vareyalopam svaram ca varjayitv . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {21/28} ## . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {22/28} tasya etasya lakaasya doa sayogdilopalatvaatveu . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {23/28} sayogdilopa : kkyartham , vsyartham . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {24/28} sko sayogdyo ante ca iti lopa prpnoti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {25/28} latvam : nigryate niglyate . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {26/28} aci vibh iti latvam na prpnoti . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {27/28} atvam : mavapan vrhivpan . (P_1,1.58.4) KA_I,154.7-155.7 Ro_I,459-461 {28/28} prtipadikntasya iti atvam prpnoti . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {1/14} ## . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {2/14} dee sthnivadanudet tadvata . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {3/14} kivata . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {4/14} deavata dvirvacanam prpnoti . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {5/14} tata ka doa . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {6/14} ## . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {7/14} tatra abhysarpam na sidhyati : cakratu , cakru iti . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {8/14} ## . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {9/14} yat ayam ajgrahaam karoti tat jpayati crya rpam sthnivat bhavati iti . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {10/14} katham ktv jpakam . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {11/14} ajgrahaasya etat prayojanam : iha m bht : jeghryate , dedhmyate iti . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {12/14} yadi rpam sthnivat bhavati tata ajgrahaam arthavat bhavati . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {13/14} atha hi kryam na artha ajgrahaena . (P_1,1.59.1) KA_I,155.9-18 Ro_I,461-462 {14/14} bhavati eva atra dvirvacanam . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {1/56} ##. tatra ga pratiedha vaktavya : adhijage . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {2/56} ivarbhysat prpnoti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {3/56} na vaktavya . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {4/56} g lii iti dvilakraka nirdea : lii lakrdau iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {5/56} ## . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {6/56} ktyejantadivdinmadhtuu abhysarpam na sidhyati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {7/56} kti : acikrtat . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {8/56} kti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {9/56} ejanta : jagle mamle . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {10/56} ejanta . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {11/56} divdi : dudyati susyati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {12/56} divdi . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {13/56} nmadhtu : bhavanam icchati bhavanyati bhavanyate san : bibhavanyiati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {14/56} evam tarhi pratyaye iti vakymi . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {15/56} ## . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {16/56} pratyaye iti cet ktyejantanamadhtuu abhysarpam na sidhyati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {17/56} divdaya eke pariht . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {18/56} evam tarhi dvirvacananimitte aci ajdea sthnivat iti vakymi . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {19/56} sa tarhi nimittaabda updeya . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {20/56} na hi antarea nimittaabdam nimittrtha gamyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {21/56} antarea api nimittaabdam nimittrtha gamyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {22/56} tat yath : dadhitrapusam pratyaka jvara . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {23/56} jvaranimittam iti gamyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {24/56} navalodakam pdaroga . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {25/56} pdaroganimittam iti gamyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {26/56} ayu ghtam . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {27/56} yua nimittam iti gamyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {28/56} atha v akra matvarthya : dvirvacanam asmin asti sa ayam dvirvacana , dvirvacane iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {29/56} evam api na jyate kiyantam asau klam sthnivat bhavati iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {30/56} ya puna ha dvirvacane kartavye iti kte tasya dvirvacane sthnivat na bhaviyati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {31/56} evam tarhi pratiedha prakta . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {32/56} sa anuvartiyate . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {33/56} kva prakta . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {34/56} na padntadvirvacana iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {35/56} dvirvacananimitte aci ajdea na bhavati iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {36/56} evam api na jyate kiyantam asau klam na bhavati iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {37/56} ya puna ha dvirvacane kartavye iti kte tasya dvirvacane ajdea bhaviyati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {38/56} evam tarhi ubhayam anena kriyate : pratyaya ca vieyate dvirvacanam ca . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {39/56} katham puna ekena yatnena ubhayam labhyam . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {40/56} labhyam iti ha . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {41/56} katham . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {42/56} ekaeanirdet . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {43/56} ekaeanirdea ayam : dvirvacanam ca dvirvacanam ca dvirvacanam . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {44/56} dvirvacane ca kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci sthnivat bhavati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {45/56} ##. dvirvacananimitte aci sthnivat iti cet au sthnivadbhva vaktavya : avanunvayiati , avacukvayiati . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {46/56} na vaktavya . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {47/56} ## . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {48/56} yat ayam puyaji apare iti ha tat jpayati crya bhavati au sthnivat iti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {49/56} yadi etat jpyate ackrtat atra api prpnoti . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {50/56} tulyajtyasya jpakam . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {51/56} ka ca tulyajtya . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {52/56} yathjtyak puyajaya . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {53/56} kathajtyak ca ete . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {54/56} avarapar . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {55/56} katham jagle mamle . (P_1,1.59.2) KA_I,155.19-156.27 Ro_I,462-466 {56/56} anaimittikam ttvam iti tu pratiedha . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {1/17} kni puna asya yogasya prayojanni . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {2/17} papatu , papu , tasthatu , tasthu , jagmatu , jagmu , itat , iat , cakratu , cakru iti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {3/17} llopopadhlopailopayadeeu kteu anackatvt dvirvacanam na prpnoti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {4/17} sthnivadbhvt bhavati . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {5/17} na etni santi prayojanni . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {6/17} prvavipratiedhena api etni siddhni . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {7/17} katham . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {8/17} vakyati hi crya : dvirvacanam yaayavyvdellopopadhlopakikinoruttvebhya iti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {9/17} sa prvavipratiedha na pahitavya bhavati . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {10/17} kim puna atra jyya . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {11/17} sthnivadbhva eva jyyn . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {12/17} prvavipratiedhe hi sati idam vaktavyam syt : odauddeasya ut bhavati cuutuarde abhysasya iti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {13/17} nanu ca tvay api ittvam vaktavyam . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {14/17} parrtham mama bhaviyati : sani ata it bhavati iti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {15/17} mama api tarhi uttvam parrtham bhaviyati : utparasya ata ti ca iti . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {16/17} ittvam api tvay vaktavyam yat samnrayam tadartham : utpipaviate sayiyaviati iti evamartham . (P_1,1.59.3) KA_I,157.1-11 Ro_I,466-468 {17/17} tasmt sthnivat iti ea eva paka jyyn . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {1/50} arthasya saj kartavy abdasya m bht iti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {2/50} itaretarrayam ca bhavati . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {3/50} k itaretarrayat . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {4/50} sata adaranasya sajay bhavitavyam sajaya ca adaranam bhvyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {5/50} tat etat itaretarrayam bhavati . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {6/50} itaretarrayi ca kryi na prakalpante . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {7/50} ## . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {8/50} kim uktam . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {9/50} arthasya tvat uktam : itikaraa arthanirdertha iti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {10/50} sata api uktam : siddham tu nityaabdatvt iti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {11/50} nity abd . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {12/50} nityeu ca abdeu sata adaranasya saj kriyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {13/50} na sajay adaranam bhvyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {14/50} ## . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {15/50} sarvaprasaga tu bhavati . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {16/50} sarvasya adaranasya lopasaj prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {17/50} kim kraam . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {18/50} sarvasya anyatra adatvt . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {19/50} sarva hi abda ya yasya prayogaviaya sa tata anyatra na dyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {20/50} trapu jatu iti atra aa adaranam . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {21/50} tatra adaranam lopa iti lopasaj prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {22/50} tatra ka doa . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {23/50} ## . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {24/50} tatra pratyayalakaam kryam prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {25/50} tasya pratiedha vaktavya . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {26/50} aca iti iti vddhi prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {27/50} na ea doa . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {28/50} iti agasya aca vddhi ucyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {29/50} yasmt pratyayavidhi taddi pratyaye agam bhavati . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {30/50} yasmt ca atra pratyayavidhi na tat pratyaye parata yat ca pratyaye parata na tasmt pratyayavidhi . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {31/50} kvipa tarhi adaranam . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {32/50} tatra adaranam lopa iti lopasaj prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {33/50} tatra ka doa . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {34/50} tatra pratyayalakaapratiedha . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {35/50} tatra pratyayalakaam kryam prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {36/50} tasya pratiedha vaktavya . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {37/50} hrasvasya piti kti tuk bhavati iti tuk prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {38/50} ## . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {39/50} siddham etat . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {40/50} katham . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {41/50} prasaktdaranam lopasajam bhavati iti vaktavyam . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {42/50} yadi prasaktdaranam lopasajam bhavati iti ucyate grma , senn : atra vddhi prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {43/50} prasaktdaranam lopasajam bhavati ahnirdiasya . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {44/50} yadi ahnirdiasya iti ucyate chalope eva iti avadhrae cdilope vibh iti atra lopasaj na prpnoti . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {45/50} atha prasaktdaranam lopasajam bhavati iti ucyamne katham iva etat sidhyati . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {46/50} ka abdasya prasaga . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {47/50} yatra gamyate ca artha na ca prayujyate . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {48/50} astu tarhi prasaktdaranam lopasajam bhavati iti eva . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {49/50} katham grma , senn . (P_1,1.60) KA_I,158.2-159.4 Ro_I,469-471 {50/50} ya atra aa prasaga kvip asau bdhyate . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {1/56} pratyayagrahaam kimartham . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {2/56} ##. lumati pratyayagrahaam kriyate apratyayasya et saj m bhvan iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {3/56} kim prayojanam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {4/56} ##. taddhitaluki gonivttyartham kasyaparaavyayo ca luki praktinivttyartham . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {5/56} luk taddhitaluki iti go api luk prpnoti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {6/56} pratyayagrahat na bhavati . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {7/56} kasyaparaavyayo yaaau luk ca iti prakte api luk prpnoti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {8/56} pratyayagrahat na bhavati . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {9/56} gonivttyarthena tvat na artha . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {10/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {11/56} yogavibhga kariyate : go upasarjanasya . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {12/56} gontasya prtipadikasya upasarjanasya hrasva bhavati . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {13/56} tata striy . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {14/56} strpratyayntasya prtipadikasya upasarjanasya hrasva bhavati . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {15/56} tata luk taddhitaluki iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {16/56} striy iti vartate . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {17/56} go iti nivttam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {18/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {19/56} kasyaparaavyayo api viianirde kartavya : kasyaparaavyayo yaaau bhavata chayato ca luk bhavati iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {20/56} sa ca avayam viianirdea kartavya kriyame api vai pratyayagrahae ukrasaabdayo m bht iti : kame sa kasa . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {21/56} parn ti iti parau iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {22/56} na ea doa . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {23/56} udaya avyutpannni prtipadikni . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {24/56} sa ea ananyrtha viianirdea kartavya pratyayagrahaam v kartavyam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {25/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {26/56} kim uktam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {27/56} ypprtipadikagrahaam gabhapadasajrtham yacchayo ca lugartham iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {28/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {29/56} ahnirdertham tarhi pratyayagrahaam kartavyam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {30/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {31/56} akriyame hi pratyayagrahae ahyarthasya aprasiddhi syt . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {32/56} kasya . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {33/56} sthneyogatvasya . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {34/56} kva puna iha ahnirderthena artha pratyayagrahaena yvat sarvatra eva ah uccryate : aio tadrjasya yaao apa iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {35/56} iha na k cit ah : janapade lup iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {36/56} atra api praktam pratyayagrahaam anuvartate . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {37/56} kva praktam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {38/56} pratyaya para ca iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {39/56} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {40/56} ypprtipadikt iti e pacam pratyaya iti prathamy ahm prakalpayiyati tasmt iti uttarasya . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {41/56} pratyayavidhi ayam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {42/56} na ca pratyayavidhau pacamya prakalpik bhavanti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {43/56} na ayam pratyayavidhi . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {44/56} vihita pratyaya prakta ca anuvartate . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {45/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {46/56} sarvdertham tarhi pratyayagrahaam kartavyam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {47/56} luklulupa sarvde yath syu . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {48/56} atha kriyame api pratyayagrahae katham iva luklulupa sarvde labhy . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {49/56} vacanaprmyt : pratyayagrahaasmthyt . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {50/56} etat api na asti prayojanam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {51/56} cryapravtti jpayati luklulupa sarvde bhavanti iti yat ayam luk v duhadihalihaguhm tmanepade dantye iti lope kte lukam sti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {52/56} ## . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {53/56} uttarrtham tarhi pratyayagrahaam kartavyam . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {54/56} na kartavyam. kriyate tatra eva : pratyayalope pratyayalakaam iti . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {55/56} dvityam kartavyam ktsnapratyayalope pratyayalakaam yath syt . (P_1,1.61) KA_I,159.6-160.23 Ro_I,471-476 {56/56} ekadealope m bht iti : ghnta sam ryaspoea gmya iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {1/23} pratyayagrahaam kimartham. lope pratyayalakaam iti iyati ucyamne saurath vahat iti gurpottamalakaa ya prasajyeta . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {2/23} na ea doa . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {3/23} na evam vijyate : lope pratyayalakaam pratyayasya prdurbhva iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {4/23} katham tarhi . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {5/23} pratyaya lakaam yasya kryasya tat lupte api bhavati iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {6/23} idam tarhi prayojanam : sati pratyaye yat prpnoti tat pratyayalakanena yath syt . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {7/23} lopottaraklam yat prpnoti tat pratyayalakaena m bht iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {8/23} kim prayojanam . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {9/23} grmaikulam , sennikulam : auttarapadike hrasvatve kte hrasvasya piti kti tuk bhavati iti tuk prpnoti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {10/23} sa m bht iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {11/23} yadi tarhi yat sati pratyaye prpnoti tat pratyayalakanena bhavati . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {12/23} lopottaraklam yat prpnoti tat na bhavati jagat , janagat iti atra tuk na prpnoti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {13/23} lopottarakala hi atra tuk gama . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {14/23} tasmt na artha evamarthena pratyayagrahaena . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {15/23} kasmt na bhavati grmaikulam , sennikulam . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {16/23} bahiragam hrasvatvam . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {17/23} antaraga tuk . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {18/23} asiddham bahiragam antarage . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {19/23} idam tarhi prayojanam : ktsnapratyayalope pratyayalakaam yath syt . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {20/23} ekadealope m bht iti : ghnta sam ryaspoea gmya iti . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {21/23} prvasmin api yoge pratyayagrahaasya etat prayojanam uktam. anyatarat akyam akartum . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {22/23} atha dvityam pratyayagrahaam kimartham . (P_1,1.62.1) KA_I,160.25-161.14. Ro_I,476-478 {23/23} pratyayalakaam yath syt varalakaam m bht iti : gave hitam gohitam , rya kulam raikulam iti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {1/48} kimartham puna idam ucyate . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {2/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {3/48} pratyayalope pratyayalakaam iti ucyate sadanvkhynt strasya . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {4/48} sat strea anvkhyyate sata v stram anvykhyakam bhavati . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {5/48} sadanvkhynt strasya ugidacm sarvanmasthne adhto iti iha : eva syt gomantau yavamantau . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {6/48} gomn yavamn iti atra na syt . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {7/48} iyate ca syt iti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {8/48} tat ca antarea yatnam na sidhyati . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {9/48} ata pratyayalope pratyayalakaavacanam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {10/48} evamartham idam ucyate . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {11/48} asti prayojanam etat . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {12/48} kim tarhi iti. ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {13/48} luki upasakhynam kartavyam : paca sapta . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {14/48} kim puna kraam na sidhyati . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {15/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {16/48} lope hi pratyayalakaam vidhyate . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {17/48} tena luki na prpnoti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {18/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {19/48} na v kartavyam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {20/48} kim kraam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {21/48} adaranasya lopasajitvt . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {22/48} adaranam lopasajam iti ucyate . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {23/48} lumatsaj ca adaranasya kriyante . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {24/48} tena luki api bhaviyati . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {25/48} yadi evam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {26/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {27/48} pratyaydaranam tu lumatsajam api prpnoti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {28/48} tatra ka doa . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {29/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {30/48} tatra luki luvidhi api prpnoti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {31/48} sa pratiedhya : atti hanti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {32/48} lau iti dvirvacanam prpnoti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {33/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {34/48} na v ea doa . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {35/48} kim kraam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {36/48} pthaksajkarat . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {37/48} pthaksajkaraasmarthyt luki luvidhi na bhaviyati . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {38/48} tasmt adaranasmnyt lopasaj lumatsaj avaghate . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {39/48} yath eva tarhi adaranasmnyt lopasaj lumatsaj avaghate evam lumatsaj api lopasajm avagheran . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {40/48} tatra ka doa . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {41/48} agomat gomat sampann gomatbht : luk taddhitaluki iti pa luk prasajyeta . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {42/48} nanu ca atra api pthaksajkarat iti eva siddham . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {43/48} yath eva tarhi pthaksajkaraasmarthyt lumatsaj lopasajm na avaghante evam lopasaj api lumatsaj na avagheta . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {44/48} tatra sa eva doa : luki upasakhynam iti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {45/48} asti anyat lopasajy pthaksajkarae prayojanam . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {46/48} kim. lumatsajsu yat ucyate tat lopamtre m bht iti . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {47/48} ## . (P_1,1.62.2) KA_I,161.15-162.21 Ro_I,479-482 {48/48} atha v yat ayam na lumat agasya iti pratedham sti tat jpayati crya bhavati luki pratyayalakaam iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {1/65} ##. san pratyaya yem krym animittam : rja purua iti sa lupta api animittam syt: rjapurua iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {2/65} astu tasy animittam y svdau padam iti padasaj y tu subantam padam iti padasaj s bhaviyati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {3/65} sati etatpratyaye st : anay bhaviyati anay na bhaviyati iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {4/65} lupte idnm pratyaye yvata eva avadhe svdau padam iti padasaj tvata eva avadhe subantam padam iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {5/65} asti ca pratyayalakaena yajdiparat iti ktv bhasaj prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {6/65} ## . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {7/65} tugdrghatvayo ca vipratiedha na upapadyate . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {8/65} kva . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {9/65} pariv iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {10/65} kim kraam . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {11/65} ekayogalakaatvt . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {12/65} ekayogalakae tugdrghatve . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {13/65} iha lupte pratyaye sarvi pratyayrayi kryi paryavapannni bhavanti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {14/65} tni etni pratyutthpyante . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {15/65} anena eva tuk anena eva ca drghatvam iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {16/65} tat etat ekayogalakaam bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {17/65} ekayogalakani ca na prakalpante . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {18/65} ## . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {19/65} siddham etat . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {20/65} katham . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {21/65} sthnisaj anyabhtasya bhavati iti vaktavyam . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {22/65} kim ktam bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {23/65} sattmtram anena kriyate . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {24/65} yathprpte tugdrghatve bhaviyata . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {25/65} tat vaktavyam bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {26/65} yadi api etat ucyate atha v etarhi sthnivadbhva na rabhyate . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {27/65} sthnisaj anyabhtasya analvidhau iti vakymi . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {28/65} yadi evam a yamahana tmanepadam bhavati iti hante eva syt vadhe na syt . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {29/65} na hi k cit hante saj asti y vadhe atidiyeta . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {30/65} hante api saj asti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {31/65} k . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {32/65} hanti eva . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {33/65} katham . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {34/65} svam rpam abdasya aabdasaj iti vacant svam rpam abdasya saj bhavati iti hante api hanti saj bhaviyati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {35/65} ## . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {36/65} bhasajpphagortveu ca siddham bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {37/65} bhasaj : rja purua rjapurua . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {38/65} pratyayalakaena yaci bham iti bhsaj prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {39/65} sthnisaj anyabhtasya analvidhau iti vacant na bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {40/65} p : citrym jt citr . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {41/65} pratyayalakaena aantt kra prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {42/65} sthnisaj anyabhtasya analvidhau iti vacant na bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {43/65} pha : vata . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {44/65} pratyayalakaena yaantt iti pha prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {45/65} sthnisaj anyabhtasya analvidhau iti vacant na bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {46/65} go tvam . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {47/65} gm icchati gavyati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {48/65} pratyayalakaena ami ota amaso iti tvam prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {49/65} sthnisaj anyabhtasya analvidhau iti vacant na bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {50/65} ##. tasya etasya lakaasya doa aunakralopa . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {51/65} rdre carman lohite carman . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {52/65} pratyayalakaena yaci bham iti bhasaj siddh bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {53/65} sthnisaj anyabhtasya analvidhau iti vacant na prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {54/65} ittvam : . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {55/65} pratyayalakaena hali iti itvam siddham bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {56/65} sthnisaj anyabhtasya analvidhau iti vacant na prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {57/65} im : atet . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {58/65} pratyayalakaena hali iti ittvam siddham bhavati . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {59/65} sthnisaj anyabhtasya analvidhau iti vacant na prpnoti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {60/65} stram ca bhidyate . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {61/65} yathnysam eva astu . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {62/65} nanu ca uktam sata nimittbhvt padasajbhva tugdrghatvayo ca vipratiedhnupapatti ekayogalakaatvt pariv iti . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {63/65} na ea doa . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {64/65} vakyati atra parihram . (P_1,1.62.3) KA_I,162.22-164.10 Ro_I,482-486 {65/65} iha api pariv iti straparavipratiedhena paratvt drghatvam bhaviyati . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {1/56} kni puna asya yogasya prayojanni . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {2/56} ## . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {3/56} apktalope ilope ca kte num ammau guavddh drghatvam imaau namvidhi iti prayojanni . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {4/56} num : agne tr te vajin tr sadhasth , ta t pinm . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {5/56} num . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {6/56} ammau : he anavan , anavn . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {7/56} gua : adhok , ale . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {8/56} vddhi : ni amr . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {9/56} drghatvam : agne tr te vajin tr sadhasth , ta t pinm . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {10/56} im : ate . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {11/56} aau : adhok , ale , aiya , auna . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {12/56} namvidhi : abhina atra , acchina atra . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {13/56} apktailopayo ktayo ete vidhaya na prpnuvanti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {14/56} pratyayalakaena bhavanti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {15/56} na etni santi prayojanni . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {16/56} sthnivadbhvena api etni siddhni . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {17/56} na sidhyanti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {18/56} dea sthnivat iti ucyate . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {19/56} na ca lopa dea . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {20/56} lopa api dea . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {21/56} katham . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {22/56} diyate ya sa dea . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {23/56} lopa api diyate . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {24/56} doa khalu api syt yadi lopa na dea syt . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {25/56} iha aca parasmin prvavidhau iti etasya bhyihni lope udharani tni na syu . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {26/56} yatra tarhi sthnivadbhva na asti tadartham ayam yoga vaktavya . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {27/56} kva ca sthnivadbhva na asti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {28/56} ya alvidhi . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {29/56} kim prayojanam . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {30/56} prayojanam aunakrlopettvemvidhaya . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {31/56} ## . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {32/56} bhasajpphgortveu doa bhavati. bhasajym tvat na doa . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {33/56} cryapravtti jpayati na pratyayalakaena bhasaj bhavati iti yat ayam na isambuddhyo iti au pratiedham sti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {34/56} pi api : na evam vijyate : aantt akrntt . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {35/56} katham tarhi . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {36/56} a ya akra iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {37/56} phe api : na evam vijyate : yaantt akrantt iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {38/56} katham tarhi . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {39/56} ya ya akra iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {40/56} go tve api : na evam vijyate : ami aci iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {41/56} katham tarhi . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {42/56} aci ami iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {43/56} prayojanni api tarhi tni na santi . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {44/56} yat tvat ucyate aunakrlopa iti kriyate etat nyse eva : na isambuddhyo iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {45/56} ittvam api . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {46/56} vakyati etat : sa ittve sa kvau iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {47/56} imvidhi api : hali iti nivttam . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {48/56} yadi hali iti nivttam tahni atra api prpnoti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {49/56} evam tarhi aci na iti api anuvartiyate . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {50/56} na tarhi idnm ayam yoga vaktavya . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {51/56} vaktavya ca . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {52/56} kim prayojanam . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {53/56} pratyayam ghtv yat ucyate tat pratyayalakaena yath syt abdam ghtv yat ucyate tat pratyayalakaena m bht iti . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {54/56} kim prayojanam . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {55/56} obhan dada asya sudat brhmaa . (P_1,1.62.4) KA_I,164.11-165.13 Ro_I,486-490 {56/56} so manas* alomoas* iti ea svara m bht iti . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {1/20} ## . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {2/20} lumati pratiedhe ekapadasvarasya upasakhynam kartavyam. ekapadasvare ca lumat lupte pratyayalakaam na bhavati iti vaktavyam . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {3/20} kim avieea . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {4/20} na iti ha . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {5/20} ## . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {6/20} sarvasvaram mantritasvaravam sijluksvaram ca varjayitv . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {7/20} sarvasvara : sarvastoma , sarvapha : sarvasya supi iti dyudttatvam yath syt . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {8/20} mantritasvara : sarpi gaccha , sapta gacchata : mantritasya ca iti dyudttatvam yath syt . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {9/20} sijluksvara : ma hi datm , ma hi dhatm : di sica anyatarasym iti ea svara yath syt . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {10/20} kim prayojanam . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {11/20} ## . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {12/20} inikitsvar luki prayojayanti . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {13/20} garga , vatsa , bida , urva , uragrva , vmarajju : niti iti dyudttatvam m bht iti . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {14/20} iha ca : atraya : kita iti antodttatvam m bht iti . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {15/20} ## . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {16/20} pathimatho sarvanmasthne luki prayojanam . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {17/20} pathipriya , mathipriya : pathimatho sarvanmasthne iti ea svara m bht iti . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {18/20} ## . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {19/20} ahna ravidhau lumat lupte pratyayalakaam na bhavati iti vaktavyam . (P_1,1.63.1) KA_I,165.15-166.8 Ro_I,490-492 {20/20} aha dadati , aha bhukte : ra asupi iti pratyayalakaena pratiedha m bht iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {1/75} ##. uttarapadatve ca apaddividhau lumat lupte pratyayalakaam na bhavati iti vaktavyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {2/75} paramavc paramavce paramagoduh paramagoduhe paramavalih paramavalihe : padasya iti pratyayalakaena kutvdni m bhvan iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {3/75} apaddividhau iti kimartham . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {4/75} dadhisecau dadhiseca : stpaddyo iti pratiedha yath syt . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {5/75} yadi apaddividhau iti ucyate uttarapaddhikra na prakalpeta . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {6/75} tatra ka doa . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {7/75} kara varalakat iti evamdi vidhi na sidhyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {8/75} yadi puna nalopdividhau plutyante lumat lupte pratyayalakaam na bhavati iti ucyeta . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {9/75} na evam akyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {10/75} iha hi : rjakumryau rjakumrya iti kalam prasajyeta . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {11/75} na ea doa . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {12/75} yat etat siti kalam na iti etat pratyaye kalam na iti vakymi . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {13/75} yadi pratyaye kalam na iti ucyate dadhi adhun madhu adhun : atra api na prasajyeta . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {14/75} pratyaye kalam na bhavati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {15/75} kasmin . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {16/75} yasmt ya pratyaya vihita iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {17/75} iha tarhi paramadiv paramadive : diva ut iti uttvam prpnoti iti. astu tarhi avieea . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {18/75} nanu ca uktam uttarapaddhikra na prakalpeta iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {19/75} vacant uttarapaddhikra bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {20/75} tat tarhi vaktavyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {21/75} na vaktavyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {22/75} anuvtti kariyate . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {23/75} idam asti : yasmt pratayayavidhi taddi pratyaye agam , suptiantam padam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {24/75} yasmt suptividhi taddi subantam ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {25/75} na kye . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {26/75} nntam kye padasajam bhavati yasmt kyavidhi subantam ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {27/75} siti ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {28/75} siti ca prvam padasajam bhavati yasmt sidvidhi taddi subantam ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {29/75} svdiu asarvanmasthne . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {30/75} svdiu asarvanmasthne prvam padasajam bhavati yasmt svdividhi taddi subantam ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {31/75} yaci bham . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {32/75} yajdipratyaye prvam padasajam bhavati yasmt yajdividhi taddi subantam ca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {33/75} iha tarhi : paramavk : asarvanmasthne iti pratiedha prpnoti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {34/75} astu tasy pratiedha y svdau padam iti padasaj y tu subantam padam iti padasaj s bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {35/75} sati etatpratyaye st anay bhaviyati anay na bhaviyati iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {36/75} lupte idnm pratyaye yvata eva avadhe svdau padam iti padasaj tvata eva avadhe subantam padam iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {37/75} asti ca pratyayalakaena sarvanmasthnaparat iti ktv pratiedh ca balysa bhavanti iti pratiedha prpnoti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {38/75} na apratiedht . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {39/75} na ayam prasajyapratiedha : sarvanmasthne na iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {40/75} kim tarhi . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {41/75} paryudsa ayam : yat anyat sarvanmasthnt iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {42/75} sarvanmasthne avypra . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {43/75} yadi kena cit prpnoti tena bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {44/75} prvea ca prpnoti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {45/75} aprpte v . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {46/75} atha v anantar ya prpti s pratiidhyate . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {47/75} kuta etat . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {48/75} anantarasya vidhi v bhavati pratiedha v iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {49/75} prv prpti apratiiddh tay bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {50/75} nanu ca iyam prpti prvm prptim bdhate . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {51/75} na utsahate pratiiddh sat bdhitum . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {52/75} yadi evam paramavcau paramavca iti suptiantam padam iti padasaj prpnoti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {53/75} evam tarhi yogavibhga kariyate . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {54/75} svdiu prvam padasajam bhavati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {55/75} tata sarvanmasthne ayaci prvam padasajam bhavati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {56/75} tata bham . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {57/75} bhasajam bhavati yajdau asarvanmasthane iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {58/75} yadi tarhi sau api padam bhavati , eca plutdhikre padntagrahaam codayiyati iha m bht : bhadram karoi gau iti , tasmin kriyame api bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {59/75} vkyapadayo antyasya iti evam tat . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {60/75} iha tarhi : dadhisecau dadhiseca : stpaddyo iti paddilakaa pratiedha na prpnoti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {61/75} m bht evam : padasya di paddi , padde na iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {62/75} katham tarhi . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {63/75} padt di paddi , padde na iti evam bhaviyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {64/75} na evam akyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {65/75} iha api prasajyeta : ku vku tvaku kumru kioru iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {66/75} stpratiedha jpaka svdiu padatvena yem padasaj na tebhya pratiedha bhavati iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {67/75} iha tarhi : bahusecau , bahuseca : bahuc ayam pratyaya . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {68/75} atra padt di paddi , padde na iti ucyamne api na sidhyati . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {69/75} evam tarhi uttarapadatve ca paddividhau lumat lupte pratyayalakaam bhavati iti vakymi . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {70/75} tat niyamrtham bhaviyati : paddividhau eva na padntavidhau iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {71/75} katham bahusecau bahuseca . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {72/75} bahucprvasya ca paddividhau na padntavidhau iti . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {73/75} ## . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {74/75} dvandve antyasyalumat lupte pratyayalakaam na bhavati iti vaktavyam . (P_1,1.63.2) KA_I,166.9-167.28 Ro_I,493-498 {75/75} vksraktvacam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {1/33} iha abhvan iti pratyayalakaena jusbhva prpnoti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {2/33} ## . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {3/33} sica usa aprasaga . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {4/33} kim kraam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {5/33} kraprakarat . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {6/33} ta iti etat niyamrtham bhaviyati : ta eva sijlugantt na anyasmt sijlugantt iti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {7/33} iha : iti yumatputra dadti , iti asmatputra dadti iti atra yumadasmado ahcaturthdvitysthayo vmnvau iti vmnvdaya prpnuvanti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {8/33} ## . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {9/33} sthagrahaam tatra kriyate . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {10/33} tat ryamavibhaktivieaam vijsyate . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {11/33} asti anyat sthagrahaasya prayojanam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {12/33} kim . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {13/33} savibhaktikasya vmnvdaya yath syu iti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {14/33} na etat asti prayojanam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {15/33} padasya iti vartate vibhaktyantam ca padam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {16/33} tatra antarea api sthagrahaam savibhaktikasya eva grahaam bhaviyati . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {17/33} bhavet siddham yatra vibhaktyantam padam . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {18/33} yatra tu khalu vibhaktau padam tatra na sidhyati : grma vm dyate , grma nau dyate janapada vm dyate , janapada nau dyate . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {19/33} sarvagrahaam api praktam anuvartate . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {20/33} tena savibhaktikasya eva bhaviyati . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {21/33} iha : cakukmam yjaym cakra iti ti atia iti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {22/33} tasya ca nighta tasmt ca anighta prpnoti . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {23/33} ## . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {24/33} mi lilopt tasya ca anighta tasmt ca nighta siddha bhaviyati . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {25/33} ## . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {26/33} agdhikre ia vidhipratiedhau na sidhyata : jigamia savivtsa . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {27/33} agasya iti ia vidhipratiedhau na prpnuta . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {28/33} ## . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {29/33} kim ca . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {30/33} ia ca vidhipratiedhau . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {31/33} na iti ha . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {32/33} adee ayam ca pahita . (P_1,1.63.3) KA_I,168.1-23 Ro_I,498-500 {33/33} krame ca drghatvam : utkrma sakrma iti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {1/30} iha kim cit agdhikre lumat lupte pratyayalakaena bhavati kim cit ca anyatra na bhavati . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {2/30} yadi puna na lumat tasmin iti ucyeta . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {3/30} atha na lumat tasmin iti ucyamne kim siddham etat bhavati ia vidhipratiedhau krame drghatvam ca . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {4/30} bham siddham . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {5/30} na ia ividhipratiedhau parasmaipadeu iti ucyate . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {6/30} katham tarhi . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {7/30} sakrdau iti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {8/30} tadvieaam parasmaipadagrahaam . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {9/30} na khalu api krame drghatvam parasmaipadeu iti ucyate . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {10/30} katham tarhi . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {11/30} iti iti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {12/30} tadvieaam parasmaipadagrahaam . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {13/30} ## . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {14/30} na lumat tasmin iti cet haniide talope na sidhyanti : avadhi bhavat dasyu , agyi bhavat grma , adhyagyi bhavat anuvka . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {15/30} talope kte lui iti haniide na prpnuvanti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {16/30} na ea doa . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {17/30} na lui iti haniide ucyante . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {18/30} kim tarhi . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {19/30} rdhadhtuke iti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {20/30} tadvieaam lugrahaam . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {21/30} iha ca : sarvastoma , sarvapha sarvasya supi iti dyudttatvam na prpnoti . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {22/30} tat ca api vaktavyam . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {23/30} na vaktavyam . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {24/30} na lumat agasya iti eva siddham . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {25/30} katham . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {26/30} na lumat lupte agdhikra pratinirdiyate . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {27/30} kim tarhi . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {28/30} ya asau lumat lupyate tasmin yat agam tasya yat kryam tat na bhavati . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {29/30} evam api sarvasvara na sidhyati . (P_1,1.63.4) KA_I,168.24-169.14 Ro_I,500-502 {30/30} kartavya atra yatna . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {1/21} kim idam algrahaam antyavieaam . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {2/21} evam bhavitum arhati . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {3/21} ## . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {4/21} upadhsajym algrahaam antyanirdea cet saghtasya pratiedha vaktavya . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {5/21} saghtasya upadhsaj prpnoti . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {6/21} tatra ka doa . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {7/21} sa it ahalo : iv ia : saghtasya ittvam prpnoti . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {8/21} yadi puna al antyt iti ucyeta . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {9/21} evam api antya avieita bhavati . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {10/21} tatra ka doa . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {11/21} saghtt api prvasya upadhsaj prasajyeta . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {12/21} tatra ka doa . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {13/21} sa it ahalo : ia , iavn : akrasya ittvam prasajyeta . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {14/21} stram ca bhidyate . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {15/21} yathnysam eva astu . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {16/21} nanu ca uktam upadhsajym algrahaam antyanirdea cet saghtapratiedha iti . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {17/21} na ea doa . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {18/21} antyavijnt siddham . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {19/21} siddham etat . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {20/21} katham . (P_1,1.65.1) KA_I,169.16-25 Ro_I,502-503 {21/21} ala antyasya vidhaya bhavanti iti antyasya bhaviyati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {1/62} ## . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {2/62} antyavijnt siddham iti cet tat na . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {3/62} kim kraam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {4/62} na anarthake alontyavidhi anabhysavikre . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {5/62} anarthake alontyavidhi na iti e paribh kartavy . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {6/62} kim avieea . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {7/62} na iti ha . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {8/62} anabhysavikre . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {9/62} abhysavikrn varjayitv . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {10/62} bhm it , artipipartyo ca iti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {11/62} kni etasy paribhy prayojanni . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {12/62} ## . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {13/62} antyasya prpnoti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {14/62} anarthake alontyavidhi na bhavati iti na doa bhavati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {15/62} na etat asti prayojanam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {16/62} cryapravtti jpayati na antyasya pararpam bhavati iti yat ayam na mreitasya antyasya tu v iti ha . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {17/62} ## . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {18/62} ghvaso et hau abhysalopa ca iti antyasya prpnoti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {19/62} anarthake alontyavidhi na bhavati iti na doa bhavati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {20/62} etat api na asti prayojanam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {21/62} punarlopavacanasmarthyt sarvasya bhaviyati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {22/62} atha v it lopa kariyate . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {23/62} sa it sarvasya iti sarvdea bhaviyati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {24/62} sa tarhi akra kartavya . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {25/62} na kartavya . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {26/62} kriyate nyse eva . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {27/62} dviakraka nirdea : ghvaso et hau abhysalopaca iti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {28/62} ## . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {29/62} tihati stram . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {30/62} anyath vykhyyate : pi hali lopa iti antyasya prpnoti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {31/62} anarthake alontyavidhi na bhavati iti na doa bhavati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {32/62} etat api na asti prayojanam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {33/62} ana eva lopam vakymi . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {34/62} tat ana grahaam kartavyam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {35/62} na kartavyam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {36/62} praktam anuvartate . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {37/62} kva praktam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {38/62} an pi aka iti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {39/62} tat vai prathamnirdiam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {40/62} ahnirditena ca iha artha . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {41/62} hali iti e saptam an iti prathamy ahm prakalpayiyati : tasmin iti nirdie prvasya iti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {42/62} ## . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {43/62} atra lopa abhysasya iti antyasya prpnoti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {44/62} anarthake alontyavidhi na bhavati iti na doa bhavati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {45/62} etat api na asti prayojanam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {46/62} atragrahaasmarthyt sarvasya bhaviyati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {47/62} asti anyat atragrahaasya prayojanam . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {48/62} kim . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {49/62} sanadhikra apekyate , iha m bht : dadhau dadau . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {50/62} antarea api atragrahaam sanadhikram apekiymahe . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {51/62} san tarhi sakrdi apekyate sani sakrdau iti , iha m bht : jijpayiati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {52/62} antarea api atragrahaam sanam sakrdim apekiymahe . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {53/62} praktaya tarhi apekyante . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {54/62} etsm praktnm lopa yath syt , iha m bht : pipakati yiyakati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {55/62} antarea api atragrahaam et prakt apekiymahe . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {56/62} viaya tarhi apekyate . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {57/62} muca akarmakasya gua v iti iha m bht : mumukati gm iti . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {58/62} antarea api atragrahaam viayam apekiymahe . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {59/62} katham . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {60/62} akarmakasya iti ucyate . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {61/62} tena yatra eva ayam muci akarmaka tatra eva bhaviyati . (P_1,1.65.2) KA_I,170.1-171.9 Ro_I,503-506 {62/62} tasmt na artha anay paribhay . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {1/8} ## . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {2/8} atha v vyaktam eva pathitavyam ala antyt prva al upadhsaja bhavati iti . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {3/8} tat tarhi vaktavyam . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {4/8} na vaktavyam . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {5/8} ## . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {6/8} antarea api vacanam lokavijnt siddham etat . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {7/8} katham . (P_1,1.65.3) KA_I,171.10-16 Ro_I,506 {8/8} loke amm brhmanm antyt prva nyatm iti ukte yathjtyaka antya tathjtyaka antyt prva nyate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {1/42} kim udharaam . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {2/42} iha tvat : tasmin iti nirdie prvasya iti : ika ya aci : dadhi atra madhu atra . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {3/42} iha : tasmt iti uttarasya iti : dvayantarupasargebhya apa t : dvpam antarpam sampam . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {4/42} anyathjtyakena abdena nirdea kriyate anyathjtyaka udhriyate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {5/42} kim puna udharaam . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {6/42} iha tvat : tasmin iti nirdie prvasya iti : tasmin ai ca yumksmkau iti . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {7/42} tasmt iti uttarasya iti : tasmt asa na pusi iti . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {8/42} idam ca api udharaam : ika ya aci dvyantarupasargebhya apa t iti . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {9/42} katham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {10/42} sarvanmn ayam nirdea kriyate sarvanma ca smnyavci . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {11/42} tatra smnye nirdie vie api udharani bhavanti . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {12/42} kim puna smnyam ka v viea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {13/42} gau smnyam ka viea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {14/42} na tarhi idnm ka smnyam bhavati gau viea bhavati . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {15/42} bhavati ca . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {16/42} yadi smnyam api viea viea api smnyam smnyavieau na prakalpete . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {17/42} prakalpete ca . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {18/42} katham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {19/42} vivakta . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {20/42} yad asya gau smnyena vivakita bhavati ka vieatvena tad gau smnyam ka viea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {21/42} yad ka smnyena vivakita bhavati gau vieatvena tad ka smnyam ka viea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {22/42} apara ha : prakalpete ca . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {23/42} katham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {24/42} pitputravat . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {25/42} tat yath sa eva kam cit prati pit bhavati kam cit prati putra bhavati evam iha api sa eva kam cit prati smnyam kam cit prati viea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {26/42} ete khalu api nairdeiknm vrttatarak bhavanti ye sarvanmn nirde kriyante . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {27/42} etai hi bahutarakam vypyate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {28/42} atha kimartham upasargea nirdea kriyate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {29/42} abde saptamy nirdie prvasya kryam yath syt arthe m bht : janapade atiyane iti . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {30/42} kim gatam etat upasargea hosvit abddhikyt arthdhikyam . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {31/42} gatam iti ha . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {32/42} katham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {33/42} ni ayam bahirbhve vartate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {34/42} tat yath : nikrnta det nirdea . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {35/42} bahirdea iti gamyate . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {36/42} abda ca abdt bahirbhta artha abahirbhta . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {37/42} atha nirdiagrahaam kimartham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {38/42} ## . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {39/42} nirdiagrahaam kriyate nantaryrtham . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {40/42} nantaryamtre kryam yath syt . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {41/42} ika ya aci : dadhi atra madhu atra . (P_1,1.66-67.1) KA_I,171.18-172.17 Ro_I,507-511 {42/42} iha m bht :samidhau samidha , dadau dada . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {1/50} kimartham puna idam ucyate . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {2/50} ## (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {3/50} tasmin tasmt iti prvottarayo yogayo aviet niyamrtha ayam rambha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {4/50} grme devadatta . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {5/50} prva para iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {6/50} grmt devadatta . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {7/50} prva para iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {8/50} evam iha api : ika ya aci . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {9/50} dadhi udakam , pacati odanam . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {10/50} ubhau ikau ubhau acau . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {11/50} aci prvasya aci parasya iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {12/50} ti atia iti atia prvasya atia parasya iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {13/50} iyate ca atra aci prvasya syt , atia parasya iti . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {14/50} tat ca antarea yatnam na sidhyati iti niyamrtham vacanam . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {15/50} asti prayojanam etat . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {16/50} kim tarhi iti . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {17/50} atha yatra ubhayam nirdiyate kim tatra prvasya kryam bhavati hosvit parasya iti . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {18/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {19/50} ubhayanirdee vipratiedht pacamnirdea bhaviyati . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {20/50} kim prayojanam . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {21/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {22/50} vakyati tsydibhya anudttatve saptamnirdea abhyastasijartha iti . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {23/50} tasmin kriyame tsydibhya parasya lasrvadhtukasya lasrvadhtuke parata tsydnm iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {24/50} tsydibhya parasya lasrvadhtukasya . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {25/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {26/50} baho uttarem ihemeyasm ihemayasu parata baho iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {27/50} baho uttarem ihemeyasm . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {28/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {29/50} gota parasya sarvanmasthnasya sarvanmasthne parata gota iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {30/50} gota parasya sarvanmasthnasya . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {31/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {32/50} ruddibhya parasya srvadhtukasya srvadhtuke parata ruddnm iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {33/50} ruddibhya parasya srvadhtukasya . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {34/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {35/50} sa uttarasya nasya , ne parata sa iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {36/50} sa uttarasya nasya . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {37/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {38/50} sarvanmna uttarasya ma mi parata sarvanmna iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {39/50} sarvanmna uttarasya . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {40/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {41/50} nady uttarem itm itsu parata nady iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {42/50} nady uttarem itm . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {43/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {44/50} pa uttarasya ita iti parata pa iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {45/50} pa uttarasya ita .#< ama hrasvt aci amu nityam># . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {46/50} ama uttarasya aca aci parata ama iti sandeha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {47/50} ama uttarasya aca . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {48/50} ## . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {49/50} vibhaktivieanirdeasya anavakatvt ayukta ayam vipratiedha . (P_1,1.66-67.2) KA_I,172.19-174.5 Ro_I,511-515 {50/50} sarvatra eva atra ktasmarthy saptam aktasmrthy pacam iti ktv pacamnirdea bhaviyati . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {1/62} ## . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {2/62} yathrtham v ahnirdea kartavya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {3/62} yatra prvasya kryam iyate tatra prvasya ah kartavy . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {4/62} yatra parasya kryam iyate tatra parasya ah kartavy . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {5/62} sa tarhi tath nirdea kartavya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {6/62} na kartavya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {7/62} anena eva prakpti bhaviyati : tasmin iti nirdie prvasya ah . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {8/62} tasmt iti nirdie parasya ah . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {9/62} tat tarhi ahgrahaam kartavyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {10/62} na kartavyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {11/62} praktam anuvartate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {12/62} kva praktam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {13/62} ah sthneyog iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {14/62} ## . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {15/62} prakalpakam iti cet niyamasya abhva . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {16/62} uktam ca etat : niyamrtha ayam rambha iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {17/62} pratyayavidhau khalu api pacamy prakalpik syu . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {18/62} tatra ka doa . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {19/62} guptijkibhya san iti e pacam san iti prathamy ahm prakalpayet tasmt iti uttarasya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {20/62} astu . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {21/62} na ka cit dea pratinirdiyate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {22/62} tatra ntaryata sana san eva bhaviyati . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {23/62} na evam akyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {24/62} itsaj na prakalpeta . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {25/62} upadee iti itsaj ucyate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {26/62} ## . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {27/62} praktivikrayo ca vyavasth na prakalpeta . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {28/62} ika ya aci : aci iti e saptam ya iti prathamy ahm prakalpayet tasmin iti nirdie prvasya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {29/62} ## . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {30/62} saptampacamyo ca bhvt ubhayatra eva ah prpnoti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {31/62} tsydibhya iti e pacam lasrvadhtuke iti asy saptamy ahm prakalpayet tasmt iti uttarasya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {32/62} tath lasrvadhtuke iti e saptam tsydibhya iti pacamy ahm prakalpayet tasmin iti nirdie prvasya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {33/62} tatra ka doa . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {34/62} ubhayo kryam tatra prpnoti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {35/62} na ea doa . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {36/62} yat tvat ucyate : prakalpakam iti cet niyambhva iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {37/62} m bht niyama . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {38/62} saptamnirdie prvasya ah prakalpyate pacamnirdie parasya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {39/62} yvat saptamnirdie prvasya ah prakalpyate evam pacamnirdie parasya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {40/62} na utsahate saptamnirdie parasya kryam bhavitum na api pacamnirdie prvasya . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {41/62} yat api ucyate : pratyayavidhau khalu api pacamy prakalpik syu iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {42/62} santu prakalpik . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {43/62} nanu ca uktam guptijkibhya san iti e pacam san iti prathamy ahm prakalpayet tasmt iti uttarasya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {44/62} parihtam etat : na ka cit dea pratinirdiyate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {45/62} tatra ntaryata sana san eva bhaviyati iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {46/62} nanu ca uktam : na evam akyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {47/62} itsaj na prakalpeta . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {48/62} upadee iti itsaj ucyate iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {49/62} syt ea doa yadi itsaj deam pratketa . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {50/62} tatra khalu ktym itsajym lope ca kte dea bhaviyati . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {51/62} upadee iti hi itsaj ucyate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {52/62} atha v na anutpanne sani prakpty bhavitavyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {53/62} yad ca utpanna san tad ktasmarthy pacam iti ktv prakpti na bhaviyati . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {54/62} yat api ucyate : praktivikrvyavasth ca iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {55/62} tatra api kt praktau ah ika iti viktau pratham ya iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {56/62} yatra ca nma sautr ah na asti tatra prakpty bhavitavyam . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {57/62} atha v astu tvat ika ya aci iti yatra nma sautr ah . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {58/62} yadi ca idnm aci iti e saptam ya iti prathamy ahm prakalpayet tasmin iti nirdie prvasya iti astu . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {59/62} na ka cit anya dea pratinirdiyate . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {60/62} tatra ntaryata yaa ya eva bhaviyati . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {61/62} yat api ucyate : saptampacamyo ca bhvt ubhayatra ahprakpti tatra ubhayakryaprasaga iti . (P_1,1.66-67.3) KA_I,174.6-175.18 Ro_I,515-518 {62/62} cryapravtti jpayati na ubhe yugapat prakalpike bhavata iti yat ayam eka prvaparayo iti prvagrahaam karoti . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {1/7} rpagrahaam kim artham na svam abdasya aabdasaj bhavati iti eva rpam abasya saj bhaviyati . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {2/7} na hi anyat svam abdasya asti anyat ata rpt . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {3/7} evam tarhi siddhe sati yat rpagrahaam karoti tat jpayati crya asti anyat rpt svam abdasya iti . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {4/7} kim puna tat . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {5/7} artha . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {6/7} kim etasya jpane prayojanam . (P_1,1.68.1) KA_I,175.20-23 Ro_I,519-520 {7/7} arthavadgrahae na anarthakasya iti e paribh na kartavy bhavati . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {1/42} kimartham puna idam ucyate . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {2/42} ##. abdena uccritena artha gamyate . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {3/42} gm naya dadhi ana iti artha nyate artha ca bhujyate . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {4/42} arthasya asambhavt . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {5/42} iha vykarae arthe kryasya asambhava . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {6/42} agne ak iti : na akyate agrebhya para hak kartum . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {7/42} abdena arthagate arthasya asambhavt yvanta tadvcina abd tvadbhya sarvebhya utpatti prpnoti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {8/42} iyate ca tasmt eva syt iti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {9/42} tat ca antarea yatnam na sidhyati iti tadvcina sajpratiedhrtham svarpavacanam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {10/42} evamartham idam ucyate . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {11/42} ## . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {12/42} na v etat prayojanam asti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {13/42} kim kraam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {14/42} abdaprvaka hi arthe sampratyaya . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {15/42} abdaprvaka hi arthasya sampratyaya . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {16/42} ta ca abdaprvaka : ya api hi asau hyate nmn nma yad anena na upalabdham bhavati tada pcchati kim bhavn ha iti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {17/42} abdaprvaka ca arthasya sampratyaya iha ca vykarae abde kryasya sambhava arthe asambhava . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {18/42} tasmt arthanivtti bhaviyati . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {19/42} idam tarhi prayojanam aabdasaj iti vakymi iti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {20/42} iha m bht : ddh ghu adp taraptamapau gha iti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {21/42} ## . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {22/42} sajpratiedha ca anarthaka . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {23/42} abdasajym svarpavidhi kasmt na bhavati . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {24/42} vacanaprmyt . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {25/42} abdasajvacanasmarthyt . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {26/42} nanu ca vacanaprmyt sajinm sampratyaya syt svarpagrahat ca sajy . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {27/42} etat api na asti prayojanam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {28/42} cryapravtti jpayati abdasajym na svarpavidhi bhavati iti yat ayam nt a iti akrnty sakhyy asajm sti . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {29/42} itarath hi vacanaprmyt nakrnty sakhyy sampratyaya syt svarpagrahat ca akrnty . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {30/42} na etat asti prayojanam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {31/42} na hi akrnt saj . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {32/42} k tarhi . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {33/42} akrnt . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {34/42} asiddham jatvam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {35/42} tasya asiddhatvt akrnt . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {36/42} mantrdyartham tarhi idam vaktavyam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {37/42} mantre , ci yajui iti yat ucyate tat mantraabde kabde ca yajuabde ca m bht . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {38/42} ## . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {39/42} mantrdyartham iti cet na . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {40/42} kim kraam . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {41/42} strasmarthyt arthasya gati bhaviyati . (P_1,1.68.2) KA_I,175.24-176.24 Ro_I,520-523 {42/42} mantre , ci yajui iti yat ucyate tat mantraabde kabde ca yajuabde ca tasya kryasya sambhava na asti iti ktv mantrdisahacarita ya artha tasya gati bhaviyati shacaryt . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {1/29} ## . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {2/29} sinnirdea kartavya . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {3/29} tata vaktavyam : tadviem grahaam bhavati iti . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {4/29} kim prayojanam . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {5/29} vkdyartham . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {6/29} vibh vkamga iti : plakanyagrodham , plakanyagrodh . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {7/29} ## . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {8/29} pinnirdea kartavya . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {9/29} tata vaktavyam : paryyavacanasya tadviem ca grahaam bhavati svasya ca rpasya iti . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {10/29} kim prayojanam . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {11/29} svdyartham . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {12/29} sve pua : svapoam puyati raipoam , vidypoam , gopoam avapoam . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {13/29} ## . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {14/29} jinnirdea kartavya . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {15/29} tata vaktavyam paryyavacanasya eva grahaam bhavati . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {16/29} kim prayojanam . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {17/29} rjdyartham . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {18/29} sabh rjmanuyaprv : inasabham varasabham . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {19/29} tasya eva na bhavati : rjasabh . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {20/29} tadviem ca na bhavati : puyamitrasabh candraguptasabh . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {21/29} ## . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {22/29} jhinnirdea kartavya . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {23/29} tata vaktavyam : tasya ca grahaam bhavati tadviem ca iti . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {24/29} kim prayojanam . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {25/29} matsydyartham . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {26/29} pakimatsyamgn hanti : mtsyika . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {27/29} tadviem : pharika , kulika . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {28/29} paryyavacannm na bhavati : ajihmn hanti iti . (P_1,1.68.3) KA_I,176.25-177.16 Ro_I,523-525 {29/29} asya ekasya paryyavacanasya iyate : mnn hanti mainika . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {1/30} apratyaya iti kimartham . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {2/30} sanasabhika u , a smpratike . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {3/30} atyalpam idam ucyate : apratyaya iti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {4/30} apratyaydeaitkinmita iti vaktavyam . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {5/30} pratyaye udhtam . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {6/30} dee : idama i : iha , ita . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {7/30} iti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {8/30} lavit lavitum . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {9/30} kiti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {10/30} babhva . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {11/30} miti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {12/30} he anavan . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {13/30} ita parihra . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {14/30} cryapravtti jpayati na ita savarnm grahaam bhavati iti yat ayam graha alii drghatvam sti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {15/30} na etat asti jpakam . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {16/30} niyamrtham etat syt : graha alii drgha eva iti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {17/30} yat tarhi vta v iti vibhm sti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {18/30} sarvem eva parihra : bhvyamnena savarnm grahaam na iti evam bhaviyati . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {19/30} pratyaye bhyn parihra : anabhidhnt pratyaya savarn na grahyati . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {20/30} yn hi pratyaya savaragrahaena ghyt na tai arthasya abhidhnam syt . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {21/30} anabhidhnt na bhaviyati . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {22/30} idam tarhi prayojanam : iha ke cit pratyante ke cit pratyyyante . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {23/30} hrasv pratyante rgh pratyyyante . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {24/30} yvat bryt pratyyyamnena savarnam grahaam na iti tvat apratyaya iti . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {25/30} kam puna drgha savaragrahaena ghyt . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {26/30} hrasvam . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {27/30} yatndhikyt na grahyati . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {28/30} plutam tarhi ghyt . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {29/30} anatvt na grahyati . (P_1,1.69.1) KA_I,177.18-178.7 Ro_I,525-527 {30/30} evam tarhi siddhe sati yat apratyaya iti pratiedham sti tat jpayati crya bhavati e paribh : bhvyamnena savarnm grahaam na iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {1/46} kimartham puna idam ucyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {2/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {3/46} a savarasya iti ucyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {4/46} svarabhedt nunsikyabhedt klabhedt ca a savarn na ghyt . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {5/46} iyate ca savaragrahaam syt iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {6/46} tat ca antarea yatnam na sidhyati iti evamartham idam ucyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {7/46} asti prayojanam etat . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {8/46} kim tarhi iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {9/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {10/46} tatra pratyhragrahae savarnm grahaam na prpnoti : aka savare drgha iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {11/46} kim kraam . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {12/46} anupadet . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {13/46} yathjtyaknm saj kt tathjtyaknm sampratyyik syt . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {14/46} hrasvnm ca kriyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {15/46} hrasvnm eva sampratyyik syt drghnm na syt . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {16/46} nanu ca hrasv pratyamn drghn sampratyyayiyanti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {17/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {18/46} hrasvasampratyayt iti cet uccryama abda sampratyyaka bhavati na sampratyamana . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {19/46} tat yath k iti ukte samphamtram gamyate na asy artha gamyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {20/46} evam tarhi varaphe eva upadea kariyate . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {21/46} v##. varaphe upadea iti cet avarklatvt paribhy anupadea . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {22/46} kim par strt kriyate iti ata avarakl . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {23/46} na iti ha . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {24/46} sarvath avarakl eva . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {25/46} varnm upadea tvat . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {26/46} upadeottarakla di antyena saha it iti pratyhra . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {27/46} pratyhrottarakl savarasaj . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {28/46} savarasajottaraklam audit savarasya ca apratyaya iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {29/46} s e upadeottarakl avarakl sat varnm utpattau nimittatvya kalpayiyate iti tat na . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {30/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {31/46} tasmt upadea kartavya . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {32/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {33/46} tatra anuvttinirdee savarnm grahaam na prpnoti : asya cvau yasya ti ca . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {34/46} kim kraam . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {35/46} anatvt . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {36/46} na hi ete aa ye anuvttinirdee . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {37/46} ke tarhi . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {38/46} ye akarasammnye upadiyante . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {39/46} evam tarhi anatvt anuvttau na anupadet ca pratyhre na . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {40/46} ucyate ca idam a savarn ghti iti . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {41/46} tatra vacant bhaviyati . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {42/46} ## . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {43/46} na idam vacant labhyam . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {44/46} asti hi anyat etasya vacane prayojanam . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {45/46} kim . (P_1,1.69.2) KA_I,178.8-179.12 Ro_I,528-531 {46/46} ye ete pratyhrm dita var tai savarnm grahaam yath syt . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {1/38} evam tarhi ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {2/38} savare agrahaam aparibhyam . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {3/38} kuta . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {4/38} ktigrahat . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {5/38} avarkti upadi s sarvam avarakulam grahyati . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {6/38} tath ivarakulkti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {7/38} tath uvarakulkti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {8/38} nanu ca any kti akrasya krasya ca . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {9/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {10/38} ananykti akrasya krasya ca . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {11/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {12/38} ya hi anekntena bheda na asau anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {13/38} tat yath : na ya go ca go ca bheda sa anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {14/38} ya tu khalu go ca avasya ca bheda sa anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {15/38} apara ha : savare agrahaam aparibhyam . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {16/38} ktigrahat ananyatvam . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {17/38} savare agrahaam aparibhyam . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {18/38} ktigrahat ananyatvam bhaviyati . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {19/38} ananykti akrasya krasya ca . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {20/38} aneknta hi ananyatvakara . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {21/38} ya hi anekntena bheda na asau anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {22/38} tat yath : na ya go ca go ca bheda sa anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {23/38} ya tu khalu go ca avasya ca bheda sa anyatvam karoti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {24/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {25/38} evam ca ktv ca halgrahaeu siddham bhavati . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {26/38} jhala jhali : avttm avttam avtta yatra etat na asti a savarn ghti iti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {27/38} aneknta hi ananyatvakara iti uktrtham . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {28/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {29/38} drutavilambitayo ca anupadet manymahe ktigrahat siddham iti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {30/38} yat ayam kasym cit vttau varn upadiya sarvatra kt bhavati . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {31/38} asti prayojanam etat . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {32/38} kim tarhi iti . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {33/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {34/38} vtte tu pthaktvam na upapadyate . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {35/38} ## . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {36/38} tasmt tatra taparanirdea kartavya . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {37/38} na kartavya . (P_1,1.69.3) KA_I,179.12-180.12 Ro_I,531-535 {38/38} kriyate etat nyse eva : ata bhisa ais iti . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {1/14} ayukta ayam nirdea . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {2/14} tat iti anena kla pratinirdiyate tat iti ayam ca vara . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {3/14} tatra ayuktam varasya klena saha smandhikarayam . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {4/14} katham tarhi nirdea kartavya . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {5/14} tatklaklasya iti . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {6/14} kim idam tatklaklasya iti . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {7/14} tasya kla tatkla , tatkla kla yasya sa ayam tatklakla , tatklaklasya iti . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {8/14} sa tarhi tath nirdea kartavya . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {9/14} na kartavya . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {10/14} uttarapadalopa atra draavya . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {11/14} tat yath uramukham iva mukham asya uramukha , kharamukha . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {12/14} evam tatklakla tatkla , tatklasya iti . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {13/14} atha v shacaryt tcchabdyam bhaviyati . (P_1,1.70.1) KA_I,180.14-20 Ro_I,535-536 {14/14} klasahacarita vara api kla eva. (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {1/43} kim puna idam niyamrtham hosvit prpakam . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {2/43} katham ca niyamrtham syt katham v prpakam . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {3/43} yadi atra agrahaam anuvartate tata niyamrtham . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {4/43} atha nivttam tata prpakam . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {5/43} ka ca atra viea . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {6/43} ## . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {7/43} tapara tatklasya iti niyamtham iti cet drghagrahae svarabhinnnm grahaam na prpnoti . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {8/43} kem . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {9/43} udttnudttasvaritnm . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {10/43} astu tarhi prpakam . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {11/43} ## . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {12/43} prpakam iti cet hrasvagrahae drghaplutayo tu pratiedha vaktavya . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {13/43} ## . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {14/43} a savarn ghti iti etat astu tapara tatklasya iti v . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {15/43} tapara tatklasya iti etat bhavati vipratiedhena . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {16/43} a savarn ghti iti asya avaka hrasv atapar aa . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {17/43} tapara tatklasya iti asya avaka drgh tapar . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {18/43} hrasveu tapareu ubhayam prpnoti . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {19/43} tapara tatklasya iti etat bhavati vipratiedhena . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {20/43} yadi evam ##. drutym taparakarae madhyamavilambitayo upasakhynam kartavyam tath madhyamym drutavilambitayo tath vilambitym drutamadhyamayo . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {21/43} kim puna kraam na sidhyati . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {22/43} klabhedt . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {23/43} ye hi drutym vttau var tribhgdhik te madhyamym . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {24/43} ye madhyamym var tribhgdhik te vilambitym . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {25/43} ##. siddham etat . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {26/43} katham . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {27/43} avasthit var drutamadhyamavilambitsu . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {28/43} kikta tu vttiviea . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {29/43} vaktu circiravacant vttaya viiyante . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {30/43} vakt ka cit vabhidhy bhavati , u varn abhidhatte . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {31/43} ka cit cirea ka cit ciratarea . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {32/43} tat yath : tam eva adhvnam ka cit u gacchati ka cit cirea gacchati ka cit ciratarea gacchati . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {33/43} rathika u gacchati vika cirea padti ciratarea . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {34/43} viama upanysa . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {35/43} adhikaraam atra adhv vrajikriyy . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {36/43} tatra ayuktam yat adhikaraasya vddhihrsau sytm . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {37/43} evam tarhi sphoa abda dhvani abdagua . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {38/43} katham . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {39/43} bheryghtavat . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {40/43} tat yath bheryghta bherm hatya ka cit viati padni gacchati ka cit triat ka cit catvriat . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {41/43} sphoa ca tvn eva bhavati . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {42/43} dhvanikt vddhi . (P_1,1.70.2) KA_I,180.21-181.24 Ro_I,537-540 {43/43} dhvani sphoa ca abdnm dhvani tu khalu lakyate | alpa mahn ca kem cit ubhayam tat svabhvata . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {1/15} ## . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {2/15} di antyena saha iti asampratyaya . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {3/15} kim kraam . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {4/15} sajina anirdet . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {5/15} na hi sajina nirdiyante . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {6/15} ## . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {7/15} siddham etat . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {8/15} katham . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {9/15} di antyena saha it ghyama svasya ca rpasya grhaka tanmadhynm ca iti vaktavyam . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {10/15} ## . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {11/15} sambandhiabdai v tulyam etat . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {12/15} tat yath sambandhiabd : mtari vartitavyam , pitari uritavyam iti . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {13/15} na ca ucyate svasym mtari svasmin pitari iti sambandht ca gamyate y yasya mt ya ca yasya pit iti . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {14/15} evam iha api di antya iti sambandhiabdau etau . (P_1,1.71) KA_I,182.2-13 Ro_I,541-542 {15/15} tatra sambandht etat gantavyam : yam prati di antya iti ca bhavati tasya grahaam bhavati svasya ca rpasya iti . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {1/20} iha kasmt na bhavati : ika ya aci : dadhi atra madhu atra . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {2/20} astu . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {3/20} ala antyasya vidhaya bhavanti iti antyasya bhaviyati . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {4/20} na evam akyam . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {5/20} ye anekla de teu doa syt : eca ayavyva iti . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {6/20} na ea doa . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {7/20} yath eva praktita tadantavidhi bhavati evam deata api bhaviyati . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {8/20} tatra ejantasya aydyant de bhaviyanti . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {9/20} yadi ca evam kva cit vairpyam tatra doa syt . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {10/20} api ca antaragabahirage na prakalpyeytm . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {11/20} tatra ka doa . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {12/20} syona , syon : antaragalakaasya yadeasya bahiragalakaa gua bdhaka prasajyeta . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {13/20} naabdam hi ritya yadea naabdam ritya gua . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {14/20} alvidhi ca na prakalpeta : dyau , panth , sa iti . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {15/20} tasmt prakte tadantavidhi iti vaktavyam . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {16/20} na vaktavyam . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {17/20} yena iti karae e tty anyena ca anyasya vidhi bhavati . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {18/20} tat yath : devadattasya samam arvai odanena ca yajadatta pratividhatte , tath sagrmam hastyavarathapadtibhi . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {19/20} evam iha api ac dhto yatam vidhatte . (P_1,1.72.1) KA_I,182.15-183.2 Ro_I,542-544 {20/20} akrea prtipadikasya iam vidhatte . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {1/22} ## . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {2/22} yena vidhi tadantasya iti cet grahaopdhnm tadantopdhitprasaga . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {3/22} ye grahaopdhaya te api tadantopdhaya syu . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {4/22} tatra ka doa . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {5/22} uta ca pratyayt asayogaprvt iti asayogaprvagrahaam ukrntvieaam syt . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {6/22} tatra ka doa . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {7/22} asayogaprvagrahaena iha eva paryudsa syt:: akuhi takuhi iti . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {8/22} iha na syt : pnuhi aknuhi iti . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {9/22} tath ut othyaprvasya iti ohyaprvagrahaam krntavieaam syt . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {10/22} tatra ka doa . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {11/22} ohyaprvagrahaena iha ca prasajyeta : sakram iti . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {12/22} iha ca na syt : niprt pi iti . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {13/22} ## . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {14/22} siddham etat . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {15/22} katham . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {16/22} yatheam vieaavieyayo yoga bhavati . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {17/22} yvat yatheam iha tvat : uta ca pratyayt asayogaprvt iti na asayogaprvagrahaena ukrntam vieyate . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {18/22} kim tarhi . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {19/22} ukra eva vieyate : ukra ya asayogaprva tadantt pratyayt iti . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {20/22} tath ut othyaprvasya iti na ohaprvagrahaena krntam vieyate . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {21/22} kim tarhi . (P_1,1.72.2) KA_I,183.3-16 Ro_I,544-546 {22/22} kra eva vieyate : kra ya ohyaprva tadantasya dhto iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {1/53} ## . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {2/53} samsavidhau pratyayavidhau ca pratiedha vaktavya . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {3/53} samsavidhau tvat : dvity ritdibhi samasyate : kaarita , narakarita . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {4/53} kaam paramarita iti atra m bht . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {5/53} pratyayavidhau : naasya apatyam nyana . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {6/53} iha na bhavati : stranaasya apatyam sautrani . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {7/53} kim avieea . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {8/53} na iti ha . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {9/53} ## . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {10/53} ugidgrahaam varagrahaam ca varjayitv . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {11/53} ugidgrahaam : bhavat , atibhavat mahat , atimahat . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {12/53} varagrahaam : ata i : dki , plki . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {13/53} asti ca idnm ka cit kevala akra prtipadikam yadartha vidhi syt . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {14/53} asti iti ha . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {15/53} atate a : a , tasya apatyam : ata i i . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {16/53} ##. akacvata sarvanmvyayavidhau namvata dhtuvidhau upasakhynam kartavyam . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {17/53} akacvata : sarvake vivake . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {18/53} avyayavidhau : uccakai ncakai . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {19/53} namvata : bhinatti chinatti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {20/53} kim puna kraam na sidhyati . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {21/53} iha tasya v grahaam bhavati tadantasya v . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {22/53} na ca idam tat na api tadantam . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {23/53} ## . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {24/53} siddham etat . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {25/53} katham . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {26/53} tadantntavacant . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {27/53} tadantntasya iti vaktavyam . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {28/53} kim idam tadantntasya iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {29/53} tasya anta tadanta , tadanta anta yasya tat idam tadantntam , tadantntasya iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {30/53} sa tarhi tath nirdea kartavya . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {31/53} na kartavya . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {32/53} uttarapadalopa atra draavya . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {33/53} tat yath : uramukham iva mukham asya : uramukha , kharamukha . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {34/53} evam iha api tadanta anta yasya tadantasya iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {35/53} ## ##. tadekadeavijnt v puna siddham etat . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {36/53} tadekadeabhta tadgrahaena ghyate . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {37/53} tat yath gag yamun devadatt iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {38/53} anek nad gagm yamunm ca pravi gagyamungrahaena ghyate . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {39/53} tath devadattstha garbha devadattgrahaena ghyate . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {40/53} viama upanysa . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {41/53} iha ke cit abd aktaparimnm arthnm vcak bhavanti ye ete sakhyabd parimaabd ca . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {42/53} paca sapta iti : ekena api apye na bhavanti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {43/53} droa khr hakam iti : na eva adhike bhavanti na nyne . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {44/53} ke cit yvat eva tat bhavati tvat eva hu ye ete jtiabd guaabd ca . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {45/53} tailam ghtam iti : khrym api bhavanti droe api . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {46/53} ukla nla ka iti : himavati api bhavati vaakaikmtre api dravye . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {47/53} im ca api saj aktaparimnm arthnm kriyante . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {48/53} t kena adhikasya syu . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {49/53} evam tarhi cryapravtti jpayati tadekadeabhtam tadgrahaena ghyate iti yat ayam na idamadaso ako iti sakakrayo idamadaso pratiedham sti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {50/53} katham ktv jpakam . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {51/53} idamadaso kryam ucyamnam ka prasaga yat sakakrayo syt . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {52/53} payati tu crya tadekadeabhtam tadgrahaena ghyate iti . (P_1,1.72.3) KA_I,183.17-184.25 Ro_I,546-550 {53/53} tata sakakrayo pratiedham sti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {1/59} kni puna asya yogasya prayojanni . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {2/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {3/59} sarvanmvyayasajym prayojanam : sarve paramasarve vive paramavive , uccai , paramoccai , ncai , paramancai iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {4/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {5/59} upapadavidhau bhayhydigrahaam prayojanam : bhayakara , abhayakara , hyakaraam , khyakaraam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {6/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {7/59} bvidhau ugidgrahaam prayojanam : bhavat , atibhavat mahat , atimahat . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {8/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {9/59} pratiedhe svasrdigrahaam prayojanam : svas paramasvas duhit paramaduhit . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {10/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {11/59} aparimabistdigrahaam ca pratiedhe prayojanam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {12/59} aparimabistcitakambalebhya na taddhitaluki : dvibist dviparamabist tribist triparamabist dvycit dviparamcit . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {13/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {14/59} ditigrahaam ca prayojanam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {15/59} dite apatyam daitya , adite apatyam ditya . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {16/59} dityadityditya iti aditigrahaam na kartavyam bhavati . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {17/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {18/59} roy agrahaam ca prayojanam : jakaroa , saihakaroa . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {19/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {20/59} tasya ca iti vaktavyam : raua . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {21/59} kim puna kraam na sidhyati . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {22/59} tadantt ca tadantavidhin siddham kevalt ca vyapdeivadbhvena . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {23/59} vyapdeivadbhva aprtipadikena . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {24/59} kim puna kraam vyapdeivadbhva aprtipadikena . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {25/59} iha : strntt hak bhavati dantt a bhavati iti : kevalt utpatti m bht iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {26/59} na etat asti prayojanam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {27/59} siddham atra tadantt ca tadantavidhin kevalt ca vyapdeivadbhvena . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {28/59} sa ayam evam siddhe sati yat antagrahaam karoti tat jpayati crya strntt eva dantt eva iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {29/59} na atra tadantt utpatti prpnoti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {30/59} idnm eva hi uktam : samsapratyayavidhau pratiedha iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {31/59} s tarhi e paribh kartavy . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {32/59} na kartavy . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {33/59} cryapravtti jpayati vyapdeivadbhva aprtipadikena iti yat ayam prvt ini saprvt ca iti ha . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {34/59} na etat asti prayojanam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {35/59} asti hi anyat etasya vacane prayojanam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {36/59} kim . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {37/59} saprvt prvt inim vakymi iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {38/59} yat tarhi yogavibhgam karoti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {39/59} itarath hi prvt saprvt iti eva bryt . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {40/59} kim puna ayam asya eva ea : tasya ca iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {41/59} na iti ha . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {42/59} yat ca anukrntam yat ca anukrasayte sarvasya eva ea tasya ca iti . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {43/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {44/59} rathasthalebhya yadvidhau prayojanam : rathya , paramarathya , styam , paramastyam , haly paramahaly . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {45/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {46/59} susarvrdhadikabdebhya janapadasya prayojanam : supclaka , sumgadhaka . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {47/59} su . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {48/59} sarva : sarvapclaka , sarvamgadhaka . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {49/59} sarva . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {50/59} ardha : ardhapclaka , ardhamgadhaka . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {51/59} ardha . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {52/59} dikabda : prvapclaka , prvamgadhaka . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {53/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {54/59} to vddhimadvidhau avayavnm prayojanam : prvaradam , apararadam , prvanaidgham , aparanaidgham . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {55/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {56/59} havidhau sakhyy prayojanam : dviikam , pacaikam . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {57/59} ## . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {58/59} dharmt naa prayojanam : dharmam carati dhrmika , adharmam carati dharmika . (P_1,1.72.4) KA_I,184.26-186.24 Ro_I,550-554 {59/59} adharmt ca iti na vaktavyam bhavati (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {1/64} ## . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {2/64} padgdhikre tasya ca taduttarapadasya ca iti vaktavyam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {3/64} paddhikre kim prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {4/64} ##: iakacitam cinvta , pakveikcitam cinvta , ikatlena mujekatlena mlabhri kany , utpalamlabhri kany . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {5/64} agdhikre kim prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {6/64} ## . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {7/64} mahadapsvastm drghavidhau prayojanam : mahn , paramamahn . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {8/64} mahat . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {9/64} ap : pa tihanti , svpa tihanti . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {10/64} ap . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {11/64} svas : svas svasrau svasra , paramasvas paramasvasrau paramasvasra . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {12/64} svas . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {13/64} napt : napt naptrau naptra . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {14/64} evam paramanapt paramanaptrau paramanaptra . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {15/64} ##. padbhva prayojanam : divpada paya . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {16/64} asti ca idnm ka cit kevala pcchabhda yadartha vidhi syt . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {17/64} na asti iti ha . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {18/64} evam tarhi agdhikre prayojanam na asti iti ktv paddhikrasya idam prayojanam uktam : himakihatiu ca : yath patkiau patkia evam paramapatkiau paramapatkia . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {19/64} yadi tarhi paddhikre pdasya tadantavidhi bhavati pdasya pada jyatigopahateu : yath iha bhavati : pdena upahatam padopahatam atra api syt : digdhapdena upahatam digdhapdopahatam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {20/64} evam tarhi agdhikre eva prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {21/64} nanu ca uktam na asti kevala pcchabda iti . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {22/64} ayam asti pdayate apratyaya pt : pad pade . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {23/64} pad . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {24/64} yumat asmat : yyam , vayam atiyyam ativayam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {25/64} asthydi : asthn dadhn sakthn parmsthn paramadadhn paramasakthn . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {26/64} anauha num : anavn , paramnavn . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {27/64} ## . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {28/64} dyupathimathipugosakhicaturanauttrigrahaam prayojanam : dyau , sudyau , panth , supanth , manth , sumanth , paramamanth , pumn paramapumn , gau , sugau , sakh sakhyau sakhya , susakh susakhyau susakhya , paramasakh paramasakhyau paramasakhya , catvra paramacatvra , anavha , parmnavha , traym , paramatraym . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {29/64} ## . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {30/64} tyaddividhibhastrdistrgrahaam ca prayojanam : sa , atisa , bhastrak bhastrik nirbhastrak nirbhastrik bahubhastrak bahubhastrik . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {31/64} strgrahaam ca prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {32/64} striyau striya rjastriyau rjastriya . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {33/64} ## . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {34/64} varagrahaam ca sarvatra prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {35/64} kva sarvatra . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {36/64} agdhikre ca anyatra ca . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {37/64} anyatra udhtam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {38/64} ngdhikre : ata drgha yai supi ca : iha eva syt : bhym . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {39/64} ghabhym iti atra na syt . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {40/64} ##. pratyayagrahaam ca apacamy prayojanam : yaio phak bhavati . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {41/64} grgyyaa vtsyyana paramagrgyyaa paramavtsyyana . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {42/64} apacamy iti kimartham . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {43/64} dattr pariattr . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {44/64} al eva anarthakena na anyena anarthakena iti vaktavyam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {45/64} kim prayojanam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {46/64} hangrahae plhangrahaam m bht . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {47/64} udgrahae garmudgrahaam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {48/64} strgrahae astrgrahaam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {49/64} sagrahae pyasam karoti iti m bht . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {50/64} kimartham idam ucyate na padgdhikre tasya ca taduttarapadasya ca iti eva siddham . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {51/64} na ca idam tat na api taduttarapadam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {52/64} tat na vaktavyam bhavati . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {53/64} kim puna atra jyya . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {54/64} tadantavidhi eva jyyn . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {55/64} idam api siddham bhavati : paramtimahn . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {56/64} etat hi na eva tat na api taduttarapadam . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {57/64} aninasmangrahani ca arthavat ca anarthakena ca tadantavidhim prayojayanti . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {58/64} an : rj iti arthavat smn iti anarthakena . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {59/64} an . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {60/64} in : da* iti arthavat vgm* iti anarthakena . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {61/64} in . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {62/64} as : supay iti arthavat susrot iti anarthakena . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {63/64} as . (P_1,1.72.5) KA_I,187.1-188.23 Ro_I,555-561 {64/64} man : suarm iti arthavat suprathim iti anarthakena . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 {1/5} ## . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 {2/5} algrahaeu yasmin vidhi taddau iti vaktavyam . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 {3/5} kim prayojanam . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 {4/5} aci nudhtubhruvm yvo iyauvaau iti iha eva syt : riyau bhruvau . (P_1,1.72.6) KA_I,188.24-189.2 Ro_I,561 {5/5} riya , bhruva iti atra na syt . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {1/30} vddhigrahaam kimartham. yasya acm di tat vddham iti iyati ucyamne dtt , rkit atra api prasajyeta . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {2/30} vddhigrahae puna kriyame na doa bhavati . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {3/30} atha yasyagrahaam kimartham . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {4/30} yasya iti vyapadeya . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {5/30} atha ajgrahaam kimartham . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {6/30} vddhi yasya di tat vddham iti iyati ucyamne iha eva syt : aitikyany , aupagavy . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {7/30} iha na syt : grgy , vtsy iti . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {8/30} ajgrahae puna kriyame na doa bhavati . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {9/30} atha digrahaam kimartham . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {10/30} vddhi yasya acm tat vddham iti iyati ucyamne sabhsannayane bhava sbhasannayana iti atra prasajyeta . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {11/30} digrahae puna kriyame na doa bhavati . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {12/30} ## . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {13/30} vddhasajym ajasannivet di iti etat na upapadyate . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {14/30} na hi acm sannivea asti . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {15/30} nanu ca evam vijyate : ac eva di ajdi . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {16/30} na evam akyam . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {17/30} iha eva prasajyeta : aupagavy . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {18/30} iha na syt : grgy iti . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {19/30} ekntditvam tarhi vijyate . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {20/30} ## . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {21/30} iha api prasajyeta : sabhsannayane bhava sbhasannayana iti . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {22/30} ## . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {23/30} siddham etat . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {24/30} katham . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {25/30} ajkti nirdiyate . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {26/30} evam api vyajanai vyavahitatvt na prpnoti . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {27/30} ## . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {28/30} vyajanasya avidyamnavadbhva vaktavya yath anyatra api bhavati vyajanasya avidyamnavadbhva . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {29/30} kva anyatra . (P_1,1.73.1) KA_I,189.4-22 Ro_I,562-565 {30/30} svare . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {1/13} ## . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {2/13} v nmadheyasya vddhasaj vaktavy : devadatty , daivadatt , yajadatty , yjadatt . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {3/13} ## . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {4/13} gotrottarapadasya ca vddhasaj vaktavy : kambalacryay , odanapiny , ghtarauhy . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {5/13} ## . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {6/13} gotrntt v asamastavat pratyaya bhavati iti vaktavyam : etni eva udharani . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {7/13} kim avieea . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {8/13} na iti ha . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {9/13} ## . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {10/13} jihvktyam haritaktyam ca varjayitv : jaihavkt , hritakt . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {11/13} kim puna atra jyya . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {12/13} gotrntt v asamastavat iti eva jyya . (P_1,1.73.2) KA_I,189.23-190.10 Ro_I,565-566 {13/13} idam api siddham bhavati : pigalakvasya chttr paigalakv . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {1/15} yasycmdigrahaam anuvartate utho na . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {2/15} kim ca ata . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {3/15} yadi anuvartate iha ca prasajyeta : tvatputrasya chttr tvtputr , mtputr iha ca na syt : tvadya , madya iti . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {4/15} atha nivttam e prcm dee yasycmdigrahaam kartavyam . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {5/15} evam tarhi anuvartate . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {6/15} katham tvputr , mtputr iti . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {7/15} sambandham anuvartiyate . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {8/15} vddhi yasya acm di tat vddham . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {9/15} tyaddni ca vddhasajni bhavanti . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {10/15} vddhi yasya acm di tat vddham . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {11/15} e prcm dee . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {12/15} yasycmdigrahaam anuvartate . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {13/15} vddhigrahaam nivttam . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {14/15} tat yath ka cit kntre samupasthite srtham updatte . (P_1,1.74) KA_I,190.12-18 Ro_I,566-567 {15/15} sa yad nikntrbhta bhavati tad srtham jahti (P_1,1.75) KA_I,190.20-21 Ro_I,567-568 {1/1} e prcm dee aiikeu iti vaktavyam : saipurik saipurik skaunagarik skaunagarik iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {1/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {2/54} itkidvacane tayo abhvt , akrakakrayo abhvt , ittvakittvayo aprasiddhi . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {3/54} sat hi abhisambandha akyate kartum na ca atra akrakakrau itau payma . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {4/54} tat yath citragu devadatta iti : yasya t gva santi sa eva tbhym abdbhym akyate abhisambandhum . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {5/54} bhvyete tarhi anena . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {6/54} gkudibhya ait it bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {7/54} asayogt li kit bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {8/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {9/54} bhavati iti cet deasya pratiedha vaktavya . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {10/54} akrakakrau itau deau prpnuta . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {11/54} katham puna itsaja nma dea syt . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {12/54} kim hi vacant na bhavati . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {13/54} evam tarhi ahnirdiasya de ucyante na ca atra ahm payma . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {14/54} gkudibhya iti e pacam ait iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {15/54} sajkaraam tarhi idam . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {16/54} gkudibhya ait itsaja bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {17/54} asayogt li kitsaja bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {18/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {19/54} sajkarae kidgrahae asampratyaya syt . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {20/54} kim kraam . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {21/54} abdabhedt . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {22/54} anya hi abda kiti iti anya kiti iti iti iti ca . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {23/54} tath kidgrahaeu idgrahaeu ca anayo eva sampratyaya syt . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {24/54} tadvadatidea tarhi ayam : gkudibhya ait idvat bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {25/54} asayogt li kidvat bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {26/54} sa tarhi vatinirdea kartavya . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {27/54} na hi antarea vatim atidea gamyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {28/54} antarea api vatim atidea gamyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {29/54} tat yath : ea brahmadatta . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {30/54} abrahmadattam brahmadatta iti ha . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {31/54} te manymahe brahmadattavat ayam bhavati iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {32/54} evam iha api aitam it iti ha . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {33/54} idvat iti gamyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {34/54} akitam kit iti ha . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {35/54} kidvat iti gamyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {36/54} ##. tadvadatidee akidvidhi api prpnoti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {37/54} sjido jhali am akiti : siskati didkate : akillakaa amgama prpnoti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {38/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {39/54} siddham etat . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {40/54} katham . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {41/54} prasajya ayam pratiedha kriyate : kiti na iti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {42/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {43/54} sarveu pakeu sanantt tmanepadam prpnoti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {44/54} uccukuiati nicukuiati : iti iti tmanepadam prpnoti . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {45/54} tasya pratiedha vaktavya . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {46/54} ## . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {47/54} siddham etat . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {48/54} katham . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {49/54} prvasya yat kryam tat atidiyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {50/54} kim vaktavyam etat . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {51/54} na hi . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {52/54} katham anucyamnam gasyate . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {53/54} saptamyarthe api vati bhavati . (P_1,2.1.1) KA_I,191.2-192.12 Ro_II,3-7 {54/54} tat yath : mathurym iva mathurvat paliputre iva paliputravat evam iti iva idvat . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {1/35} atha kimartham pthak itkitau kriyete na sarvam kit eva v syt it eva v . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {2/35} ## . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {3/35} pthaganubandhatve prayojanam vacisvapiyajdnm asamprasraam srvadhtuke cadiu ca. srvadhtuke prayojanam : yath iha bhavati supta , suptavn iti evam svapita , svapitha : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {4/35} cadiu prayojanam . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {5/35} ke puna cadaya . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {6/35} caanajivanibathanaa . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {7/35} ca : yath iha bhavati na , navn iti evam aiviyat : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {8/35} a : yath iha bhavati na , ukta iti evam avat , avocat : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {9/35} naji : yath iha bhavati supta iti evam svapnak : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {10/35} vanip : yath iha bhavati ia iti evam yajv : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {11/35} atha : yath iha bhavati uita iti evam vasatha : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {12/35} na : yath iha bhavati iam evam yaja : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {13/35} ## . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {14/35} jgarte aguavidhi prayojanam . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {15/35} yath iha bhavati jgta , jgtha iti aiti iti paryudsa evam jgarita, jgaritavn iti atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {16/35} apara ha : jgra guavidhi . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {17/35} jgarte guavidhi prayojanam . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {18/35} yath iha bhavati jgarita , jgaritavn evam jgta jgtha iti atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {19/35} ## . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {20/35} kudnm ipratiedha prayojanam . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {21/35} yath iha bhavati ltv ptv ryuka kiti iti ipratiedha evam nuvit dhuvit : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {22/35} ## . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {23/35} ktvym kitpratiedha ca prayojanam . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {24/35} kim ca . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {25/35} ipratiedha ca . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {26/35} na iti ha . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {27/35} adee ayam ca pahita . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {28/35} ktvym ca kitpratiedha iti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {29/35} yath iha bhavati devitv sevitv na ktv se iti pratiedha evam kuitv puitv : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {30/35} atha v dee eva ayam ca pahita . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {31/35} ktvym kitpratiedha ca ipratiedha ca . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {32/35} ipratiedha : yath iha bhavati ltv ptv ryuka kiti iti ipratiedha evam nuvitv dhuvitv : atra api prpnoti . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {33/35} syt etat prayojanam yadi atra niyogata tideikena ittvena aupadeikam kittvam bdhyeta . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {34/35} sati api tu ittve kit eva ea . (P_1,2.1.2) KA_I,192.13-193.13 Ro_II,7-10 {35/35} tasmt ntv dhtv iti eva bhavitavyam . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {1/13} srvadhtukagrahaam kimartham . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {2/13} apit iti iyati ucyamne rdhadhtukasya api apita ittvam prasajyeta : kart hart . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {3/13} na ea doa . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {4/13} cryapravtti jpayati na anena rdhadhtukasya ittvam bhavati iti yat ayam rdhadhtukyn kn cit ita karoti : caanajivanibathanaa . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {5/13} srvadhtuke api etat jpakam syt . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {6/13} na iti ha . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {7/13} tulyajtyasya jpakam . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {8/13} ka ca tulyajtya . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {9/13} yathjtyak caanajivanibathanaa . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {10/13} kathajtyak ca ete . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {11/13} rdhadhtuk . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {12/13} yadi etat asti tulyajtyasya jpakam iti caaau luvikaranam jpakau sytm naji vartamnaklnm vanip bhtaklnm athaabda audiknm naabda ghaarthnm . (P_1,2.4.1) KA_I,193.15-22 Ro_II,10-11 {13/13} tasmt srvadhtukagrahaam kartavyam . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {1/19} kim puna ayam paryudsa : yat anyat pita , hosvit prasajya ayam pratiedha : pit na iti . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {2/19} ka ca atra viea . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {3/19} ## . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {4/19} apit it iti cet abdekdee pratiedha vaktavya : cyavante plavante . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {5/19} kim kraam . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {6/19} divattvt . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {7/19} pidapito ekdea apita divat syt . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {8/19} asti anyat pita iti ktv ittvam prpnoti . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {9/19} astu tarhi prasajyapratiedha : pit na iti . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {10/19} ## . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {11/19} pit na iti cet uttamaikdee pratiedha prpnoti : tudni likhni . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {12/19} kim kraam . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {13/19} divattvt eva . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {14/19} pidapito ekdea pita divat syt . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {15/19} tatra pit na iti pratiedha prpnoti . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {16/19} yath icchasi tath astu . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {17/19} nanu ca uktam ubhayath api doa iti . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {18/19} ubhayath api na doa . (P_1,2.4.2) KA_I,193.23-194.7 Ro_II,11-12 {19/19} ekdea prvavidhau sthnivat iti sthnivadbhvt vyavadhnam . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {1/14} ## . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {2/14} dupadhebhya lia kittvam gut bhavati vipratiedhena : vavte vavdhe . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {3/14} ## . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {4/14} kim uktam . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {5/14} na v ksasya anavakatvt apavda guasya iti . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {6/14} viama upanysa . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {7/14} yuktam tatra yat anavakam kitkaraam guam bdhate . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {8/14} iha puna ubhayam svakam . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {9/14} kitkaraasya avaka: jatu ju . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {10/14} guasya avaka : vartitv vardhitv . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {11/14} iha ubhayam prpnoti : vavte vavdhe . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {12/14} paratvt gua prpnoti . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {13/14} idam tarhi uktam : iavc paraabda . (P_1,2.5) KA_I,194.9-16 Ro_II,12-13 {14/14} vipratiedhe param yat iam tat bhavati itI . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {1/13} kimartham idam ucyate . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {2/13} indhe samyogrtham vacanam bhavate pidartham . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {3/13} ayam yoga akya avaktum . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {4/13} katham . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {5/13} ## . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {6/13} indhe chandoviaya li . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {7/13} na hi antarea chanda indhe anantara li labhya . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {8/13} m bhym bhavitavyam . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {9/13} bhuva vuka nityatvt . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {10/13} bhavate api nitya vuk . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {11/13} kte api prpnoti akte api . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {12/13} tbhym kidvacannarthakyam . (P_1,2.6) KA_I,194.18-195.2 Ro_II,14 {13/13} tbhym indhibhavitibhym kidvacanam anarthakam . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {1/16} kimartham mdibhya parasya ktva kittvam ucyate . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {2/16} kit eva hi ktv . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {3/16} na ktv se iti pratiedha prpnoti tadbdhanrtham . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {4/16} yadi tarhi mdibhya parasya ktva kittvam ucyate na artha na ktv se iti anena kittvapratiedhena . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {5/16} idam niyamrtham bhaviyati : mdibhya eva parasya ktva kittvam bhavati na anyebhya iti . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {6/16} yadi niyama kriyate iha api tarhi niyamn na prpnoti : ltv ptv . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {7/16} atra api akittvam prpnoti . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {8/16} tulyajtyasya niyama . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {9/16} ka ca tulyajtya . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {10/16} yathjtyaka mdibhya para ktv . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {11/16} kathajtyaka mdibhya para ktv . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {12/16} se . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {13/16} evam api asti atra ka cit vibhite . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {14/16} sa anim niymaka syt . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {15/16} astu tvat ye sea tem grahaam niyamtham . (P_1,2.7) KA_I,195.4-12 Ro_II,15 {16/16} ya idnm vibhite tasya grahaam vidhyartham bhaviyati . (P_1,2.8) KA_I,195.14 Ro_II,16 {1/1} svapipracchyo sanartham grahaam kit eva hi ktv . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {1/56} kimartham ika parasya sana kittvam ucyate . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {2/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {3/56} ika kittvam ucyate gua m bht iti : cicati tuati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {4/56} na etat asti prayojanam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {5/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {6/56} drghatvam atra bdhakam bhaviyati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {7/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {8/56} kte khalu drghatve gua prpnoti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {9/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {10/56} anarthakam evam sati drghatvam syt . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {11/56} na anarthakam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {12/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {13/56} hrasvnm drghavacanasmarthyt gua na bhaviyati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {14/56} bhavet hrasvnm drghavacanasmarthyt gua na syt . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {15/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {16/56} drghm tu khalu gua prpnoti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {17/56} nanu ca drghm api drghavacanasmarthyt gua na bhaviyati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {18/56} na drghm drgh prpnuvanti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {19/56} kim kraam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {20/56} na hi bhuktavn puna bhukte na ca ktamaru puna marni krayati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {21/56} nanu ca puna pravtti api d . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {22/56} bhuktavn ca puna bhukte ktamaru ca puna marni krayati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {23/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {24/56} smarthyt tatra puna pravtti bhavati bhojanaviet ilpiviet v . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {25/56} drghm puna drghatvavacane na kim cit prayojanam asti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {26/56} aktakri khalu api stram agnivat . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {27/56} tat yath agni yad adagdham tat dahati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {28/56} drghm api drghavacane etat prayojanam gua m bht iti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {29/56} ktakri khalu api stram parjanyavat . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {30/56} tat yath parjanya yvat nam pram ca sarvam abhivarati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {31/56} yath eva tarhi drghavacanasmarthyt gua na bhavati evam dittvam api na prpnoti : cikrati jihrati iti. ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {32/56} na akte drghe dittvam prpnoti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {33/56} kim kraam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {34/56} ta iti ucyate . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {35/56} bhavet hrasvnm na akte drghe dittvam syt drghm tu khalu akte api drghatve dittvam prpnoti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {36/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {37/56} drghm api na akte drghe dittvam prpnoti . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {38/56} yad drghatvena gua bdhita tata uttaraklam dittvam bhavati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {39/56} ## . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {40/56} idam tarhi prayojanam : ilopa yath syt iti : jpsati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {41/56} kva ast kva nipatit kva kittvam kva ilopa . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {42/56} ka v abhisambandha yat sati kittve ilopa syt asati na syt . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {43/56} ea abhisambandha yat sati kittve svakam drghatvam paratvt ilopa bdhate . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {44/56} asati puna kittve anavakam drghatvam yath eva guam bdhate evam ilopam api bdheta . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {45/56} tatra ilopasya avaka : kra hra . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {46/56} drghatvasya avaka : cicati tuati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {47/56} iha ubhayam prpnoti : jpsati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {48/56} paratvt ilopa . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {49/56} asati api kittve svakam drghatvam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {50/56} ka avaka . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {51/56} isbhva . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {52/56} nimitsati pramitsati . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {53/56} mntiminotyo drghatve kte mgrahaena grahaam yath syt . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {54/56} yath eva tarhi asati kittve svakam drghatvam paratvt ilopa bdhate evam gua api bdheta . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {55/56} tasmt kittvam vaktavyam . (P_1,2.9) KA_I,195.16-197.11 Ro_II,16-21 {56/56} ika kittvam gua m bht drghrambht kte bhavet | anarthakam tu hrasvrtham drghm tu prasajyate || smarthyt hi puna bhvyam dittvam drghasarayam drghm na akte drghe ilopa tu prayojanam . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {1/22} ayukta ayam nirdea . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {2/22} katham hi ika nma hal anta syt anyasya anya . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {3/22} katham tarhi nirdea kartavya . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {4/22} igvata hala iti . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {5/22} yadi evam yiyakati atra api prpnoti . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {6/22} evam tarhi igupadht halantt iti vakymi . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {7/22} evam api dambhe na prpnoti . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {8/22} stram ca bhidyate . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {9/22} yathnysam eva astu . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {10/22} nanu ca uktam ayukta ayam nirdea iti . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {11/22} na ayukta . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {12/22} antaabda ayam asti eva avayavavc . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {13/22} tat yath vastrnta , vasannta : vastrvayava , vasanvayava iti gamyate . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {14/22} asti smpye vartate . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {15/22} tat yath udakntam gata iti . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {16/22} udakasampam gata iti gamyate . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {17/22} tat ya smpye vartate tasya idam grahaam . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {18/22} evam api dambhe na sidhyati . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {19/22} ya atra iksampe hal na tasmt uttara san . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {20/22} yasmt uttara san na asau iksampe hal . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {21/22} evam tarhi ## . (P_1,2.10) KA_I,197.13-22 Ro_II,22-23 {22/22} haljti nirdiyate : ika uttar y haljti iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {1/36} katham idam vijyate : tmanepadam yau lisicau iti hosvit tmanepadeu parata yau lisicau iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {2/36} kim ca ata. yadi vijyate tmanepadam yau lisicau iti li vieita sic avieita . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {3/36} atha vijyate tmanepadeu parata yau lisicau iti sic vieita li avieita . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {4/36} yath icchasi tath astu . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {5/36} astu tvat tmanepadam yau lisicau iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {6/36} nanu ca uktam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {7/36} li vieita sic avieita iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {8/36} sic ca vieita . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {9/36} katham . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {10/36} tmanepadam sic na asti iti ktv tmanepadapare sici kryam vijsyate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {11/36} atha v puna astu tmanepadeu parata yau lisicau iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {12/36} nanu ca uktam sic vieita li avieita iti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {13/36} li ca vieita . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {14/36} katham . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {15/36} tmanepadeu parata li na asti iti ktv tmanepade lii kryam vijsyate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {16/36} na eva v puna artha livieaena tmanepadagrahaena . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {17/36} kim kraam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {18/36} jhal iti vartate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {19/36} tmanepadeu ca eva li jhaldi na parasmaipadeu . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {20/36} tat etat sijvieaam tmanepadagrahaam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {21/36} atha sijvieae tmanepadagrahae sati kim prayojanam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {22/36} iha m bht : aykt , avtst . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {23/36} na etat asti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {24/36} ika iti vartate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {25/36} evam api anait , acait : atra api prpnoti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {26/36} etat api na asti prayojanam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {27/36} halantt iti vartate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {28/36} evam api akot , amot : atra api prpnoti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {29/36} na etat asti prayojanam . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {30/36} jhal iti vartate . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {31/36} evam api abhaitst , acchaitst : atra api prpnoti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {32/36} na etat asti . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {33/36} iglakaayo guavddhyo pratiedha na ca e iglaka vddhi . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {34/36} idam tarhi prayojanam : iha m bht : adrkt , asrkt . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {35/36} kim ca syt . (P_1,2.11) KA_I,197.24-198.16 Ro_II,24-25 {36/36} akillakaa amgama na syt . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {1/13} ## . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {2/13} kasya heto ikra tapara kriyate . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {3/13} ## . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {4/13} drgha m bht iti . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {5/13} ## . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {6/13} antarea api rambham siddha atra drgha : ghumsthgpjahti iti . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {7/13} ## . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {8/13} idam tarhi prayojanam : anantare pluta m bht iti . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {9/13} kuta nu khalu etat anantarrthe rambhe hrasva bhaviyati na puna pluta iti . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {10/13} ## . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {11/13} viaye khalu pluta ucyate . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {12/13} yad ca sa viaya bhavitavyam eva tad plutena . (P_1,2.17) KA_I,198.18-199.4 Ro_II,25-27 {13/13} ## (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {1/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {2/68} na se iti eva siddham . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {3/68} na artha ktvgrahaena . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {4/68} nihyam api tarhi prpnoti : gudhita gudhitavn iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {5/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {6/68} nihym avadhrat na bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {7/68} kim avadhraam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {8/68} nih svidimidikvididha iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {9/68} parokym tarhi prpnoti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {10/68} kim ca syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {11/68} papiva papima : kiti iti kralopa na syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {12/68} m bht evam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {13/68} ii iti evam bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {14/68} idam tarhi : jagmiva jaghniva . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {15/68} kiti iti upadhlopa na syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {16/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {17/68} jpakt parokym na bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {18/68} kim jpakam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {19/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {20/68} yat ayam ika jhal iti jhalgrahaam karoti tat jpayati crya aupadeikasya kittvasya pratiedha na tideikasya iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {21/68} katham ktv jpakam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {22/68} jhalgrahaasya etat prayojanam : iha m bht : iayiate iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {23/68} yadi ca atra tideikasya kittvasya pratiedha syt jhalgrahaam anarthakam syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {24/68} astu atra kittvam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {25/68} na se iti pratiedha bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {26/68} payati tu crya aupadeikasya kittvasya pratiedha na tideikasya iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {27/68} tata jhalgrahaam karoti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {28/68} na etat asti prayojanam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {29/68} uttarrtham etat syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {30/68} sthghvo it ca jhaldau yath syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {31/68} iha m bht : upsthyitm upsthyiata . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {32/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {33/68} kitsanniyogena ittvam ucyate . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {34/68} tena asati kittve ittvam na bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {35/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {36/68} tat yath sudhv supv : psanniyogena ra ucyamna asati pi na bhavati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {37/68} atha v astu atra ittvam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {38/68} k rpasiddhi . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {39/68} vddhau ktym ydea bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {40/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {41/68} vasvartham tarhi ktvgrahaam kartavyam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {42/68} vasau hi aupadeikam kittvam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {43/68} kim ca syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {44/68} papivn papimn : kiti iti kralopa na syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {45/68} m bht evam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {46/68} ii iti evam bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {47/68} idam tarhi : jagmivn , jaghnivn : kiti iti upadhlopa na syt . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {48/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {49/68} astu atra aupadeikasya kittvasya pratiedha . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {50/68} tideikasya kittvam bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {51/68} yatra tarhi tat pratiidhyate : aje jivn iti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {52/68} evam tarhi chndas kvasu li ca chandasi srvadhtukam api bhavati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {53/68} tatra srvadhtukam apit it bhavati iti iti upadhlopa bhaviyati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {54/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {55/68} nighti prayojanam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {56/68} idam tarhi prayojanam : iha m bht : nighti , upasannihiti , nikuciti . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {57/68} tat tarhi ktvgrahaam kartavyam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {58/68} na kartavyam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {59/68} ## . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {60/68} uparit yogavibhga kariyate : na se nih svidimidikvididha . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {61/68} ma titikym . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {62/68} udupadht bhvdikarmao anyatarasym . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {63/68} tata pa . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {64/68} pa nih se na kit bhavati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {65/68} tata ktv . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {66/68} ktv ca se na kit bhavati . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {67/68} p iti nivttam . (P_1,2.18) KA_I,199.6-200.24 Ro_II,27-31 {68/68} ## | ## || #< ittvam kitsanniyogena rea tulyam sudhvani >#| ## || (P_1,2.21) KA_I,201.2-4 Ro_II,31 {1/4} iha kasmt na bhavati . (P_1,2.21) KA_I,201.2-4 Ro_II,31 {2/4} gudhita gudhitavn iti . (P_1,2.21) KA_I,201.2-4 Ro_II,31 {3/4} ## . (P_1,2.21) KA_I,201.2-4 Ro_II,31 {4/4} abvikaraebhya iyate . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {1/21} ## . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {2/21} pa ktvnihayo ii vibh prpnoti . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {3/21} kim kraam . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {4/21} seprakarat . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {5/21} se iti vartate . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {6/21} ## . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {7/21} na v ea doa . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {8/21} kim kraam . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {9/21} setvasya akidrayatvt . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {10/21} akidrayam setvam . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {11/21} yad akittvam tad i bhavitavyam . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {12/21} setvasya akidrayatvt anii eva vibh kittvam bhaviyati . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {13/21} ividhau pa grahaam kriyate . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {14/21} tena vacant i seprakarat ca ii eva vibh kittvam prpnoti . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {15/21} ## . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {16/21} ividhau hi pa grahaam na kartavyam bhavati . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {17/21} bhradvjy pahanti : ##.#< ktvgrahaam uttarrtham >#. nityam akittvam idyo siddham . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {18/21} katham. vibhmadhye ayam yoga kriyate . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {19/21} vibhmadhye ca ye vidhaya te nity bhavanti . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {20/21} kimartham tarhi ktvgrahaam . (P_1,2.22) KA_I,201.6-19 Ro_II,31-32 {21/21} ktvgrahaam uttarrtham . uttarrtham ktvgrahaam kriyate : nopadht thapntt v vacilucyta ca iti . (P_1,2.25) KA_I,201.21 Ro_II,33 {1/2} kyapagrahaam kimartham. kyapagrahaam pjrtham . (P_1,2.25) KA_I,201.21 Ro_II,33 {2/2} v iti eva hi vartate . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {1/13} kim idam rala ktvsano kittvam vidhyate hosvit pratiidhyate . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {2/13} kim ca ata . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {3/13} yadi vidhyate ktvgrahaam anarthakam . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {4/13} kit eva hi ktv . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {5/13} atha pratiidhyate sangrahaam anarthakam . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {6/13} akit eva hi san . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {7/13} ata uttaram pahati : ## . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {8/13} rala ktvsano kittvam vidhyate . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {9/13} nanu ca uktam : ktvgrahaam anarthakam . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {10/13} kit eva hi ktv iti . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {11/13} na anarthakam . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {12/13} na ktv se iti pratiedha prpnoti . (P_1,2.26) KA_I,202.2-7 Ro_II,33 {13/13} tadbdhanrtham . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {1/14} ayukta ayam nirdea . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {2/14} iti anena kla pratinirdiyate iti ayam ca vara . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {3/14} tatra ayuktam varasya klena saha smandhikarayam . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {4/14} katham tarhi nirdea kartavya . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {5/14} klaklasya iti . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {6/14} kim idam klaklasya iti . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {7/14} iti etasya kla kla . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {8/14} kla kla asya klakla iti . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {9/14} sa tarhi tath nirdea kartavya . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {10/14} na kartavya . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {11/14} uttarapadalopa atra draavya . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {12/14} tat yath uramukham mukham asya uramukha , kharamukha evam klakla kla iti . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {13/14} atha v shacaryt tcchabdyam bhaviyati . (P_1,2.27.1) KA_I,202.9-15 Ro_II,34 {14/14} klasahacarita vara api kla eva . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {1/91} ## . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {2/91} hrasvdiu samasakhyatvasya aprasiddhi . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {3/91} kim kraam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {4/91} nirdeavaiamyt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {5/91} tisra saj ek saj . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {6/91} vaiamyt sakhytnudea na prpnoti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {7/91} ## . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {8/91} siddham etat . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {9/91} katham . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {10/91} samasakhyatvt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {11/91} katham samasakhyatvam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {12/91} ## . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {13/91} traym ayam pralianirdea . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {14/91} katham puna jyate traym ayam pralianirdea iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {15/91} tism sajnm karaasmarthyt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {16/91} yadi api tvat tism sajnm karaasmarthyt jyate traym ayam pralianirdea iti kuta tu etat : etena nuprvyea sannivinm saj bhaviyanti iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {17/91} dau mtrika tata dvimtra tata trimtra iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {18/91} na puna mtrika madhye v ante v syt tath dvimtra dau v ante v syt tath trimtra dau v madhye v syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {19/91} ayam tvat trimtra aakya dau v madhye v kartum . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {20/91} kuta . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {21/91} plutraya hi praktibhva prasajyeta . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {22/91} mtrikadvimtrikayo api ghyantam prvam nipatati iti mtrikasya prvanipta bhaviyati . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {23/91} yat tvat ucyate ayam tvat trimtra aakya dau v madhye v kartum . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {24/91} plutraya hi praktibhva prasajyeta iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {25/91} plutraya praktibhva plutasaj ca anena eva . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {26/91} yadi ca trimtra dau v madhye v syt plutasaj eva asya na syt kuta pratktibhva . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {27/91} yat api ucyate mtrikadvimtrikayo api ghyantam prvam nipatati iti mtrikasya prvanipta bhaviyati iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {28/91} hrasvray hi ghisaj hrasvasaj ca anena eva. yadi ca mtrika madhye v ante v syt hrasvasaj eva asya na syt kuta ghisaj kuta prvanipta . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {29/91} evam e vyavasth na prakalpate . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {30/91} evam tarhi cryapravtti jpayati na mtrika ante bhavati iti yat ayam vibh paprativacane he iti mtrikasya plutam sti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {31/91} katham ktv jpakam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {32/91} ya ante sa plutasajaka . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {33/91} yadi ca mtrika ante syt plutasaj asya syt. tatra mtrklasya mtrklavacanam anarthakam syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {34/91} madhye tarhi syt iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {35/91} atra api cryapravtti jpayati na mtrika madhye bhavati iti yat ayam ata drgha yai supi ca it drghatvam sti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {36/91} katham ktv jpakam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {37/91} ya madhye sa drghasajaka . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {38/91} yadi ca mtrika madhye syt drghasaj asya syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {39/91} tatra mtrklasya mtrklavacanam anarthakam syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {40/91} dvimtra tarhi ante syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {41/91} atra api cryapravtti jpayati na dvimtra ante bhavati iti yat ayam om abhydne iti dvimtrikasya plutam sti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {42/91} katham ktv jpakam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {43/91} ya ante sa plutasajaka . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {44/91} yadi ca dvimtrika ante syt plutasaj asya syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {45/91} tatra dvimtraklasya dvimtraklavacanam anarthakam syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {46/91} mtrikea ca asya prvanipta bdhita iti ktv kva anyatra utsahate bhavitum anyat ata madhyt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {47/91} evam e vyavasth prakpt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {48/91} bhavet vyavasth prakpt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {49/91} ##. drghaplutayo api prvasaj prpnoti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {50/91} k . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {51/91} hrasvasaj . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {52/91} kim kraam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {53/91} a savarn ghti iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {54/91} ## . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {55/91} siddham etat . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {56/91} katham . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {57/91} taparanirdea kartavya : udkla iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {58/91} yadi evam drutym taparakarae madhyamavilambitayo upasakhynam klabhedt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {59/91} ## . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {60/91} kim utktam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {61/91} siddham tu . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {62/91} avasthit var vaktu circiravacant vttaya viiyante iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {63/91} sa tarhi taparanirdea kartavya . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {64/91} na kartavya . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {65/91} iha klagrahaam kriyate . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {66/91} yvat ca taparakaraam tvat klagrahaam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {67/91} pratyekam ca klaabda parisampyate : ukla kla 3kla iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {68/91} atha v ekasajdhikre ayam yoga kartavya . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {69/91} tatra ek saj bhavati y par anavak ca iti evam hi drghaplutayo prvasaj na bhaviyati . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {70/91} atha v svam rpam abdasya aabdasaj iti ayam yoga pratykhyyate . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {71/91} tatra yat etat aabdasaj iti etat yay vibhakty nirdiyamnam arthavat bhavati tay nirdiam anuvartiyate : audit savarasya ca apratyaya aabdasajym iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {72/91} atha v hrasvasajvacanasmarthyt drghaplutayo prvasaj na bhaviyati . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {73/91} nanu ca idam prayojanam syt : sajay vidhne niyamam vakymi iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {74/91} hrasvasajay yat ucyate tat aca sthne yath syt iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {75/91} syt etat prayojanam yadi kicitkari hrasvasanni syu . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {76/91} yata tu khalu yvat ajgrahaam tvat hrasvagrahaam ata akicitkari hrasvasanni . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {77/91} idam tarhi prayojanam : eca ik hrasvdee iti vakymi iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {78/91} anucyamne hi etasmin hrasvapradeeu eca ik bhavati iti vaktavyam syt . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {79/91} hrasva napusake prtipadikasya eca ik bhavati iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {80/91} au cai upadhy hrasva eca ik bhavati iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {81/91} hrasva haldi ea eca ik bhavati iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {82/91} saj ca nma yata na laghya . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {83/91} kuta etat . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {84/91} laghvartham hi sajkaraam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {85/91} laghya ca tri hrasvapradeeu eca ik bhavati iti na puna sajkaraam . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {86/91} tri hrasvapradeeu eca ik bhavati iti a grahani . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {87/91} sajkarae puna aau . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {88/91} hrasvasaj vaktavy . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {89/91} tri hrasvapradeeu hrasvagrahaam kartavyam hrasva hrasva hrasva iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {90/91} eca ik hrasvdee iti . (P_1,2.27.2) KA_I,202.16-204.24 Ro_II,34-40 {91/91} sa ayam laghyas nysena siddhe sati yat garysam yatnam rabhate tasya etat prayojanam drghaplutayo tu prvasaj m bht iti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {1/39} kim ayam alontyaea hosvit alontypavda . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {2/39} katham ca ayam tacchea syt katham v tadapavda . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {3/39} yadi ekam vkyam tat ca idam ca : ala antyasya vidhaya bhavanti aca hrasvadrghaplut antyasya iti tata ayam tacchea . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {4/39} atha nn vkyam : ala antyasya vidhaya bhavanti , aca hrasvadrghaplut antyasya anantyasya ca iti tata ayam tadapavda . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {5/39} ka ca atra viea . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {6/39} ## . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {7/39} hrasvdividhi ala antyasya iti cet vacipracchiamdiprabhtihanigamidrgheu ajgrahaam kartavyam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {8/39} vacipracchyo drgha aca iti vaktavyam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {9/39} anantyatvt na prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {10/39} amdnm drgha aca iti vaktavyam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {11/39} anantyatvt na prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {12/39} hanigamyo drgha aca iti vaktavyam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {13/39} anantyatvt na prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {14/39} astu tarhi tadapavda . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {15/39} ## . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {16/39} aca cet napusakahrasvktsrvadhtukanmidrgheu anantyapratiedha vaktavya . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {17/39} hrasva napusake prtipadikasya : yath iha bhavati : rai : atiri nau : atinau evam suvk brhmaakulam iti atra api prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {18/39} aktsrvadhtukayo drgha : yath iha bhavati : cyate styate evam bhidyate atra api prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {19/39} nmi drgha : yath iha bhavati : agnnm , vynm evam atra api prpnoti : am . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {20/39} na ea doa . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {21/39} nopadhyy iti etat niyamrtham bhaviyati . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {22/39} praktasya ea niyama syt. kim ca praktam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {23/39} nmi iti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {24/39} tena bhavet iha niyamt na syt : am . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {25/39} anyate tanyate atra api prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {26/39} atha api evam niyama syt : nopadhy nmi eva iti evam api bhavet iha niyamt na syt : anyate tanyate . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {27/39} am iti atra prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {28/39} atha api ubhayata niyama syt : nopadhy eva nmi nmi eva nopadadhyy iti evam api bhidyate suvk brhmaakulam ita atra api prpnoti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {29/39} evam tarhi hrasva drgha pluta iti yatra bryt aca iti etat tatra upasthitam draavyam . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {30/39} kim ktam bhavati . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {31/39} dvity ah prdu bhvyate . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {32/39} tatra kmacra : ghyamena v acam vieayitum ac v ghyama . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {33/39} yvat kmacra iha tvat vacipracchiamdiprabhtihanigamidrgheu ghyamena acam vieayiyma : em aca drgha bhavati iti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {34/39} iha idnm napusakahrasvktsrvadhtukanmidrgheu ac ghyamam vieayiyma : napusakasya hrasva bhavati aca . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {35/39} ajantasya iti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {36/39} aktsrvadhtukayo drgha aca . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {37/39} ajantasya iti . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {38/39} nmi drgha bhavati aca . (P_1,2.28.1) KA_I,204.26-206.2 Ro_II,40-41 {39/39} ajantasya iti . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {1/15} iha kasmt na bhavati : dyau , panth , sa iti . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {2/15} ## . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {3/15} sajay ye vidhyante teu niyama . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {4/15} kim vaktavyam etat . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {5/15} na hi . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {6/15} katham anucyamnam gasyate . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {7/15} ac iti vartate . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {8/15} tatra evam abhisambandha kariyate : aca ac bhavati hrasva drgha pluta iti evam bhvyamana iti . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {9/15} atha prvasmin yoge ajgrahae sati kim prayojanam . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {10/15} ## . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {11/15} ajgrahaam kriyate sayognivttyartham acsamudyanivttyartham ca . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {12/15} sayognivttyartham tvat : pratakya prarakya . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {13/15} hrasvasya piti kti tuk iti tuk m bht iti . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {14/15} acsamudyanivttyartham : titaucchatram , titaucchy . (P_1,2.28.2) KA_I,206.3-12 Ro_II,41-43 {15/15} drght padntt v iti vibh m bht . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {1/23} kim ahnirdiam ajgrahaam anuvartate utho na . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {2/23} kim ca ata . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {3/23} yadi anuvartate halsvaraprptau vyajanam avidyamnavat iti paribh na prakalpate . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {4/23} katham hala nma svaraprpti syt . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {5/23} evam tarhi nivttam . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {6/23} bahni etasy paribhy prayojanni . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {7/23} atha prathamnirdiam ajgrahaam anuvartate utho na . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {8/23} kim ca artha anuvtty . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {9/23} bham artha yadi ete vyajanasya api gu lakyante . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {10/23} nanu ca pratyakam upalabhyante : ie tv rje tv . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {11/23} na ete vyajanasya gu . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {12/23} aca ete gu . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {13/23} tatsmpyt tu vyajanam api tadguam upalabhyate . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {14/23} tat yath . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {15/23} dvayo raktayo vastrayo madhye uklam vastram tadguam upalabhyate badarapiake riktaka lohakasa tadgua upalabhyate . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {16/23} kuta nu khalu etat aca ete gu . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {17/23} tatsmpyt tu vyajanam api tadguam upalabhyate iti . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {18/23} na puna vyajanasya ete gu syu . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {19/23} tatsmpyt tu ac api tadgua upalabhyate iti . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {20/23} antarea api vyajanam aca eva ete gu lakyante . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {21/23} na puna antarea acam vyajanasya uccraam api bhavati . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {22/23} anvartham khalu api nirvacanam : svayam rjante svar . (P_1,2.29-30.1) KA_I,206.14-25 Ro_II,43-45 {23/23} anvak bhavati vyajanam iti . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {1/28} ## . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {2/28} idam uccancam anavasthitapadarthakam . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {3/28} tat eva hi kam cit prati uccai bhavati kam cit prati ncai . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {4/28} evam kam cit ka cit adhynam ha : kim uccai roryase . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {5/28} atha ncai vartatm iti . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {6/28} tam eva tath adhynam apara ha : kim antardantakena adhe . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {7/28} uccai vartatm iti . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {8/28} evam uccancam anavasthitapadarthakam . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {9/28} tasya anavasthnt sajy aprasiddhi . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {10/28} evam tarhi lakaam kariyate : yma druyam aut khasya iti uccaikari abdasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {11/28} yma gtrm nigraha . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {12/28} druyam svarasya druat rkat . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {13/28} aut khasya kahasya savtat . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {14/28} uccaikari abdasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {15/28} atha ncaikari abdasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {16/28} anvavasarga mrdavam urut khasya iti ncaikari abdasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {17/28} anvavasarga gtrm ithilat . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {18/28} mrdavam svarasya mdut snigdhat . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {19/28} urut khasya mahatt kahasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {20/28} iti ncaikari abdasya . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {21/28} etat api anaikntikam . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {22/28} yat alpaprasya sarvoccai tat mahprasya sarvancai . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {23/28} ## . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {24/28} siddham etat . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {25/28} katham . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {26/28} samne prakrame iti vaktavyam . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {27/28} ka puna prakrama . (P_1,2.29-30.2) KA_I,207.1-17 Ro_II,45-46 {28/28} ura kaha ira iti . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {1/37} samhra svarita iti ucyate . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {2/37} kasya samhra svaritasaja bhavati . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {3/37} aco iti ha . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {4/37} ## . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {5/37} samhra aco cet tat na . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {6/37} kim kraam . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {7/37} abhvt . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {8/37} na hi aco samhra asti . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {9/37} nanu ayam asti ggenpe iti . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {10/37} na ea aco samhra . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {11/37} anya ayam udttnudttayo sthne eka diyate . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {12/37} evam tarhi guayo . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {13/37} guayo cet na acprakarat . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {14/37} guayo samahra iti cet tat na . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {15/37} kim kraam . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {16/37} acprakarat . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {17/37} ac iti vartate . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {18/37} ## . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {19/37} siddham etat . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {20/37} katham . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {21/37} acsamudya na asti iti ktv tadguasya aca samhraguasya sampratyaya bhaviyati . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {22/37} katham puna samhra iti anena ac akya pratinirdeum . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {23/37} matublopa atra draavya . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {24/37} tat yath pupak em te pupak , klak em te klak iti evam samhravn samhra . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {25/37} atha v akra matvarthya . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {26/37} tat yath tunda , gha iti . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {27/37} yadi evam traisvaryam na prakalpate . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {28/37} tatra ka doa . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {29/37} traisvaryam adhmahe iti etat na upapadyate . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {30/37} na etat gupekam . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {31/37} kim tarhi . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {32/37} ajapekam . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {33/37} traisvaryam adhmahe : triprakrai ajbhi adhmahe kai cit udttaguai kai cit anudttaguai kai cit ubhayaguai . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {34/37} tat yath : uklagua ukla kagua ka . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {35/37} ya idnm ubhayagua sa ttym khym labhate kalma iti v sraga iti v . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {36/37} evam iha api udttagua udtta anudttagua anudtta . (P_1,2.31) KA_I,207.16-208.9 Ro_II,46-48 {37/37} ya idnm ubhayavn sa ttym khym labhate svarita iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {1/34} ardhahrasvam iti ucyate . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {2/34} tatra drghaplutayo na prpnoti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {3/34} kany aktike3 aktike . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {4/34} na ea doa . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {5/34} mtraca atra lopa draavya . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {6/34} ardhahrasvamtram ardhahrasvam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {7/34} kimartham idam ucyate . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {8/34} mirbhtam iva idam bhavati . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {9/34} tat yath : krodake sampkte* mirbhtatvt na jyate : kiyat kram kiyat udakam kasmin avake kram kasmin avake udakam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {10/34} evam iha api mirbhtatvt na jyate : kiyat udttam kiyat anudttam kasmin avake udttam kasmin avake anudttam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {11/34} tat crya suht bhtv anvcae : iyat udttam iyat anudttam asmin avake udttam asmin avake anudttam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {12/34} yadi ayam evam suht kim anyni api evajtyakni na upadiati . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {13/34} kni puna tni . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {14/34} sthnakaranupradnni . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {15/34} vykaraam nma iyam uttar vidy . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {16/34} sa asau chandastreu abhivinta upalabdhy avagantum utsahate . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {17/34} yadi evam na artha anena . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {18/34} idam api upalabdhy gamiyati . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {19/34} sajkaraam tarhi idam : tasya svaritasya dita ardhahrasvam udttasajam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {20/34} kim ktam bhavati . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {21/34} tri udttapradeeu svaritagrahaam na kartavyam bhavati : udttasvaritaparasya sannatara , udttasvaritayo yaa svarita anudttasya na udttasvaritodayam iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {22/34} sajkaraam hi nma yata na laghya . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {23/34} kuta etat . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {24/34} laghvartham hi sajkaraam . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {25/34} laghya ca tri udttapradeeu svaritagrahaam na puna sajkaraam . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {26/34} tri udttapradeeu svaritagrahae nava akari sajkarae puna ekdaa . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {27/34} evam tarhi ubhayam anena kriyate anvkhynam ca saj ca . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {28/34} katham puna ekena yatnena ubhayam labhyam . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {29/34} labhyam iti ha . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {30/34} katham . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {31/34} anvarthagrahaam vijsyate : tasya svaritasya dita ardhahrasvram udttasajam bhavati iti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {32/34} rdhvam ttam iti ca ata udttam . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {33/34} yadi tarhi sajkaraam udttde yat ucyate tat svaritde api prpnoti . (P_1,2.32.1) KA_I,208.11-209.4 Ro_II,48-50 {34/34} anvkhynam eva tarhi idam mandabuddhe . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {1/29} ## . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {2/29} svaritasyrdhahrasvodttt udttasvaritaparasyasannatara iti etasmt strt idam strakam rdhvam udttt anudttasya svarita iti ata kryam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {3/29} kim prayojanam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {4/29} svaritt iti siddhyartham . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {5/29} svaritt iti siddhi yath syt . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {6/29} svaritt sahitym anudttnm iti : imam me gage yamune sarasvati utudri . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {7/29} kva tarhi syt . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {8/29} ya siddha svarita : kryam devadattayajadattau . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {9/29} ## . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {10/29} svaritodttrtham ca tatra eva kartavyam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {11/29} na subrahmayym svaritasya tu udtta : indra agaccha . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {12/29} kva tarhi syt . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {13/29} ya siddha svarita : subrahmayom indra agaccha . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {14/29} ## . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {15/29} svaritodttt ca asvaritrtham tatra eva kartavyam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {16/29} indra agaccha hariva agaccha . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {17/29} ## . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {18/29} svaritaparasannatarrtham ca tatra eva kartavyam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {19/29} udttasvaritaparasya sannatara : maavaka jailakdhypaka nya . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {20/29} kva tarhi syt . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {21/29} ya siddha svarita : maavaka jailakbhirpaka kva . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {22/29} tat tarhi vaktavyam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {23/29} na vaktavyam . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {24/29} ## . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {25/29} devabrahmao anudttavacanam jpakam siddha iha svarita iti . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {26/29} yadi etat jpyate svaritodttaparasya anudttasya svaritatvam prpnoti . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {27/29} na brma devabrahmao anudttavacanam jpakam siddha iha svarita iti . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {28/29} kim tarhi . (P_1,2.32.2) KA_I,209.5-25 Ro_II,50-52 {29/29} param etat kam iti . (P_1,2.33.1) KA_I,210.2-4 RII.53 {1/5} kim idam pribhiky sambuddhe grahaam : ekavacanam sambuddhi hosvit anvarthagrahaam : sambodhanam sambuddhi iti . (P_1,2.33.1) KA_I,210.2-4 RII.53 {2/5} kim ca ata . (P_1,2.33.1) KA_I,210.2-4 RII.53 {3/5} yadi pribhiky dev brahma iti atra na prpnoti . (P_1,2.33.1) KA_I,210.2-4 RII.53 {4/5} atha anvarthagrahaam na doa . (P_1,2.33.1) KA_I,210.2-4 RII.53 {5/5} yath na doa tath astu . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {1/30} kim puna iyam ekaruti udtt hosvit anudtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {2/30} na udtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {3/30} katham jyate . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {4/30} yat ayam uccaistarm v vaakra iti ha . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {5/30} katham ktv jpakam . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {6/30} atantram taranirdea . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {7/30} yvat uccai tvat uccaistarm iti . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {8/30} yadi tarhi na udtt anudtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {9/30} anudtt ca na . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {10/30} katham jyate . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {11/30} yat ayam udttasvaritaparasya sannatara iti ha . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {12/30} katham ktv jpakam . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {13/30} atantram taranirdea . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {14/30} yvat sanna tvat sannatara iti . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {15/30} s e jpakbhym udttnudttayo madhyam ekaruti antarlam hriyate . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {16/30} apara ha : kim puna iyam ekaruti udtt uta anudtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {17/30} udtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {18/30} katham jyate . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {19/30} yat ayam uccaistarm v vaakra iti ha . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {20/30} katham ktv jpakam . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {21/30} tantram taranirdea . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {22/30} uccai dv uccaistarm iti etat bhavati . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {23/30} yadi tarhi udtt na anudtt . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {24/30} anudtt ca . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {25/30} katham jyate . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {26/30} yat ayam udttasvaritaparasya sannatara iti ha . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {27/30} katham ktv jpakam . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {28/30} tantram taranirdea . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {29/30} sannam dv sannatara iti etat bhavati . (P_1,2.33.2) KA_I,210.5-17 Ro_II,53-54 {30/30} te ete tantre taranirdee sapta svar bhavanti : udtta , udttatara , anudtta , anudttara , svarita , svarite ya udtta sa anyena viita , ekaruti saptama . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {1/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {2/23} subrahmayyam okra udtta bhavati : subrahmayom . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {3/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {4/23} kra khyte pardi ca udtta bhavati : indra agaccha . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {5/23} hariva agaccha . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {6/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {7/23} vkydau ca dve dve udtte bhavata : indra agaccha . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {8/23} hariva agaccha . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {9/23} ##. agaccha maghavan . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {10/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {11/23} sutyparm anta udtta bhavati : dvyahe sutyam . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {12/23} tryahe sutyam . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {13/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {14/23} asau iti anta udtta bhavati : grgya yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {15/23} vtsya yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {16/23} ##. amuya iti anta : dke pita yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {17/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {18/23} syntasya upottamam udttam bhavati anta ca . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {19/23} grgyasya pita yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {20/23} vtsyasya pita yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {21/23} ## . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {22/23} v nmadheyasya syntasya upottamam udttam bhavati : devadattasya pita yajate . (P_1,2.37) KA_I,210.19-211.14 Ro_II,55-56 {23/23} devadattasya pita yajate . (P_1,2.38) KA_I,211.16-17 Ro_II,56-57 {1/3} ## . (P_1,2.38) KA_I,211.16-17 Ro_II,56-57 {2/3} devabrahmao anudttatvam eke icchanti : dev brahma . (P_1,2.38) KA_I,211.16-17 Ro_II,56-57 {3/3} dev brahma . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {1/31} ## . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {2/31} svaritt sahitym anudttnm iti cet dvyekayo aikarutyam vaktavyam : agniveya pacati . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {3/31} kim puna kraam na sidhyati . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {4/31} bahuvacanena nirdea kriyate . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {5/31} tena bahnm aikarutyam syt dvyekayo na syt . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {6/31} na ea doa . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {7/31} na atra nirdea tantram . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {8/31} katham puna tena eva nirdea kriyate tat ca atantram syt . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {9/31} tatkr ca bhavn taddve ca . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {10/31} nntaryakatvt atra bahuvacanena nirdea kriyate : avayam kay cit vibhakty kena cit vacanena nirdea kartavya iti . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {11/31} tat yath : ka cit annrth likalpam sapallam satuam harati nntayyakatvt . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {12/31} sa yvat deyam tvat dya tuapallni utsjati . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {13/31} tath ka cit msrth matsyn sakaakn saakaln harati nntayyakatvt . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {14/31} sa yvat deyam tvat dya akalakaakn utsjati . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {15/31} evam iha api nntaryakatvt bahuvacanena nirdea kriyate . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {16/31} avieea aikarutyam . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {17/31} ## . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {18/31} avieea aikarutyam iti cet vyavahitnm aikarutyam na prpnoti : imam me gage yamune sarasvati utudri . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {19/31} ## . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {20/31} anekam api ekam api svaritt param sahitym ekaruti bhavati iti vaktavyam . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {21/31} sidhyati . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {22/31} stram tarhi bhidyate . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {23/31} yathnysam eva astu . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {24/31} nanu ca uktam : svaritt sahitym anudttnm iti cet dvyekayo aikarutyavacanam . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {25/31} avieea aikarutyam vyavahitnm aprasiddhi iti . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {26/31} na ea doa . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {27/31} katham . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {28/31} ekaeanirdea ayam anudttasya ca : anudttayo ca anudttnm ca anudttnm iti . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {29/31} evam api aprabhtnm eva prpnoti . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {30/31} aprabhtiu ekaea parisampyate . (P_1,2.39) KA_I,211.19-212.17 Ro_II,57-59 {31/31} pratyekam vkyaparisampti d iti dvyekayo api bhaviyati . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {1/53} ## . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {2/53} apktasajym halgrahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {3/53} ekahal pratyaya apktasaja bhavati iti vaktavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {4/53} kim prayojanam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {5/53} svdilope hala agrahartham . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {6/53} svdilope hala grahaam na kartavyam bhavati : halybbhya drght sutisi apktam hal iti apktasya iti eva siddham . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {7/53} aio lugartham algrahaam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {8/53} aio lugartham algrahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {9/53} kim prayojanam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {10/53} aio luki grahaam na kartavyam bhavati : yakatriyraita yni luk aio iti apktasya iti eva siddham . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {11/53} ## . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {12/53} aio lugartham iti cet e atiprasaga bhavati . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {13/53} iha api prpnoti : phhte apatyam mavaka phta iti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {14/53} avacanasmrthyt na bhaviyati . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {15/53} ## . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {16/53} vacanaprmyt iti cet phagnivttyartham etat syt : phak ata m bht iti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {17/53} ## . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {18/53} yadi etvat prayojanam syt paildiu eva pham kurvta . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {19/53} tatra pht anyem api phaka nivtti bhavati . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {20/53} evam siddhe sati yat ayam am sti tat jpayati crya na asya luk bhavati iti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {21/53} tni etni tri grahani bhavanti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {22/53} apktasajym halgrahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {23/53} svdilope hala grahaam na kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {24/53} aio luki grahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {25/53} algrahae api vai kriyame tni eva tri grahani bhavanti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {26/53} apktasajym algrahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {27/53} svdilope hala grahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {28/53} aio luki grahaam na kartavyam bhavati . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {29/53} apktagrahaam kartavyam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {30/53} tatra na asti lghavakta viea . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {31/53} ayam asti viea : algrahae kriyame ekagrahaam na kariyate . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {32/53} kasmt na bhavati darvi , jgvi . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {33/53} al eva ya pratyaya . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {34/53} kim vaktavyam etat . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {35/53} na hi . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {36/53} katham anucyamnam gasyate . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {37/53} algrahaasmarthyt . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {38/53} yadi ya al ca anya ca tatra syt algrahaam anarthakam syt . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {39/53} halgrahae api kriyame ekagrahaam na kariyate . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {40/53} kasmt na bhavati darvi jgvi . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {41/53} hal eva ya pratyaya . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {42/53} kim vaktavyam etat . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {43/53} na hi . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {44/53} katham anucyamnam gasyate . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {45/53} halgrahaasmarthyt . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {46/53} yadi ya hal ca anya ca tatra syt halgrahaam anarthakam syt . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {47/53} asti anyat halgrahaasya prayojanam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {48/53} kim . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {49/53} halantasya yath syt alantasya m bht iti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {50/53} evam tarhi siddhe sati yat algrahae kriyame ekagrahaam karoti tat jpayati crya anyatra varagrahae jtigrahaam bhavati iti . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {51/53} kim etasya jpane prayojanam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {52/53} dambhe halgrahaasya jtivcakatvt siddham iti uktam . (P_1,2.41) KA_I,212.19-213.24 Ro_II,59-62 {53/53} tat upapannam bhavati . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {1/15} ## . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {2/15} tatpurua samndhikaraa karmadhraya iti cet samsasya ekrthatvt sajy aprasiddhi . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {3/15} eka ayam artha tatpurua nma anekrthrayam ca smndhikarayam . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {4/15} ## . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {5/15} siddham etat . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {6/15} katham . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {7/15} tatpurua samndhikaraapada karmadhrayasaja bhavati iti vaktavyam . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {8/15} sidhyati . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {9/15} stram tarhi bhidyate . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {10/15} yathnysam eva astu . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {11/15} nanu ca uktam tatpurua samndhikaraa karmadhraya iti cet samsaikrthatvt aprasiddhi iti . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {12/15} na ea doa . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {13/15} ayam tatpurua asti prthamakalpika yasmin aikapadyam aikasvaryam ekavibhaktikatvam ca . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {14/15} asti tdarthyt tcchabdyam ; tatpururthni padni tatpurua iti . (P_1,2.42) KA_I,214.2-11 Ro_II,62-63 {15/15} tat ya tdarthyt tcchabdyam tasya iha grahaam . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {1/11} ## .prathamnirdiam samse upasajanam iti cet anirdet prathamy samse sajy aprasiddhi . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {2/11} na hi kadnm samse prathamm payma . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {3/11} ## . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {4/11} siddham etat . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {5/11} katham . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {6/11} samsavidhne prathamnirdiam upasarjanasajam bhavati iti vaktavyam . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {7/11} tat tarhi vaktavyam . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {8/11} ## . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {9/11} na v vaktavyam . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {10/11} kim kraam . (P_1,2.43.1) KA_I,214.13-22 Ro_II,63-64 {11/11} tdarthyt tcchabdyam bhavati. samsrtham stram samsa iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {1/31} ## . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {2/31} yasya vidhau prathamnirdea kriyate tata anyatra api tasya upasarjanasaj prpnoti : raja kumrm rjakumrm rita . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {3/31} ritdisamse dvityntam prathamnirdiam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {4/31} tasya ahsamse api upasarjanasaj prpnoti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {5/31} ## . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {6/31} siddham etat . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {7/31} katham . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {8/31} yasya vidhau yat prathamnirdiam tam prati tat upasarjanasajam bhavati iti vaktavyam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {9/31} tat tarhi vaktavyam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {10/31} na vaktavyam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {11/31} upasarjanam iti mahat saj kriyate . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {12/31} saj ca nma yata na laghya . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {13/31} kuta etat . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {14/31} laghvartham hi sajkaraam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {15/31} tatra mahaty sajy karae etat prayojanam anvarthasaj yath vijyeta . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {16/31} apradhnam upasarjanam iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {17/31} pradhnam upasarjanam iti ca sambandhiabdau etau . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {18/31} tatra sambandht etat gantavyam : yam prati yat apradhnam tam prati tat upasarjanasjam bhavati iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {19/31} atha yatra dve ahyante kasmt tatra pradhnasya upasarjanasaj na bhavati : rja puruasya rjapuruasya iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {20/31} ## . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {21/31} kim uktam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {22/31} ahyantayo samse arthbhedt pradhnasya aprvanipta iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {23/31} evam na ca idam aktam bhavet upsarjanam prvam iti artha ca abhinna iti ktv pradhnasya prvanipta na bhaviyati . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {24/31} yadi api tvat etat upasarjanakryam parihtam idam aparam prpnoti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {25/31} rja kumry rjakumry . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {26/31} gostriyo upasarjanasya iti hrasvatvam prpnoti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {27/31} ## . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {28/31} kim uktam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {29/31} paravat ligam iti abdaabdrthau iti . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {30/31} tatra aupadeikasya hrasvatvam . (P_1,2.43.2) KA_I,215.1-21 Ro_II,64-67 {31/31} tideikasya ravaam bhaviyati . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {1/15} dvitydnm api anena upasarjanasaj prpnoti . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {2/15} tatra ka doa . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {3/15} tatra aprvanipte iti pratiedha prasajyeta . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {4/15} na apratiedht . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {5/15} na ayam prasajyapratiedha : prvanipte na iti . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {6/15} kim tarhi . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {7/15} paryudsa ayam : yat anyat prvaniptt iti . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {8/15} prvanipte avypra . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {9/15} yadi kena cit prpnoti tena bhaviyati . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {10/15} prvea ca prpnoti . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {11/15} tena bhaviyati . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {12/15} aprpte v . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {13/15} atha v anantar y prpti s pratiidhyate . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {14/15} kuta etat . (P_1,2.44.1) KA_I,215 23-216.5 Ro_II,67-68 {15/15} anantarasya vidhi v bhavati pratiedha v iti (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {1/8} ## . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {2/8} ekavibhaktau aahyantnm iti vaktavyam . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {3/8} iha m bht : ardham pippaly ardhapippal iti . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {4/8} ## . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {5/8} kim uktam . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {6/8} paravat ligam iti abdaardrthau iti . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {7/8} tatra aupadeikasya hrasvatvam . (P_1,2.44.2) KA_I,216.6-11 Ro_II,68 {8/8} tideikasya ravaam bhaviyati . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {1/7} kni puna asya yogasya prayojanni . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {2/7} ## . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {3/7} dvigu : pacabhi gobhi krta pacagu . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {4/7} prptpanna : prpta jivikm prptajvika . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {5/7} panna jvikm pannajvika . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {6/7} alamprva : alam kumryai alakumri . (P_1,2.44.3) KA_I,216.12-16 Ro_II,68 {7/7} upasarg ktrthe : nikaumbi nirvrasi . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {1/15} arthavat iti vyapadeya : varnm ca m bht iti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {2/15} kim ca syt . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {3/15} vanam , dhanam iti nalopa prtipadikntasya iti nalopa prasajyeta . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {4/15} adhtu iti kimartham . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {5/15} ahan vtram iti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {6/15} adhtu iti akyam akartum . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {7/15} kasmt na bhavati ahan vtram iti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {8/15} cryapravtti jpayati na dhto prtipadikasaj bhavati iti yat ayam supa dhtuprtipadikayo iti dhtugrahaam karoti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {9/15} na etat asti jpakam . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {10/15} pratiiddhrtham etat syt : api kka yenyate iti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {11/15} apratyaya iti kimartham . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {12/15} ke kuye . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {13/15} apratyaya iti akyam akartum . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {14/15} kasmt na bhavati ke kuye* iti . (P_1,2.45.1) KA_I,217.2-10 Ro_II,69-71 {15/15} kttaddhitagrahaam niyamrtham bhaviyati : kttaddhitntasya eva pratyayntasya prtipadikasaj bhavati na anyasya iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {1/66} ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {2/66} arthavati prtipadikasajym anekasya api padasya prtipadikasaj prpnoti : daa dimni a app kuam ajjinam palalapia adhorukam etat kumry sphaiyaktasya pit pratina iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {3/66} samudya anarthaka . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {4/66} ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {5/66} samudya anarthaka iti cet avayavai arthavadbhi samudy api arthavanta bhavanti yath loke . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {6/66} tat yath loke hyam idam nagaram , gomat idam nagaram iti ucyate na ca tatra sarve hy bhavanti sarve v gomanta . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {7/66} yath loke iti ucyate loke ca avayav eva arthavanta na samudya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {8/66} ta ca avayav eva arthavanta na samudya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {9/66} yasya hi tat dravyam bhavati sa tena kryam karoti yasya ca gva santi sa tsm kram ghtam ca upabhukte . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {10/66} anyai etat draum api aakyam . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {11/66} k tarhi iyam vcoyukti : hyam idam nagaram , gomat idam iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {12/66} e e vcoyukti : iha tvat hyam idam nagaram iti akra matvarthya : hy asmin santi iti tat idam hyam iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {13/66} gomat idam iti matvantt matvarthya lupyate . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {14/66} evam api ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {15/66} vkyasya prtipadikasjy pratiedha vaktavya : devadatta gm abhyja uklm . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {16/66} devadatta gm abhyja km iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {17/66} kim kraam . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {18/66} arthavattvt . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {19/66} arthavat hi etat vkyam bhavati . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {20/66} na vai padrtht anyasya arthasya upalabdhi bhavati vkye . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {21/66} ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {22/66} padrtht anyasya anupalabdhi iti cet evam ucyate : padrthbhisambandhasya upalabdhi bhavati vkye . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {23/66} iha devadatta iti ukte kart nirdia karma kriyguau ca anirdiau . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {24/66} gm iti ukte karma nirdiam kart kriyguau ca anirdiau . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {25/66} abhyja iti ukte kriy nirdi kartkarma gua ca anirdia . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {26/66} uklm iti ukte gua nirdia kartkarma kriy ca anirdi . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {27/66} iha idnm devadatta gm abhyja uklm iti ukte sarvam nirdiam bhavati : devadatta eva kart na anya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {28/66} gau eva karma na anyat . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {29/66} abhyji eva kriy na any . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {30/66} uklm eva na km iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {31/66} etem padnm smnye vartamnnm yadviee avasthnam sa vkyrtha . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {32/66} ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {33/66} tasmt pratiedha vaktavya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {34/66} na vaktavya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {35/66} ## . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {36/66} arthavatsamudynm samsagrahaam niyamrtham bhaviyati : samsa eva arthavatm samudyynm prtipadikasaja bhavati na anya iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {37/66} yadi niyama kriyate praktipratyayasamudyasya prtipadikasaj na prpnoti : bahupaava , uccakai iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {38/66} kim puna atra prtipadikasajay prrthyate . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {39/66} prtipadikt iti svdyutpatti yath syt . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {40/66} na ea doa . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {41/66} yath eva atra aprtipadikatvt svdyutpatti na bhavati evam luk api na bhaviyati . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {42/66} tatra y eva antarvartin vibhakti tasy eva ravaam bhaviyati . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {43/66} na evam akyam . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {44/66} svare hi doa syt . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {45/66} bahupaava iti evam svara prasajyeta bahupaava iti ca iyate . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {46/66} pahiyati hi crya : cita saprakte bahvakajartham iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {47/66} tasym puna luptyam y any vibhakti utpadyate tasy praktyanekadeatvt antodttatvam na bhaviyati . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {48/66} evam tarhi cryapravtti jpayati bhavati praktipratyayasamudyasya prtipadikasaj iti yat ayam aprayaya iti pratiedham sti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {49/66} sa ca tadantapratiedha . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {50/66} sa tarhi jpakrtha pratyayapratiedha vaktavya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {51/66} nanu ca ayam prptyartha api vaktavya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {52/66} na artha prptyarthena . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {53/66} kttaddhitagrahaam niyamrtham bhaviyati : kttaddhitntasya eva pratyayntasya prtipadikasaj bhaviyati na anyasya pratyayntasya iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {54/66} sa ea ananyrtha pratyayapratiedha vaktavya praktipratyayasamudyasya v prtipadikasaj vaktavy . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {55/66} ubhayam na vaktavyam . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {56/66} tulyajtyasya niyama . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {57/66} ka ca tulyajtya . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {58/66} yathjtyaknm samsa . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {59/66} kathajtyaknm samsa . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {60/66} subantnm . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {61/66} suptisamudyasya tarhi prtipadikasaj prpnoti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {62/66} suptisamudyasya prtipadikasaj rabhyate : jahi karma bahulam bhkye kartram ca abhidadhti iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {63/66} tat niyamrtham bhaviyati : etasya eva suptisamudyasya prtipadikasaj bhavati na anyasya iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {64/66} tisamudyasya tarhi prtipadikasaj prpnoti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {65/66} tisamudyasya api prtipadikasaj rabhyate : khytam khytena kriystatye iti . (P_1,2.45.2) KA_I,217.11-219.9 Ro_II,71-77 {66/66} tat niyamrtham bhaviyati : etasya eva tisamudyasya prtipadikasaj bhavati na anyasya iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {1/40} ## . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {2/40} arthavatt na upapadyate vkaabdasya . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {3/40} kim kraam . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {4/40} kevalena avacant . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {5/40} na kevalena vkaabdena artha gamyate . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {6/40} kena tarhi . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {7/40} sapratyayakena . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {8/40} ## . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {9/40} na v ea doa . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {10/40} kim kraam . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {11/40} pratyayena nityasambandht . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {12/40} nityasambandhau etau arthau prakti pratyaya iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {13/40} pratyayena nityasambandht kevalasya aprayoga na bhaviyati . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {14/40} anyat bhavn pa anyat cae . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {15/40} mrn pa kovidrn cae . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {16/40} arthavatt na upapadyate kevalena avacant iti bhavn asmbhi codita kevalasya aprayoge hetum ha . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {17/40} evam ca kila nma ktv codyate : samudyasya arthe prayogt avayavnm aprasiddhi iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {18/40} ## . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {19/40} siddham etat . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {20/40} katham . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {21/40} anvayt vyatirekt ca . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {22/40} ka asau anvaya vyatireka v . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {23/40} iha vka iti ukte ka cit abda ryate : vkaabda akrnta sakrnta ca pratyaya . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {24/40} artha api ka cit gamyate : mlaskandhaphalapalavn ekatvam ca . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {25/40} vkau iti ukte ka cit abda hyate ka cit upajyate ka cit anvay : sakra hyate , aukra upajyate vkaabda akrnta anvay . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {26/40} artha api ka cit hyate ka cit upajyate ka cit anvay : ekatvam hyate dvitvam upajyate mlaskandhaphalapalavn anvay . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {27/40} te manymahe : ya abda hyate tasya asau artha ya artha hyate . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {28/40} ya abda upajyate tasya asau artha ya artha upajyate . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {29/40} ya abda anvay tasya asau artha ya artha anvay. viama upanysa . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {30/40} bahava hi abd ekrth bhavanti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {31/40} tat yath : indra akra puruhta purandara , kandu koha kula iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {32/40} eka ca abda bahvartha . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {33/40} tat yath : ak pd m iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {34/40} ata kim na sdhya arthavatt siddh bhavati . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {35/40} na brma arthavatt na sidhyati iti .varit arthavatt anvayavyatirekbhym eva . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {36/40} tatra kuta etat : ayam praktyartha ayam pratyayrtha iti na puna prakti eva ubhau arthau bryt pratyaya eva v . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {37/40} smnyaabd ete evam syu . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {38/40} smnyaabd ca na antarea vieam prakaraam v vieeu avatihante . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {39/40} yata tu niyogata vka iti ukte svabhvata kasmin cid arthe pratti upajyate ata manymahe na ime smnyaabd iti . (P_1,2.45.3) KA_I,219.10-220.8 Ro_II,77-79 {40/40} na cet smnyaabd prakti praktyarthe vartate pratyaya pratyayrthe . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {1/23} kim puna ime var arthavanta hosvit anarthak . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {2/23} ## . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {3/23} kim uktam . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {4/23} arthavanta var dhtuprtipadikapratyayaniptnm ekavarnm arthadarant . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {5/23} varavyatyaye ca arthntaragamant . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {6/23} varnupalabdhau ca anarthagate . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {7/23} saghtrthavattvt ca . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {8/23} saghtasya aikrthyt subabhva vart . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {9/23} anarthak tu prativaram arthnupalabdhe . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {10/23} varavyatyaypyopajanavikreu arthadarant iti . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {11/23} tatra idam aparihtam : saghtrthavattvt ca iti . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {12/23} tasya parihra . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {13/23} ## . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {14/23} saghtrthavattvt ca iti cet dyate hi puna atadarthena guena guina arthabhva . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {15/23} tat yath . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {16/23} eka tantu tvaktre asamartha tatsamudya ca kambala samartha . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {17/23} eka taula kutpratighte asamartha tatsamudya ca vardhatikam samartha . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {18/23} eka ca balvaja bandhane asamartha tatsamudya ca rajju samarth bhavati . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {19/23} viama upanysa . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {20/23} bhavati hi tatra y ca yvat ca arthamtr . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {21/23} bhavati hi kim cit prati eka tantu tvaktre samartha eka ca taula kutpratighte samartha eka ca balvaja bandhane samartha . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {22/23} ime puna var atyantya eva anarthak . (P_1,2.45.4) KA_I,220.9-24 Ro_II,79-80 {23/23} yath tarhi rathgni vihtni pratyekam vrajikriym prati asamarthni bhavanti tatsamudya ca ratha samartha evam em varnm samudy arthavanta avayav anarthak iti . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {1/21} ## . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {2/21} niptasya anarthakasya prtipadikasaj vaktavy . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {3/21} khajati nikhajati lambate pralambate . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {4/21} kim puna atra prtipadikasajay prrthyate . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {5/21} prtipadikt iti svdyutpatti , subantam padam iti padasaj , padasya padt iti nighta yath syt . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {6/21} na etat asti prayojanam . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {7/21} satym api prtipadikasajym svdyutpatti na prpnoti . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {8/21} kim kraam . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {9/21} na hi prtipadikasajym eva svdyutpatti pratibaddh . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {10/21} kim tarhi . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {11/21} ekatvdiu artheu svdaya vidhyante na ca em ekatvdaya santi . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {12/21} na ea doa . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {13/21} avieea utpadyante . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {14/21} utpannnm niyama kriyate . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {15/21} atha v praktrthn apekya niyama . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {16/21} ke ca prakt . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {17/21} ekatvdaya . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {18/21} ekasmin eva arthe ekavacanam na dvayo na bahuu . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {19/21} dvayo eva dvivacanam na ekasmin na bahuu . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {20/21} bahuu eva artheu bahuvacanam na ekasmin na dvayo iti . (P_1,2.45.5) KA_I,220.25-221.10 Ro_II,81-82 {21/21} atha v cryapravtti jpayati anarthaknm api etem bhavati arthavatktam iti yat ayam adhipar* anarthakau iti anarthakayo gatyupasargasajbdhikm karmapravacanyasajm sti (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {1/34} kim puna ayam paryudsa : yat anyat pratyayt hosvit prasajya ayam pratiedha : pratyaya na iti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {2/34} ka ca atra viea . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {3/34} ## . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {4/34} apratyaya iti cet tibekdee pratiedha vaktavya : ke kuye . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {5/34} kim kraam . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {6/34} antavattvt . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {7/34} tibatipo ekdea atipa antavat syt . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {8/34} asti anyat tipa iti ktv prtipadikasaj prpnoti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {9/34} astu tarhi prasajyapratiedha : pratyaya na iti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {10/34} ## . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {11/34} na pratyaya iti cet ekdee pratiedha prpnoti : brahmabandh . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {12/34} kim kraam . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {13/34} divattvt . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {14/34} pratyaypratyayayo pratyayasya divat syt . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {15/34} tatra pratyaya na iti pratiedha prpnoti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {16/34} na ea doa . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {17/34} cryapravtti jpayati utpadyante antt svdaya iti yat ayam na dhtvo iti vibhaktisvarasya pratiedham ti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {18/34} atha v dve hi atra prtipadikasaje : avayavasya api samudyasya api . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {19/34} tatra avayavasya y prtipadikasaj tay antavadbhvt svdyutpatti bhaviyati . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {20/34} ## . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {21/34} sublope ca pratyayalakaena pratiedha prpnoti : rj tak . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {22/34} pratyayalakaena pratyaya na iti pratiedha prpnoti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {23/34} na ea doa . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {24/34} cryapravtti jpayati na pratyayalakaena pratiedha bhavati iti yat ayam na isambuddhyo iti pratiedham sti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {25/34} atha v puna astu paryudsa . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {26/34} nanu ca uktam : apratyaya iti cet tibekdee pratiedha antavattvt iti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {27/34} prasajyapratiedhe api ea doa . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {28/34} dve hi atra prtipadikasaje : avayavasya api samudyasya api . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {29/34} ghyate ca prtipadikprtipadikayo ekdea prtipadikagrahaena . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {30/34} tasmt ubhbhym api vaktavyam syt : hrasva napusake yat tasya iti . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {31/34} kim ca napusake . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {32/34} napusakam yasya gua . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {33/34} kasya ca napusakam gua . (P_1,2.45.6) KA_I,221.11-222.7 Ro_II,82-85 {34/34} prtipadikasya . (P_1,2.46) KA_I,222.9-11 Ro_II,85 {1/4} samsagrahaam kimartham . (P_1,2.46) KA_I,222.9-11 Ro_II,85 {2/4} ## . (P_1,2.46) KA_I,222.9-11 Ro_II,85 {3/4} kim uktam . (P_1,2.46) KA_I,222.9-11 Ro_II,85 {4/4} arthavatsamudynm samsagrahaam niyamrtham iti . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {1/34} prtipadikagrahaam kimartham . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {2/34} ##. napusakahrasvatve prtipadikagrahaam kriyate tibnivttyartham . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {3/34} tibantasya hrasvatvam m bht : ke kuye . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {4/34} ramate brhmaakulam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {5/34} ## . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {6/34} avyaynm pratiedha vaktavya : do brhmaakulam div brhmaakulam iti . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {7/34} sa tarhi vaktavya . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {8/34} na vaktavya . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {9/34} na atra avyayam napusake vartate . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {10/34} kim tarhi . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {11/34} adhikaraam atra avyayam napusakasya . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {12/34} iha tarhi prpnoti : kbhtam valakulam , kuybhtam valakulam iti . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {13/34} ## . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {14/34} na v vaktavyam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {15/34} kim kraam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {16/34} ligbhvt . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {17/34} aligam avyayam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {18/34} kim puna ayam avyayasya eva parihra hosvit tibantasya api . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {19/34} tibantasya api iti ha . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {20/34} katham . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {21/34} avyayam hi kim cit vibhaktyarthapradhnam kim cit kriypradhnam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {22/34} uccai, ncai iti vibhaktyarthapradhnam , hiruk pthak iti kriypradhnam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {23/34} tibantam ca api kim cit vibhaktyarthapradhnam kim cit kriypradhnam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {24/34} ke kuye* iti vibhaktarthyapradhnam , ramate brhmaakulam iti kriypradhnam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {25/34} na ca etayo arthayo ligasakhybhym yoga asti . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {26/34} avayam ca etat evam vijeyam . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {27/34} kriyame api hi prtipadikagrahae iha prasajyeta : ke kuye . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {28/34} dve hi atra prtipadikasaje avayavasya api samudyasya api . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {29/34} ghyate ca prtipadikprtipadikayo ekdea prtipadikagrahaena . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {30/34} tasmt ubhbhym api vaktavyam syt : hrasva napusake yat tasya iti . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {31/34} kim ca napusake . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {32/34} napusakam yasya gua . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {33/34} kasya ca napusakam gua . (P_1,2.47.1) KA_I,222.13-223.11 Ro_II,85-88 {34/34} prtipadikasya . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {1/6} ## . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {2/6} yaekdeadrghaittveu pratiedha vaktavya : yugavaratrya yugavaratrrtham , yugavaratrebhya . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {3/6} ## . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {4/6} bahirag ete vidhaya . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {5/6} antaragam hrasvatvam . (P_1,2.47.2) KA_I,223.12-16 Ro_II,88 {6/6} asiddham bahiragam antarage (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {1/10} ## . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {2/10} upasarjanahrasvatve ca . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {3/10} kim . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {4/10} yaekdeadrghaittveu pratiedha vaktavya : atikhavya atikhavrtham atikhavebhya . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {5/10} upasarjanahrasvatve ca . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {6/10} kim . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {7/10} bahiragalakaatvt siddham iti eva . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {8/10} bahirag ete vidhaya . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {9/10} antaragam hrasvatvam . (P_1,2.48.1) KA_I,223.18-21 Ro_II,88-89 {10/10} asiddham bahiragam antarage (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {1/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {2/70} gograhaam kartavyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {3/70} kim idam iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {4/70} pratyhragrahaam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {5/70} kva sannivinm pratyhra . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {6/70} pa prabhti yaa akrt . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {7/70} kim prayojanam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {8/70} knnivttyartham . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {9/70} ktstriy dhtustriy ca hrasvatvam m bht iti : atitantr , atir , atilakm iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {10/70} tat tarhi vaktavyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {11/70} na vaktavyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {12/70} strgrahaam svaryate . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {13/70} tatra svaritena adhikragati bhavati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {14/70} striym iti evam praktya ye vihit tem grahaam vijsyate . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {15/70} svaritena adhikragati bhavati iti na doa bhavati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {16/70} yadi evam pratyayagrahaam idam bhavati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {17/70} tatra pratyayagrahae yasmt sa tadde grahaam bhavati iti iha na prpnoti : atirjakumri , atisennkumri iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {18/70} astrpratyayena iti evam tat . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {19/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {20/70} yasa bahuvrhau puvadbhva vaktavya . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {21/70} bahvya reyasya asya bahureyas vidyamnareyas . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {22/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {23/70} prvapadasya ca pratiedha vaktavya . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {24/70} kim prayojanam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {25/70} gosamsanivttyartham . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {26/70} gonivttyartham samsanivttyartham ca . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {27/70} gonivttyartham tvat : gokulam , gokram , goplaka iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {28/70} samsanivttyartham : rjakumrputra , sennkumrputra iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {29/70} kim ucyate samsanivttyartham iti na puna asamsa api kim cit prvapadam yadartha pratiedha syt . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {30/70} stryantasya prtipadikasya upasarjanasya hrasva bhavati iti ucyate na ca antarea samsam stryantam prtipadikam upasarjanam asti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {31/70} nanu ca idam asti : khavpda , mlpda iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {32/70} ekdee kte antdivadbhvt prpnoti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {33/70} ubhayata raye na antdivat . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {34/70} gonivttyarthena tvat na artha . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {35/70} gontasya prtipadikasya upasarjanasya hrasva bhavati iti ucyate na ca etat gontam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {36/70} nanu ca etat api vyapadeivadbhvena gontam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {37/70} vyapadeivadbhva aprtipadikena . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {38/70} samsanivttyarthena ca api na artha . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {39/70} stryantasya prtipadikasya upasarjanasya hrasva bhavati iti ucyate . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {40/70} pradhnam upasarjanam iti ca sambandhiabdau etau . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {41/70} tatra sambandht etat gantavyam : yam prati yat apradhnam tasya cet sa anta bhavati iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {42/70} avayam ca etat evam vijeyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {43/70} ucyamne api hi pratiedhe iha prasajyeta : paca kumrya priy asya pacakumrpriya , daakumrpriya iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {44/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {45/70} kapi ca pratiedha vaktavya : bahukumrka , bahuvalka . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {46/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {47/70} dvandve ca pratiedha vaktavya : kukkuamayryau . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {48/70} ## . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {49/70} kim uktam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {50/70} kapi tvat uktam : na kapi iti pratiedha iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {51/70} na etat asti uktam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {52/70} ke aa iti y hrasvaprpti tasy pratiedha . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {53/70} kuta etat . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {54/70} anantarasya vidhi v bhavati pratiedha v iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {55/70} avayam ca etat evam vijeyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {56/70} ya hi manyate y ca yvatca hrasvaprpti tasy sarvasy pratiedha iti iha api tasya pratiedha prasajyeta : priyam grmai brhmaakulam asya priyagrmaika . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {57/70} idam tarhi uktam : kapi kte anantyatvt hrasvatvam na bhaviyati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {58/70} idam iha sampradhryam : kap kriyatm hrasvatvam iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {59/70} kim atra kartavyam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {60/70} paratvt kap . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {61/70} antaragam hrasvatvam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {62/70} antaragatara kap . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {63/70} nanu ca ayam kap samsnta ici ucyate . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {64/70} tdarthyt tcchabdyam bhaviyati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {65/70} yem padnm samsa na tvat tem anyat bhavati . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {66/70} kapam tvat pratkate . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {67/70} dvandve api uktam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {68/70} kim uktam . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {69/70} paravat ligam iti abdaabdrthau iti . (P_1,2.48.2) KA_I,223.22-225.14 Ro_II,89-94 {70/70} tatra aupadeikasya hrasvatvam tideikasya ravaam bhaviyati . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {1/18} ## . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {2/18} taddhitaluki avantydnm pratiedha vaktavya : avant kunt kur . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {3/18} ## . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {4/18} taddhitaluki avantydnm apratiedha . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {5/18} anarthaka pratiedha apratiedha . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {6/18} luk kasmt na bhavati . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {7/18} alukparatvt . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {8/18} luki iti ucyate . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {9/18} na ca atra lukam payma . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {10/18} luki iti na e parasaptam aky vijtum . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {11/18} na hi luk paurvparyam asti . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {12/18} k tarhi . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {13/18} satsaptam : luki sati iti . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {14/18} satsaptam cet prpnoti . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {15/18} evam tarhi idam iha vyapadeyam sat crya na vyapadiati . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {16/18} kim . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {17/18} upasarjanasya iti vartate . (P_1,2.49) KA_I,225.16-23 Ro_II,95 {18/18} na ca jti upasarjanam . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {1/20} ##. goy na iti eva vaktavyam . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {2/20} na artha ittvena . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {3/20} k rpasiddhi : pacagoi , daagoi . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {4/20} ## . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {5/20} hrasvatvam atra vidhyate : gostriyo upasarjanasya iti . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {6/20} ## . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {7/20} it iti v ucyeta na iti v ka nu atra viea . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {8/20} ##. atha v mtrrtham idam vaktavyam : gomtram idam goi . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {9/20} apara ha :#< goy ittvam prakarat># . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {10/20} aiyam goy ittvam . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {11/20} kim kraam . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {12/20} prakarat . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {13/20} praktam hrasvatvam . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {14/20} hrasva iti vartate . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {15/20} nanu scy . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {16/20} ## . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {17/20} scydyartham idam draavyam : pacasci , daasc . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {18/20} it goy na iti vaktavyam hrasvat hi vidhyate | iti v vacane tvat . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {19/20} mtrrtham v ktam bhavet || goy ittvam prakarat . (P_1,2.50) KA_I,226.2-18 Ro_II,96-98 {20/20} scydyartham atha api v . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {1/21} vyaktivacane iti kimartham . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {2/21} irm adrabhava grma ir . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {3/21} tasya grmasya vanam iravanam . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {4/21} kim ca syt . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {5/21} vibh oadhivanaspatibhya iti atvam prasajyeta . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {6/21} apara ha : kaubadary adrabhava grma kaubadar . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {7/21} ah yuktavadbhvena m bht iti . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {8/21} atha vyaktivacane iti api ucyamne kasmt eva atra na bhavati . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {9/21} ah api hi vacanam . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {10/21} na idam pribhikasya vacanasya grahaam . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {11/21} kim tarhi . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {12/21} anvarthagrahaam : ucyate vacanam iti . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {13/21} evam api ah prpnoti . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {14/21} ah api hi ucyate . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {15/21} lup uktatvt tasya arthasya dvityasya prayogea na bhavitavyam uktrthnm aprayoga iti . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {16/21} tideik tarhi prpnoti . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {17/21} evam tarhi ## .#< iha yvat yuktam vaktu ca kmacra prk vtte ligasakhye ye># . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {18/21} prk api vtte yuktam vanaspatibhi nagaram vttam ca api yuktam vanaspatibhi nagaram . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {19/21} vtte ca yuktavadbhva vidhyate . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {20/21} kmacra ca prayoktu prk vtte ye ligasakhye te* atideum vttasya v ye ligasakhye . (P_1,2.51.1) KA_I,226.20-227.10 Ro_II,98-100 {21/21} yvat krmacra vttasya ye ligasakhye te* atidiyete na prk vtte ye . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {1/22} kimartham puna idam ucyate . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {2/22} ## . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {3/22} anyatra abhidheyavat ligavacanni bhavanti . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {4/22} kva anyatra . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {5/22} luki : lavaa supa , lava yavgu , lavaam kam iti . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {6/22} anyatra abhidheyavat ligavacanni bhavanti luki. iha api anyatra abhidheyavat ligavacanni prpnuvanti . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {7/22} iyante ca abhidhnavat syu iti . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {8/22} tat ca antarea yatnam na sidhyati iti lupi yuktavadanudea . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {9/22} evamartham idam ucyate . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {10/22} asti prayojanam etat . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {11/22} kim tarhi iti . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {12/22} ## . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {13/22} lup nma iyam adaranasya saj kriyate . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {14/22} na ca adaranasya ligasakhye akyete* atideum . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {15/22} lupa adaranasajitvt arthagati na upapadyate . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {16/22} ## . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {17/22} na v ea doa . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {18/22} kim kraam . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {19/22} adaranasya aakyatvt . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {20/22} adaranasya ligasakhye* aakye* atideum iti ktv adaranasahacarita ya artha tasya gati bhaviyati shacaryt . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {21/22} ## . (P_1,2.51.2) KA_I,227.11-26 Ro_II,100-102 {22/22} adaranena ca yoga na asti iti ktv adaranasahacarita ya artha tasya gati bhaviyati shacaryt (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {1/7} ## . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {2/7} samse uttarapadasya bahuvacanasya lupa yuktavadbhva vaktavya : madhurpacl . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {3/7} kim prayojanam . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {4/7} niyamrtham . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {5/7} samse uttarapadasya eva . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {6/7} kva m bht . (P_1,2.51.3) KA_I,228.1-3 Ro_II,102 {7/7} paclamadhure* iti . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {1/9} katham idam vijyate : jti yat vieaam iti hosvit jte yni vieani iti . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {2/9} kim ca ata . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {3/9} yadi vijyate jti yat vieaam iti siddham pacl janapada iti . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {4/9} subhika sampannapnya bahumlyaphala iti na sidhyati . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {5/9} atha vijyate jte yni vieani iti siddham subhika sampannapnya bahumlyaphala iti . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {6/9} pacl janapada iti na sidhyati . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {7/9} evam tarhi na evam vijyate jti yat vieaam iti na api jte yni vieani iti . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {8/9} katham tarhi . (P_1,2.52.1) KA_I,228.5-10 Ro_II,102-103 {9/9} vieanm yuktavadbhva bhavati jtiprayogt . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {1/17} kimartham puna idam ucyate . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {2/17} ## . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {3/17} jtinivttyartha ayam rambha . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {4/17} kim ucyate jtinivttyartha iti na puna vieanm api yuktavadbhva yath syt iti . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {5/17} ## . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {6/17} samndhikaraatvt vieanm yuktavadbhva bhaviyati . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {7/17} yadi evam na artha anena . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {8/17} lupa anyatra api jte yuktavadbhva na bhavati . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {9/17} kva anyatra . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {10/17} badar skmakaak madhur vka iti . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {11/17} kim puna kraam anyatra api jte yuktavadbhva na bhavati . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {12/17} vialig jti yat ligam updya pravartate utpattiprabhti vint na tat ligam jahti . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {13/17} na tarhi idnm ayam yoga vaktavya . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {14/17} vaktavya ca . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {15/17} kim prayojanam . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {16/17} idam tatra tatra ucyate guavacannm abdnm rayata ligavacanni bhavanti iti . (P_1,2.52.2) KA_I,228.11-21 Ro_II,103-104 {17/17} tat anena kriyate (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 {1/5} ##. hartakydiu vyakti bhavati yuktavadbhvena : hartaky phalni hartakya phalni . (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 {2/5} ## . (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 {3/5} khalatikdiu vacanam bhavati yuktavadbhvena : khalatikasya parvatasya adrabhavni vanni khalatikam vanni . (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 {4/5} ## . (P_1,2.52.3) KA_I,228.22-229.5 Ro_II,104-105 {5/5} manuyalupi pratiedha vaktavya : cac abhirpa , vadhrik daranya . (P_1,2.53) KA_I,229.7-8 Ro_II,106 {1/3} kim y et ktrim ighubhdisaj tatprmyt aiyam . (P_1,2.53) KA_I,229.7-8 Ro_II,106 {2/3} na iti ha . (P_1,2.53) KA_I,229.7-8 Ro_II,106 {3/3} sajnam saj . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {1/53} idam ayuktam vartate . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {2/53} kim atra ayuktam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {3/53} bahava te arth . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {4/53} tatra yuktam bahuvacanam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {5/53} tat yat ekavacane sitavye bahuvacanam iyate etat ayuktam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {6/53} bahuu ekavacanam iti nma vaktavyam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {7/53} ata uttaram pahati : ##. jtykhyym smnybhidhnt aikrthyam bhaviyati . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {8/53} yat tat vrhau vrhitvam yave yavatvam grgye grgyatvam tat ekam tac ca vivakitam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {9/53} tasya ekatvt ekavacanam eva prpnoti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {10/53} iyate ca bahuvacanam syt iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {11/53} tat ca antarea yatnam na sidhyati iti jtykhyyam ekasmin bahuvacanam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {12/53} evamartham idam ucyate . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {13/53} asti prayojanam etat . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {14/53} kim tarhi iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {15/53} ## . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {16/53} kim uktam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {17/53} vrhibhya gata iti atra ghe iti iti gua prpnoti iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {18/53} na ea doa . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {19/53} ##. arthtidea ayam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {20/53} na idam pribhikasya vacanasya grahaam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {21/53} kim tarhi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {22/53} anvarthagrahaam : ucyate vacanam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {23/53} bahnm arthnm vacanam bahuvacanam iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {24/53} yvat bryt eka artha bahuvat bhavati iti tvat ekasmin bahuvacanam iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {25/53} ##. sakhyprayoge pratiedha vaktavya . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {26/53} eka vrhi sampanna subhikam karoti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {27/53} ##. asmada nmaprayoge yuvapratyayaprayoge ca pratiedha vaktavya . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {28/53} nmaprayoge : aham devadatta bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {29/53} aham yajadatta bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {30/53} yuvapratyayaprayoge : aha grgyyaa bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {31/53} aham vtsyyana bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {32/53} yuvagrahaena nrtha . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {33/53} asmada nmapratyayaprayoge na iti eva . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {34/53} idam api siddham bhavati : aham grgya bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {35/53} aham vtsya bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {36/53} apara ha : asmada savieaasya prayoge na iti eva . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {37/53} idam api siddham bhavati : aham pau bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {38/53} aham paita bravmi . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {39/53} ## . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {40/53} aiya v bahuvadbhva . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {41/53} kim kraam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {42/53} pthaktvbhidhnt . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {43/53} pthaktvena hi dravyi abhidhyante . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {44/53} bahava te arth . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {45/53} tatra yuktam bahuvacanam . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {46/53} kim ucyate pthaktvbhidhnt iti yvat idnm eva uktam : jtykhyym smnybhidhnt aikrthyam iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {47/53} ##. jtiabdena hi dravyam api abhidhyate jti api . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {48/53} katham puna jyate jtiabdena dravyam api abhidhyate iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {49/53} evam hi ka cit mahati gomaale goplakam snam pcchati : asti atra km cid gm payasi iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {50/53} sa payati : payati ca ayam g pcchati ca km cid atra gm payasi iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {51/53} nnam asya dravyam vivakitam iti . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {52/53} tat yad dravybhidhnam tad bahuvacanam bhaviyati . (P_1,2.58) KA_I,229.10-230.21 Ro_II,106-109 {53/53} yad smnybhidhnam tad ekavacanam bhaviyati . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {1/9} ayam api yoga akya avaktum . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {2/9} katham aham bravmi , vm brva , vayam brma . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {3/9} imni indriyi kad cit svtantryea vivakitni bhavanti . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {4/9} tat yath : idam me aki suhu payati . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {5/9} ayam me kara suhu oti iti . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {6/9} kad cit pratantryea : anena ak suhu paymi . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {7/9} anena karena suhu omi iti . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {8/9} tat yad svtantryea vivak tad bahuvacanam bhaviyati . (P_1,2.59) KA_I,230.23-231.2 Ro_II,109-110 {9/9} yad pratantryea tad ekavacanadvivacane bhaviyata . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {1/6} ayam api yoga akya avaktum . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {2/6} katham udite prve phalgunyau , udit prv phalgunya , udite prve prohapade , udit prv prohapad . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {3/6} phalgunsamppagate candramasi phalgunabda vartate . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {4/6} bahava te arth . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {5/6} tatra yuktam bahuvacanam . (P_1,2.60) KA_I,231.4-7 Ro_II,110 {6/6} yad tayo eva abhidhnam tad dvivacanam bhaviyati . (P_1,2.61-62) KA_I,231.10-12 Ro_II,110 {1/4} imau api yogau akyau avaktum . (P_1,2.61-62) KA_I,231.10-12 Ro_II,110 {2/4} katham . (P_1,2.61-62) KA_I,231.10-12 Ro_II,110 {3/4} ## . (P_1,2.61-62) KA_I,231.10-12 Ro_II,110 {4/4} punarvasuvikhayo supm sulukprvasavara iti eva siddham (P_1,2.63) KA_I,231.14-232.7 R 110-113 {1/24} tiyapunarvasvo iti kimartham . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {2/24} kttikrohiya . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {3/24} nakatra iti kimartham . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {4/24} tiya ca mavaka punarvas maavakau tiyapunarvasava . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {5/24} atha nakatre iti vartamne puna nakatragrahaam kimartham . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {6/24} ayam tiyapunarvasuabda asti eva jyotii vartate . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {7/24} asti ca klavc . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {8/24} tat yath : bahava tiyapunarvasava atikrnt . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {9/24} katarea tiyea gata iti . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {10/24} tat ya jyotii vartate tasya idam grahaam . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {11/24} atha v nakatre iti vartamne puna nakatragrahaasya etat prayojanam : videastham api tiyapunarvasvo kryam tat api nakatrasya eva yath syt : tiyapuyayo nakatri yalopa vaktavya iti nakatragrahaam na kartavyam bhavati . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {12/24} atha v atha v nakatre iti vartamne puna nakatra grahaasya etat prayojanam : tiyapunarvasuparyyavcinm api yath syt : puyapunarvas sidhyapunarvas . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {13/24} atha dvandve iti kimartham . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {14/24} ya tiya tau punarvas yem te ime tiyapunarvasava unmugdh . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {15/24} bahuvacanasya iti kimartham . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {16/24} uditam tiyapunarvas . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {17/24} katham ca atra ekavacanam . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {18/24} jtidvandva ekavat bhavati iti . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {19/24} aprinm iti pratiedha prpnoti . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {20/24} evam tarhi siddhe sati yat bahuvacanagrahaam karoti tat jpayati crya : sarva dvandva vibh ekavat bhavati iti . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {21/24} kim etasya jpane prayojanam . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {22/24} bbhravalakyanam bbhravalakyan iti etat siddham bhavati . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {23/24} atha v na atra bhavanta prin . (P_1,2.63) KA_I,231.14-232.7 R 110-113 {24/24} pr eva atra bhavanta . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {1/24} rpagrahaam kimartham . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {2/24} samnnm ekaea ekavibhaktau iti iyati ucyamne yatra eva sarvam samnam abda artha ca tatra eva syt : vk , plak iti . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {3/24} iha na syt : ak ,. pd , m iti . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {4/24} rpagrahae puna kriyame na doa bhavati . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {5/24} rpam nimittatvena ryate rutau ca rpagrahaam . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {6/24} atha ekagrahaam kimartham . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {7/24} sarpm ea ekavibhaktau iti iyati ucyamne dvibahvo api ea prasajyeta . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {8/24} ekagrahae puna kriyame na doa bhavati . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {9/24} atha eagrahaam kimartham . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {10/24} sarpm eka ekavibhaktau iti iyati ucyamne dea ayam vijyeta . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {11/24} tatra ka doa . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {12/24} ava ca asva ca avau : ntaryata dvyudttavata sthnina dvyudttavn dea prasajyeta . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {13/24} lopyalopit ca na prakalpeta . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {14/24} tatra ka doa . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {15/24} garg , vats , bid , urv . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {16/24} a ya bahuu ya ya bahuu iti ucyamna luk na prpnoti . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {17/24} m bht evam . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {18/24} aantam yat bahuu yaantam yat bahuu iti evam bhaviyati . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {19/24} na evam akyam . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {20/24} iha hi doa syt. : kyapapratiktaya kyap iti . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {21/24} ekavibhaktau iti kimartham . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {22/24} paya paya jarayati . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {23/24} vsa vsa chdayati . (P_1,2.64.1) KA_I,233.2-14 Ro_II,114-116 {24/24} brhmabhym ca ktam brhmabhym ca dehi iti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {1/22} kimartham puna idam ucyate . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {2/22} ##. pratyartham abd abhiniviante . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {3/22} kim idam pratyartham iti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {4/22} artham artham prati pratyartham . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {5/22} pratyartham bdanivet etasmt krat na ekena abdena anekasya arthasya abhidhnam prpnoti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {6/22} tatra ka doa . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {7/22} ## . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {8/22} tatra anekrthbhidhne anekaabdatvam prpnoti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {9/22} iyate ca ekena api anekasya abhidhnam syt iti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {10/22} tat ca antarea yatnam na sidhyati . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {11/22} ## . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {12/22} evamartham idam ucyate . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {13/22} asti prayojanam etat . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {14/22} kim tarhi iti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {15/22} kim idam pratyartham abd abhiniveante iti etam dntam sthya sarpm ekaea rabhyate na puna apratyartham abd abhiniviante iti etam dntam sthya virpm anekaea rabhyate . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {16/22} tatra etat syt : laghyas sarpanivttir garyas virpapratipatti iti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {17/22} tat ca na . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {18/22} laghyas virpapratipatti . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {19/22} kim kraam . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {20/22} yatra hi bahnm sarpm eka iyate tatra avarata dvayo sarpayo nivtti vaktavy syt . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {21/22} evam api etasmin sati kim cit crya sukaratarakam manyate . (P_1,2.64.2) KA_I,233.15-234.5 Ro_II,117-119 {22/22} sukaratarakam ca ekaerambham manyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {1/186} kim puna ayam ekavibhaktau ekaea bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {2/186} evam bhavitum arhati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {3/186} ##. ekavibhaktau iti cet tat na . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {4/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {5/186} abhvt vibhakte . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {6/186} na hi samudyt par vibhakti asti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {7/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {8/186} aprtipadikatvt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {9/186} nanu ca arthavat prtipadikam iti prtipadikasaj bhaviyati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {10/186} niyamt na prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {11/186} arthavatsamudaynm samsagrahaam niyamrtham iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {12/186} yadi puna pthak sarvem vibhaktiparm ekaea ucyeta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {13/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {14/186} pthak sarvem iti cet ekaee pthak vibhaktyupalabdhi prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {15/186} kim ucyate ekaee pthak vibhaktyupalabdhi iti yvat samaya kta : na keval prakti prayoktavy na kevala pratyaya iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {16/186} tadrayatvt prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {17/186} yatra hi praktinimitt pratyayanivtti tatra apratyayiky prakte prayoga bhavati agnicit somasut iti yath . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {18/186} yatra ca pratyayanimitt praktinivtti tatra apraktikasya pratyayasya prayoga bhavati adhun , iyn iti yath . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {19/186} astu sayogntalopena siddham . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {20/186} kuta nu khalu etat parayo vkaabdayo nivtti bhaviyati na puna prvayo iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {21/186} tatra etat syt : prvanivttav api satym sayogdilopena siddham iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {22/186} na sidhyati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {23/186} tatra avarata dvayo sakrayo ravaam prasajyeta. yatra ca sayogntalopa na asti tatra ca na sidhyati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {24/186} kva ca sayogntalopa na asti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {25/186} dvivacanabahuvacanayo . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {26/186} yadi puna samse ekaea ucyeta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {27/186} kim ktam bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {28/186} ka cit vacanalopa parihta bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {29/186} tat tarhi samsagrahaam kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {30/186} na kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {31/186} praktam anuvartate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {32/186} kva praktam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {33/186} tiyapunarvasvo nakatradvandve bahuvacanasya dvivacanam nityam iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {34/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {35/186} samse iti cet svarasamsnteu doa bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {36/186} svara : ava ca ava ca avau. samsntodttatve kte ekaea prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {37/186} idam iha sampradhryam : samsntodttattvam kriyatm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {38/186} kim atra kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {39/186} paratvt samsntodttatvam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {40/186} samsntodttatve ca doa bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {41/186} svara . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {42/186} samsnta : k ca k ca cau . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {43/186} samsnte kte asrpyt ekaea na prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {44/186} idam iha sampradhryam : samsnta kriyatm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {45/186} kim atra kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {46/186} paratvt samsnta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {47/186} samsnte ca doa bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {48/186} ##. agraye ca krye ekaea vaktavya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {49/186} svas ca svasrau ca svasra . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {50/186} agraye kte asrpyt ekaea na prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {51/186} idam iha sampradhryam : agrayam kriyatm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {52/186} kim atra kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {53/186} paratvt agrayam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {54/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {55/186} tisamse tisamsa vaktavya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {56/186} ekam tigrahaam anarthakam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {57/186} samse tisamsa iti eva siddham . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {58/186} na anarthakam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {59/186} tisamse prakte tisamsa vaktavya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {60/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {61/186} ti ca ka cit vidheya ka cit pratiedhya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {62/186} pacati ca pacati ca pacata : taabda vidheya tiabda pratiedhya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {63/186} yadi puna asamse ekaea ucyeta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {64/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {65/186} yadi asamse vacanalopa vaktavya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {66/186} nanu ca utpatat eva vacanalopam codit sma . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {67/186} dvivacanabahuvacanavidhim dvandvapratiedham ca vakyati tadartham puna codyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {68/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {69/186} dvivacanabahuvacanni vidheyni : vka ca vka ca vkau , vka ca vka ca vka ca vk iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {70/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {71/186} dvandvasya ca pratiedha vaktavya : vka ca vka ca vkau , vka ca vka ca vka ca vk iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {72/186} crthe dvandva iti dvandva prpnoti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {73/186} na ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {74/186} anavaka ekaea dvandvam bdhiyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {75/186} svaka ekaea . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {76/186} ka avaka . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {77/186} tiantni avaka . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {78/186} yadi puna pthak sarvem vibhaktyantnm ekaea ucyeta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {79/186} kim ktam bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {80/186} ka cit vacanalopa parihta bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {81/186} ##vibhaktyantnm ekaee vibhaktyantnm eva tu nivtti bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {82/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {83/186} ekavibhaktyantnm iti tu vaktavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {84/186} kim prayojanam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {85/186} pthagvibhaktipratiedhrtham . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {86/186} pthagvibhaktyantnm m bht : brhmabhym ca ktam brhmabhym ca dehi . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {87/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {88/186} na v ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {89/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {90/186} arthavipratiedht . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {91/186} vipratiiddhau etau arthau kart sapradnam iti aakyau yugapat nirdeum . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {92/186} tayo vipratiiddhatvt yugapadvacanam na bhaviyati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {93/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {94/186} anekam artham sampratyyayiymi iti ekaea rabhyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {95/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {96/186} tasmt ekaabdatvam na bhaviyati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {97/186} ayam tarhi doa : ka cit vacanalopa dvivacanabahuvacanavidhi dvandvapratiedha ca iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {98/186} yadi puna prtipadiknm ekaea ucyeta . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {99/186} kim ktam bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {100/186} vacanalopa parihta bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {101/186} ##. prtipadiknm ekaee mtmtro pratiedha vaktavya : mt ca janayitr mtrau ca dhnyasya mtmtra . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {102/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {103/186} sarpatvt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {104/186} sarpi hi etni prtipadikni . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {105/186} kim ucyate prtipadiknm ekaee mtmtro pratiedha vaktavya iti na puna yasya api vibhaktyantnm ekaea tena api mtmtro pratiedha vaktavya syt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {106/186} tasya api hi etni kva cit vibhaktyantni sarpi : mtbhym ca mtbhy ca iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {107/186} atha matam etat vibhaktyantnm srpye bhavitavyam eva ekaeea iti prtipadiknm eva ekaee doa bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {108/186} evam ca ktv codyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {109/186} ##. haritahariayetayenarohitarohinm striym upasakhynam kartavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {110/186} haritasya str hari hariasya api hari , hari ca hari ca hariyau . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {111/186} yetasya str yen yenasya api yen , yen ca yen ca yenyau . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {112/186} rohitasya str rohi rohiasya api rohi , rohi ca rohi ca rohiyau . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {113/186} ## . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {114/186} na v ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {115/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {116/186} padasya arthe prayogt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {117/186} padam arthe prayujyate vibhaktyantam ca padam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {118/186} rpam ca iha ryate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {119/186} rpanirgraha ca abdasya na antarea laukikam prayogam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {120/186} tasmin ca laukike prayoge sarpi etni . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {121/186} apara ha : na v padasya arthe prayogt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {122/186} na v ea paka eva asti prtipadiknm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {123/186} kim kram . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {124/186} padasya arthe prayogt . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {125/186} padam arthe prayujyate vibhaktyantam ca padam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {126/186} rpam ca iha ryate rpanirgraha ca abdasya na antarea laukikam prayogam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {127/186} tasmin ca laukike prayoge prtipadiknm prayoga na asti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {128/186} atha anena pakea artha syt : prtipadiknm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {129/186} bham artha . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {130/186} kim vaktavyam etat . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {131/186} na hi . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {132/186} katham anucyamnam gasyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {133/186} etena eva abhihitam strea sarpm ekaea ekavibhaktau iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {134/186} katham . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {135/186} vibhakti srpyea ryate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {136/186} anaimittika ekaea . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {137/186} ekavibhaktau yni sarpi tem ekaea bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {138/186} kva . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {139/186} yatra v tatra v iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {140/186} atha anena pakea artha syt : vibhaktyantnm ekaea iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {141/186} bham artha . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {142/186} kim vaktavyam etat . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {143/186} na hi . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {144/186} katham anucyamnam gasyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {145/186} etat api etena eva abhihitam strea sarpm ekaea ekavibhaktau iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {146/186} katham . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {147/186} na idam pribhiky vibhakte grahaam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {148/186} kim tarhi . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {149/186} anvarthagrahaam : vibhga vibhakti iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {150/186} ekavibhge yni sarpi tem ekaea bhavati iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {151/186} nanu ca ukta : ka cit vacanalopa dvivacanabahuvacanavidhi dvandvapratiedha ca iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {152/186} na ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {153/186} yat tvat ucyate ka cit vacanalopa dvivacanabahuvacanavidhiiti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {154/186} sahavivakym ekaea . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {155/186} yugapadvivakym ekaeea bhavitavyam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {156/186} na tarhi idnm idam bhavati : vka ca vka ca vkau , vka ca vka ca vka ca vk iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {157/186} na etat sahavivakym bhavati . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {158/186} atha api nidarayitum buddhi evam nidarayitavyam : vkau ca vkau ca vkau , vk ca vk ca vk ca vk iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {159/186} yat api ucyate dvandvapratiedha ca vaktavya iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {160/186} na ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {161/186} anavaka ekae dvandvam bdhiyate . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {162/186} nanu ca uktam svaka ekaea . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {163/186} ka avaka . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {164/186} tiantni avaka iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {165/186} na tiantni ekaerambham prayojayanti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {166/186} kim kaam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {167/186} yathjtyaknm dvityasya padasya prayoge smarthyam asti tathjtyaknm ekaea . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {168/186} na ca tiantnm dvityasya padasya prayoge smarthyam asti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {169/186} kim kraam . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {170/186} ek hi kriy . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {171/186} ekena uktatvt tasya arthasya dvityasya prayogea na bhavitavyam uktrthnm aprayoga iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {172/186} yadi tarhi ek kriy dvivacanabahuvacanni na sidhyanti : pacata pacanti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {173/186} na etni kriypeki . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {174/186} kim tarhi . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {175/186} sdhanpeki . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {176/186} atha v puna astu ekavibhaktau iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {177/186} nanu ca uktam ekavibhaktau iti cet na abhvt vibhakte iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {178/186} na ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {179/186} parihtam etat : arthavat prtipadikam iti prtipadikasaj bhaviyati iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {180/186} nanu ca uktam niyamt na prpnoti arthavatsamudynm samsagrahaam niyamrtham iti . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {181/186} na ea doa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {182/186} tulyajtyasya niyama . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {183/186} ka ca tulyajtya . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {184/186} yathjtyaknm samsa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {185/186} kathajtyaknm samsa . (P_1,2.64.3) KA_I,234.6-238.17 Ro_II,119-133 {186/186} subantnm (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {1/30} ## . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {2/30} sarveu pakeu apatydiu upasakhynam kartavyam : bhikm samha bhaikam iti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {3/30} sarvatra iti ucyate prtipadikm ca ekaee siddham . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {4/30} apatydiu iti ucyate bahava ca apatydaya : gargasya apatyam bahava garg . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {5/30} ek prakti bahava ca yaa . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {6/30} asrpyt ekaea na prpnoti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {7/30} nanu ca yath eva bahava yaa evam praktaya api bahvya syu . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {8/30} na evam akyam . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {9/30} iha hi doa syt : garg , vats , bid , urv iti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {10/30} a ya bahuu ya ya bahuu iti ucyamna luk na prpnoti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {11/30} m bht evam . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {12/30} aantam yat bahuu yaantam yat bahuu iti evam bhaviyati . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {13/30} nanu ca uktam : na evam akyam . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {14/30} iha hi doa syt : kyapapratiktaya kyap iti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {15/30} na ea doa . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {16/30} laukikasya tatra gotrasya grahaam na ca etat laukikam gotram . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {17/30} atha v puna astu ek prakti bahava ca yaa . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {18/30} nanu ca uktam : asrpyt ekaea na prpnoti iti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {19/30} ## . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {20/30} siddham etat . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {21/30} katham . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {22/30} samnrthnm ekaea bhavati iti vaktavyam . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {23/30} yadi samnrthnm ekaea ucyate katham ak , pd , m iti . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {24/30} ## . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {25/30} nnrthnm api sarpm ekae vaktavya . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {26/30} ## . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {27/30} ekrthnm api virpm ekaea vaktavya : vakradaa ca kuiladaa ca vakradaau kuiladau iti v . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {28/30} ## . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {29/30} svarabhinnnm yasya uttarasvaravidhi tasya ekaea vaktavya . (P_1,2.64.4) KA_I,238.18-239.11 Ro_II,133-136 {30/30} aka ca aka ca akau , mmasaka ca mmsaka ca mmasakau . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {1/40} iha kasmt na bhavati : eka ca eka ca , dvau ca dvau ca iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {2/40} ## . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {3/40} sakhyy arthsampratyayt ekaea na bhaviyati . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {4/40} na hi ekau iti anena artha gamyate . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {5/40} anyapadrthatvt ca sakhyy ekaea na bhaviyati . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {6/40} eka ca eka ca iti asya dvau iti artha . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {7/40} dvau ca dvau ca iti asya catvra iti artha . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {8/40} na etau sta parihrau . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {9/40} yat tvat ucyate sakhyy arthsampratyayt iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {10/40} arthsampratyaye api ekaea bhavati . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {11/40} tat yath . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {12/40} grgya ca grgyyaa ca grgyau . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {13/40} na ca ucyate vddhayuvnau iti bhavati ca ekaea . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {14/40} yat api ucyate : anyapadrthatvt ca iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {15/40} anyapadrthe api ekaea bhavati . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {16/40} tat yath : viati ca viati ca viat iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {17/40} tayo catvriat iti artha . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {18/40} evam tarhi na imau pthak parihrau . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {19/40} ekaparihra ayam : sakhyy arthsampratyayt anyapadrthatvt ca iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {20/40} yatra hi arthsampratyaya eva v anyapadrthat eva v bhavati tatra ekaea grgyau viat iti yath . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {21/40} atha v na ime ekaeaabd . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {22/40} yadi tarhi na ime ekaeaabd samudyaabd tarhi bhavanti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {23/40} tatra ka doa . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {24/40} ekavacanam prpnoti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {25/40} ekrth hi samudy bhavanti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {26/40} tat yath ytham , atam , vanam iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {27/40} santu tarhi ekaeaabd . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {28/40} kiktam srpyam . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {29/40} anyonyaktam srpyam . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {30/40} santi puna ke cit anye api abd yem anyonyakta bhva . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {31/40} santi iti ha . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {32/40} tad yath mt pit bhrt iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {33/40} viama upanysa . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {34/40} sakt ete abd pravtt apyeu api vartante . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {35/40} iha puna ekena api apye na bhavati catvra iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {36/40} anyat idnm etat ucyate sakt ete abd pravtt apyeu api vartante iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {37/40} yat tu bhavn asmn codayati santi puna ke cit anye api abd yem anyonyakt bhva iti tatra ete asmbhi upanyast . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {38/40} tatra etat bhavn ha sakt ete abd pravtt apyeu api vartante iti . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {39/40} etat ca vrttam . (P_1,2.64.5) KA_I,239.12-240.11 Ro_II,136-139 {40/40} ekaika na udyantum bhram aknoti yat katham tatra | ekaika kart syt sarve v syu katham yuktam || kraam udyamanam cet na udyacchati ca antarea tat tulyam | tasmt pthak pthak te kartra savyapek tu || (P_1,2.64.6) KA_I,240.12-15 Ro_II,140 {1/4} ## . (P_1,2.64.6) KA_I,240.12-15 Ro_II,140 {2/4} prathamamadhyamottamnm ekaea vaktavya : pacati ca pacasi ca pacatha , pacasi ca pacmi ca pacva , pacati ca pacasi ca pacmi ca pacma . (P_1,2.64.6) KA_I,240.12-15 Ro_II,140 {3/4} kim puna kraam na sidhyati . (P_1,2.64.6) KA_I,240.12-15 Ro_II,140 {4/4} asarpatvt . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {1/61} ##. dvivacanabahuvacanayo ca aprasiddhi . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {2/61} kim kraam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {3/61} ekrthatvt . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {4/61} eka ayam avaiyate . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {5/61} tena anena tadarthena bhavitavyam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {6/61} kimarthena . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {7/61} yadartha eka . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {8/61} kimartha ca eka . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {9/61} eka ekrtha . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {10/61} na aikrthyam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {11/61} na ayam ekrtha . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {12/61} kim tarhi . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {13/61} dvyartha bahvartha ca . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {14/61} ## . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {15/61} na aikrthyam iti cet ekaerambha anarthaka syt . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {16/61} iha hi abdasya svbhvik v anekrthat syt vcanik v . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {17/61} tat yadi tvat svbhvik ##. aiya ekaea . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {18/61} kim kraam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {19/61} ekena uktatvt tasya arthasya dvityasya prayogea na bhavitavyam uktrthnm aprayoga iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {20/61} atha vcanik tat vaktavyam : eka ayam aviiyate sa ca dvyartha bhavati bahvartha ca iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {21/61} na vaktavyam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {22/61} siddham ekaea iti eva . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {23/61} katham puna eka ayam aviiyate iti anena dvyarthat bahvarthat v aky labdhum . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {24/61} tat ca ekaeaktam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {25/61} na hi antarea tadvcina abdasya prayogam tasya arthasya gati bhavati . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {26/61} payma ca puna antarea api tadvcina abdasya prayogam tasya arthasya gati bhavati iti agnicit somasut iti yath . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {27/61} te manymahe : lopaktam etat yena atra antarea api tadvcina abdasya prayogam tasya arthasya gati bhavatiti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {28/61} evam iha api ekaeaktam etat yena atra eka ayam avaiyate iti anena dvyarthat bahvarthat v bhavati . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {29/61} ucyeta tarhi na tu gamyeta . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {30/61} ya hi gm ava iti bryt avam v gau iti na jtu cit sampratyaya syt . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {31/61} tena anekrthbhidhne yatnam kurvat avayam loka phata anugantavya : keu artheu laukik kn abdn prayujate iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {32/61} loke ca ekasmin vka iti prayujate dvayo vkau iti bahuu vk iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {33/61} yadi tarhi loka avayam abdeu pramam kimartham ekaea rabhyate . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {34/61} atha kimartham lopa rabhyate . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {35/61} pratyayalakaam crya prrthayamna lopam rabhate . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {36/61} ekaerambhe puna asya na kim cit prayojanam asti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {37/61} nanu ca uktam : pratyartham abdanivet na ekena anekasya abhidhnam iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {38/61} yadi ca ekena abdena anekasya arthasya abhidhnam syt na pratyartham abdanivea kta syt . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {39/61} ## . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {40/61} pratyartham abdanivet ekena anekasybhidhnt apratyartham iti cet evam ucyate : yat api ekena anekasya abhidhnam bhavati tat api pratyartham eva . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {41/61} yat api hi arthau arthau prati tat api pratyartham eva . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {42/61} yat api hi arthn arthn prati tat api pratyartham eva . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {43/61} yvatm abhidhnam tvatm prayoga nyyya . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {44/61} yvatm arthnm abhidhnam bhavati tvatm abdnm prayoga iti ea paka nyyya . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {45/61} ## . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {46/61} yvatm abhidhnam tvatm prayoga nyyya iti cet evam ucyate : ea api nyyya eva yat api ekena api anekasya abhidhnam bhavati . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {47/61} yadi tarhi ekena anekasya abhidhnam bhavati plakanyagrodhau : ekena uktatvt aparasya prayoga anupapanna . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {48/61} ekena uktatvt tasya arthasya aparasya prayogea na bhavitavyam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {49/61} kim kraam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {50/61} uktrthnm aprayoga iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {51/61} ##. ekena uktatvt aparasya prayoga anupapanna iti cet anukta plakea nyagrodhrtha iti ktv nyagrodhaabda prayujyate . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {52/61} katham anukta yvat idnm eva uktam ekena api anekasya abhidhnam bhavati iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {53/61} sarpm ekena api anekasya abhidhnam bhavati na virpm . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {54/61} kim puna kraam sarpm ekena api anekasya abhidhnam bhavati na puna virpm . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {55/61} ## . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {56/61} svbhvikam abhidhnam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {57/61} ## . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {58/61} ubhayam khalu api dyate : virpm api ekena anekasya abhidhnam bhavati . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {59/61} tat yath : dyav ha kam . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {60/61} dyav cit asmai pthiv namete iti . (P_1,2.64.7) KA_I,240.16-242.9 Ro_II,140-144 {61/61} virpm kila nma ekena anekasya abhidhnam syt kim puna sarpm . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {1/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {2/54} ktyabhidhnt v ekam abdam vibhaktau vjapyyana crya nyyyam manyate : ek kti s ca abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {3/54} katham puna jyate ek kti s ca abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {4/54} ##. na hi gau iti ukte viea prakhyyate ukl nl kapil kapotik iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {5/54} yadi api tvat prakhyviet jyate ek kti iti kuta tu etat s abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {6/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {7/54} avyapavargagate ca manymahe kti abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {8/54} na hi gau iti ukte vyapavarga gamyate ukl nl kapil kapotik iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {9/54} ##. jyate khalu api ekopadiam . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {10/54} gau asya kad cit upadia bhavati . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {11/54} sa tam anyasmin dee anyasmin kle anyasym ca vayovasthym dv jnti ayam gau iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {12/54} ka puna asya viea prakhyviet iti ata . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {13/54} tasya eva upodbalakam etat : prakhyviet jyate ca ekopadiam iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {14/54} ##. evam ca ktv dharmastram pravttam : brhmaa na hantavya . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {15/54} sur na pey iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {16/54} brhmaamtram na hanyate surmtram ca na pyate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {17/54} yadi dravyam padrtha syt ekam brhmaam ahatv ekm ca surm aptv anyatra kmacra syt . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {18/54} ka puna asya viea avyapavargagate ca iti ata . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {19/54} tasya eva upodbalakam etat : avyapavargagate ca dharmastram ca tath iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {20/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {21/54} asti khalu api ekam anekdhikaraastham yugapat upalabhyate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {22/54} kim . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {23/54} ditya . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {24/54} tad yath eka ditya anekdhikaraastha yugapat upalabhyate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {25/54} viama upanysa . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {26/54} na eka dra dityam anekdhikaraastham yugapat upalabhate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {27/54} evam tarhi ##. tat yath eka indra anekasmin kratuate hta yugapat sarvatra bhavati evam kti api yugapat sarvatra bhaviyati . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {28/54} avayam ca etat evam vijeyam ekam anekdhikaraastham yugapat upalabhyate iti. ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {29/54} ya hi manyate na ekam anekdhikaraastham yugapad upalabhyate iti ekaee tasya doa syt . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {30/54} ekaee api na eka vkaabda anekam artham yugapat abhidadhta . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {31/54} avayam ca etat evam vijeyam kti abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {32/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {33/54} dravybhidhne sati kte asampratyaya syt . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {34/54} tatra ka doa . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {35/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {36/54} tatra asarvadravyagati prpnoti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {37/54} asarvadravyagatau ka doa . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {38/54} gau anubandhya aja agnomya iti : eka stroktam kurvta apara astroktam . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {39/54} astrokte ca kriyame viguam karma bhavati . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {40/54} vigue ca karmai phalnavpti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {41/54} nanu ca yasya api kti padrtha tasya api yadi anavayavena codyate na ca anubadhyate viguam karma bhavati . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {42/54} vigue ca karmai phalnavpti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {43/54} ek kti iti ca pratij hyeta . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {44/54} yat ca asya pakasya updne prayojanam ekaea na vaktavya iti sa ca idnm vaktavya bhavati . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {45/54} evam tarhi anavayavena codyate pratyekam ca parisampyate yath ditya . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {46/54} nanu ca yasya api dravyam padrtha tasya api anavayavena codyate pratyekam ca parisampyate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {47/54} ekaea tvay vaktavya . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {48/54} tvay api tarhi dvivacanabahuvacanni sdhyni . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {49/54} ## . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {50/54} codanym ca ekasya updhivtte manymahe kti abhidhyate iti . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {51/54} gneyam akaplam nirvapet : ekam nirupya dvityas ttya ca nirupyate . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {52/54} yadi ca dravyam padrtha syt ekam nirupya dvityasya ttyasya ca nirvapaam na prakalpeta . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {53/54} ka puna etayo jticodanayo viea . (P_1,2.64.8) KA_I,242.10-244.7 Ro_II,144-150 {54/54} ek nirvttena apar nirvartyena . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {1/21} ##. dravybhidhnam vyi crya nyyyam manyate : dravyam abhidhyate iti . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {2/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {3/21} evam ca ktv ligavacanni siddhni bhavanti : brhma brhmaa , brhmaau brhma iti . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {4/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {5/21} codansu ca tasya rambht manymahe dravyam abhidhyate iti . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {6/21} gau anubandhya aja agnomya iti : ktau coditym dravye rambhalambhanaprokaaviasandni kriyante . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {7/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {8/21} na khalu api ekam anekdhikaraastham yugapat upalabhyate . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {9/21} na hi eka devadatta yugapat srughne bhavati mathurym ca . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {10/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {11/21} kim . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {12/21} vinayet ca prdu yt ca . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {13/21} v mta iti v nma loke na pracaret . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {14/21} gau jta iti sarvam gobhtam anavakam syt . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {15/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {16/21} asti khalu api vairpyam : gau ca gau ca khaa mua iti . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {17/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {18/21} evam ca ktv vigraha upapanna bhavati : gau ca gau ca iti . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {19/21} ## . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {20/21} vyartheu ca muktasaayam bhavati . (P_1,2.64.9) KA_I,244.8-245.5 Ro_II,150-152 {21/21} ktau api padrthe ekaea vaktavya : ak , pd , m iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {1/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {2/95} ligavacanni siddhni bhavanti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {3/95} kuta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {4/95} guasya anityatvt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {5/95} anity gu apyina upyina ca . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {6/95} kim ye ete ukldaya . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {7/95} na iti ha . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {8/95} strpunapusakni sattvagu ekatvadvitvabahutvni ca . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {9/95} kad cit kti ekatvena yujyate kad cit dvitvena kad cit bahutvena kad cit strtvena kad cit pustvena kadcit napusakatvena . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {10/95} bhavet ligaparihra upapanna vacanaparihra tu na upapadyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {11/95} yadi hi kad cit kti ekatvena yujyate kad cit dvitvena kad cit bahutvena ek kti iti pratij hyeta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {12/95} yat ca asya pakasya updne prayojanam uktam ekaea na vaktavya iti sa ca idnm vaktavya bhavati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {13/95} evam tarhi ligavacanasiddhi guavivaknityatvt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {14/95} ligavacanni siddhni bhavanti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {15/95} kuta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {16/95} guavivaky anityatvt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {17/95} anity guavivak . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {18/95} kad cit kti ekatvena vivakit bhavati kad cit dvitvena kad cit bahutvena kad cit strtvena kad cit pustvena kad cit napusakatvena . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {19/95} bhavet ligaparihra upapanna vacanaparihra tu na upapadyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {20/95} yadi kad cit kti ekatvena vivakit bhavati kad cit dvitvena kad cit bahutvena ek kti iti pratij hyeta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {21/95} yat ca asya pakasya updne prayojanam uktam ekaea na vaktavya iti sa ca idnm vaktavya bhavati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {22/95} ligaparihra ca api na upapadyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {23/95} kim kraam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {24/95} vialig jti yat ligam updya pravartate utpattiprabhti vint tat ligam na jahti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {25/95} tasmt na vaiykaraai akyam laukikam ligam sthtum . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {26/95} avayam ka cit svaktnta stheya . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {27/95} ka asau svaktnta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {28/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {29/95} sastynaprasavau ligam stheyau . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {30/95} kim idam sastynaprasavau iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {31/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {32/95} nanu ca loke api styyate eva str ste ca pumn . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {33/95} adhikaraasdhan loke str : styyati asym garbha iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {34/95} kartsdhana ca pumn : ste pumn iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {35/95} iha puna ubhayam bhvasdhanam : stynam pravtti ca . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {36/95} kasya puna stynam str pravtti v pumn . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {37/95} gunm . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {38/95} kem . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {39/95} abdaspararparasagandhnm . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {40/95} sarv ca puna mrtaya evamtmik sastynaprasavagu abdaspararparasagandhavatya . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {41/95} yatra alpysa gu tatra avarata traya : abda spara rpam iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {42/95} rasagandhau na sarvatra . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {43/95} pravtti khalu api nity . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {44/95} na hi iha ka cit api svasmin tmani muhrtam api avatihate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {45/95} vardhate yvat anena vardhitavyam apacayena v yujyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {46/95} tat ca ubhayam sarvatra . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {47/95} yadi ubhayam sarvatra kuta vyavasth . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {48/95} vivakta. sastynavivakym str prasavavivakym pumn ubhayo api avivakym napusakam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {49/95} tatra ligavacanasiddhi guavivaknityatvt iti ligaparihra upapanna . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {50/95} vacanaparihra tu na upapadyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {51/95} vacanaparihra ca api upapanna . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {52/95} idam tvat ayam praavya : atha yasya dravyam padrtha katham tasya ekavacanadvivacanabahuvacanni bhavanti iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {53/95} evam sa vakyati : ekasmin ekavacanam dvayo dvivacanam bahuu bahuvacanam iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {54/95} yadi tasya api vcanikni na svbhvikni aham api evam vakymi : ekasmin ekavacanam dvayo dvivacanam bahuu bahuvacanam iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {55/95} na hi ktipadrthikasya dravyam na padrtha dvavyapadrthikasya v kti na padrtha . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {56/95} ubhayo ubhayam padrtha . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {57/95} kasya cit tu kim cit pradhnabhtam kim cit guabhtam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {58/95} ktipadrthikasya kti pradhnabht dravyam guabhtam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {59/95} dravyapadrthikasya dravyam pradhnabhtam kti guabht . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {60/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {61/95} guavacanavat v ligavacanni bhaviyanti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {62/95} tat yath guavacannm abdnm rayata ligavacanni bhavanti : uklam vastram , ukl ukla kambala , uklau kambalau ukl kambal iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {63/95} yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat guasya api bhavati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {64/95} evam iha api yat asau dravyam rit kti tasya yat ligam vacanam ca tat kte api bhaviyati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {65/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {66/95} ktau rambhadnm sambhava na asti iti ktv ktisahacarite dravye rambhadni bhaviyanti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {67/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {68/95} na khalu api ekam anekdhikaraastham yugapat upalabhyate iti dityavat viaya bhaviyati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {69/95} tat yath eka ditya anekdhikaraastha yugapat upalabhyate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {70/95} viama upanysa . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {71/95} na eka dra anekdhikaraastham dityam yugapat upalabhate . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {72/95} evam tarhi itndravat viaya . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {73/95} tad yath eka indra anekasmin kratuate hta yugapat sarvatra bhavati evam kti yugapat sarvatra bhaviyati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {74/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {75/95} dravyavine kte avina . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {76/95} kuta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {77/95} anritatvt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {78/95} anrit kti dravyam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {79/95} kim ucyate anritatvt iti yat idnm eva uktam adhikaraagati shacaryt iti . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {80/95} evam tarhi avina anaiktmyt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {81/95} dravyavine kte avina . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {82/95} kuta . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {83/95} anaiktmyt . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {84/95} aneka tm kte dravyasya ca . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {85/95} tat yath vkastha avatna vke chinne api na vinayati . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {86/95} ##. vairpyavigrahau api dravyabhedt bhaviyata . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {87/95} ## . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {88/95} vibhinnrtheu ca smnyt siddham sarvam . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {89/95} anote aka . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {90/95} padyate pda . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {91/95} mimte ma . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {92/95} tatra kriysmnyt siddham . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {93/95} apara tu ha . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {94/95} purkalpe etat st oaa m krpaam oaaphalca maambaya . (P_1,2.64.10) KA_I,245.6-247.16 Ro_II,153-159 {95/95} tatra sakhysmnyt siddham . (P_1,2.65) KA_I,247.18-20 Ro_II,160 {1/3} iha kasmt na bhavati : aja ca barkara ca , ava ca kiora ca , ura ca karabha ca iti . (P_1,2.65) KA_I,247.18-20 Ro_II,160 {2/3} tallakaa cet eva viea iti ucyate na ca atra tallakaa eva viea . (P_1,2.65) KA_I,247.18-20 Ro_II,160 {3/3} tallakaa eva viea yat samnym ktau abdabheda . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {1/7} idam sarveu strgrahaeu vicryate : strgrahae strpratyayagrahaam v syt stryarthagrahaam v strabdagrahaam v iti . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {2/7} kim ca ata . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {3/7} yadi pratyayagrahaam v abdagrahaam v grg ca grgyyaau ca garg : kena yaabda na ryeta . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {4/7} astriym iti hi luk ucyate . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {5/7} iha ca grg ca grgyyaau ca gargn paya : tasmt asa na pusi iti natvam na prpnoti . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {6/7} atha arthagrahaam na doa bhavati . (P_1,2.66.1) KA_I,247.22-248.3 Ro_II,161 {7/7} yath na doa tath astu (P_1,2.66.2) KA_I,248.4-6 Ro_II,161 {1/4} iha kasmt na bhavati : aj ca barkara ca , vaav ca kiora ca , ur ca karabha ca iti . (P_1,2.66.2) KA_I,248.4-6 Ro_II,161 {2/4} tallakaa cet eva viea iti ucyate . (P_1,2.66.2) KA_I,248.4-6 Ro_II,161 {3/4} na ca atra tallakaa eva viea . (P_1,2.66.2) KA_I,248.4-6 Ro_II,161 {4/4} tallakaa eva viea yat samnym ktau abdabheda . (P_1,2.67) KA_I,248.8-10 Ro_II,162 {1/4} iha kasmt na bhavati : hasa ca vara ca kacchapa ca ul ca , rya ca rohit ca iti . (P_1,2.67) KA_I,248.8-10 Ro_II,162 {2/4} tallakaa cet eva viea iti ucyate . (P_1,2.67) KA_I,248.8-10 Ro_II,162 {3/4} na ca atra tallakaa eva viea . (P_1,2.67) KA_I,248.8-10 Ro_II,162 {4/4} tallakaa eva viea yat samnym ktau abdabheda . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {1/11} kimartham idam ucyate na pumn striy iti eva siddham . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {2/11} na sidhyati . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {3/11} tallakaa cet eva viea iti ucyate . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {4/11} na ca atra tallakaa eva viea . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {5/11} tallakaa eva viea yat samnym ktau abdabheda . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {6/11} evam tarhi siddhe sati yat imam yogam sti tat jpayati crya : yatra rdhvam prakte tallakaa eva viea tatra ekaea bhavati iti . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {7/11} kim etasya jpane prayojanam . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {8/11} hasa ca vara ca , kacchapa ca ul ca , rya ca rohit ca iti atra ekaea na bhavati . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {9/11} prvayo yogayo bhyn parihra . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {10/11} yvat bryt gotram yn iti tvat vddha yn iti . (P_1,2.68.1) KA_I,248.12-18 Ro_II,162 {11/11} prvastre gotrasya vddham iti saj kriyate . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {1/27} ##. asarpm yuvasthavirastrpusnm viea ca avivakita smnyam ca vivakitam . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {2/27} vieasya avivakitatvt smnyasya ca vivakitatvt sarpm ekaea ekavibhaktau iti eva siddham . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {3/27} pumn striy iha kasmt na bhavati : brhmaavats ca brhmavatsa ca iti . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {4/27} ## . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {5/27} brhmaavatsbrhmavatsayo ligasya vibhaktiparasya vieavcakatvt ekaea na bhaviyati . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {6/27} yatra ligam vibhaktiparam eva vieavcakam tatra ekaea bhavati . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {7/27} na atra ligam vibhaktiparam eva vieavcakam . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {8/27} yadi tarhi yatra ligam vibhaktiparam eva vieavcakam tatra ekaea bhavati iha na prpnoti : kraka ca krik ca krakau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {9/27} na hi atra ligam vibhaktiparam eva vieavcakam . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {10/27} katham puna idam vijyate : abda y str tallakaa cet eva viea iti hosvit artha y str tallakaa cet eva viea iti . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {11/27} kim ca ata . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {12/27} yadi vijyate abda y str tallakaa cet eva viea iti siddham kraka ca krik ca krakau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {13/27} idam tu na sidhyati : gomn ca gomat ca gomantau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {14/27} atha vijyate artha y str tallakaa cet eva viea iti siddham gomn ca gomat ca gomantau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {15/27} idam tu na sidhyati : kraka ca krik ca krakau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {16/27} ubhayath api pau ca pav ca pa* iti etat na sidhyati . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {17/27} evam tarhi na evam vijyate abda y str tallakaa cet eva viea iti na api artha y str tallakaa cet eva viea iti . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {18/27} katham tarhi . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {19/27} abdrthau y str tatsadbhvena ca tallakaa viea ryate . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {20/27} evam ca ktv iha api prpti : brhmaavats ca brhmavatsa ca iti . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {21/27} evam tarhi idam iha vyapadeyam sat crya na vyapadiati . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {22/27} kim . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {23/27} tat iti anuvartate . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {24/27} tat iti anena praktau strpusau pratinirdiyete . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {25/27} kau ca praktau . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {26/27} pradhne . (P_1,2.68.2) KA_I,248.19-249.20 Ro_II,163-165 {27/27} pradhnam y abdastr pradhnam y arthastr iti . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {1/17} ayam yoga akya avaktum . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {2/17} katham ukla ca kambala uklam ca vastram tat idam uklam , te* ime ukle , ukla ca kambala ukl ca bhatik uklam ca vastram tat idam uklam , tni imani uklni . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {3/17} ## . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {4/17} pradhne kryasampratyayt ea bhaviyati . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {5/17} kim ca pradhnam . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {6/17} napusakam . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {7/17} katham puna jyate napusakam pradhnam iti . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {8/17} evam hi dyate loke : anirjte arthe guasandehe ca napusakaligam prayujyate . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {9/17} kim jtam iti ucyate . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {10/17} dvayam ca eva hi jyate str v pumn v . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {11/17} tath vidre avyaktam rpam dv vaktra bhavanti mahirpam iva brhmarpam iva . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {12/17} pradhne kryasampratyayt napusakasya ea bhaviyati . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {13/17} idam tarhi prayojanam : ekavat ca asya anyatarasym iti vakymi iti . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {14/17} etat api na asti prayojanam . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {15/17} ## . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {16/17} ktivcitvt ekavacanam bhaviyati . (P_1,2.69) KA_I,249.22-250.10 Ro_II,166-167 {17/17} yad dravybhidhnam tad dvivacanabahuvacane bhaviyata . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {1/27} kimartham idam ucyate na pumn striy iti eva siddham . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {2/27} bhrtputrapitvaurm krat dravye abdanivea . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {3/27} bhrtputrapitvaurm krat dravye abdanivea bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {4/27} ## . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {5/27} yadi tvat bibharti iti bhrt svasari api etat bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {6/27} tath yadi punti prti iti v putra duhitari api etat bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {7/27} tath yadi pti playati iti v pit mtari api etat bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {8/27} tath yadi u ptavya vaura varvm api etat bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {9/27} daranam vai hetu . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {10/27} na hi svasari bhrtabda dyate . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {11/27} ## . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {12/27} daranam hetu iti cet tulyam etat bhavati . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {13/27} svasari api bhrtabda dyatm . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {14/27} tulyam hi kraam . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {15/27} na vai ea loke sampratyaya . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {16/27} na hi loke bhrt nyatm iti ukte svas nyate . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {17/27} ## . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {18/27} tadviayam ca etat draavyam bhavati : svasari bhrttvam . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {19/27} kiviayam . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {20/27} ekaeaviayam . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {21/27} yuktam puna yat niyataviay abd syu . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {22/27} bham yuktam . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {23/27} ## . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {24/27} anyatra api tadviay abd dyante . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {25/27} tat yath : samne rakte vare gau lohita iti bhavati ava oa iti . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {26/27} samne ca kle vare gau ka iti bhavati ava hema iti . (P_1,2.68, 70-71) KA_I,250.13-251.7 Ro_II,168-169 {27/27} samne ca ukle vare gau veta iti bhavati ava karka iti . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {1/8} ## . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {2/8} tyaddita ee punnapusakata ligavacanni bhavanti . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {3/8} s ca devadatta ca tau s ca kue ca tni . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {4/8} ## . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {5/8} advandvatatpuruavieanm iti vaktavyam . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {6/8} iha m bht . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {7/8} sa ca kukkua s ca mayr kukkuamayryau te . (P_1,2.72.1) KA_I,251.9-14 Ro_II,169-170 {8/8} ardham pippaly tat ardhapippal ca s ardhapippalyau te . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {1/31} ayam api yoga akya avaktum . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {2/31} katham . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {3/31} ## . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {4/31} tyaddnm smnyam artha . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {5/31} ta ca smnyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {6/31} devadatte api hi sa iti etat bhavati yajadatte api . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {7/31} tyaddnm smnyrthatvt ea bhaviyati . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {8/31} idam tarhi prayojanam : parasya eam vakymi iti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {9/31} ## . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {10/31} ubhayavci param . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {11/31} ## . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {12/31} prvasya khalu api ea dyate : sa ca ya ca tau naya , yau naya iti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {13/31} idam tarhi prayojanam :dvandva m bht iti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {14/31} etat api na asti prayojanam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {15/31} ##. smnyavieavcino ca dvandva na bhavati iti vaktavyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {16/31} yadi smnyavieavcino dvandva na bhavati iti ucyate drbhram , gobalvardam , tolapam iti na sidhyati . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {17/31} na ea doa . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {18/31} iha tvat drbhram iti : bhr jtyantari . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {19/31} gobalvardam iti : gva utklitapusk vhya ca vikrayya ca . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {20/31} striya eva avaiyante . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {21/31} tolapam iti : apm ulapam iti nmadheyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {22/31} tat tarhi vaktavyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {23/31} na vaktavyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {24/31} smnyena uktatvt vieasya prayoga na bhaviyati . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {25/31} smnyena uktatvt tasya arthasya vieasya prayogea na bhavitavyam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {26/31} kim kraam . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {27/31} uktrthnm aprayoga iti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {28/31} na tarhi idnm idam bhavati : tam brhmaam naya grgyam iti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {29/31} bhavati yad niyogata tasya eva nayanam bhavati . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {30/31} evam tarhi yena eva khalu api hetun etat vkyam bhavati tam brhmaam naya grgyam iti tena eva hetun vtti api prpnoti . (P_1,2.72.2) KA_I,251.15-252.11 Ro_II,170-171 {31/31} tasmt smnyavieavcino dvandva na bhavati iti vaktavyam . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {1/19} ayam api yoga akya avaktum . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {2/19} katham gva im caranti , aj im caranti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {3/19} gva utklitapusk vhya ca vikrayya ca . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {4/19} striya eva avaiyante . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {5/19} idam tarhi prayojanam : grmyeu iti vakymi iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {6/19} iha m bht : nyakava ime , kar ime iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {7/19} ka puna arhati agrmym pusa utklayitum ye grahtum aaky . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {8/19} kuta eva vhya ca vikrayya ca . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {9/19} idam tarhi prayojanam : pauu iti vakymi iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {10/19} iha m bht : brhma ime , val ime . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {11/19} ka puna arhati apanm pusa utklayitum ye aaky vhya ca vikrayya ca . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {12/19} idam tarhi prayojanam : sagheu iti vakymi iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {13/19} iha m bht : etau gva carata . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {14/19} ka puna arhati nirjte arthe anyath prayoktum . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {15/19} idam tarhi prayojanam : atarueu iti vakymi iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {16/19} iha m bht : uraak ime , barkar ime iti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {17/19} ka puna arhati tarunm pusa utklayitum ye aaky vhya ca vikrayya ca . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {18/19} anekaapheu iti vaktavyam iha m bht : av caranti . (P_1,2.73) KA_I,252.13-23 Ro_II,172 {19/19} gardabh caranti iti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {1/55} kuta ayam vakra . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {2/55} yadi tvat sahitay nirdea kriyate bhvdaya iti bhavitavyam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {3/55} atha asahitay bh-daya iti bhavitavyam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {4/55} ata uttaram pahati : ## . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {5/55} mgalika crya mahata straughasya magalrtham vakram gamam prayukte . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {6/55} magaldni magalamadhyni magalntni hi stri prathante vrapurui ca bhavanti yumatpurui ca . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {7/55} adhyetra ca siddhrth yath syu iti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {8/55} atha digrahaam kimartham . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {9/55} yadi tvat pahyante na artha digrahaena . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {10/55} anyatra api hi ayam pahan digrahaam na karoti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {11/55} kva anyatra . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {12/55} mamdagudhakuakliavadavasa ktv iti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {13/55} atha na pahyante natarm artha digrahaena . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {14/55} na hi apahit aky digrahaena vieayitum . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {15/55} evam tarhi siddhe sati yat digrahaam karoti tat jpayati crya asti ca pha bhya ca strt iti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {16/55} kim etasya jpane prayojanam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {17/55} phena dhtusaj iti etat upapannam bhavati . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {18/55} ## . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {19/55} phena dhtusajym samnaabdnm pratiedha vaktavya . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {20/55} y iti dhtu y iti banta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {21/55} v iti dhtu v iti nipta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {22/55} nu iti dhtu nu iti pratyaya ca nipta ca . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {23/55} div iti dhtu div iti prtipadikam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {24/55} kim ca syt yadi etem api dhtusaj syt . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {25/55} dhto iti tavydnm utpatti prasajyeta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {26/55} na ea doa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {27/55} sdhane tavydaya vidhyante sdhanam ca kriyy . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {28/55} kriybhvt sdhanbhva . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {29/55} sdhanbhvt satym api dhtusajym tavydaya na bhaviyanti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {30/55} iha tarhi : y paya : ta dhto iti lopa prasajyeta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {31/55} na ea doa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {32/55} anpa iti evam sa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {33/55} asya tarhi vabdasya niptasya adhtu iti prtipadikasajy pratiedha prasajyeta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {34/55} aprtipadikatvt svdyutpatti na syt . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {35/55} na ea doa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {36/55} niptasya anarthakasya prtipadikatvam coditam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {37/55} tatra anarthakagrahaam na kariyate : nipta prtipadikam iti eva . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {38/55} iha tarhi : trasn iti : aci nudhtubhruvm yvo iyauvaau iti uvadea prasajyeta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {39/55} na ea doa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {40/55} cryapravtti jpayati na pratyayasya uvadea bhavati iti yat ayam tatra nugrahaam karoti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {41/55} asya tarhi divabdasya adhtu iti prtipadikasajy pratiedha prasajyeta . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {42/55} aprtipadikatvt svdyutpatti na syt . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {43/55} na ea doa . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {44/55} cryapravtti jpayati utpadyante divabdt svdaya iti yat ayam diva sau auttvam sti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {45/55} na etat asti jpakam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {46/55} asti hi anyat etasya vacane prayojanam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {47/55} kim . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {48/55} divabda yat prtipadikam tadartham etat syt : akady iti . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {49/55} na vai atra iyate . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {50/55} aniam ca prpnoti iam ca na sidhyati . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {51/55} evam tarhi ananubandhakagrahae na snubandhakasya iti evam etasya na bhaviyati . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {52/55} evam api ananubandhaka divabda na asti iti ktv snubandhakasya grahaam vijsyate . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {53/55} ## . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {54/55} parimagrahaam ca kartavyam . (P_1,3.1.1) KA_I,253.2-254.12 Ro_II,173-178 {55/55} iyn avadhi dhtusaja bhavati iti vaktavyam kuta hi etat bhabda dhtusaja bhaviyati na puna bhvedhabda iti (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {1/84} yadi puna kriyvacana dhtu iti etat lakaam kriyeta . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {2/84} k puna kriy . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {3/84} h . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {4/84} k puna h . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {5/84} ce . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {6/84} k puna ce . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {7/84} vypra . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {8/84} sarvath bhavn abdena eva abdn cae . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {9/84} na kim cid arthajtam nidarayati : evajtyik kriy iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {10/84} kriy nma iyam atyantparid . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {11/84} aaky kriy pibht nidarayitum yath garbha nirluhita . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {12/84} s asau anumnagamy . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {13/84} ka asau anumna . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {14/84} iha sarveu sdhaneu sannihiteu kad cit pacati iti etat bhavati kadcit na bhavati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {15/84} yasmin sdhane sannihite pacati iti etat bhavati s nnam kriy . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {16/84} atha v yay devadatta iha bhtv paliputre bhavati s nnam kriy . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {17/84} katham puna jyate kriyvacan pacdaya iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {18/84} yat em karotin smndhikarayam : kim karoti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {19/84} pacati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {20/84} kim kariyati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {21/84} pakyati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {22/84} kim akrt . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {23/84} apkt iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {24/84} tatra ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {25/84} kriyvacane dhtau upasargapratyayayo pratiedha vaktavya . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {26/84} pacati prapacati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {27/84} kim puna kraam prpnoti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {28/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {29/84} saghtena hi artha gamyate sapraktikena sapratyayakena sopasargea ca . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {30/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {31/84} astibhavatividyatnm dhtusaj vaktavy . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {32/84} yath hi bhavat karotin pacdnm smndhikarayam nidaritam na tath astydnm nidaryate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {33/84} na hi bhavati kim karoti asti iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {34/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {35/84} pratyayrthasya avyatirekt praktyantareu manymahe dhtu eva kriym ha iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {36/84} pacati pahati : praktyartha anya ca anya ca . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {37/84} pratyayrtha sa eva . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {38/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {39/84} dhto ca arthbhedt pratyayntareu manymahe dhtu eva kriym ha iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {40/84} pakt pacanam pka iti : pratyayrtha anya ca anya ca bhavati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {41/84} praktyartha sa eva. katham puna jyate ayam praktyartha ayam pratyayrtha iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {42/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {43/84} anvayt vyatirekt ca . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {44/84} ka asau anvaya vyatireka v . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {45/84} iha pacati iti ukte ka cit abda ryate : pacabda cakrnta atiabda ca pratyaya . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {46/84} artha api ka cit gamyate : viklitti karttvam ekatvam ca . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {47/84} pahati iti ukte ka cit abda hyate ka cit upajyate ka cit anvay : pacabda hyate pahabda upajyate atiabda anvay . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {48/84} artha api ka cit hyate ka cit upajyate ka cit anvay : viklitti hyate pahikriy upajyate karttvam ca ekatvam ca anvay . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {49/84} te manymahe : ya abda hyate tasya asau artha ya artha hyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {50/84} ya abda upajyate tasya asau artha ya artha upajyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {51/84} ya abda anvay tasya asau artha ya artha anvay . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {52/84} viama upanysa . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {53/84} bahava hi abd ekrth bhavanti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {54/84} tat yath : indra akra puruhta purandara , kandu koha kula iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {55/84} eka ca abda bahvartha . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {56/84} tat yath : ak pd m iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {57/84} ata kim na sdhya arthavatt siddh bhavati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {58/84} na api brma arthavatt na sidhyati iti .varit arthavatt anvayavyatirekbhym eva . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {59/84} tatra kuta etat : ayam praktyartha ayam pratyayrtha iti na puna prakti eva ubhau arthau bryt pratyaya eva v . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {60/84} smnyaabd ete evam syu . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {61/84} smnyaabd ca na antarea prakaraam vieam v vieeu avatihante . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {62/84} yata tu khalu niyogata pacati iti ukte svabhvata kasmin cit viee pacatiabda vartate ata manymahe na ime smnyaabd iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {63/84} na cet smnyaabd prakti praktyarthe vartate pratyaya pratyayrthe . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {64/84} ## . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {65/84} pacati iti kriy gamyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {66/84} tm pra viinai . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {67/84} yadi api tvat atra etat akyate vaktum yatra dhtu upasargam vyabhicarati yatra na khalu tam vyabhicarati tatra katham : adhyeti , adhte iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {68/84} yadi api atra dhtu upasargam na vyabhicarati upasarga tu dhtum vyabhicarati . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {69/84} te manymahe : ya eva asya adhe anyatra artha sa iha api iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {70/84} ka puna anyatra adhe artha . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {71/84} adhi uparibhve vartate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {72/84} iha tarhi vyaktam arthntaram gamyate : tihati pratihate iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {73/84} tihati iti vrajikriyy nivtti pratihate iti vrajikriy gamyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {74/84} te manymahe upasargaktam etat yena atra vrajikriy gamyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {75/84} pra ayam dpacra dikarmai vartate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {76/84} na ca idam na asti bahvarth api dhtava bhavanti iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {77/84} tat yath : vapi prakirae a chedane api vartate : keamaru vapati iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {78/84} i stuticodanycsu da prerae api vartate : agni vai ita vim e maruta amuta cyvayanti iti . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {79/84} karoti abhtaprdurbhve da nirmalkarae api vartate : pham kuru pcau , kuru . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {80/84} unmdna iti gamyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {81/84} nikepae ca api vartate : kae kuru , ghae kuru , amnam ita kuru . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {82/84} sthpaya iti gamyate . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {83/84} evam iha api tihati eva vrajikriym ha tihati eva vrajikriyy nivttim . (P_1,3.1.2) KA_I,254.13-256.17 Ro_II,179-185 {84/84} ayam tarhi doa : astibhavatividyatnm dhtutvam iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {1/70} yadi puna bhvavacana dhtu iti evam lakaam kriyeta . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {2/70} katham puna jyate bhvavacan pacdaya iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {3/70} yat em bhavatin smndhikarayam : bhavati pacati , bhavati pakyati , bhavati apkt iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {4/70} ka puna bhva . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {5/70} bhavate svapadrtha bhavanam bhva iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {6/70} yadi bhavate svapadrtha bhavanam bhva vipratiiddhnm dhtusaj na prpnoti : bheda , cheda . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {7/70} anya hi bhva anya hi abhva . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {8/70} ta ca anya bhva anya abhva iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {9/70} ya hi yasya bhvam icchati sa na tasya abhvam yasya ca abhvam na tasya bhvam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {10/70} pacdnm ca dhtusaj na prpnoti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {11/70} yath hi bhavat kriyvacane dhtau karotin pacdnm smndhikarayam nidaritam na tath bhvavacane dhtau nidaryate . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {12/70} karoti paccnm sarvn kln sarvn purun sarvi ca vacanni anuvartate . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {13/70} bhavati puna vartamnaklam ca eva ekatvam ca . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {14/70} k tarhi iyam vcoyukti : bhavati pacati , bhavati pakyati , bhavati apkt iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {15/70} e e vcoyukti : pacdaya kriy bhavatikriyy kartrya bhavanti iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {16/70} yadi api tvat atra etat akyate vaktum yatra any ca any ca kriy yatra khalu s eva kriy tatra katham : bhavet api bhavet , syt api syt iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {17/70} atra api anyatvam asti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {18/70} kuta . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {19/70} klabhedt sdhanabhedt ca . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {20/70} ekasya atra bhavate bhavati sdhanam sarvakla ca pratyaya . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {21/70} aparasya bhyam sdhanam vartamnakla ca pratyaya . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {22/70} yvat atra api anyatvam asti pacdaya ca kriy bhavatikriyy kartrya bhavanti iti astu ayam kartsdhana : bhavati iti bhva iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {23/70} kim ktam bhavati . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {24/70} vipratiiddhnm dhtusaj siddh bhavati . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {25/70} bhavet vipratiiddhnm dhtusaj siddh syt prtipadiknm api prpnoti : vka , plaka iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {26/70} kim kraam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {27/70} etni api hi bhavanti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {28/70} evam tarhi karmasdhana bhaviyati : bhvyate ya sa bhva iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {29/70} kriy ca eva hi bhvyate svabhvasiddham tu dravyam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {30/70} evam api bhavet kem cit na syt yni na bhvyante . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {31/70} ye tu ete sambandhiabd tem prpnoti : mt pit bhrt iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {32/70} sarvath vayam prtipadikaparyudst na mucymahe . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {33/70} pahiyati hi crya : bhvdipha prtipadikapayatydinivttyartha iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {34/70} yvat pahiyati pacdaya ca kriy bhavatikriyy kartrya bhavanti iti astu ayam kartsdhana : bhavati iti bhva . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {35/70} kim vaktavyam etat . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {36/70} na hi . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {37/70} katham anucyamnam gasyate . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {38/70} etena eva abhihitam strea bhvdaya dhtava iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {39/70} katham . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {40/70} na idam digrahaam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {41/70} vade ayam audika i kartsdhana : bhuvam vadanti iti bhvdaya iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {42/70} ## . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {43/70} bhvavacane dhtau tadarthasya pratyayasya pratiedha vaktavya : iye iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {44/70} kim ca syt . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {45/70} aiti iti ttvam prasajyeta . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {46/70} tat hi dhto vihitam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {47/70} ## . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {48/70} itaretarrayam ca bhavati . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {49/70} k itaretarrayat . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {50/70} pratyaye bhvavacanatvam tasmt ca pratyaya . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {51/70} utpanne hi pratyaye bhvavacanatvam gamyate sa ca tvat bhvavacant utpanna . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {52/70} tat etat itaretarrayam bhavati . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {53/70} itaretarrayi ca na prakalpante . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {54/70} ## . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {55/70} siddham etat . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {56/70} katham . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {57/70} nity abd . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {58/70} nityeu ca abdeu anritya bhvavacanatvam pratyaya utpadyate . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {59/70} ## . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {60/70} prathamabhvagrahaam ca kartavyam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {61/70} prathamam ya bhvam ha iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {62/70} kuta puna prthamyam . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {63/70} kim abdata hosvit arthata . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {64/70} kim ca ata . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {65/70} yadi abdata sandnm dhtusaj na prpnoti : putryati vastryati iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {66/70} atha arthata siddh sandnm dhtusaj sa eva tu doa bhavati : bhvavacane tadarthapratyayapratiedha iti . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {67/70} evam tarhi na eva arthata na eva abdata . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {68/70} kim tarhi . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {69/70} abhidhnata . (P_1,3.1.3) KA_I,256.18-258.6 Ro_II,185-192 {70/70} sumadhyame abhidhne ya prathamam bhvam ha. (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {1/26} iha ye eva bhvavacane dhtau do te eva kriyvacane api . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {2/26} tatra te eva parihr . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {3/26} tatra idam aparihtam : astibhavatividyatnm dhtutvam iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {4/26} tasya parihra . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {5/26} km puna kriym bhavn matv ha astibhavatividyatnm dhtusaj na prpnoti iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {6/26} kim yat tat devadatta kasaptrym pin odanam bhukte iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {7/26} na brma kraki kriy iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {8/26} kim tarhi . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {9/26} krakm pravttiviea kriy . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {10/26} anyath ca kraki ukaudane pravartante anyath ca msaudane . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {11/26} yadi evam siddh astibhavatividyatnm dhtusaj . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {12/26} anyath hi kraki astau pravartante anyath hi mriyatau . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {13/26} a bhvavikr iti ha sma ha bhagavn vryyai : jyate asti vipariamate vardhate apakyate vinayati iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {14/26} sarvath sthita iti atra dhtusaj na prpnoti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {15/26} bhya hi ebhya tihati . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {16/26} evam tarhi kriyy kriy nivartik bhavati dravyam dravyasya nivartakam . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {17/26} evam hi ka cit kam cit pcchati . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {18/26} kimavastha devadattasya vydhi iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {19/26} sa ha : vardhate iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {20/26} apara ha : apakyate iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {21/26} apara ha : sthita iti . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {22/26} sthita iti ukte vardhate ca apakyate ca nivtti bhavati . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {23/26} atha v na antarea kriym bhtabhaviyadvartamn kl vyajyante . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {24/26} astydibhi ca api bhtabhaviyadvartamn kl vyajyante . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {25/26} atha v na anyat prena anyat khyeyam . (P_1,3.1.4) KA_I,258.7-21 Ro_II,193-196 {26/26} tena na bhaviyati kim karoti asti iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {1/34} atha yadi eva kriyvacana dhtu iti ea paka atha api bhvavacana dhtu kim gatam etat iyat strea hosvit anyatarasmin pake bhya stram kartavyam . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {2/34} gatam iti ha . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {3/34} katham . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {4/34} ayam diabda asti eva vyavasthym vartate . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {5/34} tat yath : devadattdn samupavin ha : devadattdaya nyantm iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {6/34} te utthpya nyante . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {7/34} asti prakre vartate . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {8/34} tat yath : devadattdaya hy abhirp darany pakavanta . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {9/34} devadattaprakr iti gamyate . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {10/34} pratyekam ca diabda parisampyate . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {11/34} bhvdaya iti ca vdaya iti ca . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {12/34} tat yad tvat kriyvacana dhtu iti ea paka tad bh iti atra ya diabda sa vyavasthym vartate v iti atra ya diabda sa prakre . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {13/34} bh iti evamdaya v iti evamprakr iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {14/34} yad tu bhvavacana dhtu iti ea paka tad v iti atra ya diabda sa vyavasthym bh iti atra ya diabda sa prakre . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {15/34} v iti evamdaya bh iti evamprakr iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {16/34} yadi tarhi lakaam kriyate na idnm pha kartavya . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {17/34} kartavya ca . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {18/34} kim prayojanam . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {19/34} ## . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {20/34} bhvdipha kartavya . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {21/34} kim prayojanam . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {22/34} prtipadikapayatydinivttyartha . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {23/34} prtipadikanivttyartha apayatydinivttyartha ca . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {24/34} ke puna apayatydaya . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {25/34} apayati vaati vahati iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {26/34} ## . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {27/34} svarnubandhajpanya ca pha kartavya : svarn anubandhn ca jsymi iti . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {28/34} na hi antarea ptham svar anubandh v aky vijtum . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {29/34} ye tu ete nyyyavikara udtt ananubandhak pahyante etem pha akya akartum . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {30/34} etem api avayam apayatydinivttyartha pha kartavya . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {31/34} na kartavya . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {32/34} iaprayogt apayatydnm nivtti bhaviyati . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {33/34} sa ca avayam iaprayoga upsya ye api pahyante tem api viparysanivttyartha . (P_1,3.1.5) KA_I,258.22-259.14 Ro_II,196-198 {34/34} loke hi kyarthe kasim prayujate dyarthe ca diim . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {1/11} upadee iti kimartham . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {2/11} abhre apa : uddee ya anunsika tasya m bht iti . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {3/11} ka puna uddeopadeayo viea . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {4/11} pratyakam khynam upadea , guai prpaam uddea . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {5/11} pratyakam tvat khynam upadea . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {6/11} tat yath : agojya ka cit gm sakhthani kare v ghtv upadiati : ayam gau iti . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {7/11} sa pratyakam khytam ha : upadia me gau iti . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {8/11} guai prpaam uddea . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {9/11} tat yath : ka cit kam cit ha : devadattam me bhavn uddiatu iti . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {10/11} sa ihastha paliputrastham devadattam uddiati : agad kual kir vyhoraska vttabhu lohitka tugansa citrbharaa da devadatta iti . (P_1,3.2.1) KA_I,259.16-23 Ro_II,198-199 {11/11} sa guai prpyamam ha : uddia me devadatta iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {1/63} ## . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {2/63} itsajym sarvaprasaga . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {3/63} sarvasya anunsikasya itsaj prpnoti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {4/63} asya api prpnoti : abhre apa . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {5/63} kim kraam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {6/63} aviet . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {7/63} na hi ka cit viea : updyate evajtyakasya anunsikasya itsaj bhavati iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {8/63} anupdyamne viee sarvaprasaga . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {9/63} kim ucyate anupdyamne viee iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {10/63} katham na nma updyate yad upadee iti ucyate . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {11/63} lakaena hi upadea . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {12/63} sakrau uddeopadeau . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {13/63} pratyakam khynam uddea guai ca prpaam upadea . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {14/63} pratyakam tvat khynam uddea . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {15/63} tat yath : ka cit kam cit ha : anuvkam me bhavn uddiatu iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {16/63} sa tasmai cae : ietvakam adhva . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {17/63} annodevyam adhva iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {18/63} sa pratyakam khytam ha : uddia me anuvka . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {19/63} tam adhyeye iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {20/63} guai ca prpaam upadea . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {21/63} tat yath : ka cit kam cit ha : grmantaram gamiymi . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {22/63} panthnam me bhavn upadiatu iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {23/63} sa tasmai cae : amumin avake hastadakia grahtavya , amumin hastavma iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {24/63} sa guai prpyamam ha : upadia me panth iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {25/63} evam etau sakrau uddeopadeau . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {26/63} evam tarhi itkrybhvt itsaj na bhaviyati . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {27/63} nanu ca lopa eva itkryam syt . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {28/63} akryam lopa . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {29/63} iha hi abdasya dvyartha upadea . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {30/63} kryrtha v bhavati upadea ravartha v . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {31/63} kryam ca iha na asti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {32/63} krye ca asati yadi ravaam api na syt upadea anarthaka syt . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {33/63} idam asti itkryam : abhre aita : anantaralakaym itsajym satym dita ca iti ipratiedha prasajyeta . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {34/63} ## . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {35/63} siddham etat katham . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {36/63} upadeane ya anunsika sa itsaja bhavati iti vaktavyam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {37/63} kim puna upadeanam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {38/63} stram . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {39/63} sidhyati . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {40/63} stram tarhi bhidyate . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {41/63} yathnysam eva astu . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {42/63} nanu ca uktam itsajym sarvaprasaga aviet iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {43/63} na ea doa . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {44/63} upadea iti gha ayam karaasdhana . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {45/63} na sidhyati . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {46/63} paratvt lyu prpnoti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {47/63} na brma akartari ca krake sajym iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {48/63} kim tarhi . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {49/63} hala ca iti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {50/63} tatra api sajym iti vartate . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {51/63} na ca e saj . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {52/63} pryavacant asajym api bhaviyati . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {53/63} pryavacant sajym eva syt v na v . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {54/63} na hi updhe updhi bhavati vieaasya v vieaam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {55/63} yadi na updhe updhi bhavati vieaasya v vieaam kalyydnm ina kulay v ina vibh na prpnoti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {56/63} ina eva atra pradhnam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {57/63} vihita pratyaya prakta ca anuvartate . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {58/63} iha tarhi : vkindnm kuk ca putrt anyatarasym iti kuk vibh na prpnoti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {59/63} atra api kuk eva pradhnam . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {60/63} vihita pratyaya prakta ca anuvartate . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {61/63} evam na ca idam aktam bhavati na updhe updhi bhavati vieaasya v vieaam iti na ca ka cit doa bhavati . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {62/63} evam ca ktv gha na prpnoti . (P_1,3.2.2) KA_I,259.24-261.3 Ro_II,199-202 {63/63} evam tarhi ktyalyua bahulam iti evam atra gha bhaviyati . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {1/26} ## . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {2/26} halantye sarvprasaga . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {3/26} sarvasya hala itsaj prpnoti . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {4/26} kim kraam . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {5/26} sarvntyatvt . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {6/26} sarva hi hal tam tam avadhim prati antya bhavati . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {7/26} ## . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {8/26} siddham etat . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {9/26} katham . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {10/26} vyavasitntyatvt . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {11/26} vyavasitntya hal itsaja bhavati iti vaktavyam . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {12/26} ke puna vyavasit . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {13/26} dhtuprtipadikapratyayaniptgamde . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {14/26} sidhyati . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {15/26} stram tarhi bhidyate . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {16/26} yathnysam eva astu . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {17/26} nanu ca uktam halantye sarvprasaga sarvntyatvt iti . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {18/26} na ea doa . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {19/26} ha ayam hal antyam itsajam bhavati iti . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {20/26} sarva ca hal tam tam avadhim prati antya bhavati . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {21/26} tatra prakaragati vijsyate : sdhya ya antya iti . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {22/26} ka ca sdhya . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {23/26} ya vyavasitntya . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {24/26} atha v speka ayam nirdea kriyate . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {25/26} na ca anyat kim cit apekyam asti . (P_1,3.3.1) KA_I,261.5-15 Ro_II,202-203 {26/26} te vyavasitam eva apekiymahe . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {1/16} ## . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {2/16} lakrasya anubandhatvena ajpitatvt halgrahaprasiddhi . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {3/16} hal antyam itsajam bhavati iti ucyate . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {4/16} lakrasya eva tvat itsaj na prpnoti . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {5/16} ## . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {6/16} siddham etat . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {7/16} katham . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {8/16} lakranirdea kartavya . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {9/16} hal antyam itsajam bhavati lakra ca iti vaktavyam . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {10/16} ## . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {11/16} atha v ekaeanirdea ayam . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {12/16} hal ca hal ca hal . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {13/16} hal antyam itsajam bhavati iti . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {14/16} atha v krasya eva idam guabhtasya grahaam . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {15/16} tatra upadee ac anunsika it iti itsaj bhaviyati . (P_1,3.3.2) KA_I,261.16-262.3 Ro_II,203-205 {16/16} atha v cryapravtti jpayati bhavati lakrasya itsaj iti yat ayam alam litam karoti . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {1/28} ## . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {2/28} akttaddhitntasya prtipadikasya pratiedha vaktavya . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {3/28} udavit akr iti . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {4/28} akttaddhitntasya iti kimartham . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {5/28} kumbhakra nagarakra aupagava kpaava . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {6/28} ## . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {7/28} itkrybhvt atra itsaja na bhaviyati . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {8/28} idam asti itkryam titsvaritam iti svaritatvam yath syt . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {9/28} na etat asti . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {10/28} pratyayagrahaam tatra codayiyati . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {11/28} idam tarhi : rj tak . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {12/28} niti dyudttatvam yath syt . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {13/28} niti iti ucyate . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {14/28} tatra vyapavargbhvt na bhaviyati . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {15/28} idam tarhi sva . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {16/28} upottamam riti ea svara yath syt . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {17/28} svaritakaraasmarthyt na bhaviyati . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {18/28} nyasvarau svritau iti . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {19/28} iha tarhi anta . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {20/28} uttamaabda triprabhtiu vartate . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {21/28} na ca atra triprabhtaya santi . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {22/28} iha tarhi sanuta . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {23/28} upottamam riti iti ea svara yath syt . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {24/28} antodttaniptanam kariyate . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {25/28} sa ca niptasvara ritsvarasya bdhaka bhaviyati . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {26/28} etat ca atra yuktam yat itkrybhvt itsaj na syt . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {27/28} yatra itkryam bhavati bhavati tatra itsaj . (P_1,3.3.3) KA_I,262.4-17 Ro_II,205-207 {28/28} tat yath gastyakauinyayo agastikuinac . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {1/26} ## . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {2/26} vibhaktau tavargapratiedha ataddhite iti vaktavyam . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {3/26} iha m bht . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {4/26} kima at kve prepsan dpyase kva ardhams iti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {5/26} sa tarhi pratiedha vaktavya . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {6/26} na vaktavya . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {7/26} cryapravtti jpyati na vibhaktau taddhite pratiedha bhavati iti yat ayam idama thamu iti makrasye itsajparitrrtham ukram anubandham karoti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {8/26} yadi etat jpyate idnm iti atra api prpnoti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {9/26} itkrybhvt atra itsaj na bhaviyati . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {10/26} idam asti itkryam mit aca antyt para iti acm antyt para yath syt . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {11/26} ibhve kte na asti viea mit aca antyt para iti v paratve pratyaya para iti v . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {12/26} sa eva tvat ibhva na prpnoti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {13/26} kim kraam . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {14/26} prk dia pratyayeu iti ucyate . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {15/26} ka puna arhati ibhvam prg dia pratyayeu vaktum . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {16/26} kim tarhi . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {17/26} prk dia artheu ibhva kisarvanmabahubhya advydibhya pratyayotpatti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {18/26} evam tarhi tada api ayam vaktavya . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {19/26} tada ca mit aca antyt paratvena na sidhyati . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {20/26} nanu ca atra api atve kte na asti viea mit aca antyt para iti v paratve pratyaya para iti v . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {21/26} tat hi attvam na prpnoti . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {22/26} kim kraam . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {23/26} vibhaktau iti ucyate . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {24/26} evam tarhi yakrnta dnm kariyate . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {25/26} kim yakra na ryate . (P_1,3.4) KA_I,262.19-263.9 Ro_II,207-209 {26/26} luptanirdia yakra . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {1/12} ## . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {2/12} cucupcaapo cakrasya pratiedha vaktavya . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {3/12} keacucu keacaa . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {4/12} ## . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {5/12} itkrybhvt atra itsaj na bhaviyati . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {6/12} idam asti itkryam cita anta udtta bhavati iti antodttatvam yath syt . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {7/12} pitkaraam idnm kimartham syt . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {8/12} ## . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {9/12} pitkaraam kimartham iti cet paryyrtham etat syt . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {10/12} evam tarhi yakrd cucupcaapau . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {11/12} kim yakra na ryate . (P_1,3.7.1) KA_I,263.11-18 Ro_II,209 {12/12} luptanirdia yakra . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {1/26} ## . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {2/26} ira upasakhynam kartavyam : rudhir : arudhat , arautst . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {3/26} avayavagrahat siddham . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {4/26} rephasya atra halantyam iti itsaj bhaviyati ikrasya upadee ac anunsika iti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {5/26} ## . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {6/26} avayavagrahat iti cet ididvidhiprasaga prpnoti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {7/26} bhett chett . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {8/26} idita num dhto iti num prpnoti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {9/26} yadi puna ayam ididvidhi kumbhdhnyanyyena vijyeta . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {10/26} tat yath . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {11/26} kumbhdhnya rotriya iti ucyate . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {12/26} yasya kumbhym eva dhnyam sa kumbhdhnya . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {13/26} yasya puna kumbhym ca anyatra ca na asau kumbhdhnya . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {14/26} na ayam ididvidhi kumbhdhnyanyyena akya vijtum . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {15/26} iha hi doa syt . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {16/26} unadi nandathu iti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {17/26} evam tarhi na evam vijyate ikra it yasya sa ayam idit tasya idita iti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {18/26} katham tarhi . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {19/26} ikra eva it idit ididantasya iti . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {20/26} atha v krasya eva idam irtvabhtasya grahaam . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {21/26} tatra upadee ac anunsika it iti itsaj bhaviyati . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {22/26} atha v cryapravtti jpayati na evajtyaknm ididvidhi bhavati iti yat ayam irita kn cit numanuaktn pahati . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {23/26} ubundir nimane . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {24/26} skandir gatioaayo . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {25/26} atha v cryapravtti jpayati irabdasya itsaj bhavati iti yat ayam irita v iti ha . (P_1,3.7.2) KA_I,263.19-264.10 Ro_II,210-211 {26/26} atha v ante iti vartate . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {1/24} tasyagrahaam kimartham . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {2/24} itsajaka pratinirdiyate . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {3/24} na etat asti prayojanam . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {4/24} praktam it iti vartate . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {5/24} kva praktam . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {6/24} upadee ac anunsika it iti . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {7/24} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {8/24} artht vibhaktiviparima bhaviyati . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {9/24} tat yath . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {10/24} uccni devadattasya ghi . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {11/24} mantrayasva enam . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {12/24} devadattam iti gamyate . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {13/24} devadattasya gva av hirayam iti . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {14/24} hya vaidhaveya . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {15/24} devadatta iti gamyate . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {16/24} purastt ahnirdiam sat artht dvitynirdiam prathamnirdiam ca bhavati . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {17/24} evam iha api purastt prathamnirdiam sat artht ahnirdiam bhaviyati . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {18/24} idam tarhi prayojanam . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {19/24} ye anekla itsaj tem lopa sarvdea yath syt . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {20/24} atha kriyame api ca tasyagrahae katham iva lopa sarvdea labhya . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {21/24} labhya iti ha . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {22/24} kuta . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {23/24} vacanaprmyt . (P_1,3.9.1) KA_I,264.12-20 Ro_II,211-212 {24/24} tasyagrahaasmarthyt . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {1/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {2/40} ita lope alktvnihsu upasakhynam kartavyam . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {3/40} al . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {4/40} aham papaca . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {5/40} ktv . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {6/40} devitv sevitv . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {7/40} nih . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {8/40} ayita ayitavn . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {9/40} kim puna kraam na sidhyati . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {10/40} itpratiedht . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {11/40} pratiidhyate atra itsaj . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {12/40} al uttama it v bhavati . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {13/40} ktv se na kit bhavati . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {14/40} nih se na kit bhavati iti . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {15/40} ##. siddham etat . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {16/40} katham . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {17/40} aldnm grahani pratiidhante . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {18/40} al uttama v idgrahaena ghyate . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {19/40} ktv se na kidgrahaena ghyate . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {20/40} nih se na kidgrahaena ghyate iti . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {21/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {22/40} nirdialopt v siddham eva . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {23/40} atha v nirdiasya ayam lopa kriyate . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {24/40} tasmt siddham etat . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {25/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {26/40} tatra tusmnm pratiedha vaktavya . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {27/40} tasmt tasmin yasmt yasmin vk plak acinavam asunavam akaravam . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {28/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {29/40} na v vaktavya . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {30/40} kim kraam . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {31/40} uccraasmarthyt atra lopa na bhaviyati . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {32/40} ##. anubandhalope bhvbhvayo virodht aprasiddhi . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {33/40} na jyate kena abhipryea prasajati kena nivttim karoti iti . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {34/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {35/40} siddham etat . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {36/40} katham . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {37/40} apavdanyyena . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {38/40} kim puna iha tath yath utsargpavdau . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {39/40} ## . (P_1,3.9.2) KA_I,264.21-265.17 Ro_II,212-214 {40/40} kryam kariymi iti anubandha sajyate kryd anyan m bht iti lopa . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {1/63} atha yasya anubandha sajyate kim sa tasya eknta bhavati hosvit aneknta . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {2/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {3/63} eknta iti ha . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {4/63} kuta . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {5/63} tatra upalabdhe . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {6/63} tatrastha hi asau upalabhyate . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {7/63} tat yath vkasth kh vkaiknt upalabhyate . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {8/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {9/63} tatra asarpavidhau doa bhavati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {10/63} karmai a ta anupasarge ka iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {11/63} kaviaye a api prpnoti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {12/63} sarvdee ca doa bhavati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {13/63} diva aut sarvdea prpnoti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {14/63} dppratiedhe pthaktvanirdea kartavya . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {15/63} adbdaipau iti vaktavyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {16/63} kim puna kraam na sidhyati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {17/63} ankrntatvt . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {18/63} nanu ca ttve kte bhaviyati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {19/63} tat hi ttvam na prpnoti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {20/63} kim kraam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {21/63} anejantatvt . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {22/63} astu tarhi aneknta . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {23/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {24/63} yadi aneknta vttiviea na sidhyati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {25/63} kiti iti iti kryi na sidhyanti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {26/63} kim hi sa tasya it bhavati yena itktam syt . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {27/63} evam tarhi anantara . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {28/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {29/63} anantara iti cet prvaparayo itktam prpnoti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {30/63} vucha . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {31/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {32/63} siddham etat . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {33/63} katham . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {34/63} vyavasitapha kartavya . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {35/63} vu cha . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {36/63} sa ca avayam vyavasitapha kartavya . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {37/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {38/63} akriyame vyavasitaphe eknte api sandeha syt . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {39/63} tatra na jyate kim ayam prvasya bhavati hosvit parasya iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {40/63} sandehamtram etat bhavati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {41/63} sarvasandeheu ca idam upatihate vykhynata vieapratipatti na hi sandeht alakaam iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {42/63} prvasya iti vykhysyama . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {43/63} ## . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {44/63} vttt v puna siddham etat . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {45/63} vddhimantam dyudttam dv it iti vyavaseyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {46/63} antodttam dv kit iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {47/63} yuktam puna yat vttinimittaka anubandha syt na anubandhanimittakena nma vttena bhavitavyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {48/63} vttinimittaka eva anubandha . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {49/63} vttija hi crya anubandhn sajati . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {50/63} ubhayam idam anubandheu uktam eknt aneknt iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {51/63} kim atra nyyyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {52/63} eknt iti nyyyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {53/63} kuta etat . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {54/63} atra hi hetu vyapadia . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {55/63} yat ca nma sahetukam tat nyyyam . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {56/63} nanu ca uktam tatra asarpasarvdeadppratiedhe pthaktvanirdea ankrntatvt iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {57/63} asarpavidhau tvat na doa . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {58/63} cryapravtti jpayati na anubandhaktam asrpyam bhavati iti yat ayam dadtidadhtyo vibh iti vibh am sti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {59/63} yat api uktam sarvdee iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {60/63} atra api cryapravtti jpayati na anubandhaktam anekltvam bhavati iti yat ayam it sarvasya iti ha . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {61/63} yat api uktam dppratiedhe pthaktvanirdea kartavya iti . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {62/63} na kartavya . (P_1,3.9.3) KA_I,265.18-267.6 Ro_II,214-217 {63/63} cryapravtti jpayati na anubandhaktam anejantatvam bhavati iti yat ayam udcm ma vyathre iti mea snubandhakasya ttvabhtasya grahaam karoti . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {1/13} kim iha udharaam . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {2/13} ika ya aci . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {3/13} dadhi atra madhu atra . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {4/13} na etat asti . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {5/13} sthne antaratamena api etat siddham . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {6/13} kuta ntaryam . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {7/13} tlusthnasya tlusthna ohasthnasya ohasthna bhaviyati iti . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {8/13} idam tarhi . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {9/13} tasthasthamipm tmtamtma iti . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {10/13} nanu ca etat api sthne antaratamena eva siddham . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {11/13} kuta ntaryam . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {12/13} ekrthasya ekrtha dvyarthasya dvyartha bahvarthasya bahvartha bhaviyati iti . (P_1,3.10.1) KA_I,267.8-13 Ro_II,218 {13/13} idam tarhi tdaltruavarmatkcavrt hakchahayaka iti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {1/16} kimartham puna idam ucyate . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {2/16} ##. sajay samsai ca nirde kriyante . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {3/16} sajay tvat . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {4/16} parasmaipadnm alatususthalathusaalvam iti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {5/16} samsai . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {6/16} tdalturavarmatkcavrt hakchahayaka iti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {7/16} sajsamsanirdet sarvaprasaga anudeasya yathsakhyavacanam niyamrtham . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {8/16} sarvasya uddeasya sarva anudea prpnoti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {9/16} iyate ca samasakhyam yath syt iti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {10/16} tat ca antarea yatnam na sidhyati iti tatra yathsakhyavacanam niyamrtham . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {11/16} evamartham idam ucyate . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {12/16} kim puna kraam sajay samsai ca nirde kriyante . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {13/16} ##. sajay samsai ca nirde kriyantepthak vibhakt sajina ca m uccicram iti . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {14/16} ## . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {15/16} prakarae ca sarvem sampratyaya yath syt . (P_1,3.10.2) KA_I,267.14-268.2 Ro_II,218-220 {16/16} vida laa v iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {1/139} kim puna abdata smye sakhytnudea bhavati hosvit arthata . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {2/139} ka ca atra viea . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {3/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {4/139} agamaka nirdea anirdea . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {5/139} parasmaipadnm alatususthalathusaalvam iti aldaya bahava parasmaipadnm iti eka abda . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {6/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {7/139} raurasa prathamasya . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {8/139} raurasa bahava prathamasya iti eka abda . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {9/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {10/139} eca ayavyva . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {11/139} ayavyva bahava eca iti eka abda . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {12/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {13/139} astu tarhi arthata . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {14/139} arthata cet ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {15/139} lluornandyarhaasindhutakaildiu doa bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {16/139} syatslluo . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {17/139} syats dvau lluo iti asya traya arth . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {18/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {19/139} nandigrahipacdibhya lyuinyaca . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {20/139} nandydaya bahava lyuinyaca traya . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {21/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {22/139} arhadaya bahava vudaya saptadaa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {23/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {24/139} sindhutakaildibhya aaau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {25/139} sindhutakaildaya bahava aaau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {26/139} vaiamyt sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {27/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {28/139} tmanepadavidhinihsrvadhtukadvigrahaeu ca doa bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {29/139} tmanepadavidhi ca na sidhyati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {30/139} anudttaita tmanepadam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {31/139} anudttaitau dvau tmanepadam iti asya dvau arthau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {32/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {33/139} nih . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {34/139} radbhym nihta na prvasya ca da iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {35/139} rephadakrau dvau nih iti asya dvau arthau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {36/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {37/139} srvadhtukadvigrahaeu ca doa bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {38/139} naso allopa namast dvau srvadhtukam iti asya dvau arthau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {39/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {40/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {41/139} ea prvatve pratiedha vaktavya . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {42/139} ea padntt ati asiaso ca . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {43/139} asiasau dvau e iti asya dvau arthau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {44/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {45/139} astu tarhi abdata . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {46/139} nanu ca uktam sakhysmyam abdata cet aldaya parasmaipadnm raurasa prathamasya ayavyva eca iti anirdea iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {47/139} na ea do . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {48/139} sthne antaratama iti anena vyavasth bhaviyati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {49/139} kuta ntaryam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {50/139} ekrthasya ekrtha dvyarthasya dvyartha bahvarthasya bahvartha . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {51/139} savtvarasya savtvara vivtvarasya vivtvara . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {52/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {53/139} atiprasaga bhavati guavddhipratiedhe kiti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {54/139} guavddh dve kitau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {55/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {56/139} na ea doa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {57/139} gakra api atra nirdiyate . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {58/139} tat gakragrahaam api kartavyam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {59/139} na kartavyam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {60/139} kriyate nyse eva . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {61/139} kakre gakra cartvabhta nirdiyate . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {62/139} giti kiti iti iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {63/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {64/139} udikle dve rujivahau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {65/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {66/139} na ea doa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {67/139} na udi upapadam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {68/139} kim tarhi . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {69/139} vieaam rujivaho . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {70/139} utprvbhym rujivahibhym kle upapade iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {71/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {72/139} tacchldiu dhtutrigrahaeu doa bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {73/139} vidibhidicchide kurac . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {74/139} vidibhidicchidaya traya tacchldaya traya . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {75/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {76/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {77/139} ghadiu dvigrahaeu doa bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {78/139} nirabhyo plvo . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {79/139} nirabh dvau plvau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {80/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {81/139} na ea doa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {82/139} iyate ca atra sakhytnudea : nipva , abhilva iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {83/139} evam tarhi akartari ca krake bhve ca iti dvau plvau ca dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {84/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {85/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {86/139} tstrau dvau karadhikarae dve . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {87/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {88/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {89/139} kartkarma dve bhkau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {90/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {91/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {92/139} anavakptyamarau dvau kivttkivtte dve . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {93/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {94/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {95/139} kbhvau dvau ktvamulau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {96/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {97/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {98/139} chandobrhmani iti dve adhte veda iti ca dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {99/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {100/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {101/139} ropadheto prcm tat gacchati pathidtayo . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {102/139} ropadhetau dvau pathidtau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {103/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {104/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {105/139} tatra bhavatastasyavykhynau dvau kratuyajau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {106/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {107/139} ## aghdiu aprabhtaya sakhytnudeena na sidhyanti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {108/139} na ea doa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {109/139} ghoagrahaam atra kartavyam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {110/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {111/139} veoyaad dvau yalkhau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {112/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {113/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {114/139} asiasau dvau khyatyau dvau . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {115/139} tatra sakhytnudea prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {116/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {117/139} na v ea doa . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {118/139} kim kraam . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {119/139} samnayogavacant . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {120/139} samnayoge sakhytnudeam vakymi . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {121/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {122/139} tasya etasya lakaasya doa vida laa v iti sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {123/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {124/139} dhmdheto nmuyo ca sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {125/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {126/139} sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {127/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {128/139} sakhytnudea na prpnoti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {129/139} ## . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {130/139} yumadasmado ca de sakhytnudeena na sidhyanti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {131/139} tasmt yasmin pake alpysa do tm sthya pratividheyam doeu . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {132/139} atha v evam vakymi . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {133/139} yathsakhyam anudea samnm svaritena . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {134/139} tata adhikra . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {135/139} adhikra ca bhavati svaritena iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {136/139} evam api svaritam dv sandeha syt . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {137/139} na jyate kim ayam samasakhyrtha hosvit adhikrrtha iti . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {138/139} sandehamtram etat bhavati . (P_1,3.10.3) KA_I,268.3-271.17 Ro_II,220-227 {139/139} sarvasandeheu ca idam upatihate vykhynata vieapratipatti na hi sandeht alakaam iti samasakhyrtha iti vykhysyma . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {1/29} kimartham idam ucyate . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {2/29} ## . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {3/29} adhikra kriyate pratiyogam tasya anirdertha iti . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {4/29} kim idam pratiyogam iti . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {5/29} yogam yogam prati pratiyogam . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {6/29} yoge yoge tasya grahaam m kram iti . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {7/29} kim gatam etat iyat strea . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {8/29} gatam iti ha . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {9/29} kuta . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {10/29} lokata . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {11/29} tat yath loke adhikta asau grme adhikta asau nagare iti ucyate ya yatra vypram gacchati . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {12/29} abdena ca api adhiktena ka anya vypra akya avagantum anyat ata yoge yoge upasthnt . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {13/29} ## . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {14/29} na v etat prayojanam . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {15/29} kim kraam . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {16/29} nirdiyamndhiktatvt yath loke . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {17/29} nirdiyamnam adhiktam gamyate . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {18/29} tat yath . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {19/29} devadattya gau dyatm yajadattya viumitrya iti . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {20/29} gau iti gamyate . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {21/29} evam iha api padarujaviaspa gha s sthire bhve . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {22/29} gha iti gamyate . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {23/29} ## . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {24/29} anyanirdea tu loke nivartaka bhavati . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {25/29} tat yath . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {26/29} devadattya gau dyatm yajadattya kambala viumitrya ca iti . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {27/29} kambala gonivartaka bhavati . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {28/29} evam iha api abhividhau bhve inu ghaa nivartaka syt . (P_1,3.11.1) KA_I,271.19-272.10 Ro_II,228-229 {29/29} tasmt paribh kartavy . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {1/36} ## . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {2/36} adhikraparimjnam tu bhavati . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {3/36} na jyate kiyantam avadhim adhikra anuvartate iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {4/36} ## . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {5/36} adhikraparimajnrtham eva tarhi ayam yoga vaktavya . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {6/36} adhikraparimam jsymi iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {7/36} katham puna svaritena adhikra iti anena adhikraparimam akyam vijtum . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {8/36} evam vakymi svarite na adhikra iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {9/36} svaritam dv adhikra na bhavati iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {10/36} kena idnm adhikra bhaviyati . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {11/36} laukika adhikra . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {12/36} ## . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {13/36} kim uktam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {14/36} anyanirdea tu nivartaka tasmt paribh iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {15/36} adhikrrtham eva tarhi ayam yoga vaktavya . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {16/36} nanu ca uktam adhikraparimjnam tu iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {17/36} ## . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {18/36} yvatitha al anubadhyate tvata yogn adhikra anuvartate iti vaktavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {19/36} atha idnm yatra alpysa ala bhyasa ca yogn adhikra anuvartate katham tatra kartavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {20/36} ## . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {21/36} bhyasi prgvacanam kartavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {22/36} prk amuta iti vaktavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {23/36} tat tarhi vaktavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {24/36} na vaktavyam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {25/36} sandehamtram etat bhavati . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {26/36} sarvasandeheu ca idam upatihate vykhynata vieapratipatti na hi sandeht alakaam iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {27/36} prk amuta iti vykhysyma . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {28/36} yadi evam na artha anena . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {29/36} kena idnm adhikra bhaviyati . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {30/36} laukika adhikra . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {31/36} nanu ca uktam na adhikra iti cet uktam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {32/36} kim uktam . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {33/36} anyanirdea tu nivartaka tasmt paribh . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {34/36} sandehamtram etat bhavati . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {35/36} sarvasandeheu ca idam upatihate vykhynata vieapratipatti na hi sandeht alakaam iti . (P_1,3.11.2) KA_I,272.11-273.5 Ro_II,229-230 {36/36} inu gha iti sandehe gha iti vykhysyma . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {1/33} na tarhi idnm ayam yoga vaktavya . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {2/33} vaktavya ca . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {3/33} kim prayojanam . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {4/33} svaritena adhikragati yath vijyeta , adhikam kryam , adhika kra . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {5/33} adhikragati : gostriyo upasarjanam iti atra gograhaam coditam . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {6/33} tat na kartavyam bhavati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {7/33} strgrahaam svarayiyate . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {8/33} svaritena adhikragati bhavati iti striym iti evam praktya ye pratyay vihit tem grahaam vijsyate . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {9/33} tatra svaritena adhikragati bhavati iti na doa bhavati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {10/33} adhikam kryam : apdnam crya kim nyyyam manyate . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {11/33} yatra prpya nivtti . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {12/33} tena iha eva syt : grmt gacchati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {13/33} nagart gacchati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {14/33} skyakebhya paliputrak abhirpatar iti atra na syt . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {15/33} svaritena adhikarm kryam bhavati iti atra api siddham bhavati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {16/33} tath adhikaraam crya kim nyyyam manyate . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {17/33} yatra ktsna dhrtm vypta bhavati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {18/33} tena iha eva syt : tileu tailam . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {19/33} dadhni sarpi iti . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {20/33} gagym gva . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {21/33} kpe gargakulam iti atra na syt . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {22/33} svaritena adhikarm kryam bhavati iti atra api siddham bhavati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {23/33} adhikam kryam . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {24/33} adhika kra : prvavipratiedh na pahitavy bhavanti . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {25/33} guavddhyauttvatjvadbhvebhya num prvavipratiiddham numaciratjvadbhvebhya nu iti . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {26/33} numnuau svarayiyete . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {27/33} tatra svaritena adhika kra bhavati iti numnuau bhaviyata . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {28/33} katham puna adhika kra iti anena prvavipratiedh akya na pahitum . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {29/33} lokata . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {30/33} tat yath loke adhikam ayam kram karoti iti ucyate ya ayam durbala san balavadbhi saha bhram vahati . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {31/33} evam iha api adhikam ayam kram karoti iti ucyate ya ayam prva san param bdhate . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {32/33} adhikragati stryarth vieya adhikam kryam . (P_1,3.11.3) KA_I,273.6-25 Ro_II,230-232 {33/33} atha ya anya adhika kra prvavipratiedhrtha sa . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {1/24} vikaraebhya pratiedha vaktavya . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {2/24} cinuta sunuta lunta punta . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {3/24} ita iti tmanepadam prpnoti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {4/24} na ea doa . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {5/24} na evam vijyate akra it asya sa ayam it ita iti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {6/24} katham tarhi . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {7/24} akra eva it it ita . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {8/24} atha v upadee iti vartate . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {9/24} atha v uktam etat siddham tu prvasya krytidet iti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {10/24} sarvath caabhym prpnoti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {11/24} evam tarhi dhto iti vartate . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {12/24} kva praktam . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {13/24} bhvdaya dhtava iti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {14/24} tat vai prathamnirdiam pacamnirdiena ca iha artha . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {15/24} artht vibhaktiviparima bhaviyati . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {16/24} tat yath . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {17/24} uccni devadattasya ghi . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {18/24} mantrayasva enam . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {19/24} devadattam iti gamyate . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {20/24} devadattasya gva av hirayam iti . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {21/24} hya vaidhaveya . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {22/24} devadatta iti gamyate . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {23/24} purastt ahnirdiam sat artht dvitynirdiam prathamnirdiam ca bhavati . (P_1,3.12.1) KA_I,274.2-11 Ro_II,233 {24/24} evam iha api purastt prathamnirdiam sat artht pacamnirdiam bhaviyati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {1/53} kimartham puna idam ucyate . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {2/53} ## . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {3/53} niyamrtha ayam rambha . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {4/53} kim ucyate niyamrtha ayam iti na puna vidhyartha api syt . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {5/53} ## . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {6/53} lavidhnt hi tmanepadam parasmaipadam ca vihitam . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {7/53} asti prayojanam etat . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {8/53} kim tarhi iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {9/53} vikaraai tu vyavahitatvt niyama na prpnoti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {10/53} idam iha sampradhryam . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {11/53} vikara kriyantm niyama iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {12/53} kim atra kartavyam . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {13/53} paratvt vikara . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {14/53} nity khalu api vikara . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {15/53} kte api niyame prpnuvanti akte api prpnuvanti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {16/53} nityatvt paratvt ca vikaraeu kteu vikaraai vyavahitatvt niyama na prpnoti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {17/53} na ea doa . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {18/53} anavaka niyama . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {19/53} svaka . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {20/53} ka avaka . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {21/53} ye ete lugvikara luvikara liliau ca . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {22/53} yadi puna iyam paribh vijyeta . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {23/53} kim ktam bhavati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {24/53} kryaklam sajparibham yatra kryam tatra draavyam . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {25/53} lasya tibdaya bhavanti iti upasthitam idam bhavati anudttaita tmanepadam et kartari parasmaipadam iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {26/53} evam api itaretarrayam bhavati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {27/53} k itaretarrayat . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {28/53} abhinirvttnm lasya sthne tibdnm tmanepadaparasmaipadasajay bhavitavyam sajay ca tibdaya bhvyante . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {29/53} tat itaretarrayam bhavati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {30/53} itaretarrayi kryi ca na prakalpante . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {31/53} parasmaipadeu tvat na itaretarrayam bhavati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {32/53} parasmaipadnukramaam na kariyate . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {33/53} avayam kartavyam anuparbhym ka iti evamartham . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {34/53} nanu ca etat api tmanepadnukramae eva kariye . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {35/53} svaritaita kartrabhipraye kriyphale tmanepadam bhavati kartari . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {36/53} anuparbhym ka na iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {37/53} tmanepadeu ca api na itaretarrayam bhavati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {38/53} katham . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {39/53} bhvin saj vijsyate straakavat . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {40/53} tat yath : ka cit kam cit tantuvyam ha : asya strasya akam vaya iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {41/53} sa payati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {42/53} yadi aka na vtavya atha vtavya na aka . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {43/53} aka vtavya iti vipratiiddham. bhvin khalu asya saj abhipret . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {44/53} sa manye vtavya yasmin ute aka iti etat bhavati iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {45/53} evam iha api sa lasya sthne kartavya lyasya abhinirvttasya tmanepadam iti e saj bhaviyati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {46/53} atha v puna astu niyama . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {47/53} nanu ca utkam vikaraai tu vyavahitatvt niyama na prpnoti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {48/53} na ea doa . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {49/53} cryapravtti jpayati vikaraebhya niyama balyn iti yat ayam vikaraavidhau tmanepadaparasmaipadni rayati . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {50/53} pudidyutdrdita parasmaipadeu tmanepadeu anyatarasym iti . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {51/53} na etat asti jpakam . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {52/53} abhinirvttni hi lasya sthne tmanepadni parasmaipadni ca . (P_1,3.12.2) KA_I,274.11-275.15 Ro_II,233-237 {53/53} yat tarhi anupasargt v iti vibhm sti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {1/128} kim puna ayam pratyayaniyama : anudttaita eva tmanepadam bhavati , bhvakarmao eva tmanepadam bhavati iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {2/128} hosvit praktyarthaniyama : anudttaita tmanepadam eva , bhvakarmao tmanepadam eva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {3/128} ka ca atra viea . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {4/128} ## . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {5/128} tatra pratyayaniyame eagrahaam kartavyam parasmaipadaniyamrtham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {6/128} et kartari parasmaipadam iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {7/128} kim kraam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {8/128} parasmaipadasya anivttatvt . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {9/128} pratyay niyat praktyarthau aniyatau . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {10/128} tatra parasmaipadam prpnoti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {11/128} tatra eagrahaam kartavyam parasmaipadaniyamrtham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {12/128} et eva parasmaipadam bhavati na anyata iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {13/128} ## . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {14/128} kyaa tmanepadam vaktavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {15/128} lohityati lohityate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {16/128} kim puna kraam na sidhyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {17/128} tasya anyatra niyamt . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {18/128} tat hi anyatra niyamyate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {19/128} ucyate ca na ca prpnoti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {20/128} tat vacant bhaviyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {21/128} astu tarhi praktyarthaniyama . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {22/128} ## . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {23/128} praktyarthaniyame anyem pratyaynm abhva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {24/128} anudttaita tjdaya na prpnuvanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {25/128} na ea doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {26/128} anavak tjdaya ucyante ca . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {27/128} te vacant bhaviyanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {28/128} svak tjdaya . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {29/128} ka avaka . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {30/128} parasmaipadina avaka . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {31/128} tatra api niyamt na prpnuvanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {32/128} tavydaya tarhi bhvakarmao niyamt na prpnuvanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {33/128} tavydaya api anavak . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {34/128} te vacant bhaviyanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {35/128} ci tarhi bhvakarmao niyamt na prpnoti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {36/128} ci api vacant bhaviyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {37/128} gha tarhi bhvakarmao niyamt na prpnoti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {38/128} tatra api praktam karmagrahaam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {39/128} kva praktam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {40/128} a karmai ca iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {41/128} tat vai tatra upapadavieaam abhidheyavieaena ca iha artha . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {42/128} na ca anyrtham praktam anyrtham bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {43/128} na khalu api anyat praktam anuvartant anyat bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {44/128} na hi godh sarpant sarpat ahi bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {45/128} yat tvat ucyate na ca anyrtham praktam anyrtham bhavati iti anyrtham api praktam anyrtham bhavati at yath . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {46/128} lyartham kuly prayante tbhya ca pyam pyate upapyate ca laya ca bhvyante . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {47/128} yad api ucyate na khalu api anyat praktam anuvartant anyat bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {48/128} na hi godh sarpant sarpat ahi bhavati iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {49/128} bhavet dravyeu etat evam syt . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {50/128} abda tu khalu yena yena vieea abhisambadhyate tasya tasya vieaka bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {51/128} ## . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {52/128} eagrahaam ca kartavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {53/128} et kartari parasmaipadam iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {54/128} kim prayojanam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {55/128} eaniyamrtham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {56/128} praktarthau niyatau . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {57/128} pratyay aniyat . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {58/128} te ee api prpnuvanti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {59/128} tatra eagrahaam kartavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {60/128} et kartari parasmaipadam eva na anyat iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {61/128} ## . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {62/128} kartari ca tmanepadaviaye parasmaipadapratiedhrtham dvityam eagrahaam kartavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {63/128} et ee iti vaktavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {64/128} iha m bht . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {65/128} bhidyate kula svayam eva iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {66/128} katarasmin pake ayam doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {67/128} praktyarthaniyame . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {68/128} praktyarthaniyame tvat na doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {69/128} praktyarthau niyatau . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {70/128} pratyay aniyat . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {71/128} tatra na artha kartgrahaena kartgrahat ca doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {72/128} pratyayaniyame tarhi ayam doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {73/128} pratyay niyat . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {74/128} praktyarthau aniyatau . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {75/128} tatra kartgrahaam kartavyam bhvakarmao nivttyartham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {76/128} kartgrahat ca ea doa . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {77/128} praktyarthaniyame eagrahaam akyam akartum . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {78/128} katham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {79/128} praktayarthau niyatau . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {80/128} pratyay aniyat . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {81/128} tata vakymi parasmaipadam bhavati iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {82/128} tat niyamrtham bhaviyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {83/128} yatra parasmaipadam ca anyat ca prpnoti tatra parasmaipadam eva bhavati iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {84/128} tat tarhi pratyayaniyame dvityam eagrahaam kartavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {85/128} na kartavyam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {86/128} yogavibhga kariyate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {87/128} anudttaita tmanepadam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {88/128} tata bhvakarmao . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {89/128} tata kartari . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {90/128} kartari ca tmanepadam bhavati bhvakarmao . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {91/128} tata karkmavyatihre . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {92/128} kartari iti eva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {93/128} bhvakarmao iti nivttam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {94/128} yath eva tarhi karmai kartari bhavati evam bhve api kartari prpnoti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {95/128} eti jvantam nanda . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {96/128} na asya kim cit rujati iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {97/128} dvitya yogavibhga kariyate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {98/128} anudttaita tmanepadam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {99/128} tata bhve . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {100/128} tata karmai . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {101/128} karmai ca tmanepadam bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {102/128} tata kartari . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {103/128} kartari ca tmanepadam bhavati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {104/128} karmai iti anuvartate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {105/128} bhve iti nivttam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {106/128} tata karmavyatihre . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {107/128} kartari iti eva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {108/128} karmai iti nivttam . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {109/128} evam api eagrahaam kartavyam anuparbhym ka iti evamartham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {110/128} iha m bht anukriyate svayam eva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {111/128} parkriyate svayam eva . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {112/128} nanu ca etat api yogavibhgt eva siddham . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {113/128} na sidhyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {114/128} anantar y prpti s yogavibhgena aky bdhitum . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {115/128} kuta etat . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {116/128} anantarasya vidhi v bhavati pratiedha v iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {117/128} par prpti apratiiddh . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {118/128} tay bhaviyati . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {119/128} nanu ca iyam prpti prvm prptim bdhate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {120/128} na utsahate pratiiddh sat bdhitum . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {121/128} evam tarhi kartari karmavyatihre iti atra kartgrahaam pratykhyyate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {122/128} tat praktam uttaratra anuvartiyate . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {123/128} et kartari kartari iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {124/128} kimartham idam kartari kartari iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {125/128} kart eva ya kart tatra yath syt . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {126/128} kart ca anya ca ya kart tatra m bht iti . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {127/128} tata anuparbhym ka . (P_1,3.12.3) KA_I,275.16-277.18 Ro_II,237-244 {128/128} kartari kartari iti eva . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {1/24} kriyvyatirhre iti vaktavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {2/24} karmavyatirhre iti ucyamne iha prasajyeta devadattasya dhnyam vyatilunanti iti iha ca na syt vyatilunate vyatipunate iti . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {3/24} tat tarhi vaktavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {4/24} na vaktavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {5/24} kriym hi loke karma iti upacaranti . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {6/24} km kriym kariyasi . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {7/24} kim karma kariyasi iti . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {8/24} evam api kartavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {9/24} ktrimktrimayo ktrime sampratyaya bhavati . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {10/24} kriy api ktrimam karma . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {11/24} na sidhyati . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {12/24} kartu psitatamam karma iti ucyate . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {13/24} katham ca kriy nma kriyepsitatam syt . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {14/24} kriy api kriyepsitatam bhavati . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {15/24} kay kriyay . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {16/24} sampayatikriyay prrthayatikriyay adhyavasyatikriyay v . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {17/24} iha ya ea manuya prekprvakr bhavati sal buddhy tvat kam cit artham sampayati . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {18/24} sande prrthan prrthite adhyavasya adhyavasye rambha rambhe nirvtti nirvttau phalvapti . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {19/24} evam kriy api ktrimam karma . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {20/24} evam api ubhayo ktrimktrimayo ubhayagati prasajyeta . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {21/24} tasmt kriyvyatihre iti vaktavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {22/24} na vaktavyam . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {23/24} iha kartari vyatihre iti iyat siddham . (P_1,3.14.1) KA_I,277.20-278.6 Ro_II,244-245 {24/24} sa ayam evam siddhe sati yat karmagrahaam karoti tasya etat prayojanam kriyvyatihre yath syt karmavyatihre m bht iti . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {1/27} atha kartgrahaam kimartham . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {2/27} ## . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {3/27} karmavyatihrdiu kartgrahaam kriyate bhvakarmao anena tmanepadam m bht iti . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {4/27} ## . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {5/27} akriyame kartgrahae bhvakarmao api tmanepadam prasajyeta . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {6/27} tatra ka doa . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {7/27} tatra pratiedhe bhvakarmao pratiedha . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {8/27} tatra ka doa . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {9/27} tatra pratiedhe bhvakarmao api anena tmanepadasya pratiedha prasajyeta . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {10/27} vyatigamyante grm vyatihanyante dasyava iti . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {11/27} ## . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {12/27} na v ea doa . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {13/27} kim kraam . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {14/27} anantarasya pratiedht . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {15/27} anantaram yat tmanepadavidhnam tasya pratiedht . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {16/27} kuta etat . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {17/27} anantarasya vidhi v bhavati pratiedha v iti . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {18/27} prv prpti apratiiddh tay bhaviyati . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {19/27} nanu ca iyam prpti prvm prptim bdhate . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {20/27} na utsahate pratiiddh sat bdhitum . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {21/27} uttarrtham tarhi kartgrahaam kartavyam . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {22/27} na kartavyam . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {23/27} kriyate tatra eva et kartari parasmaipadam iti . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {24/27} dvityam kartgrahaam kartavyam . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {25/27} kim prayojanam . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {26/27} kart eva ya kart tatra yath syt . (P_1,3.14.2) KA_I,278.7-21 Ro_II,246 {27/27} karta ca anya ca ya kart tatra m bht iti . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {1/9} ## . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {2/9} pratiedhe hasdnm upasakhynam kartavyam . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {3/9} vyatihasanti vayatijalpanti vyatipahanti . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {4/9} ## . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {5/9} harivahyo apratiedha bhavati iti vaktavyam . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {6/9} sampraharante rjna . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {7/9} savivahante gargai iti . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {8/9} na vahi gatyartha . (P_1,3.15) KA_I,278.23-279.3 Ro_II,247 {9/9} dentaraprpaakriya vahi . (P_1,3.16) KA_I,279.5 Ro_II,248 {1/4} ## . (P_1,3.16) KA_I,279.5 Ro_II,248 {2/4} prarasparopapadt ca iti vaktavyam . (P_1,3.16) KA_I,279.5 Ro_II,248 {3/4} parasparasya vyatilunanti . (P_1,3.16) KA_I,279.5 Ro_II,248 {4/4} parasparasya vyatipunanti . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {1/7} upasargagrahaam kartavyam . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {2/7} par jayati sen iti . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {3/7} tat tarhi vaktavyam . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {4/7} na vaktavyam . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {5/7} yadi api tvat ayam parabda dpacra upasarga ca anupasarga ca ayam tu khalu viabda adpacra upasarga eva . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {6/7} tasya asya ka dvitya sahya bhavitum arhati anyat ata upasargt . (P_1,3.19) KA_I,279.9-13 Ro_II,248-249 {7/7} tat yath asya go dvityena artha iti gau eva updyate na ava na gardabha . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {1/14} ## . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {2/14} a da avyasanakriyasya iti vaktavyam . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {3/14} iha api yath syt . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {4/14} vipdikm vydadti . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {5/14} klam vydadti iti . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {6/14} tat tarhi vaktavyam . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {7/14} na vaktavyam . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {8/14} iha a da ansye iti iyat siddham . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {9/14} sa ayam evam siddhe sati yat viharaagrahaam karoti tasya etat prayojanam syaviharaasamnakriyt api yath syt . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {10/14} yathjtyak ca syaviharaakriy tathjtyak atra api . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {11/14} ## . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {12/14} svgakarmt ca iti vaktavyam . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {13/14} iha m bht . (P_1,3.20) KA_I,279.15-23 Ro_II,249-250 {14/14} vydadate piplik patagamukham iti . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {1/35} upasargagrahaam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {2/35} iha m bht . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {3/35} anu krati mavakam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {4/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {5/35} sama akjane iti vaktavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {6/35} iha m bht . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {7/35} sakranti akani . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {8/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {9/35} game kamym upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {10/35} gamayasva tvat mavka . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {11/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {12/35} ike jijsym upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {13/35} vidysu ikate . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {14/35} dhanui ikate . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {15/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {16/35} kirate harajvikkulyakaraeu upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {17/35} apaskirate vabha ha . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {18/35} apaskirate kukkua bhakrth . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {19/35} apaskirate v rayrth . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {20/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {21/35} harate gatatcchlye upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {22/35} paitkam av anuharante . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {23/35} mtkam gva anuharante . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {24/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {25/35} i nupracchyo upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {26/35} nute gla . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {27/35} pcchate gurum . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {28/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {29/35} ii ntha upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {30/35} sarpia nthate . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {31/35} madhuna nthate . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {32/35} ## . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {33/35} apa upalambhane upasakhyanam kartavyam . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {34/35} devadattya apate . (P_1,3.21) KA_I,280.2-20 Ro_II,251-253 {35/35} yajadattya apate . (P_1,3.22) KA_I,280.22-24 Ro_II,253 {1/5} ## . (P_1,3.22) KA_I,280.22-24 Ro_II,253 {2/5} a stha pratijne iti vaktavyam . (P_1,3.22) KA_I,280.22-24 Ro_II,253 {3/5} astim sakram tihate . (P_1,3.22) KA_I,280.22-24 Ro_II,253 {4/5} gamau guavddh tihate . (P_1,3.22) KA_I,280.22-24 Ro_II,253 {5/5} vikrau guavddh tihate . (P_1,3.24) KA_I,281.2-3 Ro_II,253 {1/4} ## . (P_1,3.24) KA_I,281.2-3 Ro_II,253 {2/4} uda hym iti vaktavyam . (P_1,3.24) KA_I,281.2-3 Ro_II,253 {3/4} iha m bht . (P_1,3.24) KA_I,281.2-3 Ro_II,253 {4/4} uttihati sen iti . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {1/22} ## . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {2/22} upt pjsagatakaraayo iti vaktavyam . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {3/22} dityam upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {4/22} candramasam upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {5/22} sagatakarae . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {6/22} rathikn upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {7/22} avrohn upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {8/22} bahnm api acittnm eka bhavati cittavn . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {9/22} paya vnarasainye asmin yat arkam upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {10/22} m evam masth sacitta ayam ea api yath vayam . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {11/22} etat api asya kpeyam yat arkam upatihati . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {12/22} apara ha : ##iti vaktavyam . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {13/22} sagatakarae udhtam . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {14/22} mitrakarae . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {15/22} rathikn upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {16/22} avrohn upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {17/22} pathi. ayam panth srughnam upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {18/22} ayam panth sketam upatithate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {19/22} ## . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {20/22} v lipsym iti vaktavyam . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {21/22} bhikuka brhmaakulam upatihate . (P_1,3.25) KA_I, 281.5-17 Ro_II,254 {22/22} bhikuka brhmaakulam upatihati v (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {1/19} akarmakt iti eva . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {2/19} ut tapati suvaram suvarakra . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {3/19} ## . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {4/19} svgakarmakt ca iti vaktavyam . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {5/19} uttapate p . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {6/19} vitapate p . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {7/19} uttapate pham . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {8/19} vitapate pham . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {9/19} atha udbhibhym iti atra kim pratyudhriyate . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {10/19} niapyate iti . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {11/19} kim puna kraam tmanepadam eva udhriyate na parasmaipadam pratyudhryam syt . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {12/19} tapi ayam akarmaka . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {13/19} akarmak ca api sopasarg sakarmak bhavanti . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {14/19} na ca antarea karmakartram sakarmak akarmak bhavanti . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {15/19} yat ucyate na ca antarea karmakartram sakarmak akarmak bhavanti iti antarea api karmakartram sakarmak akarmak bhavanti . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {16/19} tat yath . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {17/19} nadvahati iti akarmaka . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {18/19} bhram vahati iti sakarmaka . (P_1,3.27) KA_I,281.19-282.5 Ro_II,255-256 {19/19} tasmt niapati iti pratyudhartavyam . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {1/7} akarmakt iti eva . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {2/7} yacchati rajjum kpt . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {3/7} hanti valam pdena . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {4/7} ## . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {5/7} svgakarmakt ca iti vaktavyam . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {6/7} yacchate p . (P_1,3.28) KA_I,282.7-9 Ro_II,256 {7/7} hate udaram iti . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {1/15} ## . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {2/15} sama gamydiu vidipracchisvaratnm upasakhynam kartavyam . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {3/15} savitte sampcchate sasvarate . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {4/15} ## . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {5/15} artirudibhya ca iti vaktavyam . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {6/15} ma samta m samtm m samata . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {7/15} arti . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {8/15} ru . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {9/15} sarute . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {10/15} di . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {11/15} sampayate . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {12/15} ## . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {13/15} upasargt astyhyo v iti vaktavyam . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {14/15} nirasyati nirasyate . (P_1,3.29) KA_I,282.11-18 Ro_II,256-257 {15/15} samhati samhate . (P_1,3.40) KA_I,282.20-21 Ro_II,257 {1/3} ##. jyotim udgamane iti vaktavyam . (P_1,3.40) KA_I,282.20-21 Ro_II,257 {2/3} iha m bht . (P_1,3.40) KA_I,282.20-21 Ro_II,257 {3/3} krmati dhma harmyatalam iti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {1/19} vyaktavcm iti kimartham . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {2/19} varatanu sampravadanti kukku . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {3/19} vyaktavcm iti ucyamne api atra prpnoti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {4/19} ete api hi vyaktavca . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {5/19} ta ca vyaktavca kukkuena udite ucyate kukkua vadati iti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {6/19} evam tarhi vyaktavcm iti ucyate . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {7/19} sarve eva hi vyaktavca . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {8/19} tatra prakaragati vijsyate . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {9/19} sdhya ye vyaktavca iti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {10/19} ke ca sdhya . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {11/19} yem vci akrdaya var vyajyante . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {12/19} na ca etem vci akrdaya var vyajyante . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {13/19} etem api vci akrdaya var vyajyante . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {14/19} ta ca vyajyante evam hi hu kukku kukku iti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {15/19} na evam te hu . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {16/19} anukaraam etat tem . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {17/19} atha v na evam vijyate vyakt vk yem te ime vyaktavca iti . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {18/19} katham tarhi . (P_1,3.48) KA_I,283.2-11 Ro_II,257-258 {19/19} vyakt vci var yem te ime vyaktavca iti . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {1/6} ## . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {2/6} avd gra iti atra girate iti vaktavyam . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {3/6} gte m bht . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {4/6} tat tarhi vaktavyam . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {5/6} na vaktavyam prayogbhvt . (P_1,3.51) KA_I,283.13-15 Ro_II,258 {6/6} avt gra iti ucyate na ca prvasya gte prayoga asti . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {1/8} ttyyuktt iti kimartham . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {2/8} ubhau lokau cacarasi imam ca amum ca devala . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {3/8} ttyyuktt iti ucyamne api atra prpnoti . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {4/8} atra api hi ttyay yoga . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {5/8} evam tarhi ttyyuktt iti ucyate sarvatra ca ttyay yoga . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {6/8} tatra prakaragati vijsyate : sdhya yatra ttyay yoga iti . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {7/8} kva ca sdhya . (P_1,3.54) KA_I,283.17-22 Ro_II,258-259 {8/8} yatra ttyay yoga ryate . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {1/11} s cet tty caturthyarthe iti ucyate . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {2/11} katham nma tty caturthyarthe syt . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {3/11} evam tarhi aiavyavahre anena tty ca vidhyate tmanepadam ca . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {4/11} dsy samprayacchate . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {5/11} valy sampracchate . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {6/11} ya hi iavyavahra brhmabhya samprayacchati iti eva tatra bhavitavyam . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {7/11} yadi evam na artha anena yogena . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {8/11} kena idnm tty bhaviyati tmanepadam ca . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {9/11} ## . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {10/11} sahayukte apradhne iti eva tty bhaviyati . (P_1,3.55) KA_I,284.2-8 Ro_II,259-260 {11/11} kartari karmavyatihre iti tmanepadam . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {1/6} iha kasmt na bhavati . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {2/6} svam akntam upayacchati iti . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {3/6} asvam yad svam karoti tad bhavitavyam . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {4/6} yadi evam svkarae iti prpnoti . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {5/6} vicitr taddhitavttaya . (P_1,3.56) KA_I,284.10-12 Ro_II,260 {6/6} na ata taddhita utpadyate . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {1/16} ## . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {2/16} ano ja pratiedhe sakarmakagrahaam kartavyam . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {3/16} iha ma bht . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {4/16} auadhasya anujijsate iti . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {5/16} ## . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {6/16} na v kartavyam . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {7/16} kim kraam . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {8/16} akarmakasya uttarea vidhnt . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {9/16} akarmakt jante uttarea yogena tmanepadam vidhyate prvavat sana iti . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {10/16} ## . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {11/16} prvasya ca ayam pratiedha . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {12/16} sa ca sakarmakrtha rambha . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {13/16} katham puna jyate prvaysa ayam pratiedha iti . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {14/16} anantarasya vidhi v bhavati pratiedha v iti . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {15/16} katham puna jyate sakarmakrtha rambha iti . (P_1,3.58) KA_I,284.14-285.2 Ro_II,260-261 {16/16} akarmakt jnte sana tmanepadavacane prayojanam na asti iti ktv sakarmakrtha vijyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {1/36} ## . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {2/36} ade ita parasmaipadrayatvt tmanepadasya abhva . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {3/36} yate yete yante . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {4/36} kim ca bho ade it parasmaipadeu iti ucyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {5/36} na khalu parasmaipadeu iti ucyate parasmaipadeu tu vijyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {6/36} katham anudttaita tmanepadam bhvakarmao tmanepadam iti etau dvau yogau uktv et kartari parasmaipadam ucyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {7/36} evam na ca parasmaipadeu ucyate parasmaipadeu ca vijyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {8/36} ka puna arhati etau dvau yogau uktv et kartari parasmaipadam vaktum . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {9/36} kim tarhi . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {10/36} avieea sarvam tmanepadaprakaraam anukramya et kartari parasmaipadam iti ucyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {11/36} evam api parasmaipadraya bhavati . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {12/36} katham . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {13/36} idam tvad ayam praavya . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {14/36} yadi idam na ucyeta kim iha syt iti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {15/36} parasmaipadam iti ha . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {16/36} parasmaipadam iti cet parasmaipadraya bhavati . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {17/36} ## . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {18/36} siddham etat . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {19/36} katham . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {20/36} ade ladnm tmanepadam bhavati iti vaktavyam . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {21/36} sidhyati . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {22/36} stram tarhi bhidyate . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {23/36} yathnysam eva astu . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {24/36} nanu ca uktam ade ita parasmaipadrayatvt tmanepadbhva iti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {25/36} na ea doa . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {26/36} ita iti na e pacam . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {27/36} k tarhi . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {28/36} sambandhaah . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {29/36} ita ya adi . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {30/36} ka ca ita adi . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {31/36} prakti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {32/36} ade itprakte iti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {33/36} atha v ha ayam ade ita iti na ca adi it asti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {34/36} te evam vijsyma ade idviayt iti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {35/36} atha v yadi api tvat etat anyatra bhavati vikaraebhya niyama balyn iti iha etat na asti . (P_1,3.60.1) KA_I,285.4-21 Ro_II,261-263 {36/36} vikaraa hi iha ryate ita iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {1/67} ## . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {2/67} upasargaprvasya niyame avyavye upasakhynam kartavyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {3/67} nyaviata vyakrta . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {4/67} kim puna krat na sidhyati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {5/67} a vyavahitatvt . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {6/67} nanu ca ayam a dhtubhakta dhtugrahaena grahyate . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {7/67} na sidhyati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {8/67} agasya hi a ucyate vikarantam ca agam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {9/67} sa asau saghtabhakta na akya dhtugrahaena grahtum . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {10/67} evam tarhi idam iha sampradhryam : a kriyatm vikaraa iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {11/67} kim atra kartavyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {12/67} paratvt a gama . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {13/67} nity vikara . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {14/67} kte api ai prpnuvanti akte api prpnuvanti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {15/67} a api nitya . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {16/67} kteu api vikaraeu prpnoti akteu api prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {17/67} anitya a . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {18/67} anyasya kteu vikaraeu prpnoti anyasya akteu . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {19/67} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {20/67} evam tarhi idam iha sampradhryam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {21/67} a kriyatm ldea iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {22/67} kim atra kartavyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {23/67} paratvt a gama . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {24/67} nitya ldea . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {25/67} kte api ai prpnoti akte api prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {26/67} nityatvt ldeasya tmanepade eva agama bhaviyati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {27/67} ## . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {28/67} nityatvt ldeasya tmanepade eva agama iti cet evam ucyate . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {29/67} a api nityanimitta . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {30/67} kte api ladee prpnoti akte api prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {31/67} aa nityanimittatvt tmanepadbhva . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {32/67} ## . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {33/67} tasmt upasakhynam kartavyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {34/67} na kartavyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {35/67} antaraga tarhi ldea . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {36/67} na etat vivadmahe antaraga na antaraga iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {37/67} astu ayam nitya antaraga ca . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {38/67} atra khalu ldee kte tri kryi yugapat prpnuvanti : vikara a gama niyama iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {39/67} tat yadi sarvata niyama labhyeta ktam syt . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {40/67} tat tu na labhyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {41/67} atha api vikarat a iti a labhyeta evam api ktam syt . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {42/67} tat tu na labhyam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {43/67} kim kraam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {44/67} gt prvam vikara eitavy tarata , taranti iti evamartham . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {45/67} abhym api anyat gam prvam eitavyam uprcchati iti evamartham . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {46/67} tatra hi i kte skasya cchibhva prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {47/67} nanu ca cchibhve kte abdntarasya akta iti ktv puna bhaviyati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {48/67} puna cchibhva puna iti cakrakam avyavasth prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {49/67} na ea doa . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {50/67} yat tvat ucyate gt prvam vikara eitavy tarata taranti iti evamartham iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {51/67} bhavet siddham yatra vikara nity gam anityam tatra gt prvam vikara syu . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {52/67} yatra tu khalu ubhayam nityam paratvt tatra gam tvat bhavati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {53/67} yat api ucyate abhym api anyat gam prvam eitavyam uprcchati iti evamartham iti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {54/67} astu atra . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {55/67} i kte skasya cchibhve kte abdntarasya akta iti ktv puna bhaviyati . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {56/67} nanu ca uktam puna cchibhva puna iti cakrakam avyavasth prpnoti . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {57/67} na ea doa . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {58/67} cakrakeu iata vyavasth . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {59/67} atha v ne iti na e pacam . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {60/67} k tarhi . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {61/67} vieaaah . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {62/67} ne ya vii . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {63/67} ka ca ne vii . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {64/67} vieya . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {65/67} vyavahita ca api akyate vieayitum . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {66/67} atha v ni api padam vii api padam .padavidhi ca samarthmm . (P_1,3.60.2) KA_I,285.22-287.5 Ro_II,263-268 {67/67} vyavahite api smarthyam bhavati . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {1/22} kim idam prvagrahaam sanapekam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {2/22} prk sana yebhya tmanepadm uktam tebhya sanantebhya api bhavati iti . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {3/22} hosvit yogpekam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {4/22} prk etasmt yogt yebhya tmanepadam uktam tebhya sanantebhya tmanepadam bhavati iti . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {5/22} kim ca ata . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {6/22} yadi sanapekam nimittam avieitam bhavati . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {7/22} prvavat sana na jyate kimantt bhavitavyam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {8/22} atha yogpekam uttaratra vidhi na prakalpate . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {9/22} bubhukate upayuyukate iti . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {10/22} yath icchasi tath astu . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {11/22} astu tvat sanapekam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {12/22} nanu ca uktam nimittam avieitam bhavati . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {13/22} nimittam ca vieitam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {14/22} katham . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {15/22} sanam eva atra nimittatvena apekiymahe . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {16/22} prvavat sana tmanepadam bhavati . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {17/22} kuta sana iti . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {18/22} atha v puna astu yogpekam . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {19/22} nanu ca uktam uttaratra vidhi na prakalpate . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {20/22} vidhi ca prakpta . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {21/22} katham . (P_1,3.62.1) KA_I,287.7-15 Ro_II,268-269 {22/22} uttaratra api prvavat sana iti eva anuvartiyate . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {1/50} kimartham puna idam ucyate . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {2/50} ## . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {3/50} adimriyatyartha ayam rambha . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {4/50} adimriyatibhym sanantbhym tmanepadam m bht iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {5/50} ## . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {6/50} itarath hi anucyamne asmin tbhym sanantbhym tmanepadasya pratiedha vaktavya syt . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {7/50} iitsati mumrati . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {8/50} katham puna prvavat sana iti anena adimriyatibhym sanantbhym tmanepadasya pratiedha akya vijtum . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {9/50} vatinirdea ayam kmacra ca vatinirdee vkyaeam samarthayitum . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {10/50} tat yath : unaravat madreu yav . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {11/50} santi na santi iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {12/50} mtvat asy kal . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {13/50} santi na santi . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {14/50} evam iha api prvavat bhavati na bhavati iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {15/50} na bhavati iti vkyaeam samarthayiymahe . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {16/50} yath prvayogayo sanantbhym tmanepadam na bhavati evam iha api adimriyatibhym sanantbhym tmanepadam na bhavati iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {17/50} yadi tarhi adimriyatyartha ayam rambha vidhi na prakalpate . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {18/50} sisiate iayiate . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {19/50} atha vidhyartha adimriyatibhym sanantbhym tmanepadam prpnoti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {20/50} yath icchasi tath astu . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {21/50} astu tvat pratiedhrtha . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {22/50} nanu ca uktam vidhi na prakalpate iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {23/50} vidhi ca prakpta . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {24/50} katham . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {25/50} etat eva jpayati sanantt tmanepadam bhavati iti yat ayam adimriyatibhym sanantbhym tmanepadasya pratiedham sti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {26/50} atha v puna astu vidhyartha . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {27/50} nanu ca uktam adimriyatibhym sanantbhym tmanepadam prpnoti iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {28/50} na ea doa . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {29/50} praktam sana na iti anuvartiyate . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {30/50} kva praktam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {31/50} jrusmdm sana na ano ja . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {32/50} sakarmakt sana na . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {33/50} pratybhym ruva sana na . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {34/50} ade ita sana na . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {35/50} mriyate lulio ca sana na iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {36/50} iha idnm prvavat sana iti sana iti vartate na iti nivttam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {37/50} evam ca ktv sa api adoa bhavati yat uktam nimittam avieitam bhavati iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {38/50} na eva v puna atra adimriyatibhym sanantbhym tmanepadam prpnoti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {39/50} kim kraam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {40/50} ade ita iti ucyate na ca adi eva tmanepadasya nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {41/50} kim tarhi . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {42/50} it api nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {43/50} atha api adi eva itpara tu nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {44/50} na ca ayam sanpara itpara bhavati . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {45/50} yatra tarhi it na ryate mriyate lulio ca iti . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {46/50} atra api na mriyati eva tmanepadasya nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {47/50} kim tarhi . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {48/50} luliau api nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {49/50} atha api mriyati eva lulipara tu nimittam . (P_1,3.62.2) KA_I,287.16-288.17 Ro_II,269-271 {50/50} na ca ayam sanpara lulipara bhavati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {1/27} kim puna prvasya yat tmanepadadaranam tat sanantasya api atidiyate . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {2/27} evam bhavitum arhati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {3/27} ## . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {4/27} prvasya tmanepadadarant sanantt tmanepadabhva iti cet gupdiu aprasiddhi . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {5/27} gupdnm na prpnoti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {6/27} jugupsate mmsate iti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {7/27} na hi etebhya prk sana tmanepadam na api parasmaipadam payma . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {8/27} ## . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {9/27} siddham etat . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {10/27} katham . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {11/27} prvasya yat tmanepadaligam tat sanantasya api atidiyate . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {12/27} ## . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {13/27} kdiu tu ligapratiedha vaktavya . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {14/27} anucikrati parcikrati iti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {15/27} astu tarhi prk sana yebhya tmanepadam dam tebhya sanantebhya api bahvati iti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {16/27} nanu ca uktam prvasya tmanepadadarant sanantt tmanepadabhva iti cet gupdiu aprasiddhi iti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {17/27} na ea doa . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {18/27} anubandhakaraasmarthyt bhaviyati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {19/27} atha v avayave ktam ligam samudyasya vieakam bhavati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {20/27} tat yath go sakthani kare v ktam ligam samudyasya vieakam bhavati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {21/27} yadi avayave ktam ligam samudyasya vieakam bhavati jugupsayati mmsyati iti atra api prpnoti . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {22/27} na ea doa . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {23/27} avayave ktam ligam kasya samudyasya vieakam bhavati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {24/27} yam samudyam ya avayava na vyabhicarati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {25/27} sanam ca na vyabhicarati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {26/27} icam puna vyabhicarati . (P_1,3.62.3) KA_I,288.18-289.8 Ro_II,271-272 {27/27} tat yath go sakthani kare v ktam ligam go eva vieakam bhavati na gomaalasya . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {1/21} ## . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {2/21} pratyayasya grahaam kartavyam . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {3/21} prvavat pratyayt iti vaktavyam . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {4/21} kim prayojanam . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {5/21} ijartham . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {6/21} ijantt api yath syt iti . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {7/21} kusmayate vikusmayate hyate mahyate iti. tatra ka doa . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {8/21} ## . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {9/21} tatra hetumaica pratiedha vaktavya . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {10/21} sayati yayati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {11/21} stram ca bhidyate . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {12/21} yathnysam eva astu . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {13/21} katham kusmayate vikusmayate hyate mahyate iti. anubandhakaraasmarthyt bhaviyati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {14/21} atha v avayave ktam ligam samudyasya vieakam bhavati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {15/21} tat yath go sakthani kare v ktam ligam samudyasya vieakam bhavati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {16/21} yadi avayave ktam ligam samudyasya vieakam bhavati hyayati mahyayati atra api prpnoti . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {17/21} avayave ktam ligam kasya samudyasya vieakam bhavati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {18/21} yam samudyam ya avayava na vyabhicarati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {19/21} yakam ca na vyabhicarati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {20/21} icam tu vyabhicarati . (P_1,3.62.4) KA_I,289.9-21 Ro_II,273 {21/21} tat yath go sakthani kare v ktam ligam go eva vieakam bhavati na gomaalasya . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {1/23} kgrahaam kimartham . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {2/23} iha m bht . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {3/23} hmsa hmsatu hmsu . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {4/23} katham ca atra aste anuprayoga bhavati . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {5/23} pratyhragrahaam tatra vijyate . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {6/23} katham puna jyate tatra pratyhragrahaam iti . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {7/23} iha kgrahat . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {8/23} iha kasmt pratyhragrahaam na bhavati . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {9/23} iha eva kgrahat . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {10/23} atha iha kasmt na bhavati . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {11/23} udumbhm cakra udubjm cakra . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {12/23} nanu ca mpratyayavat iti ucyate na ca atra mpratyayt tmanepadam payma . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {13/23} na brma anena iti . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {14/23} kim tarhi . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {15/23} svaritaita kartrabhiprye kriyphale tmanepadam bhavati iti . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {16/23} na ea doa . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {17/23} iha niyamrtham bhaviyati . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {18/23} mpratyayavat eva iti . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {19/23} yadi niyamrtham vidhi na prakalpate . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {20/23} hm cakre hm cakre iti . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {21/23} vidhi ca prakpta . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {22/23} katham prvavat iti vartate . (P_1,3.63) KA_I,289.23-290.6 Ro_II,274 {23/23} mpratyayavat prvavat ca iti . (P_1,3.64) KA_I,290.8-9 Ro_II,275 {1/4} svardyupast iti vaktavyam . (P_1,3.64) KA_I,290.8-9 Ro_II,275 {2/4} udyukte anuyukte . (P_1,3.64) KA_I,290.8-9 Ro_II,275 {3/4} apara ha : svardyantopast iti vaktayam . (P_1,3.64) KA_I,290.8-9 Ro_II,275 {4/4} prayukte niyukte niniyukte . (P_1,3.65) KA_I,290.11-13 Ro_II,275 {1/4} kimartham videasthasya grahaam kriyate na sama gamdiu eva ucyeta . (P_1,3.65) KA_I,290.11-13 Ro_II,275 {2/4} ## . (P_1,3.65) KA_I,290.11-13 Ro_II,275 {3/4} sakarmakrtha ayam rambha . (P_1,3.65) KA_I,290.11-13 Ro_II,275 {4/4} akarmakt iti hi tatra anuvartate (P_1,3.66) KA_I,290.15-17 Ro_II,275 {1/7} anavanakauilyayo iti vaktavyam . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {2/7} iha api yath syt . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {3/7} prabhujati vsas nibhujati jnuiras iti . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {4/7} tat tarhi vaktavyam . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {5/7} na vaktavyam . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {6/7} yasya bhuje avanam anavanam ca artha tasya grahaam . (P_1,3.66) KA_I,290.15-17 Ro_II,275 {7/7} na ca asya bhuje avanam anavanam ca artha (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {1/59} ## e tmanepadavidhne ayantasya yat karma yad yante tat eva karma bhavati tad tmanepadam bhavati iti vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {2/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {3/59} itarath hi sarvatra prasaga syt . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {4/59} iha api prasajyeta : rohanti hastinam hastipak . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {5/59} rohama haststhalam rohayati manuyn . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {6/59} tat tarhi vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {7/59} na vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {8/59} kasmt na bhavati : rohanti hastinam hastipak . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {9/59} rohama haststhalam rohayati manuyn iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {10/59} evam vakymi . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {11/59} e tmanepadam bhavati . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {12/59} tata aau yat karma au cet . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {13/59} ayante yat karma au yadi tat eva karma bhavati . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {14/59} tata sa kart . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {15/59} kart cet sa bhavati au iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {16/59} yadi evam karmakryam bhavati . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {17/59} tatra karmakarttvt siddham . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {18/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {19/59} karmakarttvt siddham iti cet yakcio nivttyartham idam vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {20/59} karmpadiau yakciau m bhtm iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {21/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {22/59} na v ea doa . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {23/59} kim kraam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {24/59} yakcio pratiedht . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {25/59} pratiidhyete atra yakciau . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {26/59} yakcio pratiedhe hetumairibrm upasakhynam iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {27/59} ya tarhi na hetumaic tadartham idam vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {28/59} tasya karmpadiau yakciau m bhtm iti : utpucchayate puccham svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {29/59} udapuppucchata puccham svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {30/59} atra api yath bhradvjy pahanti tath bhavitavyam pratiedhena : yakcio pratiedhe irigranthibrtmanepadkarmakm upsakhynam iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {31/59} sa ca avayam pratiedha rayitavya . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {32/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {33/59} anucyamne hi etasmin yatra niyama tata anyatra tena yakcio pratiedha vaktavya syt . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {34/59} gaayati gaam goplaka . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {35/59} gaayati gaa svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {36/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {37/59} tmanepadasya ca pratiedha vaktavya : gaayati gaa svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {38/59} ## . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {39/59} tmanepadapratiedhrtham idam vaktavyam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {40/59} gaayati gaa svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {41/59} iyate eva atra tmanepadam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {42/59} kim iyate eva hosvit prpnoti api . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {43/59} iyate ca prpnoti ca . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {44/59} katham . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {45/59} aau it kasya idam e grahaam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {46/59} yamt e prk karma kart v vidyate . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {47/59} na ca etasmt e prk karma kart v vidyate . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {48/59} idam tarhi prayojanam : andhyne iti vakymi iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {49/59} iha m bht . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {50/59} smarati vanagulmasya kokila . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {51/59} smarayati enam vanagulma svayam eva . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {52/59} etat api na asti prayojanam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {53/59} karmpadi vidhaya karmasthabhvaknm karmasthakriym bhavanti kartsthabhvaka ca ayam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {54/59} evam tarhi siddhe sati yat andhyne iti pratiedham sti tat jpayati crya bhavati evajtyaknm tmanepadam iti . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {55/59} kim etasya jpane prayojanam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {56/59} payanti bhty rjnam . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {57/59} darayate bhtyn rj . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {58/59} darayate bhtyai rj . (P_1,3.67.1) KA_I,290.19-292.8 Ro_II,276-284 {59/59} atra tmanepadam siddham bhavati . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {1/14} ## . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {2/14} tmana karmatve pratiedha vaktavya . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {3/14} hanti tmnam . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {4/14} ghtayati tm iti . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {5/14} sa tarhi vaktavya . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {6/14} ## . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {7/14} na v vaktavya . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {8/14} kim kraam . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {9/14} yante anyasya karttvt . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {10/14} anyat atra ayante karma anya yantasya kart . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {11/14} katham . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {12/14} dvau tmanau antartm arrtm ca . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {13/14} antartm tat karma karoti yena arrtm sukhadukhe anubhavati . (P_1,3.67.2) KA_I,292.9-16 Ro_II,285 {14/14} arrtm tat karma karoti yena antartm sukhadukhe anubhavati iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {1/30} svaritaita iti kimartham . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {2/30} yti vti drti psti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {3/30} svaritaita iti akyam akartum . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {4/30} kasmt na bhavati yti vti drti psti iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {5/30} kartrabhiprye kriyphale iti ucyate sarvem ca kartrabhipryam kriyphalam asti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {6/30} te evam vijsyma . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {7/30} yem kartrabhipryam akartrabhiprayam ca kriyphalam asti tebhya tmanepadam bhavati iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {8/30} na ca etem kartrabhipryam akartrabhiprayam ca kriyphalam asti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {9/30} tathjtyak khalu cryea svaritaita pahit yem kartrabhipryam akartrabhiprayam ca kriyphalam asti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {10/30} atha abhipryagrahaam kimartham . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {11/30} svaritaita kartrye kriyphale iti iyati ucyamne yam eva samprati eti kriyphalam tatra eva syt . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {12/30} l lunte p punte . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {13/30} iha na syt . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {14/30} yaj yajate vap vapate . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {15/30} abhiprayagrahae puna kriyame na doa bhavati . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {16/30} abhi bhimukhye vartate pra dikarmai . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {17/30} tena yam ca abhipraiti yam ca abhipraiyati yam ca abhiprgt tatra sarvatra bhimukhyamtre siddham bhavati . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {18/30} kartrabhiprye kriyphale iti kimartham . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {19/30} pacanti bhaktakr . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {20/30} kurvanti karmakr . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {21/30} yajanti yjak . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {22/30} kartrabhiprye kriyphale iti ucyamne api atra prpnoti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {23/30} atra api hi kriyphalam kartram abhipraiti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {24/30} yjak yajanti g lapsymahe iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {25/30} karmakar kurvanti pdikam aha lapsymahe iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {26/30} evam tarhi kartrabhipraye kriyphale iti ucyate sarvatra ca kartram kriyphalam abhipraiti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {27/30} tatra prakaragati vijsyate . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {28/30} sdhya yatra kartram kriyphalam abhipraiti iti . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {29/30} na ca antarea yajim yajiphalam vapim va vapiphalam labhante . (P_1,3.72) KA_I,292.18-293.9 Ro_II,286-290 {30/30} yjak puna antarea api yajim g labhante bhtak ca pdikam iti . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {1/29} ## . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {2/29} eavacanam pacamy cet arthe pratiedha vaktavya . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {3/29} bhidyate kula svayam eva . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {4/29} chidyate rajju svayam eva . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {5/29} evam tarhi ee iti vakymi . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {6/29} ##. saptamy cet prakte pratiedha vaktavya . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {7/29} ste ete cyavante plavante . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {8/29} ## . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {9/29} siddham etat . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {10/29} katham . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {11/29} ubhayanirdea kartavya . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {12/29} et ee iti vaktavyam . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {13/29} kartgrahaam idnm kimartham syt . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {14/29} ## . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {15/29} anupardyartham etat syt . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {16/29} iha m bht . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {17/29} anukriyate svayam eva . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {18/29} parkriyate svayam eva iti . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {19/29} sidhyati . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {20/29} sutram tarhi bhidyate . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {21/29} yathnysam eva astu . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {22/29} nanu ca uktam eavacanam pacamy cet arthe pratiedha iti . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {23/29} na ea doa . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {24/29} kartari karmavyatihre iti atra kartgrahaam pratykhyyate . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {25/29} tat praktam iha anuvartiyate . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {26/29} et kartari kartari iti . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {27/29} kim idam kartari kartari iti . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {28/29} kart eva ya kart tatra yath syt . (P_1,3.78) KA_I,293.11-25 Ro_II,291-292 {29/29} kart ca anya ca ya kart tatra m bht iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {1/31} kimartham idam ucyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {2/31} ## . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {3/31} parasmaipadapratiedht kdiu parasmaipadam vidhyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {4/31} pratiidhyate tatra parasmaipadam svaritaita kartrabhiprye kriyphale tmanepadam bhavati iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {5/31} asti prayojanam etat . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {6/31} kim tarhi iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {7/31} ## . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {8/31} tatra tmanepadasya pratiedha vaktavya . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {9/31} kim kraam . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {10/31} apratiiddhatvt . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {11/31} na hi tmanepadam pratiidhyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {12/31} kim tarhi . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {13/31} parasmaipadam anena vidhyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {14/31} ## . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {15/31} na v ea doa . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {16/31} kim kraam . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {17/31} dyutdibhya vvacant . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {18/31} yat ayam dyutdibhya vvacanam karoti tat jpayati crya na parasmaipadaviaye tmanepadam bhavati iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {19/31} ## . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {20/31} tmanepadaniyame v pratiedha vaktavya . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {21/31} svaritaita kartrabhiprye kriyphale tmanepadam bhavati kartari . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {22/31} anuparbhym ka na iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {23/31} sidhyati . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {24/31} stram tarhi bhidyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {25/31} yathnysam eva astu . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {26/31} nanu ca uktam tatra tmanepadapratiedha apratiiddhatvt iti . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {27/31} parihtam etat na v dyutdibhya vvacant . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {28/31} atha v idam tvat ayam praavya . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {29/31} svaritaita kartrabhiprye kriyphale tmanepadam bhavati iti parasmaipadam kasmt na bhavati . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {30/31} tmanepadena bdhyate . (P_1,3.79) KA_I,294.2-19 Ro_II,292-293 {31/31} yath eva tarhi tmanepadena parasmaipadam bdhyate evam parasmaipadena tmanepadam bdhiyate . (P_1,3.86) KA_I,294.21 Ro_II,294 {1/2} budhdiu ye akarmak tem grahaam kimartham . (P_1,3.86) KA_I,294.21 Ro_II,294 {2/2} sakarmakrtham acittavatkartkrtham v . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {1/23} ## . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {2/23} aau akarmakt iti curdiica yantt parasmaipadam vaktavyam . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {3/23} iha api yath syt : cetayamam prayojayati cetayati iti . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {4/23} yadi tarhi atra api iyate aigrahaam idnm kimartham syt . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {5/23} akarmakagrahaam ayantavieaam yath vijyeta . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {6/23} atha akriyame aigrahaam kasya akarmakgrahaam vieaam syt . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {7/23} e iti vartate . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {8/23} yantavieaam . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {9/23} tatra ka doa . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {10/23} iha eva syt : cetayamnam prayojayati cetayati iti . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {11/23} iha na syt : sayati yayati iti . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {12/23} ## . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {13/23} siddham etat . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {14/23} katham . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {15/23} atasmin au ya akarmaka tatra iti vaktavyam . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {16/23} sidhyati . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {17/23} stram tarhi bhidyate . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {18/23} yathnysam eva astu . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {19/23} nanu ca uktam aav akarmakt iti curdiica yantt parasmaipadavacanam iti . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {20/23} na ea doa . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {21/23} aau iti kasya idam e grahaam . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {22/23} yasm e prk karma kart v vidyate . (P_1,3.88) KA_I,294.23-295.10 Ro_II,294-295 {23/23} na ca etasm ea prk karma kart v vidyate . (P_1,3.89) KA_I,295.13-14 Ro_II,295-296 {1/3} ## . (P_1,3.89) KA_I,295.13-14 Ro_II,295-296 {2/3} pdiu dhea upasakhynam kartavyam . (P_1,3.89) KA_I,295.13-14 Ro_II,295-296 {3/3} dhpayate iumeka samc . (P_1,3.93) KA_I,295.16-19 Ro_II,296. {1/5} kimartha cakra . (P_1,3.93) KA_I,295.16-19 Ro_II,296. {2/5} syasano iti etat anukyate . (P_1,3.93) KA_I,295.16-19 Ro_II,296. {3/5} yadi tarhi na antarea cakram anurtti bhavati dyudbhya lui iti atra api cakra kartavya vibh iti anukarartha . (P_1,3.93) KA_I,295.16-19 Ro_II,296. {4/5} atha idnm antarea api cakram anuvtti bhavati iha api na artha cakrea . (P_1,3.93) KA_I,295.16-19 Ro_II,296. {5/5} evam sarve cakr pratykhyyante. (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {1/17} kimartham idam ucyate . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {2/17} anyatra sajsamvenniyamrtham vacanam . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {3/17} anyatra sajsamvea bhavati . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {4/17} kvnyatra . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {5/17} loke vykarae ca . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {6/17} loke tvat . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {7/17} indra akra puruhta purandara . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {8/17} kandu koha kula iti . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {9/17} ekasya dravyasya bahvya saj bhavanti . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {10/17} vykarae api kartavyam hartavyam iti atra pratyayaktktyasajnm samvea bhavati . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {11/17} pcla vaideha vaidarbha iti atra pratyayataddhitatadrjasajn samvea bhavati . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {12/17} anyatra sajsamvet etasmt krat kart api sajnm samvea prpnoti . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {13/17} iyate ca ek eva saj syt iti . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {14/17} tat ca antarea yatnam na sidhyati iti niyamrtham vacanam . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {15/17} evamartham idam ucyate . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {16/17} asti prayojanam etat . (P_1,4.1.1) KA_I,296.2-10 Ro_II,297-298 {17/17} kim tarhi iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {1/162} katham tvetatstram pahitavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {2/162} kim kart ek saj iti hosvit prk kart param kryam iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {3/162} kuta puna ayam sandeha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {4/162} ubhayath hi cryea iy stram pratipdit : kecit kart ek saj iti , kecit prk kart param kryam iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {5/162} ka ca atra viea . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {6/162} ##. tatra ekasajdhikre tat vaktavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {7/162} kim . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {8/162} ek saj bhavati iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {9/162} nanu ca yasya api parakryatvam tena api paragrahaam kartavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {10/162} parrtham mama bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {11/162} vipratiedhe ca iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {12/162} mama api tarhi ekagrahaam parrtham bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {13/162} sarpm ekaea ekavibhaktau iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {14/162} sajdhikra ca ayam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {15/162} tatra kim anyat akyam vijtum anyat ata sajy . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {16/162} tatra etvat vcyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {17/162} kart ek . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {18/162} kim . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {19/162} ek saj bhavati iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {20/162} ## . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {21/162} agasajay bhapadasajayo samvea na prpnoti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {22/162} srpika brhika yjuka dhnuka . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {23/162} bbhravya mavya iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {24/162} anavake bhapadasaje agasaj bdheytm . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {25/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {26/162} yasya puna parakryatvam niyamnupapatte tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {27/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {28/162} prve tasya bhapadasaje par agasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {29/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {30/162} evam sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {31/162} yasmtpratyayavidhi taddi suptianta padam na kye siti ca . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {32/162} svdiu asarvanmasthne yaci bham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {33/162} tasya ante pratyaye agamiti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {34/162} tatra rambhasmarthyc ca bhapadasaje parakryatvt ca agasaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {35/162} nanu ca yasya api ekasajdhikra tasya api agasajprvike bhapadasaje . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {36/162} katham .anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {37/162} paryya prasajyeta. ek saj iti vacant na asti yaugapadyena sabhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {38/162} ##. karmadhrayatve tatpuruagrahaam kartavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {39/162} tatpurua samndhikaraa karmadhraya iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {40/162} ekasajdhikra iti coditam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {41/162} akriyame hi anavak karmadhrayasaj tatpuruasajm bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {42/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {43/162} yasya puna parakryatvam niyamnupapatte tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {44/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {45/162} prv tasya karmadhrayasaj par tatpuruasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {46/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {47/162} evam sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {48/162} prvaklaikasarvajaratpuranavakeval samndhikaraena karmadhraya iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {49/162} evam sarvam karmadhrayaprakaraam anukramya tasya ante ritdi tatpurua iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {50/162} tatra rambhasmarthyt ca karmadhrayasaj parakryatvt ca tatpuruasaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {51/162} nanu ca yasya api ekasajdhikra tasya api tatpuruasajprvik karmadhrayasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {52/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {53/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {54/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {55/162} ek saj iti vacant na asti yaugapadyena sambhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {56/162} ## . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {57/162} tatpuruatve dvigucagrahaam kartavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {58/162} tatpurua dvigu ca iti cakra kartavya . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {59/162} akriyame hi cakre anavak dvigusaj tatpuruasajm bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {60/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {61/162} yasya puna parakryatvam niyamnupappate tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {62/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {63/162} prv tasya dvigusaj par tatpuruasaj. katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {64/162} eva sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {65/162} taddhitrthottarapadasamhre ca sakhyprva dvigu iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {66/162} evam sarvam dviguprakaraam anukramya tasya ante ritdi tatpurua iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {67/162} tatra rambhasmarthyt ca dvigusaj parakryatvt ca tatpuruasaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {68/162} nanu ca yasya api ekasajdhikra tasya api tatpuruasajprvik dvigusaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {69/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {70/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {71/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {72/162} ek saj iti vacant na asti yaugapadyena sabhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {73/162} ## . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {74/162} gatidivakarmahetumatsu cagrahaam kartavyam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {75/162} upasarg kriyyoge gatica iti cakra kartavya . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {76/162} akriyame hi cakre anavaka pasargasaj gatisajm bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {77/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {78/162} yasya puna parakryatvam niyamnupapatte tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {79/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {80/162} prv tasya upasargasaj par gatisaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {81/162} atra rambhasmarthyt ca upasargasaj parakryatvt ca gatisaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {82/162} nanu ca yasya api ekasajdhikra tasya upasargasajprvik gatisaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {83/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {84/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {85/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {86/162} ek saj iti vacant na asti yaugapadyena sabhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {87/162} gatisaj api anavak s vacant bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {88/162} svak gatisaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {89/162} ka avaka . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {90/162} rydni avaka . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {91/162} prdn y gatisaj s anavak . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {92/162} gati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {93/162} diva karma . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {94/162} sdhakatamam karaam diva karma ca iti cakra kartavya . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {95/162} akriyame hi cakre anavak karmasaj karaasajm bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {96/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {97/162} yasya puna parakryatvam niyamnupapatte tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {98/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {99/162} prv tasya karmasaj par karaasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {100/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {101/162} evam sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {102/162} diva sdhakatamam karma . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {103/162} tata karaam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {104/162} karaasajm ca bhavati sdhakatamam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {105/162} diva iti nivttam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {106/162} tatra rambhasmarthyt ca karmasaj parakryatvt ca karaasaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {107/162} nanu ca yasya api ekasajdhikratasya api karaasajprvik karmasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {108/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {109/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {110/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {111/162} ek saj iti vacant na asti yaugapadyena sabhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {112/162} diva karma . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {113/162} hetumat . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {114/162} svatantra kart tatprayojako hetu ca iti cakra kartavya . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {115/162} akriyame hi cakre anavak hetusaj kartsajm bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {116/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {117/162} yasya puna parakryatvam niyamnupapatte tasya ubhayo sajayorbhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {118/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {119/162} prv tasya hetusaj par kartsaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {120/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {121/162} evam sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {122/162} svatantra prayojaka hetu iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {123/162} tata kart . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {124/162} kartsaja ca bhavati svatantra . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {125/162} prayojaka iti nivttam . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {126/162} tatra rambhasmarthyt ca hetusaj parakryatvt ca kartsaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {127/162} nanu ca yasya api ekasajdhikra tasya api kartsajprvik hetusaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {128/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {129/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {130/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {131/162} ek saj iti vacant na asti yaugapadyena sabhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {132/162} ## . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {133/162} gurulaghusaje nadghisaje bdheytm . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {134/162} grgibandhu vtsbandhu vaitram viviniyya . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {135/162} paravacane hi niyamnupatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {136/162} yasya puna parakryatvam niyamnupatte tasya ubhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {137/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {138/162} prve tasya nadghisaje pare gurulaghusaje . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {139/162} tatra rambhasmarthyt ca nadghisaje parakryatvt ca gurulaghusaje bhaviyata . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {140/162} nanu ca yasya api ekasajdhikra tasya api nadghisaghisajprvike gurulaghusaje . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {141/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {142/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {143/162} paryya prasajyeta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {144/162} ek saj iti vacant na asti yaugapadyena sambhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {145/162} ##. parasmaipadasajm puruasaj bdheta . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {146/162} paravacane hi niyamnupapatte ubhayasajbhva . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {147/162} yasya puna parakryatvam niyamnupapatte tasyobhayo sajayo bhva siddha . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {148/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {149/162} prv tasya puruasaj par parasmaipadasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {150/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {151/162} eva sa vakyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {152/162} tia tri tri prathamamadhyottam iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {153/162} evam sarvam puruaniyamam anukramya tasya ante la parasmaipadam iti . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {154/162} tatra rambhasmrthyt ca puruasaj parakryatvt ca parasmaipadasaj bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {155/162} nanu ca yasya api ekasajdhikara tasya api parasmaipadasajprvik puruasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {156/162} katham . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {157/162} anuvtti kriyate . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {158/162} paryya prasajyeta. ek saj iti vacant na asti yaugapadyena sambhava . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {159/162} parasmaipadasaj api anavak s vacant bhaviyati . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {160/162} svak parasmaipadasaj . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {161/162} ka avaka . (P_1,4.1.2) KA_I,296.11-299.20 Ro_II,298-308 {162/162} atkvas avaka . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {1/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {2/73} paravacane siti padam bhasajamapi prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {3/73} ayam te yoni tviya . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {4/73} prajam vindma tvijaym . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {5/73} rambhasmarthyt ca padasaj parakryatvt ca bhasaj prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {6/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {7/73} gatibuddhyd yantnm karma kartsajam api prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {8/73} rambhasmarthyt ca karmasaj padasaj parakryatvt ca kartsaj prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {9/73} na ea doa . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {10/73} cryapravtti jpayati na karmasajym kartsaj bhavati iti yat ayam hkro anyatarasym iti antarasygrahaam karoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {11/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {12/73} eagrahaam ca kartavyam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {13/73} ea ghi asakhi iti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {14/73} kim prayojanam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {15/73} ghisjnivttyartham . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {16/73} nadsajym ghisaj m bht iti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {17/73} akayai paddhatyai buddhayai dhenvai . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {18/73} itarath hi parakryatvt ca ghisaj rambhasmarthyt ca iti hrasva ca iti nadsaj . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {19/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {20/73} na v asambhavt . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {21/73} na v kartavyam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {22/73} nadsajym ghisaj kasmt na bhavati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {23/73} asambhavt . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {24/73} ka asau asambhava . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {25/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {26/73} hrasvalaka hi nadsaj ghisajym ca guena bhavitavyam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {27/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {28/73} tatra vacanaprmyt nadsajym ghisaj na bhaviyati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {29/73} kim kraam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {30/73} raybhvt . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {31/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {32/73} raybhvt nadsajym ghisajnivtti iti cet evam ucyate yadea api na prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {33/73} na ea doa . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {34/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {35/73} nadyraya yadea . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {36/73} yad nadsajay ghisaj bdhit tata uttaraklam yadeena bhavitavyam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {37/73} nadyrayatvt yadeasya hrasvasya nadsaj bhaviyati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {38/73} ##. bahvrhipratiedhrtham tu eagrahaam kartavyam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {39/73} ea bavuvrhi iti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {40/73} ki prayojanam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {41/73} ##. avyaybhve . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {42/73} unmattagagam lohitagagam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {43/73} upamne . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {44/73} astrym kumudayen . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {45/73} dvigu . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {46/73} pacagavam daagavam . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {47/73} kllope . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {48/73} nikaumbi nirvrasi . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {49/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {50/73} tatra eavacant doa bhavati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {51/73} sakhysamndhikaraasamseu bahuvrhe pratiedha prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {52/73} sakhy . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {53/73} dvrvatka dea trrvatka dea . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {54/73} samndhikaraa . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {55/73} vrpuruaka grma . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {56/73} nasamse . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {57/73} abrhmaaka dea avalaka dea . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {58/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {59/73} kllope ca eavacant prdibhi na prpnoti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {60/73} prapatitapara praparaka prapatitapala prapalaka iti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {61/73} atha ekasajdhikre katham sidhyati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {62/73} ekasajdhikre vipratiedhd bahuvrhi . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {63/73} ekasajdhikre vipratiedht bahuvrhi bhaviyati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {64/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {65/73} ekasajdhikre vipratiedht bahuvrhi iti cet ktrthe pratiedha vaktavya . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {66/73} nikaumbi nirvrasi . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {67/73} tatpurua atra bdhaka bhaviyati . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {68/73} ##. tatpurua iti cet anyatra ktrtht pratiedha vaktavya . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {69/73} prapatitapara praparaka pratitatpala prapalaka iti . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {70/73} ## . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {71/73} siddhametat . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {72/73} katham . (P_1,4.1.3) KA_I,299.21-301.20 Ro_II,308-313 {73/73} prdnm ktrthe tatpurua bhavati iti vaktavyam . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {1/48} kni puna asya yogasya prayojanni . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {2/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {3/48} hrasvasajm drghaplutasaje bdhete . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {4/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {5/48} tia srvadhtukasajm liliordhadhtusaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {6/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {7/48} apatyam vddham yavusaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {8/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {9/48} ghisajm nadsaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {10/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {11/48} laghusajm gurusaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {12/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {13/48} padasajm bhasaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {14/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {15/48} apdnasajm uttari kraki bdhante . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {16/48} kva . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {17/48} dhanu vidhyati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {18/48} kasaptrym bhukte . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {19/48} gm dogdhi . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {20/48} dhanu vidhyati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {21/48} dhanu vidhyati iti apyayuktatvt ca dhruvamapye apdnam iti apdnasaj prpnoti sdhakatamam karaam iti ca karaasaj . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {22/48} karaasaj par s bhavati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {23/48} kasaptrym bhukte iti atra apyuktatvt ca dhruvamapye apdnamiti apdnasaj prpnoti dhra adhikaraam iti ca adhikaraasaj . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {24/48} adhikaraasaj par s bhavati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {25/48} gm dogdhi iti atra apyuktatvt ca apdnasaj prpnoti karturpsitatamam karma . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {26/48} iti ca karmasaj . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {27/48} karmasaj par s bhavati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {28/48} dhanu vidhyati iti atra apyayuktatvt ca apdnasaj prpnoti svatantra kart iti ca . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {29/48} kartsaj par s bhavati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {30/48} ##. krudhadruho upsayo karmasaj sapradnasajm bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {31/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {32/48} karaasajm pari i bdhante . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {33/48} kva . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {34/48} dhanu vidhyati . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {35/48} asi chinatti iti . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {36/48} ##. adhikaraasajm karmasaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {37/48} kva . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {38/48} geham praviati iti . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {39/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {40/48} adhikaraasajm karmasaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {41/48} kva . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {42/48} sthl pacati iti . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {43/48} ##. adhyupasam karma adhikaraasajm bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {44/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {45/48} gatyupasargasaje karmapravacanyasaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {46/48} ##. parasmaipadasajm tmanepadasaj bdhate . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {47/48} ## . (P_1,4.1.4) KA_I,301.21-303.14 Ro_II,313-317 {48/48} samsasaj ca y y par anavak ca t t prv svak ca bdhante . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {1/27} ##. arthavat prtipadikasajam bhavati . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {2/27} ## . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {3/27} guavacanasajam ca bhavati arthavat . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {4/27} ## . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {5/27} 41||samsa | samsasaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {6/27} kt . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {7/27} ktsaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {8/27} taddhita . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {9/27} taddhitasaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {10/27} avyaya . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {11/27} avyayasaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {12/27} sarvanma . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {13/27} sarvanmasaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {14/27} asarvalig jti iti etat ca vaktavyam . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {15/27} ## . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {16/27} sakhysaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {17/27} ## . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {18/27} usaj ca vaktavy . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {19/27} k puna usaj . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {20/27} asaj . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {21/27} ## . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {22/27} ekadravyopanivein saj iti etat ca vaktavyam . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {23/27} kimartham idamucyate . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {24/27} yathnyse eva bhyih saj kriyante . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {25/27} santi ca eva atra k cit aprv saj . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {26/27} api ca etena nuprvyea sannivinm bdhanam yath syt . (P_1,4.1.5) KA_I,303.15-304.9 Ro_II,317-319 {27/27} guavacanasajy ca etbhi bdhanam yath syt iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {1/86} vipratiedha iti ka ayam abda . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {2/86} vipratiprvt siddhe karmavyatihre karmavyatihre gha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {3/86} itaretarapratiedha vipratiedha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {4/86} anyonyapratiedha vipratiedha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {5/86} ka puna vipratiedha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {6/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {7/86} dvau prasagau yad anyrthau bhavata ekasmin ca yugapat prptnuta sa vipratiedha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {8/86} kva puna anyrthau kva ca ekasmin yugapat prpnuta . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {9/86} vkbhym , vkeu iti anyrthau vkebhya iti atra yugapat prpnuta . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {10/86} kim ca syt . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {11/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {12/86} ekasmin yugapadasambhavtprvasy ca parasy ca prpte ubhayaprasaga . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {13/86} idam vipratiiddham yat ucyate ekasmin yugapadasambhavtprvaparaprpte ubhayaprasaga iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {14/86} katham hi ekasmin ca nma yugapadasambhava syt prvasy ca parasyca prpte ubhayaprasaga ca syt . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {15/86} na etat vipratiiddham . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {16/86} yat ucyate ekasmin yugapadasambhavt iti kryayo yugapadasambhava strayo ubhayaprasaga . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {17/86} ##. tjdibhi tulyam paryya prpnoti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {18/86} tat yath tjdaya paryyea bhavanti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {19/86} kim puna kraam tjdaya paryyea bhavanti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {20/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {21/86} anavayavena prasajyante pratipadam ca vidhyante . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {22/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {23/86} apratipatti v puna ubhayo strayo syt . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {24/86} kim kraam . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {25/86} tulyabalatvt . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {26/86} tulyabale hi ubhe stre . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {27/86} tat yath . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {28/86} dvayo tulyabalayo eka preya bhavati . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {29/86} sa tayo paryyea kryam karoti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {30/86} yad tam ubhau yugapat preayata nndiku ca krye bhavata tad yadi asau avirodhrth bhavati tata ubhayo na karoti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {31/86} kim puna kraam ubhayo na karoti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {32/86} yaugapadysambhavt . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {33/86} na asti yaugapadyena sambhava . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {34/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {35/86} tatra pratipattyartham idam vaktavyam . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {36/86} ## . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {37/86} tavyaddnm tu kryasya aprasiddhi . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {38/86} na hi kim cit tavyaddiu niyamakri stram rabhyate yena tavyaddaya syu . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {39/86} ya ca bhavat hetu vyapadia apratipatti v ubhayo tulyabalatvt iti tulya sa tavyaddiu . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {40/86} na ea doa . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {41/86} anavak tavyaddaya ucyante ca . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {42/86} te vacant bhaviyanti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {43/86} ya ca bhavat hetu vyapadia tjdibhi tulyam paryya prpnoti iti tulya sa tavyaddiu . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {44/86} etvat iha stram vipratiedhe param iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {45/86} pahiyati hi crya sakdgatau virpratiedhe yat bdhitam tat bdhitam eva iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {46/86} puna ca pahiyati puna prasagavijnt siddham iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {47/86} kim puna iyat strea ubhayam labhyam . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {48/86} labhyam iti ha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {49/86} katham . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {50/86} iha bhavat dvau het vyapadiau . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {51/86} tjdibhi tulyam paryya prpnoti iti ca apratipatti v ubhayo tulyabalatvt iti ca . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {52/86} tat yad tvat ea hetu tjdibhi tulyam paryya prpnoti iti tad vipratiehe param iti anena kim kriyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {53/86} niyama . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {54/86} vipratiedhe param eva bhavati iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {55/86} tad etat upapannam bhavati sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {56/86} yad tu ea hetu apratipatti v ubhayo tulyabalatvt iti tad vipratiedhe param iti anena kim kriyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {57/86} dvram . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {58/86} vipratiedhe param tvat bhavati tasmin kre yadi prvam api prpnoti tat api bhavati . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {59/86} tad etat upapannam bhavati punaprasagavijnt siddham iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {60/86} vipratiedhe param iti uktv agdhikre prvam iti vaktavyam . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {61/86} kim ktam bhavati . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {62/86} prvavipratiedh na pahitavy bhavanti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {63/86} guavddhyautvatjvadbhvebhya num prvavipratiiddham . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {64/86} numaciratjvadbhvebhya nu iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {65/86} katham ye paravipratiedh . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {66/86} ittvottvbhym guavddh bhavata vipratiedhena iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {67/86} stram ca bhidyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {68/86} yathnysam eva astu . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {69/86} katham ye prvavipratiedh . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {70/86} vipratiedhe param iti eva siddham . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {71/86} katham . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {72/86} paraabda ayam bahvartha . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {73/86} asti eva vyavasthym vartate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {74/86} tat yath prva para iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {75/86} asti anyrthe vartate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {76/86} paraputra parabhry . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {77/86} anyaputra anyabhry iti gamyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {78/86} asti prdhnye vartate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {79/86} tat yath param iya brhm asmin kuumbe . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {80/86} pradhnam iti gamyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {81/86} asti iavc paraabda . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {82/86} tat yath . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {83/86} param dhma gata iti . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {84/86} iam dhma iti gamyate . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {85/86} tat ya iavc paraabda tasya idam grahaam . (P_1,4.2.1) KA_I,304.11-306.10 Ro_II,319-325 {86/86} vipratiedhe param yat iam tat bhavati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {1/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {2/197} antaragam ca balya bhavati iti vaktavyam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {3/197} kim prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {4/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {5/197} gut yadea : syona , syon . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {6/197} gua ca prpnoti yade ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {7/197} paratvt gua syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {8/197} yadea bhavatyantaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {9/197} vddhe yadea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {10/197} dyaukmi syaukmi . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {11/197} vddhi ca prpnoti yade ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {12/197} paratvt vddhi syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {13/197} yadea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {14/197} dvirvacant yadea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {15/197} dudyati susyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {16/197} dvirvacanam ca prpnoti yade ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {17/197} nityatvt dvirvacanam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {18/197} yadea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {19/197} allopasya ca yadeasya ca na asti sampradhra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {20/197} svart yadea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {21/197} dyaukmi syaukmi . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {22/197} svara ca prpnoti yade ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {23/197} paratvt svara syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {24/197} yadea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {25/197} gut ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {26/197} kdraveya mantram apayat . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {27/197} gua ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {28/197} paratvt gua syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {29/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {30/197} vddhe ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {31/197} vaikmi sausthiti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {32/197} vddhi ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {33/197} paratvt vddhi syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {34/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {35/197} dvirvacant ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {36/197} jy odana jaudana . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {37/197} jaudanam icchati jaudanyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {38/197} jaudanyate san jujaudanyiati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {39/197} dvirvacanam ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {40/197} nityatvt dvirvacanam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {41/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {42/197} allopt ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {43/197} un une . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {44/197} allopa ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {45/197} paratvt allopa syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {46/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {47/197} na etat asti prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {48/197} na asti atra viea allopena v nivttau satym prvatvena v . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {49/197} ayam asti viea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {50/197} allopena nivttau satym udttanivttisvara prasajyeta . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {51/197} na atra udttanivttisvara prpnoti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {52/197} kim kraam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {53/197} na govansvavara iti pratiedht . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {54/197} na ea udttanivttisvarasya pratiedha . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {55/197} kasya tarhi . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {56/197} ttydisvarasya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {57/197} yatra tarhi ttydisvara na asti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {58/197} una paya iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {59/197} evam tarhi na lkaikasya pratiedham ima . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {60/197} kim tarhi . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {61/197} yena kena cit lakaena prptasya vibhaktisvarasya pratiedha . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {62/197} yatra tarhi vibhakti na asti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {63/197} bahhuun iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {64/197} yadi puna ayam udttanivttisvarasya api pratiedha vijyeta . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {65/197} na evam akyam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {66/197} iha api prasajyeta : kumr iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {67/197} evam tarhi cryapravtti jpayati nodttanivttisvara uni avatarati iti yat ayam vanabdam gaurdiu pahati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {68/197} antodttrtham yatnam karoti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {69/197} siddham hi syn p eva . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {70/197} svart ekdekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {71/197} sautthiti vaikmi . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {72/197} svara ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {73/197} paratvtsvara syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {74/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {75/197} guasya ca ittvottvayo ca na asti sampradhra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {76/197} vddhe ittvottve . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {77/197} stauri paurti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {78/197} vddhi ca prpnoti ittvottve ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {79/197} paratvt vddhi syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {80/197} ittvottve bhavata antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {81/197} dvirvacant ittvottve . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {82/197} testryate popryate . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {83/197} dvirvacanam ca prpnoti ittvottve ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {84/197} nityatvt dvirvacanam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {85/197} ittvottve bhavata antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {86/197} allopasya ca ittvottvayo ca na asti sampradhra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {87/197} svare nsti viea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {88/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {89/197} iinm t gua savaradrghatvt prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {90/197} ayaje indram avape indram . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {91/197} vke indram plake indram . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {92/197} ye indram te indram . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {93/197} t gua ca prpnoti savaradrghatvam ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {94/197} paratvt savaraadrghatvam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {95/197} t gua bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {96/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {97/197} na v etat antaragea api sidhyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {98/197} kim kraam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {99/197} savaradrghatvasya anavakatvt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {100/197} anavakam savaradrghatvam t guam bdheta . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {101/197} na etat antarage asti anavakam param iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {102/197} iha api syona , syon iti akyam vaktum na v paratvt guasya iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {103/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {104/197} po ekdea tvalopbhym bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {105/197} tvt ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {106/197} khavyati mlyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {107/197} tvam ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {108/197} paratvt tvam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {109/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {110/197} lopt ekdea . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {111/197} kmaaleya bhdrabheya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {112/197} lopa ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {113/197} paratvt lopa syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {114/197} ekdea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {115/197} atha kimartham tvalopbhym iti ucyate na lopetvbhymiti eva ucyeta . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {116/197} sakhytnudea m bht iti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {117/197} pa api ekdea lope prayojayati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {118/197} caui blki . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {119/197} ##. ttvanapusakopasarjanahrasvatvni ayavyvekdeatugvidhibhya bhavanti antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {120/197} ve vnyam o nyam glai glnyam mlai mlnyam glcchattram clcchatram . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {121/197} ttvam ca prpnoti ete ca vidhaya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {122/197} paratvt ete vidhaya syu . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {123/197} ttvam bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {124/197} napusakopasarjanahrasvatvam ca prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {125/197} atiri atra atinu atra atiricchattram atinucchatram rastri idam dhnakuli idam nikaumbi idam nirvrasi idam nikaumbicchatram nirvrsicchatram . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {126/197} napusakopasarjanahrasvatvam ca prpnoti ete ca vidhaya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {127/197} paratvt ete vidhaya syu . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {128/197} napusakopasarjanahrasvatvam bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {129/197} ##. yaekdeaguavddhyauttvadrghatvetvamumetttvarvidhibhya tuk bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {130/197} yadet . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {131/197} agnicit atra somasut atra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {132/197} ekdet . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {133/197} agnicit idam somasut udakam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {134/197} gut . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {135/197} agnicite somasute . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {136/197} vddhe . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {137/197} pracchaka prrcchaka . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {138/197} auttvt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {139/197} agniciti somasuti . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {140/197} drghatvt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {141/197} jagadbhym janagadbhym . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {142/197} tvt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {143/197} jagatyati janagatyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {144/197} muma . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {145/197} agnicinmanya somasunmanya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {146/197} etvt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {147/197} jagadbhya janagadbhya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {148/197} rvidhe . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {149/197} suktyati ppakryati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {150/197} ananabhym ca iti vaktavyam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {151/197} sukt suktddukrau . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {152/197} tuk ca prpnoti ete ca vidhaya . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {153/197} paratvt ete vidhaya syu . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {154/197} tuk bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {155/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {156/197} iyadea gut bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {157/197} dhiyati riyati . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {158/197} iyadea ca prpnoti gua ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {159/197} paratvt gua syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {160/197} iyadea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {161/197} uvadea ca iti vaktavyam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {162/197} prdudruvat prsusruvat . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {163/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {164/197} ve samprasraaprvatvam yadet bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {165/197} uuvatu uuvu . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {166/197} prvatvam ca prpnoti yadea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {167/197} paratvt yadea syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {168/197} prvatvam bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {169/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {170/197} hva kralopt prvatvam bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {171/197} juhuvatu juhuvu . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {172/197} prvatvam ca prpnoti kralopa ca paratvt kralopa syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {173/197} prvatvam bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {174/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {175/197} svara lopt bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {176/197} aupagav saudman . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {177/197} svara ca prpnoti lopa ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {178/197} paratvt lopa syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {179/197} svara bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {180/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {181/197} pratyayavidhi ekdet bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {182/197} agni indra vyu udakam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {183/197} pratyayavidhi ca prpnoti ekdea ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {184/197} paratvt ekdea syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {185/197} | pratyayavidhi bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {186/197} yadet ca iti vaktavyam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {187/197} agni atra vyu atra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {188/197} ##. ldea varavidhe bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {189/197} pacatu atra pahtu atra . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {190/197} ldea ca prpnoti yadea ca .paratvt yadea syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {191/197} ldea bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {192/197} ## . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {193/197} tatpuruntodttatvam prvapadapraktisvart bhavati antaragata prayojanam . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {194/197} prvalpriya aparalpriya atpuruntodttatvam ca prpnoti prvapadapraktisvaratvam ca . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {195/197} paratvt prvapadapraktisvaratvam syt . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {196/197} tatpuruntodttatvam bhavati antaragata . (P_1,4.2.2) KA_I,306.11-309.23 Ro_II,325-335 {197/197} etni asy paribhy prayojanni yadartham e paribh kartavy . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {1/60} yadi santi prayojanni iti e paribh kriyate nanu ca iyam api kartavy asiddham bahiragalakaam antaragalakae iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {2/60} kim prayojanam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {3/60} pacvedam pacmedam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {4/60} asiddhatvt bahiragalakaasya guasya antaragalakaam aitvam m bht iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {5/60} ubhe tarhi kartavye . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {6/60} na iti ha . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {7/60} anay eva siddham . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {8/60} iha api syona syon iti asiddhatvt bahiragalakaasya guasya antaragalakaa yadeo bhaviyati . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {9/60} yadi asiddham bahiragalakaam antaragalakae iti ucyate akady hirayady asiddhatvt asiddhatvt bahiragalakaasya ha antaragalakaa yadea na prpnoti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {10/60} na ea doa . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {11/60} asiddham bahiragalakaam antaragalakae iti uktv tata vakymi na ajnantarye bahivaprakpti iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {12/60} s tarhi e paribh kartavy . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {13/60} na kartavy . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {14/60} cryapravtti jpayati bhavati e paribh iti yat ayam atvatuko asiddha iti ha . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {15/60} iyam tarhi paribh kartavy asiddham bahiragalakaamantaragalakae iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {16/60} e ca na kartavy . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {17/60} cryapravtti jpayati bhavati e paribh iti yat ayam vha h iti ham sti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {18/60} ## . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {19/60} tasya etasya lakaasya doa prvapadottarapadayo vddhisvarau ekdet antaragata abhinirvttt na prpnuta . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {20/60} prvaiukmaama aparaiukmaama guodakam tilodakam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {21/60} udake akevale iti prvottarapadayo vyapavargbhvt na syt . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {22/60} na ea doa . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {23/60} cryapravtti jpayati prvottarapadayo tvat kryam bhavati na ekdea iti yat ayam na indrasya parasya iti pratiedham sti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {24/60} katham ktv jpakam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {25/60} indre dvau acau . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {26/60} tatra eka yasya ti ca iti lopena hriyate apara ekdeena . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {27/60} tata anacka indra sampanna . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {28/60} tatra ka prasaga vddhe . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {29/60} payati tu crya prvapadottarapadyo tvatkryam bhavati na ekdea iti tata na indrasya parasya iti pratiedham sti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {30/60} ##. yadet iyuvau antaragata abhinirvttt na prpnuta . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {31/60} vaiykaraa sauvava iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {32/60} lakaam hi bhavati yvo vddhiprasage iyuvau bhavata iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {33/60} na ea doa . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {34/60} anavakau iyuvau . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {35/60} aci iti ucyate . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {36/60} kim puna kraam aci ti ucyate . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {37/60} iha m bhtm . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {38/60} aitikyana aupagava iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {39/60} stm atra iyuvau lopa vyo vali iti lopa bhaviyati . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {40/60} yatra tarhi lopa na asti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {41/60} praiyamedha praiyamgava iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {42/60} ## . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {43/60} usi pararpt ca antaragata abhinirvttt iydea na prpnoti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {44/60} paceyu yajeyu . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {45/60} na ea doa . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {46/60} na evam vijyate y iti etasya iy bhavati iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {47/60} katham tarhi . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {48/60} ys iti etasya iy bhavati iti . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {49/60} ## . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {50/60} lopayaayavyvekdeebhya luk balyn iti vaktavyam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {51/60} lopt . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {52/60} gomn priya asya gomatpriya yavamatpriya . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {53/60} gomn iva carati gomatyate yavamatyate . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {54/60} yadet . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {55/60} grmaya kulam grmaikulam sennya kulam sennikulam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {56/60} ayavyvekdeebhya . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {57/60} gave hitam gohitam rya kulam raikulam nva kulam naukulam vkdbhayam vkabhayam . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {58/60} luk ca prpnoti ete ca vidhaya . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {59/60} paratvt ete vidhaya syu . (P_1,4.2.3) KA_I,309.23-311.11 Ro_II,335-339 {60/60} luk balyn iti vaktavyam luk yath syt . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {1/104} y iti kimartham . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {2/104} khav ml . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {3/104} kim ca syt . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {4/104} khavbandhu mlbandhu . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {5/104} nad bandhuni iti ea svara prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {6/104} iha ca bahukhavaka iti nadyta ca iti nitya kap prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {7/104} na ea doa . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {8/104} cryapravtti jpayati na pa nadsaj bhavati iti yat ayam e m nadymnbhya iti pthak bgrahaam karoti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {9/104} iha tarhi mtre mtu iti nady iti prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {10/104} kim puna idam drghayo grahaam hosvid hrasvayo . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {11/104} kim cta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {12/104} yadi drghayo grahaam y iti nirdea na upapadyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {13/104} drght hi prvasavara pratiidhyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {14/104} uttaratra ca vieaam na prakalpeta y hrasvau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {15/104} yadi y na hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {16/104} atha hrasvau na y . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {17/104} y hrasvau ceti vipratiiddham . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {18/104} atha hrasvayo he akae atra api prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {19/104} na ea doa . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {20/104} avayam atra vibh nadsaj eitavy . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {21/104} ubhayam hi iyate : he akai he akae iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {22/104} iha tarhi akaibandhu iti nad bandhuni iti ea svara prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {23/104} iha ca bahuakai iti nadyta ceti nitya kap prasajyeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {24/104} na ea doa . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {25/104} iti hrasva ca iti ayam niyamrtha bhaviyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {26/104} iti eva y hrasvau nadsajau bhavata na nyatra iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {27/104} kaimarthakyt niyama bhavati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {28/104} vidheyam na asti iti ktv . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {29/104} iha ca asti vidheyam . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {30/104} kim . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {31/104} nity nadsaj prpt s vibh vidhey . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {32/104} tatra aprva vidhi astu niyama astu iti aprva eva vidhi bhaviyati na niyama . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {33/104} atha ayam nitya yoga syt prakalpeta niyama . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {34/104} bham prakalpeta . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {35/104} nitya tarthi bhaviyati | tat katham . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {36/104} yogavibhga kariyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {37/104} idam asti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {38/104} y strykhyau nad na iyauvasthnau astr vmi . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {39/104} tata iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {40/104} iti ca iyauvasthnau y v astr nadsajau na bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {41/104} tata hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {42/104} hrasvau ca y strykhyau iti nadsajau bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {43/104} iyauvasthnau v na iti ca nivttam . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {44/104} yadi evam akaaye atra gua na prpnoti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {45/104} dvitya yogavibhga kariyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {46/104} eagrahaam na kariyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {47/104} katham . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {48/104} idam asti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {49/104} y strykhyau nad na iyauvasthnau astr vmi . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {50/104} tata iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {51/104} iti ca iyauvasthnau y v astr nadsajau na bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {52/104} tata hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {53/104} hrasvau ca y strykhyau iti nadsajau bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {54/104} tata hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {55/104} hrasvau ca y strykhyau iti nadsajau bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {56/104} iyauvasthnau v na iti ca nivttam . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {57/104} tata ghi . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {58/104} ghisajau ca bhavata strykhyau y hrasvau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {59/104} tata asakhi . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {60/104} sakhivarjitau ca y hrasvau ghisajau bhavata . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {61/104} strykhyau iti iti ca nivttam . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {62/104} yadi tarhi eagrahaam na kriyate na artha ekena api yogavibhgena . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {63/104} avieea nadsaj utsarga . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {64/104} tasy hrasvayo ghisaj bdhik . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {65/104} tasym nityym prptym iti vibh rabhyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {66/104} atha v puna astu drghayo . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {67/104} nanu ca uktam nirdea na upapadyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {68/104} drght hi prvasavara pratiidhyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {69/104} v chandasi iti evam bhaviyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {70/104} chandasi iti ucyate na ca idam chanda . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {71/104} chandovat stri bhavanti iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {72/104} yat api ucyate uttaratra vieeam na prakalpeta y hrasvau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {73/104} yadi y na hrasvau atha hrasvau na y . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {74/104} y hrasvau iti vipratiiddham iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {75/104} na etat vipratiiddham . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {76/104} ha ayam y hrasvau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {77/104} yadi y na hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {78/104} atha hrasvau na y . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {79/104} te evam vijsyma yvo yau hrasvau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {80/104} kau ca yvo hrasvau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {81/104} savarau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {82/104} atha strykhyau iti ka ayam abda . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {83/104} striyam cakte strykhyau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {84/104} yadi evam strykhyyau iti prpnoti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {85/104} anupasarge hi ka vidhyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {86/104} na tarhi idnm idam bhavati yasmin daa sahasri putre jte gavm dadau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {87/104} brhmaebhya priykhyebhya sa ayam uchena jvati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {88/104} chandovat kavaya kurvanti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {89/104} na hi e ii . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {90/104} evam tarhi karmasdhana bhaviyati : striym khyyete strykhyau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {91/104} yadi karmasdhana ktstriy dhtustriy ca na sidhyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {92/104} tantryai lakmyai riyai bhruvai . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {93/104} evam tarhi bahuvrhi bhaviyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {94/104} striym khy anayo strykhyau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {95/104} evam api ktstriy dhtustriy ca na sidhyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {96/104} tantryai lakmyai riyai bhruvai . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {97/104} evam tarhi vic bhaviyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {98/104} atha v puna astu ka eva . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {99/104} striyam cakte strykhyau iti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {100/104} nanu ca uktam strykhyyau iti prpnoti . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {101/104} anupasarge hi ka vidhyate . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {102/104} mlavibhujdipht ka bhaviyati . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {103/104} evam ca ktv sa api adoa bhavati yat uktam yasmin daa sahasri putre jte gavm dadau . (P_1,4.3.1) KA_I,312.2-313.23 Ro_II,340-344 {104/104} brhmaebhya priykhyebhya sa ayam uchena jvati . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {1/58} atha khygrahaam kimartham . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {2/58} ##. nadsajym khygrahaam strviayrtham . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {3/58} strviayau eva yau nityam tayo eva nadsaj yath syt . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {4/58} iha m bht grmaye sennye striyai iti . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {5/58} ## . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {6/58} prathamaligagrahaam ca kartavyam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {7/58} prathamalige yau strykhau iti vaktavyam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {8/58} kim prayojanam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {9/58} ##. kumryai brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {10/58} lup . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {11/58} kharakuyai brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {12/58} atitantryai brhmaya atilakmyai brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {13/58} tat tarhi vaktavyam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {14/58} na vaktavyam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {15/58} avayavastrviayatvt siddham . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {16/58} avayava atra strviaya tadray nadsaj bhaviyati . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {17/58} ## . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {18/58} avayavastrviayatvt siddham iti cet iyauvasthnapratiedhe yasthnayo api yvo pratiedha prasajyeta . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {19/58} dhyai pradhyai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {20/58} kim kraam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {21/58} avayavasya iyauvasthnatvt . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {22/58} avayava atra iyauvasthna . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {23/58} ## . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {24/58} siddham etat . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {25/58} katham . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {26/58} agarpam ghyate . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {27/58} yasya agasya iyuvau bhavata tasya idam grahaam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {28/58} na ca etasya agasya iyuvau bhavata . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {29/58} ## . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {30/58} hrasvau ca iyuvsthnau ca pravttau ca prk ca pravtte strvacanau eva nadsajau bhavata iti vaktavyam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {31/58} akayai atiakayai brmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {32/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {33/58} akaaye atiakaaye brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {34/58} dhenvai atidhenvai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {35/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {36/58} dhenave atidhenave brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {37/58} riyai atiriyai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {38/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {39/58} riye atiriye brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {40/58} bhruvai atibhruvai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {41/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {42/58} bhruve atibhruve brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {43/58} apara ha : hrasvau ca iyuvsthnau ca pravttau api strvacanau eva nadsajau bhavata iti vaktavyam : akayai , atiakayai brmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {44/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {45/58} akaaye atiakaaye brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {46/58} dhenvai atidhenvai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {47/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {48/58} dhenave atidhenave brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {49/58} riyai atiriyai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {50/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {51/58} riye atiriye brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {52/58} bhruvai atibhruvai brhmayai . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {53/58} kva m bht . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {54/58} bhruve atibhruve brhmaya . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {55/58} kimartham puna idam ucyate . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {56/58} prathamaligagrahaam coditam . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {57/58} tat dveyam vijnyt : sarvam etat vikalpate iti . (P_1,4.3.2) KA_I,313.23-315.3 Ro_II,345-349 {58/58} tat crya suht bhtv anvcae hrasvau ca iyuvsthnau ca pravttau ca prk ca pravtte strvacanau eva iti . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {1/37} yogavibhga kartavya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {2/37} athyukta chandasi . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {3/37} athyukta patiabda chandasi ghisaja bhavati . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {4/37} tata v . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {5/37} v chandasi sarve vidhayo bhavati . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {6/37} supm vyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {7/37} tim vyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {8/37} varavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {9/37} ligavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {10/37} klavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {11/37} puruavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {12/37} tmanepadavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {13/37} parasmaipadavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {14/37} supm vyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {15/37} yukta mta ast dhuri dakiy . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {16/37} dakiym iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {17/37} tim vyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {18/37} caalam ye avaypaya takati . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {19/37} takanti iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {20/37} varavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {21/37} triubhauja ubhitam ugravram . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {22/37} suhitamiti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {23/37} ligavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {24/37} madho ghti madho tpt iva sate . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {25/37} madhuna iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {26/37} klavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {27/37} va agnn dhsyamnena va somena yakamena . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {28/37} va dht va ya iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {29/37} puruavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {30/37} adh sa vrai daabhi viyy . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {31/37} viyyt iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {32/37} tmanepadavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {33/37} brahmacriam icchate . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {34/37} icchati iti prpte . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {35/37} parasmaipadavyatyaya . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {36/37} pratpam anya rmi yudhyati | anvpam anya rmi yudhyati . (P_1,4.9) KA_I,315.5-15 Ro_II,349-350 {37/37} yudhyate iti prpte . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {1/61} yasmt iti vyapadeya . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {2/61} atha pratyayagrahaam kimartham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {3/61} yasmt vidhi taddi pratyaye agam iti iyati ucyamne str iyat stryati iti atra api prasajyeta . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {4/61} pratyayagrahae puna kriyame na doa bhavati . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {5/61} atha vidhigrahaam kimartham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {6/61} yasmt pratyaya taddi pratyaye agam iti iyati ucyamne dadhi adhun madhu adhun atrpi prasajyeta . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {7/61} vidhigrahaea puna kriyame na doa bhavati . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {8/61} tat etat pratyayagrahaena vidhigrahaena ca samuditena kriyate sanniyoga . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {9/61} yasmt ya pratyaya vidhyate taddi tasmin agasajam bhavati iti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {10/61} atha taddigrahaam kimartham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {11/61} ##. agasajym taddigrahaam kriyate sydyartham numartham ca . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {12/61} sydyartham tvat . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {13/61} kariyva kariyma . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {14/61} numartham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {15/61} kuni vanni . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {16/61} ## . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {17/61} mitvata suvata ca pasamkhynam kartavyam . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {18/61} mitvata . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {19/61} bhinatti chinatti abhinat acchinat . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {20/61} suvata . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {21/61} sacarakastu sacaskaru . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {22/61} kim puna kraam na sidhyati . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {23/61} sua bahiragatvt . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {24/61} bahiraga su . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {25/61} antaraga gua . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {26/61} asiddham bahiragam antarage . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {27/61} vakyati etat sayogde guavidhne sayogopadhagrahaam kartham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {28/61} yadi sayogopadhagrahaam kriyate na artha sayogdigrahaena . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {29/61} iha api sasvaratu sasvaru iti sayogopadhasya iti eva siddham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {30/61} bhavet evamarthena na artha . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {31/61} idam tu na sidhyati sacakaratu sacaskaru . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {32/61} kim puna kraam na sidhyati . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {33/61} iha tasya v grahaam bhavati tadde v na cedam tat na api taddi . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {34/61} ## . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {35/61} siddham etat . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {36/61} katham . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {37/61} taddydi agasajam bhavati iti vaktavyam . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {38/61} kim idam taddydi iti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {39/61} tasya di taddi , taddi di yasya tadidam taddydi iti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {40/61} sa tarhi tath nirdea kartavya . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {41/61} na kartavya . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {42/61} uttarapadalopa atra draavya . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {43/61} tat yath : uramukham iva mukham asya uramukha , kharamukha , evam taddydi taddi iti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {44/61} ##. tadekadeavijnt v siddham etat . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {45/61} tadekadeabhtam tadgrahaena ghyate. tad yath . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {46/61} gag yamun devadatt iti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {47/61} anek nad gagm yamunm ca pravi gagyamungrahaena ghyate . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {48/61} tath devadattstha garbha devadattgrahaena ghyate . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {49/61} viama upanysa . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {50/61} iha ke cit abd aktaparimnm arthnm vcak bhavanti ye ete sakhyabd parimaabd ca . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {51/61} paca sapta iti : ekena api apye na bhavanti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {52/61} droa khr hakam iti : naiv adhike bhavanti na ca nyne . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {53/61} ke cit yvat eva tat bhavati tvat eva hu ye ete jtiabd guaabd ca . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {54/61} tailam ghtam iti : khrym api bhavanti droe api . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {55/61} ukla nla ka iti : himavati api bhavati vaakaikmtre api dravye . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {56/61} agasaj ca api aktaparimnm kriyate . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {57/61} s kena adhikasya syt . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {58/61} evam tarhi cryapravtti jpayati tadekadeabhtam tadgrahaena ghyate iti yat ayam na idamadaso ako iti sakakrayo pratiedham sti . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {59/61} katham ktv jpakam . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {60/61} idamadaso kryam ucyamnam ka prasago yat sakakrayo syt . (P_1,4.13.1) KA_I,315.17-317.4 Ro_II,351-356 {61/61} payati tu crya tadekadeabhtam tadgrahaena ghyate iti tata sakakrayo pratiedham sti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {1/45} atha dvityam pratyayagrahaam kimartham . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {2/45} ## . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {3/45} pratyayagrahaam kriyate paddau agasaj m bht iti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {4/45} kim ca syt . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {5/45} stryartham , ryartham , bhvartham : agasya iti iyauvaau sytm . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {6/45} ## . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {7/45} parimrtham ca dvityam pratyayagrahaam kriyate . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {8/45} yasmt pratyayavidhi taddi agam iti iyati ucyamne datayasya api agasaj prasajyeta . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {9/45} tat tarhi kartavyam . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {10/45} na kartavyam . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {11/45} kena idnm agakryam bhaviyati . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {12/45} pratyaye iti praktya agakryam adhyeye . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {13/45} pratyaye iti praktya agakryam adhe prkarot upaihia upasargt prvau aau prpnuta . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {14/45} ## . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {15/45} siddham etat . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {16/45} katham . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {17/45} pratyayagrahae yasmt sa pratyaya vihita tadde tadantasya ca grahaam bhavati iti e paribh kartavy . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {18/45} ka puna atra viea e paribh kriyeta pratyayagrahaam v . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {19/45} avayam e paribh kartavy . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {20/45} bahni etasy paribhy prayojanni . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {21/45} ## . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {22/45} dhtu . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {23/45} devadatta cikrati . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {24/45} saghtasya dhtusaj prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {25/45} prtipadika . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {26/45} devadatt grgya . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {27/45} saghtasya prtipadikasaj prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {28/45} pratyaya . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {29/45} mahntam putram icchati . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {30/45} samghtt pratyayotpatti prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {31/45} samsa . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {32/45} ddhasya rja purua . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {33/45} samghtasya samsasaj prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {34/45} taddhitavidhi . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {35/45} devadatta grgyyaa . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {36/45} samghtt taddhitotpatti prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {37/45} svara . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {38/45} devadatta grgya . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {39/45} samghtsya nitydi nityam iti dyudttatvam prpnoti . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {40/45} pratyayagrahae yasmt sa tadde tadantasya grahaam bhavati iti na doa bhavati . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {41/45} s tarhi e paribh kartavy . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {42/45} na kartavy . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {43/45} evam vakymi : yasmt pratyayavidhi taddi pratyaye ghyame ghyate . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {44/45} tata agam . (P_1,4.13.2) KA_I,317.5-318.4 Ro_II,356-359 {45/45} agasajam ca bhavati yasm tpratyayavidhi taddi pratyaye . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {1/19} yadi pratyayagrahae yasmt sa tadde grahaam bhavati iti ucyate avatapenakulasthitam te etat udakeviram te etat sagatikena sanakulena ca samsa na prpnoti . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {2/19} evam tarhi pratyayagrahae yasmt sa tadde grahaam bhavati iti uktv tata vakymi : ## . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {3/19} kdgrahae gatikrakaprvasya api grahaam bhavati ti e paribh kartavy . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {4/19} kni etasy paribhy prayojanni . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {5/19} ## . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {6/19} samsa . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {7/19} avatapenakulasthitam te etat udakeviram te etat sagatikena sanakulena ca samsa siddha bhavati . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {8/19} samsa . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {9/19} taddhitavidhi . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {10/19} skinam vyvakro . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {11/19} samghtt taddhitopatti siddh bhavati . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {12/19} taddhitavidhi . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {13/19} svara . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {14/19} drt gata drdgata iti . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {15/19} anta ththaghaktjabitrakm iti ea svara siddha bhavati . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {16/19} kdgrahae gatikrakaprvasya api grahaam bhavati iti na doa bhavati . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {17/19} s tarhi e paribh kartavy . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {18/19} na kartavy . (P_1,4.13.3) KA_I,318.5-18 Ro_II,359-360 {19/19} cryapravtti jpayati bhavati e paribha iti yat ayam gati anantara iti anantaragrahaam karoti . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {1/21} antagrahaam kimartham na supti padam iti eva ucyate . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {2/21} kena idnm tadantnm bhaviyati . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {3/21} tadantavidhin . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {4/21} ata uttaram pahati . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {5/21} ## . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {6/21} padasajym antagrahaam kriyate jpakrtham . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {7/21} kim jpyam . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {8/21} etat jpayati crya anyatra sajvidhau pratyayagrahae tadantavidhi na bhavati iti . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {9/21} kim etasya jpane prayojanam . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {10/21} taraptamau gha . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {11/21} taraptamabantasya ghasaj na bhavati . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {12/21} kim ca syt . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {13/21} kumr gauritar . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {14/21} ghdiu nady hrasva bhavati iti hrasvatvam prasajyeta . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {15/21} yadi etat jpyate sandyant dhtava iti antagrahaam kartavyam . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {16/21} kttaddhitasams ca iti antagrahaam kartavyam . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {17/21} idam ttyam jpakrtham . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {18/21} dve tvat kriyete nyse eva . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {19/21} yat api ucyate kttaddhitasams ca iti antagrahaam kartavyam iti . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {20/21} na kartavyam . (P_1,4.14) KA_I,318.20-319.6 Ro_II,361-362 {21/21} arthavat iti vartate kttaddhntam ca eva arthavat na keval kta taddhit v . (P_1,4.15) KA_I,319.8-9 Ro_II,363 {1/5} kimartham idam ucyate na subantam padam iti eva siddham . (P_1,4.15) KA_I,319.8-9 Ro_II,363 {2/5} niyamrtha ayamrambha . (P_1,4.15) KA_I,319.8-9 Ro_II,363 {3/5} nntameva kye padasajam bhavati na anyat . (P_1,4.15) KA_I,319.8-9 Ro_II,363 {4/5} kva m bht . (P_1,4.15) KA_I,319.8-9 Ro_II,363 {5/5} vcyati srucyati (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {1/25} asarvanmasthne iti ucyate . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {2/25} tatra te rj tak asarvanmasthne iti padasajy pratiedha prasajyeta . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {3/25} na apratiedht . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {4/25} na ayam prasajyapratiedha sarvanmasthne na iti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {5/25} kim tarhi . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {6/25} paryudsa ayam yat anyat sarvanmasthnt iti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {7/25} sarvanmasthne avypra . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {8/25} yadi kena citprpnoti tena bhaviyati . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {9/25} prvea ca prpnoti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {10/25} aprpte v . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {11/25} atha v anantar y prpti s pratiidhyate . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {12/25} kuta etat . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {13/25} antarasya vidhi v bhavati pratiedha v iti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {14/25} prv prpti apratiiddh tay bhaviyati . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {15/25} nanu ca iyam prpti prvm prptim bdhate . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {16/25} na utsahate pratiiddh sat bdhitum . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {17/25} atha v yogavibhga kariyate . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {18/25} svdiu prvam padasajam bhavati . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {19/25} tata sarvanmasthne ayaciprvam padasajam bhavati . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {20/25} tato bham . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {21/25} bhasajam ca bhavati yajdau asarvanmasthne iti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {22/25} yadi tarhi sau api padam bhavati eca plutavikre padntagrahaam coditam iha m bht bhadram karoi gau iti tasmin kriyame api prpnoti . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {23/25} vkyapadayo antyasya iti evam tat . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {24/25} bhuvadvadbhya dhrayadbhya etayo padasaj vaktavy . (P_1,4.17) KA_I,319.11-22 Ro_II,363-364 {25/25} bhuvadvadbhya dhrayadvadbhya . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {1/18} ## . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {2/18} bhasajym uttarapadalope aa pratiedha vaktavya . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {3/18} anukampita aaguli aika . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {4/18} ## . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {5/18} siddham etat . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {6/18} katham . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {7/18} aca sthnivadbhvt bhasaj na bhaviyati . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {8/18} iha api tarhi prpnoti . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {9/18} vgrdatta vcika iti . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {10/18} vakyati etat : siddham ekkaraprvapadnm uttarapadalopavacant iti . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {11/18} iha api tarhi prpnoti aaguli aika iti . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {12/18} vakyati etat : aa hjdivacant siddham iti . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {13/18} ## . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {14/18} nabhogiromanum vati upasamkhynam kartavyam . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {15/18} nabhasvat agirasvat manuvat . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {16/18} ## . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {17/18} va iti etasya vasvaayo bhasaj vaktavy . (P_1,4.18) KA_I,320.2-14 Ro_II,365-366 {18/18} vavasu vaavasya yat ira vaavasya mene . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {1/9} arthagrahaam kimartham na tasau matau iti eva ucyeta . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {2/9} tasau matau iti iyati ucyamne ihaiva syt payasvn yaasvn . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {3/9} iha na syt payasv yaasv . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {4/9} arthagrahae puna kriyame matupi ca siddham bhavati ya ca nya tena samnrtha tasmin ca . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {5/9} yadi arthagrahaam kriyate payasvn yaasvn atra na prpnoti . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {6/9} kim kraam . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {7/9} na hi matup matvarthe vartate . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {8/9} matup api matvarthe vartate . (P_1,4.19) KA_I,320.16-21 Ro_II,366-367 {9/9} tat yath devadattalym brhma nyantm iti ukte yadi devadatta pi brhmaa bhavati sa api nyate . (P_1,4.20) KA_I,320.23 Ro_II,367 {1/2} ubhayasajnyapi iti vaktavyam . (P_1,4.20) KA_I,320.23 Ro_II,367 {2/2} sa suhubh sa kvat gaena . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {1/60} bahuu bahuvacanam iti ucyate . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {2/60} keu bahuu . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {3/60} artheu . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {4/60} yadi evam vka plaka atra api prpnoti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {5/60} bahava te arth mlam skandha phalam palam iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {6/60} evam tarhi ekavacanam dvivacanam bahuvacanamiti abdasaj et . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {7/60} yeu artheu svdaya vidhyante teu bahuu . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {8/60} keu ca artheu svdaya vidhyante . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {9/60} karmdiu . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {10/60} na vai karmdaya vibhaktyarth . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {11/60} ke tarhi . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {12/60} ekatvdaya . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {13/60} ekatvdiu api vai vibhakyartheu avayam karmdaya nimittatvena updey . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {14/60} karmaa ekatve karmaa dvitve karmaa bahutve iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {15/60} sa tarhi tath nirdea kartavya . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {16/60} na hi antarea bhvapratyayam guapradhna bhavati nirdea . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {17/60} iha ca : iti eke manyante , tat eke manyante iti paratvt ekavacanam prpnoti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {18/60} bahuu bahuvacanam iti ea yoga para kariyate . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {19/60} straviparysa kta bhavati . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {20/60} iha ca : bahu odana , bahu spa iti paratvt bahuvacanam prpnoti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {21/60} na ea doa . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {22/60} yat tvat ucyate na hi antarea bhvaprayayam guapradhna bhavati nirdea iti tan na . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {23/60} antarea api bhvapratyayam guapradhna bhavati nirdea . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {24/60} katham . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {25/60} iha kad cit gua guivieaka bhavati . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {26/60} tat yath paa ukla iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {27/60} kad cit ca guin gua vypadiyate . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {28/60} pahasya ukla iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {29/60} tat yad tvat gua guivieaka bhavati paa ukla iti tad smndhikarayam guaguino . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {30/60} tad na antarea bhvapratyayam guapradhna bhavati nirdea . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {31/60} yad tu guin gua vyapadiyate paasya ukla iti svapradhna tad gua bhavati . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {32/60} tad dravye ah . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {33/60} tad antarea bhvapratyayam guaapradhna bhavati nirdea . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {34/60} na ca iha vayam ekatvdibhi karmdn vieayiyma . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {35/60} kim tarhi . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {36/60} karmdibhi ekatvdn vieayiyma . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {37/60} katham . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {38/60} ekasmin ekavacanam . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {39/60} kasyaikasmin . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {40/60} karmaa . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {41/60} dvayo dvivacanam . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {42/60} kayo dvayo . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {43/60} karmao . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {44/60} bahuu bahuvacanam . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {45/60} kem bahuu . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {46/60} karmam iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {47/60} katham bahuu bahuvacanamiti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {48/60} etat eva jpayati crya nndhikaraavc ya bahuabda tasya idam grahaam na vaipulyavcina iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {49/60} kim etasya jpane prayojanam . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {50/60} yat uktam bahu odana bahu spa iti paratvt bahuvacanam prpnoti iti sa doa na bhavati . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {51/60} yat apyucyate iti eke manyante tat eke manyanta iti paratvt ekavacanam prpnoti iti na ea doa . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {52/60} ekaabda ayam bahvartha . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {53/60} asti eva samkhyvc . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {54/60} tat yath eka dvau bahava iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {55/60} asti asahyavc . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {56/60} tat yath ekgnaya ekahalni ekkibhi kudrakai jitam iti . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {57/60} asti anyrthe vartate . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {58/60} tat yath sadhamda dyumna ek t . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {59/60} any iti artha . (P_1,4.21.1) KA_I,321.2-27 Ro_II,368-372 {60/60} tat ya anyrthe vartate tasya ea prayoga . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {1/37} kimartham puna idam ucyate . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {2/37} ##. supa avieea prtipadikamtrt vidhyante . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {3/37} tia avieea dhtumtrt vidhyante . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {4/37} tatra etat syt yadi apyavieea vidhyante na eva viprayoga lakyate iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {5/37} daviprayogatvt ca . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {6/37} dyate khalu api viprayoga . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {7/37} tadyath : aki me daranyni , pd me sukumr iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {8/37} suptio avieavidhnt daviprayogatvt ca vyatikara prpnoti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {9/37} iyate ca avyatikara syt iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {10/37} tat ca antarea yatnam na sidhyati iti niyamrtham vacanam . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {11/37} evamartham idam ucyate . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {12/37} atha etasmin niyamrthe sati kim puna ayam pratyayaniyama : ekasmin eva ekavacanam , dvayo eva dvivacanam , bahuu eva bahuvacanam iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {13/37} hosvit arthaniyama : ekasmin ekavacanam eva , dvayo dvivacanam eva , bahuu bahuvacanam eva iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {14/37} ka ca atra viea . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {15/37} ## . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {16/37} tatra pratyayaniyame avyaynm padasaj na prpnoti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {17/37} uccai ncai iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {18/37} kim kraam . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {19/37} asubantatvt . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {20/37} ## . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {21/37} arthaniyame siddham bhavati . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {22/37} astu arthaniyama . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {23/37} atha v puna astu pratyayaniyama . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {24/37} nanu ca uktam : tatra pratyayaniyame avyaynm padasajbhva asubantatvt iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {25/37} na ea doa . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {26/37} ##. supm sakhy ca eva artha karmdaya ca . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {27/37} tath tim . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {28/37} ## . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {29/37} prasiddha tatra niyama . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {30/37} ## . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {31/37} atha v praktn arthn apekya niyama . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {32/37} ke ca prakt . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {33/37} ekatvdaya . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {34/37} ekasmin eva ekavacanam na dvayo na bahuu . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {35/37} dvayo eva dvivacanam naikasmin na bahuu . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {36/37} bahuu eva bahuvacanam na dvayo na ekasmin iti . (P_1,4.21.2) KA_I,322.1-25 Ro_II,372-375 {37/37} atha v cryapravtti jpayati utpadyante avyayebhya svdaya iti yat ayam avyayt psupa iti avyayt lukam sti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {1/49} kim idam krake iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {2/49} sajnirdea . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {3/49} kim vaktavyam etat . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {4/49} na hi . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {5/49} katham anucyamnam gasyate . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {6/49} iha hi vykarae ye v ete loke prattapadrthak abd tai nirde kriyante pau apatyam devat iti y v et ktrim ighughabhasaj tbhi . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {7/49} na ca ayam loke dhruvdnm prattapadrthaka abda na khalu api ktrim saj anyatra avidhnt . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {8/49} sajdhikra ca ayam . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {9/49} tatra kim anyat akyam vijtum anyat ata sajy . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {10/49} ## . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {11/49} krake iti sajnirdea cetsajina api nirdea kartavya . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {12/49} sdhakam nirvartakam krakasajam bhavati iti vaktavyam . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {13/49} ##. itarath hi aniam prasajyeta . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {14/49} akrakasya api apddanasaj prasajyeta . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {15/49} kva . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {16/49} grmasya sampt gacchati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {17/49} na ea doa . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {18/49} na atra grma apyayukta . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {19/49} kim tarhi . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {20/49} sampam . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {21/49} yad ca grma apyayukta bhavati bhavati tad apdnasaj . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {22/49} tat yath grmt gacchati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {23/49} ## . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {24/49} karmasaj ca prpnoti akathitasya. kva . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {25/49} brhmaasya putram panthnam pcchati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {26/49} na ea doa . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {27/49} ayam akathitaabda asti eva sakrtite vartate . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {28/49} tat yath ka cit kam cit sacakya ha asau atra akathita . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {29/49} asakrtita iti gamyate . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {30/49} asti aprdhnye vartate . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {31/49} tat yath akathita asau grme akathita asau nagare iti ucyate ya yatra apradhna bhavati . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {32/49} tat yad aprdhnye akathitabda vartate tad ea doa karmasajprasaga akathitasya brhmaasya putram panthnam pcchati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {33/49} ## . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {34/49} apdnasaj ca prpnoti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {35/49} kva . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {36/49} vkasya param patati . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {37/49} kuyasya pia patati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {38/49} ## . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {39/49} na v ea doa . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {40/49} kim kraam . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {41/49} apyasya avivakitatvt . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {42/49} na atra apya vivakita . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {43/49} kim tarhi . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {44/49} sambandha . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {45/49} yad ca apya vivakita bhavati bhavati tad apdnasaj . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {46/49} tat yath . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {47/49} vkt param patati iti . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {48/49} sambandhastu tad na vivakita bhavati . (P_1,4.23.1) KA_I,323.2-324.5 Ro_II,376-379 {49/49} na jyate kakasya v kurarasya v iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {1/93} ayam tarhi doa karmasajprasaga ca akathitasya brhmaasya putram panthnam pcchati iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {2/93} na ea doa . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {3/93} kraka iti mahat saj kriyate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {4/93} saj ca nma yata na laghya . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {5/93} kuta etat . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {6/93} laghvartham hi sajkraam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {7/93} tatra mahaty sajy karae etatprayojanam anvarthasaj yath vijyeta . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {8/93} karoti iti krakam iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {9/93} ##. anvartham iti cet akartari kartabda na upapadyate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {10/93} karaam krakam adhikaraam krakam iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {11/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {12/93} siddha karadhikaraayo kartbhva . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {13/93} kuta . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {14/93} pratikrakam kriybhedt pacdnm . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {15/93} pacdnm hi pratikrakam kriy bhidyate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {16/93} kim idam pratikrakam iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {17/93} krakam krakam prati pratikrakam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {18/93} ka asau pratikrakam kriybheda pacdnm . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {19/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {20/93} adhirayaodaksecanataulvapanaidhopakaradikriy kurvan eva devadatta pacati iti ucyate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {21/93} tatra tad paci vartate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {22/93} ea pradhnakartu pka . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {23/93} etat pradhnakartu karttvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {24/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {25/93} droam pacati hakam pacati iti sambhavanakriym dhraakriym ca kurvat sthl pacati iti ucatye . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {26/93} tatra tad paci vartate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {27/93} ea dhikaraasya pka . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {28/93} etat adhikaraasya karttvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {29/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {30/93} edh pakyanti viklitte jvaliyanti iti kurvanti khni pacanti iti ucyante . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {31/93} tatra tad paci vartate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {32/93} ea karaasya pka .etat karaasya karttvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {33/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {34/93} udyamananiptanni kurvan devadatta chinatti iti ucyate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {35/93} tatra tad chidi vartate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {36/93} ea pradhnakartu cheda . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {37/93} etat pradhnakartu karttvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {38/93} ##. yat tat samne udyamane niptane ca paraun chidyate na tena tat parao chedanam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {39/93} avayam ca etat evam vijeyam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {40/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {41/93} ya hi manyata udyamananiptant eva etat bhavati chinatti iti asitayo chedane na tasya viea syt . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {42/93} yat asin chidyate tena api tat chidyeta . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {43/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {44/93} apdndnm karttvasya aprasiddhi . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {45/93} yath hi bhavat karadhikaraayo karttvam nirdaritam na tath apdndnm karttvam nidaryate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {46/93} ## . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {47/93} na v ea doa . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {48/93} kim kraam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {49/93} svatantraparatantratvt . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {50/93} sarvatra eva atra svtantryam pratantryam ca vivakitam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {51/93} tayo paryyea vacanam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {52/93} tayo svtantryapratantryayo paryyea vacanam bhaviyati . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {53/93} vacanray ca saj bhaviyati . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {54/93} tat yath . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {55/93} balhakt vidyotate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {56/93} balhake vidyotate . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {57/93} balhaka vidyotate iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {58/93} kim tarhi ucyate apdndnm tu aprasiddhi iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {59/93} evam tarhi na brma apdndnm karttvasya aprasiddhi iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {60/93} paryptam karadhikaraayo karttvam nidaritam apdnnm karttvanirdaranya . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {61/93} parypta hyeka pulka sthly nirdaranya . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {62/93} kim tarhi . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {63/93} sajy aprasiddhi . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {64/93} yvat sarvatra eva atra svtantryam vidyate pratantryam ca tatra paratvt kartsaj eva prpnoti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {65/93} atra api na v svatantryaparatantratvt tayo paryyea vacanam vacanray ca saj iti eva . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {66/93} yath puna idam sthly svtantryam nidaritam sambhavanakriym dhraakriym ca kurvat sthl svatantr iti kva idnm paratantr syt . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {67/93} yat tat praklanam parivartanam v . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {68/93} na vai evamartham sthl updiyate praklanam parivartanam ca kariymi iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {69/93} katham tarhi . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {70/93} sambhavanakriym dhraakriym ca kariyati iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {71/93} tatra ca sau svatantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {72/93} kva idnm paratantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {73/93} evam tarhi sthlsthe yatne kathyamne sthl svatantr kartsthe yatne kathyamne paratantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {74/93} nanu ca bho kartsthe api vai yatne kathyamne sthl sambhavanakriym dhraakriym ca karoti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {75/93} tatra asau svatantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {76/93} kva idnm paratantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {77/93} evam tarhi pradhnena samavye sthl paratantr vyavye svatantr . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {78/93} tat yath amtydnm rj saha samavye pratantryam vyavye svtantryam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {79/93} kim puna pradhnam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {80/93} kart .katham puna jyate kart pradhnam iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {81/93} yat sarveu sdhaneu samnihiteu kart pravartayit bhavati . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {82/93} nanu ca bho pradhnena api vai samavye sthly anenrtha adhikaraam krakam iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {83/93} na hi krakam iti anena adhikaraatvam uktam adhikaraamiti v krakatvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {84/93} ubhau ca anyonyavieakau bhavata . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {85/93} katham . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {86/93} ekadravyasamavyitvt . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {87/93} tat yath grgya devadatta iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {88/93} na hi grgya iti anena devadattatvam uktam devadatta iti anena v grgyatvam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {89/93} ubhau ca anyonyavieakau bhavata ekadravyasamavyitvt . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {90/93} evam tarhi smnyabht kriy vartate tasy nirvartakam krakam . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {91/93} atha v yvat bryt kriyymiti tvat krake iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {92/93} evam ca ktv nirdea upapanna bhavati krake iti . (P_1,4.23.2) KA_I,324.6-326.17 Ro_II,379-386 {93/93} itarath hi krakeu iti bryt . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {1/57} dhruvam iti kimartham . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {2/57} grmt gacchati akaena . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {3/57} na etat asti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {4/57} karaasaj atra bdhik bhaviyati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {5/57} idam tarhi grmt gacchan kasaptrym pin odanam bhukte iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {6/57} atra api adhikaraasaj bdhik bhaviyati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {7/57} idam tarhi vkasya param patati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {8/57} kuyasya pia patiti iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {9/57} ##. jugupsvirmapramdrthnm upasamkhynam kartavyam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {10/57} jugups . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {11/57} adharmt jugupsate. adharmt bbhatsate . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {12/57} virma | dharmt viramati. dharmt nivartate . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {13/57} pramda . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {14/57} dharmt pramdyati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {15/57} dharmt muhyati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {16/57} iha ca upasamkhynam kartavyam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {17/57} smkyakebhya paliputrak abhirpatar iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {18/57} tat tarhi idam vaktavyam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {19/57} na vaktavyam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {20/57} iha tvat adharmt jugupsate adharmt bbhatsate iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {21/57} ya ea manuya prekprvakr bhavati sa payati dukha adharma na anena ktyam asti iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {22/57} sa buddhy samprpya nivartate . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {23/57} tatra dhruvamapye apdnam iti eva siddham . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {24/57} iha ca dharmt viramati dharmt nivartate iti dharmt pramdyati dharmt muhyati iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {25/57} ya ea manuya sambhinnabuddhi bhavati sa payati na idam kim cit dharma nma na enam kariymi iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {26/57} sa buddhy samprpya nivartate . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {27/57} tatra dhruvamapye apdnam iti eva siddham . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {28/57} iha ca smkyakebhya paliputrak abhirpatar iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {29/57} ya tai smyam gatavn bhavati sa etatprayukte . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {30/57} ##. gatiyukteu apdnasaj na upapadyate . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {31/57} avt trastt patita . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {32/57} ratht pravtt patita . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {33/57} srtht gacchata hna iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {34/57} kim kraam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {35/57} adhruvatvt . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {36/57} ## . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {37/57} na v ea doa . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {38/57} kim kraam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {39/57} adhrauvyasya avivakitatvt . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {40/57} na atra adhrauvyam vivakitam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {41/57} kim tarhi . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {42/57} dhrauvyam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {43/57} iha tvat avt trastt patita iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {44/57} yat tadave avatvam ugmitvam tat dhruvam tat ca vivakitam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {45/57} ratht pravtt patita iti yat tat rathe rathatvam ramante asmin ratha iti tat dhruvam tat ca vivakitam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {46/57} srtht gacchata hna iti yat tatsrthe srthatvam sahrthbhva tat dhruvam tat ca vivakiktam . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {47/57} yadi api tvat atra etat akyate vaktum ye tu ete atyantagatiyukt tatra katham . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {48/57} dhvata patita . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {49/57} tvaramt patita iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {50/57} atra api na v adhrauvyasya avivakitatvt iti eva siddham . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {51/57} katham puna sata nma avivak syt . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {52/57} sata api avivak bhavati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {53/57} tat yath alomik eak . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {54/57} anudar kanya iti . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {55/57} asata ca vivak bhavati . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {56/57} samudra kuik . (P_1,4.24.1) KA_I,326.19-19-327.21 Ro_II,387-392 {57/57} vindhya vardhitakam iti (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {1/10} ayam yoga akya avaktum . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {2/10} katham vkebhya bibheti dasyubhya bibheti caurebhya tryate dasyubhya tryate iti . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {3/10} iha tvat vkebhya bibheti dasyubhya bibheti iti . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {4/10} ya ea manuya prekprvakr bhavati sa payati yadi mm vk payanti dhruva me mtyu iti . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {5/10} sa buddhy samprpya nivartate . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {6/10} tatra dhruvam apye apdnam iti eva siddham . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {7/10} iha caurebhya tryate dasyubhya tryate iti . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {8/10} ya ea manuya prekprvakr bhavati sa payati yadi imam payanti dhruvam asya vadhabandhaparikle iti . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {9/10} sa buddhy samprpya nivartate . (P_1,4.24.2) KA_I,327.23-328.3 Ro_II,392-393 {10/10} tatra dhruvam apye apdnam iti eva siddham . (P_1,4.26) KA_I,328.5-8 Ro_II,393 {1/5} ayam api yoga akya avaktum . (P_1,4.26) KA_I,328.5-8 Ro_II,393 {2/5} katham adhyayant parjayate iti . (P_1,4.26) KA_I,328.5-8 Ro_II,393 {3/5} ya ea manuya prekprvakr bhavati sa payati dukham adhyayanam durdharam ca gurava ca durupacr iti . (P_1,4.26) KA_I,328.5-8 Ro_II,393 {4/5} sa buddhy samprpya nivartate . (P_1,4.26) KA_I,328.5-8 Ro_II,393 {5/5} tatra dhruvam apye apdnam iti eva siddham . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {1/27} kim udharaam . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {2/27} mebhya g vrayati . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {3/27} bhaved yasya m na gva tasya m psit syu . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {4/27} yasya tu khalu gva na m katham tasya m psit syu . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {5/27} tasya api m eva psit . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {6/27} ta ca psit yavebhy g vrayati . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {7/27} iha kpt andham vrayati iti kpe apdnasaj na prpnoti . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {8/27} na hi tasya kpa psita . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {9/27} ka tarhi . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {10/27} andha . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {11/27} tasya api kpa eva psita . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {12/27} payati ayam andha kpam m prpat iti . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {13/27} atha v yath eva asya anyatra apayata ps evam kpe api . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {14/27} iha agne mavakam vrayati iti mavake apdnasaj prpnoti . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {15/27} karmasajtra bdhik bhaviyati . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {16/27} agnau api tarhi bdhik syt . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {17/27} tasmt vaktavyam karmaa yat psitam iti psitepsitam iti v . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {18/27} ## . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {19/27} vrartheu karmagrahaam anarthakam . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {20/27} kim kraam . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {21/27} kartu psitatamam karma iti vacant . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {22/27} kartu psitatamam karma iti eva siddham . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {23/27} ayam api yoga akya avaktum . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {24/27} katham mebhya g vrayati iti . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {25/27} payati ayam yadi im gva tatra gacchanti dhruvam sasyavina sasyavine adharma ca eva rjabhayam ca . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {26/27} sa buddhy samprpya nivartate . (P_1,4.27) KA_I,328.10-24 Ro_II,393-395 {27/27} tatra dhruvam apye apdnam iti eva siddham . (P_1,4.28) KA_I,329.2-4 Ro_II,396 {1/5} ayam api yoga akya avaktum . (P_1,4.28) KA_I,329.2-4 Ro_II,396 {2/5} katham updhyyt antardhatte iti . (P_1,4.28) KA_I,329.2-4 Ro_II,396 {3/5} payati ayam yadi mm updhyya payati dhruvam preaam uplambha v iti . (P_1,4.28) KA_I,329.2-4 Ro_II,396 {4/5} sa buddhy samprpya nivartate . (P_1,4.28) KA_I,329.2-4 Ro_II,396 {5/5} tatra dhruvam apye apdnam iti eva siddham . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {1/30} upayoge iti kimartham . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {2/30} naasya oti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {3/30} granthikasya oti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {4/30} upayoge iti ucyamne api atra prpnoti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {5/30} ea api hi upayoga . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {6/30} ta ca upayoga yat rambhak ragam gacchanti naasya royma , granthikasya royma iti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {7/30} evam tarhi upayoge iti ucyate sarva ca upayoga . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {8/30} tatra prakaragati vijsyate : sdhya ya upayoga iti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {9/30} ka ca sdhya . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {10/30} ya granthrthayo . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {11/30} atha v upayoga ka bhavitum arhati . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {12/30} ya niyamaprvaka . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {13/30} tat yath upayukt mavak iti ucyante ye ete niyamaprvakam adhtavanta bhavanti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {14/30} kim puna khyt anupayoge krakam hosvit akrakam . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {15/30} ka ca atra viea . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {16/30} ##. khyt anupayoge krakam iti cet akathitvt karmasaj prpnoti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {17/30} astu tarhi akrakam . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {18/30} ## . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {19/30} yadi akrakam upayogavacanam anarthakam . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {20/30} astu tarhi krakam . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {21/30} nanu ca uktam khyt anupayoge krakam iti cet akathitatvt karmasajprasaga iti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {22/30} na ea doa . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {23/30} parigaanam tatra kriyate . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {24/30} duhiycirudhipracchibhikicim iti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {25/30} ayam api yoga akya avaktum . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {26/30} katham updhyyt adhte iti . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {27/30} apakrmati tasmt tadadhyayanam . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {28/30} yadi apakrmati kim na atyantya apakrmati . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {29/30} sattatatvt . (P_1,4.29) KA_I,329.6-22 Ro_II,396-398 {30/30} atha v jyotirvat jnni bhavanti . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {1/7} ayam api yoga akya avaktum . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {2/7} katham gomayt vcika jyate . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {3/7} golomvilomabhya durv jyante iti . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {4/7} apakrmanti t tebhya . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {5/7} yadi apakrmati kim na atyantya apakrmati . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {6/7} santatatvt . (P_1,4.30) KA_I,329.24-330.2 Ro_II,399 {7/7} atha v any cany ca prdurbhavanti . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {1/6} ayam api yoga akya avaktum . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {2/6} katham himavata gag prabhavati iti . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {3/6} apakrmanti t tasmt pa . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {4/6} yadi apakrmati kim na atyantya apakrmati . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {5/6} santatatvt . (P_1,4.31) KA_I,330.4-6 Ro_II,399 {6/6} atha v any cany ca prdurbhavanti . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {1/17} karmagrahaam kimartham . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {2/17} yam abhipraiti sa sampradnam iti iyati ucyamne karmaa eva sampradnasaj prasajyeta . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {3/17} karmagrahae puna kriyame na doa bhavati . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {4/17} karma nimittatvena ryate . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {5/17} atha yamsagrahaam kimartham . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {6/17} karma abhipraiti sampradnam iti iyati ucyamne abhiprayata eva sampradnasaj prasajyeta . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {7/17} yamsagrahae puna kriyame na doa bhavati . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {8/17} yamsagrahat abhiprayata sampradnasaj nirbhajyate . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {9/17} atha abhipragrahaam kimartham . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {10/17} karma yam eti sa sampradnam iti iyati ucyamne yam eva sampratyeti tatra eva syt . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {11/17} updhyyya gm dadti iti . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {12/17} iha na syt . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {13/17} updhyyya gm adt . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {14/17} updhyyya gm dsyati iti . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {15/17} abhipragrahae puna kriyame na doa bhavati . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {16/17} abhi bhimukhye vartate praabda dikarmai . (P_1,4.32.1) KA_I,330.8-17 Ro_II,400-401 {17/17} tena yam ca abhipraiti yam ca abhipraiyati yam ca abhiprgd bhimukhyamtre sarvatra siddham bhavati . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {1/25} kriygrahaam api kartavyam . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {2/25} iha api yath syt . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {3/25} rddhya nigarhate . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {4/25} yuddhya sannahyate . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {5/25} patye ete iti . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {6/25} tat tarhi vaktavyam . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {7/25} na vaktavyam . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {8/25} katham . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {9/25} kriym hi loke karma iti upacaranti . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {10/25} km kriym kariyasi . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {11/25} kim karma kariyasi iti . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {12/25} evam api kartavyam . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {13/25} ktrimktrimayo ktrime sampratyaya bhavati . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {14/25} kriy api ktrimam karma . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {15/25} na sidhyati . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {16/25} kartu psitatamam karma iti ucyate katham ca nma kriyay kriy psitatam syt . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {17/25} kriy api kriyay psitatam bhavati . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {18/25} kay kriyay . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {19/25} sandaranakriyay v prrthayatikriyay v adhyavasyatikriyay v . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {20/25} iha ya ea manuya prekprvakr bhavati sa buddhy tvat kamcidartham sampayati sande prrthan prrthanym adhavasya adhyavasye rambha rambhe nirvtti nirvttau phalvpti . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {21/25} evam kriy api ktrimam karma . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {22/25} evam api karmaa karaasaj vaktavy sampradnasya ca karmasaj . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {23/25} paun rudram yajate . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {24/25} paum rudrya dadti iti artha . (P_1,4.32.2) KA_I,330.18-331.4 Ro_II,401-403 {25/25} agnau kila pau prakipyate tat rudrya pahriyate iti . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {1/6} kimete ekrth hosvit nnrth . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {2/6} kim ca ata . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {3/6} yadi ekrth kimartham pthak nirdiyante . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {4/6} atha nnrth katham kupin akyante vieayitum . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {5/6} evam tarhi nnrth kupau tu em smnyam asti . (P_1,4.37) KA_I,331.6-9 Ro_II,403-404 {6/6} na hi akupita krudhyate na v akupita druhyati na v akupita ryati na v akupita asyati . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {1/25} tamagrahaam kimartham na sdhakam karaam iti eva ucyeta dhakam karaam iti iyati ucyamne sarvem krakm karaasaj prasajyeta . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {2/25} sarvi hi kraki sdhakni . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {3/25} tamagrahae puna kriyame na doa bhavati . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {4/25} na etat asti prayojanam . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {5/25} prv tvat saj apavdatvt bdhik bhaviyanti par paratvt ca anavakatvt ca . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {6/25} iha tarhi dhanu vidhyati apyayuktatvt ca apdnasaj sdhakatvt ca karaasaj prpnoti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {7/25} tamagrahae puna kriyame na doa bhavati . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {8/25} evam tarhi lokata etat siddham . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {9/25} tat yath . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {10/25} loke abhirpya udakamneyam abhirpya kany dey iti na ca anabhirpe pravtti asti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {11/25} tatra abhirpatamya iti gamyate . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {12/25} evam iha api sdhakam karaam iti ucyate sarvi ca kraki sdhakni na ca asdhake pravtti asti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {13/25} tatra sdhakatamam iti vijsyate . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {14/25} evam tarhi siddhe sati yat tamagrahaam karoti tat jpayati crya krakasajym taratamayoga na bhavati iti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {15/25} kim etasya jpane prayojanam . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {16/25} apdnam crya kim nyyyam manyate . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {17/25} yatra samprpya nivtti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {18/25} tena iha eva syt grmt gacchati nagart gacchati iti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {19/25} skyakebhya paliputrak abhirpatar iti atra na syt . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {20/25} krakasajym taratamayoga na bhavati iti atra api siddham bhavati . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {21/25} tath dhram crya kim nyyyam manyate . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {22/25} yatra ktsna dhrtm vypta bhavati . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {23/25} tena iha eva syt tileu tailam dadhni sarpi iti . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {24/25} gagym gva kpe gargarkulam iti atra na syt . (P_1,4.42) KA_I,331.11-332.3 Ro_II,404-406 {25/25} krakasajym taratamayoga na bhavati iti atra api siddham bhavati . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {1/8} ##. vase ayarthasya pratiedha vaktavya . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {2/8} grma upavasati iti . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {3/8} sa tarhi vaktavya . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {4/8} na vaktavya . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {5/8} na atra upaprvasya vase grma adhikaraam . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {6/8} kasya tarhi . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {7/8} anupasargasya . (P_1,4.48) KA_I,332.5-8 Ro_II,406-407 {8/8} grme asau vasan trirtram upavasati iti . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {1/6} tamagrahaam kimartham . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {2/6} kartu psitam karma iti iyati ucyamne iha: agne mavakam vrayati iti mavake apdnasaj prasajyeta . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {3/6} na ea doa . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {4/6} karmasaj tatra bdhik bhaviyati . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {5/6} agnau api tarhi bdhik syt . (P_1,4.49.1) KA_I,332.10-13 Ro_II,407 {6/6} iha puna tamagrahae kriyame tat upapannam bhavati yat uktam vrartheu karmagrahanarthakyam kartu psitatamam karma iti vacant iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {1/20} iha ucyate odanam pacati iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {2/20} yadi odana pacyeta dravyntarama bhinirvarteta . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {3/20} na ea doa . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {4/20} tdarthyt tcchabdyam bhaviyati . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {5/20} odanrth taul odana iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {6/20} atha iha katham bhavitavyam tauln odanam pacati iti hosvit taulnm odanam pacati iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {7/20} ubhyath api bhavitavyam . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {8/20} katham . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {9/20} iha hi tauln odanam pacati iti dvyartha paci . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {10/20} tauln pacan odanam nirvartayati iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {11/20} iha idanm taulnm odanam pacati iti dvyartha ca eva paci vikrayoge ca ah . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {12/20} taulavikram odanam nirvartayati iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {13/20} iha ka cit kam cidmantrayate siddham bhujyatm iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {14/20} sa mantrayama ha prabhtam bhuktam asmbhi iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {15/20} mantrayama ha dadhi khalu bhaviyati paya khalu bhaviyati . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {16/20} mantryama ha dadhn khalu bhujya payas khalu bhujya iti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {17/20} atra karmasaj prpnoti . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {18/20} tat hi tasya psitatamam bhavati . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {19/20} tasya api odana eva eva psitatama na tu gueu asya anurodha . (P_1,4.49.2) KA_I,332.14-25 Ro_II,408-409 {20/20} tat yath bhujya aham odanam yadi mduviada syt iti evam iha api dadhiguam odanam bhujya payoguamodanam bhujya iti . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {1/16} ## . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {2/16} psitasya karmasajym nirvttasya krakatve karmasaj na prpnoti . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {3/16} guam bhakayati iti . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {4/16} kim kraam . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {5/16} kriyepsitatvt . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {6/16} kriy tasya psit . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {7/16} ## . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {8/16} na v ea doa . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {9/16} kim kraam . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {10/16} ubhayepsitatvt . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {11/16} ubhayam tasya psitam . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {12/16} ta ca ubhayam yasya hi guabhakae buddhi prasakt bhavati na asau loam bhakayitv kt bhavati . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {13/16} yadi api tvat atra etat akyate vaktum ye tu ete rjakarmia manuy tem ka cit kam cit ha kaam kuru iti . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {14/16} sa ha na aham kaam kariymi ghaa may hta iti . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {15/16} tasya kriymtram psitam . (P_1,4.49.3) KA_I,333.1-11 Ro_II,410-411 {16/16} yadi api tasya kriymtram psitam ya tu asau preayati tasya ubhayam psitam iti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {1/22} kim udharaam . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {2/22} viam bhakayati iti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {3/22} na etat asti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {4/22} prvea api etat sidhyati . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {5/22} na sidhyati . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {6/22} kartu psitatamam karma iti ucyate kasya ca nma viabhakaam psitam syt . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {7/22} viabhakaam api kasya cit psitam bhavati . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {8/22} katham . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {9/22} iha ya ea manuya dukhrta bhavati sa anyni dukhni anuniamya viabhakaam eva jyya manyate . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {10/22} ta ca psitam yat tat bhakayati . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {11/22} yat tarthi anyat kariymi iti anyat karoti tat udharaam . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {12/22} kim puna tat . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {13/22} grmntaram ayam gacchan caurn payati ahim laghayati kaakn mdnti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {14/22} iha psitasya api karmasaj rabhyate anpsitasya api . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {15/22} yat idnm na eva psitamam na api anpsitam tatra katham bhavitavyam . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {16/22} grmntaram ayam gacchan vkamlni upasarpati kuyamlni upasarpati iti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {17/22} atra api siddham . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {18/22} katham . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {19/22} anpsitam iti na ayam prasajyapratiedha psitam na iti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {20/22} kim tarhi . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {21/22} paryudsa ayam yat anyat psitt tat anpsitam iti . (P_1,4.50) KA_I,333.13-23 Ro_II,411-412 {22/22} anyat ca etat psitt yat na eva psitam na api anpsitam iti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {1/43} kena akathitam . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {2/43} apdndibhi vieakathbhi . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {3/43} kim udharaam . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {4/43} ## . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {5/43} duhi : gm dogdhi paya . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {6/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {7/43} kathit atra prv apdansaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {8/43} duhi . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {9/43} yci : idam tarhi pauravam gm ycate iti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {10/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {11/43} kathit atra prv apdansaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {12/43} na ycant eva apya bhavati . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {13/43} ycita asau yadi dadti tata apyena yujyate . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {14/43} yci . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {15/43} rudhi : anvavaruaddhi gm vrajam . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {16/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {17/43} kathit atra prv adhikaraasaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {18/43} rudhi . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {19/43} pracchi : mavakam panthnam pcchati . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {20/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {21/43} kathit atra prv apdnasaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {22/43} na prant eva apya bhavati . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {23/43} pta asau yadi ce tata apyena yujyate . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {24/43} pracchi. bhiki : pauravam gm bhikate . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {25/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {26/43} kathit atra prv apdnasaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {27/43} na bhikat eva apya bhavati . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {28/43} bhikita asau yadi dadti tata apyena yujyate . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {29/43} bhiki . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {30/43} ci : vkam avacinoti phalni . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {31/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {32/43} kathit atra prv apdnasaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {33/43} bruvisiguena ca yat sacate tat akrtitam caritam kavin . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {34/43} bruvisiguena ca yat sacate sambadhyate tat ca dharaam . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {35/43} kim puna tat . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {36/43} putram brte dharmam . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {37/43} putram anusti dharmam iti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {38/43} na etat asti . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {39/43} kathit atra prv sampradnasaj . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {40/43} tasmt tri eva udharani . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {41/43} pauravam gm ycate . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {42/43} mavakam panthnam pcchati . (P_1,4.51.1) KA_I,333.25-334.15 Ro_II,413-418 {43/43} pauravam gm bhikate iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {1/57} atha ye dhtnm dvikarmak tem kim kathite ldaya bhavanti hosvit akathite . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {2/57} kathite ldaya . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {3/57} kathite ldibhi abhihite guamkarmai k kartavy .#< kathite ldaya cet syu am kuryt tad gue># . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {4/57} kathite ldaya cet syu ah guakarmai tad kartavy . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {5/57} duhyate go paya . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {6/57} ycyate pauravasya kambala iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {7/57} katham . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {8/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {9/57} akrakam hi etat bhavati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {10/57} kim kraam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {11/57} akathitatvt . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {12/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {13/57} atha krakam na akathitam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {14/57} atha krake sati k kartavy . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {15/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {16/57} krakam cet vijntyt y y prpnoti s kartavy . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {17/57} duhyate go paya . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {18/57} ycyate pauravt kambala iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {19/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {20/57} kathite ldibhi abhihite tvavidhi ea bhavati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {21/57} kim idam tvavidhi iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {22/57} tava vidhi tvavidhi . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {23/57} tvamati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {24/57} kimidam tvamati iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {25/57} tava mati tvamati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {26/57} na evam anye manyante . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {27/57} katham tarhi anye manyante . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {28/57} guakarmai ldividhi sapare . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {29/57} guakarmai ldividhiya bhavanti saha parea yogena . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {30/57} gatibuddhipratyavasnrthaabdakarmkarmakm aikart sa au iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {31/57} ##. dhruvayuktiu ceitayuktiu ca api ague karmai ldaya bhavanti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {32/57} tat analpmate cryasya vacanam smaryatm . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {33/57} apara ha : ##. pradhnakarmai abhidheye dvikarmam dhtnm karmai ldaya bhavanti iti vaktavyam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {34/57} ajm nayati grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {35/57} aj nyate grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {36/57} aj nt grmam iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {37/57} ##. apradhne duhdnm karmai ldaya bhavanti iti vaktavyam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {38/57} duhyate gau paya . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {39/57} ##. ldaya bhavanti iti vaktavyam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {40/57} gamyate devadatta grmam yajadattena . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {41/57} ke puna dhtnm dvikarmak . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {42/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {43/57} ajm nayati grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {44/57} bhram vahati grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {45/57} bhram harati grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {46/57} gatyarthnm . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {47/57} gamayati devadattam grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {48/57} ypayati devadattam grmam . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {49/57} ## . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {50/57} siddham v puna etat bhavati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {51/57} kuta . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {52/57} anyakarmaa . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {53/57} anyasya atra aj karma anyasya grma . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {54/57} ajm asau ghtv grmam nayati . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {55/57} ##. anyakarma iti cet bryt ldnm avidhi ayam bhavet . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {56/57} aj nyate grmam iti . (P_1,4.51.2) KA_I,334.16-335.28 Ro_II,418-424 {57/57} parasdhane utpadyamnena lena ajy abhidhnam na prpnoti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {1/27} ## . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {2/27} klabhvdhvagantavy akarmakm dhtnm karmasaj bhavanti iti vaktavyam . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {3/27} kla . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {4/27} msam ste . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {5/27} msam svapiti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {6/27} bhva . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {7/27} godoham ste . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {8/27} godoham svapiti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {9/27} adhvagantavya . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {10/27} kroam ste . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {11/27} kroam svapiti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {12/27} dea ca akarmam karmasaja bhavati iti vaktavyam . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {13/27} kurn svapiti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {14/27} pacln svapiti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {15/27} ##. kimidam kalma iti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {16/27} aparisamptam karma kalma . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {17/27} na v asmin sarvi karmakryi kriyante . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {18/27} kim tarhi . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {19/27} dvity eva . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {20/27} yasmin tu karmai upajyate anyat dhtvarthayog api ca yatra ah tat karma kalma iti ca kalma na uktam dhto hi vtti na ralatvata asti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {21/27} etena karmasaj sarv siddh bhavati kathitena . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {22/27} tatra psitasya kim syt prayojanam karmasajy . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {23/27} yat tu kathitam purastt psitatayuktam ca tasya siddhyartham . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {24/27} psitam eva tu yat syt tasya bhaviyati kathitena . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {25/27} atha iha katham bhavitavyam . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {26/27} net avasya srughnam iti hosvit net avasya srughnasya iti . (P_1,4.51.3) KA_I,336.1-17 Ro_II,425-428 {27/27} ubhayath goikputra . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {1/37} abdakarma iti katham idam vijyate . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {2/37} abda yem kriy iti hosvit abda yem karma iti . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {3/37} ka ca atra viea . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {4/37} ##. abdakarmanirdee abdakriymiti ced hvayaddnm pratiedha vaktavya . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {5/37} ke puna hvayatdaya . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {6/37} hvayati krandati abdyate . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {7/37} hvayati devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {8/37} hvyayati devadattena . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {9/37} krandati devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {10/37} krandayati devadattena . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {11/37} abdyate devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {12/37} abdyayati devadattena iti . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {13/37} ## . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {14/37} otydnm ca upasamkhynam kartavyam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {15/37} ke puna otydaya . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {16/37} oti vijnti upalabhate . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {17/37} oti devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {18/37} rvayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {19/37} vijnti devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {20/37} vijpayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {21/37} upalabhate devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {22/37} upalambhayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {23/37} kim puna kraam na sidhyati . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {24/37} aabdakriyatvd . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {25/37} astu tarhi abda yem karma iti . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {26/37} ##. abdakarmaa iti cet jalpatiprabhtnmupasakhynam kartavyam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {27/37} ke puna jalpatiprabhataya . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {28/37} jalpati vilapati bhate . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {29/37} jalpati devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {30/37} jalpayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {31/37} vilapati devadatta . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {32/37} vilpayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {33/37} bhate devadatta .bhayati devadattam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {34/37} ## . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {35/37} de sarvatra upasakhynam kartavyam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {36/37} payati rpatarka krpaam . (P_1,4.52.1) KA_I,336.19-337.13 Ro_II,429-431 {37/37} darayati rpatarkam krpaam . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {1/26} ## . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {2/26} adikhdinvahnm pratiedha vaktavya . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {3/26} atti devadatta . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {4/26} dayate devadattena . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {5/26} apara ha : sarvam eva pratyavasnakryam ade na bhavati iti vaktavyam , parasmaipadam api . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {6/26} idam ekam iyate : kta adhikarae ca drauvyagatipratyavasnrthebhya : idam em jagdham . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {7/26} khdi . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {8/26} khdati devadatta . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {9/26} khdayati devadattena . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {10/26} n . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {11/26} nayati devadatta . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {12/26} nyayati devadattena . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {13/26} vaheraniyantkartkasya . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {14/26} ## . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {15/26} vahati bhram devadatta . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {16/26} vhayati bhram devadattena . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {17/26} aniyantkartkasya iti kimartham . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {18/26} vahanti yavn balvard . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {19/26} vhayanti balvardn yavn . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {20/26} ## . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {21/26} bhake ahimsrthasya iti vaktavyam . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {22/26} bhakayati pim devadatta . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {23/26} bhakayati pim devadattena . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {24/26} ahimsrthasya iti kimartham . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {25/26} bhakayanti yavn balvard . (P_1,4.52.2) KA_I,337.14-27 Ro_II,431-432 {26/26} bhakayanti balvardn yavn . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {1/19} ## . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {2/19} akarmakagrahae klakarmakm upasakhynam kartavyam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {3/19} msam ste devadatta . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {4/19} msam sayati devadattam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {5/19} msam ete devadatta . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {6/19} msam yayati devadattam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {7/19} ## . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {8/19} siddham etat . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {9/19} katham . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {10/19} klakarmak akarmakavat bhavanti iti vaktavyam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {11/19} tat tarhi vaktavyam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {12/19} na vaktavyam . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {13/19} akarmakm iti ucyate na ca ke cit kad cit klabhvdhvabhi akarmak . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {14/19} te evam vijsyma . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {15/19} kva cit ye akarmak iti . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {16/19} atha v yena karma sakarmk ca akarmak ca bhavanti tena akarmakm . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {17/19} na ca etena karma ka cit api akarmaka . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {18/19} atha v yat karma bhavati na ca bhavati tena karmakm . (P_1,4.52.3) KA_I,338.1-9 Ro_II,432-435 {19/19} na ca etat karma kva cit api na bhavati . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {1/10} ## . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {2/10} hkrorvvacane abhivdido tmanepade upasakhynam kartavyam . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {3/10} abhivadati gurum devadatta . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {4/10} abhivdayate gurum devadattam . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {5/10} abhivdayate gurum devadattena . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {6/10} payanti bhty rjnam . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {7/10} darayate bhtyn rj . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {8/10} darayate bhtyai rj . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {9/10} katham ca atra tmanepadam . (P_1,4.53) KA_I,338.11-15 Ro_II,435 {10/10} ekasya e aau i ti aparasya ica ca iti . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {1/12} kim yasya svam tantram sa svatantra . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {2/12} kim ca ata . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {3/12} tantuvye prpnoti . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {4/12} na ea doa . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {5/12} ayam tantraabda asti eva vitne vartate . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {6/12} tat yath : stram tantram . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {7/12} pretam tantram . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {8/12} vitna iti gamyate . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {9/12} asti prdhnye vartate . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {10/12} tat yath svatantra asau brhmaa iti ucyate . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {11/12} svapradhna iti gamyate . (P_1,4.54.1) KA_I,338.17-20 Ro_II,435-436 {12/12} tat ya prdhnye vartate tantraabda tasya idam grahaam . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {1/18} ## . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {2/18} svatantrasya kartsajym hetumati upasakhynam kartavyam . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {3/18} pcayati odanam devadatta yajadattena iti . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {4/18} kim puna kraam na sidhyati . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {5/18} asvatantratvt . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {6/18} ## . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {7/18} na v kartavyam . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {8/18} kim kraam . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {9/18} svtantryt . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {10/18} svatantra asau bhavati . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {11/18} itarath hi akurvati api krayati iti syt . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {12/18} ya hi manyate na asau svatantra akurvati api tasya krayati iti etat syt . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {13/18} na akurvat i iti cet svatantra . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {14/18} na cet akurvati tasmin krayati iti etat bhavati svatantra asau bhavati . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {15/18} akyam tvat anena upasamkhynam kurvat vaktum kurvan svatantra akurvan na iti . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {16/18} sdhya jpakam bhavati . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {17/18} preite ca kila ayam kriym ca akriym ca dv adhyavasyati kurvan svatantra akurvan na iti . (P_1,4.54.2) KA_I,338.21-339.9 Ro_II, 436-438 {18/18} yadi ca preita asau na karoti svatantra asau bhavati iti . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {1/16} ## . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {2/16} praie asvatantraprayojakatvt hetusajy aprasiddhi . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {3/16} svatantraprayojaka hetusaja bhavati iti ucyate . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {4/16} na ca asau svatantram prayojayati . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {5/16} svatantratvt siddham . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {6/16} siddham etat . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {7/16} katham . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {8/16} svatantratvt . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {9/16} svatantram asau prayojayati . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {10/16} ## . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {11/16} yadi svatantra na prayojya atha prayojya na svatantra prayojya svatantra ca iti vipratiiddham . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {12/16} ## . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {13/16} kim uktam . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {14/16} ekam tvat uktam na v svtrantryt itarath hi akurvati api krayati iti syt iti . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {15/16} aparam uktam . (P_1,4.55) KA_I,339.11-21 Ro_II,438-439 {16/16} na v smnyaktatvt hetuta hi aviiam svatantraprayojakatvt aprayojaka iti cet muktamasamayena tulyam iti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {1/26} kimartham rephdhika varaabda ghyate . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {2/26} ## . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {3/26} rvart iti ucyate vvart m bht . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {4/26} aki amulkamulau vare tosunkasunau iti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {5/26} na etat asti prayojanam . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {6/26} cryapravtti jpayati anantara ya varaabda tasya grahaam iti yat ayam kt mejanta iti kta mntasya ejantasya ca avyayasajm sti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {7/26} ## . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {8/26} para api etasmt kt mnta ejanta ca asti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {9/26} tadartham etat syt . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {10/26} yat tarhi avyaybhvasya avyayasajm sti tat jpayati crya nantara ya varaabda tasya grahaam iti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {11/26} ## . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {12/26} samsasya etat jpakam syt . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {13/26} avyaybhva eva samsa avyayasaja bhavati na anya iti . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {14/26} evam tarhi lokata etat siddham . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {15/26} tat yath loke vanntt udakntt priyam pnthaman uvrajet iti ya eva prathama vannta udaknta ca tata nuvrajati . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {16/26} ## . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {17/26} dvityam ca ttyam ca vanntam udakntam v anuvrajati . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {18/26} tasmt rephdika varaabda grahtavya . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {19/26} atha prgvacanam kimartham . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {20/26} ## . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {21/26} prgvacanam kriyate niptasajy anivtti yath syt . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {22/26} akriyame hi prgvacane anavak gatyupasargakarmapravacanyasaj niptasajm bdheran . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {23/26} t m bdhiata iti prgvacanam kriyate . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {24/26} atha kriyame api prgvacane yvat anavak et saj kasmt eva na bdhante . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {25/26} kriyame hi prgvacane satym niptasajym et avayavasaj rabhyante . (P_1,4.56) KA_I,340.2-25 Ro_II,440-442 {26/26} tatra vacant samvea bhavati . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {1/18} ayam sattvaabda asti eva dravyapadrthaka . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {2/18} tat yath sattvam ayam brhmaa sattvamiyam brhma iti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {3/18} asti kriypadrthaka . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {4/18} sadbhva sattvam iti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {5/18} kasya idam grahaam . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {6/18} dravyapadrthakasya . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {7/18} kuta etat . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {8/18} evam hi ktv vidhi ca siddha bhavati pratiedha ca . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {9/18} kim puna ayam paryudsa . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {10/18} yat anyat sattvavacant iti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {11/18} hosvit prasajya ayam pratiedha . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {12/18} sattvavacane na iti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {13/18} kim ca ata . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {14/18} yadi paryudsa vipra iti atra api prpnoti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {15/18} kriydravyavacana ayam samghto dravyt anyaca vidhin ryate . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {16/18} asti ca prdibhi smnyam iti ktv tadantavidhin niptasaj prpnoti . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {17/18} atha prasajyapratiedha na doa bhavati . (P_1,4.57) KA_I,341.2-9 Ro_II,442-444 {18/18} yath na doa tath astu . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {1/9} ## . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {2/9} prdaya iti yogavibhga kartavya . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {3/9} prdaya sattvavacan niptasaj bhavanti . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {4/9} tata upasarg kriyyoge iti . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {5/9} kimartha yogavibhga . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {6/9} ## . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {7/9} niptasaj yath syt . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {8/9} ##. ekayoge hi sati niptasajy abhva syt . (P_1,4.58-59.1) KA_I,341.11-18 Ro_II,444 {9/9} yasmin eva viee gatyupasargakarmapravacanyasaj tasmin eva viee niptasaj syt . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {1/7} ## . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {2/7} marucchabdasya upsakhynam kartavyam . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {3/7} maruddatto marutya . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {4/7} aca upasargt iti tattvam yath syt . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {5/7} ## . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {6/7} racchabdasya upasamkhynam kartavyam . (P_1,4.58-59.2) KA_I,341.19-23 Ro_II,445 {7/7} raddh . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {1/8} ## . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {2/8} krikabdasya upasakhynam kartavyam . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {3/8} krikktya . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {4/8} ## . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {5/8} punacanasau chandasi gatisajau bhavata iti vaktavyam . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {6/8} punarutsytam vsa deyam . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {7/8} punarnikta ratha . (P_1,4.60.1) KA_I,342.2-6 Ro_II,446 {8/8} uik dta canohita . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {1/55} ## . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {2/55} gatyupasargasaj kriyyoge yatkriyyukt tam prati gatyupasargasaj bhavanti iti vaktavyam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {3/55} kim prayojanam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {4/55} prayojanam gha avaatve . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {5/55} gha . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {6/55} pravddha bhva prabhva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {7/55} anupasarge iti pratiedha m bht . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {8/55} atvam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {9/55} vigat secak asmt grmt visecaka grma . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {10/55} upasargt iti atvam m bht . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {11/55} atvam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {12/55} pragat nyak asmt grmt pranyaka grma . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {13/55} upasargditi atvam m bht . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {14/55} ##. vddhividhau ca dhtugrahaam anarthakam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {15/55} upasargt ti dhtau iti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {16/55} tatra dhtugrahaasya etat prayojanam iha m bht prarabham vanam iti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {17/55} kriyame ca api dhtugrahae prarcchaka iti atra prpnoti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {18/55} yatkriyyukt tam prati iti vacant na bhavati . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {19/55} vadvidhnabhvbttvasvgdisvaraatveu doa bhavati . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {20/55} vadvidhi. yat udvata nivata ysi bapsat . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {21/55} vadvidhi . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {22/55} nasbhva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {23/55} praasam mukham unnasam mukham . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {24/55} nasbhva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {25/55} abttva .prepam parepam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {26/55} abittva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {27/55} svgdisvara . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {28/55} prasphik prodara . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {29/55} svgdisvara . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {30/55} atva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {31/55} pra a dra pra a crya pra a rj pra a vtrah . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {32/55} upasargt iti ete vidhaya na prpnuvanti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {33/55} ## . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {34/55} anavak ete vidhaya . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {35/55} te vacanaprmyt bhaviyanti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {36/55} ## . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {37/55} suduro pratiedha numvidhitatvaatvaatveu vaktavya . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {38/55} numvidhi : sulabham durlabham . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {39/55} upasargt iti num m bht iti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {40/55} na sudurbhym kevalbhym . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {41/55} iti etat na vaktavyam bhavati . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {42/55} na etat asti prayojanam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {43/55} kriyate etat nyse eva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {44/55} tatvam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {45/55} sudattam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {46/55} aca upasargt ta iti tatvam m bht iti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {47/55} atvam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {48/55} susiktam ghaaatena sustutam lokaatena . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {49/55} upasargt iti atvam m bhtiti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {50/55} su pjym iti etat na vaktavyam bhavati . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {51/55} na etat asti prayojanam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {52/55} kriyata etat nyse eva . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {53/55} atvam . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {54/55} durnayam durntamiti . (P_1,4.60.2) KA_I,342.7-343.8 Ro_II,446-448 {55/55} upasargt iti atvam m bht iti . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {1/8} kbhvastiyoge iti vaktavyam . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {2/8} iha eva yath syt . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {3/8} rktya rbhya . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {4/8} iha m bht . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {5/8} r paktv . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {6/8} tat tarhi vaktavyam . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {7/8} na vaktavyam . (P_1,4.61) KA_I,343.10-12 Ro_II,449 {8/8} kriyyoge iti anuvartate na ca anyay kriyay rydicvicm yoga asti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {1/13} katham idam vijyate . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {2/13} ite param itiparam na itiparam anitiparam iti hosvit iti paro yasmt tat idam itiparam na itiparam anitiparamiti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {3/13} kim ca ata . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {4/13} yadi vijyata ite param itiparam na itiparam anitiparam iti kh iti ktv nirahvat iti atra prpnoti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {5/13} atha iti paro yasmt tat idam itiparam na itiparam anitiparamiti raua vaua iti ktv nirahvat iti atra prpnoti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {6/13} astu tvat iti paro yasmt tat idam itiparam na itiparam anitiparamiti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {7/13} nanu ca uktam raua vaua iti ktv nirahvat iti atra prpnoti iti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {8/13} na ea doa . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {9/13} idam tvat ayam praavya . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {10/13} atha iha te prk dhto iti katham gatimtrasya prvaprayog bhavati . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {11/13} upoddharati iti . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {12/13} gatykti pratinirdiyate . (P_1,4.62.1) KA_I,343.14-22 Ro_II,449-450 {13/13} iha api tarhi anukarakti nirdiyate . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {1/9} kimartham idam ucyate . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {2/9} ## . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {3/9} anukaraasya itikaraaparatvapratiedha ucyate . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {4/9} kim prayojanam . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {5/9} aniaabdanivttyartha . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {6/9} anihaabdat m bht iti . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {7/9} idam vicrayiyati teprgdhtuvacanam prayoganiyamrtham v syt sajniyamrtham v iti . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {8/9} tat yad prayoganiyamrtham tad anihaabdanivttyartham idam vaktavyam . (P_1,4.62.2) KA_I,343.23-344. 3 Ro_II,450 {9/9} yad hi sajniyamrtham tad na doa bhavati . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {1/14} idam atibahu kriyate dare andare sat asat iti . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {2/14} dre sat iti eva siddham . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {3/14} katham asatktya iti . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {4/14} tadantividhin bhaviyati . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {5/14} kena idnm andare bhaviyati . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {6/14} na darapratiedham vijsyma . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {7/14} ndare andare iti . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {8/14} na evam akyam . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {9/14} daraprasage eva hi syt . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {10/14} andaraprasage na syt . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {11/14} andaragrahae puna kriyame bahuvrhi ayam vijyate . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {12/14} avidyamndare andare iti . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {13/14} tasmt andaragrahaam kartavyam . (P_1,4.63) KA_I,344.5-10 Ro_II,450-451 {14/14} asata tu tadantavidhin siddham . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {1/10} ## . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {2/10} antaabdasya kividhisamsaatveu pasakhynam kartavyam . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {3/10} a . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {4/10} antardh . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {5/10} kividhi . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {6/10} antardhi . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {7/10} samsa . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {8/10} antarhatya . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {9/10} atvam . (P_1,4.65) KA_I,344. 12-14 Ro_II,452 {10/10} antarhayt gobhyo g . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {1/23} ## . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {2/23} sktprabhtiu cvyarthagrahaam kartavyam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {3/23} asktsktktv sktktya . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {4/23} yad hi skt eva kim cit kriyate tad m bht iti . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {5/23} ## . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {6/23} makrntatvam ca gatisajsanniyogena vaktavyam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {7/23} lavaaktya . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {8/23} ## . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {9/23} tatra cvyantasya pratiedha vaktavya . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {10/23} lavaktya . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {11/23} ## a v vaktavyam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {12/23} kim kraam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {13/23} prvea ktatvt . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {14/23} astu anena vibh . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {15/23} prvea nitya bhaviyati . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {16/23} idam tarhi prayojanam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {17/23} makrntatvam ca gatisajsanniyuktam iti uktam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {18/23} tat cvyantasya m bht iti . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {19/23} etat api na asti prayojanam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {20/23} lavaaabdasya ayam vibh lavaamabda dea kriyate . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {21/23} yadi ca lava abdasya api vibh lavaamabda dea bhavati na kim cid duyati . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {22/23} traiabdyam ca ha sdhyam . (P_1,4.74) KA_I,344.16-345.7 Ro_II,452-453 {23/23} | tacca evam sati siddham bhavati iti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {1/43} kimidam prgdhtuvacanam prayoganiyamrtham : ete prk eva dhto prayoktavy . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {2/43} hosvit sajniyamrtham : ete prk ca akprk ca prayoktavy , prk prayujyamnnm gatisaj bhavati iti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {3/43} ka ca atra viea . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {4/43} ## . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {5/43} prgdhtuvacanam prayoganiyamrtham iti cet anukaraasya itikaraaparapratiedha vaktavya . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {6/43} kim prayojanam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {7/43} aniaabdanivttyartha . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {8/43} aniaabat m bht iti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {9/43} ## . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {10/43} chandasi pare api vyavahit ca iti vaktavyam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {11/43} ## . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {12/43} sajniyame siddham etat bhavati . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {13/43} astu tarhi sajniyama . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {14/43} ## . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {15/43} ubhayo api pakayo vacanamanarthakam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {16/43} kim kraam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {17/43} anidarant . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {18/43} na hi ka citprapacati iti prayoktavye pacatipra iti prayukte . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {19/43} yadi ca aniam dyeta tata yatnrham syt . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {20/43} ## . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {21/43} upasarjanasannipte tu prvaparavyavasthrtham etat vaktavyam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {22/43} abham klamudrujam abham klamudvaham . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {23/43} atra gate prk dhto prayoga yath syt . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {24/43} yadi upasarjanasannipte prvaparavyavasthrtham idam ucyate sukaamkari vran i iti atra gate prk dhto prayoga prpnoti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {25/43} cryapravtti jpayati na atra gate prkprayoga bhavati iti yat ayam addusuu kcchrkcchrtheu khal iti khakram anubandham karoti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {26/43} katham ktv jpakam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {27/43} khitkarae etat prayojanam khiti iti mum yath syt iti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {28/43} yadi ca atra gate prkprayoga syt khitkaraam anarthakam syt . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {29/43} astu atra mum . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {30/43} anavyayasya iti pratiedha bhaviyati . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {31/43} payati tu crya na atra gate prk dhato prayoga bhavati iti tata khakram anubandham karoti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {32/43} na etat asti jpakam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {33/43} yadi api atra gate prkprayoga syt sytevtra mumgama . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {34/43} katham . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {35/43} kdgrahae gatikrakaprvasya api grahaam bhavati iti . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {36/43} tasmt na artha evamarthena prgdhtuvacanena . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {37/43} katham abham klamudrujam abham klamudvaham . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {38/43} na ea doa . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {39/43} na ea udi upapadam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {40/43} kim tarhi . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {41/43} vieaam . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {42/43} udi kle rujivaho . (P_1,4.80) KA_I,345.9-346.14 Ro_II,453-456 {43/43} utprvbhym rujivahibhym kle upapade iti . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {1/7} kimartham mahat saj kriyate . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {2/7} anvarthasaj yath vijyeta . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {3/7} karma proktavanta karmapravacany iti . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {4/7} ke puna karma proktavanta . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {5/7} ye samprati kriym na hu . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {6/7} ke ca samprati kriym na hu . (P_1,4.83) KA_I,346.16-18 Ro_II,456-457 {7/7} ye aprayujyamnasya kriym hu te karmapravacany . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {1/45} kimartham idam ucyate . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {2/45} karmapravacanyasaj yath syt . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {3/45} gatyupasargasaje m bhtm iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {4/45} kim ca syt . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {5/45} kalyasya samhitm anu prvarat : gati gatau iti nighta prasajyeta . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {6/45} yadi evam ve api karmapravacanyasaj vaktavy . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {7/45} ve api nighta na iyate : prdeam prdeam viparilikhati . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {8/45} asti atra viea . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {9/45} na atra ve likhim prati kriyyoga . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {10/45} kim tarhi . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {11/45} aprayujyamnam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {12/45} prdeam prdeam vimya parilikhati iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {13/45} yadi evam ano api karmapravacanyasajay na artha . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {14/45} ano api hi na vim prati kriyyoga . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {15/45} kim tarhi aprayujyamnam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {16/45} kalyena suktm samhitm anuviamya deva prvarat . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {17/45} idam tarhi prayojanam dvity yath syt karmapravacanyayukte dvity iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {18/45} ata uttaram pahati . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {19/45} ## . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {20/45} anurlakaevacanrthakyam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {21/45} kim kraam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {22/45} smnyaktatvt . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {23/45} smnyena eva atra karmapravacanyasaj bhaviyati lakaetthambhtkhynabhgavpssu pratiparyanava iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {24/45} ## . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {25/45} hetvartham idam vaktavyam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {26/45} hetu kalyasya samhit varasya na lakaam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {27/45} kim vaktavyam etat . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {28/45} na hi . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {29/45} katham anucyamnam gasyate . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {30/45} lakaam hi nma sa bhavati yena puna puna lakyate na ya sakdapi nimittatvya kalpate . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {31/45} sakt ca asau kalyena suktm samhitm anuimya deva prvarat . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {32/45} sa tarhi tath . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {33/45} nirdea kartavya anu hetau iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {34/45} atha idnm lakaena hetu api vypta na artha anena . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {35/45} lakaena hetu api vypta . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {36/45} na hi avayam tat eva lakaam bhavati yena puna puna lakyate . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {37/45} kim tarhi . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {38/45} yat sakt api nimittvya kalpate tat api lakaam bhavati . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {39/45} tat yath api bhavn kamaulapim chtram adrakt iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {40/45} sakt sau kamaalupi chtra da tasya tat eva lakaam bhavati . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {41/45} tat eva tarhi prayojanam dvity yath syt karmapravacanyayukte dvity iti . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {42/45} etat api na asti prayojanam . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {43/45} siddh atra dvity karmapravacanyayukte iti eva . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {44/45} na sidhyati . (P_1,4.84) KA_I,346.20-347.21 Ro_II,458-460 {45/45} paratvt hetutvray tty prpnoti . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {1/6} marydbhividhyo iti vaktavyam . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {2/6} iha api yath syt kumram yaa pine iti . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {3/6} tat tarhi vaktavyam . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {4/6} na vaktavyam . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {5/6} marydvacane iti eva siddham . (P_1,4.89) KA_I,347.23-25 Ro_II,461 {6/6} e asya yaasa maryd . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {1/10} kasya lakaadaya arth nirdiyante . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {2/10} vkdnm . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {3/10} kimartham puna idam ucyate . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {4/10} karmapravacanyasaj yath syt . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {5/10} gatyupasargasaje m bhtm iti . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {6/10} na etat asti prayojanam . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {7/10} yatkriyyukt tam prati gatyupasargasaje bhavata na ca vkdn prati kriyyoga . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {8/10} idam tarhi prayojanam dvity yath syt karmapravacanyayukte dvity iti . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {9/10} vkam prati vidyotate . (P_1,4.90) KA_I,348.2-6 Ro_II,461-462 {10/10} vkamanu vidyotate iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {1/24} kimartham adhiparyo anarthakayo karmapravacanyasaj ucyate . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {2/24} karmapravacanyasaj yath syt . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {3/24} gatyupasargasaje m bhtm iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {4/24} na etat asti prayojanam . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {5/24} yatkriyyukt tam prati gatyupasargasaje bhavata anarthakau ca imau . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {6/24} idam tarhi prayojanam pacam yath syt pacam apparibhi iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {7/24} kuta parygamyata iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {8/24} siddh atra pacam apdne iti eva . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {9/24} ta ca apdnapacam e . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {10/24} yatra api adhiabdena yoge pacam na vidhyate tatra api ryate . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {11/24} kuta adhygamyata iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {12/24} evam tarhi siddhe sati yat anarthakayo gatyupasargasajbdhikm karmapravacanyasajm sti tat jpayati crya anarthaknm api em bhavati arthavatktam iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {13/24} kim etasya jpane prayojanam . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {14/24} niptasya anarthakasya prtipadikatvam coditam . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {15/24} tat na vaktavyam bhavati . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {16/24} atha v na eva imau anarthakau . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {17/24} kim tarhi anarthakau iti ucyate . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {18/24} anarthntarvcinau anarthakau . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {19/24} dhtun uktm kriym hatu . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {20/24} tad aviiam bhavati yath akhe paya . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {21/24} yadi evam dhtun uktatvt tasyrthasya upasargaprayogo na prpnoti uktrthnm aprayoga iti . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {22/24} uktrthnmapi prayoga dyate . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {23/24} tat yath appau dvau naya . (P_1,4.93) KA_I,348.8-20 Ro_II,462-464 {24/24} brhmaau dvau anaya iti . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {1/15} iha kasmt na bhavati . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {2/15} sarpia api syt . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {3/15} gomtrasya api syt . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {4/15} kim ca syt . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {5/15} dvity api prasajyeta karmapravacanyayukte dvity iti . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {6/15} na ea doa . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {7/15} na ime apyarth nirdiyante . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {8/15} kim tarhi . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {9/15} parapadrth ime nirdiyante . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {10/15} eteu artheu yat padam vartate tat prati api karmapravacanyasaja bhavati iti . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {11/15} atha v yat atra karmapravacanyayuktam na ada prayujyate . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {12/15} kim puna tat . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {13/15} bindu . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {14/15} bindo tarhi kasmt na bhavati . (P_1,4.96) KA_I,348.22-349. 4 Ro_II,464-465 {15/15} upapadavibhakte krakavibhakti balyas iti pratham bhaviyati iti . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {1/6} ## . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {2/6} kim uktam . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {3/6} yasya ca varavacanam iti kartnirdea cet avacant siddham . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {4/6} prathamnupapatti tu . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {5/6} svavacant siddham iti . (P_1,4.97) KA_I,349.6-9 Ro_II,466 {6/6} adhi svam prati karmapravacanyasaja bhavati iti vaktavyam . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {1/13} ## . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {2/13} ldee parasmaipadagrahaam kartavyam . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {3/13} kim kraam . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {4/13} puruabdhitatvt . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {5/13} ## . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {6/13} iha hi kriyame anavak puruasaj parasmaipadasajm bdheta . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {7/13} parasmaipadasaj api anavak . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {8/13} s vacant bhaviyati . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {9/13} svak parasamaipadasaj . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {10/13} ka vaka . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {11/13} atkkvas avaka . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {12/13} ## . (P_1,4.99) KA_I,349.11-19 Ro_II,466-467 {13/13} yat ayam sici vddhi parasmaipadeu iti parasmaipadagrahaam karoti tat jpayati crya na puruasaj parasmaipadasajm bdhate iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {1/38} ##. prathamamadhyamottamasajym tmanepadagrahaam kartavyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {2/38} tmanepadnm ca prathamamadhyamottamasaj bhavanti iti vaktavyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {3/38} kim prayojanam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {4/38} samasakhyrtham . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {5/38} sakhytnudea yath syt . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {6/38} akriyame hi tmanepadagrahae tisra saj a sajina . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {7/38} vaiamyt sakhytnudea na prpnoti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {8/38} kriyame api ca tmanepadagrahae ## . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {9/38} nuprvyavacanam ca kartavyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {10/38} akriyamae hi kasya cit eva trikasya prathamasaj syt kasya cit eva madhyamasaj kasya cit eva uttamasaj . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {11/38} ## . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {12/38} yat tvat ucyate tmanepadagrahaam kartavyam samasakhyrtham iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {13/38} tat na kartavyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {14/38} saj api at eva nirdiyante . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {15/38} katham . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {16/38} ekaeanirdest . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {17/38} ekaeanirdea ayam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {18/38} atha etasmin ekaeanirdee sati kim ayam ktaikaem dvandva . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {19/38} prathama ca prathama ca prathamau madhyama ca madhyama ca madhyamau uttama ca uttama ca uttamau prathamau ca madhyamau ca uttamau ca prathamamadhyamottam iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {20/38} hosvit ktadvandvnm ekaea . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {21/38} prathamau ca madhyama ca uttama ca prathamamadhyamottam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {22/38} prathamamadhyamotttam ca prathamamadhyamottam ca prathamamadhyamottam iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {23/38} kim ca ata . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {24/38} yadi ktaikeem dvandva prathamamadhyamayo prathamasaj prpnoti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {25/38} uttamaprathamayo madhyamasaj prpnoti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {26/38} madhyamottamayo uttamasaj prpnoti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {27/38} atha ktadvandvnmekaeo na doa bhavati . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {28/38} yath na doa tath astu . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {29/38} kim puna atra nyyyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {30/38} ubhayam iti ha . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {31/38} ubhayam hi dyate . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {32/38} tat yath . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {33/38} bahu aktikiakam bahni aktikiakni bahu sthlpiharam bahni sthlpihari . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {34/38} yat api ucyate kriyame api tmanepadagrahae nurprvyavacanam kartavyam iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {35/38} na kartavyam . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {36/38} lokata etat siddham . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {37/38} tat yath loke vihavyasya dvbhym dvbhym agni upstheya iti . (P_1,4.101) KA_I,350.2-24 Ro_II,468-469 {38/38} na ca ucyate nuprvyea iti nuprvyea ca upasthyata iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {1/17} tri tri iti anuvartate utho na . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {2/17} kim ca ata . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {3/17} yadi anuvartate ahana vibhaktau iti tvam na prpnoti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {4/17} atha nivttam prathamayo prvasavara iti atra pratyayayo eva grahaam prpnoti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {5/17} yath icchasi tath astu . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {6/17} astu tvat anuvartate iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {7/17} nanu ca uktam ahana vibhaktau iti tvam na prpnoti iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {8/17} vacant bhaviyati . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {9/17} atha v puna astu nivttam . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {10/17} nanu ca uktam prathamayo prvasavara iti atra pratyayayo eva grahaam prpnoti iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {11/17} na ea doa . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {12/17} aci iti anuvartate . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {13/17} na cjd prathamau pratyayau sta . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {14/17} nanu ca evam vijyate ajd yau prathamau ajdnm v yau prathamau iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {15/17} yat tarhi tasmt asa na pumsi iti anukrntam prvasavaradrgham pratinirdiati tat jpayati crya vibhaktyo grahaam iti . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {16/17} atha v vacanagrahaam eva kuryt . (P_1,4.104) KA_I,351.2-10 Ro_II,470-471 {17/17} aujaso prvasavara iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {1/100} kimartham idam ucyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {2/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {3/100} niyamrtha ayam rambha . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {4/100} atha etasmin niyamrthe vijyamne kim ayam upapadaniyama yumadi madhyama eva asmadi uttama eva hosvit puruaniyama yumadi eva madhyama asmadi eva uttama iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {5/100} kim ca ata . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {6/100} yadi puruaniyama eagrahaam kartavyam ee prathama iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {7/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {8/100} madhyamottamau niyatau yumadasmad aniyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {9/100} tatra prathama api prpnoti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {10/100} tatra eagrahaam kartavyam prathamaniyamrtham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {11/100} ee eva prathama bhavati na anyatra iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {12/100} atha api upapadaniyama evam api eagrahaam kartavyam ee prathama iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {13/100} yumadasmad niyate madhyamottamau aniyatau tau ee api prpnuta . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {14/100} tatra eagrahaam kartavyam eaniyamrtham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {15/100} ee prathama eva bhavati na anya iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {16/100} upapadaniyame eagrahaam akyam akartum . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {17/100} katham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {18/100} yumadasmad niyate madhyamottamau aniyatau tau ee api prpnuta . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {19/100} tata vakymi prathama bhavati iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {20/100} tat niyamrtham bhaviyati . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {21/100} yatra prathama ca anya ca prpnoti tatra prathama bhavati iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {22/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {23/100} tatra yumadasmadanyeu prathamasya pratiedha vaktavya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {24/100} tvam ca devadatta ca pacatha . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {25/100} aham ca devadatta ca pacva . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {26/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {27/100} eatvt . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {28/100} ee prathama iti prathama prpnoti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {29/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {30/100} siddham etat . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {31/100} katham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {32/100} yumadasmado pratiedht . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {33/100} ee pratham yumadasmado na iti vaktavyam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {34/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {35/100} yumadi madhyamt asmadi uttama iti etat bhavati vipratiedhena . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {36/100} yumadi madhyama iti asya avaka tvam pacasi . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {37/100} asmadi uttama iti asya avaka aham pacmi . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {38/100} iha ubhayam prpnoti tvam ca aham ca pacva . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {39/100} asmadi uttama iti etat bhavati virpratiedhena . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {40/100} sa tarhi vipratiedha vaktvaya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {41/100} na vaktavya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {42/100} tyaddnm yat yat param tat tat iyate iti evam asmada ea bhaviyati . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {43/100} tatra asmadi uttama iti eva siddham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {44/100} ##. anekaeabhvrtham tu sa vipratiedha vaktavya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {45/100} yad ca ekaea na . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {46/100} kad ca ekaea na . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {47/100} sahavivakym ekaea . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {48/100} yad na sahavivak tada ekaea na asti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {49/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {50/100} na v artha vipratiedhena . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {51/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {52/100} yumadasmado anekaeabhvt tadadhikaranm api yumadasmadadhikaranm api ekaeena na bhavitavyam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {53/100} tvam ca aham ca pacasi pacmi ca iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {54/100} ## . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {55/100} kriypthaktve ca dravyapthaktvam dyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {56/100} tat yath pacasi pacmi ca tvam ca aham ca iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {57/100} tat anumnam uttarayo api kriyayo ekaea na bhavati iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {58/100} evam ca ktv sa pi adoa bhavati yat uktam tatra yumadasmadanyeu prathamapratiedha eatvt iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {59/100} tatra api hi evam bhavitavyam tvam ca devadatta ca pacasi pacati ca . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {60/100} aham ca devadatta ca pacmi pacati ca iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {61/100} yat tvat ucyate na v yumadasmado anekaeabhvt tadadhikaranm api anekaeabhvt avipratiedha iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {62/100} dyate hi yumadasmado cnekaea tadadhikaranm ca ekaea . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {63/100} tat yath tvam ca aham ca vttrahan ubhau samprayujyvahai iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {64/100} yat api ucyate kriypthaktve ca dravyapthaktvadaranam anumnam uttaratra anekaeabhvasya iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {65/100} kriypthaktve khalu api dravyaikaea bhavati iti dyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {66/100} tat yath ak bhajyantm bhakyantm dvyantm iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {67/100} evam ca ktv sa api doo bhavati yat uktam tatra yumadasmadanyeu prathamapratiedha eatvt iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {68/100} na ea doa . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {69/100} parihtam etat siddham tu yumadasmado pratiedht iti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {70/100} sa tarhi pratiedha vaktavya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {71/100} na vaktavya . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {72/100} ee prathama vidhyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {73/100} na hi ea ca anya ca eagrahaena ghyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {74/100} bhavet prathama na syn . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {75/100} madhyamottamau api na prpnuta . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {76/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {77/100} yumadasmado upapadayo madhyamottamau ucyete . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {78/100} na ca yumadasmad anya ca yumadasmadgrahaena ghyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {79/100} yat atra yumat yat ca asmat tattadrayau madhyamottamau bhaviyata . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {80/100} yath eva tarhi yat atra yumat yat ca smat tadrayau madhyamottamau bhavata evam ya atra ea tadraya prathama prpnoti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {81/100} evam tarhi ee upapade prathama vidhyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {82/100} upoccri padam upapadam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {83/100} yat ca atra upoccri na sa ea ya ca ea na tat upoccri . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {84/100} bhavet prathama na syt . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {85/100} madhyamottamau api na prpnuta . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {86/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {87/100} yumadasmado upapadayo madhyamottamau ucyete . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {88/100} upoccri padam upapadam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {89/100} yat ca atra upoccri na te yumadasmad ye ca yumadasmad na tat upoccri . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {90/100} evam tarhi eea smndhikaraye prathama vidhyate . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {91/100} na ca atra eea eva smndhikarayam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {92/100} bhavet prathama na syt . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {93/100} madhyamottamau api na prpnuta . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {94/100} kim kraam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {95/100} yumadasmadbhym smndhikaraye madhyamottamau ucyete na ca atra yumadasmadbhym eva smndhikarayam . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {96/100} evam tarhi tyaddni sarvai nityam iti evam atra yumadasmado ea bhaviyati . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {97/100} tatra yumadi madhyama asmadi uttama iti eva siddham . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {98/100} na sidhyati . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {99/100} sthnini api iti prathama prpnoti . (P_1,4.105, 107-108.1) KA_I,351.13-353.27 Ro_II,471-476 {100/100} tyaddnm khalu api yat yat param tat tat iyate iti yad bhavata ea tad prathama prpnoti (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {1/30} yumadi madhyama asmadi uttama iti eva ucyate. tau iha na prpnuta : paramatvam pacasi . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {2/30} paramham pacmi iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {3/30} tadantavidhin bhaviyati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {4/30} iha api tarhi tadantavidhin prpnuta : atitvam pacati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {5/30} atyaham pacati iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {6/30} ye ca api ete samndhikaraavttaya taddhit tatra ca madhyamottamau na prpnuta : tvattara pacasi mattara pacmi iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {7/30} tvadrpa pacasi madrpa pacmi iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {8/30} tvatkalpa pacasi . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {9/30} matkalpa pacmi iti. evam tarhi yumadvati asmadvati iti evam bhaviyati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {10/30} iha api tarhi prpnuta : atitvam pacati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {11/30} atyaham pacati iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {12/30} evam tarhi yumadi sdhane asmadi sdhane iti evam bhaviyati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {13/30} evam ca ktv sa api adoa bhavati yat uktam tatra yumadasmadanyeu prathamapratiedha eatvt iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {14/30} atha v prathama utsarga kariyate . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {15/30} tasya yumadasmado upapadayo madhyamottamau apavdau bhaviyata . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {16/30} tatra yumadgandha ca asmadgandha ca asti iti ktv madhyamottamau bhaviyata . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {17/30} atha iha katham bhavitavyam . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {18/30} atvam tvam sampadyate tvadbhavati madbhavati iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {19/30} hosvit tvadbhavasi madbhavmi iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {20/30} tvadbhavati madbhavati iti evam bhavitavyam . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {21/30} madhyamottamau kasmt na bhavata . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {22/30} gauamukhyayo mukhye sampratyaya bhavati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {23/30} tat yath . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {24/30} gau anubandhya aja agnhomya iti na bhka anubadhyate . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {25/30} katham tarhi bhke vddhyttve bhavata . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {26/30} gau tihati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {27/30} gm naya iti . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {28/30} arthraye etat evam bhavati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {29/30} yat hi abdrayam abdamtre tat bhavati . (P_1,4.105, 107-108.2) KA_I,353.27-354. 15 Ro_II,477-478 {30/30} abdraye ca vddhyttve . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {1/53} ##. para sannikara sahit cet adrutym vttau sahitsaj na prpnoti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {2/53} drutym eva hi para sannikaro varnm na adrutym . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {3/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {4/53} tulya samnikara varnm drutamadhyamavilimbitsu vttiu . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {5/53} kikta tarthi viea . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {6/53} ##. varnm tu klabhyastvam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {7/53} tat yath . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {8/53} hastimaakayo tulya sannikara pribhyastvam tu . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {9/53} yadi evam ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {10/53} drutym taparakarae madhyamavilimbitayo upasakhynam kartavyam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {11/53} kim kraam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {12/53} klabhedt . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {13/53} ye drutym vttau var tribhgdhik te madhyamym ye madhyamym vttau var tribhgdhikste vilimbitym . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {14/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {15/53} kim uktam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {16/53} siddham tu avasthit var vaktu circiravacant vttaya viiyante iti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {17/53} atha v abdvirma sahit iti etat lakaam kariyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {18/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {19/53} abdvirme prativaram avasnasaj prpnoti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {20/53} kim idam prativaram iti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {21/53} varam varam prati prativaram . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {22/53} yena eva yatnena eka vara uccyryate vicchinne vare upasahtya tam anyam updya dvitya prayujyate tath ttya tath caturtha . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {23/53} evam tarhi anavak sahitsaj avasnasajm bdhiyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {24/53} atha v avasnasajym prakaragati vijsyate : sdhya ya virma iti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {25/53} ka ca sdhya . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {26/53} ya abdrthayo virma . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {27/53} atha v hrdvirma sah iti etat lakaam kariyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {28/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {29/53} hrdvirme sparnm aghom sayoge asamnidhnt sahitsaj na prpnoti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {30/53} kukkua pippak pittam iti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {31/53} kim ucyate sayoge iti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {32/53} atha yatra eka pacati iti eka prvaparayo hrdena pracchdyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {33/53} tad yath . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {34/53} dvayo raktayo vastrayo madhye uklam vastram tadguam upalabhyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {35/53} badarapiake riktaka lohakasa tadgua upalabhyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {36/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {37/53} yath eka vara hrdena pracchdyate evam aneka api . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {38/53} atha v paurvparyam aklavyapetam sahit iti etat lakaam kariyate. ##. paurvparyam aklavyapetam sahit cet prvparbhvt sahitsaj na prpnoti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {39/53} na hi varnm paurvparyam asti . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {40/53} kim kraam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {41/53} ## . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {42/53} ekaikavaravartin vk . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {43/53} na dvau yugapat uccrayati . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {44/53} gau iti yvat gakre vk vartate na aukre na visarjanye . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {45/53} yvat aukre na gakre na visarjanye . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {46/53} yvat visarjanye na gakre na aukre . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {47/53} uccaritapradhvasitvt . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {48/53} uccaritapradhvasina khalu api var . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {49/53} uccarita pradhvasta . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {50/53} atha apara prayujyate . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {51/53} na vara varasya sahya . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {52/53} evam tarhi ##. buddhiviayam eva abdnm paurvparyam . (P_1,4.109) KA_I,354.17-356.13 Ro_II,478-484 {53/53} iha ya ea manuya prekprvakr bhavati sa payati asamin arthe ayam abda prayoktvaya smin tvat abde ayam tvat vara tata ayam tata ayam iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {1/79} idam vicryate abhva avasnalakaam syd virma v iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {2/79} ka ca atra viea . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {3/79} ##. abhvevasnalakae uparyabhvagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {4/79} upari ya abhva iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {5/79} purastt api hi abdasya abhva tatra m bht iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {6/79} kim ca syt . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {7/79} rasa ratha . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {8/79} kharavasnayorvisarjanya iti visarjanya prasajyeta . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {9/79} astu tarhi virma . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {10/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {11/79} yasya virma virmagrahaam tena kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {12/79} nanu ca yasya api abhva tena api abhvagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {13/79} parrtham mama bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {14/79} abhva lopa . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {15/79} tata avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {16/79} mama api tarhi virmagrahaam parrtham bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {17/79} virma lopa avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {18/79} upari ya virma iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {19/79} purastt api abdasya virma tatra m bht iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {20/79} kim ca syt . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {21/79} rasa ratha . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {22/79} kharavasnayorvisarjanya iti visarjanya prasajyeta . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {23/79} rambhaprvaka mama virma . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {24/79} atha v na idam avasnalakaam vicryate . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {25/79} kim tarhi . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {26/79} saj . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {27/79} abhva vasnasaj syt virma v iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {28/79} ka ca atra viea . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {29/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {30/79} abhve avasnasajin yuparyabhvagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {31/79} upari ya bhva iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {32/79} purastt api hi abdasya abhva tatra m bht iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {33/79} kim ca syt . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {34/79} rasa ratha . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {35/79} kharavasnayorvisarjanya iti visarjanya prasajyeta . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {36/79} astu tarhi virma avsanam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {37/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {38/79} yasya virma tena virmagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {39/79} nanu ca yasya api abhva tena api abhvagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {40/79} parrtham mama bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {41/79} abhva lopa . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {42/79} tata avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {43/79} mama api tarhi virmagrahaam parrtham bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {44/79} virma lopa avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {45/79} upari ya virma iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {46/79} nanu ca yasya api abhva tena api abhvagrahaam kartavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {47/79} parrtham mama bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {48/79} abhva lopa . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {49/79} tata avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {50/79} mama api tarhi virmagrahaam parrtham bhaviyati . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {51/79} virma lopa avasnam ca iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {52/79} upari ya virma iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {53/79} nanu ca uktam rambhaprvaka iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {54/79} na avayam ayam rami pravttau eva vartate . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {55/79} kim tarhi . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {56/79} apravttau api . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {57/79} tat yath . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {58/79} uparatni asmin kule vratni . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {59/79} uparata svdhyya iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {60/79} na ca tatra svdhyya bhtaprva bhavati na api vratni . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {61/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {62/79} bhvvirmabhvitvt abdasya avasnalakaam na upapadyate . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {63/79} kim idam bhvvirmabhvitvt iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {64/79} bhvasya avirma bhvvirma bhvvirmea bhavati iti bhvvirmabhv bhvvirmabhvina bhvo bhvvirmabhvitvam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {65/79} apara ha . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {66/79} bhvabhvitvdavirmabhvitvt ca abdasya avasnalakaam na upapadyate iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {67/79} ##. virmapara vara vasnasaja bhavati iti vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {68/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {69/79} atha v vyaktam eva pahitavyam antya vara vasnasaja bhavati iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {70/79} tat tarhi vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {71/79} na vaktavyam . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {72/79} ## . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {73/79} samhit avasnam iti lokaviditau etau arthau . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {74/79} evam hi ka cit kam cid adhynam ha : annodevyam samhitay adhva iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {75/79} sa tatra paramasannikaram adhte . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {76/79} apara ha : kena vasyasi iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {77/79} sa ha : akrea ikrea ukrea iti . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {78/79} evam etau lokaviditatau arthau . (P_1,4.110) KA_I,356.15-358.8 Ro_II,484-488 {79/79} tayo lokaviditatvt siddham iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {1/28} vidhi iti ka ayam abda . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {2/28} viprvt dha karmasdhana ikra . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {3/28} vidhyate vidhi iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {4/28} kim puna vidhyate . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {5/28} samsa vibhaktividhnam pargavadbhva ca . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {6/28} kim puna ayam adhikra hosvit paribh . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {7/28} ka puna adhikraparibhayo viea . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {8/28} adhikra pratiyogam tasya anirdertha iti yoge yoge upatihate . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {9/28} paribh puna ekadeasth sat sarvam stram abhijvalayati pradpavat . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {10/28} tat yath pradpa suprajvalita ekadeastha sarvam vema abhijvalayati . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {11/28} ka puna atra prayatnaviea . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {12/28} adhikre sati svarayitavyam paribhym puna satym sarvam apekyam . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {13/28} tath idam aparam dvaitam bhavati . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {14/28} ekrthbhva v smarthyam syt vyapek v iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {15/28} tatra ekrthbhve smarthye adhikre ca sati samsa eka saghta bhavati bibhaktividhnam pargavadbhva ca asaghta . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {16/28} vyapekym puna smarthye adhikre ca sati bibhaktividhnam pargavadbhva ca saghta samsa tu eka asaghta . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {17/28} anyatra khalu api samarthagrahani yuktagrahani ca kartavyni bhavanti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {18/28} kva anyatra . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {19/28} isuso smarthye na cavhhaivayukte iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {20/28} vyapekym puna smarthye paribhym ca satym yvn vykarae padagandha asti sa sarva saghta bhavati samsa tu eka asaghta . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {21/28} tatra ekrthbhva smarthyam paribh ca iti evam stram abhinnatarakam bhavati . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {22/28} evam api kva cit akartavyam samarthagrahaam kriyate kva cit ca kartavyam na kriyate . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {23/28} akartavyam tvat kriyate samarthnm prathamt v iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {24/28} kartavyam ca na kriyate karmai a samartht iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {25/28} nanu ca gamyate tatra smarthyam . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {26/28} kumbhakra nagarakra iti . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {27/28} satyam gamyate utpanne tu pratyaye . (P_2,1.1.1) KA_I,359.2-20 Ro_II,491-496 {28/28} sa eva tvat samartht utpdya . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {1/96} atha samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {2/96} vakyati dvity ritdibhi samasyate . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {3/96} kaarita narakarita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {4/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {5/96} paya devadatta kaam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {6/96} rita viumitra gurukulam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {7/96} tty tatktrthena guavacanena . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {8/96} akulkhaa kirika . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {9/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {10/96} tiha tvam akulay . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {11/96} khaa dhvati musalena . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {12/96} caturth tadarthrthabalihitasukharakitai . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {13/96} gohitam arahitam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {14/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {15/96} sukham gobhya . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {16/96} hitam devadattya . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {17/96} pacam bhayena . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {18/96} vkabhayam dasyubhayam corabhayam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {19/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {20/96} gaccha tvam m vkebhya . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {21/96} bhayam devadattasya yajadattt . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {22/96} ah subantena samasyate : rjapurua , brhmaakambala . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {23/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {24/96} bhry rja . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {25/96} purua devadattasya . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {26/96} saptam auai : akaaua , straua . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {27/96} samarthagrahaam kimartham . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {28/96} kuala devadatta akeu . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {29/96} aua pibati pngre . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {30/96} atha kriyame api samarthagrahae iha kasmt na bhavati mahat kaam rita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {31/96} na v bhavati mahkaarita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {32/96} bhavati yad etat vkyam bhavati : mahat kaam mahkaam , mahkaam rita mahkaarita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {33/96} yad tu etat vkyam bhavati : mahat kaam rita iti tad na bhavitavyam tad ca prapnoti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {34/96} tad kasmt na bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {35/96} kasya kasmt na bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {36/96} kim dvayo hosvit bahnm . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {37/96} bahnm kasmt na bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {38/96} sup sup iti vartate . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {39/96} nanu ca bho ktau stri pravartante . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {40/96} tat yath prtipadikt iti vartamne anyasmt ca anyasmt ca prtipadikt utpatti bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {41/96} satyam etat . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {42/96} kti tu pratyekam parisampyate . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {43/96} yvati etat parisampyate prtipadikt iti tvata utpatty bhavitavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {44/96} pratyekam ca etat parisampyate na samudye . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {45/96} evam iha api yvati etat parisampyate sup sup iti tvata samsena bhavitavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {46/96} dvayo dvayo ca etat parisampyate na bahuu . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {47/96} dvayo tarhi kasmt na bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {48/96} asmarthyt . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {49/96} katham asmarthyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {50/96} spekam asamartham bhavati iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {51/96} yadi spekam asamartham bhavati iti ucyate rjapurua abhirpa rjapurua daranya atra vtti na prpnoti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {52/96} na ea doa . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {53/96} pradhnam atra spekam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {54/96} bhavati ca pradhnasya spekasya api samsa . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {55/96} yatra tarhi apradhnam spekam bhavati tatra te vtti na prpnoti : devadattasya gurukulam , devadattasya guruputra , devadattasya dsabhry iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {56/96} na ea doa . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {57/96} samudyapek atra a sarvam gurukulam apekate . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {58/96} yatra tarhi na samudyapek a tatra vtti na prpnoti : kim odana lnm . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {59/96} saktvhakam paynm . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {60/96} kuta bhavn paliputraka . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {61/96} iha ca api : devadattasya gurukulam , devadattasya guruputra , devadattasya dsabhry iti : yadi e samudyapek a syt na etat niyogata gamyeta devadattasya ya guru tasya ya putra iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {62/96} kim tarhi . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {63/96} anyasya api guruputra devadattasya kim cit iti ea artha gamyeta . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {64/96} yata tu niyogata devadattasya ya guru tasya ya putra iti ea artha gamyate ata manymahe na samudyapek a iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {65/96} anyatra khalu api samarthagrahae spekasya api kryam bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {66/96} kva anyatra . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {67/96} isuso smarthye . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {68/96} brhamaasya sarpi karoti iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {69/96} tasmt na aeta akyak vaktum spekam asamartham bhavati iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {70/96} vtti tarhi kasmt na bhavati mahat kaam rita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {71/96} savieanm vtti na vttasya v vieaam na prayujyate iti vaktavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {72/96} yadi savieanm vtti na vttasya v vieaam na prayujyate iti ucyate devadattasya gurukulam devadattasya guruputra devadattasya dsabhry iti atra vtti na prpnoti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {73/96} agurukulaputrdnm iti vaktavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {74/96} tat tarhi vaktavyam savieanm vtti na vttasya v vieaam na prayujyate agurukulaputrdnm iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {75/96} na vaktavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {76/96} vtti tarhi kasmt na bhavati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {77/96} agamakatvt . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {78/96} iha samnrthena vkyena bhavitavyam samsena ca . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {79/96} ya ca iha artha vkyena gamyate mahat kaam rita iti na jtu cit samsena asau gamyate mahat kaarita iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {80/96} etasmt heto brma agamakatvt iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {81/96} na brma apaabda syt iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {82/96} yatra gamaka bhavati bhavati tatra vtti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {83/96} tat yath : devadattasya gurukulam , devadattasya guruputra , devadattasya dsabhry iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {84/96} yadi agamakatvam hetu na artha samarthagrahaena . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {85/96} iha api bhry rja purua devadattasya iti ya artha vkyena gamyate na asau jtu cit samsena asau gamyate bhrya rjapurua devadattasya iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {86/96} tasmt na artha samarthagrahaena . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {87/96} idam tarhi prayojanam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {88/96} asti asamarthasamsa nasamsa gamaka . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {89/96} tasya sdhutvam m bht . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {90/96} akicit kurvam amam haramam agdht utsam iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {91/96} etat api na asti prayojanam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {92/96} avayam kasya cit nasamsasya gamakasya sdhutvam vaktavyam . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {93/96} asryampayni mukhni apunargey lok arddhabhoj alavaabhoj brhmaa . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {94/96} su anapusakasya etat niyamrtham bhaviyati . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {95/96} etasya eva asamarthasamsasya nasamsasya gamakasya sdhutvam bhavati na anyasya iti . (P_2,1.1.2) KA_I,359.21-361.24 Ro_II,496-504 {96/96} tasmn na artha samarthagrahaena . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {1/109} atha kriyame api samarthagrahae samartham iti ucyate kim samartham nma . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {2/109} ## . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {3/109} pthagarthnm padnam ekrthbhva samartham iti ucyate . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {4/109} vkye pthagarthni rja purua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {5/109} samse puna ekrthni rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {6/109} kim ucyate pthagarthni iti yvat rja purua nyatm iti ukte rjapurua iti ca sa eva . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {7/109} na api brma anyasya nayanam bhavati iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {8/109} ka tarhi ekrthbhvakta viea . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {9/109} ## . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {10/109} supa alopa bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {11/109} rja purua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {12/109} samse puna na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {13/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {14/109} vyavadhnam ca bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {15/109} rja ddhasya purua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {16/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {17/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {18/109} yatheam anyatarea abhisambandha bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {19/109} raja purua purua rja iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {20/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {21/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {22/109} dvau svarau bhavata vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {23/109} raja purua . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {24/109} samse puna eka eva . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {25/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {26/109} na ete ekrthbhvakt vie . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {27/109} kim tarhi . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {28/109} vcanikni etni . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {29/109} ha hi bhagavn supa dhtuprtipadikayo upasarjanam prvam samsasya anta udtta bhavati iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {30/109} ime tarhi ekrthbhvkt vie . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {31/109} ## iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {32/109} sakhyviea bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {33/109} rja purua rjo purua rjm purua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {34/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {35/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {36/109} asti kraam yena etat evam bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {37/109} kim kraam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {38/109} ya asau vieavc abda tadasnnidhyt . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {39/109} aga hi bhavn tam uccrayatu gasyate sa viea . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {40/109} nanu ca na etena evam bhavitavyam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {41/109} na hi abdaktena nma arthena bhavitavyam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {42/109} arthaktena nma abdena bhavitavyam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {43/109} tat etat evam dyatm . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {44/109} artharpam eva etat evajtyakam yena atra viea na gamyate iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {45/109} avayam ca etat evam vijeyam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {46/109} ya hi manyate ya asau vieavc abda tadasnnidhyt atra viea na gamyate iti iha tasya viea gamyeta : apsucara goucara varsuja iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {47/109} vyaktbhidhnam bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {48/109} brhmaasya kambala tihati iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {49/109} samse puna avyaktam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {50/109} brhmaakambala tihati iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {51/109} sandeha bhavati sambuddhi syt ahsamsa v iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {52/109} ea api aviea . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {53/109} bhavati hi kim cit vkye avyaktam tat ca samse vyaktam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {54/109} vkye tvat avyaktam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {55/109} ardham pao devadattasya iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {56/109} sandeha bhavati pauguasya v devadattasya yat ardham artha v ya asau sajbhta pau nma tasya yat ardham iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {57/109} tat ca samse vyaktam bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {58/109} ardhhapau devadattasya iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {59/109} upasarjanavieaam bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {60/109} ddhasya rja purua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {61/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {62/109} rjapurua iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {63/109} ea api adoa . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {64/109} samse api upasarjanavieaam bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {65/109} tat yath devadattasya gurukulam devadattasya guruputra devadattasya dsabhry iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {66/109} cayoga bhavati vkye . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {67/109} svacayoga svmicayoga ca . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {68/109} svacayoga rja gau ca ava ca purua ca iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {69/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {70/109} rja gavvapuru iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {71/109} svmicayoga devadattasya ca yajadattasya ca viumitrasya ca gau iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {72/109} samse na bhavati . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {73/109} devadattayajadattaviumitrm gau iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {74/109} atha etasmin ekrthbhvkte viee kim svbhvikam abdai arthbhidhnam hosvit vcanikam . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {75/109} svbhvikam iti ha . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {76/109} kuta etat . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {77/109} arthndet . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {78/109} na hi arth diyante . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {79/109} katham puna arthn dian evam bryt na arth diyante it . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {80/109} yat ha bhavn anekam anyapadrthe crthe dvandva apatye rakte nirvtte iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {81/109} na etni arthdeanni . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {82/109} svabhvata etem abdnm eteu artheu abhinivinm nimittatvena anvkhynam kriyate . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {83/109} tat yath . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {84/109} kpe hastadakia panth . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {85/109} abhre candramasam paya iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {86/109} svabhvata tatrasthasya patha candramasa ca nimittatvena anvkhynam kriyate . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {87/109} evam iha api crthe ya sa dvandvasamsa anyapadrtha ya sa bahuvrhi iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {88/109} kim puna kraam na diyante . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {89/109} tat ca laghvartham . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {90/109} laghvartham hi arth na diyante . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {91/109} avayam hi anena arthn diat kena cit abdena nirdea kartavya syt . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {92/109} tasya ca tvat kena kta yena asau kriyate . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {93/109} atha tasya kena cit kta tasya kena kta iti anavasth . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {94/109} asambhava khalu api dea tasya . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {95/109} ka hi nma samartha dhtuprtipadikapratyayaniptnm arthn deum . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {96/109} na ca etat mantavyam pratyayrthe nirdie praktyartha anirdia iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {97/109} bhavati hi gubhidhne guina sampratyaya . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {98/109} tat yath ukla ka iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {99/109} viama upanysa . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {100/109} smnyaabd ete evam syu . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {101/109} smanyaabd ca na antarea vieam prakaraam v vieeu avatihante . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {102/109} yata tu khalu niyogata vka iti ukte svabhvata kasmin cit eva viee vkaabda vartate ata manymahe na ime smnyaabd iti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {103/109} na cet smnyaabd prakti praktyarthe vartate pratyaya pratyayrthe vartate . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {104/109} apravtti khalu api arthdeanasya . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {105/109} bahava hi abd yem arth na vijyante . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {106/109} jarbhar turphart . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {107/109} antarea khalu api abdaprayogam bahava arth gamyante akinikocai pivihrai ca . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {108/109} na khalu api nirjtasya arthasya anvykhyane kim cit prayojanam asti . (P_2,1.1.3) KA_I,361.25-363.28 Ro_II,505-516 {109/109} ya hi bryt purastt ditya udeti pact astam eti madhura gua kaukam gaveram iti kim tena ktam syt . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {1/9} ## . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {2/9} vvacannarthakyam . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {3/9} kim kraam . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {4/9} svabhvasiddhatvt . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {5/9} iha dvau pakau vttipaka avttipaka ca . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {6/9} svabhvata ca etat bhavati vkyam ca samsa ca . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {7/9} tatra svbhvike vttiviaye nitye samse prapte vvacanena kim anyat akyam abhisambandhum anyat ata sajy . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {8/9} na ca sajy bhvbhvau iyete . (P_2,1.1.4) KA_I,364.1-5 Ro_II,516 {9/9} tasmt na artha v vacanena (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {1/65} atha ye vttim vartayanti kim te hu . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {2/65} parrthbhidhnam vtti iti hu . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {3/65} atha tem evam bruvatm kim jahatsvrth vtti hosvit ajahatsvrth . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {4/65} kim ca ata . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {5/65} yadi jahatsvrth vtti rjapuruam naya iti ukte puruamtrasya nayanam prpnoti aupagavam naya iti ukte apatyamtrasya . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {6/65} atha ajahatsvrth vtti ubhayo vidyamnasvrthayo dvayo dvivacanam iti dvivacanam prpnoti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {7/65} k puna vtti nyyy . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {8/65} jahatsvrth . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {9/65} yuktam puna yat jahatsvrth nma vtti syt . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {10/65} bham yuktam . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {11/65} evam hi dyate loke . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {12/65} purua ayam parakarmai pravartamna svam karma jahti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {13/65} tat yath tak rjakarmai vartamna svam karma jahti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {14/65} evam yuktam yat rj pururthe vartamna svam artham jahyt upagu ca apartyrthe vartamna svam artham jahyt . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {15/65} nanu ca uktam rjapuruam naya iti ukte puruamtrasya nayanam prpnoti aupagavam naya iti ukte apatyamtrasya iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {16/65} na ea doa . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {17/65} jahat api asau svrtham na atyantya jahti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {18/65} ya parrthavirodh svrtha tam jahti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {19/65} tat yath tak rjakarmai vartamna svam takakarma jahti na hikkitahasitakayitni . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {20/65} na ca ayam artha parrthavirodh vieaam nma . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {21/65} tasmt na hsyati . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {22/65} atha v anvayt vieaam bhaviyati . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {23/65} tat yath . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {24/65} ghtaghaa tailaghaa iti niikte ghte taile v anvyayt vieaam bhavati ayam ghtaghaa ayam tailaghaa iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {25/65} viama upanysa . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {26/65} bhavati hi tatra y ca yvat ca arthamtr . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {27/65} aga hi bhavn agnau niapya ghtaghaam takrcena praklayatu . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {28/65} na gasyate sa viea . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {29/65} yath tarhi mallikpua campakaputa iti nikrsu api sumanasu anvayt vieaam bhavati ayam mallikapua ayam campakapua iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {30/65} atha v samarthdhikra ayam vttau kriyate . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {31/65} smartham nama bheda sasarga v . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {32/65} apara ha : bhedasasargau v smarthyam iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {33/65} ka puna bheda sasarga v . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {34/65} iha rja iti ukte sarvam svam prasaktam purua iti ukte sarva svmi prasakta . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {35/65} iha idnm rjapurua iti ukte rj puruam nivartayati anyebhya svmibhya purua api rjnam anyebhya svebhya . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {36/65} evam etasmin ubhayata vyavacchinne yadi jahti kmam jahtu . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {37/65} na jtu cit puruamtrasya nayanam bhaviyati . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {38/65} atha v puna astu ajahatsvrth vtti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {39/65} yuktam puna yat ajahatsvrth nma vtti syt . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {40/65} bham yuktam . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {41/65} evam hi dyate loke . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {42/65} bhikuka ayam dvitym bhikm sdya prvm na jahti sacayya pravartate . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {43/65} nanu ca uktam ubhayo vidyamnasvrthayo dvayo dvivacanam iti dvivacanam prpnoti iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {44/65} kasy puna dvivacanam prpnoti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {45/65} prathmy . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {46/65} na prathamsamartha rj . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {47/65} ahy tarhi . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {48/65} na ahsamartha purua . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {49/65} prathamy eva tarhi prpnoti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {50/65} nanu ca uktam na prathamsamartha rj iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {51/65} abhinihita sa sa artha antarbhta prtipadikrtha sampanna . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {52/65} tatra prtipadikrthe pratham iti prathamy eva dvivacanam prpnoti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {53/65} ## . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {54/65} saghtasya ekatvam artha . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {55/65} tena avayavasakhyta subutpatti na bhaviyati . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {56/65} ## . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {57/65} parasparavyapek smarthyem eke icchanti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {58/65} k puna abdayo vyapek . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {59/65} na brma abdayo iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {60/65} kim tarhi . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {61/65} arthayo . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {62/65} iha rja purua iti ukte rj puruam apekate mama ayam iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {63/65} purua api rjnam apekate aham asya iti . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {64/65} tayo abhisambandhasya ah vcik bhavati . (P_2,1.1.5) KA_I,364.6-365.14 Ro_II,517-525 {65/65} tath kaam rita iti kriykrakayo abhisambandhasya dvity vcik bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {1/91} atha yadi eva ekrthbhva smarthyam atha api vyapek smarthyam kim gatam etat iyat strea hosvit anyatarasmin pake bhya stram kartavyam . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {2/91} gatam iti ha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {3/91} katham . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {4/91} sama ayam arthaabdena saha samsa . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {5/91} sam ca upasarga . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {6/91} upasarg ca puna evamtmak yatra ka cit kriyvc abda prayujyate tatra kriyvieam hu . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {7/91} na ca iha ka cit kriyvc abda prayujyate yena sama smarthyam syt . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {8/91} tatra prayogt etat gantavyam nnam atra ka cit prayogrha abda na prayujyate yena sama smarthyam iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {9/91} tat yath . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {10/91} dhmam dv agni atra iti gamyate triviabdhakam ca dv parivrjaka iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {11/91} ka puna asau prayogrha abda . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {12/91} ucyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {13/91} sagatrtham samartham sasrtham samartham samprekitam artham samartham sambaddhrtham samartham iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {14/91} tat yad tvat ekrthbhva smarthyam tad evam vigraha kariyate sagatrtha sasrtha samartha iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {15/91} tat yath sagatam ghtam sagatam tailam iti ucyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {16/91} ekbhtam iti gamyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {17/91} yad vyapek smarthyam tad evam vigraha kariyate samprekitrtha samartha sambaddhrtha samartha iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {18/91} ka puna iha badhntyartha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {19/91} sambaddha iti ucyate ya rajjv ayas v kle vyatiikta bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {20/91} na avayam badhnti vyatiage eva vartate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {21/91} kim tarhi . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {22/91} ahnau api vartate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {23/91} tat yath sambaddhau imau damyau iti ucyete yau anyonyam na jahta . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {24/91} atha v bhavati ca evajtyakeu badhnti vartate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {25/91} tat yath . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {26/91} asti na gargai sambandha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {27/91} asti na vatsai sambandha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {28/91} sayoga iti artha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {29/91} atha etasmin vyapekym smarthye ya asau ekrthbhvkta viea sa vaktavya . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {30/91} ## . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {31/91} tatra etasmin vyapekym smarthye nnkrakt nightayumadasmadde prpnuvanti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {32/91} tem pratiedha vaktavya . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {33/91} nighta . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {34/91} ayam daa . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {35/91} hara anena . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {36/91} asti daasya harate ca vyapek iti ktv nighta prpnoti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {37/91} yumadasmadde . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {38/91} odanam paca . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {39/91} tava bhaviyati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {40/91} odanam paca mama bhaviyati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {41/91} asti odanasya yumadasmado ca vyapek iti ktv vmnvdaya prpnuvanti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {42/91} tem pratiedha vaktavya . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {43/91} kim ucyate nnkrakt iti yad tena eva sajya hriyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {44/91} na api brma anyena sajya hriyate iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {45/91} kim tarhi . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {46/91} abdapramak vayam . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {47/91} yat abda ha tat asmkam pramam . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {48/91} abda ca iha sattm ha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {49/91} ayam daa . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {50/91} asti iti gamyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {51/91} sa daa kart bhtv anyena abdena abhisambadhyamna karaam sampadyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {52/91} tat yath . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {53/91} ka cit kam cit pcchati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {54/91} kva devadatta iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {55/91} sa tasmai cae . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {56/91} asau vke iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {57/91} katarasmin . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {58/91} ya tihati iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {59/91} sa vka adhikaraam bhtv anyena abdena abhisambadhyamna kart sampadyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {60/91} p## . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {61/91} pracaye samsapratiedha vaktavya . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {62/91} rja gau ca ava ca purua ca rjagavvapuru iti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {63/91} ## . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {64/91} samarthatarm v padnm samsa bhaviyati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {65/91} kni puna samarthatari . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {66/91} yni dvandvabhvni . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {67/91} kuta etat . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {68/91} em hi utar vtti prpnoti . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {69/91} tat yath samarthatara ayam mavaka adhyayanya iti ucyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {70/91} rutaragrantha iti gamyate . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {71/91} apara ha : samarthatarm v padnm samsa bhaviyati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {72/91} kni puna samarthatari . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {73/91} yni dvandvabhvni . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {74/91} kuta etat . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {75/91} etni samnavibhaktni anyavibhakti rj . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {76/91} bhavati viea svasmin bhrtari pitvyaputre ca . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {77/91} ## amudyasmarthyt v puna siddham etat . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {78/91} samudyena rja smarthyam bhavati na avayavena . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {79/91} apara ha . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {80/91} samarthatarm v samudyasmarthyt . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {81/91} samarthatarm v padnm samsa bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {82/91} kuta etat . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {83/91} samudyasmarthyt eva . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {84/91} asmin pake v iti etat asamarthitam bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {85/91} etat ca samarthitam . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {86/91} katham . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {87/91} na eva v puna atra rja avapuruau apekamasya gav saha samsa bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {88/91} kim tarhi . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {89/91} go rjnam apekamasya svapurubhym samsa samsa bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {90/91} pradhnam atra tada gau bhavati . (P_2,1.1.6) KA_I,365.15-367.9 Ro_II,525-531 {91/91} bhavati ca pradhnasya spekasya api samsa . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {1/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {2/79} khytam svyayam sakrakam sakrakavieaam vkyasajam bhavati vaktavyam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {3/79} svyayam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {4/79} uccai pahati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {5/79} ncai pahati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {6/79} sakrakam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {7/79} odanam pacati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {8/79} sakrakavieaam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {9/79} odanam mdu viadam pacati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {10/79} sakriyvieaam ca iti vaktavyam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {11/79} suhu pacati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {12/79} duhu pacati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {13/79} apara ha : khytam savieaam iti eva . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {14/79} sarvi hi etni kriyvieani . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {15/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {16/79} ekati vkyasajam bhavati vaktavyam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {17/79} brhi brhi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {18/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {19/79} samnavkye iti praktya nightayumadasmadde vaktavy . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {20/79} kim prayojanam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {21/79} nnvkye m bhvan nightdaya iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {22/79} ayam daa . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {23/79} hara anena . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {24/79} odanam paca . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {25/79} tava bhaviyati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {26/79} odanam paca . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {27/79} mama bhaviyati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {28/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {29/79} cdibhi yoge pratiedha vaktavya . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {30/79} grma tava ca svam mama ca svam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {31/79} kimartham icam ucyate . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {32/79} yathnysam eva cdibhi yoge pratiedha ucyate . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {33/79} idam adya aprvam kriyate vkyasaj samnavkydhikra ca . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {34/79} tat dveyam vijnyt : sarvam etat vikalpate iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {35/79} tat crya suht bhtv anvcae cdibhi yoge yathnysam eva bhavati iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {36/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {37/79} samarthanighte hi samndhikaraayuktayukteu upasakhynam kartavyam syt . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {38/79} samndhikarae . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {39/79} paave te dsymi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {40/79} mrdave te dsymi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {41/79} samndhikarae . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {42/79} yuktayukte . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {43/79} nady tihati kle . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {44/79} vkasya lambate kh . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {45/79} lnm te odanam dadmi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {46/79} lnm me odanam dadti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {47/79} kim puna kraam na sidhyati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {48/79} asamarthatvt . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {49/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {50/79} rjagavkre dvisamsaprasaga . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {51/79} kim kraam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {52/79} dviahbhvt . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {53/79} dve hi atra ahyau . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {54/79} rja go kram iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {55/79} kim ucyate dvisamsaprasaga iti yvat sup saha sup iti vartate . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {56/79} dvisamsaprasaga iti na evam vijyate dvayo subantayo samsaprasaga dvisamsaprasaga iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {57/79} katham tarhi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {58/79} dviprakrasya samsasya prasaga dvisamsaprasaga iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {59/79} rjagokram iti api prpnoti na ca evam bhavitavyam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {60/79} bhavitavyam ca yad etat vkyam bhavati go kram gokram rja gokram rjagokram iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {61/79} yad tu etat vkyam bhavati rja go kram iti tad na bhavitavyam tad ca prpnoti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {62/79} tad kasmt na bhavati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {63/79} ## . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {64/79} siddham etat . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {65/79} katham . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {66/79} rjaviiy go krea saha samsa bhavati na kevaly . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {67/79} kim vaktavyam etat . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {68/79} na hi . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {69/79} katham anucyamnam gasyate . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {70/79} yath eva ayam gavi yatate na kramtrea santoam karoti evam rjani api yatate . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {71/79} rja y gau tasy yat kram iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {72/79} na eva v puna atra go rjnam apekamy krea saha samsa prpnoti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {73/79} kim kraam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {74/79} asmarthyt . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {75/79} katham asmarthyam . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {76/79} spekam asamartham bhavati iti . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {77/79} katham tarhi go kram apekamy rj saha samsa bhavati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {78/79} pradhnam atra tada gau bhavati . (P_2,1.1.7) KA_I,367.10-368.24 Ro_II,532-537 {79/79} bhavati ca pradhnasya spekasya api samsa (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {1/30} atha kimartham padavidhau samarthdhikra kriyate . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {2/30} ##. padavidhau samarthdhikra kriyate varraye stre nantaryamtre kryam yath vijyeta . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {3/30} tihatu dadhi ana tvam kena . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {4/30} tihatu kumr chatram hara devadatta iti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {5/30} ## . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {6/30} samarthdhikra ayam vidheyena samndhikaraa . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {7/30} kim ca vidheyam . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {8/30} samsa . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {9/30} yvat bryt samartha samsa iti tvat samartha padavidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {10/30} na ca rjapurua iti etasym avasthym samarthdhikrea kim cit api akyam pravartayitum nivartayitum v . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {11/30} samarthdhikrasya vidheyasmndhikarayt nirdea anarthaka . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {12/30} ## . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {13/30} siddham etat . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {14/30} katham . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {15/30} samarthnm padnm vidhi iti vaktavyam . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {16/30} evam api dvyekayo na prpnoti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {17/30} ## . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {18/30} atha v ekaeanirdea ayam. samarthasya ca samarthayo ca samarthnm ca samarthnm iti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {19/30} evam api aprabhtnm eva prpnoti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {20/30} aprabhtiu hi ekaea parisampyate . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {21/30} na ea doa . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {22/30} pratyekam vkyaparisampti d iti dvyekayo api bhaviyati . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {23/30} evam api vivibhaktnm na prpnoti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {24/30} samartht samarthe padt pade iti . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {25/30} evam tarhi samarthapadayo vidhiabdena sarvavibhaktyanta samsa : samarthasya vidhi samarthavidhi , samarthayo vidhi samarthavidhi , samartht vidhi samarthavidhi , samarthe vidhi samarthvidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {26/30} padasya vidhi padavidhi , padayo vidhi padavidhi , padnm vidhi padavidhi , padt vidhi padavidhi , pade vidhi padavidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {27/30} samarthavidhi ca samarthavidhi ca samarthavidhi ca samarthavidhi ca samarthavidhi ca samarthavidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {28/30} padavidhi ca padavidhi ca padavidhi ca padavidhi ca padavidhi ca padavidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {29/30} samarthavidhi ca padavidhi ca samartha padavidhi . (P_2,1.1.8) KA_I,368.25-369.24 Ro_II,537-540 {30/30} prva samsa uttarapadalop ydcchikvibhakti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {1/90} ## . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {2/90} samndhikaraeu upasakhynam kartavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {3/90} vra prua vrapurua . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {4/90} kim puna kraam na sidhyati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {5/90} asamarthatvt . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {6/90} katham asamarthatvam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {7/90} ##. yadi dravyam padrtha na bhavati tad smarthyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {8/90} atha hi gua padrtha bhavati tad smarthyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {9/90} anya hi vratvam gua anya hi puruatvam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {10/90} na anyatvam asti iti iyat smarthyam bhavati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {11/90} anya hi devadatta gobhya avebhya ca na ca tasya etvat smartham bhavati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {12/90} ka v viea yat gue padrthe smarthyam syt dravye ca na syt . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {13/90} ea viea . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {14/90} ekam tayo adhikaraam anya ca vratvam gua anya puruatvam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {15/90} dravyapadrthikasya api tarhi guabhedt smarthyam bhaviyati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {16/90} aakya dravyapadrthikena dravyasya guakta upakra pratijtum . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {17/90} nanu ca abhyantara asau bhavati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {18/90} yadi api abhyantara na tu gamyate . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {19/90} na hi gua iti ukte madhuratvam gamyate gaveram iti v kaukatvam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {20/90} guapadrthikena api tarhi aakya guasya dravyakta upakra pratijtum . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {21/90} atha guapadrthika pratijnte dravyapadrthika api kasmt na pratijnte . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {22/90} evam anayo smarthyam syt v na v . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {23/90} kva ca tvat idam syt samndhikaraena iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {24/90} yatra sarvam samman : indra akra puruhta purandara . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {25/90} kandu koha kula iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {26/90} na evajtyaknm samsena bhavitavyam pratyayena v utpattavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {27/90} kim kraam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {28/90} arthagatyartha abdaprayoga . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {29/90} artham pratyyayiymi iti abda prayujyate . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {30/90} tatra ekena uktatvt tasya arthasya dvityasya prayogea na bhavitavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {31/90} kim kraam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {32/90} uktrthnm aprayoga iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {33/90} na tarhi idnm idam bhavati bhtyabharaya iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {34/90} na etau samnrthau . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {35/90} eka atra akyrthe ktya bhavati apara arhatyarthe : akya bhartum bhtya . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {36/90} arhati bhtim bharaya . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {37/90} bhtya bharaya bhtyabharaya iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {38/90} yadi tarhi yatra kim cit samnam ka cit viea tatra bhavitavyam iha api tarhi prpnoti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {39/90} daranyy mt daranyamt iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {40/90} atra api kim cit samnam ka cit viea . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {41/90} kim puna tat . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {42/90} sadbhvnyabhvau . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {43/90} na kva cit sadbhvnyabhvau na sta ucyate ca samndhikaraena iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {44/90} tatra prakaragati vijsyate : yatra sdhya smndhikarayam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {45/90} kva ca sdhya smndhikarayam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {46/90} yatra sarvam samnam sadbhvnyabhvau dravyam ca. atha v samndhikaraena iti tat samnam ryate yat samnam bhavati na ca bhavati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {47/90} na ca etat samnam kva cit api na bhavati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {48/90} atha v yvat bryt samnadravyea iti tvat samndhikaraena iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {49/90} dravyam hi loke adhikaraam iti ucyate . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {50/90} tat yath . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {51/90} ekasmin dravye vyuditam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {52/90} ekasmin adhikarae vyuditam iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {53/90} tath vykarae vipratiiddham ca anadhikaraavci iti adravyavci iti gamyate . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {54/90} evam api idam avayam kartavyam samndhikaraam asamarthavat bhavati iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {55/90} kim prayojanam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {56/90} sarpi klakam yaju ptakam iti evamartham . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {57/90} yadi samndhikaraam asamarthavat bhavati iti ucyate sarpi pyate yaju kriyate iti atra atvam na prpnoti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {58/90} adhtvabhihitam iti evam tat . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {59/90} evam ca ktv samndhikaraeu upasakhynam kartavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {60/90} vra prua vrapurua . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {61/90} kim kraam asamarthatvt . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {62/90} ## . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {63/90} na v kartavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {64/90} kim kraam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {65/90} vacanaprmyt . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {66/90} vacanaprmyt atra samsa bhaviyati . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {67/90} kim vacanaprmyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {68/90} samnamadhyamadhyamavr ca iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {69/90} ## . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {70/90} luptkhyteu ca upasakhynam kartavyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {71/90} nikaumbi nirvrasi . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {72/90} luptkhyteu ca . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {73/90} kim . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {74/90} vacanaprmyt . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {75/90} kim vacanaprmyam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {76/90} kugatiprdaya ca iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {77/90} asti anyat etasya vacane prayojanam . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {78/90} kim . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {79/90} surj atirj iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {80/90} na brma vttistravacanaprmyt iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {81/90} kim tarhi . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {82/90} vrttikavacanaprmyt iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {83/90} siddham tu kvksvatidurgativacant prdaya ktrthe iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {84/90} ## . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {85/90} tadarthagate v puna siddham etat . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {86/90} kim idam tadarthagate iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {87/90} tasya artha tadartha tadarthasya gati tadarthagati tadarthagate iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {88/90} yasya arthasya kaumby smarthyam sa nis ucyate . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {89/90} atha v sa artha tadartha tadarthasya gati tadarthagati tadarthagate iti . (P_2,1.1.9) KA_I,370.1-371.24 Ro_II,540-546 {90/90} ya artha kaumby samartha sa nis ucyate . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {1/110} atha yatra bahnm samsaprasaga kim tatra dvayo dvayo samsa bhavati hosvit avieea . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {2/110} ka ca atra viea . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {3/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {4/110} samsa dvayo dvayo cet dvandve anekagrahaam kartavyam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {5/110} carthe dvandva . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {6/110} anekam iti vaktavyam iha api yath syt . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {7/110} plakanyagrodhakhadirapal iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {8/110} na ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {9/110} atra api dvayo dvayo samsa bhaviyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {10/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {11/110} dvayo dvayo samsa iti cet tat na . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {12/110} kim kraam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {13/110} bahuu dvitvbhvt . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {14/110} na bahuu dvitvam asti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {15/110} na avayam evam vigraha kartavya : plaka ca nyagrodha ca khadira ca pala ca iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {16/110} kim tarhi evam vighraha kariyate : plaka ca nyagrodha ca plakanyagrodhau khadira ca pala ca khadirapalau plakanyagrodhau ca khadirapalau plakanyagrodhakhadirapal iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {17/110} hotpotneodgtra tarhi na sidhyanti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {18/110} hotpotneodgtra iti prpnoti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {19/110} na ca evam bhavitavyam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {20/110} bhavitavyam ca yad evam vigraha kriyate hot ca pot ca hotpotrau ne ca udgt ca neodgtrau hotpotrau ca neodgtrau ca hotpotneodgtra iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {21/110} hotpotneodgtra tu na sidhyanti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {22/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {23/110} samsntasya ca pratiedha vaktavya . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {24/110} vktvaksrugdadam iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {25/110} vktvacasrugdadam iti prpnoti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {26/110} na ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {27/110} atra api parea parea saha samsa bhaviyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {28/110} sruk ca dadam ca srugdadam tvak ca srugdadam ca tvaksrugdadam vk ca tvaksrugdadam ca vktvaksrugdadam iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {29/110} hotpotneodgtra evam tarhi sidhyanti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {30/110} iha ca ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {31/110} astu tarhi avieea . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {32/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {33/110} yadi avieea bahuvrhau anekapadaprasaga . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {34/110} tatra ka doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {35/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {36/110} tatra svarasamsntapuvadbhveu doa bhavati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {37/110} svara . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {38/110} prvalpriya aparalpriya . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {39/110} svara . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {40/110} samsnta . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {41/110} pacagavapriya . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {42/110} samsnta . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {43/110} puvadbhva . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {44/110} khdiretaraamyam rauravetaramyam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {45/110} ##. na v ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {46/110} kim kraam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {47/110} avayavatatpuruatvt . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {48/110} avayava atra tatpuruasaja tadrayau samsntapuvadbhvau bhaviyata . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {49/110} svara katham . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {50/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {51/110} antodttatvam kriyatm prvapadapraktisvara iti antodttatvam bhavati vipratiedhena . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {52/110} na ea yukta vipratiedha . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {53/110} vipratiedhe param iti ucyate . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {54/110} prvam ca antodttatvam param prvapadapraktisvaratvam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {55/110} na paravipratiedham brma . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {56/110} kim tarhi . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {57/110} antaragavipratiedham . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {58/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {59/110} atha v nimittasvart nimittisvara balyn iti vaktavyam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {60/110} kim puna nimittam ka v nimitt . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {61/110} bahuvrhi nimittam tatpurua nimitt . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {62/110} tat tarhi vaktavyam nimittasvart nimittisvara balyn iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {63/110} na vaktavyam . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {64/110} ## . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {65/110} yat ayam yuktrohydiu ekaitipacchabdam pahati tat jpayati crya nimittasvart nimittisvara balyn iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {66/110} ka puna arhati yuktrohydiu ekaitipacchabdam pahitum . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {67/110} evam kila nma pahyate eka iti ekaiti eka iti pda yasya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {68/110} tat ca na . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {69/110} evam vigraha kariyate . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {70/110} eka iti eu te ime ekaitaya ekaitaya pd yasya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {71/110} atha api evam vigraha kriyate eka iti ekaiti eka iti pda yasya iti evam api na artha phena . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {72/110} igante dvigau iti ea svara atra bdhaka bhaviyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {73/110} asya tarhi bahuvrhyavayavasya tatpuruaj prpnoti susukmajaakeena sunatjivsan samantaitirandhrea iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {74/110} tatra ka doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {75/110} tasya antodttatvam vipratiedht iti antodttatvam syt vipratiedhena . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {76/110} na ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {77/110} na idam bahuvrhyavayavasya tatpuruasya lakaam rabhyate . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {78/110} kim tarhi . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {79/110} yasya bahuvrhyavayavasya tatpuruasya tat lakaam asti tasya antodttatvam bhaviyati vipratiedhena . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {80/110} nanu ca asya api asti kim vieaam vieyea bahulam iti. bahulavacant na bhaviyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {81/110} asya tarhi bahuvrhyavayavasya tatpuruaj prpnoti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {82/110} adhikaaivara iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {83/110} tatra ka doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {84/110} tasya antodttatvam vipratiedht iti antodttatvam syt vipratiedhena . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {85/110} na ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {86/110} igante dvigau iti ea svara bhaviyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {87/110} ya tarhi na iganta adhikaatavara iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {88/110} iha ca api adhikaaivara iti samsanta prpnoti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {89/110} acprakarae sakhyy tatpuruasya upasakhynam nistridyartham iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {90/110} na ea doa . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {91/110} avyayde iti evam tat . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {92/110} kim puna kraam avyayde iti evam tat . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {93/110} iha m bht gotriat gocatvriat iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {94/110} bahuvrhisaj tarhi prpnoti. sakhyay avyaysanndrdhikasahy sakhyeye iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {95/110} na sakhym sakhyeye vartayiyma . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {96/110} katham . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {97/110} evam vigraha kariyate adhik ai varm asya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {98/110} yath tarhi sa yoga pratykhyyate tath prvea prpnoti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {99/110} katham ca sa yoga pratykhyyate . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {100/110} aiya sakhyottarapada sakhy iva abhidhyitvt iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {101/110} pratykhyte tasmin yoge sakhym sakhyeye vartayiyma . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {102/110} tatra evam vigraha kariyate adhik ai vari asya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {103/110} sarvatha vayam adhikaaivart na mucymahe . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {104/110} katham . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {105/110} yvat sa ca yoga pratykhyyate ayam ca vigraha asti adhik ai varm asya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {106/110} yat tu tat uktam adhikaaivara na sidhyati iti sa siddha bhavati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {107/110} katham . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {108/110} yvat sa ca yoga pratykhyyate ayam ca vigraha asti adhik ai vari asya iti . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {109/110} adhikaatavara tu na sidhyati . (P_2,1.1.10) KA_I,371.25-374.18 Ro_II,547-554 {110/110} kartavya atra yatna (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {1/80} sup iti kimartham . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {2/80} karoi aan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {3/80} na etat asti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {4/80} asmarthyt atra na bhaviyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {5/80} katham asmarthyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {6/80} samndhikaraam asamarthavat bhavati iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {7/80} idam tarhi . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {8/80} pye pyamna . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {9/80} idam ca api udharaam karoi aan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {10/80} nanu ca uktam asmarthyt atra na bhaviyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {11/80} katham asmarthyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {12/80} samndhikaraam asamarthavat bhavati iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {13/80} na ea doa . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {14/80} adhtvabhihitam iti evam tat . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {15/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {16/80} mantritasya pargvadbhve ahyantam mantritakrakam ca parasya agavat bhavati iti vaktavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {17/80} athyantam tvat . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {18/80} madrm rjan magadhnm rjan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {19/80} mantritakrakam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {20/80} kuena aan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {21/80} na asti atra viea pargavadbhve sati asati v . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {22/80} idam tarhi . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {23/80} paraun vcan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {24/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {25/80} tannimittagrahaam v kartavyam. mantritanimittam parasya agavat bhavati iti vaktavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {26/80} tat ca avayam anyatarat vaktavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {27/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {28/80} anucyamne hi etasmin subantramtrasya pargavadbhva prpnoti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {29/80} asya api prasajyeta . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {30/80} ktrea agne svyu sarabhasya mitrea agne mitradheye yatasva . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {31/80} kim puna atra jyya . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {32/80} tannimittagrahaam eva jyya . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {33/80} idam api siddham bhavati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {34/80} gou svmin aveu svmin . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {35/80} etat hi na eva athyantam na api mantritakrakam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {36/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {37/80} subantasya pargavadbhve samndhikaraasya upasakhyanam kartavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {38/80} tkay scy svyan tkena paraun vcan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {39/80} kim puna kraam na sidhyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {40/80} ananantaratvt . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {41/80} nanu ca parasya pargavadbhve kte prvasya api bhaviyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {42/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {43/80} svare avadhrat ca na sidhyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {44/80} svare avadhraam kriyate na nantarye . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {45/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {46/80} param api chandasi prvasya agavat bhavati iti vaktavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {47/80} te pita marutm sumnam etu . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {48/80} prati tv duhita diva . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {49/80} vva duhita diva . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {50/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {51/80} avyaynm ca pratiedha vaktavya . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {52/80} uccai adhyna ncai adhyna . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {53/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {54/80} anavyaybhvasya iti vaktavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {55/80} iha m bht . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {56/80} upgni adhyna pratyagni adhyna . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {57/80} atha kimartham svare avadhraam kriyate . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {58/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {59/80} svare avadhraam kriyate subla m bht iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {60/80} paraun vcan . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {61/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {62/80} na v kartavyam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {63/80} kim kraam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {64/80} subantaikntatvt . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {65/80} subantaiknta pargavadbhva bhavati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {66/80} ## . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {67/80} prtipadikaiknta tu bhavati sublope kte . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {68/80} pratyayalakaena subantaikntat syt . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {69/80} tasmt svare avadhraam na kartavyam subaloprtham . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {70/80} prtipadikasthy supa luk ucyate . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {71/80} tasmt svaragrahaena na artha . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {72/80} idam tarhi prayojanam atvaatve m bhtm iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {73/80} kpe sican carma naman iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {74/80} etat api na asti prayojanam . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {75/80} iha tvat kpe sican iti svrayam padditvam bhaviyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {76/80} carma naman iti prvapadt sajym aga iti etasmt niyamt na bhaviyati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {77/80} nanu ca samse etat bhavati prvapadam uttarapadam iti . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {78/80} na iti ha . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {79/80} avieea etat bhavati . (P_2,1.2) KA_I,375.2-376.23 Ro_II,555-561 {80/80} prvam padam prvapadam uttaram padam uttarapadam iti . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {1/32} prgvacanam kimartham . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {2/32} ## . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {3/32} prgvacanam kriyate samsasajy anivtti yath syt . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {4/32} akriyame hi prgvacane anavak avyaybhvdaya saj samsasajm bdheran . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {5/32} t m bdhiata iti prgvacanam kriyate . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {6/32} atha kriyame api prgvacane yvat anavak avyaybhvdaya saj kasmt eva na bdhante . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {7/32} kriyame hi prgvacane satym samsasajym et avayavasaj rabhyante . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {8/32} tatra vacanasamvea bhaviyati . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {9/32} samsasaj api anavak . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {10/32} s vacant bhaviyati . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {11/32} svak samsasaj . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {12/32} ka avaka . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {13/32} vispadni avaka . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {14/32} vispaam pau vispaapau iti . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {15/32} na ea asti avaka . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {16/32} e hi cryasya ail lakyate yena eva avayavakryam bhavati tena eva samudyakryam api bhavati . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {17/32} yena eva avayavakryam svara tena eva samudkryam api samsa bhaviyati . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {18/32} vispadni guavacaneu iti . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {19/32} idam tarhi kkatlyam ajkpyam . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {20/32} atra api yena eva avayavakryam pratyayotpatti kriyate tena eva samudkryam samsasaj bhaviyati . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {21/32} samst ca tadviayt . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {22/32} idam tarhi punrja punargava . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {23/32} atra api avayam tatpuruasaj vaktavya tatpururaya samsnta yath syt . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {24/32} idam tarhi . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {25/32} punardheyam . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {26/32} atra api avayam gatisaj vaktavy gatikrakopapadt kt iti ea svara yath syt . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {27/32} idam tarhi punarutsytam vsa deyam . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {28/32} atra api avayam gatisaj vaktavy gati gatau iti nighta yath syt . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {29/32} yadi tat na asti punacanasau chandasi iti. sati tasmin tena eva siddham . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {30/32} evam api ek saj iti vacant na asti yaugapadyena sambhava . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {31/32} paryya prasajyeta . (P_2,1.3) KA_I,377.2-21 Ro_II,561-565 {32/32} tasmt prgvacanam kartavyam . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {1/27} sahavacanam kimartham . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {2/27} ## . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {3/27} sahagrahaam kriyate sahabhtayo samsaj yath syt ekaikasya m bht iti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {4/27} kim ca syt . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {5/27} yadi ekaikasya samsaj syt iha kpda iti samsnta prasajyeta . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {6/27} iha ca rjva iti dvau svarau sytm . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {7/27} katham ca ktv ekaikasya saj prpnoti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {8/27} pratyekam vkyaparisampti d . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {9/27} tat yath vddhiguasaje pratyekam bhavata . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {10/27} nanu ca ayam api asti dnta samudye vkyaparisampti iti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {11/27} tat yath garg atam dayantm iti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {12/27} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {13/27} sati etasmin dnte yadi tatra pratyekam iti ucyate iha api sahagrahaam kartavyam . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {14/27} atha tatra antarea pratyekam iti vacanam pratyekam guavddhisaje bhavata iha api na artha sahagrahaena . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {15/27} evam tarhi siddhe sati yat sahagrahaam karoti tasya etat prayojanam yoggam yath vijyeta . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {16/27} sati ca yogge yogavibhga kariyate . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {17/27} saha sup samasyate . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {18/27} kena saha . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {19/27} samarthena. anuvycalat anuprviat . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {20/27} tata sup . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {21/27} sup ca saha sup samasyate . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {22/27} adhikra ca lakaam ca . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {23/27} yasya samsasya anyat lakaam na asti idam tasya lakaam bhaviyati . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {24/27} punarutsytam vsa deyam punarnikta ratha iti . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {25/27} ## . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {26/27} ivena saha samsa vibhaktyalopa prvapadapraktisvaratvam ca vaktavyam . (P_2,1.4) KA_I,377.23-378.15 Ro_II,565-569 {27/27} vsasiva kanye iva . (P_2,1.5) KA_I,378.17-19 Ro_II,569 {1/4} kimartham mahat saj kriyate . (P_2,1.5) KA_I,378.17-19 Ro_II,569 {2/4} anvarthasaj yath vijayeta . (P_2,1.5) KA_I,378.17-19 Ro_II,569 {3/4} anavyayam avyayam bhavati iti avyaybhva . (P_2,1.5) KA_I,378.17-19 Ro_II,569 {4/4} avyaybhva ca samsa avyayasaja bhavati iti etat na vaktavyam bhavati . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {1/11} iha kasmt na bhavati . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {2/11} sumadr sumagadh saputra sacchtra iti . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {3/11} samddhau skalye iti ca prpnoti . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {4/11} na ea doa . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {5/11} iha ka cit samsa prvapadrthapradhna , ka cit uttarapadrthapradhna , ka cit anyapadrthapradhna , ka cit ubhayapadrthapradhna . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {6/11} prvapadrthapradhna avyaybhva , uttarapadrthapradhna tatpurua , anyapadrthapradhna bahuvrhi ubhayapadrthapradhna dvandva . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {7/11} na ca atra prvapadrthaprdhnyam gamyate . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {8/11} atha v na ime samsrth nirdiyante . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {9/11} kim tarhi . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {10/11} avyayrth nirdiyante ime . (P_2,1.6) KA_I,378.23-379.5 Ro_II,569-570 {11/11} eteu artheu yat avyayam vartate tat subantena samasyate iti . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {1/13} asdye iti kimartham . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {2/13} yath devadatta tath yajadatta iti . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {3/13} asdye iti ucyate . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {4/13} tatra idam na sidhyati : yathakti yathbalam iti . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {5/13} kim kraam . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {6/13} yath iti ayam prakravacane thl sa ca sdye vartate . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {7/13} na ea doa . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {8/13} ayam yathabda asti eva avyutpannam prtipadikam vpsvc . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {9/13} asti prakravacane thl . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {10/13} tat yat avyutpannam prtipadikam vpsvci tasya idam grahaam . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {11/13} atha ya prakravacane thl tasya grahaam kasmt na bhavati . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {12/13} prvea prpnoti sdyasampatti iti . (P_2,1.7) KA_I,379.7-12 Ro_II,570-572 {13/13} pratiedhavacanasmarthyt na bhaviyati . (P_2,1.9) KA_I,379.14-15 Ro_II,572 {1/3} sup iti vartamne puna subgrahaam kimartham . (P_2,1.9) KA_I,379.14-15 Ro_II,572 {2/3} avyayam iti evam tat abht submtre yath syt . (P_2,1.9) KA_I,379.14-15 Ro_II,572 {3/3} maprati spaprati odanaprati . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {1/12} ##. akdaya ttynt pari saha samasyante iti vaktavyam . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {2/12} prvoktasya yath na tat . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {3/12} ayathjtyake dyotye . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {4/12} akea na tath vttam yath prvam iti akapari alkpari . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {5/12} ## . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {6/12} akaalkayo ca ekavacanntayo iti vaktavyam . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {7/12} iha m bht . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {8/12} akbhym vttam akai vttam . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {9/12} ## . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {10/12} kitavavyavahre iti vaktavyam . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {11/12} iha m bht . (P_2,1.10) KA_I,379.17-380.5 Ro_II,573-574 {12/12} akea idam na vttam akaena yath prvam . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {1/12} yogavibhga kartavya . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {2/12} vibh iti ayam adhikra. tata apaparibahiracava pacamy iti . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {3/12} pacamgrahaam akyam akartum . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {4/12} katham . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {5/12} subantena iti vartate etai ca karmapravacanyai yoge pacam vidhyate . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {6/12} tatra antarea api pacamgrahaam pacamyantena eva samsa bhaviyati . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {7/12} idam tarhi prayojanam . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {8/12} bahiabdena yoge pacam na vidhyate . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {9/12} tatra api yath syt iti . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {10/12} bahirgrmt . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {11/12} atha kriyame api pacamgrahae yvat bahiabdena yoge pacam na vidhyate katham eva etat sidhyati . (P_2,1.11-12) KA_I,380.7-12 Ro_II,574-575 {12/12} pacamgrahaasmarthyt . (P_2,1.13) KA_I,380.14-16 Ro_II,575 {1/4} marydbhividhigrahaam akyam akartum . (P_2,1.13) KA_I,380.14-16 Ro_II,575 {2/4} katham . (P_2,1.13) KA_I,380.14-16 Ro_II,575 {3/4} pacamyantena iti vartate ca karmapravacanyayukte pacam vidhyate . (P_2,1.13) KA_I,380.14-16 Ro_II,575 {4/4} etayo ca eva arthayo karmapravacanyasaja bhavati na anyatra . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {1/8} kim udharaam . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {2/8} anugagam hstinapuram anugagam vras anuoam paliputram . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {3/8} yasya ca yma iti ucyate gag ca api yat vras api yat . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {4/8} tatra kuta etat gagay saha samsa bhaviyati na puna vrasy iti . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {5/8} evarm tarhi lakaena iti vartate gag ca eva hi lakaam na vras . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {6/8} atha v yasya ca yma iti ucyate gag ca api yat vras api yat . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {7/8} tatra prakaragati vijsyate : sdhya yasya yma iti . (P_2,1.16) KA_I,380.18-23 Ro_II,575-576 {8/8} sdhya ca gagy na vrasy . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {1/12} kimartha cakra . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {2/12} evakrrtha . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {3/12} tihadguprabhtni eva . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {4/12} kva m bht . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {5/12} paramam tihadgu . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {6/12} ## . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {7/12} tihadgu klaviee iti vaktavyam . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {8/12} tihanti gva asmin kle tihadgu . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {9/12} vahadgu . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {10/12} ## . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {11/12} khaleyavdni prathamntni anyapadrthe samasyante . (P_2,1.17) KA_I,381.2-7 Ro_II,576-577 {12/12} khaleyavam khalebusam lnayavam lyamnayavam ptayavam pyamnayavam . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {1/28} vvacanam kimartham . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {2/28} vibh samsa yatha syt . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {3/28} samsena mukte vkyam api yath syt . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {4/28} pram gagy iti . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {5/28} na etat asti prayojanam . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {6/28} prakt mahvibh . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {7/28} tay vkyam api bhaviyati . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {8/28} idam tarhi prayojanam avyaybhvena mukte ahsamsa yath syt . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {9/28} gagpram iti . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {10/28} etat api na asti prayojanam . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {11/28} ayam api vibh ahsamsa api . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {12/28} tau ubhau vacant bhaviyata . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {13/28} ata uttaram pahati . (P_2,1.18) KA_I,381.9-382.3 Ro_II,577-579 {14/28} #
# .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {15/28}     pre madhye ahy v iti vaktavyam .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {16/28}     ## .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {17/28}     akriyame hi vvacane ahsamsasya abhva syt yath ekadeipradhne .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {18/28}     tat yatha ekadeisamsena mukte ahsamsa na bhavati .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {19/28}     kim puna kraam ekadeisamsena mukte ahsamsa na bhavati .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {20/28}     samsataddhitnm vtti vibh .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {21/28}     vttiviaye nitya apavda .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {22/28}     iha puna vvacane kriyame ekay vtti vibh aparay vttiviaye vibhpavda .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {23/28}     ## .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {24/28}     ekrntaniptanam ca kartavyam .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {25/28}     pregagam iti .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {26/28}     na kartavyam .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {27/28}     saptamy aluk siddham .
(P_2,1.18)  KA_I,381.9-382.3  Ro_II,577-579  {28/28}     bhavet siddham yad saptam yad tu any vibhaktaya tad na sidhyati .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {1/27}     ## .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {2/27}     nadbhi sakhysamse anyapadrthe pratiedha vaktavya .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {3/27}     dvrvatka dea trrvatka dea .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {4/27}     nadbhi sakhy iti prpnoti .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {5/27}     na vaktavya .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {6/27}     iha ka cit samsa prvapadrthapradhna , ka cit uttarapadrthapradhna , ka cit anyapadrthapradhna , ka cit ubhayapadrthapradhna .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {7/27}     prvapadrthapradhna avyaybhva , uttarapadrthapradhna tatpurua , anyapadrthapradhna bahuvrhi , ubhayapadrthapradhna dvandva. na ca atra prvapadrthaprdhnyam gamyate .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {8/27}     nanu ca yat yena ucyate sa tasya artha bhavati .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {9/27}     atra ca vayam etbhym padbhym etam artham ucyamnam payma .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {10/27}     etat eva ca jnma yat yena ucyate sa tasya artha iti .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {11/27}     api ca anyapadrthat na prakalpeta .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {12/27}     citragu abalagu iti .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {13/27}     kim kraam .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {14/27}     atra api hi vayam etbhym abdbhym etam artham ucyamnam payma .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {15/27}     yadi api atra etbhym abdbhym ea artha ucyate anyapadrtha api tu gamyate .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {16/27}     tatra anyapadrthraya bahuvrhi bhaviyati .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {17/27}     iha api tarhi anyapadrtha gamyate svapadrtha api tu gamyate .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {18/27}     tatra svapadrthraya avyaybhva prpnoti .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {19/27}     evam tarhi idam iha sampradhryam .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {20/27}     avyaybhva kriyatm bahuvrhi iti .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {21/27}     bahuvrhi bhaviyati vipratiedhena .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {22/27}     bhavet ekasajdhikre siddham parakryatve tu na sidhyati .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {23/27}     rambhasmarthyt avyaybhva prpnoti parakryatvt ca bahuvrhi .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {24/27}     parakryatve ca na doa .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {25/27}     nadbhi sakhyy samhre avyaybhva vaktavya .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {26/27}     sa ca avayam vaktavya .
(P_2,1.20)  KA_I,382.5-21  Ro_II,579-582  {27/27}     sarvam ekanadtare .
(P_2,1.23)  KA_I,382.23-24  Ro_II,582  {1/3}     dvigo tatpuruatve kni prayojanni .
(P_2,1.23)  KA_I,382.23-24  Ro_II,582  {2/3}     dvigo tatpuruatve samsnt prayojanam .
(P_2,1.23)  KA_I,382.23-24  Ro_II,582  {3/3}     pacagavam daagavam pacarjam daarjam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {1/50}     ## .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {2/50}     ritdiu gamigmydnm upasakhynam kartavyam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {3/50}     grmam gam gramagam gramam gm grmagm .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {4/50}     ## .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {5/50}     ritdibhi ahnavciny  dvityy samsavacanam anarthakam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {6/50}     kim kraam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {7/50}      bahuvrhiktatvt .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {8/50}     iha hi ya kaam rita kaam anena ritam bhavati .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {9/50}     tatra bahuvrhi siddham .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {10/50}     ## .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {11/50}     ahne dvity prvapadam praktisvaram bhavati iti etat svaravacanam anarthakam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {12/50}     kim kraam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {13/50}     bahuvrhiktatvt eva .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {14/50}     ## .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {15/50}     jtisvara tu prpnoti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {16/50}     grmatata arayagata .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {17/50}     jtiklasukhdibhya ancchdant kta aktamitapratipann  iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {18/50}     ## .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {19/50}     yat etat v jte iti etat v jtdiu iti vakymi .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {20/50}     ime jtdaya bhaviyanti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {21/50}     nanu ca bheda bhavati .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {22/50}     bahuvrhau sati samsntodttatvena api bhavitavyam prvapadapraktisvaratvena api tatpuruatve sati prvapadapraktisvaratvena eva .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {23/50}     na asti bheda .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {24/50}     ya api tatpuruam rabhate na tasya daavrita bahuvrhi .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {25/50}     tatra tatpurue sati dvau samsau dvau svarau .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {26/50}     bahuvrhau sati eka samsa dvisvaratvam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {27/50}     evam tarhi siddhe sati yat tatpuruam sti tat jpayati crya samne arthe kevalam vigrahabhedt yatra tatpurua prpnoti bahuvrhi ca tatra tatpurua bhavati iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {28/50}     kim etasya jpane prayojanam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {29/50}     rja sakh rjasakha .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {30/50}     rj sakh asya iti bahuvrhi na bhavati .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {31/50}     na etat jpakasdhyam apavdai utsarg bdhyante iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {32/50}     bdhakena anena bhavitavyam smnyavihitasya vieavihitena .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {33/50}     atha na smnyavihita .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {34/50}     yat ucyate bahuvrhiktatvt iti etat ayuktam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {35/50}     asti khalu api viea bahuvrhe tatpuruasya ca .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {36/50}     kim abdakta atha arthakta .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {37/50}     abdakta va arthakta ca .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {38/50}     abdakta tvat .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {39/50}     bahuvrhau sati kap bhavitavyam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {40/50}     tatpurue sati na bhavitavyam .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {41/50}     arthakta .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {42/50}     tatpurue sati ruhdnm kta kartari bhavati dhtvarthasya anapavarge .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {43/50}     rha vkam devadatta iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {44/50}     bahuvrhau vyapavkte karmai bhavati .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {45/50}     rha vka devadattena iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {46/50}     anyathjtyaka khalu api pratyakea arthasampratyaya anyathjtyaka sambandht .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {47/50}     rja sakh rjasakh .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {48/50}     sambandht etat gantavyam nnam rja api asya sakh iti .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {49/50}     ubhayam khalu api iyate : svasti somasakh puna ehi .
(P_2,1.24)  KA_I,383.2-384,8  Ro_II,582-587  {50/50}     gavsakha iti .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {1/7}     kim udharaam .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {2/7}     khavrha jlma .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {3/7}     kepe iti ucyate .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {4/7}     ka kepa nma .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {5/7}     adhtya sntv gurubhi anujtena khav rohavy .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {6/7}     ya idnm ata anyatha karoti sa khavrha ayam jlma .
(P_2,1.26)  KA_I,384.10-12  Ro_II,587  {7/7}     na ativratavn iti .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {1/12}     ## .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {2/12}     atyantasayoge samsasya avieavacant ktntena ca aktntena ca kl ktntena iti samsavacanam anarthakam .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {3/12}     atyantasayoge iti eva siddham .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {4/12}     ## .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {5/12}     anatyantasayogrtham tarhi idam vaktavyam .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {6/12}     a muhrt carcar .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {7/12}     te kad cit aha gacchanti kad cit rtrim .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {8/12}     tat ucyate ahargat rtrigat iti .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {9/12}     na etat asti .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {10/12}     gatagrahat api etat siddham .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {11/12}     idam tarhi .
(P_2,1.29)  KA_I,384.14-20  Ro_II,588  {12/12}     aharatist rtryatist msapramita candram .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {1/52}     tatktrthena iti kimartham .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {2/52}     dadhn pau ghtena pau .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {3/52}     na etat asti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {4/52}     asmarthyt atra na bhaviyati .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {5/52}     katham asmarthyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {6/52}     spekam asamartham bhavati iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {7/52}     na hi dadhna paun smarthyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {8/52}     kena tarhi .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {9/52}     bhujin .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {10/52}     dadhn bhukte pau iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {11/52}     iha api tarhi na prpnoti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {12/52}     akulkhaa kirika iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {13/52}     atra api na akuly khaena smarthyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {14/52}     kena tarhi .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {15/52}     karotin .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {16/52}     akulay kta khaa iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {17/52}     vacant bhaviyati .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {18/52}     iha api vacant bhaviyati dadhn pau ghtena pau iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {19/52}     tasmt tatktrthagrahaam kartavyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {20/52}     guavacanena iti kimartham .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {21/52}     gobhi vapvn dhnyena dhanavn .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {22/52}     kim puna iha udharaam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {23/52}     akulkhaa devadatta iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {24/52}     katham puna guavacanena samsa ucyamna dravyavacanena syt .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {25/52}     iha tty tatktrthena guena iti iyat siddham .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {26/52}     sa ayam evam siddhe sati yat vacanagrahaam karoti tasya etat prayojanam evam yath vijyeta guam uktavat guavacanena iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {27/52}     katham puna ayam guavacana san dravyavacana sampadyate .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {28/52}     rabhyate tatra matublopa guavacanebhya matupa luk iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {29/52}     tat yath uklagua ukla kagua ka evam khaagua khaa .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {30/52}     yadi evam na artha ktrthagrahaena .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {31/52}     bhavati hi akuly khaena smarthyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {32/52}     asmarthyt ca atra na bhaviyati dadhn pau ghtena pau iti .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {33/52}     tasmat na artha tatktrthagrahaena .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {34/52}     ## .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {35/52}     ttysamse arthagrahaam anarthakam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {36/52}     kim kraam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {37/52}     arthagati hi avacant .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {38/52}     antarea api vacanam arthagati bhaviyati .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {39/52}     ## .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {40/52}     atha evam api nirdea kartavya iti cet ttyrthanirdea api kartavya syt .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {41/52}     tty tadarthaktrthena iti vaktavyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {42/52}     tat tarhi vaktavyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {43/52}     na vaktavyam .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {44/52}     na ayam arthanirdea .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {45/52}     kim tarhi .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {46/52}     yoggam idam nirdiyate .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {47/52}     sati ca yogge yogavibhga kariyate .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {48/52}     tty tatktena guavacanena samasyate .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {49/52}     tata arthena .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {50/52}     arthaabdena ca tty samasyate .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {51/52}     dhnytha vasanrtha .
(P_2,1.30)  KA_I,384.22-385.22  Ro_II,589-592  {52/52}     prvasadasamonrtha iti arthagrahaam na kartavyam bhavati .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {1/7}     ## .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {2/7}     prvdiu avarasya upasakhynam .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {3/7}     msvara ayam  savatsarvara ayam .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {4/7}     ## .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {5/7}     kim uktam .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {6/7}     sadragrahaam anarthakam ttysamsavacant .
(P_2,1.31)  KA_I,385.24-386.3  Ro_II,592-593  {7/7}     ahyartham iti cet ttysamsavacannarthakyam iti .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {1/8}     ## .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {2/8}     kartkarae kt ktena iti vaktavyam. ahihata nakhanirbhinna dtralna paraucchinna .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {3/8}     kt ktena iti kimartham .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {4/8}     iha m bht .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {5/8}     dtrea lnavn paraun chinnavn .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {6/8}     tat tarhi vaktavyam .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {7/8}     na vaktavyam .
(P_2,1.32)  KA_I,386.5-8  Ro_II,593  {8/8}     bahulavacant siddham .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {1/7}     ## .ktryai adhikrthavacane anyatra api dyate iti vaktavyam .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {2/7}     busopendhyam topendhyam ghanaghtyam .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {3/7}     ## .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {4/7}     atha v sdhanam kt saha samasyate iti vaktavyam .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {5/7}     kim prayojanam .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {6/7}     pdahrakdyartham .
(P_2,1.33)  KA_I,386.10-15  Ro_II,594  {7/7}     pdbhym hriyate pdahraka gale copyate galecopaka .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {1/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {2/37}     annena vyajanam bhakyea mirkaraam iti asamarthasamsa ayam draavya .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {3/37}     kim kraam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {4/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {5/37}     krakm kriyay smarthyam bhavati na tem anyonyena .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {6/37}     tat yath nirayay dvbhym khbhym smarthyam na tem anyonyena .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {7/37}     evam tarhi ha ayam annena vyajanam bhakyea mirkaraam iti na ca asti smarthyam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {8/37}     tatra vacant samsa bhaviyati .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {9/37}     ##. vacanaprmyt iti cet nnkrakm pratiedha vaktavya .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {10/37}     tihatu dadhn odana bhujyate devadattena .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {11/37}     ## iddham etat .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {12/37}     katham .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {13/37}     samndhikaradhikre vaktavyam kta ttyprvapada samasyatesup uttarapadasya ca lopa bhavati iti .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {14/37}     dadhn upasikta dadhyupasikta dadhyupasikta odana dadhyodana guena sas guasas , guasas dhn guadhn .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {15/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {16/37}     ahsamsa ca yuktaprnta samasyate uttarapadasya ca lopa vaktavya .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {17/37}     avnm yukta avayukta avayukta ratha avaratha .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {18/37}     dadhna pra dadipra dadhipra ghaa dadhighaa .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {19/37}     tat tarhi bahu vaktavyam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {20/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {21/37}     na v vaktavyam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {22/37}     kim kraam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {23/37}     asamse adarant .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {24/37}     yat hi asamse dyate samse ca na dyate tat loprambham prayojayati .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {25/37}     na ca asamse upasiktaabda sasaabda praabda v dyate .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {26/37}     katham tarhi smarthyam gamyate .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {27/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {28/37}     dadhn yuktrthat sampratyate .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {29/37}     katham puna jyate dadhn yuktrthat sampratyate iti .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {30/37}     ## .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {31/37}     sampratyayt ca tadartha adhyavasyate .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {32/37}     avayam ca etat evam vijeyam .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {33/37}     ## .ya hi manyate sampratyamnrthnm abdnm lopa bhavati iti anavasth tasya lopasya syt .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {34/37}     dadhi iti ukte bahava arth gamyante mandakam uttarakam nilnakam iti tadvcinm abdnm lopa vaktavya syt .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {35/37}     tath gua iti ukte madhuraabdasya gaveram iti ukte ca kauabdasya .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {36/37}     antarea khalu api abdaprayogam bahava arth gamyante akinikocai pivihrai ca .
(P_2,1.34-35)  KA_I,386.18-388.4  Ro_II,595-597  {37/37}     tadvcinm abdnm lopa vaktavya syt .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {1/105}     kim caturthyantasya tadarthamtrea samsa bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {2/105}     evam bhavitum arhati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {3/105}     ## .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {4/105}     caturth tadarthamtrea cet sarvaprasaga sarvasya caturthyantasya tadarthamtrea saha samsa prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {5/105}     anena api prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {6/105}     randhanya sthl avahananya ulkhalam iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {7/105}     kim kraam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {8/105}     aviet .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {9/105}     na hi ka cit viea updyate evajtyakasya caturthyantasya tadarthena saha samsa bhavati iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {10/105}     anupdyamane viee sarvaprasaga .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {11/105}     ## .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {12/105}     balirakitbhym ca samsavacanam anarthakam  .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {13/105}     ya hi mahrjya bali mahrjrtha sa bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {14/105}     tatra tadartha iti eva siddham .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {15/105}     yadi puna vikti caturthyant prakty saha samasyate iti etat lakaam kriyeta .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {16/105}     ## .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {17/105}     vikti prakty iti cet avaghsdnm upasakhynam kartavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {18/105}     avaghsa varsuram hastividh iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {19/105}     ## .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {20/105}     arthabdena nityasamsa vaktavya .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {21/105}     brhmartham katriyrtham .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {22/105}     kim vikti caturthyant prakty saha samasyate iti ata arthena nityasamsa vaktavya .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {23/105}     na iti ha sarvath arthena nityasamsa vaktavya vigraha m bht iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {24/105}     ## .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {25/105}     sarvaligat ca vaktavy .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {26/105}     brhmartham paya brhmartha spa brhmarth yavg iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {27/105}     kim arthena nityasamsa ucyate iti ata sarvaligat vaktavy .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {28/105}     na iti ha .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {29/105}     sarvath sarvaligat vaktavy .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {30/105}     kim kraam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {31/105}     arthaabda ayam puliga uttarapadrthapradhna ca tatpurua .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {32/105}     tena puligasya eva samsasya abhidhnam syt strnapusakaligasya na syt .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {33/105}     tat tarhi bahu vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {34/105}     vikti prakty iti vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {35/105}     avaghsdnm upasakhynam kartavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {36/105}     arthena nityasamsa vaktavya .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {37/105}     sarvaligat ca vaktavy .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {38/105}     na vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {39/105}     yat tvat ucyate vikti prakty iti vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {40/105}     na vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {41/105}     cryapravtti jyapati vikti caturthyant prakty saha samasyate iti yat ayam balirakiitagrahaam karoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {42/105}     katham ktv jpakam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {43/105}     yathjtyaknm samse balirakitagrahaena artha tathjtyaknm samsa .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {44/105}     yadi ca vikti caturthyant prakty saha samasyate na tadarthamtrea tata balirakiitagrahaam arthavat bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {45/105}     yat api ucyate avaghsdnm upasakhynam kartavyam iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {46/105}     na kartavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {47/105}     avaghsdaya ahsams bhaviyanti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {48/105}     yat hi yadartham bhavati ayam api tatra abhisambandha bhavati asya idam iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {49/105}     tat yath guro idam gurvartham iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {50/105}     nanu ca svarabheda bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {51/105}     caturthsamse sati prvapadapraktisvaratvena bhavitavyam ahsamse puna antodttatvena a asti bheda .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {52/105}     caturthsamse api sati antodttatvena eva bhavitavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {53/105}     katham .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {54/105}     cryapravtti jpayati vikti caturthyant praktisvar bhavati na caturthmtram iti yat ayam caturth tadarthe arthe kte ca iti arthagrahaam ktagrahaam ca karoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {55/105}     katham ktv jpakam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {56/105}     yathjtyaknm arthagrahaena ktagrahaena ca artha tathjtyaknm praktisvaratvam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {57/105}     yadi ca vikti caturthyant prakty bhavati na caturthmtram tata arthagrahaam ktagrahaam ca arthavat bhavati .yat api ucyate arthena nityasamsa vaktavya iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {58/105}     na vaktavya .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {59/105}     sarthappratyaya kariyate .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {60/105}     kim ktam bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {61/105}     na ca eva hi kad cit vigraha bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {62/105}     api ca sarvaligat siddh bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {63/105}     yadi sarthapprataya kriyate itsaj na prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {64/105}     atha api katham cit itsaj syt evam api ryartham bhvartham iti agasya iti iyauvaau sytm .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {65/105}     evam tarhi bahuvrhi bhavaiyati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {66/105}     kim ktam bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {67/105}     bhavati vai ka cit asvapadavigraha bahuvrhi .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {68/105}     tat yath obhanam mukham asy sumukh iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {69/105}     na evam akyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {70/105}     iha hi mahadartham iti ttvakapau prasajyetm .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {71/105}     evam tarhi tadarthasya uttarapadasya arthaabda dea kariyate .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {72/105}     kim ktam bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {73/105}     na ca eva kad cit deena vigraha bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {74/105}     api ca sarvaligat siddh bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {75/105}     tat tarhi vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {76/105}     na vaktavyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {77/105}     yogavibhga kariyate .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {78/105}     caturth subantena saha samasyate .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {79/105}     tata tadarthrtha .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {80/105}     tadarthasya uttarapadasya arthaabda dea bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {81/105}     iha api tarhi samsa prpnoti chtrya rucitam chtrya svaditam iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {82/105}     cryapravtti jpayati tdarthye ya caturth s samasyate na caturthmtram iti yat ayam hitasukhagrahaam karoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {83/105}     katham ktv jpakam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {84/105}     yathjtyaknm samse hitasukhagrahaena artha tathjtyaknam samsa .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {85/105}     yadi ca tdarthye y caturth s samasyate na caturthmtram tata hitasukhagrahaam arthavat bhavati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {86/105}     iha api tarhi tadarthasya uttarapadasya arthaabda dea prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {87/105}     ypya dru ypadru rathadru .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {88/105}     vvacanam vidhsyate .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {89/105}     iha api tarhi vibh prprnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {90/105}     brhmatham katriyrtham iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {91/105}     evam tarhi cryapravtti jpayati praktiviktyo ya samsa tatra tadarthasya uttarapadasya arthaabda dea bhavati anyatra nitya iti yat ayam balihitagrahaam karoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {92/105}     evam tarhi udakrtha vvadha .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {93/105}     sthnivadbhvt udabhva prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {94/105}     tasmt na evam akyam .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {95/105}     na cet evam arthena nityasamsa vaktavya sarvaligat ca .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {96/105}     na ea doa .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {97/105}     idam tvat ayam praavya .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {98/105}     atha iha brhmaebhya iti k e caturth .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {99/105}     tdarthye iti ha .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {100/105}     yadi tdarthye caturth arthaabdasya prayogea na bhavitavyam uktrthnm aprayoga iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {101/105}     samsa api tarhi na prpnoti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {102/105}     vacant samsa bhaviyati .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {103/105}     yat api ucyate sarvaligat ca vaktavy iti .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {104/105}     na vaktavy .
(P_2,1.36)  KA_I,388.6-390.19  Ro_II,598-603  {105/105}     ligam aiyam lokrayatvt ligasya .
(P_2,1.37)  KA_I,390.21-24  Ro_II,604  {1/4}     atyalpam idam ucyate bhayena iti .
(P_2,1.37)  KA_I,390.21-24  Ro_II,604  {2/4}     bhayabhtabhtibhbhi iti vaktavyam .
(P_2,1.37)  KA_I,390.21-24  Ro_II,604  {3/4}     vkt bhayam vkabhayam vkt bhta vkabhta vkt bhti vkabhti vkt bh vkabh iti .
(P_2,1.37)  KA_I,390.21-24  Ro_II,604  {4/4}     apara ha : bhayanirgatajugupsubhi iti vaktavyam : vkabhayam grmanirgata adharmajugupsu iti .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {1/6}     audibhi iti vaktavyam .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {2/6}     iha api yath syt .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {3/6}     akadhrta strdhrta akakitava strkitava iti .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {4/6}     tat tarhi vaktavyam .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {5/6}     na vaktavyam .
(P_2,1.40)  KA_I,390.26-391.2  Ro_II,604  {6/6}     bahuvacananirdet audibhi iti vijsyate .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {1/7}     ## .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {2/7}     dhvkea iti arthagrahaam kartavyam .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {3/7}     iha api yath syt .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {4/7}     trthakka iti .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {5/7}     kepe iti ucyate .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {6/7}     ka iha kepa nma .
(P_2,1.42)  KA_I,391.4-7  Ro_II,605  {7/7}     yath trthe kk na ciram sthtra bhavanti evam ya gurukulni gatv na ciram tihati sa ucyate trthakka iti .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {1/12}     ## .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {2/12}     ktyai niyoge iti vaktavyam .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {3/12}     iha api yath syt .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {4/12}     prvegeyam sma prta adhyeya anuvka iti .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {5/12}     tat tarhi vaktavyam .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {6/12}     na vaktavyam .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {7/12}     e iti eva siddham .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {8/12}     iha yat yasya niyogata kryam am tasya tat bhavati .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {9/12}     tata e iti eva siddham .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {10/12}     yagrahaam ca kartavyam .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {11/12}     iha m bht .
(P_2,1.43)  KA_I,391.9-13  Ro_II,605  {12/12}     prvhe dtavy bhik iti .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {1/9}     kim udharaam .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {2/9}     avataptenakulasthitam te etat .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {3/9}     kepe iti ucyate .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {4/9}     ka iha kepa nma .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {5/9}     yath avatapte nakul na ciram sthtra bhavanti evam kryi rabhya ya na ciram tihati sa ucyate avataptenakulasthitam te etat iti .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {6/9}     kepe saptamyantam ktntena saha samasyate iti ucyate .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {7/9}     tatra sagatikena sanakulena ca samsa na prpnoti .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {8/9}     ##. kim uktam .
(P_2,1.47)  KA_I,391.15-20  Ro_II,605  {9/9}     kdgrahae gatikrakaprvasya api iti .
(P_2,1.48)  KA_I,392.2-3  Ro_II,606  {1/5}     kimartha cakra .
(P_2,1.48)  KA_I,392.2-3  Ro_II,606  {2/5}     evakrrtha .
(P_2,1.48)  KA_I,392.2-3  Ro_II,606  {3/5}      ptresamitdaya eva .
(P_2,1.48)  KA_I,392.2-3  Ro_II,606  {4/5}     kva m bht .
(P_2,1.48)  KA_I,392.2-3  Ro_II,606  {5/5}     paramam ptresamit iti .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {1/13}     iha kasmt avyaybhva na bhavati .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {2/13}     ek nad ekanad .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {3/13}     nadbhi sakhy iti prpnoti .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {4/13}     iha ka cit samsa prvapadrthapradhna , ka cit uttarapadrthapradhna , ka cit anyapadrthapradhna , ka cit ubhayapadrthapradhna .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {5/13}     prvapadrthapradhna avyaybhva , uttarapadrthapradhna tatpurua , anyapadrthapradhna bahuvrhi , ubhayapadrthapradhna dvandva. na ca atra prvapadrthaprdhnyam gamyate .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {6/13}     athav avyaybhva kriyatm bahuvrhi iti .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {7/13}     bahuvrhi bhaviyati vipratiedhena .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {8/13}     bhavet ekasajdhikre siddham parakryatve tu na sidhyati .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {9/13}     rambhasmarthyt ca avyaybhva prpnoti parakryatvt ca bahuvrhi .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {10/13}     parakryatve ca na doa .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {11/13}     nadbhi sakhyy samhre avyaybhva vaktavya .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {12/13}     sa ca avayam vaktavya .
(P_2,1.49)  KA_I,392.5-14  Ro_II,606-607  {13/13}     sarvam ekanadtare .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {1/32}     samhra iti ka ayam abda .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {2/32}     samprvt harate sarmasdhane gha .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {3/32}     samhriyate samhra iti .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {4/32}     yadi karmasdhana paca kumrya samaht pacakumri daakumri gostriyo upasarjanasya iti hrasvatvam na prpnoti dvigu ekavacanam iti etat ca vaktavyam .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {5/32}     evam tarhi bhvasdhana bhaviyati .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {6/32}     samharaam samhra .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {7/32}     atha bhvasdhane sati kim abhidhyate .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {8/32}     yat tat auttardharyam .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {9/32}     ka puna gavm samhra .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {10/32}     yat tat arjanam krayaam bhiaam aparaharaam v .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {11/32}     yadi evam vikipteu pleu gou carantu na sidhyati .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {12/32}     evam tarhi samabhykaraam samhra .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {13/32}     evam api pacagrm aagar tripur iti na sidhyati .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {14/32}     kim kraam .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {15/32}     sam ekatvavc  bhimukhye vartate harati dentaraprpae .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {16/32}     na avayam harati dentaraprpae eva vartate .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {17/32}     kim tarhi .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {18/32}     sdye api vartate .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {19/32}     tat yath mtu anuharati pitu anuharati .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {20/32}     atha v pacagrm aagar tripur iti na eva idam iyati eva avatihate .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {21/32}     avayam asau tata kim cit kkati kriym v guam v .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {22/32}     yat kkata tat ekam sa ca samhra .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {23/32}     ayam tarhi bhvasdhane sati doa .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {24/32}     pacapl nyatm iti bhvnayane codite dravynayanam na prpoti .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {25/32}     na ea doa .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {26/32}     iha tvat ayam praavya .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {27/32}     atha iha gau anubandhya aja agnomya iti katham ktau coditym dravye rambhalambhanaprokaaviasanni kriyante .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {28/32}     asambhavt .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {29/32}     ktau rambhadnm sambhava na asti iti ktv ktisahacarite dravye rambhadni kriyante .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {30/32}     idam api evajtyakam eva .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {31/32}     asambhavt bhvnayanasya dravynayanam bhaviyati .
(P_2,1.51.1)  KA_I,393.2-19  Ro_II,607-609  {32/32}     atha v avyatirekt dravyktyo .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {1/54}     kim puna dvigusaj pratyayottarapadayo bhavati .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {2/54}     evam bhavitum   arhati .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {3/54}     ## .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {4/54}     dvigusaj pratyayottarapadayo cet itaretarrayatvt  aprasiddhi .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {5/54}     k etaretarrayat .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {6/54}     dvigunimitte pratyayottarapade pratyayottarapadanimitt ca dvigusaj .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {7/54}     tat etat itaretarrayam .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {8/54}     itaretarrayi ca na prakalpante .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {9/54}     evam tarhi arthe it vakymi .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {10/54}     ## .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {11/54}     arthe cet taddhitotpatti na prpnoti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {12/54}     pcanpiti , dvimtura , traimtura .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {13/54}     kim kraam .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {14/54}     dvigun uktatvt bahuvrhivat .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {15/54}     tat yath citragu iti bahuvrhioktatvt matvarthasya matvarthya na bhavati .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {16/54}     evam tarhi samsataddhitavidhau iti vakymi .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {17/54}     ## .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {18/54}     samsataddhitavidhau iti cet anyatra samsasaj na prpnoti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {19/54}     kva anyatra .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {20/54}     svare .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {21/54}     pacratni , daratni .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {22/54}     igante dvigau iti ea svara na prpnoti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {23/54}     ## .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {24/54}     siddham etat .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {25/54}     katham .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {26/54}     pratyayottarapadayo ca iti vacant .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {27/54}     pratyayottarapadayo dvigusaj bhavati iti vaktavyam .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {28/54}     nanu ca uktam dvigusaj pratyayottarapadayo cet itaretarrayatvt  aprasiddhi iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {29/54}     na ea doa .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {30/54}     itaretarrayamtram etat coditam sarvi ca itaretarrayi ekatvena parihtni siddham tu nityaabdatvt iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {31/54}     na idam tulyam anyai itaretarrayai .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {32/54}     na hi saj nity .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {33/54}     evam tarhi bhvin saj vijsyate .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {34/54}     tat yath : ka cit kam cit tantuvyam ha : asya strasya akam vaya iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {35/54}     sa payati .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {36/54}     yadi aka na vtavya atha vtavya na aka .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {37/54}     aka vtavya ca iti vipratiiddham .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {38/54}     bhvin khalu asya saj abhipret .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {39/54}     sa manye vtavya yasmin ute aka iti etat bhavati iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {40/54}     evam iha api tasmin dvigu bhavati yasya abhinirvttasya pratyaya uttarapadam iti ca ete saje bhaviyata .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {41/54}     atha v puna astu arthe iti  .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {42/54}     nanu ca uktam arthe cet taddhitnutpatti bahuvrhivat iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {43/54}     na ea doa .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {44/54}     na avayam arthaabda abhidheye eva vartate .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {45/54}     kim tarhi .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {46/54}     sydarthe api vartate .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {47/54}     tat yath .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {48/54}     drrtham ghamahe .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {49/54}     dhanrtham bhikmahe .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {50/54}     dr na syu .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {51/54}     dhanni na syu iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {52/54}     evam iha api taddhitrthe dvigu bhavati taddhita syt iti .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {53/54}     ## .
(P_2,1.51.2)  KA_I,393.20-394.24  Ro_II,609-612  {54/54}     atha v yat ayam dvigo luk anapatye iti dvigo uttarasya taddhitasya lukam sti tat jpayati crya utpadyate dvigo taddhita iti.
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {1/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {2/71}     samhra samha iti aviitau etau arthau .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {3/71}     samhrasamhayo aviet samhragrahaam anarthakam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {4/71}     kim kraam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {5/71}      taddhitrthe ktatvt .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {6/71}     taddhitrthe dvigu iti evam atra dvigu bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {7/71}     yadi taddhitrthe dvigu iti evam atra dvigu bhavati taddhitotpatti prpnoti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {8/71}     utpadyatm .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {9/71}     luk bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {10/71}     lukktni prpnuvanti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {11/71}     kni .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {12/71}     pacapl daapl .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {13/71}     aparimabistcitakambalebhya na taddhitaluki iti pratiedha prpnoti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {14/71}     pacagavam daagavam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {15/71}     go ataddhitaluki it ac na prapnoti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {16/71}     na ea doa .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {17/71}     avieea dvigo p bhavati iti uktv samhre iti vakymi .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {18/71}     tat niyamrtham bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {19/71}     samhre eva na anyatra iti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {20/71}     go akra dvigo samhre .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {21/71}     avieea go ac bhavati iti uktv dvigo samhre iti vakymi .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {22/71}     tat niyamrtham bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {23/71}     samhre eva na anyatra iti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {24/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {25/71}     abhidhnrtham tu samhragrahaam kartavyam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {26/71}     samhrea abhidhnam yath syt taddhitrthena m bht iti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {27/71}     kim ca syt .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {28/71}     taddhitotpatti prasajyeta .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {29/71}     utpadyatm .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {30/71}     luk bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {31/71}     lukktni prpnuvanti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {32/71}     sarvi parihtni .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {33/71}     na sarvi parihtni .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {34/71}     pacakumri daakumri .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {35/71}     lik taddhitaluki iti pa luk prasajyeta .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {36/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {37/71}     dvandvatatpuruayo uttarapade nityasamsa vaktavya .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {38/71}     vgdadapriya chatropnahapriya pacagavapriya daagavapriya .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {39/71}     kim prayojanam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {40/71}     samudyavttau avayavnm m kad cit avtti bht iti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {41/71}     tat tarhi vaktavyam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {42/71}     na vaktavyam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {43/71}     iha dvau pakau vttipaka avttipaka ca .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {44/71}     yad vttipaka tad sarvem eva vtti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {45/71}     yad tu avtti tad sarvem avtti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {46/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {47/71}     uttarapadena parimina dvigo samsa vaktavya .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {48/71}     dvimsajta trimsajta .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {49/71}     kim puna kraam na sidhyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {50/71}     sup sup iti vartate .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {51/71}     evam tarhi idam syt : dvau msau dvimsam , dvimsam jtasya iti .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {52/71}     na evam akyam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {53/71}     svare hi doa syt .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {54/71}     dvimsajta iti prpnoti dvimsajta iti ca iyate .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {55/71}     dvyhnajta ca na sidhyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {56/71}     dvyahajta iti prpnoti na ca evam bhavitavyam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {57/71}     bhavitavyam ca yad samhre dvigu .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {58/71}     dvyahnajta tu na sidhyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {59/71}     kim ucyate parimin iti na puna anyatra api .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {60/71}     pacagavapriya daagavapriya .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {61/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {62/71}     anyatra samudyaba huvrhisaj .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {63/71}     anyatra samudyabahuvrhitvt uttarapadam prasiddham .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {64/71}      uttarapade prasiddhe uttarapade iti dvigu bhaviyati .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {65/71}     ## .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {66/71}     sarveu pakeu dvigusajy matvarthe pratiedha vaktavya .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {67/71}     kim prayojanam .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {68/71}     pacakhav daakhav .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {69/71}     dvigo iti kra m bht .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {70/71}     pacagu daagu .
(P_2,1.51.3)  KA_I,395.1-396.11  Ro_II,612-616  {71/71}     go ataddhitaluki iti ac m bht iti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {1/25}     kim anantare yoge sakhyprva sa dvigusaja hosvit prvamtre .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {2/25}     kim ca ata .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {3/25}     yadi anantare yoge eka dvigo iti kra na prpnoti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {4/25}     atha prvamtre akabhik atra api prpnoti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {5/25}     astu anantare .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {6/25}     kamam eka .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {7/25}     krntena samsa bhaviyati .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {8/25}     ek  eka .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {9/25}     iha tarhi ekpp dvigo iti kra na prpnoti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {10/25}     astu tarhi prvamtre. katham ekabhik .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {11/25}     bantena samsa bhaviyati .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {12/25}     ek bhik ekabhik .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {13/25}     iha tarhi saptaraya igante dvigau iti ea svara prpnoti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {14/25}     astu tarhi anantare .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {15/25}     katham ekpp .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {16/25}     samhre iti eva siddham .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {17/25}     ka puna atra samhra .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {18/25}     yat taddnam sambhrama v .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {19/25}     iha tarhi pacahotra daahotra igante dvigau iti ea svara na prapnoti .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {20/25}     astu tarhi prvamtre .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {21/25}     katham saptaraya .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {22/25}     antodttaprakarae tricakrdnm chandasi iti evam etat siddham .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {23/25}     atha v puna astu anantare .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {24/25}     katham pacahotra daahotra .
(P_2,1.52)  KA_I,396.13-23  Ro_II,617-618  {25/25}     dyudttaprakarae divodsdnm chandasi iti eva siddham .
(P_2,1.53)  KA_I,397.2-3  Ro_II,619  {1/5}     kim udharam .
(P_2,1.53)  KA_I,397.2-3  Ro_II,619  {2/5}     vaiykaraakhasci .
(P_2,1.53)  KA_I,397.2-3  Ro_II,619  {3/5}     kim vykaraam kutsitam hosvit vaiykaraa .
(P_2,1.53)  KA_I,397.2-3  Ro_II,619  {4/5}     vaiykaraa kutsita .
(P_2,1.53)  KA_I,397.2-3  Ro_II,619  {5/5}     tasmin kutsite tatstham api kutsitam bhavati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {1/63}     upamnni iti ucyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {2/63}     kni puna upamnni .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {3/63}     kim yat eva upamnam tat eva upameyam hosvit anyat upamnam anyat upameyam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {4/63}     kim ca ata .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {5/63}     yadi yat eva upamnam tat eva upameyam ka iha upamrtha gau iva gau iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {6/63}     atha anyat eva upamnam anyat upameyam ka iha upamrtha gau iva ava iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {7/63}     evam tarhi yatra kim cit smnyam ka cit viea tatra upamnopameye bhavata .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {8/63}     kim vaktavyam etat .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {9/63}     na hi .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {10/63}     katham anucyamnam gasyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {11/63}     mnam hi nma anirjtajnrtham updyate anirjtam artham jsymi iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {12/63}     tat sampe yat na atyantya mimte tat upamnam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {13/63}     gau iva gavaya iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {14/63}     gau nirjta gavaya anirjta .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {15/63}     kmam tarhi anena eva hetun yasya gavaya nirjta syt gau anirjta tena kartavyam syt gavaya iva gau iti. bham kartavyam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {16/63}     kim puna iha udharaam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {17/63}     astrym .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {18/63}     kva puna ayam ymabda vartate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {19/63}     atrym iti ha .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {20/63}     kena idnm devadatt abhidhyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {21/63}     samsena. yadi evam astrymo devadatta iti na sidhyati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {22/63}     upasarjanasya iti hrasvatvam bhaviyati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {23/63}     yadi tarhi upasarjanni api evajtyakni bhavanti tittirikalm kumbhakaplalohin anupasarjanalakaa kra na prpnoti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {24/63}     evam tarhi astrym eva astrabda vartate devadattym ymabda .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {25/63}     evam api gua anirdia bhavati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {26/63}     bahava astrym gu tk skm pthu iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {27/63}     anirdiyamnasya api guasya bhavati loke sampratyaya .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {28/63}     tat yath candramukh devadatt iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {29/63}     bahava candre gu y ca asau priyadaranat s gamyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {30/63}     evam api samndhikaraena iti vartate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {31/63}     vyadhikaraatvt samsa na prpnoti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {32/63}     kim hi vacant na bhavati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {33/63}     yadi api tvat vacant samsa syt iha tu khalu mg iva capal mgacapal samndhikaraalakaa puvadbhva na prpnoti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {34/63}     evam tarhi tasym eva ubhayam vartate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {35/63}     etat ca atra yuktam yat tasym eva ubhayam vartate iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {36/63}     itarath hi bahu apekyam syt .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {37/63}     yadi tvat evam vigraha kriyate astr iva ym devadatt iti astrym ym iti etat apekyam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {38/63}     atha api evam vigraha kriyate yath sstrym tadvat iyam devadatt iti evam api devadattym ym iti apekyam syt .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {39/63}     evam api gua anirdia bhavati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {40/63}     bahava astrym gu tk skm pthu iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {41/63}     anirdiyamnasya api guasya bhavati loke sampratyaya .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {42/63}     tat yath candramukh devadatt iti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {43/63}     bahava candre gu y ca asau priyadaranat s gamyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {44/63}     ## .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {45/63}     upamnasamse guavacanasya vieabhktvt smanyavacanasya aprasiddhi syt .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {46/63}     astrym .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {47/63}     ymabda ayam astrabdena abhisambadhyamna vieavacana sampadyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {48/63}     tatra smnyavacanai iti samsa na prpnoti .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {49/63}     ## .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {50/63}     na v ea doa .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {51/63}     kim kraam .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {52/63}     ymatvasyo uhhayatra bhvt .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {53/63}     ubhayatra eva ymatvam asti astrym devadattym ca .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {54/63}     tadvcaktvt ca abdasya .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {55/63}     smnyavacanaprasiddhi tadvcaka ca atra ymabda prayujyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {56/63}     kimvcaka .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {57/63}     ubhayavcaka .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {58/63}     ymatvasya ubhayatra bhvt tadvcakatvt ca abdasya smnyavacanam prasiddham .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {59/63}     smnyavacane prasiddhe smnyavacanai iti samsa bhaviyati .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {60/63}     na ca avayam sa eva smnyavacana ya bahnm smnyam ha. dvayo api smnyam ha sa api smnyavacana eva .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {61/63}     atha v smnyavacanai iti ucyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {62/63}     sarva ca abda anyena abdena abhisambadhyamna vieavacana sampadyate .
(P_2,1.55)  KA_I,397.5-398.19  Ro_II,619-627  {63/63}     te evam vijsyma prk abhisambandht smnyavacana iti .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {1/13}     smnyprayoge iti kimartham .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {2/13}     iha m bht .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {3/13}     purua ayam vyghra iva ra .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {4/13}     purua ayam vyghra iva balavn .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {5/13}     smnyprayoge iti akyam akartum .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {6/13}     kasmt na bhavati purua ayam vyghra iva ra .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {7/13}     purua ayam vyghra iva balavn iti .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {8/13}     asmarthyt .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {9/13}     katham asmarthyam .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {10/13}     spekam asamartham bhavati iti .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {11/13}     evam tarhi siddhe sati yat smnyprayoge iti pratiedham sti tat jpayati crya bhavati vai pradhnasya spekasya api samsa iti .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {12/13}     kim etasya jpane prayojanam .
(P_2,1.56)  KA_I,398.21-399.2  Ro_II,627-628  {13/13}     rjapurua abhirpa rjapurua daranya atra vtti siddh bhavati .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {1/34}     ## .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {8/34}     na v ea doa .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {9/34}     kim kraam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {10/34}     anyatarasya pradhnabhvt .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {11/34}     anyatarat atra pradhnam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {12/34}      tadvieakatvt ca aparasya .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {13/34}     tadvieakam ca aparam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {14/34}     anyatarasya pradhnabhvt tadvieakatvt ca aparasya upasarjanasaj bhaviyati .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {15/34}     yad asya til prdhnyena vivakit bhavanti ka vieaatvena  tad til pradhnam ka vieaam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {16/34}     kmam tarhi anena eva hetun yasya k prdhnyena vivakit bhavanti til vieaatvena tena kartavyam tilak iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {17/34}     na kartavyam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {18/34}     na hi ayam dvandva til ca k ca iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {19/34}     na khalu api ahsamsa tilnm k iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {20/34}     kim tarhi .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {21/34}     dvau imau pradhnaabdau ekasmin arthe yugapat avarudhyete .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {22/34}     na ca dvayo pradhnaabdayo ekasmin arthe yugapat avarudhyamnayo kim cit api prayojanam asti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {23/34}     tatra prayogt etat gantavyam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {24/34}     nnam atra anyatarat pradhnam tadvieakam ca aparam iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {25/34}     tatra tu etvn sandeha kim pradhnam kim vieaam iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {26/34}     sa ca api kva sandeha .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {27/34}     yatra ubhau guaabdau .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {28/34}     tat yath kujakhajaka khajakubjaka iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {29/34}     yatra hi anyatarat dravyam anyatara gua tatra yat dravyam tat pradhnam .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {30/34}     tat yath uklam labheta kam labheta iti na piapim labhya kt bhavati .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {31/34}     avayam tadguam dravyam kkati .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {32/34}     katham tarhi imau dvau pradhnaabdau ekasmin arthe yugapat avarudhyete vka iip iti .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {33/34}     na etayo vayaka samvea .
(P_2,1.57)  KA_I,399.4-26  Ro_II,628-632  {34/34}     na hi avka iip asti .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {1/14}     atha kimartham uttaratra evamdi anukramaam kriyate na vieaam vieyea bahulam iti eva siddham .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {2/14}     ## .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {3/14}     aktsnam bahulavacanam iti uttaratra anukramaam kriyate .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {4/14}     yadi aktsnam yat anena ktam aktam tat .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {5/14}     evam tarhi na brma aktsnam iti .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {6/14}     ktsnam ca krakam ca sdhakam ca nirvartakam ca .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {7/14}     yat ca anena ktam sukttam tat .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {8/14}     kimartham tarhi evamdi anukramaam kriyate .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {9/14}     udharaabhyastvt .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {10/14}     te khalu api vidhaya suparight bhavanti yeu lakaam prapaca ca .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {11/14}     kevalam lakaam kevala prapaca v na tath krakam bhavati .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {12/14}     avayam khalu asmbhi idam vaktavyam bahulam anyatarasym ubhayath v ekem iti .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {13/14}     sarvavedapiadam hi idam stram .
(P_2,1.58)  KA_I,400.2-11  Ro_II,633-634  {14/14}     tatra na eka panth akya sthtum
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {1/11}     reydaya pahyante .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {2/11}     ktdi ktigaa .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {3/11}     ## .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {4/11}     reydiu cvyarthagrahaam kartavyam .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {5/11}     areaya reaya kt reikt .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {6/11}     yad hi reaya eva kim cit kriyante tad m bht .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {7/11}     anyatra ayam cvyarthagrahaeu cvyantasya pratiedham sti .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {8/11}     tat iha na tath .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {9/11}     kim kraam .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {10/11}     anyatra prvam cvyantakryam param cvyarthakryam .
(P_2,1.59)  KA_I,400.13-18  Ro_II,635  {11/11}     iha puna prvam cyvarthakryam param cvyantakryam iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {1/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {2/49}     naviie samnapraktigrahaam kartavyam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {3/49}     iha m bt .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {4/49}     siddham ca abhuktam ca iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {5/49}     ana iti ca pratiedha kartavya .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {6/49}     iha m bht .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {7/49}     kartavyam aktam iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {8/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {9/49}     nuiadhikena ca samsa vaktavya .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {10/49}     iha api yath syt .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {11/49}     aitnaitena jvati .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {12/49}     klikliitena jvati .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {13/49}     kim ucyate samnapraktigrahaam kartavyam iti yad naviiena iti ucyate .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {14/49}     na ca atra nakta eva viea .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {15/49}     kim tarhi .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {16/49}     praktikta api .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {17/49}     ayam viiaabda asti eva avadhrae vartate .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {18/49}     tat yath .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {19/49}     devadattayajadattau hyau abhirpau daranyau pakavantau devadatta tu yajadattt svdhyyena viia .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {20/49}     svdhyyena eva iti gamyate .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {21/49}     anye gu sam bhavanti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {22/49}     asti dhikye vartate .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {23/49}     tat yath .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {24/49}     devadattayajadattau hyau abhirpau daranyau pakavantau devadatta tu yajadattt svdhyyena viia .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {25/49}     svdhyyena adhika anye gu avivakit bhavanti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {26/49}     tat yad tvat avadhrae viiaabda tad na eva artha samnapraktigrahaena .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {27/49}     na iha bhaviyati .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {28/49}     siddham ca abhuktam ca iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {29/49}     na api ana iti pratiedhena .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {30/49}     na iha bhaviyati kartavyam aktam iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {31/49}     nuiadhikena api tu tad samsa na prpnoti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {32/49}     yad dhikye viiaabda tad samnapraktigrahaam kartavyam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {33/49}     iha m bht iddham ca abhuktam ca iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {34/49}     ana iti ca pratiedha kartavya .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {35/49}     iha m bht .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {36/49}     kartavyam aktam iti .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {37/49}     nuiadhikena api tu samsad siddha bhavati .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {38/49}     tatra dhikye viiagrahaam matv samnapraktigrahaam codyate .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {39/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {40/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {41/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {42/49}     ktpaktdnm ca upasakhynam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {43/49}     ktpaktam bhuktavibhuktam ptaviptam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {44/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {45/49}     siddham etat .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {46/49}     katham. ktntena kriyvisamptau ana ktntam samasyate iti vaktavyam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {47/49}     ## .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {48/49}     gatapratygatdnm ca upasakhynam kartavyam .
(P_2,1.60)  KA_I,400.20-401.27  Ro_II,635-638  {49/49}     gatapratygatam ytnuytam pupuik kraykrayik phalphalik mnonmnik .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {1/6}     ayukta ayam nirdea .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {2/6}     samndhikaraena iti vartate .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {3/6}     ka prasaga yad vyadhikaranm samsa syt .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {4/6}     evam tarhi jpayati crya yathjtyakam uktam uttarapadam tathjtyakena prvapadena samasyate iti .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {5/6}     kim etasya jpane prayojanam .
(P_2,1.67)  KA_I,402.2-5  Ro_II,639  {6/6}     prtipadikagrahae ligaviiasya api grahaam bhavati iti e paribh na kartavy bhavati .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {1/37}     idam vicryate : varena ttysamsa v syt : kena sraga kasraga samndhikaraena v : ka sraga kasraga iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {2/37}     ka ca atra viea .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {3/37}     ## .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {4/37}     varena ttysamsa etapratiedhe varagrahaam kartavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {5/37}     tty prvapadam praktisvaram bhavati .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {6/37}     anete vara iti vaktavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {7/37}     atha dvityena varagrahaena etavieaena artha .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {8/37}     bham artha yadi avara etaabda asti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {9/37}     nanu ca ayam asti : * ita eta , keta , lohiteta iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {10/37}     na artha evamarthena varagrahaena .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {11/37}     yadi tvat ayam kartari kta tty karmai iti anena svarea bhavitavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {12/37}     atha api kartari paratvt ktsvarea bhavitavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {13/37}     atha samndhikaraa .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {14/37}     ## .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {15/37}     samndhikarae dvi varagrahaam kartavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {16/37}     vara vareu anete iti vaktavyam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {17/37}     ekam varagrahaam kartavyam iha m bht .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {18/37}     paramaukla paramaka iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {19/37}     dvityam varagrahaam kartavyam iha m bht .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {20/37}     katil iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {21/37}     ekam varagrahaam anakrthakam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {22/37}     anyataratra kasmt na bhavati .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {23/37}     lakaapratipadikoktayo pratipadoktasya eva iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {24/37}     evam sati .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {25/37}     tni etni tri varagrahani bhavanti samsavidhau dve svaravidhau ca ekam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {26/37}     yasya api ttysamsa tasya api tni eva tri varagrahani bhavanti samsavidhau dve svaravidhau ca ekam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {27/37}     smnyena mama ttysamsa bhaviyati tty tatktrthena guavacanena iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {28/37}     avayam varena pratipadam samsa vaktavya yatra tena na sidhyati tadartham .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {29/37}     kva ca tena na sidhyati .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {30/37}     ukababhru haritababhru iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {31/37}     tath ca sati tni eva tri varagrahani bhavanti samsavidhau dve svaravidhau ca ekam .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {32/37}     atha samndhikaraa smnyena siddha syt .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {33/37}     bham siddha .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {34/37}     katham .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {35/37}     vieaam vieyea bahulam iti .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {36/37}     evam api dve varagrahae kartavye svaravidhau eva pratipadoktasya abhvt .
(P_2,1.69.1)  KA_I,402.7-403.6  Ro_II,639-641  {37/37}     tasmt samndhikaraa iti ea paka jyyn .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {1/151}     ## .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {2/151}     samndhikaradhikre pradhnopasarjannm param param bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {3/151}     pradhnnm pradhnam upasarjannm upasarjanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {4/151}     pradhnnm tvat pradhnam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {5/151}     vdrakangakujarai pjyamnam iti asya avaka govndraka avavndraka .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {6/151}     poyuvatnm avaka ibhyayuvati hyayuvati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {7/151}     iha ubhayam prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {8/151}     ngayuvati vndrakayuvati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {9/151}     pradhnnm param bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {10/151}     upasarjannm param upasarjanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {11/151}     sanmahatparamotk iti asya avaka sadgava sadava .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {12/151}     ktyatulykhy ajty iti asya avaka tulyaveta tulyaka .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {13/151}     iha ubhayam prpnoti : tulyasat tulyamahn .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {14/151}     upasarjannm param upasarjanam bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {15/151}     ##. samndhikaraasamst bahuvrhi bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {16/151}     samndhikaraasamsasya avaka vra purua vrapurua .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {17/151}     bahuvrhe avaka kahekla .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {18/151}     iha ubhayam prpnoti : vrapuruaka grma .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {19/151}     bahuvrhi bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {20/151}     ## .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {21/151}     kad cit karmadhraya bhavati bahuvrhe .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {22/151}     kim prayojanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {23/151}     sarvadhandyartha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {24/151}     sarvadhan sarvabj sarvake naa gaurakharavat vanam gauramgavat vanam kasarpavn valmka lohitalimn grma .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {25/151}     kim prayojanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {26/151}     karmadhrayapraktibhi matvarthyai abhidhnam yath syt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {27/151}     kim ca kraam na syt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {28/151}     bahuvrhi uktatvt matvarthasya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {29/151}     yadi uktatvam hetu karmadhrayea api uktatvt na prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {30/151}     na khalu api sajraya matvarthya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {31/151}     kim tarhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {32/151}     arthraya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {33/151}     sa yath eva bahuvrhi uktatvt na bhavati evam karmadhrayea api uktatvt na bhaviyati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {34/151}     evam tarhi idam syt : sarvi dhanni sarvadhanni sarvadhanni asya saniti sarvadhan .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {35/151}     na evam akyam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {36/151}     nityam evam sati karmadhraya syt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {37/151}     tatra yat uktam kad cit karmadhraya iti etat ayuktam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {38/151}     evam tarhi bhavati vai kim cit cry kryavat buddhim ktv pahanti kry abd iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {39/151}     tadvat idam pahitam samndhikaraasamdt bahuvrhi kartavya kad cit karmadhraya sarvadhandyartha iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {40/151}     yad ucyate samndhikaraasamst bahuvrhi bhavati vipratiedhena iti na ea yukta vipratiedha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {41/151}     antaraga karmadhraya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {42/151}     k antaragat .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {43/151}     svapadrthe karmadhraya anyapadrthe bahuvrhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {44/151}     astu .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {45/151}     vibh karmadhraya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {46/151}     yad na karmadhraya tad bahuvrhi bhaviyati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {47/151}     evam api yadi atra kad cit karmadhraya bhavati karmadhrayapraktibhi matvarthyai abhidhnam prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {48/151}     sarva ca ayam evamartha yatna karmadhrayapraktibhi matvarthyai abhidhnam m bht iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {49/151}     evam tarhi na idam tasya yogasya udharaam vipratiedhe param iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {50/151}     kim tarhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {51/151}     ii iyam pahit .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {52/151}     samndhikaraasamst bahuvrhi ia kad cit karmadhraya sarvadhandyartha iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {53/151}     yadi ii pahit na artha anena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {54/151}     iha hi sarve manuy alpena yatnena mahata arthn kkanti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {55/151}     ekena mea atasahasram .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {56/151}     ekena kuddlakena khrsahasram .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {57/151}     tatra karmadhrayapraktibhi matvarthyai abhidhnam astu bahuvrhi iti bahuvrhi bhaviyati laghutvt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {58/151}     katham sarvadhan sarvabj sarvake naa iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {59/151}     iniprakarae sarvde inim vakymi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {60/151}     tat ca avayam vaktavyam hana bdhanrtham .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {61/151}     katham gaurakharavat vanam gauramgavat vanam kasarpavn valmka lohitalimn grma .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {62/151}     asti atra viea .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {63/151}     jty atra abhisambandha kriyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {64/151}     kasarpa nma sarpajti s asmin valmke asti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {65/151}     yad hi antarea jtim tadvatm abhisambandha kriyate kasarpa valmka iti evam tad bhaviyati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {66/151}     ## .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {67/151}     prvapadtiaye tiyikt bahuvrhi bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {68/151}     kim prayojanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {69/151}     skmavastratardyartha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {70/151}     tiyikasya avaka pautara pautama .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {71/151}     bahuvrhe avaka citragu abalagu .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {72/151}     iha ubhayam prpnoti skmavastratara tkgatara .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {73/151}     bahuvrhi bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {74/151}     na ea yukta vipratiedha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {75/151}     virpatiedhe param iti ucyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {76/151}     prva ca bahuvrhi para tiyika .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {77/151}     iavc paraabda .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {78/151}     vipratiedhe param yat iam tat bhavati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {79/151}     evam api ayukta .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {80/151}     antaraga tiiyika .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {81/151}     k antaragat .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {82/151}     ypprtipadikt tiyika subantnm bahuvrhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {83/151}     tiyika api na antaraga .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {84/151}     katham .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {85/151}     samartht taddhita utpadyate smarthyam ca subantenta .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {86/151}     evam api antaraga .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {87/151}     katham .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {88/151}     svapadrthe tiyika anyapadrthe bahuvrhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {89/151}     evam api na antaraga .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {90/151}     katham .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {91/151}     spardhym tiyika bhavati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {92/151}     na ca antarea pratiyoginam spardh bhavati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {93/151}     na eva v atra tiyika prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {94/151}     kim kraam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {95/151}     asmarthyt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {96/151}     katham asmarthyam. spekam asamartham bhavati iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {97/151}     yvat vastri tadvantam apekante tadvantam ca apekya vastrm vastrai yugapat spardh bhavati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {98/151}     nanu ca ayam tiyika evamtmaka satym vyapekym vidhyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {99/151}     satyam evamtmaka ym ca na anatarea vyapekm pravtti tasyam satym bhavitavyam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {100/151}     km ca na antarea vyapekm tiyikasya pravtti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {101/151}     y hi pratiyoginam prati vyapek .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {102/151}     y hi tadvantam prati na tasym bhavitavyam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {103/151}     bahuvrhi api tarhi na prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {104/151}     kim kraam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {105/151}     asmarthyt eva .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {106/151}     katham asmarthyam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {107/151}     spekam asamartham bhavati iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {108/151}     yvat vastri vastrntari apekante tadvat ca abhisambandha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {109/151}     evam tarhi na idam tasya yogasya udharaam vipratiedhe param iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {110/151}     kim tarhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {111/151}     ii iyam pahit .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {112/151}     prvapadtiaye tiyikt bahuvrhi ia : skmavastratardyartha iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {113/151}     yadi ii iyam pahit na artha anena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {114/151}     katham y e yukti ukt : yvat vastri vastrntari apekante tadvat ca abhisambandha iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {115/151}     yad hi antarea vastrm vastrai yugapat spardhm tadvat ca abhisambandha kriyate nipratidvandva tad bahuvrhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {116/151}     bahuvrhe tiyika .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {117/151}     na tarhi idnm idam bhavati : skmataravastra iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {118/151}     bhavati .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {119/151}     yad antarea tadvantam vastrm vastrai yugapat spardh nipratidvandva tad tiyika .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {120/151}     katham puna anyasya prakarea anyasya prakara syt .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {121/151}     na eva anyasya prakarea anyasya prakarea bhavitavyam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {122/151}     yath eva ayam dravyeu yatate vastri me syu iti evam gueu api yatate skmatari me syu iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {123/151}     na atra tiyika prpnoti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {124/151}     kim kraam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {125/151}     guavacant iti ucyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {126/151}     na ca samsa guavacana .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {127/151}     samsa api guavacana .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {128/151}     katham .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {129/151}     ajahatsvrth vtti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {130/151}     atha jahatsvrthym tu doa eva .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {131/151}     jahatsvthym api na doa .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {132/151}     bhavati bahuvrhau tadguasavijnam api .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {133/151}     tat yath .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {134/151}     uklavsasam naya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {135/151}     lohito tvija pracaranti iti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {136/151}     tatgua nyate tadgu ca pracaranti .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {137/151}     ## .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {138/151}     uttarapadrthtiaye tiyika bahuvrhe bhavati vipratiedhena .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {139/151}     kim prayojanam .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {140/151}     bahvhyatardyartha .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {141/151}     bahvhyatara bahusukumratara .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {142/151}     ka puna atra viea bahuvrhe v tiyika syt tiyikntena v bahuvrhi .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {143/151}     svarakapo viea .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {144/151}     yadi atra tiyikt bahuvrhi syt bahvyatara evam svara prasajyeta bahvhyatara iti ca iyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {145/151}     bahvhyakatara iti ca prpnoti bahvhyataraka iti ca iyate .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {146/151}     ## .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {147/151}     samndhikaradhikre kaprthivdnm upasakhynam kartavyam  uttarapadalopa ca vaktavya .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {148/151}     kabhoj prthiva kaprthiva .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {149/151}     kutapavsa sauruta kutapasaurutra .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {150/151}     ajpaya taulvali ajtaulvali .
(P_2,1.69.2)  KA_I,403.7-406.8  Ro_II,641-653  {151/151}     yaipradhna maudgalya yaimaudgalya .
(P_2,1.71)  KA_I,406.10-11  Ro_II,653  {1/3}     catupt jti iti vaktavyam .
(P_2,1.71)  KA_I,406.10-11  Ro_II,653  {2/3}     iha m bht .
(P_2,1.71)  KA_I,406.10-11  Ro_II,653  {3/3}     klkgarbhi svastimat garbhi .
(P_2,1.72)  KA_I,406.13-14  Ro_II,654  {1/5}     kimartha cakra .
(P_2,1.72)  KA_I,406.13-14  Ro_II,654  {2/5}     evakrrtha .
(P_2,1.72)  KA_I,406.13-14  Ro_II,654  {3/5}     mayravyasakdaya eva .
(P_2,1.72)  KA_I,406.13-14  Ro_II,654  {4/5}     kva m bht .
(P_2,1.72)  KA_I,406.13-14  Ro_II,654  {5/5}     parama mayravyasaka iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {1/13}     iha kasmt na bhavati : grmrdha , nagarrdha iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {2/13}     ardhaabdasya napusakaligasya idam grahaam puliga ca ayam ardhaabda .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {3/13}     kva puna ayam napusakaliga kva puliga .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {4/13}     samapravibhge napusakaliga , avayavavc puliga .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {5/13}     iha kasmt na bhavati : ardham pippalnm iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {6/13}     na v bhavati ardhapippalya iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {7/13}     bhavati yad khaasamuccaya : ardhapippal ca ardhapippal ca ardhapippal ca ardhapippalya iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {8/13}     yada tu etat vkyam bhavati ardham pippalnm iti tad na bhavitavyam .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {9/13}     tad kasmt na bhavati .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {10/13}     ekdkhikarae iti vartate .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {11/13}     na tarhi idnm idam bhavati : ardhari iti .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {12/13}     bhavati .
(P_2,2.2)  KA_I,407.2-9  Ro_II,655-656  {13/13}     ekam etat adhikaraam ya asau ri nma .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {1/64}     anyatarasygrahaam kimartham .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {2/64}     anyatarasym samsa yath syt .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {3/64}     samsena mukte vkyam api yath syt .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {4/64}     dvityam bhiky iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {5/64}     na etat asti prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {6/64}     prakt mahvibh .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {7/64}     tay vkyam api bhaviyati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {8/64}     idam tarhi prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {9/64}     ekadeisamsena mukte ahsamsa api yath syt .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {10/64}     bhikdvityam iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {11/64}     etat api na asti prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {12/64}     ayam api vibh ahsamsa api .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {13/64}     tau ubhau vacant bhaviyata .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {14/64}     ata uttaram pahati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {15/64}     ## .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {16/64}     dvitydnm vibhprakarae vibhvacanam kriyate jprtham .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {17/64}     kim jpyate .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {18/64}     etat jpayati crya .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {19/64}     avayavavidhau smnyavidhi na bhavati iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {20/64}     kim etasya jpane prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {21/64}     bhinatti chinatti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {22/64}     nami kte ap na bhavati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {23/64}     na etat asti prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {24/64}     abde yandaya kariyante .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {25/64}     tat tarhi apa grahaam kartavyam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {26/64}     na kartavyam .praktam anuvartate .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {27/64}     kva praktam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {28/64}     kartari ap iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {29/64}     tat vai prathamnirdiam ahnirdiena ca iha artha .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {30/64}     rudhdibhya iti e pacam ap iti prathamy athm prakalpayiyati tasmt iti uttarasya iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {31/64}     pratyayavidhi ayam na ca pratyayavidhau pacamya prakalpik bhavanti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {32/64}     na ayam pratyayavidhi .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {33/64}     vihita pratyaya prakta ca anuvartate .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {34/64}     evam tarhi jpayati crya yatra utsargpavdam vibh tatra apavdena mukte utsarga na bhavati iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {35/64}     kim etasya jpane prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {36/64}     dikprvapadt p .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {37/64}     prmukh prmukh pratyamukh pratyamukh .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {38/64}     pa mukte  na bhavati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {39/64}     na etat asti prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {40/64}     vakyati etat .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {41/64}     dikprvapadt a anudttatvam bvidhne hi anyatra api viayt pprasaga iti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {42/64}     idam tarhi prayojanam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {43/64}     ardhapippal ardhakotak .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {44/64}     ekadeisamsena mukte ahsamsa na bhavati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {45/64}     unmattagagam lohitagagam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {46/64}     avyaybhvena mukte bahuvrhi na bhavati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {47/64}     dki plki .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {48/64}     i mukte a na bhavati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {49/64}     yadi etat jpyate upago apatyam aupagava .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {50/64}     taddhitena mukte upagvapatyam iti na sidhyati .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {51/64}     asti atra viea .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {52/64}     dve hi atra vibh .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {53/64}     daivayajiaucivkistyamugrikheviddhibhya anyatarasym iti samarthnm prathamt v iti ca .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {54/64}     tatra ekaya vtti bhaviyati aparaya vttiviaye vibhapavda .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {55/64}     kriyame api vai anyatarasygrahae ahsamsa na prpnoti .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {56/64}     kim kraam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {57/64}     praena iti pratiedht .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {58/64}     na etat prantam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {59/64}     an etat paryavapannam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {60/64}     etat api prantam eva .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {61/64}     katha. praam nma artha tam ha tyaabda .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {62/64}     ata praam .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {63/64}     ya asau prantt svrthe bhge an sa api praam eva .
(P_2,2.3)  KA_I,407.11-408.20  Ro_II,657-660  {64/64}     evam tarhi anyatarasygrahaasmarthyt ahsamsa api bhaviyati .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {1/20}     kimartha cakra .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {2/20}     anukaraartha .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {3/20}     anyatarasym iti etat anukyate .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {4/20}     kim prayojanam .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {5/20}     anyatarasym samsa yath syt .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {6/20}     samsena mukte vkyam api yatha syt .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {7/20}     jvikm prpta iti .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {8/20}     na etat asti prayojanam .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {9/20}     prakt mahvibh .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {10/20}     tay vkyam bhaviyati .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {11/20}     idam tarhi prayojanam .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {12/20}     dvitysamsa api yatha syt .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {13/20}     jvikprpta iti .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {14/20}     etat api na asti prayojanam. ayam api ucyate dvitysamsa api .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {15/20}     tat ubhayam vacant bhaviyati .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {16/20}     evam tarhi na ayam anukarartha cakra .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {17/20}     kim tarhi .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {18/20}     atvam anena vidhyate .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {19/20}     prptpanne dvityntena saha samasyete atvam ca bhavati prptapannayo iti .
(P_2,2.4)  KA_I,408.22-409.4  Ro_II,660  {20/20}     prpt jvikm prptajvik pann jvikm pannajivik .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {1/12}     kimpradhna ayam samsa .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {2/12}     uttarapadrthapradhna .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {3/12}     yadi uttarapadrthapradhna sadharma anena anyai uttarapadrthapradhnai bhavitavyam .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {4/12}     anyeu ca uttarapadrthapradhneu y eva asau antarvartin vibhakti tasy samse api ravaam bhavati : rja purua rjapurua iti .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {5/12}     iha puna vkye ah samse pratham .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {6/12}     kena etat evam bhavati .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {7/12}     ya asau msajtayo abhisambandha sa samse nivartate .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {8/12}     abhihita sa artha antarbhta prtipadikrtha sampanna .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {9/12}     tatra prtipadikrthe pratham iti pratham bhavati .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {10/12}     na tarhi idnm idam bhavati : msajtasya iti .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {11/12}     bhavati .
(P_2,2.5.1)  KA_I,409.6-12  Ro_II,661-662  {12/12}     bhyam artham apekya ah .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {1/36}     ## .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {2/36}     klasya yena samsa sa aparim .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {3/36}     tasya aparimitvt anirdea .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {4/36}     agamaka nirdea anirdea .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {5/36}     na hi jtasya msa parimam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {6/36}     kasya tarhi .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {7/36}     triadrtrasya .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {8/36}     tat yath .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {9/36}     droa badarm devadattasya iti .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {10/36}     na devadattasya droa parimam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {11/36}     kasya tarhi .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {12/36}     badarm .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {13/36}     ## .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {14/36}     siddham etat .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {15/36}     katham .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {16/36}      klaparimam yasya sa kla tena samasyate iti vaktavyam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {17/36}     sidhyati .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {18/36}     stram tarhi bhidyate .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {19/36}     yathnysam eva astu .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {20/36}     nanu ca uktam klasya yena samsa tasya aparimitvt anirdea iti .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {21/36}     kam puna klam matv bhavn ha klasya yena samsa tasya aparimitvt anirdea iti .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {22/36}     yena mrtnm upacay ca apacay ca lakyante tam klam hu .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {23/36}     tasya eva kay cit kriyay yuktasya aha iti ca bhavati rtri iti ca .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {24/36}     kay kriyay .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {25/36}     dityagaty .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {26/36}     tay eva asakt vttay msa iti bhavati savatsara iti ca .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {27/36}     yadi evam jtasya msa parimam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {28/36}     ##. ekavacanntnm iti vaktavyam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {29/36}     iha m bht .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {30/36}     msau jtasya  ms jtasya iti .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {31/36}     dvigo ca iti vaktavyam iha api yath syt : dvimsajta , trimsajta .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {32/36}     uktam v .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {33/36}     kim uktam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {34/36}     ekavacane tvat uktam anabhidhnt iti .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {35/36}     dvigo kim uktam .
(P_2,2.5.2)  KA_I,409.13-410.6  Ro_II,662-666  {36/36}     uttarapadena parimina dvigo samsavacanam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {1/93}     kimpradhna ayam samsa .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {2/93}     uttarapadrthapradhna .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {3/93}     yadi uttarapadrthapradhna abrhmaam naya iti ukte brhmaamtrasya nayanam prpnoti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {4/93}     anyapadrthapradhna tarhi bhaviyati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {5/93}     yadi anyapadrthapradhna , avar hemanta iti hemantasya yat ligam vacanam ca tat samsasya api prpnoti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {6/93}     prvapadrthapradhna tarhi bhaviyati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {7/93}     yadi prvapadrthapradhna avyayasaj prpnoti : avyayam hi asya prvapadam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {8/93}     na ea doa .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {9/93}     phena avyayasaj kriyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {10/93}     na ca nasamsa tatra pahyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {11/93}     yadi api nasamsa na pahyate na tu pahyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {12/93}     phena api avyayasajym satym abhideheyavat ligavacanni bhavanti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {13/93}     ya ca iha artha abhidhyate na tasya ligasakhybhym yoga asti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {14/93}     na idam vcanikam aligat asakhyat va .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {15/93}     kim tarhi .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {16/93}     svbhvikam etat .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {17/93}     tat yath: samnam hamnnm adhynnm ca ke cit arthai yujyante apare na .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {18/93}     na ca idnm ka cit arthavn iti ktv sarvai arthavadbhi akyam bhavitum ka cit anarthaka iti ktv sarvai anarthakai .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {19/93}     tatra kim asmbhi akyam kartum .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {20/93}     yat naa prk samst ligasakhybhym yoga na asti samse ca bhavati svbhvikam etat .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {21/93}     atha v rayata ligavacanni bhaviyanti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {22/93}     guavacannm hi abdnm rayata ligavacanni bhavanti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {23/93}     tat yath : uklam vastram , ukl  ukla kambala , uklau kambalau ukl kambal iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {24/93}     yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat guasya api bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {25/93}     evam iha api yat asau dravyam rita bhavati samsa tasya yat ligam vacanam ca tat samsasya api bhaviyati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {26/93}     atha v puna astu uttarapadrthapradhna .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {27/93}     nanu ca uktam abrhmaam naya iti ukte brhmaamtrasya nayanam prpnoti iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {28/93}     na ea doa .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {29/93}     idam tvat ayam praavya : atha iha rjapuruam naya iti ukte puruamtrasya nayanam kasmt na bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {30/93}     asti atra viea .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {31/93}     rj vieaka prayujyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {32/93}     tena viiasya nayanam bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {33/93}     iha api tarhi na vieaka prayujyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {34/93}     tena naviiasya nayanam bhaviyati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {35/93}     ka puna asau .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {36/93}     nivttapadrthaka .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {37/93}     yad puna asya padrtha nivartate kim svbhvik nivtti hosvit vcanik .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {38/93}     kim ca ata .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {39/93}     yadi svbhvik kim na prayujyamna karoti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {40/93}     atha vcanik tat vaktavyam : na prayujyamna padrtham nivartayati iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {41/93}     evam tarhi svbhvik nivtti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {42/93}     nanu ca uktam kim na prayujyamna karoti iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {43/93}     na prayujyamna padrtham nivartayati katham .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {44/93}     klapratiklavat .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {45/93}     tat yath kla hanyamna pratiklam nirhanti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {46/93}     yadi etat naa mhtmyam syt na jtu cit rjna hastyavam bibhyu .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {47/93}     na iti eva rjna bryu .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {48/93}     evam tarhi svbhvik nivtti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {49/93}     nanu ca uktam kim na prayujyamna karoti iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {50/93}     nanimitt tu upalabdhi .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {51/93}     tat yath samandhakre dravym samavasthitnm pradpnimittam daranam na ca tem pradpa nirvartaka bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {52/93}     yadi puna ayam nivttapadrthaka kimartham brhmaaabda prayujyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {53/93}     evam yath vijayeta asya padrtha nivartate iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {54/93}     na iti hi ukte sandeha syt kasya padrtha nivartate iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {55/93}     tatra asandehrtham brhmaaabda prayujyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {56/93}     evam v etat .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {57/93}     atha v sarve ete abd guasamudyeu vartante brhmaa katriya vaiya dra iti .#< tapa rutam ca yoni ca iti etad brhmaakrakam># .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {58/93}     #< tapatrutbhym ya hna jtibrhmaa eva sa >#. tath gaura ucycra pigala kapilakea iti etn api abhyantarn brhmaye gun kurvanti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {59/93}     samudyeu ca vtt abd avayaveu api vartante.  tad yath .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {60/93}     prve pacl uttare pacl tailam bhuktam ghta bhuktam ukla nla kapila ka iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {61/93}      evam ayam samudye brhmaaabda pravtta avayaveu api vartate jtihne guahne ca .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {62/93}     guahne tvat. abrhmaa ayam ya tihan mtrayati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {63/93}     abrhmaa aya ya gacchan bhakayati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {64/93}     jtihne sandeht durupadet ca brhmaaabda vartate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {65/93}      sandeht tvat : gauram ucycra pigalam kapilakeam dv adhyavasyati brhmaa ayam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {66/93}     tata pact upalabhate na aya brhmaa abrhmaa ayam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {67/93}     tatra sandeht ca brhmaaabda vartate jtikt ca arthasya nivtti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {68/93}     durupadet : durupadiam asya bhavati amumin avake brhmaa tam naya iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {69/93}     sa tatra gatv yam payati tam adhyavasyati brhmaa ayam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {70/93}     tata pact upalabhate na aya brhmaa abrhmaa ayam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {71/93}     tatra durupadet ca brhmaaabda vartate jtikt ca arthasya nivtti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {72/93}     ta ca sandeht durupadet v .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {73/93}     na hi ayam klam marivaram pae snam dv adhyavasyati brhmaa ayam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {74/93}     nirjtam tasya bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {75/93}     idam khalu api bhya uttarapadrthaprdhnye sati saghtam bhavati .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {76/93}     kim .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {77/93}     anekam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {78/93}     kim atra saghtam .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {79/93}     ekavacanam .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {80/93}     katham puna ekasya pratiedhena anekasya sampratyaya syt .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {81/93}     prasajya ayam kriyguau tata pact nivttim karoti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {82/93}     tat yath : saya yaya bhojaya anekam iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {83/93}     yadi api tvat atra etat akyate vaktum yatra kriyguau prasajyete yatra khalu na prasajyete tatra katham : aneka tihati iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {84/93}     bhavati ca evajtyaknm api ekasya pratiedhena bahnm sampratyaya .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {85/93}     tat yath na na ekam priyam na na ekam sukham iti .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {86/93}     iha abrhmaatvam abrhmaat paratvt tvatalau prpnuta .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {87/93}     tatra ka doa .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {88/93}     svare hi doa syt .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {89/93}     abrhmaatvam iti evam svara prasajyeta .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {90/93}     abrhmaatvam iti ca iyate .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {91/93}      ## .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {92/93}     kim uktam .
(P_2,2.6)  KA_I,410.8-412.12  Ro_II,666-677  {93/93}     tvatalbhym nasamsa prvapratiiddham svarsiddhyartham iti .
(P_2,2.7)  KA_I,412.14-16  Ro_II,677  {1/5}     ## .at guavacanena iti vaktavyam .
(P_2,2.7)  KA_I,412.14-16  Ro_II,677  {2/5}     akt iti ucyamne iha ca prasajyeta .
(P_2,2.7)  KA_I,412.14-16  Ro_II,677  {3/5}     at grgya iti .
(P_2,2.7)  KA_I,412.14-16  Ro_II,677  {4/5}     iha ca na syt .
(P_2,2.7)  KA_I,412.14-16  Ro_II,677  {5/5}     atkara .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {1/31}     ## .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {2/31}     kdyog ca ah samasyate iti vaktavyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {3/31}     idhmapravracana palatana .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {4/31}     kimartham idam ucyate .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {5/31}     pratipadavidhn ca ah na samasyate iti vakyati .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {6/31}     tasya ayam purastt apakara .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {7/31}     k puna ahpratipadavidhn k kdyog .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {8/31}     sarv ah pratipadavidhn ealakam varjayitv .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {9/31}     kartkarmao kti iti y ah s kdyog .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {10/31}     ## .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {11/31}     tatsthai ca guai athguai ah samasyate iti vaktavyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {12/31}     brhmaavara candanagandha paahaabda nadhghoa .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {13/31}     ## .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {14/31}     na tu tadvieaai iti vaktavyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {15/31}     iha m bht .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {16/31}     ghtasya tvra candanasya mdu iti .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {17/31}     kimartham idam ucyate .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {18/31}     guena iti pratiedham vakyati .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {19/31}     tasya ayam purastt apakara .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {20/31}     kim kraam guena na iti ucyate na puna guavacanena iti ucyate .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {21/31}     na evam akyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {22/31}     iha hi na syt .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {23/31}     kkasya kryam kaakasya taikyam balky auklyam iti .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {24/31}     etat eva tasmin yoge udharaam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {25/31}     yat vai brhmaasya ukl valasya k iti asmarthyt atra na bhaviyati .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {26/31}     katham asmarthyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {27/31}     spekam asamartham bhavati iti .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {28/31}     dravyam atra apekyate dant .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {29/31}     tasmt guena na iti vaktavyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {30/31}     guena na iti ucyamne tatsthai ca guai iti vaktavyam .
(P_2,2.8)  KA_I,412.18-413.13  Ro_II,678-680  {31/31}     tatsthai ca guai iti ucyamne na tu tadvieaai iti vaktavyam .
(P_2,2.10)  KA_I,413.15-17  Ro_II,681  {1/4}     ## .
(P_2,2.10)  KA_I,413.15-17  Ro_II,681  {2/4}     pratipadavidhn ca ah na samasyate iti vaktavyam .
(P_2,2.10)  KA_I,413.15-17  Ro_II,681  {3/4}     iha m bht .
(P_2,2.10)  KA_I,413.15-17  Ro_II,681  {4/4}     sarpia jnam madhuna jnam iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {1/61}     gue kim udharaam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {2/61}     brhmaasya ukl valasya k iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {3/61}     na etat asti prayojanam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {4/61}     asmarthyt atra na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {5/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {6/61}     spekam asamartham bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {7/61}     dravyam atra apekyate dant .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {8/61}     idam tarhi kkasya kryam kaakasya taikyam balky auklyam iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {9/61}     idam api udharaam brhmaasya ukl valasya k iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {10/61}     nanu ca uktam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {11/61}     asmarthyt atra na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {12/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {13/61}     spekam asamartham bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {14/61}     dravyam atra apekyate dant iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {15/61}     na ea doa .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {16/61}     bhavati vai kasya cit artht prakarat v apekyam nirjtam tad vtti prpnoti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {17/61}     sati kim udharaam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {18/61}     brahmaasya pakyan brhmaasya pakyama .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {19/61}     na etat asti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {20/61}     pratiidhyate atra ah laprayoge na iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {21/61}     y ca ryate e bhyam artham apekya bhavati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {22/61}     tatra asmrthyt na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {23/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {24/61}     spekam asamartham bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {25/61}     dravyam atra apekyate odana .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {26/61}     idam tarhi caurasya dvian valasya dvian .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {27/61}     nanu ca atra api pratiidhyate .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {28/61}     vakyati etat dvia atu vvacanam iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {29/61}     avyaye kim udharaam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {30/61}     brhmaasya uccai valasya ncai iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {31/61}     na etat asti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {32/61}     asmarthyt atra na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {33/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {34/61}     spekam asamartham bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {35/61}     dravyam atra apekyate sanam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {36/61}     idan tarhi brhmaasya kv valasya ktv iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {37/61}     etat api na asti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {38/61}     pratiidhyate tatra ah avyayaprayoge na iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {39/61}     y ca ryate e bhyam artham apekya bhavati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {40/61}     tatra asmrthyt na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {41/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {42/61}     spekam asamartham bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {43/61}     dravyam atra apekyate kaa .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {44/61}     idam tarhi .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {45/61}     pur sryasya udeto dheya .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {46/61}     pur vatsnm apkarto .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {47/61}     nanu ca atra api pratiidhyate avyayam iti ktv .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {48/61}     vakyati etat .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {49/61}     avyayapratiedhe tosunkasuno apratiedha iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {50/61}     samndhikarae kim udharaam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {51/61}     rja paliputrakasya ukasya mrvidasya pine strakrasya .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {52/61}     na etat asti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {53/61}     asmarthyt atra na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {54/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {55/61}     samndhikaraam asamarthavat bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {56/61}     idam tarhi .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {57/61}     sarpia pyamna yajua kriyamasya iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {58/61}     nanu ca atra api asmarthyt eva na bhaviyati .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {59/61}     katham asmarthyam .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {60/61}     samndhikaraam asamarthavat bhavati iti .
(P_2,2.11)  KA_I,413.19-414.21  Ro_II,681-684  {61/61}     adhtvabhihitam iti evam tat .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {1/35}     katham idam vijyate karmai y ah s na samasyate iti hosvit karmai ya kta iti .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {2/35}     kuta sandeha .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {3/35}     ubhayam praktam .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {4/35}     tatra anyatarat akyam vieayitum .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {5/35}     ka ca atra viea .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {6/35}     ## .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {7/35}     karmai iti ahnirdea cet akartari kt samsa vaktavya .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {8/35}     idhmapravracana palatana .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {9/35}     ## .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {10/35}     tkakbhyam ca anarthaka pratiedha .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {11/35}     apm sra .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {12/35}     karmai iti eva siddham .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {13/35}     astu tarhi karmai ya kta iti .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {14/35}     kim udharaam .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {15/35}     brhmaasya bhuktam valasya ptam iti .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {16/35}     ## .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {17/35}     ktanirdee asamarthatvt apratiedha .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {18/35}     anarthaka pratiedha apratiedha .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {19/35}     samsa kasmt na bhavati .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {20/35}     asmarthyt .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {21/35}     katham asmarthyam .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {22/35}     spekam asamartham bhavati iti .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {23/35}     dravyam atra apekyate odana .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {24/35}     ## .atha evam sati pratiedha kartavya iti dyate kartari api pratiedha vaktavya syt .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {25/35}     brhmaasya gata brhmaasya yta iti .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {26/35}     ## .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {27/35}     pjym ca pratiedha anartha .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {28/35}     rjm pjita .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {29/35}     karmai iti eva siddham .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {30/35}     ## .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {31/35}     tasmt ubhayaprptau karmai iti evam y ah tasy pratiedha vaktavya .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {32/35}     sa tarhi vaktavya .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {33/35}     na vaktavya ityarthe ayam ca pahita .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {34/35}     kamai ca .
(P_2,2.14)  KA_I,414.23-415.19  Ro_II,684-686  {35/35}     karmai iti evam y ah iti .
(P_2,2.17)  KA_I,415.21-22  Ro_II,686  {1/4}     kim iha nityagrahaena abhisambadhyate vidhi hosvit pratiedha .
(P_2,2.17)  KA_I,415.21-22  Ro_II,686  {2/4}     vidhi iti ha .
(P_2,2.17)  KA_I,415.21-22  Ro_II,686  {3/4}     kuta etat .
(P_2,2.17)  KA_I,415.21-22  Ro_II,686  {4/4}     vidhi hi vibh nitya pratiedha .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {1/60}     ##. prdiprasage karmapravacanynm pratiedha vaktavya .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {2/60}     vkam prati vidyotate vidyut .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {3/60}     sdhu devadatta mtaram prati .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {4/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {5/60}     vyavetnm ca pratiedha vaktavya .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {6/60}     a mandrai indra haribhi yahi mayuraromabhi .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {7/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {8/60}     siddham etat .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {9/60}     katham .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {10/60}      kvsvatidurgataya samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {11/60}     ku .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {12/60}     kubrhmaa kuvala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {13/60}      .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {14/60}     kara pigala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {15/60}     su .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {16/60}     subrhmaa suvala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {17/60}     at .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {18/60}     atibrhmaa ativala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {19/60}     dur .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {20/60}     durbrhmaa .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {21/60}     gati .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {22/60}     prakraka prayaka prasecaka rktya rktam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {23/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {24/60}     prdaya ktrthe samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {25/60}     pragata crya prcrya prntevs prapitmaha .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {26/60}     etat eva ca saungai vistaratarakea pahitam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {27/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {28/60}     svatpjym iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {29/60}     surj atirj .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {30/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {31/60}     du nindym iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {32/60}     dukulam durgava .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {33/60}     #< adarthe># .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {34/60}      adarthe iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {35/60}     kara pigala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {36/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {37/60}     ku pprtheiti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {38/60}     kubrhmaa kuvala .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {39/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {40/60}     prdaya gatdyarthe prathamay samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {41/60}     pragata crya prcrya prntevs prapitmaha .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {42/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {43/60}     atydaya krntdyarthe dvityay samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {44/60}     atikrnta khavm atikhava atimla .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {45/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {46/60}     avdaya krudyarthe ttyay samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {47/60}     avakrua kokilay avakokila vasanta .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {48/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {49/60}     parydaya glndyarthe caturthy samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {50/60}     pariglna adhyayanya paryadhayana .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {51/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {52/60}     nirdaya krntdyarthe pacamy samasyante iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {53/60}     nikrnta kaumby nikaumbi nirvrasi .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {54/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {55/60}     avyayam pravddhdibhi samasyate iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {56/60}     punaprvavddham barhi bhavati punaravam punasukham .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {57/60}     ## .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {58/60}     vsasiva kanyeiva .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {59/60}     udttavat ti gatimat ca avyayam samasyate iti vaktavyam .
(P_2,2.18)  KA_I,416.2-417.6  Ro_II,686-690  {60/60}     anuvyacalat anuprviat yat pariyanti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {1/62}     ati iti kimartham .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {2/62}     kraka vrajati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {3/62}     hraka vrajati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {4/62}     ati iti akyam akartum .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {5/62}     kasmt na bhavati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {6/62}     kraka vrajati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {7/62}     hraka vrajati iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {8/62}     sup sup iti vartate .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {9/62}     ata uttaram pahati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {10/62}     ## .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {11/62}     upapadam ati iti tadarthasya ayam pratiedha vaktavya .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {12/62}     kasya .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {13/62}     tiarthasya .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {14/62}     ka puna tiartha .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {15/62}     kriy .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {16/62}     ## .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {17/62}     atha v vyaktam eva idam pahitavyam upapadam akriyay iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {18/62}     atha akriyay iti kim pratyudhriyate .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {19/62}     kraka gata hraka gata .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {20/62}     na etat kriyvci .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {21/62}     kim tarhi. dravyavci .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {22/62}     idam tarhi krakasya gati krakasya vrajy .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {23/62}     etat api dravyvci .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {24/62}     katham .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {25/62}     kdabhihita bhva dravyavat bhavati iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {26/62}     evam tarhi siddhe sati yat ati iti pratiedham sti tat jpayati crya anayo yogayo nivttam sup sup iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {27/62}     kim etasya jpane prayojanam .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {28/62}     gatikrakopapadnm kdbhi samsa bhavati iti e paribh na kartavy bhavati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {29/62}     yadi etat jpyate kena idnm samsa bhaviyati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {30/62}     samarthena .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {31/62}     yadi evam dhtpasargayo api samsa prpnoti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {32/62}     prvam dhtu upasargea yujyate pact sdhanena iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {33/62}     na etat asti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {34/62}     prvam dhtu sdhanena yujyate pact upasargea .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {35/62}     sdhanam hi kriym nirvartayati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {36/62}     tm upasarga viinai .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {37/62}     abhinirvttasya ca arthasya upasargea viea akya vaktum .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {38/62}     ## .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {39/62}     ahsamst upasargasamsa vipratiedhena .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {40/62}     ahsamsasya avaka rja purua rjapurua .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {41/62}     upapadasamsasya avaka stamberama karejapa .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {42/62}     iha ubhayam prpnoti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {43/62}     kumbhakra nagarakra .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {44/62}     upapadasamsa bhavati vipratiedhena .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {45/62}     ##. na v artha vipratiedhena .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {46/62}     kim kraam .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {47/62}     na v ahsamsbhvd upapadasamsa bhaviyati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {48/62}     katham .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {49/62}     gatikrakopadnm kdbhi saha samsavanacam prk subutpatte iti vacant .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {50/62}     atha v vibh ahsamsa .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {51/62}     yad na ahsamsa tad upapadasamsa bhaviyati .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {52/62}     anena eva yath syt tena m bht iti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {53/62}     ka ca atra viea tena v syt anena v .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {54/62}     upapadasamsa nityasamsa ahsamsa puna vibh .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {55/62}     nanu ca nityam ya samsa sa nityasamsa .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {56/62}     yasya vigraha na asti .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {57/62}     na iti ha .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {58/62}     nitydhikre ya samsa sa nityasamsa .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {59/62}     na evam akyam .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {60/62}     avyaybhvasya hi anityasamsat prasajyeta .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {61/62}     tasmt nitya samsa nityasamsa .
(P_2,2.19)  KA_I,417.8-418.13  Ro_II,690-696  {62/62}     yasya vigraha na asti .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {1/18}     evakra kimartha .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {2/18}     niyamrtha .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {3/18}     na etat asti prayojanam .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {4/18}     siddhe vidhi rabhyama antarea api evakram niyamrtha bhaviyati .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {5/18}     iata avadhrartha tarhi bhaviyati .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {6/18}     yath evam vijyeta : am eva avyayena iti .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {7/18}     m evam vijyi : am avyayena eva iti .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {8/18}     asti ca idnm anavyayam amabda yadartha vidhi syt .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {9/18}     asti iti ha .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {10/18}     khaayam brhmaakulam iti .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {11/18}     na etat asti prayojanam .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {12/18}     antaragatvt atra samsa bhaviyati .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {13/18}     idam tarhi prayojanam .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {14/18}     am eva yat tulyavidhnam upapadam tatra eva yath syt .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {15/18}     am ca anyena ca yat tulyavidhnam upapadam tatra m bht iti .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {16/18}     agre bhojam agre bhuktv .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {17/18}     agrdiu aprptavidhe samsapratiedham codayiyati .
(P_2,2.20)  KA_I,418.15-22  Ro_II,697  {18/18}     sa na vaktavya bhavati .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {1/18}     ea iti ucyate .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {2/18}     ka ea nma .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {3/18}     yem padnm anukta samsa sa ea .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {4/18}     ## .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {5/18}     eavacanam padata cet tat na .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {6/18}     kim kraam .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {7/18}     abhvt .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {8/18}     na hi santi tni padni yem padnm anukta samsa .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {9/18}     arthata tarhi eagrahaam .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {10/18}     yeu artheu anukta samsa sa ea .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {11/18}     ##. arthata cet aviiam  etat bhavati .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {12/18}     kuta .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {13/18}     padata .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {14/18}     na hi santi te arth yeu anukta samsa .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {15/18}     trikata tarhi eagrahaam .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {16/18}     yasya trikasya anukta samsa sa ea .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {17/18}     kasya ca anukta .
(P_2,2.23)  KA_I,418.24-419.8  Ro_II,698  {18/18}     prathamy .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {1/72}     padagrahaam kimartham. anekam anyrthe iti iyati ucyamne vakyrthe api bahuvrhi syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {2/72}     yath me mt tath me pit susntam bho iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {3/72}     padagrahae puna kriyame na doa bhavati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {4/72}     atha anyagrahaam kimartham .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {5/72}     anekam padrthe iti iyati ucyamne svapadrthe api bahurvhi syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {6/72}     rjapurua takapurua iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {7/72}     na etat asti prayojanam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {8/72}     tatpurua svapadrthe bdhaka bhaviyati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {9/72}     bhavet ekasajdhikre siddham .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {10/72}     parakryatve tu na sidhyati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {11/72}     rambhasmarthyt ca tatpurua parakryatvt ca bahuvrhi prpnoti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {12/72}     parakryatve ca na doa .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {13/72}     ea iti vartate .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {14/72}     eatvt na bhaviyati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {15/72}     ## .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {16/72}     kim uktam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {17/72}     tatra eavacant doa sakhysamndhikaraanasamseu bahuvrhipratiedha iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {18/72}     atha ekasajdhikre na artha anyagrahaena .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {19/72}     ekasajdhikre ca kartavyam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {20/72}     akriyame hi anyagrahae yath eva tatpurua svapadrthe bahuvrhim bdhate evam anyapadrthe api bdheta .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {21/72}     atha anekagrahaam kimartham. anyapadrthe iti iyati ucyamne ekasya api padasya bahuvrhi syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {22/72}     sarpia api syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {23/72}     madhuna api syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {24/72}     gomtrasya api syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {25/72}     na etat asti prayojanam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {26/72}     sup sup iti vartate .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {27/72}     idam tarhi prayojanam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {28/72}     bahnm api samsa yath syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {29/72}     suskmajaakeena sunatjinavsas .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {30/72}     uttarrtham ca anekagrahaam kartavyam crthe dvandva anekam iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {31/72}     iha api yath syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {32/72}     plakanyagrodhakhadirapal iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {33/72}     etat api na asti prayojanam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {34/72}     cryapravtti jpayati bahnm api samsa bhavati iti yat ayam uttarapade dvigum sti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {35/72}     tatpurua api tarhi bahnm prpnoti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {36/72}     grahaena tatpurua ucyate .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {37/72}     tena bahnm na bhaviyati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {38/72}     ata uttaram pahati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {39/72}     ## .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {40/72}     anekagrahaam kriyate upasarjanrtham .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {41/72}     prathamnirdiam samse upasarjanam iti anekasya supa upasarjanasaj yath syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {42/72}     citragu abalagu iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {43/72}     ## .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {44/72}     na v etat api prayojanam asti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {45/72}     kim kraam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {46/72}     ekavibhaktitvt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {47/72}     ekavibhakti ca aprvnipte iti upasarjanasaj bhaviyati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {48/72}     citragu abalagu iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {49/72}     citr yasya gva citragu tihati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {50/72}     citr yasya gva citragum paya .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {51/72}     citr yasya gva citragu ktam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {52/72}     citr yasya gva citragave dehi .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {53/72}     citr yasya gva citrago naya .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {54/72}     citr yasya gva citrago svam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {55/72}     citr yasya gva citragau nidhehi .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {56/72}     citr yasya gva he citrago iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {57/72}     yadi tarhi yata kuta cit eva kim cit padam adhyhtya ekavibhakty yoga kriyate etat api ekavibhaktiyuktam bhavati iha api prpnoti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {58/72}     rjakumr takakumr .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {59/72}     rja y kumr rjakumr tihati .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {60/72}     rja y kumr rjakumrm paya .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {61/72}     rja y kumr rjakumry ktam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {62/72}     rja y kumr rjakumryai dehi .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {63/72}     rja y kumr rjakumry naya .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {64/72}     rja y kumr rjakumry svam .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {65/72}     rja y kumr rjakumrym nidhehi .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {66/72}     rja y kumr he rjakumri iti .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {67/72}     kim vaktavyam etat .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {68/72}     na hi .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {69/72}     katham anucyamnam gasyate .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {70/72}     ekagrahaasmarthyt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {71/72}     yadi hi yat ekavibhaktiyuktam ca anekavibhaktiyuktam ca tatra syt ekagrahaam anarthakam syt .
(P_2,2.24.1)  KA_I,420.2-421.16  Ro_II,699-704  {72/72}     vibhaktiyuktam ca aprvanipte iti eva bryt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {1/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {2/90}     padrthasya abhidhne anuprayogasya anupapatti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {3/90}     citragu devadatta iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {4/90}     kim kraam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {5/90}     abhihitatvt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {6/90}     citraguabdena abhihita sa artha iti ktv anuprayoga na prpnoti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {7/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {8/90}     na v ea doa .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {9/90}     kim kraam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {10/90}     anabhihitatvt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {11/90}     citraguabdena anabhihita sa artha iti ktv anuprayoga bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {12/90}     katham anabhihita  yvat idnm eva uktam padrthbhidhne anuprayognupapatti abhihitatvt iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {13/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {14/90}     smnye hi abhidhyamne viea anabhhita bhavati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {15/90}     tatra avayam vierthin viea anuprayoktavya .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {16/90}     citragu .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {17/90}     ka .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {18/90}     devadatta iti. bhavet siddham yad smnye vtti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {19/90}     yad tu khalu viee vtti tad na sidhyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {20/90}     citr gva devadattasya citragu devadatta iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {21/90}     tat api siddham .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {22/90}     katham .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {23/90}     na idam ubhayam yugapat bhavati vkyam ca samsa ca .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {24/90}     yad vkyam tad na samsa .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {25/90}     yad samsa tad na vakyam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {26/90}     yad samsa tad smnye vtti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {27/90}     tatra avayam vierthin viea anuprayoktavya .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {28/90}     citragu .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {29/90}     ka .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {30/90}     devadatta iti. smnyasya eva tarhi anuprayoga na prpnoti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {31/90}     citragu tat .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {32/90}     citragu kim cit .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {33/90}     citragu sarvam iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {34/90}     smnyam api yath viea tadvat .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {35/90}     citragu iti ukte sandeha syt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {36/90}     sarvam v vivam v iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {37/90}     tatra avayam sandehanivttyartham vierthin viea anuprayoktavya .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {38/90}     atha v vibhaktyartha abhidyate .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {39/90}     etat ca atra yuktam yat vibhaktyartha abhidhyate .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {40/90}     tatra hi sarvapact padam vartate asya iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {41/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {42/90}     vibhaktyarthbhidhne adravyasya ligasakhybhym upacra anupapanna .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {43/90}     bahuyavam bahuyav bahuyava bahuyavau bahuhav iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {44/90}     apara ha : vibhaktyarthbhidhne adravyasya ligasakhyopacrnupapatti vibhaktyarthbhidhne dravyasya ye ligasakhye tbhym vibhaktyarthasya upacra anupapanna .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {45/90}     bahuyavam bahuyav bahuyava bahuyavau bahuhav iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {46/90}     katham hi anyasya ligasakhybhym anyasya upacra syt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {47/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {48/90}     siddham etat. katham .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {49/90}     yath guavacaneu .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {50/90}     guavacaneu uktam : guavacannm abdnm rayata ligavacanni bhavanti iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {51/90}     tat yath uklam vastram ukl  ukla kambala uklau kambalau ukl kambal iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {52/90}     yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat guasya api bhavati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {53/90}     evam iha api yat asau dravyam rita vibhaktyartha tasya yat ligam vacanam ca tat samsasya api bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {54/90}     yadi tarhi vibhaktyartha abhidhyate ktsna padrtha katham abhihita bhavati sadravya saliga sasakhya ca .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {55/90}     arthagrahaasmarthyt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {56/90}     iha anekam anyapade iti iyat siddham .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {57/90}     katham puna pade nma vtti syt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {58/90}     abda hi ea .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {59/90}     abde asambhavt arthe kryam vijsyate .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {60/90}     sa ayam evam siddhe sati yat arthagrahaam karoti tasya etat prayojanam ktsna padrtha yath abhidhyeta sadravya saliga sasakhya ca iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {61/90}     yadi tarhi ktsna padrtha abhidhyate laig skhy ca vidhaya na sidhyanti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {62/90}     ## .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {63/90}     kim uktam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {64/90}     ligeu tvat .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {65/90}     siddham tu striy prtipadikavieaatvt svrthe bdaya iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {66/90}     skhyeu api uktam karmdnm anukt ekatvdaya iti ktv skhy bhaviyanti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {67/90}     pratham tarhi na prpnoti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {68/90}     samayt bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {69/90}     yadi smayik na niyogata any kasmt na bhavanti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {70/90}     karmdnm abhvt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {71/90}     ah tarhi prpnoti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {72/90}     ealaka ah .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {73/90}     aeatvt na bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {74/90}     evam api vyatikara .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {75/90}     ekasmin api dvivacanabahuvacane prpnuta dvayo api ekavacanabahuvacane bahuu api ekavacanadvivacane .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {76/90}     arthata vyavasth bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {77/90}     atha v sakhy nma iyam parapradhn .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {78/90}     sakhyeam any vieyam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {79/90}     yadi ca atra pratham na syt sakhyeyam avieitam syt .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {80/90}     atha v vakyati etat .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {81/90}     tatra vacanagrahaasya prayojanam ukteu api ekatvdiu pratham yath syt iti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {82/90}     evam api ah prpnoti .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {83/90}     kim kraam .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {84/90}     vyabhicarati eva hi ayam samsa ligasakhye .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {85/90}     athyartham puna na vyabhicarati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {86/90}     abhihita sa artha antarbhta prtipadikrtha sampanna .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {87/90}     tatra prtipadikrthe pratham iti pratham bhaviyati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {88/90}     na tarhi idnm idam bhavati : citrago devadattasya .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {89/90}     bhavati .
(P_2,2.24.2)  KA_I, 421.17-423.14  Ro_II,704-710  {90/90}     bhyam artham apekya ah .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {1/65}     parigaanam kartavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {2/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {3/65}     samndhikaranm bahuvrhi vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {4/65}     kim prayojanam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {5/65}     vyadhikaranm m bht iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {6/65}     pacabhi bhuktam asya iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {7/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {8/65}     avyaynm bahuvrhi vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {9/65}     uccairmukha ncairmukha .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {10/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {11/65}     saptamprvasya upamnaprvasya ca bahuvrhi vaktavya uttarapadasya ca lopa vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {12/65}     kahestha kla asya kahekla uramukham iva mukham asya uramukha kharamukha .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {13/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {14/65}     samudyaahy vikraahy ca bahuvrhi vaktavya uttarapadasya ca lopa vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {15/65}     kenm samhra c asya keaca suvarasya vikra alakra asya suvarlakra .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {16/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {17/65}     prdibhya dhtujasya bahuvrhi vaktavya uttarapadasya ca v lopa vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {18/65}     prapatitapara prapara prapatitapala prapala .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {19/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {20/65}     naa astyarthnm bahuvrhi vaktavya uttarapadasya ca v lopa vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {21/65}     avidyamnaputra aputra avidyamnabhrya abhrya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {22/65}     tat tarhi bahu vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {23/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {24/65}     na v vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {25/65}     asamndhikaranm bahuvrhi kasmt na bhavati : pacabhi bhuktam asya iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {26/65}     anabhidhnt .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {27/65}     tat ca avayam anabhidhnam rayitavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {28/65}     kriyame api vai parigaane yatra abhidhnam na asti na bhavati tatra bahuvrhi .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {29/65}     tat yath paca bhuktavanta asya iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {30/65}     atha etasmin sati anabhidhne yadi vttiparigaanam kriyate vartiparigaanam api kartavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {31/65}     tat katham kartavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {32/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {33/65}     arthaniyame matvarthagrahaam kartavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {34/65}     matvarthe ya sa bahuvrhi iti vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {35/65}     iha m bht : kaam ritam anena iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {36/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {37/65}     evam ca ktv uttarasya yogasya vacanrtha upapanna bhavati .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {38/65}     ke cit tvat hu : yat vttistre iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {39/65}     sakhyvyaysanndrdhikasakhy sakhyeye iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {40/65}     apara ha : yat vrttike iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {41/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {42/65}     karmavacanena aprathmy bahuvrhi vaktavya .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {43/65}     ha ratha anena haratha anavn upahta pau rudrya upahtapau rudra uddhta odana sthly uddhtaudan sthl .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {44/65}     yadi karmavacanena iti ucyate kartvacanena katham .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {45/65}     prptam udakam grmam prptodaka grma gat atithaya grmam gattithi grma .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {46/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {47/65}     kartvacanena api iti vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {48/65}     aprathamy iti kimartham .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {49/65}     ve deve gata .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {50/65}     aprathamy iti ucyamne iha kasmt na bhavati .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {51/65}     ve deve gatam paya iti .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {52/65}     bahirag atra apratham .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {53/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {54/65}     subadhikre astikrdnm upasakhynam kartavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {55/65}     astikr brhma .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {56/65}     tat tarhi vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {57/65}     ## .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {58/65}     na v vaktavyam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {59/65}     kim kraam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {60/65}     avyayatvt .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {61/65}     avyaya ayam astiabda .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {62/65}     na ea aste la .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {63/65}     katham avyayatvam .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {64/65}     upasargavibhaktisvarapratirpak ca niptasaj bhavanti iti niptasj .
(P_2,2.24.3)  KA_I,423.16-425.13  Ro_II,710-714  {65/65}     nipta avyayam iti avyayasaj .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {1/101}     atha kisabrahmacr iti ka ayam samsa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {2/101}     bahuvrhi iti aha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {3/101}     ka asya vigraha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {4/101}     ke sabrahmacria asya iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {5/101}     yadi evam kaha iti prativacanam na upapadyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {6/101}     na hi anyat pena anyat khyyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {7/101}     evam tarhi evam vigraha kariyate : kem sabrahmacr kisbrahmacr iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {8/101}     prativacanam ca eva na upapadyate svare ca doa bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {9/101}     kisabrahmacr iti evam svara prasajyeta .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {10/101}     kisabrahmacr iti ca iyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {11/101}     evam tarhi evam vigraha kariyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {12/101}     ka sabrahmacr kisabrahmacr iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {13/101}     bhavet prativacanam upapannam svare tu doa bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {14/101}     evam tarhi evam vigraha kariyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {15/101}     ka sabrahmacr tava kisabrahmacr tvam iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {16/101}     atha v puna astu evam vigraha : ke sabrahmacria asya iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {17/101}     nanu ca uktam kaha iti prativacanam na upapadyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {18/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {19/101}     agnaukaravinyyena bhaviyati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {20/101}     tat yath .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {21/101}     ka cit kam cit ha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {22/101}     agnau karavi iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {23/101}     kuru iti kartari anujte karma api anujtam bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {24/101}     apara ha : agnau kariyate iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {25/101}     kriyatm iti karmai anujte kart api anujta bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {26/101}     yath eva khalu api ke sabrahmacria asya iti kah iti ukte sambandht etat gamyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {27/101}     nnam sa api kaha iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {28/101}     evam kaha iti ukte sambandht etat gantavyam syt .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {29/101}     nnam te api kah iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {30/101}     na khalu api te aky samsena pratinirdeum .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {31/101}     upasarjanam he te bhavanti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {32/101}     atha arthatty iti ka ayam samsa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {33/101}     bahuvrhi iti ha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {34/101}     ka asya vigraha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {35/101}     ardham ttyam em iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {36/101}     ka samsrtha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {37/101}     samsrtha na upapadyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {38/101}     anyapadrtha hi nma sa bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {39/101}     yem padnm samsa tata anyasya padasya artha anyapadrtha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {40/101}     evam tarhi evam vigraha  kariyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {41/101}     ardham ttyam anayo iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {42/101}     evam api ka ahyartha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {43/101}     ahyartha na upapadyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {44/101}     kim hi tayo ardham bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {45/101}     astu tari evam vigraha ardham ttyam em iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {46/101}     nanu ca uktam samsrtha na upapadyate iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {47/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {48/101}     avayavena vigraha samudya samsrtha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {49/101}     yadi avayavena vigraha samudya samsrtha asidvitya anusasra pavam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {50/101}     sakaraadvityasya balam kasya vardhatm iti. dvayo dvivacanam prpnoti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {51/101}     astu tarhi ayam eva vigraha ardham ttyam anayo .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {52/101}     nanu ca uktam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {53/101}     ahyartha na upapadyate iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {54/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {55/101}     idam tvat ayam praavya .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {56/101}     atha iha devadattasya bhrt iti ka ahyartha .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {57/101}     tatra etat syt .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {58/101}     ekasmt prdurbhva iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {59/101}     etat ca vrtam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {60/101}     tat yath .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {61/101}     srthikanam ekapratiraye uitnm prta utthya pratihamnnm na ka cit parasparam sambandha bhavati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {62/101}     evajtyakam bhrttvam nma .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {63/101}     atra cet yukta ahyartha dyate iha api yukta dyatm .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {64/101}     iha tarhi ardhatty nyantm iti ukte ardhasya nayanam na prpnoti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {65/101}     astu tarhi ayam eva vigraha ardham ttyam em iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {66/101}     nanu ca uktam anusasra pavam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {67/101}     sakaraadvityasya balam kasya vardhatm iti. dvayo dvivacanam prpnoti iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {68/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {69/101}     ayam tyanta abda asti eva praam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {70/101}     asti sahyavc .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {71/101}     tat ya sahyavc tasya idam grahaam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {72/101}     asidvitya asisahya iti gamyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {73/101}     evam api ardhatty iti ekasmin ekavacanam iti ekavacanam prpnoti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {74/101}     ekrth hi samudy bhavanti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {75/101}     tat yath atam ytham vanam iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {76/101}     astu tarhi ayam eva vigraha ardham ttyam anayo iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {77/101}     nanu ca uktam ardhatty nyantm iti ukte ardhasya nayanam na prpnoti iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {78/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {79/101}     bhavati bahuvrhau tadguasavijnam api .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {80/101}     tat yath .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {81/101}     uklavsasam naya .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {82/101}     lohito tvija pracaranti iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {83/101}     tadgua nyate tadgu ca pracaranti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {84/101}     atha v puna astu ayam eva vigraha ardham ttyam em iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {85/101}     nanu ca uktam ekavacanam prpnoti iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {86/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {87/101}     sakhy nma iyam parapradhn .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {88/101}     sakhyeyam anay vieyam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {89/101}     yadi ca atra ekavacanam syt sakhyeyam avieitam syt .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {90/101}     iha tarhi ardhatty dro iti ayam droaabda samudye pravtta avayave na upapadyate .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {91/101}     na ea doa .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {92/101}     samudyeu api abd pravtt avayaveu api vartante.  tad yath .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {93/101}     prve pacl uttare pacl  tailam bhuktam ghta bhuktam ukla nla kapila ka iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {94/101}      evam ayam samudye droaabda pravtta avayaveu api vartati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {95/101}     kmam tarhi anena eva hetun yad dvau droau ardhrhakam ca kartavyam ardhatty dro iti .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {96/101}     na kartavyam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {97/101}     samudyeu api hi abd pravtt avayaveu api vartante. keu avayaveu .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {98/101}     ya avayava tam samudyam na vyabhicarati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {99/101}     kam ca samudyam na vyabhicarati .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {100/101}     ardhdroa droam .
(P_2,2.24.4)  KA_I,425.14-427.5  Ro_II,714-719  {101/101}     ardhhakam puna vyabhicarati .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {1/65}     dvitr tricatur iti ka ayam samsa .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {2/65}     bahuvrhi iti ha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {3/65}     ka asya vigraha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {4/65}     dvau v traya v iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {5/65}     bhavet yad bahnm nayanam tad bahuvacanam upapannam yad tu khalu dvau nyete tad na sidhyati .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {6/65}     tad api sidhyati .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {7/65}     katham .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {8/65}     ke cit tvat hu : anirjte arthe bahuvacanam prayoktavyam iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {9/65}     tat yath : kati bhavata putr .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {10/65}     kati bhavata bhry iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {11/65}     apara ha : dvau v iti ukte traya v iti gamyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {12/65}     traya v iti ukte dvau v iti gamyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {13/65}     s e pacdhihn vk .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {14/65}     atra yuktam bahuvacanam .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {15/65}     atha dvida trida iti ka ayam samsa .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {16/65}     bahuvrhi iti ha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {17/65}     ka asya vigraha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {18/65}     dvi daa dvia iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {19/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {20/65}     sakhysamse sujantatvt sakhy iti aprasiddhi .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {21/65}     na hi sujant sakhy asti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {22/65}     evam tarhi evam vigraha kariyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {23/65}     dvau daatau dvida iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {24/65}     evam api atkrntatvt sakhy iti aprasiddhi .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {25/65}     na hi atkrnt sakhy asti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {26/65}     astu tarhi ayam eva vigraha dvi daa dvia iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {27/65}     nanu ca uktam sakhysamse sujantatvt sakhy iti aprasiddhi iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {28/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {29/65}     na v ea doa .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {30/65}     kim kraam .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {31/65}     asujantatvt .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {32/65}     sujant iti ucyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {33/65}     na ca atra sujantam payma .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {34/65}     kim puna kraam vkye suc dyate samse tu na dyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {35/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {36/65}     samse suca abhva .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {37/65}     kim kraam .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {38/65}     ahihitrthatvt .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {39/65}     abhihita sujartha samsena iti ktv samse suc na bhaviyati .kim ca bho sujarthe iti samsa ucyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {40/65}     na khalu sujarthe iti ucyate gamyate tu sujartha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {41/65}     katham .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {42/65}     yvat sakhyeya ya sakhyay sakhyyate sa ca kriybhyvttyartha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {43/65}     sa ca ukta samsena iti ktv samse suc na bhaviyati .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {44/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {45/65}     aiya sakhyottarapada bahuvrhi .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {46/65}     kim kraam .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {47/65}     sakhyeyavbhidhyyitvt .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {48/65}     sakhyeyam vrtha ca abhidyate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {49/65}     tatra anyapadrthe iti eva siddham .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {50/65}     bhavet siddham adhikavi adhikatri iti yatra etat vicryate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {51/65}     viatydaya daadarthe v syu parimini v iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {52/65}     idam tu na sidhyati adhikada iti yatra niyogata sakhyeye eva vartate .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {53/65}     atha upada iti ka ayam samsa .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {54/65}     bahuvrhi iti ha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {55/65}     ka asya vigraha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {56/65}     danm sampe upada iti .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {57/65}     kasya puna smpyam artha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {58/65}     upasya .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {59/65}     yadi evam na anyapadrtha bhavati .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {60/65}     tatra prathnirdiam sakhygrahaam akyam akartum .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {61/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {62/65}     atha v matvarthe prva yoga .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {63/65}     amatvartha ayam rambha .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {64/65}     ## .
(P_2,2.25)  KA_I,427.7-428.16  Ro_II,719-724  {65/65}     atha va kap m bht iti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {1/33}     ## .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {2/33}     diksamsasahayogayo ca aiya bahuvrhi .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {3/33}     kim kraam .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {4/33}     antarlapradhnbhidhnt .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {5/33}     diksamse sahayoge ca antarlam pradhnam ca abhidhyate .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {6/33}     tatra anyapadrthe iti eva siddham .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {7/33}     yadi evam dakiaprv dik samndhikaraalakaa puvadbhva na prpnoti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {8/33}     adya puna iyam s eva daki s eva prv iti ktv samndhikaraalakaa puvadbhva siddha bhavati .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {9/33}     na sidhyati .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {10/33}     bhitapuskasya puvadbhva .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {11/33}     na ca etau bhitapuskau .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {12/33}     nanu ca bho dakiaabda prvaabda ca pusi bhyete .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {13/33}     samnym ktau yat bhitapuskam .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {14/33}     ktyantare ca etau bhitapuskau .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {15/33}     daki prv iti dikabdau .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {16/33}     dakia prva iti vyavasthabdau .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {17/33}     yadi puna dikabd api vyavasthabd syu .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {18/33}     katham yni digapadini kryi .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {19/33}     yad dia vyavasthm vakyanti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {20/33}     yadi tari ya ya dii vartate sa sa dikabda ramaydiu atiprasaga bhavati .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {21/33}     ramay dik obhan dik iti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {22/33}     atha matam etat dii da digda digdia abda dikabda diam ya na vyabhicarati iti ramaydiu atiprasaga na bhavati .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {23/33}     puvadbhva tu prpnoti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {24/33}     evam tarhi sarvanmna vttimtre puvadbhva vaktavya dakiottaraprvm iti evamartham .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {25/33}     evam ca ktv dik diksamsasahayogayo ca antarlapradhnbhidhnt iti eva .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {26/33}     nanu ca uktam dakiaprv dik samndhikaraalakaa puvadbhva na prpnoti iti .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {27/33}     na ea doa .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {28/33}     sarvanmna vttimtre puvadbhvena parihtam .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {29/33}     ## .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {30/33}     atha v matvarthe prva yoga .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {31/33}     amatvartha ayam rambha .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {32/33}     ## .
(P_2,2.26, 28)  KA_I,428.19-429.16  Ro_II,725-727  {33/33}     atha va kap m bht iti .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {1/20}     ## .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {2/20}     ttysaptamyanteu ca kriybhidhnt aiya bahuvrhi .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {3/20}     kim kraam .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {4/20}     kriybhidhnt .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {5/20}     kriy abhidhyate .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {6/20}     tatra anyapadrthe iti eva siddham .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {7/20}     ## .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {8/20}     na v aiya .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {9/20}     kim kraam .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {10/20}     ekaeapratiedhrtham idam vaktavyam .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {11/20}     ## .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {12/20}     prvadrghrtham ca idam vaktavyam .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {13/20}     kekei .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {14/20}     syt etat prayojanam yadi niyogata asya anena eva drghatvam syt .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {15/20}     atha idnm anyem api dyate iti drghatvam na prayojanam bhavati .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {16/20}     ## .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {17/20}     atha va matvarthe prva yoga .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {18/20}     amatvartha ayam rambha .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {19/20}     ## .
(P_2,2.27)  KA_I,429.18-430.6  Ro_II,727-728  {20/20}     atha va kap m bht iti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {1/28}     crthe iti ucyate ca ca avyayam .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {2/28}     tena samsasya avyayasaj prpnoti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {3/28}     na ea doa .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {4/28}     phena avyayasaj kriyate .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {5/28}     na ca samsa tatra pahyate .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {6/28}     phena api avyayasajym satym abhideheyavat ligavacanni bhavanti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {7/28}     ya ca iha artha abhidhyate na tasya ligasakhybhym yoga asti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {8/28}     na idam vcanikam aligat asakhyat va .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {9/28}     kim tarhi .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {10/28}     svbhvikam etat .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {11/28}     tat yath : samnam hamnnm adhynnm ca ke cit arthai yujyante apare na .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {12/28}     na ca idnm ka cit arthavn iti ktv sarvai arthavadbhi akyam bhavitum ka cit anarthaka iti ktv sarvai anarthakai .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {13/28}     tatra kim asmbhi akyam kartum .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {14/28}     yat prk samst crthasya ligasakhybhym yoga na asti samse ca bhavati svbhvikam etat .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {15/28}     atha v rayata ligavacanni bhaviyanti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {16/28}     guavacannm hi abdnm rayata ligavacanni bhavanti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {17/28}     tat yath uklam vastram , ukl  ukla kambala , uklau kambalau ukl kambal iti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {18/28}     yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat guasya api bhavati .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {19/28}     evam iha api yat asau dravyam rita bhavati samsa tasya yat ligam vacanam ca tat samsasya api bhaviyati .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {20/28}     atha iha kasmt na bhavati .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {21/28}     yjika ca ayam vaiykaraa ca .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {22/28}     kaha ca ayam bahvca ca .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {23/28}     aukthika ca ayam mmsaka ca iti .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {24/28}     ea iti vartate .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {25/28}     aeatvt na bhaviyati .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {26/28}     yadi ea iti vartate ## iti etat na sidhyati .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {27/28}     na ea doa .
(P_2,2.29.1)  KA_I,430.8-25  Ro_II,729-730  {28/28}     anyat hi ktam anyat aktam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {1/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {2/134}     crthe dvandvavacane asamse api crthasampratyayt aniam prpnoti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {3/134}     ## indra tva varua vyu ditya iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {4/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {5/134}     siddham etat .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {6/134}     katham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {7/134}     yugapadadhikaraavacane dvandva bhavati iti vaktavyam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {8/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {9/134}     tatra etasmin lakae  puvadbhvasya pratiedha vaktavya .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {10/134}     pavmdvyau .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {11/134}     samndhikaraalakaa puvadbhva prpnoti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {12/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {13/134}     vipratiiddheu yugapadadhikaraavacaty anupapatti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {14/134}     toe sukhadukhe jananamarae .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {15/134}     kim kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {16/134}     sukhapratightena hi dukham dukapratightena ca sukham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {17/134}     yat tvat ucyate tatra puvadbhvapratiedha iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {18/134}     idam tvat ayam praavya : atha iha kasmt na bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {19/134}     daranyy mt daranymt iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {20/134}     atha matam etat prk samst yatra smndhikarayam tatra puvadbhva bhavati iti iha api na doa bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {21/134}     yad api ucyate vipratiiddheu ca anupapatti iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {22/134}     sarve eva hi abd vipratiiddh .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {23/134}     iha api plakanyagrodhau iti plakaabda prayujyamna plakrtham sampratyyayati nyagrodhrtham nivartayati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {24/134}     nyagrodhaabda prayujyamna nyagrodhrtham sampratyyayati plakrtham nivartayati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {25/134}     atra cet yukt yugapat adhikaravacanat dyate iha api yukt dyatm .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {26/134}     evam api abdapaurvparyaprayogt arthapaurvparybhidhnam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {27/134}     abdapaurvparyaprayogt arthapaurvparybhidhnam prpnoti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {28/134}     ata kim .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {29/134}     yugapatadhikaraavacanaty anupapatti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {30/134}     plakanyagrodhau plakanyagrodh iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {31/134}     yatha eva hi abdnm paurvparyam tadvat arthnm api bhavitavyam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {32/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {33/134}     abdapaurvparyaprayogt arthapaurvparybhidhnam iti cet dvivacanabahuvacannupapatti : plakanyagrodhau plakanyagrodh iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {34/134}     plakaabda srthaka nivtta nyagrodhaabda upasthita ekrtha tasya ekrthatvt ekavacanam eva prpnoti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {35/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {36/134}     vigrahe khalu api yugapadvacanat dyate : dyav ha kam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {37/134}     dyav cit asmai pthiv namete iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {38/134}     kim etat .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {39/134}     yugapadadhikaraavacanaty upodbalakam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {40/134}     vigrahe kila nma yugapadadhikaraavacanat syt kim puna samse .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {41/134}     samudyt siddham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {42/134}     samudyt siddham etat .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {43/134}     kim etat samudyt siddham iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {44/134}     dvivacanabahuvacanaprasiddhi iti coditam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {45/134}     tasya ayam parihra .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {46/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {47/134}     samudyt siddham iti cet tat na .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {48/134}     kim kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {49/134}     ekrthatvt samudyasya .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {50/134}     ekrth hi samudy bhavanti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {51/134}     tat yath atam ytham vanam iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {52/134}     na aikrthyam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {53/134}     na ayam ekrtha .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {54/134}     kim tarhi .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {55/134}     dvyartha bahvartha ca .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {56/134}     plaka api dvyartha nyagrodha api dvyartha .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {57/134}     yadi tarhi plaka api dvyartha nyagrodha api dvyartha tayo anekrthatvt bahuvacanaprasaga .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {58/134}     tayo anekrthatvt bahuu bahuvacanam iti bahuvacanam prpnoti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {59/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {60/134}     tayo anekrthatvt bahuvacanaprasaga iti cet tat na .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {61/134}     kim kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {62/134}     bahutvbhvt .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {63/134}     na atra bahutvam asti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {64/134}     kim ucyate bahutvbhvt iti yvat idnm eva uktam plaka api dvyartha nyagrodha api dvyartha iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {65/134}     ybhym eva atra eka dvyartha tbhym eva apara api .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {66/134}     yadi evam anyavcakena anyasya vacannupapatti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {67/134}     anyavcakena abdena anyasya vacanam na upapadyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {68/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {69/134}     anyavcakena anyasya vacannupapatti iti cet ucyate tat na .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {70/134}     kim kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {71/134}     plakasya nyagrodhatvt nyagrodhasya plakatvt svaabdena abhidhnam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {72/134}     plaka api nyagrodha nyagrodha api plaka .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {73/134}     katham puna plaka api nyagrodha nyagrodha api plaka syt yvat krat dravye abdanivea .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {74/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {75/134}     krat dravye abdanivea iti cet evam ucyate : tat na tulyakraatvt siddham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {76/134}     tulyam hi kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {77/134}     yadi tvat prakarati iti plaka syn nyagrodhe api etat bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {78/134}     tath yadi nyak rohati iti nyagrodha plake api etat bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {79/134}     daranam vai hetu na ca nyagrodhe plakaabda dyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {80/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {81/134}     daranam hetu iti cet tulyam etat bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {82/134}     plake api nyagrodhaabda dyatm .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {83/134}     tulyam hi kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {84/134}     na vai loke ea sampratyaya bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {85/134}     na hi plaka nyatm iti ukte nyragrodha nyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {86/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {87/134}     tadviayam ca etat draavyam plakasya nyagrodhatvam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {88/134}     kiviayam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {89/134}     dvandvaviayam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {90/134}     yuktam puna yat niyataviay nma abd syu .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {91/134}     bham yuktam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {92/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {93/134}     anyatra api hi niyataviay abd dyante .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {94/134}     tat yath : samne rakte vare gau lohita iti bhavati sva oa iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {95/134}     samne ca kle vare gau ka iti bhavati ava hema iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {96/134}     samne ca ukle vare gau veta iti bhavati ava karka iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {97/134}     yadi tarhi plaka api nyagraodha nyagrodha api plaka ekena uktatvt aparasya prayoga anupapanna .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {98/134}     ekena uktatvt tasya arthasya aparasya prayoga na upapadyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {99/134}     plakea nyagrodhasya nyagrodhaprayoga .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {100/134}     ##. ekena uktatvt aparasya prayoga anupapanna iti cet tat na .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {101/134}     kim kraam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {102/134}      anuktatvt plakea nyagrodhasya nyagrodhaprayoga .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {103/134}     anukta plakea nyagrodhrtha iti ktv nyagrodhaabda prayujyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {104/134}     katham anukta yvat idnm eva uktam plaka api nyagrodha nyagrodha api plaka iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {105/134}     sahabhtau etau anyonyasya artham hatu na pthagbhtau .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {106/134}     kim puna kraam sahabhtau etau anyonyasya artham hatu na pthagbhtau .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {107/134}     ## .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {108/134}     svbhvikam abhidhnam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {109/134}     atha v iha kau cit prthamakalpikau plakanyagrodhau kau cit kriyay v guena va plaka iva ayam plaka , nyagrodha iva ayam nyagrodha iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {110/134}     tatra plakau iti ukte sandeha syt : kim imau plakau hosvit plakanyagrodhau iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {111/134}     tatra asandehrtham nyagrodhaabda prayujyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {112/134}     iyam yugapadadhikaraavacanata nma dukh ca durupapd ca .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {113/134}     yat ca api asy nibandhanam uktam dyv ha km iti tat api chndasam .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {114/134}     tatra supm supa bhavanti iti eva siddham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {115/134}     stram ca bhidyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {116/134}     yathnysam eva astu .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {117/134}     nanu ca uktam crthe dvandvavacane asamse api crthasampratyayt aniaprasaga iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {118/134}     na ea doa .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {119/134}     iha ce dvandve iti iyat siddham .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {120/134}     katham puna ce nma vtti syt .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {121/134}     abda hi ea .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {122/134}     abde asambhavt arthe kryam vijsyate .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {123/134}     sa ayam evam siddhe sati yat arthagrahaam karoti tasya etat prayojanam evam yath vijyeta cena kta arta crtha iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {124/134}     ka puna cena kta artha .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {125/134}     samuccaya anvcaya itaretarayoga samhra iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {126/134}     samuccaya .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {127/134}     plaka ca iti ukte gamyate etat nyagrodha ca iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {128/134}     anvcaya .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {129/134}     plaka ca iti ukte gamyate etat spaeka ayam prayujyate iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {130/134}     itaretarayoga .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {131/134}     plaka ca nyagrodha ca iti ukte gamyate etat plaka api nyagrodhasahya nyagrodha api plakasahya iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {132/134}     samhre api kriyate plakanyagrodham iti .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {133/134}     tatra ayam api artha dvandvaikavadbhva na pahitavya bhavati .
(P_2,2.29.2)  KA_I,431.1-434.14  Ro_II,731-741  {134/134}     samhrasya ekatvt eva siddham .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {1/19}     ekdaa dvdaa iti ka ayam samsa .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {2/19}     ekdnm dadibhi dvandva .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {3/19}     ekdnm dadibhi dvandva samsa .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {4/19}     ## .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {5/19}     ekdnm dadibhi dvandva iti cet viatydiu vacanam prpnoti .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {6/19}     ekaviati dvviati .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {7/19}     ##. siddham etat .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {8/19}     katham .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {9/19}     samndhikaradhikre vaktavyam adhiknt sakhya sakhyay saha samasyate adhikaabdasya ca lopa bhavati iti .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {10/19}     ekdhik viati ekaviati dvyadhik viati dvviati .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {11/19}     yadi samndhikaraa svara na sidhyati .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {12/19}     yat hi tat sakhy prvapadam praktisvaram bhavati iti dvandve iti tat .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {13/19}     kim puna kraam dvandve iti evam tat .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {14/19}     iha m bht atasahasram iti .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {15/19}     astu tarhi dvandva .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {16/19}     nanu ca uktam ekdnm dadibhi dvandva iti cet viatydiu vacanaprasaga iti. na ea doa .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {17/19}     sarva dvandva vibh ekavat bhavati .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {18/19}     yad tarhi ekavacanam tad napusakaligam prpnoti .
(P_2,2.29.3)  KA_I,434.15-435.3  Ro_II,742-743  {19/19}     ligam aiyam lokrayatvt ligasya .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {1/15}     kimartham idam ucyate .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {2/15}     ## .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {3/15}     upasarjanasya prvavacanam kriyate paraprayoga m bht iti .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {4/15}     ## .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {5/15}     na v etat prayojanam asti .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {6/15}     kim kraam .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {7/15}     aniadarant .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {8/15}     na hi kim cit aniam dyate .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {9/15}     na hi ka cit rjapurua iti prayoktavye puruarja iti prayukte .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {10/15}     yadi ca aniam dryete tata yatnrtham syt .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {11/15}     atha yatra dve ahyante bhavata kasmt tatra pradhnasya prvanipta na bhavati .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {12/15}     rja puruasya rjapuruasya iti .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {13/15}     ## .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {14/15}     ahyantayo samse arthbhedt pradhnasya prvanipta na bhaviyati .
(P_2,2.30)  KA_I,435.5-16  Ro_II,743-744  {15/15}     evam na ca idam aktam bhavati upasarjanam prvam iti artha ca abhinna iti ktv pradhnasya prvanipta na bhaviyati .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {1/25}     kim ayam tantram taranirdea hosvit atantram .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {2/25}     kim ca ata .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {3/25}     yadi tantram dvayo niyama bahuu aniyama .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {4/25}     tatra ka doa .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {5/25}     akhadundubhivnm iti na sidhyati .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {6/25}     dundubhiabdasya api prvnipta prpnoti .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {7/25}     atha atantram ##. prsde dhanapatirmakeavnm iti etat na sidhyati .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {8/25}     yath icchasi tath astu .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {9/25}     astu tvat tantram .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {10/25}     nanu ca uktam dvayo niyama bahuu aniyama iti .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {11/25}     tatra akhadundubhivnm iti na sidhyati .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {12/25}     dundubhiabdasya api prvnipta prpnoti iti .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {13/25}     na ea doa .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {14/25}     yat etat alpctaram iti tat alpc iti vakymi .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {15/25}     atha v puna astu atantram .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {16/25}     nanu ca uktam mdagaakhatav pthak nadanti sasadi. prsde dhanapatirmakeavnm iti etat na sidhyati iti .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {17/25}     ## .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {18/25}     atantre taranirdee akhatavayo mdagena samsa kariyate .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {19/25}     akha ca tava ca akhatavau .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {20/25}     mdaga ca akhatavau ca mdagaakhatav .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {21/25}     rma ca keava ca rmakeavau  dhanapati ca rmakeavau ca dhanapatirmakeav tem dhanapatirmakeavnm iti .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {22/25}     atha yatra bahnm prvaniptaprasaga kim tatra ekasya niyama bhavati ahosvit avieea .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {23/25}     ## .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {24/25}     anekaprptau ekasya niyama aniyama eeu .
(P_2,2.34.1)  KA_I,435.18-436.14  Ro_II,744-746  {25/25}     paumduukl pauuklamdava iti .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {1/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {2/24}     tunakatrm nuprvyea samnkarm prvanipta vaktavya .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {3/24}     iiravasantau udagayanasthau kttikrohiya .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {4/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {5/24}     abhyarhitam prvam nipatati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {6/24}     mtpitarau raddhmedhe .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {7/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {8/24}     laghvakaram prvam nipatati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {9/24}     kuakam araryam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {10/24}     apara ha : sarvatra eva abhyarhitam prvam nipatati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {11/24}     laghvakart api iti .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {12/24}     raddhtapas dktapas .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {13/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {14/24}     varnm nuprvyea prvanipta bhavati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {15/24}     brhmaakatriyavidr .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {16/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {17/24}     bhrtu ca jyyasa prvanipta bhavati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {18/24}     yudhihirrjunau .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {19/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {20/24}     sakhyy alpyasa prvanipta vaktavya .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {21/24}     ekdaa dvdaa .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {22/24}     ## .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {23/24}     dharmdiu ubhayam prvam nipatati iti vaktavyam .
(P_2,2.34.2)  KA_I,436.15-437.7  Ro_II,746-747  {24/24}     dharmrthau arthadharmau kmrthau arthakmau guavddh vddhiguau dyantau antd 
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {1/10}     ## .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {2/10}     bahuvrhau sarvanmasakhyayo upasakhynam kartavyam .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {3/10}     vivadeva vivayas dviputra dvibhrya .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {4/10}     atha yatra sakhysarvanmno eva bahurvhi kasya tatra prvaniptena bhavitavyam .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {5/10}     paratvt sakhyy : dvyanyya tryanyya .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {6/10}     ## .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {7/10}     v priyasya prvanipta vaktavya .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {8/10}     priyagua guapriya .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {9/10}     ##. saptamy prvanipte gavdibhya par saptambhavati iti vaktavyam .
(P_2,2.35)  KA_I,437.9-17  Ro_II,748  {10/10}     gaukaha gauir .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {1/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {2/33}     nihy prvanipte jtiklasukhdibhya par nih bhavati iti vaktavyam .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {3/33}     rgajagdh palubhakit msajt savatsarajt sukhajt dukhajt .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {4/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {5/33}     na v vaktavyam .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {6/33}     kim kraam .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {7/33}     uttarapadasya antodttavacanam jpakam parabhvasya .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {8/33}     yat ayam jtiklasukhdibhya parasy nihy uttarapadasya antodttatvam sti tat jpayati crya par atra nih bhavati iti .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {9/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {10/33}     pratiedhe tu prvanipta prpnoti .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {11/33}     aktamitapratipann iti .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {12/33}     tasmt rjadantdiu pha kartavya .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {13/33}     na kartavya .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {14/33}     atra api pratiedhavacanam jpakam par nih bhavati iti .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {15/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {16/33}     prahararthebhya ca pare nihsaptamyau bhavata iti vaktavyam .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {17/33}     asyudyata musalodyata asipi daapi .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {18/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {19/33}     dvandve ghi iti asmt ajdyantam iti etat bhavati vipratiedhena .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {20/33}     dvandve ghi iti asya avaka pauguptau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {21/33}     ajdyadantam iti asya avaka urakharau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {22/33}     iha ubhayam prpnoti indrgn .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {23/33}     ajdyadantam iti etat bhavati vipratiedhena .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {24/33}     ## .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {25/33}     ubhbhym alpctaram iti etat bhavati .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {26/33}     dvandve ghi iti asya avaka pauguptau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {27/33}     alpctaram iti asya avaka vgdadau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {28/33}     iha ubhayam prpnoti vgagn .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {29/33}     alpctaram iti etat bhavati vipratiedhena .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {30/33}     ajdyadantam iti asya avaka urakharau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {31/33}     alpctaram iti asya avaka sa eva .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {32/33}     iha ubhayam prpnoti  vgindrau .
(P_2,2.36)  KA_I,437.19-438.20  Ro_II,748-749  {33/33}     alpctaram iti etat bhavati vipratiedhena .
(P_2,2.38)  KA_I,438.22-24  Ro_II,750  {1/5}     kardaya iti vaktavyam iha api yath syt .
(P_2,2.38)  KA_I,438.22-24  Ro_II,750  {2/5}     gaulailya ilyagaula khaavtsya vatsyakaa .
(P_2,2.38)  KA_I,438.22-24  Ro_II,750  {3/5}     tat tarhi vaktavyam .
(P_2,2.38)  KA_I,438.22-24  Ro_II,750  {4/5}     na vaktavyam .
(P_2,2.38)  KA_I,438.22-24  Ro_II,750  {5/5}     bahuvacananirdet kardaya iti vijsyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {1/122}     anabhihite iti ucyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {2/122}      kim idam anabhihitam nma .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {3/122}     uktam nirdiam abhihitam iti anarthntaram .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {4/122}     yvat bryt anukte anirdie iti tvat anabhihite iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {5/122}     ## .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {6/122}     anabhihitavacanam anarthakam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {7/122}     kim kraam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {8/122}     anyatra api vihitasya abhvt abhihite .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {9/122}     anyatra api abhihite vihitam na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {10/122}     kva anyatra .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {11/122}     citragu abalagu .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {12/122}     bahuvrhi uktatvt matvarthasya matvarthya  na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {13/122}     garg vats vid urv .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {14/122}     yaabhym uktatvt apatyrthasya nyyyotpatti na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {15/122}     saptapara apadamiti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {16/122}     samsena uktatvt vpsy  dvirvacanam na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {17/122}     yat tvat ucyate citragu abalgu bahuvrhi uktatvt matvarthasya matvarthya na bhavati iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {18/122}     astin smndhikaraye matup vidhyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {19/122}     na ca atra astin smndhikarayam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {20/122}     yat api ucyate garg vats vid urv yaabhym uktatvt apatyrthasya nyyyotpatti na bhavati iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {21/122}     samarthnm prathamt v iti vartate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {22/122}     na ca etat samarthnm prathamam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {23/122}     ki tarhi .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {24/122}     dvityam arthamupasakrntam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {25/122}     yat api ucyate saptapara apadam iti samsena uktatvt vpsy dvirvacanam na bhavati iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {26/122}     yat atra vpsyuktam na ada prayujyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {27/122}     kim puna tat .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {28/122}     parvai parvai sapta parni asya .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {29/122}     paktau paktau aau padni iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {30/122}     nambahujakaku tarhi .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {31/122}     nam : bhinatti chinatti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {32/122}      nam uktatvt karttvasya kartari ap na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {33/122}     bahuc : bahuktam , bahubhinnam iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {34/122}     bahuc uktatvt adasmpte kalpabdaya na bhavanti iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {35/122}     akac : uccakai , ncakai iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {36/122}     akac uktatvt kutsdnm kdaya na bhavanti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {37/122}     nanu ca nambahujakaca apavd te apavdatvt bdhak bhaviyanti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {38/122}     ## .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {39/122}     samnadeai apavdai utsargm bdhanam bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {40/122}     nndeatvt na prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {41/122}     kim puna iha akartavya anabhihitdhikra kriyate hosvit anyatra kartavya na kriyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {42/122}     iha akartavya kriyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {43/122}     ea eva hi nyyya paka yat abhihite vihitam na syt .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {44/122}     ##. anabhihita tu vibhaktyartha .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {45/122}     ka puna vibhaktyartha .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {46/122}     ekatvdaya vibhaktyarth teu anabhihiteu karmdaya bhihit  vibhaktnm utpattau nimittatvya m bhvan iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {47/122}     tasmt anabhihitavacanam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {48/122}     tasmt anabhihitdhikra kriyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {49/122}     avayam ca etat evam vijeyam ekatvdaya vibhaktyarth iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {50/122}     ##. ya hi manyate karmdaya vibhaktyarth teu abhihiteu smarthyt me vibhaktnm utpatti na bhaviyati iti pratham tasya na prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {51/122}     kva .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {52/122}     vka plaka .ki kraam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {53/122}     prtipadikena ukta prtipadikrtha iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {54/122}     na kva cit prtipadikena anukta prtipadikrtha ucyate ca pratham .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {55/122}     s vacant bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {56/122}     tava eva tu khalu ea doa yasya te ekatvdaya vibhaktyarth abhihite prathambhva iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {57/122}     pratham te na prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {58/122}     kva .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {59/122}      pacati odanam devadatta  iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {60/122}     kim kraam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {61/122}     ti ukt ekatvdaya iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {62/122}     anabhihitdhikram ca tvam karoi parigaanam ca .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {63/122}     na kva cit ti ekatvdnm anabhidhnam ucyate ca pratham .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {64/122}     s vacant bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {65/122}     nanu ca iha anabhidhnam vka plaka iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {66/122}     atra api abhidhnam asti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {67/122}     katham .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {68/122}     vakyati etat : asti bhavantpara prathamapurua aprayujyamna api asti iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {69/122}     vka plaka .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {70/122}     asti iti gamyate .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {71/122}     tava eva tu khalu ea doa yasya te karmdaya vibhaktyrth abhihite prathambhva iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {72/122}     pratham te prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {73/122}     kva .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {74/122}     kaam karoti bhmam udram obhanam daranyam iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {75/122}     kaaabdt utpadyamnay dvityay abhihitam karma iti ktv bhdibhya dvity na prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {76/122}     k tarhi prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {77/122}     pratham .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {78/122}     tat yath .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {79/122}     kta kaa bhma udra obhana daranya iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {80/122}     karote utpadyamnena ktena abhihitam karma iti ktv bhmdibhya dvity na bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {81/122}     k tarhi .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {82/122}     pratham bhavati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {83/122}     na ea  doa .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {84/122}     na hi mama anabhihitdhikra asti na api parigaanam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {85/122}     smarthyt me vibhaktnm utpatti bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {86/122}     asti ca smarthyam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {87/122}     kim .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {88/122}     karmaviea vaktavya .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {89/122}     atha v kaa api karma bhmdaya api .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {90/122}     tatra karmai iti eva siddham .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {91/122}     atha v kaa eva karma tat smndhikarayt bhmdibhya dvity bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {92/122}     asti khalvapi viea kaa karoti bhmamudram obhanam daranyam iti ca kta kao bhma udra obhana daranya iti ca .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {93/122}     karote utpadyamna kta anavayavena sarvam karma abhidhatte .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {94/122}      kaaabdt puna utpadyamnay dvityay yat kaastham karma tat akyamabhidhtum na hi karmaviea .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {95/122}     tava eva tu khalu ea  doa yasya te ekatvdaya vibhaktyarth abhihite prathambhva iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {96/122}     pratham te na prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {97/122}     kva .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {98/122}     eka dvau bahava iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {99/122}     kim kraam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {100/122}     prtipadikena ukt ekatvdaya iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {101/122}     karmdiu api vai vibhaktyartheu avayam ekatvdaya nimittatvena updey .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {102/122}     karmaa evatve karmaa dvitve karmaa bahutve iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {103/122}     na ca ekatvdnm ekatvdaya santi .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {104/122}     atha santi mama api santi .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {105/122}     teu anabhihiteu pratham bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {106/122}      atha v ubhayavacan hyete .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {107/122}     dravyam ca hu guam ca .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {108/122}     yatstha asau gua tasya anukt ekatvdaya iti ktv pratham bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {109/122}     atha v sakhy nma iyam parapradhn .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {110/122}     sakhyeyam anay vieyam .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {111/122}     yadi ca atra pratham na syt sakhyeyam avieitam syt .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {112/122}     atha v vakyati tatra vacanagrahaasya prayojanam ukteu api ekatvdiu pratham yath syt iti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {113/122}     atha v samayt bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {114/122}     yadi smayak na niyogata any kasmt na bhavanti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {115/122}     karmdnm abhvt .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {116/122}     ah tarhi prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {117/122}     ealaka  ah aeatvt na bhaviyati .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {118/122}     evam api vyatikara prpnoti .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {119/122}     ekasmin api dvivacanabahuvacane prpnuta .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {120/122}     dvayo api ekavavacanabahuvacane prpnuta .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {121/122}     bahuu api ekavacanadvivacane prpnuta .
(P_2,3.1.1)  KA_I,439.2-441.18  Ro_II,751-762  {122/122}     arthata vyavasth bhaviyati .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {1/29}     parigaana kartavyam .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {2/29}     ## .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {3/29}     tikttaddhitasamsai parisakhynam kartavyam .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {4/29}     ti .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {5/29}     kriyate kaa .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {6/29}     kt .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {7/29}     kta kaa .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {8/29}     taddhita .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {9/29}     aupagava kpaava .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {10/29}     samsa .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {11/29}     citragu abalagu .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {12/29}     ##. utsarge hi prtipadikasmndhikaraye vibhakti vaktavy .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {13/29}     kva .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {14/29}     kaam karoti bhmam udram obhanam daranyam iti .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {15/29}     kaaabdt utpadyamnay dvityay abhihitam karma iti ktv bhmdibhya dvity na prpnoti .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {16/29}     k tarhi syt .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {17/29}     ah .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {18/29}     ealaka ah .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {19/29}     aeatvt na bhaviyati .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {20/29}     any api na prpnuvanti .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {21/29}     kim kraam .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {22/29}     karmdn mabhvt .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {23/29}     samayaca kta ne keval prakti proktavy na kevala pratyaya iti .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {24/29}      na cny utpadyamn etam abhisambandham utsahante vaktum iti ktv dvity bhaviyati .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {25/29}     atha v kaa api karma bhmdaya api .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {26/29}     tatra karmai iti eva siddham .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {27/29}     atha v kaa eva karma .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {28/29}     tatsmndhikarayt bhmdibhya dvity bhaviyati .
(P_2,3.1.2)  KA_I,441.19-442.5  Ro_II,762-764  {29/29}     tasmt na artha parigaanena .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {1/39}     ##. dvayo kriyayo krake anyatarea abhihite vibhakti na prpnoti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {2/39}     kva .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {3/39}     prsde ste , ayane ste iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {4/39}     kim kraam .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {5/39}     sadipratyayena abhihitam adhikaraam iti ktv saptam na prpnoti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {6/39}     ## .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {7/39}     na v ea doa .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {8/39}     kim kraam .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {9/39}     anyatarea anabhidhnt .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {10/39}     anyatarea atra anabhidhnam .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {11/39}     sadipratyayena bhidhnam sipratyayena anabhidhnam .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {12/39}     yata anabhidhnam tadray saptam bhaviyati .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {13/39}     kuta na khalu etat sati abhidhne ca anabhidhne ca anabhihitray saptam bhaviyati na puna abhihitraya pratiedha iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {14/39}     ## .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {15/39}     anabhihite hi saptam vidhyate na abhihite pratiedha .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {16/39}     yadi api tvat atra etat akyate vaktum yatra any ca any ca kriy yatra tu khalu s eva kriy tatra katham .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {17/39}     sane ste .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {18/39}     ayane ete iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {19/39}     atra api anyatvam asti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {20/39}     kuta .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {21/39}     klabhedt sdhanabhedt ca .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {22/39}     ekasya atra se si sdhanam sarvakla ca pratyaya .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {23/39}     aparasya bhyam sdhanam vartamnakla ca pratyaya .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {24/39}     kim  puna dravyam sdhanam hosvit gua .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {25/39}     kim  ca ata .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {26/39}     yadi dravyam sdhanam na etat anyat bhavati abhihitt .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {27/39}     atha hi gua sdhanam bhavati etat anyat abhihitt .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {28/39}     anya hi sadigua anya ca sigua .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {29/39}     ki puna sdhanam nyyyam .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {30/39}     gua iti ha .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {31/39}     katham jyate .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {32/39}     evam hi ka cit kam cit pcchati .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {33/39}     kva devadatta iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {34/39}     sa tasmai cae .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {35/39}     asau vke iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {36/39}     katarasmin .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {37/39}     ya tihati iti .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {38/39}     sa vka adhikaraam bhtv anyena abdena abhisambadhyamna kart sampadyate .
(P_2,3.1.3)  KA_I,442.6-26  Ro_II,764-767  {39/39}     dravye puna sdhane sati yat karma karma eva syt yat karaam karaam eva yat adhikaraam adhikaraam eva .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {1/30}     ## .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {2/30}     anabhihitavacanam anarthakam .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {3/30}     kim kraam .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {4/30}     prathamvidhnasya anavakatvt .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {5/30}     anavak pratham .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {6/30}     s vacant bhaviyati. svak pratham .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {7/30}     ka avaka .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {8/30}     akrakam .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {9/30}     vka plaka iti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {10/30}     ## .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {11/30}     avaka akrakam iti cet tat na .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {12/30}     kim kraam .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {13/30}     asti bhavantpara prathamapurua aprayujyamna api asti iti gamyate .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {14/30}     vka plaka .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {15/30}     asti iti gamyate. ##. atha v dvitydaya kriyantm pratham v iti pratham bhaviyati vipratiedhena .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {16/30}     dvitydnm avaka kaam karoti bhmam udram obhanamdaranyam iti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {17/30}     prathamy avaka akrakam vka plaka iti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {18/30}     iha ubhayam prpnoti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {19/30}     kta kaa bhma udra obhana daranya iti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {20/30}     pratham bhaviyati vipratiedhena .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {21/30}     na sidhyati .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {22/30}     paratvt ah prpnoti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {23/30}     ealaka ah aeatvt na bhaviyati .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {24/30}     ## .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {25/30}     ktprayoge tu paratv tah  prpnoti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {26/30}     tatpratiedhrtham anabhihitdhikra kartavya .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {27/30}     kartavya kaa iti .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {28/30}     sa katham kartavya .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {29/30}     yadi ekatvdaya vibhaktyarth .
(P_2,3.1.4)  KA_I,443.1-18  Ro_II,767-769  {30/30}     atha hi karmdaya vibhaktyarth na artha anabhihitdhikrea .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {1/25}     ##. samaynikahyogeu upasakhynam  kartavyam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {2/25}     samay grmam nika grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {3/25}     hyoge .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {4/25}     h devadattam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {5/25}     h yajadattam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {6/25}     apara ha : ## .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {7/25}      dvityvidhne abhitaparitasamaynikadhyadhidhigyogeu upasakhynam kartavyam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {8/25}     abhita grmam parita grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {9/25}     samay grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {10/25}     nika grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {11/25}     adhi adhi grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {12/25}     dhik jlmam dhik valam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {13/25}     apara ha .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {14/25}     ## .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {15/25}     ubhaya sarva iti etbhym tasantbhym dvity vaktavy .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {16/25}     ubhayata grmam sarvata grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {17/25}     dhigyoge .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {18/25}     dhik jlmam dhik valam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {19/25}     uparydiu triu mreitnteu dvity vaktavy .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {20/25}     upari upari grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {21/25}     adhi adhi grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {22/25}     adha adha grmam .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {23/25}     tata anyatra api dyate .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {24/25}     na devadattam pratibhti kim cit .
(P_2,3.2)  KA_I,443.20-444.11  Ro_II,769-770  {25/25}     bubhukitam na pratibhti kim cit .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {1/27}     kimartham idam ucyate .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {2/27}     tty yath syt .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {3/27}     atha dvity siddh .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {4/27}     siddh karmai iti eva .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {5/27}     tty api siddh .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {6/27}     katham .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {7/27}     supm supa bhavanti iti eva .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {8/27}     asati etasmin supm supa bhavanti iti ttyrtha ayam rambha .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {9/27}     yavgv agnihotra juhoti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {10/27}     evam tarhi tty api siddh .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {11/27}     katham .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {12/27}     kartkaraayo iti eva .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {13/27}     ayam agnihotraabda asti eva jyotii vartate .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {14/27}     tadyath .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {15/27}     agnihotram prajvalayati iti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {16/27}     asti havii vartate .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {17/27}     tat yath .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {18/27}     agnihotram juhoti iti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {19/27}     juhoti ca asti eva prakepae vartate asti prtyarthe vartate .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {20/27}     tat yath tvat yavgabdt tty tad agnihotraabda jyotii vartate juhoti ca prtyarthe .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {21/27}     tat yath .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {22/27}     yavgv agnihotram juhoti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {23/27}     agni prti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {24/27}     yad yavgabdt dvity tad agnihotraabda havii vartate juhoti ca prakepae .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {25/27}     tat yath .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {26/27}     yavgm agnihotram juhoti .
(P_2,3.3)  KA_I,444.13-22  Ro_II,771-772  {27/27}     yavgm havi agnau prakipati .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {1/18}     iha kasmt na bhavati .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {2/18}     kim te bbhravalakyannm antarea gatena iti .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {3/18}     lakaapratipadoktayo pratipadoktasya eva iti .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {4/18}     atha v yadi api tvat ayam antareaabda dpacra nipta ca anipta ca aya tu khalu antarabda adpacra nipta eva .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {5/18}      tasya asya ka anya  dvitya sahya bhavitum arhati anyat ata niptt .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {6/18}     tat yath .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {7/18}     asya go dvityena artha iti gau eva nyate na ava na gadarbha .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {8/18}       ## .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {9/18}     antarntareayuktnmapradhnagrahaam vaktavyam .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {10/18}     apradhne dviy bhavati iti vaktavyam .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {11/18}     antar tvm ca mm ca kamaalu iti .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {12/18}     kamaalo dvity m bht iti .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {13/18}     ka puna etbhym kamaalo yoga .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {14/18}     yat tat tvm ca mm ca antar tat kamaalo sthnam .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {15/18}     tatt arhi vaktavyam .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {16/18}     na vaktavyam .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {17/18}     kamaalo dvity kasmt na bhavati .
(P_2,3.4)  KA_I,444.24-445.10  Ro_II,772-774  {18/18}     upapadavibhakte krakavibhakti balyas iti pratham bhaviyati .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {1/40}     ## .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {2/40}     atyantasayoge kldhvnau karmavat bhavata iti vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {3/40}     kim prayojanam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {4/40}     ldyartham .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {5/40}     ldibhi abhidhnam yath syt .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {6/40}     syate msa .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {7/40}     ayyate kroa .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {8/40}     atha vatkaraam kimartham .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {9/40}     svrayam api yath syt .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {10/40}     syate msam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {11/40}     ayyate kroam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {12/40}     akarmakm bhve la bhavati iti bhve la yath syt .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {13/40}     tat tarhi vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {14/40}     na vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {15/40}     prktameva etat karma yath kaam karoti akaam karoti iti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {16/40}     evam manyate .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {17/40}     yatra ka citkriykta viea upajyate tat nyyyam karma iti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {18/40}     na ca iha ka cit kriykta viea upajyate .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {19/40}     na evam akyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {20/40}     iha api na syt .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {21/40}     dityam payati .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {22/40}     himavantam oti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {23/40}     grmam gacchati .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {24/40}     tasmt prktameva etat karma yath kaam karoti akaam karoti iti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {25/40}     yadi tarhi prktam eva etat karma akarmakm bhve la bhavati iti bhve la na prpnoti. syate msam devadattena iti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {26/40}     tat tarhi vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {27/40}     na vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {28/40}     akarmakm iti ucyate na ca ke cit klabhvdhvabhi akarmak .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {29/40}     te evam vijsyma .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {30/40}     kva cit ye akarmak iti .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {31/40}      atha v yena karma sakarmak ca akarmak ca bhavanti tena akarmakm .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {32/40}     na ca etena karma  ka cid api akarmaka .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {33/40}     atha v yat karma bhavati na ca bhavati tena karmakm .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {34/40}     na ca etat karma kva cit api na bhavati .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {35/40}     na tarhi idnm idam stram vaktavyam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {36/40}     vaktavyam ca .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {37/40}     kim prayojanam .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {38/40}     yatra akriyay atyantasayoga tadartham .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {39/40}     kroam kuil nad .
(P_2,3.5)  KA_I,445.13-446.4  Ro_II,774-777  {40/40}     kroam ramay vanarji .
(P_2,3.6)  KA_I,446.6-7  Ro_II,777  {1/3}     kriyparvarge iti vaktavyam .
(P_2,3.6)  KA_I,446.6-7  Ro_II,777  {2/3}     sdhanpavarge m bht .
(P_2,3.6)  KA_I,446.6-7  Ro_II,777  {3/3}      msam adhta anuvko na ca anena ghta iti .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {1/9}     kriymadhye iti vaktavyam .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {2/9}     iha api yath syt .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {3/9}     adya devadatta bhuktv dvyaht bhokt dvyahe bhokt .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {4/9}     krakamadhye iti iyati ucyamne iha eva syt : ihastha ayam ivsa krot lakyam vidhyati kroe lakyam vidhyati .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {5/9}     yam ca vidhyati yata ca vidhyati ubhayo tanmadhyam bhavati .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {6/9}     tat tarhi vaktavyam .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {7/9}     na vaktavyam .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {8/9}     na antarea sdhanam kriyy pravtti bhavati .
(P_2,3.7)  KA_I,446.9-13  Ro_II,777-778  {9/9}     kriymadhyam cet krakamadhyam api bhavati tatra krakamadhye iti eva siddham .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {1/23}     ## .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {2/23}     karmapravacanyayukte pratydibhi ca lakadiu upasakhynam kartavyam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {3/23}     vkam prati vidyotate vidyut .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {4/23}     vkam pari .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {5/23}     vkamanu .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {6/23}     sdhu devadatta mtaram prati .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {7/23}     mtaram pari .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {8/23}     mtaram anu .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {9/23}     kim prayojanam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {10/23}     saptampacamyo pratiedhrtham .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {11/23}     saptampacamyau m bhtm iti .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {12/23}     sdhunipubhym arcym saptam iti saptam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {13/23}     pacam apparibhi  iti pacam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {14/23}     tatra ayam api artha aprate iti na vaktavyam bhavati .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {15/23}     tat tarhi vaktavyam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {16/23}     na vaktavyam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {17/23}     ## .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {18/23}     kim uktam .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {19/23}     ekatra tvat uktam aprate iti .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {20/23}     itaratra api yadi api tvat ayam pari dpacra varjane ca avarjane ca aya khalu apaabda adpacra varjanrtha  eva .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {21/23}     tasya ka anya dvitya sahya bhavitum arhati anyat ata varjanrtht .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {22/23}     tat yath .
(P_2,3.8)  KA_I,446.15-447.5  Ro_II,778-779  {23/23}     asya go dvityena artha iti gau eva nyate na ava na gadarbha .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {1/55}     katham idam vijyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {2/55}     yasya ca aivaryam varat varabhva tasmt karmapravacanyayuktt iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {3/55}     hosvit yasya svasya vara tasmt karmapravacanyayuktt iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {4/55}     ka ca atra viea .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {5/55}     ## .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {6/55}     yasya ca varavacanam iti kartnirdea cet antarea vacanam siddham .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {7/55}     adhi brahmadatte pacl .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {8/55}     dht te tasmin bhavanti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {9/55}     satyam evam etat .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {10/55}     nityam parigrahtavyam parigrahtradhnam bhavati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {11/55}     ##. pratham na upapadyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {12/55}     kuta .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {13/55}     paclebhya .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {14/55}     k tarhi syt .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {15/55}     ahsaptamyau .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {16/55}     svmvardhipati iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {17/55}     na tatra adhiabda pahyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {18/55}     yadi api na pahyate adhi varavc .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {19/55}     na tatra paryyavacannm grahaam .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {20/55}     katham jyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {21/55}     yat ayam kasya cit paryyavacanasya grahaam karoti : adhipatidyda iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {22/55}     ah tarhi prpnoti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {23/55}     ealaka ah aeatvt na bhaviyati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {24/55}     dvity tarhi prpnoti karmapravacanyayukte dvity iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {25/55}     saptamy uktatvt tasya abhisambandhasya dvity na bhaviyati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {26/55}     bhavet ya adhe brahamadattasya ca abhisambandha sa saptamy ukta syt .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {27/55}     ya tu khalu adhe paclnm ca abhisambandha tatra dvity prpnoti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {28/55}     ##. astu yasya svasya vara tasmt karmapravacanyayuktt iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {29/55}     evam api antarea vacanam siddham .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {30/55}     adhi brahmadatta pacleu .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {31/55}      dhta sa teu bhavati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {32/55}     satyam evam etat .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {33/55}     nityam parigraht parigrahtavydhna bhavati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {34/55}     ## .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {35/55}     pratham na upapadyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {36/55}     kuta .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {37/55}     brahmadattt .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {38/55}     k tarhi syt .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {39/55}     ahsaptamyau .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {40/55}     svmvardhipati iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {41/55}     na tatra adhiabda pahyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {42/55}     yadi api na pahyate adhi varavc .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {43/55}     na tatra paryyavacannm grahaam .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {44/55}     katham jyate .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {45/55}     yat ayam kasya cit paryyavacanasya grahaam karoti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {46/55}     adhipatidyda iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {47/55}     ah tarhi prpnoti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {48/55}     ealaka ah aeatvt na bhaviyati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {49/55}     dvity tarhi prpnoti karmapravacanyayukte dvity iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {50/55}     saptamy uktatvt tasya abhisambandhasya dvity na bhaviyati .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {51/55}     bhavet ya dhe paclnm ca abhisambandha sa saptamy ukta syt ya tu khalu adhe brahmadattasya ca abhisabandha tatra dvity prpnoti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {52/55}     eva tarhi ## .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {53/55}     adhi svam prati karmapravacanyasaja bhavati iti vaktavyam .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {54/55}     evam api yad brahmadatte adhikarae saptam tad paclebhya dvity prpnoti karmapravacanyayukte dvitya iti .
(P_2,3.9)  KA_I,447.7-448.11  Ro_II,779-782  {55/55}     upapadavibhakte krakavibhakti balyas iti pratham bhaviyati
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {1/29}     ##. adhvani arthagrahaam  kartavyam .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {2/29}     iha api m bht .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {3/29}     panthnam gacchati .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {4/29}     vvadham gacchat i iti .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {5/29}     ## .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {6/29}     sthitapratiedha ca ayam vaktavya .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {7/29}     ya hi utpathena panthnam gacchati pathe gacchati iti eva tatra bhavitavyam .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {8/29}     kim artham puna idam ucyate .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {9/29}     caturth yath syt .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {10/29}     atha dvity siddh .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {11/29}     siddh karmai iti eva .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {12/29}     caturth api siddh .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {13/29}      | katham .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {14/29}     sampradne iti eva .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {15/29}     na sidhyati .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {16/29}     karma yam abhipraiti sa sapradnam  iti ucyate .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {17/29}     kriyay ca asau grmam abhipraiti .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {18/29}     kay kriyay .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {19/29}     gamikriyay .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {20/29}     kriygrahaam api tatra codyate .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {21/29}     ## .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {22/29}     ceym anadhvani striyam gacchati ajm nayati iti atiprasaga bhavati .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {23/29}     ## .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {24/29}     siddham etat .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {25/29}     katham .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {26/29}     asamprpte karmai dvitycaturthyau bhavata iti vaktavyam .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {27/29}     ## .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {28/29}     evam ca ktv anadhvani iti etat api na vaktavyam bhavati .
(P_2,3.12)  KA_I,448.13-449.3  Ro_II,782-784  {29/29}     samprptam hi etat karma adhvnam gacchati iti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {1/40}     ##. caturthvidhne tdarthye upasakhynam  kartavyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {2/40}     ypya dru  kualya hirayam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {3/40}     kim idam tdarthyam iti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {4/40}     tadarthasya bhva tdarthyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {5/40}     tadartham puna kim .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {6/40}     sarvanmna ayam caturthyantasya arthaabdena saha samsa .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {7/40}     katham ca atra caturth .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {8/40}     anena eva .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {9/40}     yadi evam itaretarrayam bhavati .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {10/40}     k itaretarrayat .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {11/40}     nirdeottaraklam caturthy  bhavitavyam caturthy ca nirdea tat itaretarrayam bhavati .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {12/40}      itaretarrayi ca na prakalpante .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {13/40}     tat tarhi vaktavyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {14/40}     na vaktavyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {15/40}     cryapravtti jpayati bhavati arthaabdena yoge caturth iti yat ayam carturth tadarthrtha iti caturthyantasya arthaabdena saha samsam sti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {16/40}     na khalu api avaya caturthyantasya eva arthaabdena saha samsa bhavati .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {17/40}     kim tarhi .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {18/40}     ahyantasya api bhavati .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {19/40}     tat yath .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {20/40}     guro idam gurvartham iti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {21/40}     yadi tdarthye upasakhynam kriyate na artha sampradnagrahaena .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {22/40}     ya api hi updhyyya gau dyate updhyyrtha sa bhavati .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {23/40}      tatra tdarthye iti eva siddham .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {24/40}     avayam sapradnagrahaam kartavyam y anyena lakaena sampradnasaj tadartham .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {25/40}     chtrya rucitam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {26/40}     chtrya svaditam iti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {27/40}     tat tarhi upasakhynam kartavyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {28/40}     na kartavyam .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {29/40}     cryapravtti jpayati bhavati tdarthye caturth iti yat ayam caturth tadarthrtha iti  caturthyantasya tadarthena saha samsam sti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {30/40}     ## .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {31/40}     kpi sampadyamne caturth vaktavy .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {32/40}     mtrya kalpate yavg .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {33/40}     uccrya kalpate yavnnam iti .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {34/40}     ## .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {35/40}     utptena jpyamne caturth vaktavy .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {36/40}     vtya kapil vidyut tapya atilohin pt bhavati sasyya durbhikya sit bhavet .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {37/40}     msaudanya vyharati mga .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {38/40}     ## .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {39/40}     hitayoge caturth vaktavy .
(P_2,3.13)  KA_I,449.5-450.3  Ro_II,784-787  {40/40}      | hitam arocakine hitam mayvine .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {1/17}     ## .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {2/17}     svastiyoge caturth kualrthai ii vvidhnt bhavati vipratiedhena .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {3/17}     svastiyoge caturthy avaka svasti jlmya svasti valya .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {4/17}     kualrthai ii vvidhnasya avaka anye kualrth .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {5/17}     kualam devattya kualam devadattasya .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {6/17}     iha ubhayam prpnoti .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {7/17}     svasti gobhya svasti brhmaebhya iti .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {8/17}     caturth bhavati vipratiedhena .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {9/17}     ## .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {10/17}     alamiti paryptyarthagrahaam kartavyam .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {11/17}     iha m bht .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {12/17}     alakurute kanym iti .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {13/17}     apara ha : alam iti paryptyarthagrahaam kartavyam .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {14/17}     iha api yath syt .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {15/17}     alam malla mallya .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {16/17}     prabhumalla mallya .
(P_2,3.16)  KA_I,450.5-14  Ro_II,787-788  {17/17}     prabhavati malla mallya iti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {1/13}     apriu iti ucyate .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {2/13}     tatra idam na sidhyati : na tv vnam manye , na tv une manye iti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {3/13}     evam tarhi yogavibhga kariyate .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {4/13}     manyakarmai andare vibh .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {5/13}     tata apriu .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {6/13}     apriu ca vibh iti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {7/13}      iha api tarhi prpnoti : na tv kkam manye , na tv ukam manye iti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {8/13}     yat etat apriu iti etat anvdiu iti vakymi .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {9/13}     ime ca nvdaya bhaviyanti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {10/13}     na tv nvam manye yvat tram na nvyam .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {11/13}     na tv annam manye yvat bhuktam na rddham .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {12/13}     atra yeu priu na iyate te nvdaya bhaviyanti .
(P_2,3.17)  KA_I,450.16-451.3  Ro_II,788-789  {13/13}     ##. manyakarmai prakyakutsitagrahaam kartavyam iha m bht : tvm tam manye iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {1/33}     ## .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {2/33}     ttyvidhne praktydibhya upasakhynam kartavyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {3/33}     ttyvidhne praktydibhya upasakhynam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {4/33}     prakty abhirpa prakty daranya .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {5/33}     pryea yjik pryea vaiykara .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {6/33}     mhara asmi gotrea. grgya asmi gotrea .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {7/33}     samena dhvati .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {8/33}     viamea dhvati .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {9/33}     dvidroena dhnyam krti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {10/33}     tridroena dhnyam krti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {11/33}     pacakena pan krti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {12/33}     shasrea avn krti. tat tarhi vaktavyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {13/33}     na vaktavyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {14/33}      kartkaraayo tty iti eva siddham .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {15/33}     iha tvat prakty abhirpa prakty daranya iti praktiktam tasya bhirpyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {16/33}     pryea yjik pryea vaiykara iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {17/33}     ea tatra prya yena te adhyate .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {18/33}     mhara asmi gotrea. grgya asmi gotrea iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {19/33}     etena aham sajye .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {20/33}     samena dhvati .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {21/33}     viamea dhvati .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {22/33}     idam atra prayoktavyam sat na prayujyate samena path dhvati viamea path dhvatti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {23/33}     dvidroena dhnyam krti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {24/33}     tridroena dhnyam krti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {25/33}     tdarthyt tcchabdyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {26/33}     dvidrortham dvidroam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {27/33}     dvidroena hirayena dhnyam krti iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {28/33}     pacakena pan krti iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {29/33}     atra api tdarthyt tcchabdyam .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {30/33}     pacapavartha pacaka .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {31/33}     pacakena pan krti iti .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {32/33}     shasrea avn krti iti. sahasraparimam shasram .
(P_2,3.18)  KA_I,452.2-15  Ro_II,789-791  {33/33}     shasrea hirayena avn krti iti.
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {1/28}     kim udharaam .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {2/28}     tilai saha mn vapati iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {3/28}     na etat asti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {4/28}     tilai mirktya m upyante .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {5/28}     tatra karae iti eva siddham .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {6/28}     idam tarhi .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {7/28}     putrea saha gata devadatta iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {8/28}     apradhne kartari tty yath syt .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {9/28}     etat api na asti prayojanam .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {10/28}     pradhne kartari ldaya bhavanti iti pradhnakart ktena abhidhyate ya ca apradhnam siddh tatra kartari iti eva tty .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {11/28}     idam tarhi .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {12/28}     putrea saha gamanam devadattasya iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {13/28}     ah atra bdhik bhaviyati .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {14/28}     idam tarhi .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {15/28}     putrea saha sthla .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {16/28}     putrea saha pigala iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {17/28}     idam ca api udharaam tilai saha mn vapati iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {18/28}     nanu ca uktam tilai mirktya m upyante .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {19/28}     tatra karae iti eva siddham iti .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {20/28}     bhavet siddham yad tilai mirktya upyeran .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {21/28}     yad tu khalu kasya cin mabjvpa upasthita tadartham ca ketram uprjitam tatra anyat api ki cid upyate yadi bhaviyati bhaviyati iti tad na sidhyati .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {22/28}     ## .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {23/28}     sahayukte apradhnavacanam anarthakam .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {24/28}     ki kraam .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {25/28}     upapadavibhakte krakavibhaktibalyastvt .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {26/28}     anyatra api krakavibhaktirbalyas iti pratham bhaviyati .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {27/28}     kva anyatra .
(P_2,3.19)  KA_I,452.17-453.7  Ro_II,791-793  {28/28}     g  svm vrajati iti .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {1/8}     iha kasmt na bhavati .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {2/8}     aki kam asya iti .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {3/8}     ## .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {4/8}     agt viktt tty vaktavy tena eva cet vikrea ag dyotyate iti vaktavyam .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {5/8}     tat tarhi vaktavyam .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {6/8}     na vaktavyam .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {7/8}     agaabda ayam samudyaabda yena iti ca karae e tty .
(P_2,3.20)  KA_I,453.9-14  Ro_II,793-794  {8/8}     yena avayavena samudya ag dyotyate tasmin bhavitavyam na ca etena avayavena samudya dyotyate .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {1/14}     ## .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {2/14}     itthambhtalakae tatsthe pratiedha vaktavya .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {3/14}     api bhavnkamaalupim chtrama drkt iti .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {4/14}     ## .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {5/14}     na v vaktavyam .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {6/14}     kim kraam .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {7/14}     itthambhtasya lakaena apthagbhvt .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {8/14}     yatra itthambhtasya pthagbhtam lakaam tatra bhavitavyam .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {9/14}      na ca atra itthambhtasya pthagbhtam lakaam .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {10/14}     kim vaktavyam etat .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {11/14}     na hi .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {12/14}     katham anucyamnam gasyate .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {13/14}     tath hi ayam prdhnyena lakaam pratinirdiati .
(P_2,3.21)  KA_I,453.16-23  Ro_II,794-795  {14/14}     itthambhtasya lakaam itthabhtalakaam tasmin nitthabhtalakae iti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {1/31}     ##. saja anyatarasym karmai iti etasmt kprayoge ah  bhavati vipratiedhena .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {2/31}     saja anyatarasym iti asya avaka .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {3/31}      mtaram sajnte .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {4/31}     mtr sajnte .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {5/31}     ktprayoge ahy avaka .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {6/31}     idhmapravracana palatana .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {7/31}     iha ubhayam prpnoti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {8/31}     mtu sajt .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {9/31}     pitu sajt iti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {10/31}     ah bhavati vipratiedhena .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {11/31}     ##. upapadavibhakte ca upapadavibhakti bhavati vipratiedhena | anyrditarertadikabdcttarapadjhiyukte  iti asya avaka .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {12/31}     anya devadattt .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {13/31}      svmvardhipatidydaskipratibhprastai ca  iti asya avaka .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {14/31}     gou svm .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {15/31}     gav svm .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {16/31}     iha ubhayam prpnoti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {17/31}     anya gou svm .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {18/31}      anya gav svm iti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {19/31}     svmvardhipati iti etat bhavati vipratiedhena .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {20/31}     na ea yukt vipratiedha .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {21/31}     na hi atra gva anyayukt .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {22/31}     ka tarhi .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {23/31}     svm .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {24/31}     evam tarhi tulyrtha atulopambhym tty anyatarasym iti asya avaka .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {25/31}     tulya devadattasya .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {26/31}     tulya devadattena iti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {27/31}     svmvardhipati iti asya vaka sa eva .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {28/31}     iha ubhayam prpnoti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {29/31}     tulya gobhi svm .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {30/31}     tulya gav svm iti .
(P_2,3.22)  KA_I,454.2-16  Ro_II,796  {31/31}     tulyrtha ratulopambhym iti etat bhavati vipratiedhena .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {1/20}     ##. nimittakraahetuu sarv vibhaktaya pryea dyante iti vaktavyam .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {2/20}     kim nimittam vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {3/20}     kena nimittena vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {4/20}     kasmai nimittya vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {5/20}     kasmt nimittt vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {6/20}     kasya nimittasya vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {7/20}     kasmin nimitte vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {8/20}     kim kraam vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {9/20}     kena kraena vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {10/20}     kasmai kraya vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {11/20}     kasmt krat vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {12/20}     kasya kraasya vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {13/20}     kasmin krae vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {14/20}     ka hetu vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {15/20}     kam hetum vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {16/20}     kena hetun vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {17/20}     kasmai hetave vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {18/20}     kasmt heto vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {19/20}     kasya heto vasati .
(P_2,3.23)  KA_I,454.18-455.2  Ro_II,797  {20/20}     kasmin hetau vasati .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {1/44}     ## .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {2/44}     pacamvidhne lyablope karmai upasakhynam kartavyam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {3/44}     prsdam ruhya prekate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {4/44}     prsdtprekate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {5/44}     ## .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {6/44}     adhikarae ca upasakhynam kartavyam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {7/44}     sant prekate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {8/44}     ayant prekate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {9/44}     ## .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {10/44}     prankhynayo ca pacam vaktavy .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {11/44}     kuta bhavn .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {12/44}     paliputrt .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {13/44}     ##. yata ca adhvaklanirmam tatra pacam vaktavy .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {14/44}     gavdhumata svakyam catvri yojanni .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {15/44}     krtiky grahya mse .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {16/44}     ##. tadyuktt kle saptam vaktavy .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {17/44}     krtiky grahya mse .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {18/44}     ##. adhvana pratham ca saptam ca vaktayv .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {19/44}     gavdhumata svakyam catvri yojanni caturu yojaneu .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {20/44}     tat tarhi ida bahu vaktavyam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {21/44}     na vaktavyam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {22/44}     apdne iti eva siddham .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {23/44}     iha tvat prsdt prekate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {24/44}     ayant prekate iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {25/44}     apakrmati tat tasmt daranam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {26/44}     yadi apakrmati kim na atyantya apakrmati .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {27/44}     santatatvt .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {28/44}     atha v anynyaprdurbhv .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {29/44}     prankhynayo ca pacam vaktavy iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {30/44}     idam atra prayoktavyam sat na prayujyate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {31/44}     kuta bhavn gacchati .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {32/44}     paliputrt gacchami iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {33/44}      yata ca adhvaklanirmam tatra pacam vaktavy iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {34/44}     idam atra prayoktavyam sat na prayujyate gavdhumata nistya skyam catvri yojanni .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {35/44}     krtiky grahya mse iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {36/44}     idam atra prayoktavyam sat na prayujyate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {37/44}     krttiky prabhti grahya msa iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {38/44}     tadyuktt kle saptam vaktavy iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {39/44}     idam atra prayoktavyam sat na prayujyate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {40/44}      krttiky grahya gate mse iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {41/44}     adhvana pratham ca saptam ca iti .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {42/44}     idam atra prayoktavyam sat na prayujyate .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {43/44}     gavdhumato nistya yad catvri yojanni gatni bhavanti tata skyam .
(P_2,3.28)  KA_I,455.4-456. 5  Ro_II,797-800  {44/44}     caturu yojaneu gateu skyam iti .
(P_2,3.29)  KA_I,456.7-8  Ro_II,800  {1/3}     acttarapadagrahaam kimartham na dikabdai yoge iti eva siddham .
(P_2,3.29)  KA_I,456.7-8  Ro_II,800  {2/3}     ah atasarthapratyayena iti vakyati .
(P_2,3.29)  KA_I,456.7-8  Ro_II,800  {3/3}     tasya ayam purastt apakara .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {1/11}     arthagrahaam kimartham .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {2/11}     ah ataspratyayena iti ucyamne iha eva syt .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {3/11}     dakiato grmasya uttarato grmasya iti .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {4/11}     iha na syt .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {5/11}     upari grmasya uparit grmasya iti .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {6/11}     arthagrahae puna kriyame ataspratyayena ca siddham bhavati ya ca anya tena samnrtha .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {7/11}     atha pratyayagrahaam kimartham .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {8/11}     iha m bht .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {9/11}     prk grmt pratyak grmt .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {10/11}     acttarapadasya api etat prayojanam uktam .
(P_2,3.30)  KA_I,456.10-15  Ro_II,801  {11/11}     tatra anyatarat akyam akartum .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {1/38}     ## .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {2/38}     pthagdiu pacamvidhey .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {3/38}     pthak devadattt .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {4/38}     kimartham na praktam pacamgrahaam anuvartate .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {5/38}     kva praktam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {6/38}     apdne pacam iti. ## .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {7/38}     anadhikra sa .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {8/38}     ## .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {9/38}     adhikre hi dvityahviaye pratiedha vaktavya syt .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {10/38}     dakiena grmam , dakiata grmasya .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {11/38}     evam tarhi anyatarasygrahaasmarthyt pacam bhaviyati .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {12/38}     asti anyat anyatarasygrahaasya prayojanam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {13/38}     kim .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {14/38}     yasym  na aprptym tty rabhyate s yath syt .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {15/38}     kasym ca na aprptym .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {16/38}     antata ahym .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {17/38}     tat tarhi vaktavyam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {18/38}     na vaktavyam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {19/38}     praktam anuvartate .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {20/38}     kva praktam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {21/38}     apdne pacam iti .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {22/38}     nanu  ca uktam anadhikra sa adhikre hi dvityahviaye pratiedha  iti .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {23/38}     evam tarhi sambandham anuvartiyate .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {24/38}     apdne pacam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {25/38}     anyrditarartedikabdcttarapadjhiyukte pacam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {26/38}     ah atasarthapratyayena  anyrdibhi yoge pacam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {27/38}     enap dvity anyrdibhiryoge pacam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {28/38}     pthagvinnnbhi tty anyatarasym .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {29/38}     pacamgrahaam anuvartate anyrdibhi yoge iti nivttam .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {30/38}     atha v makagataya adhikr  .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {31/38}     tat. yath mak  utplutya utplutya gacchanti tadvat adhikr .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {32/38}     atha v anyavacant cakrkarat praktasya apavda vijyate yath utsargea prasaktasya .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {33/38}     anyasy vibhakte vacant cakrasya anukararthasya akarat praktya pacamy dvityahyau bdhike bhaviyata yath utsargea prasaktasya apavda bdhaka bhavati .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {34/38}     atha v vakyati etat .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {35/38}     anuvartante ca nma vidhaya .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {36/38}     na ca anuvartant eva bhavanti .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {37/38}     kim tarhi .
(P_2,3.32)  KA_I,456.16-457.15  Ro_II,801-803  {38/38}     yatnt bhavanti iti .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {1/7}     ## .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {2/7}     drntikrthebhya pacamvidhne tadyukttpacamy pratiedha vaktavya .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {3/7}     drd grmasya .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {4/7}     ## .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {5/7}     na v tatra api darant pacamy pratiedha anarthaka .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {6/7}     tatra api pacam dyate .
(P_2,3.35)  KA_I,457.17-23  Ro_II,803-804  {7/7}     drt vasatht mtram drt pdvasecanam drt ca bhvyam dasyubhya drt ca kupitt guro .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {1/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {2/27}     saptamvidhne ktasya inviayasya karmai upsakhynam vaktavyam .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {3/27}     adht vykarae .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {4/27}     parigait yjikye .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {5/27}     mnt cchandasi .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {6/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {7/27}     sdhvasdhuprayoge ca saptam vaktavy .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {8/27}     sdhu devadatta mtari .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {9/27}     asdhu pitari .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {10/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {11/27}     krakrhm ca krakatve saptam vaktavy .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {12/27}     ddheu bhujneu daridr sate .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {13/27}     brhmaeu taratsu val sate .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {14/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {15/27}     akrakrhm ckrakatve saptam vaktavy .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {16/27}     mrkheu sneu vddh bhujate .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {17/27}     valeu sneu brhma taranti .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {18/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {19/27}     tadviparyse ca saptam vaktavy .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {20/27}     ddheu sneu mrkh bhujate .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {21/27}     brhmaeu sneu val taranti .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {22/27}     ## .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {23/27}     nimitttkarmasayoge saptam vaktavy .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {24/27}     carmai dvpinam hanti .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {25/27}     dantayo hanti kujaram .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {26/27}     keeu camarm hanti .
(P_2,3.36)  KA_I,458.2-29  Ro_II,804-806  {27/27}     smni pukalaka hata .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {1/22}     ## .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {2/22}     bhvalakae saptamvidhne abhvalakae upasakhynam kartavyam .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {3/22}     agniu hyamneu prasthita  huteu gata .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {4/22}     gou duhyamnsu prasthita dugdhsu gata .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {5/22}     kim puna kraam na sidhyati .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {6/22}     lakaam hi nma tat bhavati yena puna puna lakyate .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {7/22}      sakt ca asau katham cit agniu hyamneu prasthita huteu gata gou duhyamnsu prasthita dugdhsu gata .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {8/22}     ## .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {9/22}     siddhametat .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {10/22}     katham .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {11/22}     yasya bhvapravttau dvitya bhva rabhyate tatra saptam vaktavy .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {12/22}     sidhyati .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {13/22}     stram tarhi bhidyate .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {14/22}     yathnysam eva astu .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {15/22}     nanu ca uktam bhvalakae saptamvidhne abhvalakae upasakhynam iti .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {16/22}     na ea doa .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {17/22}     na khalu avayam tat eva lakaam bhavati yena puna puna lakyate .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {18/22}     sakt api yat nimittatvya kalpate tat api lakaam bhavati .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {19/22}     tat yath .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {20/22}     api bhavn kamaalupim chtram adrkt iti .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {21/22}     sakt asau kamaalupi da chtra .
(P_2,3.37)  KA_I,458.21-459.10  Ro_II,806-807  {22/22}     tasya tat eva lakaam bhavati .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {1/13}     iha kasmt na bhavati .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {2/13}     k gavm sampannakratam iti .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {3/13}     vibhakte iti ucyate .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {4/13}     na ca etat vibhaktam .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {5/13}     vibhaktametat .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {6/13}     gobhya k vibhajyate .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {7/13}     vibhaktam eva yat nityam tatra bhavitavyam .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {8/13}     na ca etat nityam vibhaktam .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {9/13}     kim vaktavyam etat .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {10/13}     na hi .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {11/13}     katham anucyamnam gasyate .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {12/13}     vibhaktagrahaasmarthyt .
(P_2,3.42)  KA_I,459.12-16  Ro_II,807  {13/13}     yadi hi yat vibhaktam  ca avibhaktam ca tatra syt vibhktagrahaam anarthakam syt .
(P_2,3.43)  KA_I,459.18-19  Ro_II,808  {1/4}     apratydibhi iti vaktavyam .
(P_2,3.43)  KA_I,459.18-19  Ro_II,808  {2/4}     iha api yath syt .
(P_2,3.43)  KA_I,459.18-19  Ro_II,808  {3/4}     sdhu devadatta  mtaram pari .
(P_2,3.43)  KA_I,459.18-19  Ro_II,808  {4/4}     mtaram anu .
(P_2,3.44)  KA_I,459.21-22  Ro_II,808  {1/5}     prasita iti ucyate ka prasita nma .
(P_2,3.44)  KA_I,459.21-22  Ro_II,808  {2/5}     ya tatra nityam pratibaddha .
(P_2,3.44)  KA_I,459.21-22  Ro_II,808  {3/5}     kuta  etat .
(P_2,3.44)  KA_I,459.21-22  Ro_II,808  {4/5}     sinoti ayam badhntyarthe vartate .
(P_2,3.44)  KA_I,459.21-22  Ro_II,808  {5/5}     baddha  iva asau tatra bhavati .
(P_2,3.45)  KA_I,460.2  Ro_II,808  {1/4}     iha kasmt na bhavati .
(P_2,3.45)  KA_I,460.2  Ro_II,808  {2/4}     adya puya .
(P_2,3.45)  KA_I,460.2  Ro_II,808  {3/4}     adya magh iti .
(P_2,3.45)  KA_I,460.2  Ro_II,808  {4/4}     adhikarae iti vartate .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {1/47}     prtipadikagrahaam kimartham .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {2/47}     uccai ncai iti pi yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {3/47}     kim puna atra prathamay prrthyate .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {4/47}     padatvam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {5/47}     na etat asti .ahy atra padatvam bhaviyati .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {6/47}     idam tarhi prayojanam  .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {7/47}     grma ucai te svam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {8/47}     grma uccai tava svam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {9/47}     saprvy prathamy vibh iti ea vidhi yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {10/47}     atha ligagrahaam kimartham .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {11/47}     str pumn napusakam iti ata api yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {12/47}     na etat asti prayojanam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {13/47}     ea eva atra prtipadikrtha .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {14/47}     idam tarhi .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {15/47}     kumr vka kuam iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {16/47}     atha parimagrahaam kimartham .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {17/47}     droa khr hakam iti atra api yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {18/47}     atha vacanagrahaam kimartham .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {19/47}     iha samudye vkyaparisampti dyate .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {20/47}     tat yath .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {21/47}     garg atam dayantm iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {22/47}     arthina ca rjna hirayena bhavanti na ca pratyekam daayanti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {23/47}     sati etasmin dnte yatra etni samuditni bhavanti tatra eva syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {24/47}     droa khr hakam iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {25/47}     iha na syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {26/47}     kumr vka kuam iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {27/47}     na etat asti prayojanam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {28/47}     pratyekam api vkyaparisampti dyate .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {29/47}     tat yath vddhiguasaje pratyekam bhavata .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {30/47}     idam tarhi prayojanam ukteu api ekatvdiu pratham yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {31/47}     eka dvau bahava iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {32/47}     atha mtragrahaam kimartham .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {33/47}     etanmtre eva pratham yath syt karmdiviie m bht iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {34/47}     kaam karoti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {35/47}     na etat asti prayojanam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {36/47}     karmdiu dvitydy vibhaktaya t karmdiviie bdhik bhaviyanti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {37/47}     atha v cryapravtti jpayati na karmdiviie pratham bhavati iti yat ayam sambodhane prathamm sti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {38/47}     na etat asti jpakam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {39/47}     asti hi anyat etasya vacane prayojanam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {40/47}     kim .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {41/47}     s mantritam iti vakymi iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {42/47}     yat tarhi yogavibhgam karoti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {43/47}     itarath hi sambodhane mantritam iti eva bryt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {44/47}     idam tarhi ukteu api ekatvdiu pratham yath syt .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {45/47}     eka dvau bahava iti .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {46/47}     vacanagrahaasya api etat prayojanam uktam .
(P_2,3.46.1)  KA_I,461.2-22  Ro_II,809-814  {47/47}     anyatarat akyam akartum .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {1/54}     ## .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {2/54}     prtipadikrthaligaparimavacanamtre prathamlakae padasmndhikaraye upasakhynam kartavyam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {3/54}     vra purua .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {4/54}     kim puna kraam na sidhyati .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {5/54}     adhikatvt .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {6/54}     vyatirikta prtipadikrtha iti ktv pratham na prpnoti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {7/54}     katham vyatirikti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {8/54}     purue vratvam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {9/54}     ## .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {10/54}     na v vaktavyam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {11/54}     kim kraam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {12/54}     vkyrthatvt .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {13/54}     yat atra dhikyam vkyrtha sa .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {14/54}     atha v abhihite pratham iti etat lakaam kariyyate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {15/54}     ##. abhihitalakaymanabhihite pratham vidhey .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {16/54}     vka plaka iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {17/54}     ##. kim uktam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {18/54}     asti bhavantpara prathamapurua aprayujyamna api asti iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {19/54}     vka plaka .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {20/54}     asti iti gamyate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {21/54}     ##. abhihitnabhhite pratham prpnoti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {22/54}     kva .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {23/54}     prsde ste .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {24/54}     ayane ste .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {25/54}     sadipratyayena abhihitam adhikaraam iti ktv pratham prpnoti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {26/54}     evam tarhi tisamndhikarae pratham iti etat lakaa kariyate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {27/54}     ##. tisamndhikarae iti cet tia aprayoge pratham vidhey .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {28/54}     vka plaka iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {29/54}     ## .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {30/54}     kim uktam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {31/54}     asti bhavantpara prathamapurua aprayujyamna api asti iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {32/54}     vka plaka .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {33/54}     asti iti gamyate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {34/54}     ## .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {35/54}     atnaco ca nimittabhvt tia abhva .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {36/54}     kva .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {37/54}     pacati odanam devadatta iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {38/54}     kim kraam .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {39/54}     tayo apavdatvt .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {40/54}     atnacau tiapavdau .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {41/54}     tau ca atra bdhakau .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {42/54}     na ca apavdaviaye utsarga abhiniviate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {43/54}     prvam hi apavd abhiniviante pact utsarga .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {44/54}     prakalpya v apavdaviayam tata utsarga abhiniviate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {45/54}     tat na tvat atra kad cit tideo bhavati .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {46/54}     apavdau tvat atnacau pratkate .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {47/54}     pkika ea doa .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {48/54}     katarasmin pake .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {49/54}     atnaco dvaitam bhavati .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {50/54}     apratham v vidhin ryate pratham v pratiedhena iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {51/54}     vibhaktiniyame ca api dvaitam bhavati .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {52/54}     vibhaktiniyama v syt arthaniyama  v iti .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {53/54}     tat yad tvat arthaniyama apratham ca vidhin ryate tad ea doa bhavati .
(P_2,3.46.2)  KA_I,461.23-463.7  Ro_II,814-818  {54/54}     yad hi vibhaktiniyama yadi eva apratham vidhin ryate atha api pratham pratiedhena na tad doa bhavati 
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {1/72}     ee iti ucyate.  ka ea nma .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {2/72}     karmdibhya ye anye arth sa ea .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {3/72}     yadi evam ea na prakalpate .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {4/72}     na hi karmdibhya anye arth santi .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {5/72}     iha tvat rja purua iti rj kart purua sampradnam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {6/72}     vkasya kh iti vka khyy adhikaraam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {7/72}     tath yat etat svam nma caturbhi etat prakrai bhavati krayat apaharat ycy vinimayt iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {8/72}     atra ca sarvatra karmdaya santi. evam tarhi karmdnm avivak ea .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {9/72}     katham puna sata nma avvivak syt .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {10/72}     sata api avivak bhavati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {11/72}     tat yath .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {12/72}     alomik eak .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {13/72}     anudar kany iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {14/72}     asata ca vivak bhavati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {15/72}     samudra kuik .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {16/72}     vindhya vardhitakam iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {17/72}     kimartham puna eagrahaam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {18/72}     ##. pratyayvadhrat eavacanam  kartavyam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {19/72}     pratyay niyat arth aniyat tatra ah prpnoti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {20/72}     tatra eagrahaam kartavyam ahniyamrtham .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {21/72}     ee eva ah bhavati na anyatra iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {22/72}     ## .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {23/72}     atha v arth niyat pratyay aniyat te ee api prpnuvanti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {24/72}     tatra eagrahaam kartavyam eaniyamrtham .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {25/72}     ee ah eva bhavati na any iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {26/72}     arthaniyame eagrahaam akyam akartum .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {27/72}     katham .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {28/72}     arth niyat pratyay aniyat .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {29/72}      tata vakymi ah bhavati iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {30/72}     tat niyamrtham bhaviyati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {31/72}     yatra ah ca any ca prpnoti ah eva tatra bhavati iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {32/72}     ## .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {33/72}     ah ee iti cet vieyasya pratiedha vaktavya .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {34/72}     rja purua iti atra rj vieaam purua vieya .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {35/72}     tatra prtipadikrtha vyatirikta iti ktv pratham na prpnoti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {36/72}     tatra ah syt .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {37/72}     tasy pratiedha vaktavya .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {38/72}     ## .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {39/72}     tatra ahm pratiidhya pratham vidhey .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {40/72}     rja purua iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {41/72}     ## .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {42/72}     kimuktam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {43/72}     na v vkyrthatvt iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {44/72}     yadatrdikhyam vkyrtha sa .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {45/72}     kuta nu khalu etat purue yat dikhyam sa vkyrtha  iti na puna rjani yat dhikyam sa vkyrtha syt .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {46/72}     antarea api puruaabdaprayogam rjani sa artha gamyate .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {47/72}     na puna antarea rjaabdaprayogam purue sa artha gamyate .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {48/72}     asti kraam yena etat evam bhavati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {49/72}     kim kraam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {50/72}     rjaabdt hi bhavn ahm uccrayati. aga hi bhavn puruaabdt api uccrayatu gasyate sa artha  .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {51/72}     nanu ca na etena evam bhavitavyam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {52/72}     na hi abdaktena nma arthena bhavitavyam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {53/72}     arthaktena nma abdena bhavitavyam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {54/72}     tat etat evam dyatm : artharpam eva etat evajtyakam yena atra antarea api puruaabdaprayogam rjani sa artha gamyate .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {55/72}     kim puna tat .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {56/72}     svmitvam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {57/72}     kiktam puna tat .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {58/72}     svaktam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {59/72}     tat yath : prtipadikrthnm kriykt vie upajyante tatkt ca khy prdurbhavanti karma karaam apdna sampradnam adhikaraam iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {60/72}     t ca puna vibhaktnm utpattau kad cit nimittatvena updyante kad cit na .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {61/72}     kad ca vibhaktnm utpattau nimittatvena updyante .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {62/72}     yad vyabhicaranti prtipadikrtham .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {63/72}     yad hi na vyabhicaranti khybht eva tad bhavanti karma karaam apdnam sampradnam adhikaraam iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {64/72}     yath eva tarhi rjani svaktam svmitvam tatra ah evam purue api svmiktam svatvam .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {65/72}     tatra ah prpnoti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {66/72}     rjaabdt utpadyamnay ahy abhihita sa artha iti ktv puruaabdt ah na bhaviyati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {67/72}     na tarhi idnm idam bhavati puruasya rj iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {68/72}     bhavati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {69/72}     rjaabdt tu tad pratham .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {70/72}     na tarhi idnm idam bhavati : rja puruasya iti .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {71/72}     bhavati .
(P_2,3.50)  KA_I,463.9-464.27  Ro_II,819-825  {72/72}     bhyam artham abhisamkya .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {1/39}     ##. karmdiu akarmakavadbhva vaktavya .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {2/39}     kim prayojanam .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {3/39}     akarmakm bhve la bhavati .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {4/39}     bhve la yath syt .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {5/39}     mtu smaryate .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {6/39}     pitu smaryate .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {7/39}     atha vatkaraam  kimartham .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {8/39}     svrayam api yath syt .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {9/39}     mt smaryate .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {10/39}     pit smaryate iti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {11/39}     ## .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {12/39}     karmbhidhne hi sati ligavacanayo anupapatti syt .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {13/39}     mtu smtam .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {14/39}     mtro smtam .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {15/39}     mm smtam iti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {16/39}     mtu yat ligam vacanam ca tat smtaabdasya api prpnoti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {17/39}     ## .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {18/39}     ah ca prpnoti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {19/39}     kuta .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {20/39}     smtaabdt .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {21/39}     mtu smndhikarayt ah prpnoti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {22/39}     apara ha : ## .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {23/39}     ah ca prasaktavy .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {24/39}     kuta .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {25/39}     mtabdt .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {26/39}     smtaabdena bhihitam karma iti ktv ah na prpnoti .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {27/39}     tat tarhi vaktavyam .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {28/39}     na vaktavyam .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {29/39}     avivakite karmai ah bhavati .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {30/39}     kim vaktavyam etat .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {31/39}     na hi .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {32/39}     katham anucyamnam gasyate .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {33/39}     ee iti vartate .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {34/39}     ea ca ka .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {35/39}     karmdnm avivak ea .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {36/39}     yad karma vivakitam bhavati tad ah na bhavati .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {37/39}     tat yath .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {38/39}     smarmi aham mtaram .
(P_2,3.52)  KA_I,465.2-17  Ro_II,826-827  {39/39}     smarmi aham pitaram iti .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {1/8}     ajvarisantpyo iti vaktavyam .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {2/8}     iha api yath syt .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {3/8}     cauram santpayati .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {4/8}     valam santpayati .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {5/8}     atha kimartham bhvavacannm iti ucyate yvat rujrth bhvavacan eva bhavanti .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {6/8}     bhvakartkt yath syt .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {7/8}     iha m bht .
(P_2,3.54)  KA_I,465.19-22  Ro_II,828  {8/8}     nad klni rujati iti .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {1/8}     kim udharaam .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {2/8}     gm ghnanti .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {3/8}      gm pradvyanti .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {4/8}     gm sabhsadbhya upaharanti .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {5/8}     na etat asti .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {6/8}     prvea api etat siddham .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {7/8}     idam tarhi .
(P_2,3.60)  KA_I,466.2-3  Ro_II,828-829  {8/8}      gmasya tadaha sabhym dvyeyu .
(P_2,3.61)  KA_I,466.5-6  Ro_II,829  {1/3}     ## .
(P_2,3.61)  KA_I,466.5-6  Ro_II,829  {2/3}     havia aprasthitasya iti vaktavyam .
(P_2,3.61)  KA_I,466.5-6  Ro_II,829  {3/3}     indrgnibhym chgam havi vapm meda prasthitam preya .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {1/12}     ## .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {2/12}     ahyarthe caturth vaktavy .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {3/12}     y kharvea pibati tasyai kharva tisra rtr .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {4/12}     tasy iti prpte .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {5/12}     ya tata jyate sa bhiasta ym araye tasyai stena ym parcm tasyai hrtamukh apagagalbha y snti tasyai apsu mruka y abhyakte tasyai ducarm y pralikhate tasyai khalati apamr y kte tasyai ka y data dhvate tasyai yvadan y nakhani nikntate tasyai kunakh y katti tasyai klba y rajjum sjati tasyai udbandhuka y parena pibati tasyai unmduka jyate .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {6/12}     ahalyyai jra  .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {7/12}     manyyai tantu .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {8/12}     tat tarhi vaktavyam .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {9/12}     na vaktavyam .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {10/12}     yogavibhgt siddham .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {11/12}     caturth .
(P_2,3.62)  KA_I,466.10-17  Ro_II,830  {12/12}     tata arthe bahulam chandasi iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {1/68}     kdgrahaam kimartham .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {2/68}     iha m bht .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {3/68}      pacati odanam devadatta iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {4/68}     ## .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {5/68}      kartkarmao ahvidhne kdgrahaam anarthakam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {6/68}     kim kraam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {7/68}     lapratiedht .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {8/68}     pratiidhyate tatra ath laprayoge na iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {9/68}     tasya karmakartrartham tarhi kdgrahaam kartavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {10/68}     kta ye kartkarma tatra yath syt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {11/68}     anyasya ye kartkarma tatra m bht iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {12/68}     na etat asti prayojanam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {13/68}     dhto hi dvaye pratyay vidhyante tia ca kta ca .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {14/68}     tatra ktprayoge iyate tiprayoge pratiidhyate .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {15/68}     na brma ihrtham tasya karmakartrartham kdgrahaam kartavyam iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {16/68}     kim tarhi .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {17/68}     uttarrtham .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {18/68}     avyayaprayoge na iti ahy pratiedham vakyati .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {19/68}     sa kta avyayasya ye kartkarma tatra yath syt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {20/68}     akta avyayasya ye kartkarma tatra m bht iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {21/68}     uccai kanm sra iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {22/68}     ## .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {23/68}     kta ete kartkarma na avyayasya .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {24/68}     adhikaraam atra avyayam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {25/68}     idam tarhi prayojanam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {26/68}     ubhayaprptau karmai ahy pratiedham vakyati .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {27/68}     sa kta ye kartkarma tatra yath syt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {28/68}     kto ye kartkarma tatra m bht iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {29/68}     caryam idam vttam odanasya ca nma pka brhmanm ca prdurbhva iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {30/68}     atha kriyame api kdgrahae kasmt eva atra na bhavati .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {31/68}     ubhayaprptau iti na evam vijyate ubhayo prpti ubhayaprpti ubhayaprptau iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {32/68}     katham tarhi .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {33/68}     ubhayo prpti yasmin kti sa ayam ubhayaprpti kt ubhayaprptau iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {34/68}     atha v kta ye kartkarma tatra yath syt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {35/68}     taddhitasya ye kartkarma tatra m bht iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {36/68}     ktaprv kaam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {37/68}     bhuktaprv odanam iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {38/68}     nanu ca vkyena eva anena na bhavitavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {39/68}     dvityay tvat na bhavitavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {40/68}     kim kraam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {41/68}     ktena abhihitam karma iti ktv .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {42/68}     inipratyayena ca api na utpattavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {43/68}     kim kraam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {44/68}     asmarthyt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {45/68}     katham asamrthyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {46/68}     spekam asamartham bhavati iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {47/68}     yat tvat ucyate dvityay tvat na bhavitavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {48/68}     kim kraam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {49/68}     ktena abhihitam karma iti ktv iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {50/68}     ya asau ktakaayo abhisabandha sa utpanne pratyaye nivartate .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {51/68}     asti ca karote kaena smarthyam iti ktv dvity bhaviyati .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {52/68}     yat api ucyate inipratyayena ca api na utpattavyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {53/68}     kim kraam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {54/68}     asmarthyt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {55/68}     katham asamrthyam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {56/68}     spekam asamartham bhavati iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {57/68}     na idam ubhayam yugapat bhavati vkyam ca pratyaya ca .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {58/68}     yad vkyam na tad pratyaya .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {59/68}     yad pratyaya smnyena tad vtti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {60/68}     tatra avaya vierthin viea anuprayoktavya .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {61/68}     ktaprv .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {62/68}     kim .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {63/68}     kaam .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {64/68}     bhuktaprv .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {65/68}     kim .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {66/68}     odanam iti .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {67/68}     atha v idam prayojanam kartbhtaprvamtrt api ahyath syt .
(P_2,3.65)  KA_I,466.19-468.4  Ro_II,831-836  {68/68}     bhedik devadattasya yajadattasya khnm iti .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {1/10}     ## .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {2/10}     ubhayaprptau karmai ahy pratiedhe akdiprayoge pratiedha na bhavati iti vaktavyam .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {3/10}     bhedik devadattasya khnm .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {4/10}     cikr viumitrasya kaasya .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {5/10}     apara ha : akkrayo prayoge pratiedha na iti vaktavyam .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {6/10}      ee vibh .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {7/10}     obhan khalu pine strasya kti .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {8/10}     obhan khalu pinin strasya kti .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {9/10}     obhan khalu dkyaasya sagrahasya kti .
(P_2,3.66)  KA_I,468.6-12  Ro_II,836  {10/10}     obhan khalu dkyea sagrahasya kti iti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {1/15}     ## .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {2/15}     ktasya ca vartamne npusake bhve upasakhynam kartavyam : chttrasya hasitam , naasya bhuktam , mayrasya nttam , kokilasya vyhtam iti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {3/15}     ##. ealaka atra ah bhaviyati .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {4/15}     ea iti ucyate .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {5/15}     ka ca ea .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {6/15}     karmdnm avivak ea .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {7/15}     katham puna sata nma avivak syt yad chtra hasati , naa bhukte , mayra ntyati , kokila vyharati .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {8/15}     sata api avivak bhavati .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {9/15}     tat yath : alomik eak , anudar kany iti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {10/15}     asata ca vivak bhavati .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {11/15}     samudra kuik .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {12/15}     vindhya vardhitakam iti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {13/15}     yadi evam uttaratra ctuabdyam prpnoti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {14/15}     idam ahe sptam , iha ahin sptam , iha ahi spta , iha ahe sptam , grmasya prve grmasya madhye iti .
(P_2,3.67)  KA_I,468.14-23  Ro_II,837-838  {15/15}     iyate eva ctuabdyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {1/59}     ## .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {2/59}     ldee salligagrahaam kartavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {3/59}     sallio prayoge na iti vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {4/59}     kim prayojanam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {5/59}     kikino pratiedhrtham .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {6/59}     kikino api prayoge pratiedha yath syt .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {7/59}      | papi soma dadi g .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {8/59}     kim puna kraam na sidhyati .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {9/59}     ## .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {10/59}     na hi tau ldeau .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {11/59}     atha tau ldeau sytm syt pratiedha .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {12/59}     bham syt .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {13/59}     ldeau tarhi bhaviyata .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {14/59}     tat katham .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {15/59}     dgamahanajana kikinau li ca iti livat iti vakymi .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {16/59}     sa tarhi vatinirdea kartavya .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {17/59}     na hi antarea vatim atidea gamyate .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {18/59}     antarea api vatim atidea gamyate .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {19/59}     tat yath .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {20/59}     ea brahmadatta .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {21/59}     abrahmadattam brahmadatta iti ha .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {22/59}     te manymahe : brahmadattavat ayam bhavati iti .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {23/59}     evam iha api aliam li iti ha .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {24/59}     livat iti vijsyate .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {25/59}     ukraprayoge na iti vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {26/59}     kaam cikru  .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {27/59}     odanam bubhuku .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {28/59}     tat tarhi vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {29/59}     na vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {30/59}     ukra api atra nirdiyate .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {31/59}     katham .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {32/59}     pralianirdea ayam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {33/59}     u uka ka la ka loka iti .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {34/59}     ## .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {35/59}     ukapratiedhe kame bhym pratiedha na bhavati iti vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {36/59}     dasy kmuka .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {37/59}     valy kmuka .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {38/59}     ##. avyayapratiedhe tosunkasuno pratiedha na bhavati iti vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {39/59}     pur sryasya udeto dheya .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {40/59}      pur vatsnm apkarto .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {41/59}     pur krrasya vispa virapin .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {42/59}     ## .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {43/59}     nacnaatm upasakhynam kartavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {44/59}     somam pavamna .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {45/59}     naam ghnna .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {46/59}     adhyan pryaam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {47/59}     laprayoge na iti pratiedha na prpnoti .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {48/59}     m bht evam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {49/59}     tn iti evam  bhaviyati .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {50/59}     katham .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {51/59}     tn iti na idam pratyayagrahaam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {52/59}     kim tarhi .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {53/59}     pratyhragrahaam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {54/59}     kva sanivinm pratyhra .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {55/59}     laa at iti ata prabhti  tna nakrt .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {56/59}     yadi pratyhragrahaam caurasya dvian valasya dvian atra api prpnoti .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {57/59}     ##. dvia atu v iti vaktavyam .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {58/59}     tat ca avaya vaktavyam pratyayagrhae sati pratiedhrtham .
(P_2,3.69)  KA_I,469.2-470.6  Ro_II,838-840  {59/59}     tat eva pratyhragrahae sati vidhyartham bhaviyati .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {1/9}     ## .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {2/9}     akasya bhaviyati iti vaktavyam .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {3/9}     yavn lvaka vrajati .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {4/9}     odanam bhojaka vrajati .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {5/9}     saktnpyaka vrajati .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {6/9}     ##. tata ina dhamarye ca bhaviyati ca iti vaktavyam .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {7/9}     atam dy .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {8/9}     sahasram dy .
(P_2,3.70)  KA_I,470.8-13  Ro_II,840-841  {9/9}      grmam gm .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {1/24}     kartgrahaam kimartham .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {2/24}     karmai m bht iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {3/24}     na etat asti prayojanam .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {4/24}     bhvakarmao kty vidhyante atra ktyai abhihitatvt karmai ah na bhaviyati .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {5/24}     ata uttaram pahati .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {6/24}     ## .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {7/24}     bhavydnm karma ktyai anabhitam .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {8/24}     geya mavaka smnm  .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {9/24}     bhavydnam karmaa anabhidhnt ktynm kartgrahaam kriyate .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {10/24}     kim ucyate bhavydnm karma ktyai anabhitam iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {11/24}     na iha api anabhihita bhavati .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {12/24}     kraavy gram kh iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {13/24}     evam tarhi yogavibhga kariyate .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {14/24}     ktynm .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {15/24}     ktynm prayoge ah na bhavati iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {16/24}     kim udharaam .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {17/24}     grmam kraavy kh .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {18/24}     tata kartari v iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {19/24}     iha api tarhi prpnoti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {20/24}     geya mavaka smnm iti .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {21/24}     ubhayaprptau iti vartate .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {22/24}     nanu ca ubhayaprpti e .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {23/24}      geya mavaka smnm iti ca geyni mavakena  smni iti ca bhavati .
(P_2,3.71)  KA_I,470.15-471.6  Ro_II,841-842  {24/24}     ubhayaprpti nma s bhavati yatra ubhayasya yugapatprasaga atra ca yad karmai na tad kartari yad kartari na tad karmai iti.
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {1/58}     kimartham idam ucyate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {2/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {3/58}     pratyadhikaraam vacanotpatti bhavati .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {4/58}     kim idam pratyadhikaraam iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {5/58}     adhikaraam adhikaraam prati pratyadhikaraam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {6/58}     sakhysmndhikarayt ca .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {7/58}     sakhyay bahvarthay ca asya smndhikarayam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {8/58}     pratyadhikaraam vacanotpatte sakhysmndhikarayt ca bahuu bahuvacanam iti bahuvacanam prpnoti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {9/58}     iyate ca ekavacanam syt iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {10/58}     tat ca antarea yatnam na sidhyati iti dvigo ekavacanavidhnam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {11/58}     evamartham idam ucyate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {12/58}     asti prayojanam etat .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {13/58}     kim tarhi iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {14/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {15/58}     tatra anuprayogasya ekavacanam na prpnoti : pacapl iyam iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {16/58}     kim kraam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {17/58}     advigutvt .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {18/58}     dvigo ekavacanm iti ucyate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {19/58}     na ca atra anuprayoga dvigusaja .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {20/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {21/58}     siddham etat .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {22/58}     katham .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {23/58}      dvigvartha ekavat bhavati iti vaktavyam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {24/58}     tat tarhi vaktavyam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {25/58}     na vaktavyam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {26/58}     na idam pibhikasya vacanasya grahaam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {27/58}     kim tarhi .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {28/58}     anvarthagrahaam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {29/58}     ucyate vacanam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {30/58}     ekasya arthasya vacanam ekavacanam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {31/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {32/58}     ekaeasya ca pratiedha vaktavya .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {33/58}     pacapl ca pacapl ca pacapl ca pacaplya .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {34/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {35/58}     na v vaktavya .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {36/58}     kim kraam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {37/58}     anyasya anekatvt .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {38/58}     na etat dvigo anekatvam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {39/58}     kasya tarhi .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {40/58}     dvigvarthasamudyasya .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {41/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {42/58}     samhragrahaam ca kartavyam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {43/58}     kim prayojanam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {44/58}     taddhitrthapratiedhrtham .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {45/58}     taddhitrthe ya dvigu tasya m bht iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {46/58}     pacakaplau pacakapl iti .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {47/58}     kim puna ayam pacakaplaabda pratyekam parisampyate hosvit samudye vartate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {48/58}     kim ca ata .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {49/58}     yadi pratyekam parisampyate purastt eva coditam parihtam ca. atha samudye vartate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {50/58}     ## .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {51/58}     na v etat samhraikatvt api sidhyati .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {52/58}     evam tarhi pratyekam parisampyate .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {53/58}     purastt eva coditam parihtam ca. apara ha : na v samhraikatvt .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {54/58}     na v yogrambhea eva artha .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {55/58}     kim kraam .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {56/58}     samhraikatvt .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {57/58}     eka ayam samhra nma .
(P_2,4.1)  KA_I,472.2 - 473.10  Ro_II,843 - 846  {58/58}     tasya ekatvt ekavacanam bhaviyati .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {1/16}     ## .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {2/16}     pritryasengnm tatprvapadottarapadagrahaam kartavyam .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {3/16}     pryagnm pryaai iti vaktavyam .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {4/16}     tryg trygai .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {5/16}     sengnm sengai iti .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {6/16}     kim prayojanam .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {7/16}     vyatikara m bht iti .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {8/16}     tat tarhi vaktavyam .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {9/16}     ## .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {10/16}     yogavibhga kariyate .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {11/16}     dvandva ca pryagnm .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {12/16}     tata trygm .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {13/16}     tata sengnm iti .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {14/16}     sa tarhi yogavibhga kartavya .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {15/16}     na kartavya .
(P_2,4.2)  KA_I,473.12-19  Ro_II,846-847  {16/16}     pratyekam agaabda parisampyate .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {1/11}     iha kasmt na bhavati .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {2/11}     nandantu kahaklp .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {3/11}     vardhantm kahakauthum .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {4/11}     ## .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {5/11}     stheo iti vaktavyam .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {6/11}     evam api tihantu kahaklp iti atra api prpnoti .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {7/11}     ## .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {8/11}     adyatanym ca iti vaktavyam .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {9/11}     udagt kahakplam .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {10/11}     pratyaht kahakauthumam .
(P_2,4.3)  KA_I,473.21-474.5  Ro_II,847  {11/11}     udagt maudapaippaldam .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {1/9}     ## .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {2/9}     agrm iti atra anagarm iti vaktavyam .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {3/9}     iha m bht .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {4/9}     mathurpaliputram iti .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {5/9}     ## .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {6/9}     ubhayata ca grmm pratiedha vaktavya .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {7/9}     iha m bht .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {8/9}     auryam ca ketavat ca auryaketavate .
(P_2,4.7)  KA_I,474.7-11  Ro_II,848  {9/9}     jmbavam ca lukin ca jmbavalukinyau
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {1/9}     kudrjantava iti ucyate .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {2/9}     ke puna kudrajantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {3/9}     kottavy jantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {4/9}      yadi evam yklikam kapiplikam iti na sidhyati .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {5/9}     evam tarhi anathik kudrajantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {6/9}     atha v yem na oitam te kudrajantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {7/9}     atha v yem  sahasrt ajali na pryate te kudrajantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {8/9}     atha v yem gocarmamtram na patita bhavati te kudrajantava .
(P_2,4.8)  KA_I,474.13-17  Ro_II,848  {9/9}     atha va nakulaparyant kudrajantava .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {1/6}     kimartha cakra .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {2/6}     evakrrtha cakra .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {3/6}     yem virodha vatika tem dvandve ekavacanam yath syt .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {4/6}     anyat yat prpnoti tat m bht iti .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {5/6}     kim ca anyat prpnoti .
(P_2,4.9)  KA_I,474.19-21  Ro_II,849  {6/6}     pauakunidvandve virodhinm prvavipratiiddham iti uktam sa prvavipratiedha na vaktavya bhavati .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {1/15}     aniravasitnm iti ucyate .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {2/15}     kuta aniravasitnm .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {3/15}     ryvartt aniravasitnm .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {4/15}     ka puna ryvarta .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {5/15}     prg dart pratyak klakavant dakiena himavantam uttarea priytram .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {6/15}     yadi evam kikindhagandikam akayavanam auryakraucam iti na sidhyati .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {7/15}     evam tarhi ryanivst aniravasitnm .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {8/15}     ka puna ryanivsa .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {9/15}     grma ghoa nagaram savha iti .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {10/15}     evam api ye ete mahnta sastyy teu abhyantar cal mtap ca vasanti tatra calamtap iti na sidhyati .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {11/15}     evam tarhi yjt karmaa aniravasitnm .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {12/15}     evam api takyaskram rajakatantuvyam iti na sidhyati .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {13/15}     evam tarhi ptrt aniravasitnm .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {14/15}     yai bhukte ptram saskrea udhyati te aniravasit .
(P_2,4.10)  KA_I,475.2-10  Ro_II,849-850  {15/15}     yai bhukte saskrea api na udhyati te niravasit .
(P_2,4.11)  KA_I,475.12-14  Ro_II,851  {1/3}     ## .
(P_2,4.11)  KA_I,475.12-14  Ro_II,851  {2/3}     avvaprabhtiu yathoccritam dvandvavttam draavyam .
(P_2,4.11)  KA_I,475.12-14  Ro_II,851  {3/3}     gavvam gavvikam gavaiakam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {1/70}     ## .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {2/70}     phalasenvanaspatimgaakuntkudrajantudhnyatnm dvandva vibh ekavat bhavati bahuprakti iti vaktavyam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {3/70}     phala. badarmalkam badarmalakani .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {4/70}     sen .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {5/70}     hastyavam hastyav .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {6/70}     vanaspati .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {7/70}     plakanyagrodham plakanyarodh .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {8/70}     mga .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {9/70}     rurupatam rurupat .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {10/70}     akunta .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {11/70}     hasacakravkam hasacakravk .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {12/70}     kudrajantu .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {13/70}     yklikam yklik .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {14/70}     dhnya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {15/70}     vrhiyavam vrhiyav matilam matil .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {16/70}     ta .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {17/70}     kuaksam kuak araryam arary .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {18/70}     kim prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {19/70}     bahuprakti eva yath syt .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {20/70}     kva m bht .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {21/70}     badarmalake tihata .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {22/70}     kim puna anena y prpti s niyamyate hosvit avieea .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {23/70}     kim ca ata .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {24/70}     yadi anena y prpti s niyamyate plakanyagrodhau jti aprinm iti nitya dvandvaikavadbhva prpnoti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {25/70}     atha avieea na doa bhavati .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {26/70}     yath na doa tathu astu .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {27/70}     ##. pauakunidvandve yem ca virodha vatika iti etat bhavati prvavipratiedhena .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {28/70}     pauakunidvandvasya avaka mahjorabhram mahjorabhr  hasacakravkam hasacakravk .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {29/70}     yem ca virodha iti asya avaka ramaabrhmaam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {30/70}     iha ubhayam prpnoti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {31/70}     kkolkam vaglam iti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {32/70}      yem ca virodha iti etat bhavati prvavipratiedhena .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {33/70}     sa tarhi prvavipratiedha vaktavya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {34/70}     na vaktavya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {35/70}     uktam tatra cakrakaraasya prayojanam yem ca virodha vatika tem dvandve ekavacanam yath syt .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {36/70}     anyat yat prpnoti tat m bht iti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {37/70}     ## .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {38/70}     avavaavayo prvaligatvt paudvandvanapusakam bhavati prvavipratiedhena .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {39/70}     avavaavayo prvaligatvasya avaka .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {40/70}     vibh paudvandvanapusakam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {41/70}     yad na paudvandvanapusakam sa avaka .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {42/70}     avavaavau .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {43/70}     paudvandvanapusakasya avaka anye paudvandv .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {44/70}     mahjorabhram mahjorabhr .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {45/70}     paudvandvanapusakaprasage ubhayam prpnoti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {46/70}     avavaavam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {47/70}     paudvandvanapusakam bhavati prvavipratiedhena .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {48/70}     sa tarhi prvavipratiedha vaktavya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {49/70}     na vaktavya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {50/70}     ##. pratipadam atra napusakam vidhyate .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {51/70}     avavaavaprvpara iti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {52/70}     ## .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {53/70}     ekavadbhva anarthaka .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {54/70}     kim kraam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {55/70}     samhraikatvt .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {56/70}     eka ayam artha samhra nma .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {57/70}     tasya ekatvt ekavacanam bhaviyati .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {58/70}     idam tarhi prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {59/70}     etat jsymi .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {60/70}     iha nitya vidhi iha vibh iti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {61/70}     na etat asti prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {62/70}     cryapravtti jpayati sarva dvandva vibh ekavat bhavati iti yat ayam tiyapunarvasvo nakatradvandve bahuvacanasya dvivacanam nityam iti ha .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {63/70}     idam tarhi prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {64/70}     sa napusakam iti vakymi iti .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {65/70}     etat api na asti prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {66/70}     ligam aiyam lokrayatvt ligasya .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {67/70}     na tarhi idnm idam vaktavyam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {68/70}     vaktavyam ca .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {69/70}     kim prayojanam .
(P_2,4.12)  KA_I,475.17-477.5  Ro_II,851-855  {70/70}     prvatra nityrtham uttaratra vyabhicrrtham vibh vkamga iti .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {1/8}     kim udharaam .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {2/8}     upadaam pipdam upada pipd .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {3/8}     na etat asti prayojanam .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {4/8}     ayam dvandvaikavadbhva rabhyate .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {5/8}     tatra ka prasaga yat anuprayogasya syt .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {6/8}     evam tarhi avyayasya sakhay avyaybhva api rabhyate bahuvrhi api .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {7/8}     tat yad tvat ekavacanam tad avyaybhva anuprayujyate ekrthasya ekrtha iti .
(P_2,4.16)  KA_I,477.7-11  Ro_II,855-856  {8/8}     yad bahuvacanam tad bahuvrhi anuprayujyate bahvarthasya bahvartha iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {1/28}     kimartham idam ucyate .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {2/28}     sajym kanthonareu iti vakyati .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {3/28}     tat atatpuruasya nasamsasya karmadhrayasya v m bht iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {4/28}     na etat asti prayojanam .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {5/28}     na hi sajym kanthnta unareu atatpurua nasamsa karmadhraya v asti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {6/28}     uttarrtham tarhi .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {7/28}     upajopakramam taddycikhysym iti vakyati .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {8/28}     tat atatpuruasya nasamsasya karmadhrayasya v m bht iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {9/28}     etat api na asti prayojanam .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {10/28}     na hi taddycikhysym upajopakramnta atatpurua nasamsa karmadhraya v asti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {11/28}     uttarrtham eva tarhi .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {12/28}     chy bhulye iti vakyati .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {13/28}     tat atatpuruasya nasamsasya karmadhrayasya v m bht iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {14/28}     etat api na asti prayojanam .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {15/28}     na hi chynta bhulye atatpurua nasamsa karmadhraya v asti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {16/28}     uttarrtham eva tarhi .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {17/28}     sabh rjmanuyaprv al ca iti vakyati .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {18/28}     tat atatpuruasya nasamsasya karmadhrayasya v m bht iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {19/28}     etat api na asti prayojanam .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {20/28}     na hi sabhnta alym atatpurua nasamsa karmadhraya v asti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {21/28}     idam tarhi .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {22/28}     vibh sensur iti vakyati .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {23/28}     tat atatpuruasya nasamsasya karmadhrayasya v m bht iti .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {24/28}     dhasena rj .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {25/28}     ana iti kimartham .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {26/28}     asen .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {27/28}     akarmadhraya iti kimartham .
(P_2,4.19)  KA_I,477.13-478.3  Ro_II,856-857  {28/28}     paramsen uttamasen .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {1/68}     kimartham idam ucyate .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {2/68}     dvandva ayam ubhayapadrthapradhna .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {3/68}     tatra kad cit prvapadasya yat ligam tat samsasya api syt kad cit uttarapadasya .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {4/68}     iyate ca parasya yat ligam tat samsasya syt iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {5/68}     tat ca antarea yatnam na sidhyati iti paravat ligam dvandvatatpuruayo iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {6/68}     evamartham idam ucyate .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {7/68}     tatpurua ca ka prayojayati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {8/68}     ya prvapadrthapradhna ekadeisamsa ardhapippal iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {9/68}     ya hi uttarapadrthapradhna daivaktam tasya paravat ligam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {10/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {11/68}     paravat ligam dvandvatatpuruayo iti cet prptpannlamprvagatisamseu pratiedha vaktavya .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {12/68}     prpta jvikm praptajvika panna jvikm apannajvika .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {13/68}     alamprva .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {14/68}     alam jviky alamjvika .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {15/68}     gatisamsa .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {16/68}     nikaumbi nirvrasi .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {17/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {18/68}     prvapadasya ca pratiedha vaktavya .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {19/68}     mayrkukkuau .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {20/68}     yadi puna yathjtyakam parasya ligam tathjtyakam samst anyat atidiyeta .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {21/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {22/68}     samst anyat ligam iti cet avavaavayo pa luk vaktavya .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {23/68}     avavaavau .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {24/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {25/68}     niptant siddham etat .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {26/68}     kim niptanam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {27/68}     vavaavaprvpara iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {28/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {29/68}     atha v upasarjanasya iti hrasvatvam bhaviyati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {30/68}     iha api tarhi prpnoti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {31/68}     kukkuamayryau .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {32/68}     astu .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {33/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {34/68}     paravat ligam iti abdaabdrthau atidiyete .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {35/68}     tatra aupadeikasya hrasvatvam tideikasya ravaam bhaviyati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {36/68}     idam tarhi .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {37/68}     datt ca kragandhy ca dattkragandhye datt ca grgyya dattgrgyyayau .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {38/68}     dvau yaau dvau phau ca prpnuta .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {39/68}     stm .pmvadbhvena ekasya nivtti bhaviyati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {40/68}     idam tarhi .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {41/68}     datt ca yuvati ca dattyuvat .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {42/68}     dvau tiabdau prpnuta .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {43/68}     tasmt na etat akyam vaktum abdaabdrthau atidiyete iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {44/68}     nanu ca uktam samst anyat ligam iti cet avavaavayo blugvacanam iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {45/68}     parihtam etat : niptant siddham iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {46/68}     atha v na evam vijyate parasya eva paravat iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {47/68}     katham tarhi .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {48/68}     parasya iva  paravat iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {49/68}     yathjtyakam parasya ligam tathjtyakam samsasya atidiyate .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {50/68}     atha prvapadasya na pratiidhyate prptdiu katham .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {51/68}     ## .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {52/68}     dvandvaikadeino iti vakymi .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {53/68}     tat ekadeigrahaam kartavyam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {54/68}     na kartavyam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {55/68}     ekadeisamsa na rapsyate .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {56/68}     katham ardhapippal iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {57/68}     samndhikaraasamsa bhaviyati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {58/68}     ardham ca s pippal ca ardhapippal iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {59/68}     na sidhyati .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {60/68}     paratvt ahsamsa prpnoti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {61/68}     adya puna ayam ekadeisamsa rabhyama ahsamsam bdhate .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {62/68}     iyate ca ahsamsa api .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {63/68}     tat yath .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {64/68}     apprdham may bhakitam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {65/68}     grmrdham may labdham iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {66/68}     evam pippalyardham iti bhavitavyam .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {67/68}     katham ardhapippal iti .
(P_2,4.26)  KA_I,478.5-479  Ro_II,857-862  {68/68}     samndhikaraa bhaviyati .
(P_2,4.29)  KA_I,479.19-21  Ro_II,862  {1/3}     ## .
(P_2,4.29)  KA_I,479.19-21  Ro_II,862  {2/3}     anuvkdaya pusi bhyante iti vaktavyam .
(P_2,4.29)  KA_I,479.19-21  Ro_II,862  {3/3}     anuvka amyuvka sktavka .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {1/17}     puyasudinbhym ahna napusakatvam vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {2/17}     puyham sudinham .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {3/17}     ## .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {4/17}     patha sakhyvyayde iti vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {5/17}     dvipatham tripatham catupatham utpatham vipatham .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {6/17}     ## .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {7/17}     dvigu ca samsa napusakaliga bhavati iti vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {8/17}     pacagavam daagavam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {9/17}     akrntottarapada dvigu striym bhyate iti vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {10/17}     pacapl daapl .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {11/17}     ## .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {12/17}     v banta striym bhyate iti vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {13/17}     pacakhavam pacakhav daakhavam daakhav .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {14/17}     ana nalopa ca v ca striym bhyate iti vaktavyam .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {15/17}     pacatakam pacatak daatakam daatak .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {16/17}     ptrdibhya pratiedha vaktavya .
(P_2,4.30)  KA_I,479.22-480.12  Ro_II,8663-864  {17/17}     dviptram pacaptram .
(P_2,4.31)  KA_I,480.14-16  Ro_II,864  {1/5}     ardharcdaya iti vaktavyam .
(P_2,4.31)  KA_I,480.14-16  Ro_II,864  {2/5}     ardharcam ardharca krpaam krpaa gomayam gomaya sram sra .
(P_2,4.31)  KA_I,480.14-16  Ro_II,864  {3/5}     tat tarhi vaktavyam .
(P_2,4.31)  KA_I,480.14-16  Ro_II,864  {4/5}     na vaktavyam .
(P_2,4.31)  KA_I,480.14-16  Ro_II,864  {5/5}     bahuvacananirdet dyartha gamyate .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {1/10}     ## .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {2/10}     anvdee samndhikaraagrahaam kartavyam .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {3/10}     kim prayojanam .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {4/10}     ## .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {5/10}     iha m bht .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {6/10}     devadattam bhojaya imam ca yaja dattam bhojaya iti .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {7/10}     ## .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {8/10}     anvdea ca kathitnukathanamtram draavyam .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {9/10}     tat dveyam vijnyt : idam kathitam idam yad anukathyate iti .
(P_2,4.32.1)  KA_I,480.18-481.4  Ro_II,865  {10/10}     tat crya suht bhtv cae : anvdea ca kathitnukathanamtram draavyam iti .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {1/32}     atha kimartham adea kriyate na ttydiu iti eva ucyeta .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {2/32}     tatra ym osi ca enena bhavitavyam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {3/32}     any sarv haldaya vibhaktaya .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {4/32}     tatra idrpalope kte kevalam idama anudttatvam vaktavyam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {5/32}     ata uttaram pahati .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {6/32}     deavacanam skackrtham .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {7/32}     deavacanam skackrtham kriyate .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {8/32}     skackasya api dea yath syt .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {9/32}     imakbhym chtrbhym rtri adht atho bhym api adhtam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {10/32}     atha kimartham itkaraam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {11/32}     ##. itkaraam kriyate sarvdertham .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {12/32}     it sarvasya iti sarvdea yath syt : imakbhym chtrbhym rtri adht atho* bhym api adhtam iti .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {13/32}     akriyame hi itkarae ala antyasya vidhaya bhavanti iti antyasya prasajyeta .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {14/32}     ## .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {15/32}     na v kartavyam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {16/32}     kim kraam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {17/32}     antyasya vikravacannarthakyt .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {18/32}     akrasya akravacane prayojanam na asti iti ktv antarea api akram sarvdea bhaviyati .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {19/32}     ## .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {20/32}     arthavat tu asya akravacanam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {21/32}     ka artha .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {22/32}     deapratiedhtham .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {23/32}     ye anye akrasya de prpnuvanti tadbdhanrtham .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {24/32}     tat yath .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {25/32}     ma rji sama kvau iti : makrasya makravacane prayojanam na asti iti ktv anusvrdaya bdhyante .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {26/32}     ##. tasmt akra kartavya .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {27/32}     na kartavya .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {28/32}     pralianirdea ayam .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {29/32}     a* a iti .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {30/32}     aneklit sarvasya iti sarvdea bhaviyati .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {31/32}     atha v vicitr taddhitavttaya .
(P_2,4.32.2)  KA_I,481.5-26  Ro_II,866-867  {32/32}     na anvdee akac utpatsyate .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {1/13}     kimartham trataso anudttatvam ucyate .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {2/13}     udttau m bhtm iti .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {3/13}     na etat asti prayojanam .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {4/13}     litsvare kte nighte etada anudttatvena siddham .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {5/13}     idam iha sampradhryam .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {6/13}     anudttatvam kriyatm litsvara iti .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {7/13}     kim atra kartavyam .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {8/13}     paratvt litsvara .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {9/13}     nityatvt anudttatvam .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {10/13}     kte api litsvare prptnoti akte api .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {11/13}     tatra nityatvt anudttatve kte liti prva udttabhv na asti iti ktv yathprpta pratyayasvara prasajyeta .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {12/13}     tat yath gopadapram va deva iti lope kte prva udttabhv na asti iti ktv yathprpta pratyayasvara bhavati .
(P_2,4.33)  KA_I,482.2-8  Ro_II,867-868  {13/13}     tasmt trataso anudttatvam vaktavyam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {1/30}     kasya ayam ena vidhyate .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {2/30}     etada prpnoti .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {3/30}     idama api tu iyate .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {4/30}     tat idama grahaam kartavyam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {5/30}     na kartavyam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {6/30}     praktam anuvartate .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {7/30}     kva praktam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {8/30}     idama anvdee a anudtta ttydau iti .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {9/30}     yadi tat anuvartate etada trataso tratasau ca anudttau iti idama ca iti idama api prpnoti .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {10/30}     na ea doa .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {11/30}     sambandham anuvartiyate .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {12/30}     idama anvdee a anudtta ttydau .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {13/30}     etada trataso tratasau ca anudttau idama anvdee a anudtta ttydau a bhavati .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {14/30}     tata dvityaussu ena idama etada ca .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {15/30}     ttydau iti nivttam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {16/30}     atha v makagataya adhikr .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {17/30}     tat yath mak utplutya utplutya gacchanti tadvat adhikr .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {18/30}     atha v ekayoga kariyate .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {19/30}     idama anvdee a anudtta ttydau iti etada trataso tratasau ca anudttau .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {20/30}     tata dvityaussu ena idama etada ca .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {21/30}     atha v ubhayam nivttam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {22/30}     tat apekiymahe .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {23/30}     ## .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {24/30}     enat iti napusakaikavacanekartavyam .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {25/30}     kuam naya praklaya enat parivartaya enat .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {26/30}     yadi enat kriyate ena na kartavya .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {27/30}     k rpasiddhi : atho enam atho ene atho enn iti yaddyatvena siddham .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {28/30}     yadi evam enaritaka na sidhyati .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {29/30}     enacchritaka iti ppnoti .
(P_2,4.34)  KA_I,482.10-24  Ro_II,868-869  {30/30}     yathlakaam aprayukte .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {1/40}     ## .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {2/40}     jagdhydiu rdhadhtukrayatvt sati tasmin rdhadhtuke jagdhydibhi bhavitavyam .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {3/40}     kim ata yat sati bhavitavyam .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {4/40}     ## .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {5/40}     tatra utsargalakaam kryam prpnoti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {6/40}     tasya pratiedha vaktavya .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {7/40}     bhavyam praveyam khyeyam .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {8/40}     yati avasthite anie pratyaye dea syt .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {9/40}     yata ravaam prasajyeta .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {10/40}     na ea doa .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {11/40}     smnyrayatvt vieasya anraya .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {12/40}     smnyena hi ryame viea na rita bhavati .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {13/40}     tatra rdhadhtukasmnye jagdhydiu kteu ya yata pratyaya prpnoti sa tata bhaviyati .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {14/40}     ## .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {15/40}     smnyrayatvt vieasya anraya iti cet uvarkrntebhya yat prpnoti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {16/40}     lavyam pavyam iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {17/40}     rdhadhtukasmnye gue kti yi pratyayasmnya ca vntdee halantt iti yat prpnoti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {18/40}     iha ca ditsyam dhitsyam rdhadhtukasmnye akralope kte halantt iti yat prpnoti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {19/40}     ## .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {20/40}     paurvparybht ca smnyena jagdhydnm anupapatti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {21/40}     na hi smnyena paurvparyam asti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {22/40}     ## .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {23/40}     siddham etat .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {24/40}     katham .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {25/40}     avieea jagdhydn uktv srvadhtuke na iti pratiedham vakymi .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {26/40}     sidhyati .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {27/40}     stram tarhi bhidyate .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {28/40}     yathnysam eva astu .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {29/40}     nanu ca uktam jagdhydiu rdhadhtukrayatvt sati tasmin vidhnam iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {30/40}     parihtam etat smnyrayatvt vieasya anraya iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {31/40}     nanu ca uktam smnyrayatvt vieasya anraya iti cet uvarkrntebhya yadvidhiprasaga iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {32/40}     na ea doa .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {33/40}     vakyati tatra ajgrahaasya prayojanam ajantabhtaprvamtrt api yath syt iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {34/40}     yat api ucyate paurvparybht ca smnyena anupapatti iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {35/40}     arthasiddhi eva e yat smnyena paurvparyam na asti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {36/40}     asati paurvparye viayasaptam vijsyate .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {37/40}     rdhadhtukaviaye iti .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {38/40}     atha v rdhadhtuksu iti vakymi .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {39/40}     ksu rdhadhtuksu .
(P_2,4.35)  KA_I,463.2-484.21  Ro_II,870-872  {40/40}     uktiu yuktiu rhiu prattiu rutiu sajsu
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {1/15}     lyabgrahaam kimartham na ti kiti iti eva siddham .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {2/15}     lyapi kte na prpnoti .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {3/15}     idam iha sampradhryam .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {4/15}     lyap kriyatm dea iti .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {5/15}     kim atra kartavyam .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {6/15}     paratvt lyap .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {7/15}     antaraga dea .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {8/15}     evam tarhi siddhe sati yat lyabgrahaam karoti tat jpayati crya antaragn api vidhn bahiraga lyap bdhate iti .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {9/15}     kim etasya jpane prayojanam .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {10/15}     lyabadee upadeivadvacanam andirtham bahiragalakaatvt iti vakyati .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {11/15}     tat na vaktavyam  bhavati .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {12/15}     ## .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {13/15}     #< hiprabhtn tu sad bahiraga lya>#P#< bharati iti ktam tat u viddhi># .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {14/15}     ea eva artha  ## .
(P_2,4.36)  KA_I,484.11-21  Ro_II,873  {15/15}     ##.
(P_2,4.37)  KA_I,484.23-24  Ro_II,874  {1/2}     ##. ghasbhve aci upasakhynam kartavyam .
(P_2,4.37)  KA_I,484.23-24  Ro_II,874  {2/2}     prtti iti praghasa .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {1/6}     kimayam vadhi vyajanta hosvit adanta .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {2/6}     kim ca ata .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {3/6}     yadi vyajannta ##. kim uktam .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {4/6}     vadhydee vddhitatvapratiedha ividhi ca iti .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {5/6}     atha adanta na doa bhavati .
(P_2,4.42-43)  KA_I,485. 2-5  Ro_II,874  {6/6}     yath na doa tath astu .
(P_2,4.45)  KA_I,485.7-9  Ro_II,874  {1/4}     ## .
(P_2,4.45)  KA_I,485.7-9  Ro_II,874  {2/4}     ivat ika iti vaktavyam .
(P_2,4.45)  KA_I,485.7-9  Ro_II,874  {3/4}     iha api yath syt .
(P_2,4.45)  KA_I,485.7-9  Ro_II,874  {4/4}     adhyagt adhyagtm .
(P_2,4.46)  KA_I,484.11  Ro_II,875  {1/2}     ivat ika iti eva .
(P_2,4.46)  KA_I,484.11  Ro_II,875  {2/2}     adhigamayati adhigamayata aghigamayanti .
(P_2,4.47)  KA_I,484.13  Ro_II,875  {1/2}     ivat ika iti eva .
(P_2,4.47)  KA_I,484.13  Ro_II,875  {2/2}     aghijigamiati adhijigamiata adhijigamianti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {1/37}     itkaraam kimartham .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {2/37}     ## .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {3/37}     gi anubandhakaraam kriyate vieatham .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {4/37}     kva viearthena artha .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {5/37}     gkudibhya ait it iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {6/37}     gkudibhya ait it iti iyati ucyamne ideasya api prasajyeta .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {7/37}     ## .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {8/37}     atha v etat jpayati crya snubandhakasya dee itkryam na bhavati iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {9/37}     kim etasya jpane prayojanam .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {10/37}     ##. ita iti tmanepadam na bhavati .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {11/37}     ##. laa atnacau prayojanam .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {12/37}     pacamna yajamna iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {13/37}     ita iti etvam na bhavati .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {14/37}     ## .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {15/37}     yuvo ankau ca prayojanam .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {16/37}     nandana kraka nandan krik iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {17/37}     ugillakaau bnumau na bhavata .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {18/37}     ## .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {19/37}     me ca ananubandhakasya amvaktavya .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {20/37}     acinavam akaravam asunavam .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {21/37}     atyalpam idam ucyate .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {22/37}     tiptibmipm iti vaktavyam .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {23/37}     iha api yath syt : veda vettha .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {24/37}     asya jpakasya santi do  santi prayojanni .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {25/37}     do sam bhysa v .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {26/37}     tasmt na artha anena jpakena .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {27/37}     katham yni prayojanni .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {28/37}     na etni santi .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {29/37}     iha tvat .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {30/37}     cakia khy iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {31/37}     itkaraasmarthyt vibh tmanepadam bhaviyati .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {32/37}     laa atnacau iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {33/37}     vakyati etat .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {34/37}     praktnm tmanepadnm etvam bhavati iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {35/37}     yuvo ankau iti .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {36/37}     vakyati etat .
(P_2,4.49)  KA_I,485.15-486.21  Ro_II,875-877  {37/37}     siddham tu yuvo ananunsikatvt iti .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {1/23}     kim ayam kadi hovit khaydi .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {2/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {3/23}     cakia khy kadi khaydi ca .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {4/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {5/23}     atha v khadi bhaviyati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {6/23}     kena idnm kadi bhaviyati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {7/23}     cartvena .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {8/23}     atha khaydi katham .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {9/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {10/23}     asiddhe asya vibh yatvam vaktavyam .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {11/23}     kim prayojanam .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {12/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {13/23}     sauprakhya iti yopadhalakaa vuvidhi na bhavati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {14/23}     sauprakhyya .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {15/23}     vddht cha bhavati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {16/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {17/23}     khyta iti nihnatvam na bhavati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {18/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {19/23}     pukhynam iti ruvidhi na bhavati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {20/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {21/23}     parykhynam iti atvam na bhavati .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {22/23}     ## .
(P_2,4.54.1)  KA_I,486.23-487.18  Ro_II,877-879  {23/23}     nama khytre iti sasthnatvam na bhavati.
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {1/22}     ##. varjane pratiedha vaktavya .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {2/22}     avasacaky parisacaky .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {3/22}     asanayo ca .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {4/22}     asanayo ca pratiedha vaktavya .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {5/22}     ncak raka .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {6/22}     vicakaa iti .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {7/22}     ## .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {8/22}     bahulam tai iti vaktavyam .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {9/22}     kim idam tai iti .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {10/22}     sajchandaso grahaam .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {11/22}     kim prayojanam .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {12/22}     ## .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {13/22}     anna .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {14/22}     annam .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {15/22}     vadhaka .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {16/22}     vadhakam .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {17/22}     gtra .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {18/22}     gtram paya .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {19/22}     vicakaa .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {20/22}     vicakaa .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {21/22}     ajira .
(P_2,4.54.2)  KA_I,487.19-488.6  Ro_II,879  {22/22}     ajire tihati .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {1/49}     ## .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {2/49}     ghaapo pratiedhe kyapa upasakhynam kartavyam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {3/49}     iha api yath syt .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {4/49}     samajanam samajy iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {5/49}     tat tarhi vaktavyam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {6/49}     na vaktavyam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {7/49}     api iti eva bhaviyati .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {8/49}     katham .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {9/49}     api iti na idam pratyayagrahaam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {10/49}     kim tarhi .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {11/49}     pratyhragrahaam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {12/49}     kva sannivinm pratyhra .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {13/49}     apa aktt prabhti  kyapa pakrt .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {14/49}     yadi pratyhragrahaam savti na sidhyati .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {15/49}     evam tarhi na artha uapsakhynena na api ghanapo pratiedhena .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {16/49}     idam asti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {17/49}     cakia khy v lii  iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {18/49}     tata vakymi .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {19/49}     aje v bhavati v vyavasthitavibh ca iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {20/49}     tena iha ca bhaviyati : pravet pravetum pravta ratha , savti iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {21/49}     iha ca na bhaviyati : samja , udja , samaja , udaja , samajanam udajanam , samajy iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {22/49}     tatra ayam api artha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {23/49}     idam api siddham bhavati : prjit iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {24/49}     kim ca bho iyate etat rpam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {25/49}     bham iyate .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {26/49}     evam hi ka cit vaiykaraa ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {27/49}     ka asya rathasya pravet iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {28/49}     sta ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {29/49}     yuman aham prjit iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {30/49}     vaiykaraa ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {31/49}     apaabda iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {32/49}     sta ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {33/49}     prpitja devnm priya na tu iaja .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {34/49}     iyate etat rpam iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {35/49}     vaiykaraa ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {36/49}     ho khalu anena durutena bdhymahe iti .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {37/49}     sta ha .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {38/49}     na khalu vea sta .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {39/49}     suvate eva sta .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {40/49}     yadi suvate kuts prayoktavy .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {41/49}     dustena iti vaktavyam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {42/49}     na tarhi idnm idam v yau iti vaktavyam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {43/49}     vaktavyam ca .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {44/49}     kim prayojanam .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {45/49}     na iyam vibh .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {46/49}     kim tarhi .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {47/49}     dea ayam vidhyate .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {48/49}     v iti ayam dea bhavati aje yau parata .
(P_2,4.56)  KA_I,488.8-24  Ro_II,880-881  {49/49}     vyu iti .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {1/9}     ##. aio luki tadrjt yuvapratyayasya upasakhynam kartavyam .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {2/9}     baudhi pit baudh putra audumbari pit audumbari putra .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {3/9}     apara ha : ## kartavyam  iti .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {4/9}     jbli pit jbli putra .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {5/9}     apara ha .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {6/9}     ## kartavyam  iti .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {7/9}     kim prayojanam .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {8/9}     idam api siddham bhavati .
(P_2,4.58)  KA_I,489.2-9  Ro_II,881-882  {9/9}     bhijaghi pit bhijaghi putra krakharaki pit krakharaki putra .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {1/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {2/129}     tadrjdnm luki samsabahutve pratiedha .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {3/129}     priya ga em te ime priyg .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {4/129}     priya vga em te ime priyavg iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {5/129}     kim ucyate samsabahutve pratiedha iti yvat tena eva cet ktam bahutvam iti ucyate na ca atra tena eva ktam bahutvam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {6/129}     bhavati vai kim cit cry kriyamam api codayanti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {7/129}     tat v kartavyam tena eva cet bahutvam iti samsabahutve v pratiedha vaktavya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {8/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {9/129}     abahutve ca luk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {10/129}     atikrnta agn atyaga .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {11/129}     bahuvacane parata ya tadrja iti evam ktv codyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {12/129}     atha kimartham puna idam na bahuvacane iti eva siddham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {13/129}     na sidhyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {14/129}     bahuvacane iti ucyate na ca atra bahuvacanam payma .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {15/129}     pratyayalakaena bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {16/129}     na lumat tasmin iti pratyayalakaasya pratiedha .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {17/129}     na lumat gasya iti vakymi .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {18/129}     na evam akyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {19/129}     iha hi doa syt .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {20/129}     pacabhi grgbhi krta paa pacagrgya daagrgya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {21/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {22/129}     dvandve abahuu luk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {23/129}     gargavatsavj iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {24/129}     iha ca luk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {25/129}     gargebhya gatam gargarpyam gargamayam iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {26/129}     iha ca atraya iti udttanivttisvara prpnoti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {27/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {28/129}     siddham etat .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {29/129}     katham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {30/129}     pratyayrthabahutve luk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {31/129}     yadi pratyayrthabahutve luk ucyate astriym iti vaktavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {32/129}     iha m bht : gya striya , vgya striya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {33/129}     yasya puna bahuvacane parata luk ucyate tasya krea vyavahitatvt na bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {34/129}     yasya api bahuvacane parata luk ucyate tena api astriym iti vaktavyam mbahy striya sauvry striya iti evamartham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {35/129}     atra api cp vyavadhnam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {36/129}     ekdee kte na asti vyavhadnam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {37/129}     ekdea pvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {38/129}      ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {39/129}     dvandve abahuu luk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {40/129}     gargavatsavj iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {41/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {42/129}     gotrasya bahuu lopina bahuvacanntasya pravttau dvyekayo aluk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {43/129}     bidnm apatyam mavaka baida baidau .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {44/129}     kimartham idam na aci iti eva aluk siddha .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {45/129}     aci iti ucyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {46/129}     na ca atra ajdim payma .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {47/129}     pratyayalakaena .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {48/129}     varraye na asti pratyayalakaam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {49/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {50/129}     ekavacanadvivacanntasya pravttau bahuu lopa yni vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {51/129}     baidasya apatyam bahava mavak bid baidayo v bid .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {52/129}     a ya bahuu ya ya bahuu iti ucyamna luk na prpnoti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {53/129}     m bht evam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {54/129}     aantam yat bahuu yaantam yat bahuu iti evam bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {55/129}     na evam akyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {56/129}     iha hi doa syt .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {57/129}     kyapapratiktaya kyap iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {58/129}     ## .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {59/129}     na v ea doa .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {60/129}     kim kraam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {61/129}     sarvem dvandve bahvarthatvt .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {62/129}     sarvi dvandve bahvarthni .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {63/129}     katham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {64/129}     yugapat adhikaraavivakym dvandva bhavati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {65/129}     tata ayam ha yasya bahuvacane parata luk .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {66/129}     yadi sarvi dvandve bahvarthni aham api idam acodyam codye .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {67/129}     dvandve abahuu lugvacanam iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {68/129}     mama api sarvatra bahuvacanam param bhavati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {69/129}     luke kte na prpnoti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {70/129}     pratyayalakaena .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {71/129}     na lumat tasmin iti pratyayalakaasya pratiedha .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {72/129}     na lumat gasya iti vakymi .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {73/129}     nanu ca uktam na evam akyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {74/129}     iha hi doa syt .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {75/129}     pacabhi grgbhi krta paa pacagrgya daagrgya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {76/129}     itam eva etat saghtam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {77/129}     pacagarga daagarga iti eva bhavitavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {78/129}     tath idam aparam acodyam codye .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {79/129}     gargarpyam gargamayam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {80/129}     atra api bahuvacane iti eva siddham katham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {81/129}     samartht taddhita utpadyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {82/129}     smarthyam ca subantena .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {83/129}     tata ayam ha yasya prtayayrthabahutve luk .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {84/129}     yadi samartht taddhita utpadyate aham api idam acodyam codye .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {85/129}     gotrasya bahuu lopina bahuvacanntasya pravttau dvyekayo aluk iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {86/129}     katham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {87/129}     yasya api bahuvacane parata luk tena api atra aluk vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {88/129}     tasya api hi atra bahuvacanam param bhavati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {89/129}     na vaktavya .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {90/129}     aci iti evam aluk siddha .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {91/129}     aci iti ucyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {92/129}     na ca atra ajdim payma .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {93/129}     nanu ca uktam pratyayalakaena .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {94/129}     varraye na asti pratyayalakaam iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {95/129}     yadi v kni cit varrayi api pratyayalakaena bhavanti tath idam api bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {96/129}     atha v avieea alukam uktv hali na iti vakymi .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {97/129}     yadi avieea alukam uktv hali na iti ucyate bidnm apatyam bahava mavak bid atra api aluk prpnoti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {98/129}     astu .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {99/129}     puna asya yuvabahutve vartamnasya luk bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {100/129}     puna aluk kasmt na bhavati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {101/129}     samarthnm prathamasya gotrapratyayntasya aluk ucyate na ca tat samarthnm prathamam gotrapratyayntam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {102/129}     kim tarhi .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {103/129}     dvityam artham upasakrntam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {104/129}     avayam ca etat evam vijeyam atribharadvjik vasihakayapik bhgvagirasik kutsakuik iti evamartham .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {105/129}     gargabhrgavikgrahaam v kriyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {106/129}     tat niyamrtham bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {107/129}     etasya eva dvityam artham upasakrntasya aluk bhavati na anyasya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {108/129}     yat api ucyate ekavacanadvivacanntasya pravttau bahuu lopa yni vaktavya iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {109/129}     m bht evam a ya bahuu ya ya bahuu iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {110/129}     aantam yatbahuu yaantam yat bahuu iti evam bhaviyati .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {111/129}     nanu ca uktam na evam akyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {112/129}     iha hi doa syt .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {113/129}     kyapapratiktaya kyap iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {114/129}     na ea doa .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {115/129}     laukikasya tatra gotrasya grahaam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {116/129}     na ca etat laukikam gotram .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {117/129}     yasya bahuvacane parata luk samsabahutve tena pratiedha vaktavya tena eva cet ktam bahutvam iti v vaktavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {118/129}     yasya pratyayrthabahutve luk tena astriym iti vaktavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {119/129}     yasya bahuvacane parata luk tasya ayam adhika doa atra iti udttanivttisvara prpnoti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {120/129}     tasmt pratyayrthabahutve luk iti ea paka jyyn .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {121/129}     atha iha katham bhavitavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {122/129}     grg ca btsya ca iti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {123/129}     yadi tvat astri vidhin ryate asti atra astr iti ktv bhavitavyam luk .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {124/129}     atha str pratiedhena ryate asti atra str iti ktv bhavitavyam pratiedhena .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {125/129}     kim puna atra arthasatattvam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {126/129}     dev etat jtum arhanti .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {127/129}     atha ya lopyalopinm samsa tatra katham bhavitavyam .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {128/129}     ubhayam hi dyate .
(P_2,4.62)  KA_I,490.2-492.26  Ro_II,882-893  {129/129}     aradvat unakadarbht bhruguvat sgryaeu na udttasvaritodayam agrgyakyapaglavnm iti .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {1/13}     ## .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {2/13}     yadnm ekadvayo v tatpurue ahy upasakhynam kartavyam .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {3/13}     grgyasya kulam grgyakulam gargakulam v .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {4/13}     grgyayo kulam grgyakulam gargakulam v .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {5/13}     baidasya kulam baidakulam bidakulam v .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {6/13}     baidayo kulam baidakulam bidakulam v .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {7/13}     yadnm iti kimartham .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {8/13}     gasya kulam gakulam. gayo kulam gakulam .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {9/13}     ekadvayo iti kimartham .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {10/13}     gargm kulam gargakulam .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {11/13}     tatpurue iti kimartham. grgyasya sampam upagrgyam .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {12/13}     ahy iti kim .
(P_2,4.64)  KA_I,493.2-8  Ro_II,893  {13/13}     obhanagrgya paramagrgya .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {1/18}     kim ayam samuccaya .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {2/18}     prku bharateu ca iti .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {3/18}     hosvit bharatavieaam prggrahaam .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {4/18}     prca ye bharat iti .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {5/18}     kim ca ata .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {6/18}     yadi samuccaya bharatagrahaam anarthakam .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {7/18}     na hi anyatra bharat santi .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {8/18}     atha prggrahaam bharatavieaam prggrahaam anarthakam .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {9/18}     na hi aprca bharat santi .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {10/18}     evam tarhi samuccaya .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {11/18}     nanu ca uktam bharatagrahaam anarthakam .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {12/18}     na hi anyatra bharat santi iti .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {13/18}     na anarthakam. jpakrtham .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {14/18}     kim jpyate .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {15/18}     etat jpayati crya anyatra prggrahae bharatagrahaam na bhavati iti .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {16/18}     kim etasya jpane prayojanam .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {17/18}     ia prcm bharatgrahaam na bhavati .
(P_2,4.66)  KA_I,493.10-16  Ro_II,893-894  {18/18}     auddlaki pit auddlakyana putra iti .
(P_2,4.67)  KA_I,493.18-20  Ro_II,894  {1/3}     ## .
(P_2,4.67)  KA_I,493.18-20  Ro_II,894  {2/3}     gopavandipratiedha prk haritdibhya draavya .
(P_2,4.67)  KA_I,493.18-20  Ro_II,894  {3/3}     hrita hritau bahuu harit .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {1/8}     kimartham advandve iti ucyate .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {2/8}     dvandve m bht iti .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {3/8}     na etat asti prayojanam .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {4/8}     iyate eva dvandve : bhraakakapihal bhrakikpithalaya iti .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {5/8}     ata uttaram pahati ## .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {6/8}     advandve iti ucyate dvandvdhikranivttyartham .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {7/8}     dvandvdhikra nivartate .
(P_2,4.69)  KA_I,494.2-6  Ro_II,894-895  {8/8}     tasmin nivtte avieea dvandve ca advandve ca bhaviyati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {1/21}     ##. gastyakauinyayo praktiniptanam kartavyam .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {2/21}     agastikauinac iti etau praktydeau bhavata iti vaktavyam .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {3/21}     kim prayojanam .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {4/21}     ##. lukpratiedhe vddhi yath syt .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {5/21}     ## .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {6/21}     pratyayntaniptane hi sati vddhyabhva syt .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {7/21}     gasty kauiny iti .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {8/21}     yadi prakriniptanam kriyate kena idnm pratyayasya lopa bhaviyati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {9/21}     ## .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {10/21}     adhikrt pratyayalopa bhaviyati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {11/21}     tat tarhi praktiniptanam kartavyam .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {12/21}     na kartavyam .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {13/21}     yogavibhga kariyate .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {14/21}     gastyakauinyayo bahuu luk bhavati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {15/21}     tata agastikuinac iti etau praktydeau bhavata gastyakauinyayo  iti .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {16/21}     evam api pratyayntayo eva prpnoti .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {17/21}     pratyayntt hi bhavn ahm uccrayati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {18/21}     gastyakauinyayo iti .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {19/21}     na ea doa .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {20/21}     yath hi paribhitam pratyayasya luklulupa bhavanti iti  pratyayasya eva bhaviyati .
(P_2,4.70)  KA_I,494.8-495.2  Ro_II,895-896  {21/21}     avaiasya deau bhaviyata .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {1/11}     ## .ta aci iti vaktavyam .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {2/11}     iha m bht .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {3/11}     sansrasa dandhvasa iti .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {4/11}     atha ta iti ucyamne iha kasmt na bhavati .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {5/11}     yoyya rorva .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {6/11}     vihitavieaam krntagrahaan .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {7/11}     krntt ya vihita iti .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {8/11}     tat tarhi vaktavyam .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {9/11}     na vaktavyam .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {10/11}     iam eva etat saghtam .
(P_2,4.74)  KA_I,495.4-15  Ro_II,896-897  {11/11}     sansrasa dandhvasa iti eva bhavitavyam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {1/11}     ##. gpo grahae ipibatyo grahaam kartavyam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {2/11}     ia ya gabda pibate ya pabda iti vaktavyam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {3/11}     iha m bht .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {4/11}     agst naa .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {5/11}     apst dhanam iti .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {6/11}     tat tarhi vaktavyam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {7/11}     na vaktavyam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {8/11}     ia grahae tvat vrtam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {9/11}     nirdet eva idam vyaktam  lugvikaraasya grahaam iti .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {10/11}     pgrahae ca api vrtam .
(P_2,4.77)  KA_I,495.10-15  Ro_II,897-898  {11/11}     vaktavyam eva etat sarvatra eva pgrahae alugvikaraasya grahaam iti .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {1/16}     ## .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {2/16}     tathso tmanepadasya grahaam kartavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {3/16}     tmanepadam yau tathsau iti vaktavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {4/16}     ## .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {5/16}     atha v ekavacane ye taths iti vaktavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {6/16}     tat ca avayam anyatarat kartavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {7/16}     ## .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {8/16}     anucyamne hi etasmin aniam prasajyeta .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {9/16}     atania ypam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {10/16}     asania ypam iti .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {11/16}     tat tarhi vaktavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {12/16}     na vaktavyam .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {13/16}     yadi api tvat ayam taabda dpacra asti tmanepadam asti eva parasmaipadam asti ekavacanam asti bahuvacanam ayam khalu thsabda adpacra tmanepadam ekavacanam eva .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {14/16}     tasya asya ka anya sahya bhavitum arhati anyat ata tmanepadt ekavacant ca .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {15/16}     tat yath asyas go dvityena artha iti .
(P_2,4.79)  KA_I,495.17-496.7  Ro_II,898  {16/16}     gau eva nyate na ava na gardabha .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {1/25}     ## .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {2/25}     ma le lope luloo upasakhynam kartavyam : tm baijavpaya vidm akran .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {3/25}     atra bhavanta vidm kurvantu. tat tarhi vaktavyam .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {4/25}     na vaktavyam .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {5/25}     ligrahaam nivartiyate .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {6/25}     yadi nivartate pratyayamtrasya prpnoti .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {7/25}     iyate ca pratyayamtrasya .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {8/25}     ta ca iyate .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {9/25}     evam hi ha : k ca anuprayujyate lii iti .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {10/25}     yadi ca pratyayamtrasya luk bhavati tata etat upapannam bhavati .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {11/25}     ## .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {12/25}     mantebhya ala pratiedha vaktavya .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {13/25}     ama tatma .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {14/25}     vddhau ktyym ma iti luk prpnoti .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {15/25}     ## .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {16/25}     mantebhya ala apratiedha .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {17/25}     anarthaka pratiedha apratiedha .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {18/25}     luk kasmt na bhavati : ama tatma iti .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {19/25}     arthavata mabdasya grahaam .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {20/25}     na ca ea arthavn .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {21/25}     ##. mantebhya arthavadgrahat ala apratiedha iti cet ama pratiedha vaktavya .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {22/25}     ma .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {23/25}     ## .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {24/25}     kim uktam .
(P_2,4.81.1)  KA_I,496.9-23  Ro_II,898-899  {25/25}     sanniptalakaa vidhi animittam tadvightasya iti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {1/39}     kim puna luk denm apavda hosvit kteu deeu bhavati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {2/39}     ##. luk denm apavda .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {3/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {4/39}     tiktasya tu abhva .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {5/39}     kasya .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {6/39}     padatvasya .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {7/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {8/39}     subantam padam iti padasaj bhaviyati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {9/39}     katham svdyutpatti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {10/39}     ##. lakra kt .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {11/39}     kt prtipadikam iti prtipadikasaj .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {12/39}     tadrayam pratyayavidhnam .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {13/39}     prtipadikrayatvt svdyutpatti bhaviyati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {14/39}     supa ravaam prpnoti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {15/39}     avyayt iti luk bhaviyati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {16/39}     katham avyayatvam .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {17/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {18/39}     kdantam mntam avyayasajam bhavati iti avyayasaj bhaviyati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {19/39}     svara katham .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {20/39}     yat prakraym cakra .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {21/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {22/39}     kdantam uttarapadam praktisvaram bhavati iti ea svara bhaviyati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {23/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {24/39}     tath ca nightnightasiddhi bhavati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {25/39}     cakukmam yjaym cakra .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {26/39}     ti atia iti tasya ca anighta .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {27/39}     tasmt ca nighta siddha bhavati .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {28/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {29/39}     na tu samsa prpnoti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {30/39}     na krayam na hraym .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {31/39}     na subantena saha samasyate iti samsa prpnoti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {32/39}     ## .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {33/39}     kim uktam .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {34/39}     asmarthyt iti .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {35/39}     na atra naa mantena smarthyam .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {36/39}     kena tarhi .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {37/39}     tiantena .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {38/39}     na cakra kraym .
(P_2,4.81.2)  KA_I,496.24-498.12  Ro_II,900-902  {39/39}     na cakra hraym iti .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {1/23}     ## .avyayt pa lugvacanam anarthakam .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {2/23}     kim kraam .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {3/23}     ligbhvt .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {4/23}     aligam avyayam .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {5/23}     kim idam bhavn supa lukam myati pa lukam na myati .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {6/23}     yath eva hi aligam avyayam evam asakhyam api .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {7/23}     satyam etat .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {8/23}     pratyayalakaam crya prrthayamna supa lukam myati .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {9/23}     pa puna asya luki sati na kim cit api prayojanam asti .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {10/23}     ucyamne api etasmin svdyutpatti na prpnoti .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {11/23}     kim kraam .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {12/23}     ekatvdnm abhvt .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {13/23}     ekatvdiu artheu svdaya vidhyante .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {14/23}     na ca em ekatvdaya santi .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {15/23}     avieea utpadyante .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {16/23}     utpannnm niyama kriyate .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {17/23}     atha v praktn arthn apekya niyama .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {18/23}     ke ca prakt .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {19/23}     ekatvdaya .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {20/23}     ekasmin ekavacanam na dvayo na bahuu .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {21/23}     dvayo eva dvivacanam na ekasmin na bahuu .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {22/23}     bahuu eva bahuvacanam na ekasmin na dvayo iti .
(P_2,4.82)  KA_I,498.2-12  Ro_II,902-903  {23/23}     atha v cryapravtti jpayati utpadyante avyayebhya svdaya iti yat ayam avyayt pasupa iti sublukam sti .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {1/14}     ## .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {2/14}     na avyaybhvt ata iti yoga vyavaseya .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {3/14}     na avyaybhvt akrntt supa luk bhavati .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {4/14}     tata am tu apacamy iti .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {5/14}     kimartha yogavibhga .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {6/14}     ##. pacamy ama pratiedha yath syt .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {7/14}     ## .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {8/14}     ekayoge hi sati ubhayo pratiedha syt ama aluka ca .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {9/14}     sa tarhi yogavibhga kartavya .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {10/14}     na kartavya .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {11/14}     ## .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {12/14}     tu kriyate .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {13/14}     sa niymaka bhaviyati .
(P_2,4.83.1)  KA_I,498.14-23  Ro_II,903  {14/14}     am eva apacamy iti .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {1/14}     ## .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {2/14}     ami pacampratiedhe apdnagrahaam kartavyam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {3/14}     apdnapacamy iti vaktavyam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {4/14}     kim prayojanam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {5/14}     ##. karmapravacanyayukte m bht .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {6/14}     paliputram va deva .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {7/14}     ## .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {8/14}     na v vaktavyam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {9/14}     kim kraam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {10/14}     uttarapadam atra karmapravacanyayuktam .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {11/14}     uttarapadasya karmapravacanyayogt samst pacam na bhaviyati .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {12/14}     yad ca samsa karmapravacanyayukta bhavati tad pratiedha .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {13/14}     tat yath .
(P_2,4.83.2)  KA_I,499.1-9  Ro_II,903-904  {14/14}      upakumbht  upamaikt iti .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {1/7}     ##. saptamy ddhinadsamsasakhyvayavebhya nityam iti vaktavyam .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {2/7}     ddhi .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {3/7}     sumaram sumagadham .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {4/7}     nadsamsa .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {5/7}     unmattagagam  lohitagagam .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {6/7}     sakhyvayava .
(P_2,4.84)  KA_I,499.11-14  Ro_II,904  {7/7}     ekavisatibhradvjam tripacatgautamam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {1/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {2/60}     itm e evidhe lua raurasa bhavanti prvavipratiedhena .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {3/60}     e etvasya avaka pacate pacete pacante .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {4/60}     raurasm avaka va kart va kartrau va kartra .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {5/60}     iha ubhayam prpnoti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {6/60}     va adhet va adhyetrau va adhyetra .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {7/60}     raurasa bhavanti prvavipratiedhena .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {8/60}     sa tarhi prvavipratiedha vaktavya .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {9/60}     na vaktavya .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {10/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {11/60}     tmanepadnm ca raurasa bhavanti iti vaktavyam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {12/60}     ##. tat ca avayam tmanepadagrahaam kartavyam samasakhyrtham .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {13/60}     sakhytanudea yath syt .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {14/60}     akriyame hi tmanepadagrahae a sthnina traya de .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {15/60}     vaiamyt sakhytnudea na prpnoti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {16/60}     prvavipratiedhrthena tvat na artha tmanepadagrahaena .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {17/60}     idam iha sampradhryam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {18/60}     raurasa kriyantm e etvam iti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {19/60}     kim atra kartavyam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {20/60}     paratvt etvam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {21/60}     nity raurasa .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {22/60}     kte api etve prapnuvanti akte api prpnuvanti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {23/60}     e etvam api nityam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {24/60}     kteu api raurassu prpnoti akteu api prpnoti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {25/60}     anityam etvam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {26/60}     anyasya kteu raurassu prpnoti anyasya akteu .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {27/60}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {28/60}     raurasa api anity .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {29/60}     anyasya kte etve prpnuvanti anyasya akte .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {30/60}     abdntarasya prpnuvanta anity bhavanti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {31/60}     ubhayo anityayo paratvt etvam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {32/60}     etve kte punaprasagavijnt raurasa bhaviyanti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {33/60}     samasakhyrthena ca api na artha tmanepadagrahaena .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {34/60}     sthne antaramena vyavasth bhaviyati .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {35/60}     kuta ntaryam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {36/60}     arthata .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {37/60}     ekrthasya ekrtha dvyarthasya dvyartha bahvarthasya bahvartha .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {38/60}     atha v de api a eva nirdiyante .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {39/60}     katham .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {40/60}     ekaeanirdet .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {41/60}     ekaeanirdea ayam .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {42/60}     atha etasmin ekaeanirdee sati kim ayam ktaikaem dvandva .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {43/60}      ca  ca  rau ca rau ca rau ra ca ra ca ra.  ca rau ca ra ca raurasa iti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {44/60}     hosvit ktadvandvnm ekaea .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {45/60}      ca rau ca ra ca raurasa .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {46/60}     raurasa ca raurasa ca raurasa iti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {47/60}     kim ca ata .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {48/60}     yadi ktaikaem dvandva ania samasakhya prpnoti ekavacanadvivacanayo  prpnoti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {49/60}     bahuvacanaikavacanayo rau prpnoti dvivacanabahuvacanayo ca ra prpnoti .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {50/60}     atha ktadvandvnm ekaea na doa bhavati .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {51/60}     yath na doa tath astu .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {52/60}     kim puna atra jyya .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {53/60}     ubhayam iti ha .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {54/60}     ubhayam hi dyate .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {55/60}     bahu aktikiakam bahni aktikiakni bahu sthlpiharam bahni sthlpiharni .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {56/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {57/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {58/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {59/60}     ## .
(P_2,4.85.1)  KA_I,499.16-500.27  Ro_II,905-907  {60/60}     #< e etvam ca paratvt kte api tasmin ime santu># .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {1/83}     #< vikrasya itkaraam sarvdertham># .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {2/83}     vikra it kartavya .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {3/83}     kim prayojanam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {4/83}     sarvdertham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {5/83}     it sarvasya iti sarvdea yath syt .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {6/83}     akriyame hi akre ala antyasya vidhaya bhavanti iti antasya prasajyeta .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {7/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {8/83}     nighta tu prapnoti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {9/83}     va kart .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {10/83}     tse param lasrvadhtukam anudttam bhavati iti ea svara prpnoti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {11/83}     yat tvat ucyate vikrasya itkaraam sarvdertham iti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {12/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {13/83}     siddham etat .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {14/83}     katham .ala antyavikrt .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {15/83}     astu ayam ala antyasya .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {16/83}     k rpasiddhi : kart .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {17/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {18/83}     iti e lopena lopa bhaviyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {19/83}     abhatvt na prpnoti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {20/83}     itkaraasmarthyt bhaviyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {21/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {22/83}     atha v anittvt etat siddham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {23/83}     kim idam anittvt iti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {24/83}     antyasya ayam sthne bhavan na pratyaya syt .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {25/83}     asatym pratyayasajym itsaj na .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {26/83}     asatym itsajym lopa na .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {27/83}     asati lope anekl .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {28/83}     yada anekl tad sarvdea .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {29/83}     yad sarvdea tad pratyaya .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {30/83}     yad pratyaya tad itsaj .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {31/83}     yad itsaj tad lopa .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {32/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {33/83}     atha v pralianirdea ayam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {34/83}        .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {35/83}     sa aneklit sarvasya iti sarvdea bhaviyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {36/83}     yad tarhi ayam antyasya sthne bhavati tad tigrahaena grahaam na prpnoti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {37/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {38/83}     ekadeaviktam ananyavat bhavati iti tigrahaena grahaam bhaviyati svara katham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {39/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {40/83}     raurasa kriyantm anudttatvam iti kim atra kartavyam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {41/83}     paratvt anudttatvam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {42/83}     nity raurasa .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {43/83}     kte api anudttatve prapnuvanti akte api prapnuvanti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {44/83}     anudttatvam api nityam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {45/83}     kteu  kteu api raurassu prpnoti akteu api prpnoti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {46/83}     anityam anudttatvam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {47/83}     anyasya kteu raurassu prpnoti anyasya akteu .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {48/83}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {49/83}     raurasa api anity .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {50/83}     anyathsvarasya kte anudttatve prpnuvanti anyathsvarasya akte .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {51/83}     svarabhinnasya ca prpnuvanta anity bhavanti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {52/83}     ubhayo anityayo paratvt anudttatvam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {53/83}     anudttatve kte punaprasagavijtt raurasa .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {54/83}     ilope udttanivttisvarea siddham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {55/83}     na sidhyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {56/83}     kim kraam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {57/83}     antaragatvt raurasa .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {58/83}     tatra antaragatvt raurassu kteu anudttatvam kriyatm ilopa iti kim atra kartavyam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {59/83}     paratvt ilopena bhavitavyam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {60/83}     evam tarhi svare vipratiedht siddham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {61/83}     nyyya eva ayam svare vipratiedha .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {62/83}     idam iha sampradhryam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {63/83}     anudttatvam kriyatm udttanivttisvara iti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {64/83}     kim atra kartavyam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {65/83}     paratvt anudttatvam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {66/83}     anudttatve kte punaprasagavijnt udttanivttisvara bhaviyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {67/83}     tat etat kva siddham bhavati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {68/83}     yat pit vacanam .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {69/83}     yat apit vacanam tatra na sidhyati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {70/83}     tatra api siddham .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {71/83}     katham idam adya lasrvadhtuknudttatvam pratyayasvarasya apavda .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {72/83}     na ca apavdaviaye utsarga abhiniviate .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {73/83}     prvam hi apavd abhiniviante pact utsarg .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {74/83}     prakalpya v apavdaviayam tata utsarga abhiniviate .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {75/83}     tat na tvat kad cit pratyayasvara bhavati .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {76/83}     apavdam lasrvadhtukanudttatvam pratkate .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {77/83}     tatra anudttatvam kriyatm lopa iti .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {78/83}     yadi api paratvt lopa sa asau avidyamnodttatve anudtte udtta lupyate .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {79/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {80/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {81/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {82/83}     ## .
(P_2,4.85.2)  KA_I,501.1-502.24  Ro_II,907-911  {83/83}     ## .


(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {1/109}     adhikrea iyam pratyayasaj kriyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {2/109}     s praktyupapadopdhnm api prpnoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {3/109}     tasy pratiedha vaktavya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {4/109}     prakti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {5/109}     guptijkibhya san .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {6/109}     upapada .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {7/109}     stambakarayo ramajapo .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {8/109}     updhi .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {9/109}     harate dtinthayo paau .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {10/109}     etem pratiedha vaktavya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {11/109}     kim ca syt yadi etem api pratyayasaj syt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {12/109}     paratvam dyudttatvam agasaj iti ete vidhaya prasajyeran .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {13/109}     ata uttaram pahati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {14/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {15/109}     adhikrea api pratyayasajym satym  praktyupapadopdhnm apratiedha .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {16/109}     anarthaka pratiedha apratiedha .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {17/109}     pratyayasaj kasmt na bhavati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {18/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {19/109}     nimittni hi nimittikryrthni bhavanti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {20/109}     kim puna nimittam ka v nimitt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {21/109}     praktyupapaopdhaya nimittam pratyaya nimitt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {22/109}     anyatra api ca ea nyya da .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {23/109}     kva anyatra .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {24/109}     loke .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {25/109}     tat yath .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {26/109}     bahuu sneu ka cit kam cit pcchati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {27/109}     katama devadatta .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {28/109}     katara yajadatta iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {29/109}     sa tasmai cae .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {30/109}     ya ave ya phe iti ukte nimittasya nimittikryrthatvt adhyavasyati ayam devadatta ayam yajdatta iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {31/109}     na idnm avasya phasya v devadatta iti saj bhavati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {32/109}     kim puna nimittam ka v nimitt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {33/109}     nirjta artha nimittam anirjtrtha nimitt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {34/109}     iha ca pratyaya anirjta praktyupapadopdhaya nirjt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {35/109}     kva .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {36/109}     dhtpadee prtipadikopadee ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {37/109}     te nirjt nimittatvena updyante .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {38/109}     ##. atha v pradhne kryasampratyaya bhaviyati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {39/109}     kim ca pradhnam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {40/109}     pratyaya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {41/109}     tat yath .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {42/109}     bahuu ytsu ka cit kam cit pcchati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {43/109}     ka yti iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {44/109}     sa ha rj iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {45/109}     rj iti ukte pradhne kryasampratyayt ya pcchati ya ca cae ubhayo sampratyaya bhavati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {46/109}     kiktam puna prdhnyam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {47/109}     arthaktam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {48/109}     yath puna loke arthaktam prdhnyam abdasya idnm kiktam prdhnyam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {49/109}     abdasya aprvopadea prdhnyam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {50/109}     yasya aprvopadea sa pradhnam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {51/109}     praktyupapadopdhaya ca upadi .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {52/109}     kva .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {53/109}     dhtpadee prtipadikopadee ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {54/109}     yadi eva nimittasya nimittikryrthatvt atha api pradhne kryasampratyayt praktyupapadopdhnm na bhavati vikrgamnm tu prpnoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {55/109}     hana ta ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {56/109}     trapujatuno uk iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {57/109}     etem hi aprvopadet prdhnyam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {58/109}     nimittina ca ete .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {59/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {60/109}     vikrgameu ca paravijnt pratyayasaj na bhaviyati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {61/109}     pratyaya para bahvati iti ucyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {62/109}     na ca vikrgam pare sambhavanti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {63/109}     kim puna kraam samne aprvopadee pratyaya para vikrgam na pare .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {64/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {65/109}     ahnirditam vikrgamayuktam pacamnirdt ca pratyaya vidhyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {66/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {67/109}     pratyayavidhi tu na upapapdyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {68/109}     kva .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {69/109}     yatra vikrgam vidhyante .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {70/109}     hana ta ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {71/109}     tarpujatuno uk .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {72/109}     kim puna kraam na sidhyati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {73/109}     vikrgamayuktatvt apacamnirdiatvt ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {74/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {75/109}     tasmt tatra pacamnirdea kartavya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {76/109}     na kartavya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {77/109}     iha tvat hana te iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {78/109}     dhto iti vartate. iha trapujatuno uk iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {79/109}     prtipadikt iti vartate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {80/109}     yadi evam hana ta ca dhto kyap bhavati iti dhtumtrt kyap prpnoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {81/109}     na ea doa .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {82/109}     cryapravtti jpayati na dhtumtrt kyap bhavati iti yat ayam etistuasvdjua kyap iti parigaanam karoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {83/109}     atha v hantim eva atra dhtugrahaena abhisambhantsyma .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {84/109}     hana ta bhavati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {85/109}     dhto kyap bhavati .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {86/109}     kasmt .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {87/109}     hante iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {88/109}     ## .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {89/109}     atha v arthraya pratyayavidhi .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {90/109}     ya tam artham sampratyyayati sa pratyaya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {91/109}     kim vaktavyam etat .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {92/109}     na hi .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {93/109}     katham anucyamnam gasyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {94/109}     pratyaya iti mahat saj kriyate .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {95/109}     saj ca nma yata na laghya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {96/109}     kuta etat .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {97/109}     laghvartham hi sajkaraam .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {98/109}     tatra mahaty sajy karae etat prayojanam anvarthasaj yath vijyeta .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {99/109}     pratyyayiti iti pratyaya .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {100/109}     yadi pratyyayiti iti pratyaya avikdnm pratyayasaj na prpnoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {101/109}     na hi te kim cit pratyyayanti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {102/109}     evam tarhi pratyyyate pratyaya iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {103/109}     evam api sandnm na prpnoti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {104/109}     evam tari ubhayasdhana ayam kartsdhana karmasdhana ca .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {105/109}     evam api kuta etat samne aprvopadee trpuam jtuam iti atra akra tam artham sampratyyayati na puna akra iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {106/109}     anyatra api akrea tasya arthasya vacant manymahe akra tam artham sampratyyayatina akra iti .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {107/109}     kva anyatra .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {108/109}     bilvdibhya a .
(P_3,1.1)  KA_II,1.2-3.13  Ro_III,3-12  {109/109}     bailva .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {1/100}     kimartham idam ucyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {2/100}     para yath syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {3/100}     prva m bht iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {4/100}     na etat asti prayojanam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {5/100}     yam icchati prvam ha tam : vibh supa bahuc purastt tu iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {6/100}     madhye tarhi m bht iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {7/100}     madhye api yam icchati ha tam : avyayasarvanmnm akac prk e iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {8/100}     ya idnm anya pratyaya ea sa antarea vacanam para eva bhaviyati iti n artha paravacanena .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {9/100}     evam api yem eva pratyaynm dea niyamyate te eva niyatade syu .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {10/100}     ya idnm aniyatadea sa kad cit prva kad cit para kad cit madhye syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {11/100}     tat yath mtu vatsa kad cit agrata kad cit phata kad cit prvata bhavati .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {12/100}     para eva yath syt iti evamartham paravacanam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {13/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {14/100}     paragrahaam anarthakam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {15/100}     kim kraam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {16/100}     pacamnirdiatvt parasya kryam ucyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {17/100}     tat yath dvyantarupasargebhya apa t .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {18/100}     viama upanysa .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {19/100}     sata tatra parasya kryam ucyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {20/100}     iha idnm kasya sata parasya kryam bhavitum arhati .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {21/100}     iha api sata eva. katham .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {22/100}     paratvam svbhvikam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {23/100}     atha vcanike paratve sati artha syt paragrahaena .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {24/100}     vcanike ca na artha .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {25/100}     etat hi tasya parasya kryam yat asau para syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {26/100}     atha v yat asya parasya sata saj syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {27/100}     yatra tarhi pacam na asti tadartham ayam yoga vaktavya .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {28/100}     kva ca pacam na asti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {29/100}     yatra vikrgam iyante .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {30/100}     kva ca vikrgam iyante .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {31/100}     hana ta ca .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {32/100}     trapujatuno uk iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {33/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {34/100}     kim uktam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {35/100}     pratyayavidhnnupapatti tu .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {36/100}     tasmt tatra pacamnirdet siddham iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {37/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {38/100}     atyantparadnm tarhi parabhtaloprtham paragrahaam kartavyam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {39/100}     ye ete atyantparad kvibdaya lupyante tem parabhtnm lopa yath syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {40/100}     aparabhtnm m bht .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {41/100}     kim puna atyantparadnm parabhtalopavacane prayojanam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {42/100}     kiti iti iti kryi yath syu iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {43/100}     etat api na asti prayojanam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {44/100}     cryapravtti jpayati atyantparad parabht lupyante iti yat ayam teu kdn anubandhn sajati .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {45/100}     katham ktv jpakam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {46/100}     anubandhsajane etat prayojanam kiti iti iti kryi yath syu iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {47/100}     yadi ca atra atyantparad parabht lupyantetata anubandhsajanam arthavat bhavati .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {48/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {49/100}     prayoganiyamrtham tarhi paragrahaam kartavyam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {50/100}     parabhtnm prayoga yath syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {51/100}     aparabhtnm m bht iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {52/100}     asti puna kim cit aniam yadartha niyama syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {53/100}     asti iti ha .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {54/100}     ##. prakte arthbhidhne apratyayik dyante .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {55/100}     kva sa devadatta kva sa yajdatta babhru mau lamaka iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {56/100}     bbhravya mavya lmakyana iti prayoktavye babhru mau lamaka iti prayujyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {57/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {58/100}     dvayasajdnm ca kevalnm prayoga dyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {59/100}     kim asya dvayasam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {60/100}     kim asya mtram .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {61/100}     k adya tith iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {62/100}     dvayasajdaya vai vttijasad avttij yath bahu tath .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {63/100}     ##. vvacane ca anutpattyartham paragrahaam kartavyam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {64/100}     v vacanena anutpatti yath syt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {65/100}     atha kriyame api vai paragrahae katham iva vvacanena anutpatti labhy .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {66/100}     kriyame paragrahae vvacanena v para iti etat abhisambadhyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {67/100}     akriyame puna paragrahae vvacanena kim anyat akyam abhisambandhum anyat ata sajy .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {68/100}     na ca sajy bhvbhvau iyete .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {69/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {70/100}     kim uktam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {71/100}     vvacannarthakyam ca tatra nityatvt sana iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {72/100}     prayoganiyamrtham eva tarhi paragrahaam kartavyam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {73/100}     atha etasmin prayoganiyame sati kim ayam pratyayahiyama .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {74/100}     praktipara eva pratyaya prayoktavya apraktipara na iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {75/100}     hosvit praktiniyama .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {76/100}     pratyayapar eva prakti prayoktavy apratyay na iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {77/100}     ka ca atra viea .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {78/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {79/100}     tatra pratyayaniyame sati prktiniyama na prpnoti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {80/100}     apratyayiky prakte prayoga prpnoti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {81/100}     kva sa devadatta kva sa yajdatta babhru mau lamaka iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {82/100}     astu tarhi praktiniyama .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {83/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {84/100}     praktiniyame sati pratyayasya niyama na prpnoti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {85/100}     kim asya dvayasam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {86/100}     kim asya mtram .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {87/100}     k adya tith iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {88/100}     apraktikasya pratyayasya prayoga prpnoti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {89/100}     ## .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {90/100}     siddham etat .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {91/100}     katham .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {92/100}     ubhayaniyamt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {93/100}     ubhayaniyama ayam .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {94/100}     praktipara eva pratyaya prayoktavya pratyayapar eva ca prakti iti .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {95/100}     kim vaktavyam etat .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {96/100}     na hi .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {97/100}     katham anucyamnam gasyate .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {98/100}     paragrahaasmarthyt .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {99/100}     antarea api paragrahaam syt ayam para .
(P_3,1.2)  KA_II,3.15-6.2  Ro_III,12-19  {100/100}     para eva yath syt iti evamartham paragrahaam .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {1/15}     kimartham idam ucyate .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {2/15}     dyudtta yath syt .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {3/15}     antodtta m bht iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {4/15}     na etat asti prayojanam .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {5/15}     yam icchati antodttam karoti tatra cakram anubandham ha ca cita anta udtta iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {6/15}     madhyodtta tarhi m bht iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {7/15}     madyodttam yam icchati tatra repham anubandham karoti ha ca upottamam riti iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {8/15}     anudtta tarhi m bht iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {9/15}     anudttam api yam icchati tatra pakram anubandham karoti ha ca anudttau suppitau iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {10/15}     svarita tarhi m bht iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {11/15}     svaritam api yam icchati karoti tatra takram anubandham ha ca tit svaritam iti .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {12/15}     ya idnm ata anya pratyaya ea sa antarea api vacanam dyudtta eva bhaviyati iti na artha dyudttavacanena .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {13/15}     evam api yem eva pratyaynm svara niyamyate te eva niyatasvar syu .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {14/15}     ya idnm aniyatasvara sa kad cit dyudtta kad cit antodtta kad cit madhyodtta kad cit anudtta kac cit svarita syt .
(P_3,1.3.1)  KA_II,6.4-14  Ro_III,20-21  {15/15}     dyudtta eva yath syt iti evam artham idam ucyate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {1/113}     atha kimartham pratyayasajsanniyogena dyudttatvam ucyate anudttatvam ca na yatra eva anya svara tatra eva ayam ucyeta .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {2/113}     niti di nityam pratyayasya ca .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {3/113}     adupadet lasrvadhtukam anudttam suppitau ca iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {4/113}     tatra ayam api artha dvi dyudttagrahaam dvi ca anudttagrahaam na kartavyam bhavati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {5/113}     praktam anuvartate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {6/113}     ata uttaram pahati : ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {7/113}     dyudttatvasya pratyayasajsanniyogakarae etat prayojanam yasya sajkaraam tasya dyudttatvam yath syt .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {8/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {9/113}     akriyame hi pratyayasajsanniyogena dyudttatve pratyayagrahae yasmt sa tadde grahaam bhavati iti tadde dyudttatvam prasajyeta tadantasya ca anudttatvam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {10/113}     atha kriyame api pratyayasajsanniyogena dyudttatve anudttatve ca kasmt eva tadde dyudttatvam na bhavati tadantasya ca anudttatvam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {11/113}     utpanna pratyaya pratyayraym krym nimittam bhavati na utpadyamna .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {12/113}     tat yath ghaa kta gharaym krym nimittam bhavati na kriyama .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {13/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {14/113}     na v ea doa .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {15/113}     kim kraam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {16/113}     yat ayam niti di nityam iti prakte dyudttatvam sti tat jpayati crya na tadde dyudttatvam bhavati iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {17/113}     tadantasya tarhi anudttatvam prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {18/113}     ##. yat ayam dhto anta prtipadikasya anta iti prakte antodttatvam sti tat jpayati crya na tadantasya anudttatvam bhavati iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {19/113}     katham ktv jpakam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {20/113}     yatra hi anudttapratyaya praktisvara tat prayojayati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {21/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {22/113}     gamnudttrtham tarhi pratyayasajsanniyogena dyudttatvam ucyate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {23/113}     pratyayasajsanniyogena dyudttatve kte gam anudtt yath syu iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {24/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {25/113}     na v etat api prayojanam asti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {26/113}     kim kraam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {27/113}     gamasya anudttavacant .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {28/113}     gam anudtt bhavanti iti vakymi .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {29/113}     ke puna gam anudttatvam prayojayanti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {30/113}     i .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {31/113}     lavit .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {32/113}     i tvat na prayojayati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {33/113}     idam iha sampradhryam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {34/113}     i kriyatm dyudttatvam iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {35/113}     kim atra kartavyam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {36/113}     paratvt igama .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {37/113}     nityam dyudttatvam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {38/113}     kte api ii prpnoti akte api prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {39/113}     i api nitya .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {40/113}     kte api dyudttatve prpnoti akte api prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {41/113}     anitya i .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {42/113}     anyathsvarasya kte dyudttatve prapnoti anyathsvarasya akte .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {43/113}     svarabhinnasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {44/113}     dyudttatvam api anityam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {45/113}     anyasya kte ii prpnoti anyasya akte .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {46/113}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {47/113}     ubhayo anityayo paratvt igama .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {48/113}     antaragam tarhi dyudttatvam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {49/113}     k antaragat .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {50/113}     utpattisanniyogena dyudttatvam ucyate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {51/113}     utpanne pratyaye praktipratyayau ritya agasya igama .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {52/113}     dyudttatvam api na antaragam yvat pratyaye ryame prakti api rit bhavati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {53/113}     antaragam eva dyudttatvam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {54/113}     katham .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {55/113}     idnm eva hi uktam na pratyayasvaravidhau taddividhi bhavati iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {56/113}     syu tarhi prayojayati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {57/113}     ##. akriyame hi gamnudttatve kriyame api pratyayasajsanniyogena dyudttatve syude lia dyudttatvam prasajyeta .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {58/113}     laviya paviya .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {59/113}     tat tarhi vaktavyam gam anudtt bhavanti iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {60/113}     na vaktavyam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {61/113}     cryapravtti jpayati gam anudtt bhavanti iti yat ayam ysu parasamaipadeu udtta it ca iti ha .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {62/113}     na etat asti jpakam vakyati etat .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {63/113}     ysua idvacanam pidartham udttavacanam ca iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {64/113}     akyam anena vaktum : ysu parasmaipadeu bhavati apit ca li bhavati iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {65/113}     sa ayam evam laghyas nysena siddhe sati yat garysam yatnam rabhate tat japayati crya gam anudtt bhavanti iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {66/113}     akyam idam labdhum .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {67/113}     yadi eva vacant atha api jpakt gam anudtt bhavanti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {68/113}     gamai tu vyavahitatvt dyudttatvam na prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {69/113}     gam avidyamnavat bhavanti iti vakymi .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {70/113}     yadi gam avidyamnavat bhavanti iti ucyate lavit avdea na prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {71/113}     svaravidhau iti vakymi .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {72/113}     evam api lavit udttt anudttasya svarita iti svarita na prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {73/113}     hike svare iti vakymi .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {74/113}     evam api ikita nih ca dvyac ant it ea svara prpnoti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {75/113}     pratyayasvaravidhau iti vakymi .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {76/113}     tat tarhi vaktavyam avidyamnavat bhavanti iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {77/113}     na vaktavyam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {78/113}     cryapravtti jpayati gam avidyamnavat bhavanti iti yat ayam ysu parasamaipadeu udtta it ca iti ha .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {79/113}     na etat asti jpakam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {80/113}     vakyati etat .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {81/113}     ysua idvacanam pidartham udttavacanam ca iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {82/113}     akyam anena vaktum .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {83/113}     ysu parasmaipadeu bhavati apit ca li bhavati iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {84/113}     sa ayam evam laghyas nysena siddhe sati yat garysam yatnam rabhate tat japayati crya gam avidyamnavat bhavanti iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {85/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {86/113}     dyudttasya tarhi loprtham pratyayasajsanniyogena dyudttatvam ucyate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {87/113}     pratyayasajsanniyogena dyudttatve kte udttanivttisvara siddha bhavati : sraughn mthur .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {88/113}     atra hi paratvt lopa pratyaysvaram bdheta .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {89/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {90/113}     na v etat prayojayati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {91/113}     kim kraam .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {92/113}     bahiragalakaatvt .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {93/113}     bahiragalakaa lopa antaragalakaa svara .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {94/113}     asiddham bahiragam antarage .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {95/113}     avayam ca e paribh rayitavy .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {96/113}     ## .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {97/113}     anryamym asym paribhym kriyame api pratyayasajsanniyogena dyudttatveinnitkitsu atiprasaga syt .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {98/113}     auts kasik trey iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {99/113}     atra hi paratvt lopa innitkitsvarn bdheta .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {100/113}     na ea doa .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {101/113}     innitkitsvar pratyaysvarpavd .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {102/113}     na ca apavdaviaye utsarga bhiniviate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {103/113}     prvam hi apavd abhiniviante pact utsarga .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {104/113}     prakalpya v apavdaviayam tata utsarga abhiniviate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {105/113}     na tvat atra kad cit pratyaydyudttatvam bhavati .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {106/113}     apavdn innitkitsvarn pratkate .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {107/113}     kasikym bhyn apahra .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {108/113}     anyasya atra udttatvam anyasya lopa .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {109/113}     de udttatvam antyasya lopa .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {110/113}     idam tarhi trey iti .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {111/113}     atra hi paratvt lopa kitsvaram bdheta .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {112/113}     tasmt e paribh rayitavy .
(P_3,1.3.2)  KA_II,6.15-9.14   Ro_III,21-27  {113/113}     etasym ca satym akyam pratyayasanniyogena dyudttatvam avaktum .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {1/58}     ## .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {2/58}     pratyaydyudttatvt dhto anta iti etat bhavati vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {3/58}     pratyaydyudttatvasya avaka yatra anudtt prakti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {4/58}     samatvam simatvam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {5/58}     dhto anta iti asya avaka yatra anudtta pratyaya .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {6/58}     pacati pahati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {7/58}     iha ubhayam prpnoti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {8/58}     gopyati dhapyati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {9/58}     dhto anta iti etat bhavati vipratiedhena. ##. pitsvart titsvara pi bhavati vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {10/58}     pitsvarasya avaka .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {11/58}     pacati pahati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {12/58}     titsvarasya avaka .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {13/58}     kryam hryam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {14/58}     iha ubhayam prpnoti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {15/58}     kry hry .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {16/58}     titsvara bhavati vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {17/58}     ##. citsvara cpi pitsvart bhavati vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {18/58}     citsvarasya avaka .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {19/58}     calana copana .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {20/58}     pitsvarasya sa eva .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {21/58}     iha ubhayam prpnoti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {22/58}     mbahy sauvry .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {23/58}     citsvara bhavati vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {24/58}     ##. na v artha vipratiedhena .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {25/58}     kim kraam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {26/58}     dyutttasya pratyayasajsanniyogt .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {27/58}     pratyayasajsanniyogena dyudttatve kte satiiatvt dhtusvara bhaviyati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {28/58}     ayam ca api ayukta vipratiedha pitsvarasya titsvarasya ca .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {29/58}     kim kraam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {30/58}     ## .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {31/58}     pi svaritena ekdea bhavati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {32/58}     idam iha sampradhryam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {33/58}     svaritatvam kriyatm ekdea iti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {34/58}     kim atra kartavyam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {35/58}     paratvt svaritatvam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {36/58}     nitya ekdea .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {37/58}     kte api svaritatve prpnoti akte api prpnoti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {38/58}     . svaritatvam api nityam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {39/58}     kte api ekdee prpnoti akte api .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {40/58}     anityam svaritatvam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {41/58}     anyasya kte ekdee prpnoti anyasya akte .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {42/58}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {43/58}     ekdea api anitya .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {44/58}     anyathsvarasya kte svaritatve prpnoti anyathsvarasya akte .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {45/58}     svarabhinnasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {46/58}     antaraga tarhi ekdea .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {47/58}     k antaragat .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {48/58}     varau ritya ekdea padasya svaritatvam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {49/58}     svaritatvam api antaragam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {50/58}     katham .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {51/58}     vakyati etat .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {52/58}     padagrahaam parimrtham iti .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {53/58}     ubhayo antaragayo paratvt svaritatvam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {54/58}     svaritatve kte ntaryata svaridnudttayo svarita bhaviyati .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {55/58}     ayam ca api ayukta vipratiedha pitsvarasya citsvarasya ca .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {56/58}     kim kraam .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {57/58}     ## .
(P_3,1.3.3)  KA_II,9.15-10.20  Ro_III,27-30  {58/58}     cpi citkaraasmarthyt antodttatvam bhaviyati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {1/17}     gupdiu anubandhakaraam kimartham .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {2/17}     ##. gupdiu anubandh kriyante tmanepadam yath syt .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {3/17}     kriyameu api anubandheu tmanepadam na eva prpnoti .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {4/17}     kim kraam .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {5/17}     san vyavahitatvt .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {6/17}     prvavat sana iti evam bhaviyati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {7/17}     prvavat sana iti ucyate .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {8/17}     na ce etebhya prk sana tmanepadam na api parasmaipadam payma .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {9/17}     evam tarhi anubandhakaraasmarthyt bhaviyati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {10/17}     atha v avayave ktam ligam samudyasya vieakam bhaviyati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {11/17}     tat yath go sakthani kare v ktam ligam go vieakam bhavati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {12/17}     yadi avayave ktam ligam samudyasya vieakam bhavati jugupsayati mmsayati iti atra api prpnoti .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {13/17}     avayave ktam ligam kasya samudyasya vieakam bhavati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {14/17}     yam samudyam ya avayava na vyabhicarati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {15/17}     sanam ca na vhabhicarati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {16/17}     icam puna vyabhicarati .
(P_3,1.5)  KA_II,10.22-11.9  Ro_III,30-31  {17/17}     tat yath tat yath go sakthani kare v ktam ligam go vieakam bhavati na gomaalasya .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {1/27}     ## .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {2/27}     abhysadrghatve avarasya drghatvam prpnoti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {3/27}     mmsate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {4/27}     nanu ce ittve kte drghatvam bhaviyati .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {5/27}     katham puna utpattisanniyogena drghatvam ucyamnam ittvam pratkate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {6/27}     atha katham abhysam pratkate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {7/27}     vacant abhysam pratkate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {8/27}     ittvam puna na pratkate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {9/27}     ## .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {10/27}     na v ea doa .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {11/27}     kim kraam .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {12/27}     abhysavikreu apavdasya utsargbdhakatvt .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {13/27}     abhysavikreu apavd utsargn na bdhante iti evam drghatvam ucyamnam ittvam na bdhiyate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {14/27}     atha v mnbadhadnanbhya  ca abhysasya iti vakymi .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {15/27}     evam api haldiepavda kra prpnoti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {16/27}      ca aca iti vakymi .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {17/27}     atha v mnbadhadnanbhya drgha ca ita abhysasya iti vakymi .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {18/27}     sidhyati .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {19/27}     stram tarhi bhidyate .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {20/27}     yathnysam eva astu .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {21/27}     nanu ca uktam abhysadrghatve avarasya drghaprasaga iti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {22/27}     parihtam etat na v abhysavikreu apavdasya utsargbdhakatvt iti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {23/27}     atha v na evam vijyate drgha ca abhysasya iti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {24/27}     katham tarhi .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {25/27}     drgha ca bhysasya iti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {26/27}     kim idam bhysasya iti .
(P_3,1.6)  KA_II,11.11-25  Ro_III,31-32  {27/27}     abhysavikra bhysa tasya iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {1/90}     dhto iti kimartham .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {2/90}     prakartum aicchat prcikrat .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {3/90}     sopasargt m bht .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {4/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {5/90}     karmagrahat sanvidhau dhtugrahaam anarthakam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {6/90}     karmaa samnakartkt icchym v sambhavati iti eva dhto utpatti bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {7/90}     soparsargam vai karma .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {8/90}     tata utpatti prpnoti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {9/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {10/90}     sopasargam karma iti cet karmavieaka upasarga .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {11/90}     anupasargam hi karma .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {12/90}     avayam ca etat evam vijeyam anupasargam karma iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {13/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {14/90}     ya hi manyate sopasargam karma iti kriyame api tasya dhtugrahae sana avidhi syt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {15/90}     kim kraam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {16/90}     akarmatvt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {17/90}     idam tarhi prayojanam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {18/90}     subantt utpatti m bht .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {19/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {20/90}     subantt ca sana aprasaga .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {21/90}     kim kraam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {22/90}     kyajdnm apavdatvt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {23/90}     subantt kyajdaya vidhyante .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {24/90}     te apavdatvt bdhak bhaviyanti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {25/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {26/90}     atha v anabhidhnt subantt utpatti na bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {27/90}     na hi subantt utpadyamnena san icchy abhidhnam syt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {28/90}     anabhidhnt tata utpatti na bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {29/90}     iyam tvat agatik gati yat ucyate anabhidhnt iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {30/90}     yat api ucyate subantt ca aprasaga kyajdnm apavdatvt iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {31/90}     bhavet kasmt cit aprasaga syt tmecchym .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {32/90}     parecchym tu prpnoti : rja putram icchati iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {33/90}     evam tarhi idam iha vyapadeyam sat crya na vyapadiati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {34/90}     kim .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {35/90}     samnakartkt iti ucyate .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {36/90}     na ca subantasya samna kart asti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {37/90}     evam api bhavet kasmt cit aprasaga yasya kart na asti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {38/90}     iha tu prpnoti : situm icchati ayitum icchati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {39/90}     icchym arthe san vidhyate icchrtheu ca tumun .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {40/90}     tatra tumun uktatatvt tasya arthasya san na bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {41/90}     evam api iha prpnoti : sanam icchati ayanam icchati iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {42/90}     iha ya viea updhi v updyate dyotye tasmin tena bhavitavyam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {43/90}     ya ca iha artha gamyate situm icchati ayitum icchati svayam tm kriym kartum icchati iti na asau iha gamyate sanam icchati ayanam icchati iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {44/90}     anyasya api sanam icchati iti ea api artha gamyate .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {45/90}     avayam ca etat evam vijeyam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {46/90}     ya hi manyate adyotye tasmin tena bhavitavyam iti kriyame api tasya dhtugrahae iha prasajyeta : sagatam icchati devadatta yajadattena iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {47/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {48/90}     karmasamnakartkagrahaam ca anarthakam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {49/90}     kim kraam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {50/90}     icchbhidhne pratyayavidhnt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {51/90}     icchym abhidheyym san vidhyate .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {52/90}     ##. icchym abhidheyym san vidhyate .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {53/90}     na ca akarmaa asamnakartkt v utpadyamnena san icchy abhidhnam syt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {54/90}     anabhidhnt tata utpatti na bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {55/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {56/90}     agaparimrtham tarhi anyatarat kartavyam karmagrahaam dhtugrahaam v .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {57/90}     agaparimam jsymi iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {58/90}     kim puna atra jyya .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {59/90}     dhtugrahaam eva jyya .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {60/90}     agaparimam ca eva vijtam bhavati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {61/90}     api ca dhto vihita pratyaya ea rdhadhtukasaja bhavati iti sana rdhadhtukasaj siddh bhavati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {62/90}     yat ca api etat uktam karmagrahat sanvidhau dhtugrahanarthakyam sopasargam karma iti cet karmavieakatvt upasargasya anupasargam karma sopasargasya hi karmatve dhtvadhikre api sana avidhnam akarmatvt iti svapaka anena varita .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {63/90}     yuktam iha draavyam kim nyyyam karma iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {64/90}     etat ca atra yuktam yat sopasargam karma syt .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {65/90}     nanu ca uktam sopasargasya hi karmatve dhtvadhikre api sana avidhnam akarmatvt iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {66/90}     na ea doa .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {67/90}     karmaa iti na e dhtusamndhikara pacam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {68/90}     karmaa dhto iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {69/90}     kim tarhi .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {70/90}     avayavayog e ah .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {71/90}     karmaa ya dhtu avayava .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {72/90}     yadi avayavayog e ahkevalt utpatti na prpnoti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {73/90}     cikrati jihrati iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {74/90}     ea api vyapadeivadbhvena karmaa dhtu avaya bhavati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {75/90}     kmam tarhi anena eva hetun kyac api kartavya .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {76/90}     mahntam putram icchati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {77/90}     karmaa yat subantam avayaya iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {78/90}     na kartavya .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {79/90}     asmarthyt na bhaviyati .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {80/90}     katham asmarthyam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {81/90}     spekam asamartham bhavati iti .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {82/90}     ## .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {83/90}     vvacanam ca anarthakam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {84/90}     kim kraam .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {85/90}     tatra nityatvt sana .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {86/90}     iha hi dvau pakau vttipaka avttipaka ca .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {87/90}     svabhvata ca etat bhavati vkyam ca pratyaya ca .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {88/90}     tatra svbhvike vttiviaye nitye pratyaye prpte vvacanena kim anyat akyam abhisambandhum anyat ata sajy .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {89/90}     na ca sajy bhvbhvau iyete .
(P_3,1.7.1)  KA_II,12-14.7  Ro_III,33-39  {90/90}     tasmt na artha vvacanena .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {1/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {2/48}     tumunantt v san vaktavya tasya ca tumuna luk vaktavya .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {3/48}     kartum icchati cikrati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {4/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {5/48}     liuttamt v san vaktavya tasya ca lia luk vaktavya .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {6/48}     kurym iti icchati cikrati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {7/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {8/48}     akym acetaneu upasakhynam kartavyam .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {9/48}     am luluhiate .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {10/48}     klam pipatiati iti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {11/48}     kim puna kraam na sidhyati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {12/48}     evam manyate .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {13/48}     cetanvata etat bhavati icch iti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {14/48}     klam ca acetanam .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {15/48}     acetanagrahaena na artha .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {16/48}     akym iti eva .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {17/48}     idam api siddham bhavati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {18/48}     v mumrati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {19/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {20/48}     na v kartavyam .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {21/48}     kim kraam .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {22/48}     tulyakraatvt .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {23/48}     tulyam hi kraam cetanvati devadatte kle ca acetane .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {24/48}     kim kraam .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {25/48}     icchay hi pravttita upalabdhi .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {26/48}     icchay hi pravttita upalabdhi bhavati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {27/48}     ya api asu kaam cikru bhavati na asau ghoayati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {28/48}     kaam kariymi iti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {29/48}     kim tarhi .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {30/48}     sannaddham rajjuklakplapim dv tata icch gamyate .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {31/48}     klasya api pipatiata lo ryante bhid jyante det dentaram upasakrmati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {32/48}     vna khalu api mumrava ekntal nk ca bhavanti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {33/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {34/48}     upamnt v siddham etat .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {35/48}     katham .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {36/48}     luluhiate iva luluhiate .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {37/48}     pipatiati iva pipatiati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {38/48}     na tiantena upamnam asti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {39/48}     evam tarhi icch iva icch .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {40/48}     ## .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {41/48}     atha v sarvam cetanvat .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {42/48}     evam hi ha .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {43/48}     kasak sarpanti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {44/48}     ira adha svapiti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {45/48}     suvarcal dityam anu paryeti .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {46/48}     skanda kapilaka iti ukte tam skandati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {47/48}     ayaskntam aya sakrmati .
(P_3,1.7.2)  KA_II,14.8-15.4  Ro_III,39-42  {48/48}     i pahati rota grva
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {1/33}     ime iava bahava pahyante .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {2/33}     tatra na jyate kasya ayam arthe san vidhyate iti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {3/33}     ie chatvabhvina .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {4/33}     yadi evam kartum anvicchati kartum anvea atra api prpnoti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {5/33}     evam tarhi yasya striym icch iti etat rpam niptyate .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {6/33}     kasya ca etat niptyate .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {7/33}     kntikarmaa .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {8/33}     atha iha grmam gantum icchati iti kasya kim karma .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {9/33}     ie ubhe karma .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {10/33}     yadi evam grmam gantum icchati grmya gantum icchati iti gatyarthakarmai dvitycaturthyau na prpnuta .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {11/33}     evam tarhi game grma karma ie gami karma .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {12/33}     evam api iyate grma gantum iti parasdhane utpadyamnena lena grmasya abhidhnam na prpnoti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {13/33}     evam tarhi game grma karma ie ubhe karma .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {14/33}     atha sanantt san bhavitavyam : cikritum icchati jihritum icchati iti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {15/33}     na bhavitavyam .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {16/33}     kim kraam .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {17/33}     arthagatyartha abdaprayoga .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {18/33}     artham sampratyyayiymi iti abda prayujyate .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {19/33}     tatra ekena uktatvt tasya arthasya aparasya prayogea na bhavitavyam .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {20/33}     kim kraam .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {21/33}     uktrthnm aprayoga .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {22/33}     na tarhi idnm idam bhavati : eitum icchati eiiati iti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {23/33}     asti atra viea .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {24/33}     ekasya atra ie ii sdhanam vartamnakla ca pratyaya .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {25/33}     aparasya bhyam sdhanam sarvakla ca pratyaya .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {26/33}     iha api tarhi ekasya ie karotiviia ii sdhanam vartamnakla ca pratyaya .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {27/33}     aparasya bhyam sdhanam sarvakla ca pratyaya .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {28/33}     yena eva khalu api hetun etat vkyam bhavati cikritum icchati jihritum icchati iti tena eva hetun vtti api prpnoti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {29/33}     tasmt sanantt sana pratiedha vaktavya .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {30/33}     tam ca api bruvat iisana iti vaktavyam .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {31/33}     bhavati hi jugupsiate mmsiate iti .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {32/33}     ## .
(P_3,1.7.3)  KA_II,15. 5-23  Ro_III,42-45  {33/33}     ## .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {1/84}     kimartha cakra .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {2/84}     svarrtha .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {3/84}     cita anta udtta bhavati iti antodttatvam yath syt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {4/84}     na etat asti prayojanam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {5/84}     ekc ayam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {6/84}     tatra na artha svarrthena cakrea anubandhena .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {7/84}     pratyayasvarea eva siddham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {8/84}     vieartha tarhi .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {9/84}     kva viearthena artha .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {10/84}     asya cvau kyaci ca iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {11/84}     kye ca iti ucyamne api kka yenyate atra api prasayjeta .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {12/84}     na etat asti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {13/84}     tadanubandhakagrahae atadanubandhakasya grahaam na iti evam etasya na bhaviyati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {14/84}     smnyagrahavightrtha tarhi .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {15/84}     kva ca smnyagrahavightrthena artha .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {16/84}     na kye iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {17/84}     atha tmangrahaam kimartham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {18/84}     tmecchym yath syt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {19/84}     parecchym m bht iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {20/84}     rja putram icchati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {21/84}     kriyame api tmagrahae parecchym prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {22/84}     kim kraam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {23/84}     tmana iti iyam kartari ah .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {24/84}     icch iti akra bhve .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {25/84}     sa yadi eva tmana icch atha api parasya tmecch eva asau bhavati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {26/84}     na tmagrahaena icch abhisambadhyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {27/84}     kim tarhi .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {28/84}     subantam abhisambadhyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {29/84}     tmana yat subantam iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {30/84}     yadi tmagrahaam kriyate chandasi parecchym na prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {31/84}     ma tv vk aghyava vidan .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {32/84}     tasmt na artha tmagrahaena .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {33/84}     iha kasmt na bhavati : rja putram icchati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {34/84}     asmarthyt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {35/84}     katham asmarthyam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {36/84}     spekam asamartham bhavati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {37/84}     chandasi api tarhi na prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {38/84}     ma tv vk aghyava vidan .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {39/84}     asti atra viea .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {40/84}     antarea api atra ttyasya padasya prayogam parecch gamyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {41/84}     katham puna antarea api atra ttyasya padasya prayogam parecch gamyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {42/84}     te ca eva vk evamtmaka hisr .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {43/84}     ka ca tmana agham eitum arhati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {44/84}     ata antarea api atra ttyasya padasya prayogam parecch gamyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {45/84}     yath eva tarhi chandasi aghaabdt parecchym khyac bhavati evam bhym api prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {46/84}     agham icchati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {47/84}     tasmt tmagrahaam kartavyam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {48/84}     chandasi katham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {49/84}     cryapravtti jpayati bhavati chandasi aghaabdt parecchym kyac iti yat ayam avghasyt iti kyaci pratkte tvabdhanrtham kram sti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {50/84}     atha subgrahaam kimartham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {51/84}     subantt utpatti yatha syt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {52/84}     prtipadikt m bht iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {53/84}     na etat asti prayojanam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {54/84}     na asti atra viea subantt utpattau satym prtipadikt v ayam asti viea .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {55/84}     subantt utpattau satym padasaj siddh bhavati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {56/84}     prtipadikt utpattau satym padasaj na prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {57/84}     nanu ca prtipadikt utpattau satym padasaj siddh .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {58/84}     katham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {59/84}     rabhyate na kye iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {60/84}     tat ca avayam kartavyam subantt utpattau satym niyamrtham .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {61/84}     tat eva prtipadikt utpattau satym vidhyartham bhaviyati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {62/84}     idam tarhi prayojanam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {63/84}     subantt utpatti yatha syt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {64/84}     dhto  m bht iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {65/84}     etat api na asti prayojanam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {66/84}     dhto san vidhyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {67/84}     sa bdhaka bhaviyati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {68/84}     anavak hi vidhaya bdhak bhavanti svaka ca san .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {69/84}     ka avaka .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {70/84}     parecch .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {71/84}     na parecchym san bhavitavyam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {72/84}     kim kraam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {73/84}     samnakartkt iti ucyate .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {74/84}     yvat ca iha tmagrahaam tvat tatra samnakartkagrahaam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {75/84}     idam tarhi prayojanam .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {76/84}     subantt utpatti yatha syt .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {77/84}     vkyt mt bht iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {78/84}     mahntam putram icchati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {79/84}     na v bhavati mahputryati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {80/84}     bhavati yad etat vkyam bhavati .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {81/84}     mahn putra mahputra .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {82/84}     mahputram icchati mahputryati iti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {83/84}     yad tu etat vkyam bhavati mahntam putram icchati iti tad na bhavitavyam tad ca prpnoti .
(P_3,1.8.1)  KA_II,16.2-17.12  Ro_III,45-48  {84/84}     tad m bht iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {1/63}     atha kriyame api subgrahae kasmt eva atra na bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {2/63}     subantam hi etat vkyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {3/63}     na etat subantam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {4/63}     katham .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {5/63}     pratyayagrahae yasmt tadde grahaam bhavati iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {6/63}     atha yat atra subantam tasmt utpatti kasmt na bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {7/63}     ## .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {8/63}     samndhikaranm sarvatra eva vtti na bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {9/63}     kva sarvatra .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {10/63}     samsavidhau pratyayavidhau .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {11/63}     samsavidhau tvat .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {12/63}     ddhasya rja purua .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {13/63}     mahat kaam rita iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {14/63}     pratyayavidhau .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {15/63}     ddhasya upago apatyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {16/63}     mahntam putram icchati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {17/63}     iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {18/63}     kim puna kraam samndhikaranm sarvatra vtti na bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {19/63}     ayogt ekena .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {20/63}     na hi ekena padena yoga bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {21/63}     iha tvat ddhasya rja purua iti ahyantena subantena smarthye sati samsa vidhyate .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {22/63}     yat ca atra athyantam na tasya subantena smarthyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {23/63}     yasya ca smarthyam na tat ahyantam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {24/63}     vkyam tat .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {25/63}     ddhasya upago apatyam iti ca .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {26/63}     ahsamartht apatyena yoge pratyaya vidhyate .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {27/63}     yat ca atra asamartham na tasya apatatyena yoga yasya ca aptatyena yoga na tat ahyantam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {28/63}     vkyam tat .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {29/63}     samndhikaranm iti ucyate .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {30/63}     atha vyadhikaranm katham .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {31/63}     rja putram icchati iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {32/63}     evam tarhi idam pahitavyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {33/63}     savieanm sarvatra avtti ayogt ekena .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {34/63}     ## .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {35/63}     dvity tu na upapadyate .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {36/63}     mahntam putram icchati iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {37/63}     kim kraam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {38/63}     na putra iikarma .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {39/63}     yadi putra na iikarma na ca avayam dvity eva .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {40/63}     kim tarhi .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {41/63}     sarv dvitydaya vibhaktaya .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {42/63}     mahat putrea ktam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {43/63}     mahate putrya dehi .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {44/63}     maha putrt naya .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {45/63}     mahata putrasya svam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {46/63}     mahati putre nidhehi .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {47/63}     tasmt na evam akyam vaktum na putra iikarma iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {48/63}     putra eva iikarma .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {49/63}     tatsmndhikarayt dvitydaya bhaviyanti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {50/63}     vtti tarhi kasmt na bhavati .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {51/63}     savieanm vtti na vttasya v vieaam na prayujyate iti vaktavyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {52/63}     yadi savieanm vtti na vttasya v vieaam na prayujyate iti ucyate muayati mavakam iti atra vtti na prpnoti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {53/63}     amudnm iti vaktavyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {54/63}     tat tarhi vaktavyam savieanm vtti na vttasya v vieaam na prayujyate amudnm iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {55/63}     na vaktavyam .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {56/63}     vtti kasmt na bhavati mahntam putram icchati iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {57/63}     agamakatvt .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {58/63}     iha samnrthena vkyena bhavitavyam pratyayntena ca .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {59/63}     ya ca iha artha vkyena gamyate mahntam putram icchati iti na asau jtu cit pratyayntena gamyate mahntam putryati iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {60/63}     etasmt heto brma agamakatvt iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {61/63}     na brma apaabda syt iti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {62/63}     yatra ca gamakatvam bhavati tatra vtti .
(P_3,1.8.2)  KA_II,17.12-18.15  Ro_III,48-50  {63/63}     tat yath muayati mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {1/72}     atha asya kyajantasya kni sdhanni bhavanti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {2/72}     bhva kart ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {3/72}     atha karma .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {4/72}     na asti karma .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {5/72}     nanu ca ayam ii sakarmaka yasya ayam arthe kyac vidhyate .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {6/72}     abhihitam tat karma antarbhtam dhtvartha sampanna .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {7/72}     na ca idnm anyat karma asti yena sakarmaka syt .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {8/72}     katham tarhi ayam sakarmaka bhavati aputram putram iva carati putryati mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {9/72}     asti atra viea .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {10/72}     dve hi atra karma upamnakarma upameyakarma ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {11/72}     upamnakarma antarbhtam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {12/72}     upameyena karma sakarmaka bhavati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {13/72}     tat yath .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {14/72}     api kka yenyate iti atra dvau kartrau upamnakart ca upameyakart ca. upamnakart antarbhta .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {15/72}     upemeyakartr sakrtka bhavati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {16/72}     ayam tarhi katham sakarmaka bhavati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {17/72}     muayati mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {18/72}     atra api dve karma smnyakarma vieakarma ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {19/72}     smnyakarma antarbhtam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {20/72}     vieakarma sakarmaka bhavati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {21/72}     nanu ca vtty eva atra na bhavitavyam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {22/72}     kim kraam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {23/72}     asmarthyt .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {24/72}     katham asmarthyam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {25/72}     spekam asamartham bhavati iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {26/72}     na ea doa .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {27/72}     na atra ubhau karotiyuktau mua mavaka ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {28/72}     na hi mavaka kriyate .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {29/72}     yad ca ubhau karotiyuktau bhavata na bhavati tad vtti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {30/72}     tat yath balvardam karoti muam ca enam karoti iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {31/72}     kmam tarhi anena eva hetun kyac api kartavya mavakam muam icchati iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {32/72}     na ubhau iiyuktau iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {33/72}     na kartavya .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {34/72}     ubhau atra iiyuktau mua mavaka ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {35/72}     katham .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {36/72}     na hi asau mauyamtrea santoam karoti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {37/72}     mavakastham asau mauyam icchati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {38/72}     iha api tarhi na prpnoti muayati mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {39/72}     atra api hi ubhau karotiyukta mua mavaka ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {40/72}     na hi asau mauyamtrea santoam karoti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {41/72}     mavakastham asu mauyam nirvartayati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {42/72}     evam tarhi mudaya guaavacan .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {43/72}     guavacan ca spek .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {44/72}     vacant spekm api vtti bhaviyati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {45/72}     atha v dhtava eva mudaya .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {46/72}     na na eva hi arth diyante kriyvacanat ca gamyate .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {47/72}     atha v na idam ubhayam yugapat bhavati vkyam ca pratyaya ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {48/72}     yad vkyam na tad pratyaya .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {49/72}     yad pratyaya smnyena tad vtti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {50/72}     tatra avyam vierthin viea anuprayoktavya .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {51/72}     muayati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {52/72}     kam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {53/72}     mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {54/72}     muaviiena v karotina tam ptum icchati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {55/72}     atha v uktam etat .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {56/72}     na atra vypra anugantavya iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {57/72}     gamaktvt iha vtti bhaviyati .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {58/72}     muayati mavakam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {59/72}     atha iha kyac bhavitavyam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {60/72}     ia putra .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {61/72}     iyate putra iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {62/72}     ke cit tvat hu  na bhavitavyam it .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {63/72}     kim kraam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {64/72}     svaabdena uktatvt iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {65/72}     apare hu : bhavitavyam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {66/72}     kim kraam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {67/72}     dhtvarthe ayam kyac vidhyate .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {68/72}     sa ca dhtvartha kena cit eva abdena nirdeavya iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {69/72}     ihabhavanta tu hu na bhavitavyam iti .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {70/72}     kim kraam .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {71/72}     iha samnrthena vkyena bhavitavyam pratyayntena ca .
(P_3,1.8.3)  KA_II,18.16-19.17  Ro_III,50-55  {72/72}     ya ca iha artha vkyena gamyate ia putra iyate putra iti na asau jtu cit pratyayntena gamyate .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {1/13}     ## .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {2/13}     kyaci mntvyaynm pratiedha vaktavya .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {3/13}     iha mt bht .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {4/13}     idam icchati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {5/13}     kim icchati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {6/13}     uccai icchati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {7/13}     ncai icchati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {8/13}     ## .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {9/13}     gm icchati gavyati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {10/13}     samnkart .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {11/13}     dadhyati madhati kartryati hartryati .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {12/13}     nntt .
(P_3,1.8.4)  KA_II,19.18-23  Ro_III,55-56  {13/13}     rjyati takyati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {1/38}     kimartha cakra .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {2/38}     svarrtha .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {3/38}     cita anta udtta bhavati iti antodttatvam yath syt .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {4/38}     na etat asti prayojanam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {5/38}     dhtusvarea api etat siddham .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {6/38}     kakrasya tarhi itsajparitrrtha dita cakra kartavya .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {7/38}     ata uttaram pahati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {8/38}     ## .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {9/38}     kmyaca citkaraam anarthakam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {10/38}     kakrasya tarhi itsaj kasmt na bhavati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {11/38}     idarthbhvt .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {12/38}     itkrybhvt atra itsaj na bhaviyati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {13/38}     nanu ca lopa eva itkryam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {14/38}     akryam lopa .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {15/38}     iha hi abdasya kryrtha v bhavati upadea ravartha v .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {16/38}     karyam ca iha na asti .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {17/38}     krye asati yadi ravaam api na syt upadea anarthaka syt .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {18/38}     idam tarhi itkryam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {19/38}     agnicitkamyati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {20/38}     kiti iti guapratiedha yath syt .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {21/38}     na etat asti prayojanam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {22/38}     srvadhtukrdhadhtukayo agasya gua ucyate .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {23/38}     dhto ca vihita pratyaya ea rdhadhtukasajm labhate .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {24/38}     na ca ayam dhto vidhyate .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {25/38}     idam tarhi .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {26/38}     upayakmyati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {27/38}     kiti iti samprasraam yath syt .. etat api na asti prayojanam .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {28/38}     yajdibhi atra kitam vieayiyma .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {29/38}     yajdnm ya kit iti .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {30/38}     ka ca yajdnm kit .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {31/38}     yajdibhya ya vihita iti .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {32/38}     atha api katham cit itkryam syt .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {33/38}     evam api na doa .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {34/38}     kriyate nyse eva dvicakraka nirdea .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {35/38}     supa tmana kyac ckmyat ca iti .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {36/38}     atha v chndasam etat .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {37/38}     dnuvidhi chandasi bhavati .
(P_3,1.9)  KA_II,19.25-20.15  Ro_III,56-57  {38/38}     na ca atra samprasraam dyate .
(P_3,1.10)  KA_II,20.17-19  Ro_III,57  {1/3}     ## .
(P_3,1.10)  KA_II,20.17-19  Ro_III,57  {2/3}      adhikarat ca iti vaktavyam .
(P_3,1.10)  KA_II,20.17-19  Ro_III,57  {3/3}     prsdayati kuym kuyati prsde iti atra api yath syt .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {1/25}     salopasanniyogena ayam kya vidhyate .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {2/25}     tena yatra eva salopa tatra eva syt .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {3/25}     payyate .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {4/25}     iha na syt .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {5/25}     api kka yenyate .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {6/25}     na ea doa .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {7/25}     pradhnia kya .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {8/25}     anvcayaia salopa .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {9/25}     yatra ca sakram payasi iti .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {10/25}     tat yatha .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {11/25}     ka cit ukta grme bhikm cara devadattam ca naya iti .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {12/25}     sa grme bhikm carati .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {13/25}     yadi devadattam payati tam api nayati .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {14/25}     ## .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {15/25}     salopa v iti vaktavyam .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {16/25}     payyate payasyate .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {17/25}     ## .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {18/25}     ojopsaraso nityam salopa vaktavya .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {19/25}     ojyamnam ya ahim jaghna .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {20/25}     apsaryate .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {21/25}     apra ha salopa apsarasa eva .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {22/25}     payasyate iti eva bhavitavyam iti .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {23/25}     katham ojyamnam ya ahim jaghana iti .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {24/25}     chndasa prayoga .
(P_3,1.11.1)  KA_II,20.21-7  Ro_III,58  {25/25}     chandasi ca dnuvidhi vidhyate .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {1/29}     ## .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {2/29}     cre galbhaklbahoebhya kvip v vaktavya .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {3/29}     avagalbhate avagalbhyate .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {4/29}     klba .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {5/29}     viklbate viklbyate .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {6/29}     klba .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {7/29}     hoa .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {8/29}     vihoate vihoyate .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {9/29}     kim prayojanam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {10/29}     kriyvacanat yath syt .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {11/29}     na etat asti prayojanam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {12/29}     dhtava eva galbhdaya .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {13/29}     na ca eva hi arth diyante kriyvacanat ca gamyate .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {14/29}     idam tarhi prayojanam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {15/29}     avagalbh viklb viho .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {16/29}     a pratyayt iti akra yath syt .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {17/29}     m bht evam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {18/29}     guro ca hala iti evam bhaviyati .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {19/29}     idam tarhi .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {20/29}     avagalbhm cakre .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {21/29}     viklbm cakre .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {22/29}     vihom cakre .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {23/29}     kspratyayt m amantre iti m yath syt .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {24/29}     apara ha : sarvaprtipadikebhya cre kvip vaktavya avati gardabhati iti evamartham .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {25/29}     na tarhi idnm galbhdyanukramaam kartavyam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {26/29}     kartavyam ca .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {27/29}     kim prayojanam .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {28/29}     tmanepadrtham anubandhn sakymi iti .
(P_3,1.11.2)  KA_II,21.8-18  Ro_III,58-59  {29/29}     galbha klba hoa .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {1/6}     hala lopasanniyogena ayam kya vidhyate .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {2/6}     tena yatra eva hala lopa tatra eva prasajyeta .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {3/6}     na ea doa .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {4/6}     pradhnaia kya .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {5/6}     anvcayaia hala lopa .
(P_3,1.12.1)  KA_II,21.20-22  Ro_III,60  {6/6}     yatra ca halam payasi iti .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {1/30}     ## .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {2/30}     bhdiu abhtatadbhvagrahaam kartavyam .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {3/30}     iha m bht .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {4/30}     kva div bh bhavanti iti .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {5/30}     ##. cvipratiedha ca anarthaka  .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {6/30}     kim kraam .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {7/30}     bhavatyarthe kyavacant .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {8/30}     bhavatyarthe hi kya vidhyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {9/30}     ##. bhavatin yoge cvi vidhyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {10/30}     tatra cvin uktatvt tasya arthasya kya na bhaviyati .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {11/30}     jantt api tarhi na prpnoti .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {12/30}     paapayate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {13/30}     c api hi bhavatin yoge vidhyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {14/30}     bhavatyarthe kya .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {15/30}     ## .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {16/30}     ci vacanaprmyt bhaviyati .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {17/30}     kim vacanaprmyam .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {18/30}     lohitdijbhya kya iti .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {19/30}     iha kim cit akriyamam codyate kim cit kriyamam pratykhyyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {20/30}     sa strabheda kta bhavati .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {21/30}     yathnysam eva astu .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {22/30}     nanu ca uktam iha kasmt na bhavati kva div bh bhavanti iti .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {23/30}     naivayuktam anyasaddhikarae tath hi arthagati .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {24/30}     nayuktam ivayuktam va yat kim cit iha dyate tatra anyasmin tatsade kryam vijyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {25/30}     tath hi artha gamyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {26/30}     abrhmaam naya iti ukte brhmaasada nyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {27/30}     na asau loam nya kt bhavati .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {28/30}     evam iha api acve iti cvipratiedht anyasmin acvyante cvisade kryam vijsyate .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {29/30}     kim ca ata anyat advyantam cvisadsam .
(P_3,1.12.2)  KA_II,21.23-22.17  Ro_III,60-61  {30/30}     abhtatadbhva .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {1/49}     iha k cit praktaya sopasarg pahyante : abhimanas , sumanas , unmanas , durmanas .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {2/49}     tatra vicryate : bhdiu upasarga pratyayrthavieaam v syt : abhibhavatau subhavatau udbhavatau durbhavatau iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {3/49}     praktyarthavieaam v .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {4/49}     abhimanasabdt sumanasabdt unmanasabdt durmanasabdt iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {5/49}     yuktam puna idam vicrayatum .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {6/49}     nanu tena asandigdhena praktyarthavieaam bhavitavyam yvat prk prakte pahyante .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {7/49}     yadi hi pratyayrthavieaam syt prk bhavate pahyeran .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {8/49}     na ime aky prk bhavate pahitum .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {9/49}     evam viie hi pratyaythe bhdimtrt utpatti prasajyeta .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {10/49}     tasmt na evam akyam kartum .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {11/49}     na cet evam jyate vicra .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {12/49}     ka ca atra viea .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {13/49}     ## .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {14/49}     bhdiu upasarga pratyayrthavieaam iti cet svare doa bhavati .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {15/49}     abhimanyate .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {16/49}     ti atia iti nighta prasajyate .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {17/49}     astu tarhi praktyarthavieaam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {18/49}     ##. sopasargt iti cet ai doa bhavati .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {19/49}     svamanayata iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {20/49}     atyalpam idam ucyate : ai doa bhavati iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {21/49}     alyavdvirvacaneu iti vaktavyam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {22/49}     ai : udhtam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {23/49}     lyapi : sumanyya .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {24/49}     dvirvacane : abhimimanyiate .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {25/49}     na ea doa .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {26/49}     avayam sagrmayate sopasargt utpatti vaktavy asagrmayata ra iti evamartham .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {27/49}     tat niyamrtham bhaviyati .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {28/49}     sagrmayate eva  sopasargt na anyasmt sopasargt iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {29/49}     yadi niyama kriyate svara na sidhyati .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {30/49}     evam tarhi bhdiu upasargasya pargavadbhvam vakymi .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {31/49}     yadi pargavadbhva ucyate alyavdvirvacanni na sidhyanti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {32/49}     svaravidhau iti vakymi .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {33/49}     evam ca ktv astu pratyayrthavieaam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {34/49}     nanu ca uktam bhdiu upasarga pratyayrthavieaam iti cet svare doa iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {35/49}     svare pargavadbhvena parihtam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {36/49}     ayam tarhi pratyayrthavieae sati doa .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {37/49}     kya uktatvt tasya arthasya upasargasya prayoga na prpnoti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {38/49}     kim kraam .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {39/49}     uktrthnm aprayoga iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {40/49}     tat yath .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {41/49}     api kka yenyate iti kya uktatvt crrthasya a prayoga na bhavati .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {42/49}     asti atra viea .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {43/49}     ekena atra viie pratyayrthe pratyaya utpadyate iha puna anekena .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {44/49}     tatra manyate iti ukte sandeha syt abhibhavatau subhavatau durbhavatau iti .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {45/49}     tatra asandehrtham upasarga prayujyate .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {46/49}     yatra tarhi ekena .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {47/49}     utpucchayate .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {48/49}     atra api anekena .
(P_3,1.12.3)  KA_II,22.18-23.20  Ro_III,61-64  {49/49}     puccht udasane puccht vyasane puccht paryasane iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {1/51}     kimartha kakra .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {2/51}     kiti iti guapratiedha yath syt .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {3/51}     na etat asti prayojanam .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {4/51}     srvadhtukrdhadhtukayo agasya gua ucyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {5/51}     dhto ca vihita pratyaya ea rdhadhtukasajm labhate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {6/51}     na ca ayam dhto vidhyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {7/51}     lohitdni prtipadikni .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {8/51}     smnyagrahartha tarhi .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {9/51}     kva smnyagrahaena artha .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {10/51}     na kye iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {11/51}     na ayam nntt vidhyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {12/51}     iha tarhi .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {13/51}     yasya hala kyasya vibh iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {14/51}     na ayam halantt vidhyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {15/51}     iha tarhi .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {16/51}     patyayasya ca taddhite anti kyacvyo ca iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {17/51}     na ayam patyt vidhyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {18/51}     iha tarhi .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {19/51}     kyt chandasi iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {20/51}     yt chandasi iti etvat vaktavyam caray turayu bhurayu iti evamartham .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {21/51}     idam tarhi prayojanam .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {22/51}     yat tat aktyakre iti drghatvam tatra kidgrahaam anuvartate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {23/51}     tat iha api yath syt .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {24/51}     lohityate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {25/51}     kim puna kraam tatra kidgrahaam anuvartate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {26/51}     iha m bht .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {27/51}     uruy dhuy iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {28/51}     yadi kidgrahaam anuvartate itryam iti pitu rbhva na prpnoti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {29/51}     rbhve kidgrahaam nivartiyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {30/51}     yadi nivartate katham asy vasy ca yammahe .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {31/51}     asyate asy vasyate vasy .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {32/51}     atha v chndasam etat .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {33/51}     dnuvidhi ca chandasi bhavati iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {34/51}     yadi chndasatvam hetu na artha kidgrahaena anuvartamnena .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {35/51}     kasmt na bhavati uruy dhuy iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {36/51}     chndasatvt .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {37/51}     atha v astu atra drghatvam .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {38/51}     chndasam hrasvatvam bhaviyati .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {39/51}     tat yath upagyantu mm patnaya garbhiaya yuvataya iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {40/51}     atha kimartha akra .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {41/51}     vieartha .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {42/51}     kva viearthena artha .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {43/51}     v kyaa iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {44/51}     v yt iti hi ucyamne ata api prasajyeta .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {45/51}     na etat asi prayojanam .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {46/51}     parasmaipadam iti ucyate .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {47/51}     na ca ata parasmaipadam na api tmanepadam payma .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {48/51}     smnyagrahavightrtha tarhi bhaviyati .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {49/51}     kva smnyagrahavightrthena artha .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {50/51}     kyt chandasi iti .
(P_3,1.13.1)  KA_II,23.22-24.19  Ro_III,64-66  {51/51}     yt chandasi iti evam vaktavyam caray turayu bhurayu iti evamartham .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {1/8}     ## .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {2/8}     lohitajbhya kya vaktavya .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {3/8}     lohityati lohityate paapayati paapayate .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {4/8}     atha anyni lohitdni .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {5/8}     ## .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {6/8}     bhdiu itari pahitavyni .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {7/8}     kim prayojanam .
(P_3,1.13.2)  KA_II,24.20-25  Ro_III,66  {8/8}     ita iti tmanepadam yath syt iti .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {1/26}     kaya iti kim niptyate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {2/26}     kaaabdt caturthsamartht kramae anrjave ky niptyate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {3/26}     kaya karmae krmati kayate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {4/26}     atyalpam idam ucyate : kaya iti .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {5/26}     ## .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {6/26}     sattrakakakaagahanebhya kavacikrym iti vaktavyam .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {7/26}     sattryate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {8/26}     sattra. kakaa. kakyate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {9/26}     kaa .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {10/26}     kayate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {11/26}     kaa .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {12/26}     gahana .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {13/26}     gahanyate .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {14/26}     apara ha:. sattrdibhya caturthyantebhya kramae anrjave kya vaktavya .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {15/26}     etni eva udharani .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {16/26}     sattrdibhya iti kimartham .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {17/26}     kuilya krmati anuvkya .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {18/26}     caturthyantebhya iti kimartham .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {19/26}     aja kaam krmati .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {20/26}     tat tarhi vaktavyam .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {21/26}     na vaktavyam .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {22/26}     na etat pratyayntaniptanam .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {23/26}     kim tarhi .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {24/26}     tdarthye e caturth .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {25/26}     kaya yat prtipadikam .
(P_3,1.14)  KA_II,215.2-11  Ro_III,67-68  {26/26}     karthe yat prtipadikam iti .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {1/16}     romanthe iti ucyate .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {2/16}     ka romantha nma .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {3/16}     udgrasya v avagrasya v mantha romantha iti .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {4/16}     yadi evam hanucalane iti vaktavyam .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {5/16}     iha m bht .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {6/16}     ka romatham vartayati .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {7/16}     tat tarhi vaktavyam .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {8/16}     na vaktavyam .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {9/16}     kasmt na bhavati .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {10/16}     ka romatham vartayati iti .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {11/16}     anabhidhnt .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {12/16}     ## .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {13/16}     tapasa parasmaipadam ca iti vaktavyam .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {14/16}     tapa carati tapasyati .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {15/16}     katham tapasyate lokajigu agne .
(P_3,1.15)  KA_II,25.13-20  Ro_III,68  {16/16}     chndasatvt bhaviyati .
(P_3,1.16)  KA_II,25.22  Ro_III,69  {1/2}     phent ca iti vaktavyam .
(P_3,1.16)  KA_II,25.22  Ro_III,69  {2/2}     phenyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {1/24}     atkkoposopruplugrahaam kartavyam .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {2/24}     a .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {3/24}     ayate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {4/24}     a .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {5/24}     ayate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {6/24}     k .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {7/24}     kyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {8/24}     ko .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {9/24}     koyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {10/24}     po .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {11/24}     poyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {12/24}     so .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {13/24}     soyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {14/24}     pru .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {15/24}     pruayate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {16/24}     plu .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {17/24}     pluyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {18/24}     ## .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {19/24}     sudinadurdinbhym ca iti vaktavyam .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {20/24}     sudinyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {21/24}     durdinyate .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {22/24}     ## .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {23/24}     nhrt ca iti vaktavyam .
(P_3,1.17)  KA_II,26.2-8  Ro_III,69  {24/24}     nhryate .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {1/12}     kartvedanym iti kimartham .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {2/12}     iha m bht .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {3/12}     sukham vedayate prasdhaka devadattasya .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {4/12}     kartvedanym iti ucyamne api atra prpnoti .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {5/12}     kim kraam .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {6/12}     kartu iti iyam kartari ah .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {7/12}     vedanym iti ca ana bhve .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {8/12}     sa yadi eva tmana vedayate atha api parasya kartvedan eva asau bhavati .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {9/12}     na kartgrahaena vedan abhisambadhyate .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {10/12}     kim tarhi .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {11/12}     sukhdni abhisambadhyante .
(P_3,1.18)  KA_II,26.10-14  Ro_III,69  {12/12}     kartu yni sukhdni .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {1/14}     ## .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {2/14}     namasa kyaci dvity na upapadyate .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {3/14}     namasyati devn .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {4/14}     kim kraam .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {5/14}     namaabdena yoge caturth vidhyate .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {6/14}     s prpnoti .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {7/14}     ## .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {8/14}     namaabdena yoge caturth vidhyate namasyatiabda ca ayam .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {9/14}     nanu ca namasyatiabde namaabda asti .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {10/14}     tena yoge prpnoti .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {11/14}     na ea doa .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {12/14}     arthavata namasbdasya grahaam .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {13/14}     na ca namasyatiabde namaabda arthavn .
(P_3,1.19.1)  KA_II,16-23  Ro_III,70  {14/14}     atha v upapadavibhakte krakavibhakti balyas iti dvity bhaviyati .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {1/43}     ## .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {2/43}     kyajdiu pratyayrthanirdea kartavya .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {3/43}     namasa pjym .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {4/43}     varivasa paricaryym .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {5/43}     citraa carye .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {6/43}     bht samcayane .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {7/43}     cvart arjane paridhne v .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {8/43}     puccht udasane vysasane ca iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {9/43}     kim prayojanam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {10/43}     kriyvacanat yath syt .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {11/43}     na etat asti prayojanam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {12/43}     cryapravtti jpayati kriyvacan kyajdaya iti yat ayam sandyant dhtava iti dhtusajm sti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {13/43}     dhtusajvacane etat prayojanam : dhto iti tavyaddnm utpatti yath syt .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {14/43}     yadi ca atra kriyvacanat na syt dhtusajvacanam anarthakam syt .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {15/43}     satym api dhtusajym tavyaddaya na syu .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {16/43}     kim kraam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {17/43}     sdhane tvydaya vidhyante sdhanam ca kriyy .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {18/43}     kriybhvt sdhanbhva .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {19/43}     sdhanbhvt satym api dhtusajym tavyaddaya na syu .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {20/43}     payati tu crya kriyvacan kyajdaya iti tata sandyant dhtava iti dhtusajm sti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {21/43}     nanu ca idam prayojanam syt .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {22/43}     parasdhane utpattim vakymi iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {23/43}     na parasdhane utpatty bhavitavyam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {24/43}     kim kraam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {25/43}     sdhanam iti sambandhiabda ayam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {26/43}     sambandhiabd ca puna evamtmak yat uta sambandhinam kipanti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {27/43}     tat yath .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {28/43}     mtari vartitatvyam , pitari uritavyam iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {29/43}     na ca ucyate svasym mtari svasmin v pitari iti , sambandht ca etat gamyate y yasya mt ya ca yasya pit iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {30/43}     evam iha api sambandht etat gantavyam yasya dhto yat sdhanam iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {31/43}     atha v dhtava eva kyajdaya .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {32/43}     na ca eva hi arth diyante .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {33/43}     kriyvacanat ca gamyate .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {34/43}     ka khalu api pacdnm kriyvacanatve yatnam karoti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {35/43}     yena eva khalu api hetun pacdaya kriyvacan tena eva kyajdaya api .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {36/43}     evamartham crya citrayati .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {37/43}     kva cit arthn diati kva cit na .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {38/43}     evam api arthdeanam kartavyam .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {39/43}     katham ime abudh budhyeran iti .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {40/43}     atha v akyam deanam akartum .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {41/43}     katham .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {42/43}     karae iti vartate .
(P_3,1.19.2)  KA_II,27.1-22  Ro_III,70-72  {43/43}     karaam ca karote karoti ca kriysmnye vartate .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {1/29}     imau halikal sta ikrntau .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {2/29}     asti halaabda kalaabda ca akrnta .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {3/29}     kayo idam grahaam .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {4/29}     yau ikrntau tayo atvam niptyate .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {5/29}     kim prayojanam .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {6/29}     ## .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {7/29}     halikalyo atvaniptanam kriyate sanvadbhva m bht iti .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {8/29}     ajahalat acakalat .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {9/29}     na etat asti prayojanam .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {10/29}     ikralope kte aglopinm na iti pratiedha bhaviyati .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {11/29}     vddhau ktym lopa .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {12/29}     tat na aglopi agam bhavati .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {13/29}     idam iha sampradhryam .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {14/29}     vddhi kriyatm aglopa iti .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {15/29}     kim atra kartavyam .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {16/29}     paratvt vddhi .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {17/29}     nitya lopa .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {18/29}     ktym api vddhau prpnoti aktym api prpnoti .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {19/29}     anitya lopa .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {20/29}     anyasya ktym vddhau prpnoti anyasya aktym .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {21/29}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {22/29}     vddhi api anity .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {23/29}     anyasya kte lope prpnoti anyasya akte .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {24/29}     abdntarasya ca prpnuvan vidhi anitya bhavati .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {25/29}     ubhayo anityayo paratvt vddhi .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {26/29}     vddhau ktym lopa .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {27/29}     tat na aglopi agam bhavati .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {28/29}     atve puna sati vddhi kriyatm lopa iti yadi api paratvt vddhi vddhau ktym api ak eva lupyate .
(P_3,1.21)  KA_II,27.25-28.11  Ro_III,72-74  {29/29}     tasmt suhu ucyate halikalyo atvaniptanam sanvadbhvapratiedhrtham .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {1/12}     samabhihra iti ka ayam abda .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {2/12}     samabhiprvt harate bhvasdhana gha .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {3/12}     samabhiharaam samabhihra .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {4/12}     tat yatha pupbhihra phalbhihra iti .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {5/12}     viama upanysa .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {6/12}     bahvya hi t sumanasa .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {7/12}     tatra yukta samabhihra .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {8/12}     iha puna ek kriy .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {9/12}     yadi api ek smnyakriy avayavakriy tu bahvya adhirayaodaksecanataulvapanaidhkopakarakriy .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {10/12}     t ka cit krtsnyena karoti ka cit akrtsnyena .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {11/12}     ya krtsnyena karoti sa ucyate ppacyate iti .
(P_3,1.22.1)  KA_II,28.13-18  Ro_III,74-75  {12/12}     puna puna v pacati ppacyate iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {1/28}     atha dhtugrahaam kimartham .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {2/28}     iha m bht prati bham iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {3/28}     ata uttaram pahati .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {4/28}     ## .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {5/28}     kim uktam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {6/28}     tatra tvat uktam karmagrahat sanvidhau dhtugrahanarthakyam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {7/28}     sopasargam karma iti cet karmavieakatvt upasargasya anupasargam karma .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {8/28}     sopasargasya hi karmatve dhtvadhikre api sana avidhnam akarmatvt iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {9/28}     evam iha api kriysamabhihragrahat yavidhau dhtugrahanarthakyam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {10/28}     sopasarga kriysamabhihra iti cet kriysamabhihravieakatvt upasargasya anupasarga kriysamabhihra .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {11/28}     sopasargasya hi kriysamahibhratve dhtvadhikre api yaa avidhnam akriysamabhihratvt iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {12/28}     atha ekjjhaldigrahaam kimartham .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {13/28}     iha m bht : jgarti bham .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {14/28}     kate bham .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {15/28}     ## .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {16/28}     ekjjhaldigrahae ca uktam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {17/28}     kim uktam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {18/28}     tatra tvat uktam karmasamnakartkagrahanarthakyam ca icchbhidhne pratyayavidhnt .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {19/28}     akarmaa hi asamnakartkt v anabhidhnam iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {20/28}     iha api ekjjhaldigrahanarthakyam kriysamabhihre yavacant anekca ahalde hi anabhidhnam iti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {21/28}     tat ca avayam anabhidnam rayitavyam .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {22/28}     kriyame api hi ekjjhaldigrahae yatra ekca halde ca utpadyamnena ya arthasya abhidhnam na bhavati na bhavati tatra utpatti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {23/28}     tat yath .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {24/28}     bham obhate .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {25/28}     bham rocate .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {26/28}     yatra ca anekca ahalde vo utpadyamnena ya arthasya abhidhnam bhavati bhavati tatra utpatti .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {27/28}     tat yath .
(P_3,1.22.2)  KA_II,28.19-29.12  Ro_III,75-76  {28/28}     ayate arryate ayate soscyate sostryate momtryate .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {1/11}     ## .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {2/11}     rote ca upasakhynam kartavyam .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {3/11}     proronyate .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {4/11}     atyalpam idam ucyate : rote iti .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {5/11}     ## .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {6/11}     scistrimtryayartyayrotnm grahaam kartavyam .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {7/11}     kim prayojanam .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {8/11}     yavidhau anekjahaldyartham .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {9/11}     soscyate sostryate momtryate ayate arryate ayate proronyate .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {10/11}     ## .
(P_3,1.22.3)  KA_II,29.13-21  Ro_III,76-77  {11/11}     ## .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {1/24}     ## .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {2/24}     kriysamabhihre lo bhavati yaa vipratiedhena .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {3/24}     kriysamabhihre ya bhavati iti asya avaka dhtu ya ekc haldi kriysamabhihre vartate adhtusambandha : lolyate .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {4/24}     loa avaka dhtu ya anekc ahaldi kriysamabhihre vartate dhtusambandha : sa bhavn jghi jghi iti eva ayam jgarti .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {5/24}     sa bhavn hasva hasva iti eva ayam hate .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {6/24}     dhtu ya ekc haldi kriysamabhihre vartate dhtusambandha ca tasmt ubhayam prpnoti : sa bhavn lunhi lunhi iti eva ayam lunti .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {7/24}     lo bhavati vipratiedhena .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {8/24}     na tarhi idnm idam bhavati : sa bhavn lolyasva lolyasva iti eva ayam lolyate .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {9/24}     bhavati ca .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {10/24}     ## .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {11/24}     ## .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {12/24}     na v artha vipratiedhena .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {13/24}     kim kraam .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {14/24}     nnrthatvt .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {15/24}     k nnrthat .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {16/24}     kartkarmao hi lavidhnam .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {17/24}     kartkarmao hi lo vidhyate .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {18/24}     kriyviee svrthe ya .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {19/24}     tatra antaragatvt ya bhavitavyam .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {20/24}     na tarhi idam idnm bhavati .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {21/24}     sa bhavn lunhi lunhi iti eva ayam lunti .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {22/24}     bhavati ca .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {23/24}     vibh ya .
(P_3,1.22.4)  KA_II,29.22-30.8  Ro_III,77-78  {24/24}     yad na ya tad lo .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {1/8}     ## .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {2/8}     uttarayo yogayo vigrahea viesampratyayt nityagrahanarthakyam .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {3/8}     na hi kuilam krmati iti cakramyate iti gamyate .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {4/8}     athe etebhya kriysamabhihre ya bhavitavyam .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {5/8}     ## .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {6/8}     kriysamabhihre ca na etebhya ya bhavitavyam .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {7/8}     bham japati brhmaa .
(P_3,1.24)  KA_II,30.9-14  Ro_III,78-79  {8/8}     bham samida dahati iti eva.
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {1/25}     satypa iti kim niptyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {2/25}     ##. satyasya ki puk ca niptyate ic ca .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {3/25}     satyam karoti satypayati .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {4/25}     atyalpam idam ucyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {5/25}     ## .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {6/25}     ividau arthavedasatynm apuk ca iti vaktavyam .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {7/25}     arthpayati vedpayati satypayati .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {8/25}     yadi puk kriyate ilopa prpnoti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {9/25}     evam tarhi puk kariyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {10/25}     evam api ilopa prpnoti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {11/25}     evam tarhi k kariyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {12/25}     evam api ilopa prpnoti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {13/25}     evam tarhi ak kariyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {14/25}     evam api ankrntatvt puk na prpnoti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {15/25}     evam tarhi apu kariyate .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {16/25}     atha v puna astu puk eva .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {17/25}     nanu ca uktam .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {18/25}     ilopa prpnoti iti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {19/25}     pugvacanasmarthyt na bhaviyati .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {20/25}     atha v puna astu puk eva .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {21/25}     nanu ca uktam evam api ilopa prpnoti iti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {22/25}     pugvacanasmarthyt na bhaviyati .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {23/25}     atha v puna astu k eva .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {24/25}     nanu ca uktam evam api ilopa prpnoti iti .
(P_3,1.25)  KA_II,30.17-31.5  Ro_III,79-80  {25/25}     gvacanasmarthyt na bhaviyati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {1/70}     katham idam vijyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {2/70}     hetumati abhidheye ic bhavati iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {3/70}     hosvit hetumati ya dhtu vartate iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {4/70}     yuktam puna idam vicrayitum .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {5/70}     nanu anena asandigdhena pratyayrthavieaena bhavitavyam yvat hetumati iti ucyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {6/70}     yadi hi  praktarthavieaam syt hetumata iti evam bryt .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {7/70}     na etat asti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {8/70}     bhavanti iha hi viayasaptamya api .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {9/70}     tat yath .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {10/70}     prame yat prtipadikam vartate striym yat prtipadikam vartate iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {11/70}     evam iha api hetumati abhidheye ic bhavati hetumati ya dhtu vartate iti jyate vicra .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {12/70}     ata uttaram pahati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {13/70}     ## .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {14/70}     hetumati iti krakam updyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {15/70}     kim prayojanam .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {16/70}      pratyayrthaparigrahrtham .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {17/70}     evam sati pratyayrtha suparighta bhavati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {18/70}     yath tankarae taka iti tankaraam updyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {19/70}     yadi tarhi tadvat praktyarthavieaam bhavati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {20/70}     praktyarthavieaam hi tat tatra vijyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {21/70}     tankaraakriyym taka iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {22/70}     astu praktyarthavieaam .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {23/70}     ka doa .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {24/70}     iha hi ukta karoti preita karoti iti ic prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {25/70}     pratyayrthavieae puna sati na ea doa .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {26/70}     svaabdena uktatvt na bhaviyati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {27/70}     praktyarthavieae api sati na ea doa .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {28/70}     yatra na antarea abdam arthasya gati bhavati tatra abda prayujyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {29/70}     yatra hi antarea api abdam arthasya gati bhavati na tatra abda prayujyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {30/70}     iha tarhi pcayati odanam devadatta yajadattena iti ubhayo kartro lena abhidhnam prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {31/70}     pratyayrthavieae puna sati na doa .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {32/70}     pradhnakartari ldaya bhavanti iti pradhnakart lena abhidhyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {33/70}     ya ca apradhnam siddha tatra kartari iti eva tty .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {34/70}     iha ca gamita grmam devadatta yajadattanea iti avyatirikta gatyartha iti ktv gatyarthnm kartari iti kartari kta prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {35/70}     iha ca vyatibhedayante vyaticchedayante iti avyatirikta hisrtha iti ktv na gatihisrthebhya iti pratiedha prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {36/70}     astu tarhi pratyayrthavieaam .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {37/70}     yadi pratyayrthavieaam pcayati odanam devadatta yajadattena iti prayojye kartari karmasaj prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {38/70}     bhavati hi tasya tasmin ps .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {39/70}     iha ca grmam gamayati grmya gamayati iti vyatirikta gatyartha iti ktv gatyarthakarmai dvitycaturthyau na prpnuta .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {40/70}     iha ca edhodakasya upaskrayati iti vyatirikta karotyartha iti ktv ka pratiyatne iti ah na prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {41/70}     iha ca bhedik devadattasya yajadattasya khnm iti prayojye kartari ah na prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {42/70}     iha ca abhivayati parivayati iti vyatirikta sunotyartha iti ktv upasargt sunotydnm iti atvam na prpnoti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {43/70}     na ea doa .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {44/70}     yat tvat ucyate pcayati odanam devadatta yajadattena iti prayojye kartari karmasaj prpnoti iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {45/70}     gatibuddhipratyavasnrthaabdakarmkarmakm ai iti etat niyamrtham bhaviyati .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {46/70}     etem eva ayantnm ya kart sa au karmasaja bhavati na anyem iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {47/70}     yat api ucyate iha ca grmam gamayati grmya gamayati iti vyatirikta gatyartha iti ktv gatyarthakarmai dvitycaturthyau na prpnuta iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {48/70}     na asau evam preyate gaccha grmam iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {49/70}     katham tarhi .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {50/70}     sdhanaviim asau kriym preyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {51/70}     grmam gaccha .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {52/70}     grmya gaccha iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {53/70}     yat api ucyate iha ca edhodakasya upaskrayati iti vyatirikta karotyartha iti ktv ka pratiyatne iti ah na prpnoti iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {54/70}     na asau evam preyate upaskuruva edhodakasya iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {55/70}     katham tarhi .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {56/70}     sdhanaviim asau kriym preyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {57/70}     edhodakasya upaskuruva iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {58/70}     yat api ucyate iha ca bhedik devadattasya yajadattasya khnm iti prayojye kartari ah na prpnoti iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {59/70}     uktam tatra kdgrahaasya prayojanam kartbhtaprvamtre api ah yath syt iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {60/70}     yat api ucyate iha ca abhivayati parivayati iti vyatirikta sunotyartha iti ktv upasargt sunotydnm iti atvam na prpnoti iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {61/70}     na asau evam preyate sunu abhi iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {62/70}     katham tarhi upasargaviim asau kriym preyate .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {63/70}     abhiunu iti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {64/70}     yuktam puna idam vicrayitum .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {65/70}     nanu anena asandigdhena pratyayrthavieaena bhavitavyam yvat vyaktam arthntaram gamyate pacati pcayati iti ca .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {66/70}     bham yuktam .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {67/70}     iha pace ka pradhnrtha .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {68/70}     y asau taulnm viklitti .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {69/70}     atha idnm tadabhisandhiprvakam preaam adhyeaam v .
(P_3,1.26.1)  KA_II,31.7-32.26  Ro_III,80-86  {70/70}     yuktam yat sarvam pacyartha syt .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {1/16}     ## .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {2/16}     hetunirdea ca nimittamtram draavyam .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {3/16}     yvat bryt nimittam kraam iti tvt hetu iti .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {4/16}     kim prayojanam .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {5/16}     bikdiu darant .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {6/16}     bhikdiu hi ic dyate .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {7/16}     bhik vsayanti .kria agni adhypayati iti .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {8/16}     kim puna kraam pribhike hetau na sidhyati .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {9/16}     evam manyate .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {10/16}     cetanvata etat bhavati preaam adhyeaam ca iti .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {11/16}     bhik ca acetan .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {12/16}     na ea doa .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {13/16}     na avayam sa eva vsam prayojayati ya ha uyatm iti .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {14/16}     tm sna ya tatsamarthni carati sa api vsam prayojayati .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {15/16}     bhik ca api pracur vyajanavatya labhyamn vsam prayojayanti .
(P_3,1.26.2)  KA_II,33.1-8  Ro_III,87-88  {16/16}     tath kra agni nirvte eknte suprajvalita adhyayanam prayojayati .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {1/28}     iha ka cit kam cit ha .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {2/28}     pcchatu m bhavn .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {3/28}     anuyuktm m bhavn iti .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {4/28}     atra ic kasmt na bhavati .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {5/28}     akarttvt .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {6/28}     na hi asau samprati pcchati .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {7/28}     tm ste .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {8/28}     kim ca bho vartamnakly eva kriyy kartr bhavitavyam na bhtabhaviyatkly .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {9/28}     bhtabhaviyatkly api bhavitavyam .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {10/28}     abhisambandha tatra kriyate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {11/28}     imm kriym akrt .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {12/28}     imm kriym kariyati iti .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {13/28}     iha puna na ka cit abhisambandha kriyate na ca asau samprati pcchati .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {14/28}     tm ste .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {15/28}     yadi tarhi kart na asti katham tarhi kartpratyayena lo abhidhyate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {16/28}     atham katham asmin apcchati ayam pracchi vartate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {17/28}     abhisambandha tatra kriyate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {18/28}     imm kriym kuru iti .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {19/28}     kartr api tarhi abhisambandha kriyate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {20/28}     katham .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {21/28}     kart ca asy kriyy bhava iti .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {22/28}     evam na ca kart kartpratyayena ca lo abhidhyate .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {23/28}     atha api katham cit kart syt .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {24/28}     evam api na doa .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {25/28}     lo uktatvt preaasya ic na bhaviyati .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {26/28}     vidhyante hi eteu artheu praidiu lodaya .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {27/28}     yatra ca dvitya prayojya artha bhavati bhavati tatra ic .
(P_3,1.26.3)  KA_II,33.9-20  Ro_III,88-89  {28/28}     tat yath saya yaya iti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {1/33}     kydiu ca anutpatti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {2/33}     kydiu ca anutpatti vaktavy .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {3/33}     eknte tm sna ucyate pacabhi halai kati iti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {4/33}     tatra bhavitavyam .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {5/33}      pacabhi halai karayati iti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {6/33}     ## .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {7/33}     kydiu ca anutpatti siddh .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {8/33}     kuta .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {9/33}     nnkriym kyarthatvt .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {10/33}     nnkriy ke arth .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {11/33}     na avayam ki vilekhane eva vartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {12/33}     kim tarhi. pratividhne api vartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {13/33}     yat asau bhaktabjabalvardai pratividhnam karoti sa kyartha .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {14/33}     ta ca pratividhne vartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {15/33}     yadaha eva asau na pratividhatte tadaha tat karma na pravartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {16/33}     yajydiu ca aviparysa .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {17/33}     yajydiu ca aviparysa vaktavya .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {18/33}     puyamitra yajate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {19/33}     yjak yjayanti iti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {20/33}     tatra bhavitavyam .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {21/33}     puyamitra yjayate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {22/33}     yjak yajanti iti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {23/33}     ## .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {24/33}     yajydiu ca aviparysa siddha .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {25/33}     kuta .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {26/33}     nnkriym yajyarthatvt .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {27/33}     nnkriy yaje arth .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {28/33}     na avayam yaji haviprakepae eva vartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {29/33}     kim tarhi .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {30/33}     tyge api vartate .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {31/33}     aho yajate iti ucyate ya suhu tygam karoti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {32/33}     tam ca puyamitra karoti .
(P_3,1.26.4)  KA_II,33.21-34.7  Ro_III,89-90  {33/33}     yjak prayojayanti .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {1/12}     ## .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {2/12}     tat karoti iti upasakhynam kartavyam .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {3/12}     kim prayojanam .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {4/12}     strayatydyartham .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {5/12}     stram karoti .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {6/12}     strayati .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {7/12}     iha vykaraasya stram karoti .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {8/12}     vykaraam strayati iti .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {9/12}     vkye ah utpanne ca pratyaye dvity .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {10/12}     kena etat evam bhavati .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {11/12}     ya asau stravykaraayo abhisambandha sa utpanne pratyaye nivartate .
(P_3,1.26.5)  KA_II,34.8-13  Ro_III,91-92  {12/12}     asti ca karote vykaraena smarthyam iti ktv dvity bhaviyati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {1/80}     ##. khynt kdantt tat cae iti etasmin arthe klluk praktipratypatti praktivat ca krakam bhavati iti vaktavyam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {2/80}     kasavadham cae kasam ghtayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {3/80}     balibandham cae balim bandhayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {4/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {5/80}     khynaabdt ca pratiedha vaktavya .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {6/80}     khynam cae .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {7/80}     kim puna yni etni sajbhtni khynni tata utpatty bhavitavyam hosvit kriynvkhynamtrt .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {8/80}     kim ca ata .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {9/80}     yadi sajbhtebhya iha na prpnoti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {10/80}     rjgamanam cae ajnam gamayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {11/80}     atha kriynvkhynamtrt na doa bhavati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {12/80}     yath na doa tath astu .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {13/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {14/80}     dyarthnm ca pravttau kdantt ic vaktaya tat cae iti etasmin arthe klluk praktipratypatti praktivat ca krakam bhavati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {15/80}     mgaramaam cae mgn ramayati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {16/80}     dyarthnm iti kimartham .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {17/80}     yad hi grme mgaramaam cae mgaramaam cae iti eva tad bhavati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {18/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {19/80}     kltyantasayoge marydaym kdantt ic vaktaya tat cae iti etasmin arthe lopa ca klluk praktipratypatti praktivat ca krakam bhavati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {20/80}     rtrimvivsam cae rtrim vivsayati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {21/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {22/80}     citrkarae prpyarthe kdantt ic vaktaya klluk praktipratypatti praktivat ca krakam bhavati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {23/80}     ujjayiny prasthita mhimatym suryodgamanam sambhvayate sryam udgamayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {24/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {25/80}     nakatrayoge jntyarthe kdantt ic vaktaya klluk praktipratypatti praktivat ca krakam bhavati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {26/80}     puyayogam jnti puyea yojayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {27/80}     maghbhi yojayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {28/80}     tat tarhi bahu vaktavyam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {29/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {30/80}     na v vaktavyam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {31/80}     kim kraam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {32/80}     smnyaktatvt .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {33/80}     smnyena eva atra ic bhaviyati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {34/80}     hetumati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {35/80}     kim kraam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {36/80}     hetuta hi aviiam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {37/80}     hetuta hi aviiam bhavati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {38/80}     tuly hi hetut devadatte ca ditye ca .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {39/80}     na sidhyati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {40/80}     svatantraprayojaka hetusaja bhavati iti ucyate .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {41/80}     na ca asau dityam prayojayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {42/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {43/80}     yam bhavn svatrantraprayojakam muktasaayam nyyyam manyate pcayati odanam devadatta yajadattena iti tena etat tulyam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {44/80}     katham .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {45/80}     ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {46/80}     pravtti hi ubhayatra anapekya eva kim cit bhavati devadatte ca ditye ca .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {47/80}     na iha ka cit para anugrahtavya iti pravartate .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {48/80}     sarve ime svabhtyartham pravartante .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {49/80}     ye tvat ete guruurava te api svabhtyartham eva pravartante pralaukikam ca na bhaviyati iha ca na prta guru adhypayiyati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {50/80}     tath yat etat dsakarmakaram nma ete api svabhtyartham eva pravartantebhaktam celam ca lapsymahe paribh ca na na bhaviyanti iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {51/80}     tath ye ete ilpina nme te api svabhtyartham eva pravartante vetanam ca lapsymahe mitri ca na bhaviyanti iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {52/80}     evam eteu sarveu svabhtyartham pravartamneu ## .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {53/80}     yadi ka cit kurvata prayojaka nma bhavati tena etat tulyam .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {54/80}     yadi tarhi sarve ime svabhtyartham pravartanteka prayojyrtha .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {55/80}     yat abhipryeu sajjante .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {56/80}     dau vadhrau kuru .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {57/80}     dau paukau kuru .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {58/80}     ditya ca asya abhiprye sajjate .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {59/80}     ea tasya abhiprya .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {60/80}     ujjayiny prasthita mhimatym suryodgamanam sambhvayeya iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {61/80}     tam ca asya abhipryam ditya nirvartayati .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {62/80}     bhavet iha vartamnaklat yukt .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {63/80}     ujjayiny prasthita mhimatym suryodgamanam sambhvayate sryam udgamayati iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {64/80}     tatrasthasya hi tasya ditya udeti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {65/80}     iha tu katham vartamnaklatm kasam ghtayati balim bandhayati iti cirahate kase cirabaddhe ca balau  .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {66/80}     atra api yukt .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {67/80}     katham .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {68/80}     ye tvat ete obhik nma ete pratyakam kasam ghtayanti pratyakam ca balim bandhayanti iti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {69/80}     citreu katham .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {70/80}     citreu api udgr nipatit ca prahr dyante kasakaraya ca .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {71/80}     granthikeu katham yatra abdagaumtram lakyate .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {72/80}     te api hi tem utpattiprabhti  vint ddh vycak sata buddhiviayn prakayanti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {73/80}     ta ca sata vymir hi dyante .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {74/80}     ke cit kasabhakt bhavanti ke cit vsudevabhakt .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {75/80}     varnyatvam khalu api puyanti .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {76/80}     ke cit raktamukh bhavanti ke cit klamukh .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {77/80}     traiklyam khalu api loke lakyate .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {78/80}     gaccha hanyate kasa .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {79/80}     gaccha ghniyate kasa .
(P_3,1.26.6)  KA_II,34.14-36.21  Ro_III,92-97  {80/80}     kim gatena hata kasa iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {1/59}     kimartha kakra .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {2/59}     kiti iti guapratiedha yath syt .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {3/59}     na etat asti prayojanam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {4/59}     srvadhtukrdhadhtukayo agasya gua ucyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {5/59}     dhto ca vihita pratyaya ea rdhadhtukasajm labhate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {6/59}     na ca ayam dhto vidhyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {7/59}     kavdni hi prtipadikni .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {8/59}     ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {9/59}     kavdibhya v iti vaktavyam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {10/59}     ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {11/59}     akriyame hi vvacane nitya pratyayavidhi prasajyeta .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {12/59}     tatra ka doa .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {13/59}     ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {14/59}     tatra dhtuvidhe tuka ca pratiedha vaktavya syt .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {15/59}     kavau kava .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {16/59}     aci nudhtubhruvm yvo iyauvaau iti uvaadea prasajyeta .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {17/59}     iha ca kav kave na dhtvo iti pratiedha prasajyeta .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {18/59}     tuk ca pratiedhya .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {19/59}     valgu mantu iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {20/59}     hrasvasya piti kti tuk prpnoti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {21/59}     ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {22/59}     hrasvayalopau ca vaktavyau sytm .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {23/59}     valgu mantu iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {24/59}     kimartham idam na hrasva eva ayam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {25/59}     antaragatvt akdyakre iti drghatvam prpnoti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {26/59}     yalopa .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {27/59}     yalopa ca vaktavya .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {28/59}     ka valgu mantu iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {29/59}     kimartham idam na vali iti eva siddham .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {30/59}     vali iti ucyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {31/59}     na ca atra valim payma .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {32/59}     nanu cal kvip valdi .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {33/59}     kviblope kte valdyabhvt na prpnoti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {34/59}     idam iha sampradhryam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {35/59}     kviblopa kriyatm vali lopa iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {36/59}     kim atra kartavyam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {37/59}     paratvt kviblopa .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {38/59}     nitya khalu api kviblopa .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {39/59}     kte api yalope prpnoti akte api prpnoti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {40/59}     nityatvt paratvt ca kvilope kte valdyabhvt na prpnoti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {41/59}     evam tarhi pratyayalakaena bhaviyati .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {42/59}     varraye na asti pratyayalakaam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {43/59}     atha kriyame api vvacane yad yagantt kvip tad ete do kasmt na bhavanti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {44/59}     na etebhya tad kvip drakyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {45/59}     kim kraam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {46/59}     anyebhya api dyate iti ucyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {47/59}     na ca etebhya tad kvip dyate .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {48/59}     yath eva tarhi kriyame vvacane anyebhya api dyate iti evam atra kvip na bhavati evam akriyame api na bhaviyati .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {49/59}     avayam etebhya tad kvip eitavya .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {50/59}     kim prayojanam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {51/59}     etni rpi yath syu iti .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {52/59}     tat tarhi vvacanam kartavyam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {53/59}     na kartavyam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {54/59}     ubhayam kavdni dhtava ca prtipadikni ca .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {55/59}     ta ca ubhayam .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {56/59}     kayati iti kriym kurve prayujyate asti me ka iti vedanmtrasya snnidhye .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {57/59}     apara ha : ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {58/59}     ## .
(P_3,1.27)  KA_II,37.2-38.11  Ro_III,97-101  {59/59}     ## .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {1/84}     kimartha ayam akra .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {2/84}     vddhyartha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {3/84}     iti iti vddhi yath syt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {4/84}     kriyame api vai akre vddhi na prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {5/84}     kim kraam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {6/84}     kiti ca iti pratiedht .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {7/84}     itkaraasmarthyt bhaviyati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {8/84}     ata uttaram pahati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {9/84}     ## .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {10/84}     ii itkaraam svakam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {11/84}     ka avaka .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {12/84}     smnyagrahartha akra .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {13/84}     kva smnyagraharthena artha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {14/84}     e anii iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {15/84}     ii itkaraasya svakatvt vddhipratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {16/84}     itkaraam api tarhi svakam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {17/84}     ka avaka .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {18/84}     smnyagrahavightrtha akra .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {19/84}     kva smnyagrahavightrthena artha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {20/84}     atra eva .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {21/84}     akya atra smnyagrahavightrtha anya anubandha saktum .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {22/84}     tatra akrnurodht vddhipratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {23/84}     avaayam atra tmanepadrtha akra anubandha saktavya ita iti tmanepadam yath syt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {24/84}     evam ubhayo svakaayo pratiedhabalyastvt pratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {25/84}     evam tarhi cryapravtti jpayati na kame vddhipratiedha bhavati iti yat ayam na kamyamicamm iti mitsajy pratiedham sti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {26/84}     ## .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {27/84}     mitpratiedhasya ca arthavattvt pratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {28/84}     arthavn mitpratiedha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {29/84}     ka artha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {30/84}     iantasya ici y vddhi tasy hrasvatvam m bht iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {31/84}     nanu etasy api kiti ca iti pratiedhena bhavitavyam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {32/84}     na bhavitavyam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {33/84}     uktam etat kiti pratiedhe tannimittagrahaam iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {34/84}     evam tarhi na iantasya ici y vddhi tasy hrasvatvam prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {35/84}     kim kraam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {36/84}     i vyavahitatvt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {37/84}     lope kte na asti vyavadhnam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {38/84}     sthnivadbhvt vyavadhnam eva .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {39/84}     ii eva tarhi m bht iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {40/84}     ii ca na prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {41/84}     kim kraam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {42/84}     asiddham bahiragalakaam antaragalakae iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {43/84}     na eva v puna iantasya ici vddhi prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {44/84}     kim kraam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {45/84}     i vyavahitatvt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {46/84}     lope kte na asti vyavadhnam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {47/84}     sthnivadbhvt vyavadhnam eva .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {48/84}     idam tarhi prayojanam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {49/84}     yat tat ciamulo drgha anyatarasym iti drghatvam tat kame ii m bht iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {50/84}     kim puna kraam tatra drgha anyatarasym iti ucyate .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {51/84}     na hrasva anyatarasym iti eva ucyeta .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {52/84}     yathprptam ca api kame hrasvatvam eva .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {53/84}     tatra ayam api artha .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {54/84}     hrasvagrahaam na kartavyam  bhavati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {55/84}     praktam anuvartate .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {56/84}     kva praktam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {57/84}     mitm hrasva iti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {58/84}     k rpasiddhi : aami ami amam amam mam mam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {59/84}     vddhy siddham .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {60/84}     na sidhyati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {61/84}     na sidhyati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {62/84}     na udttopadeasya mntasya ancame iti vddhipratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {63/84}     cikto sa pratiedha na ici .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {64/84}     idam tarhi .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {65/84}     ajani ajni janam janam jnam jnam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {66/84}     janivadhyo ca iti vddhipratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {67/84}     sa api cikto eva .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {68/84}     ijvyavahiteu tarhi yalope ca upasakhynam kartavyam syt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {69/84}     amayantam prayojitavn aami ami amam amam mam mam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {70/84}     aamayate aasami aami aamam aamam amam amam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {71/84}     kim puna kraam na sidhyati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {72/84}     ciamulpare au mitm agnm hrasva bhavati iti ucyate .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {73/84}     ya ca atra i ciamulpara na tasmin mit agam yasmin ca mit agam na asau i amulpara .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {74/84}     ilope kte ciamulpara .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {75/84}     sthnivadbhvt na ciamulpara .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {76/84}     atha drgha anyatarasym iti ucyamne yvat sthnivadbhva katham eva etat sidhyati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {77/84}     etat idnm drghagrahaasya prayojanam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {78/84}     drghavidhim prati ajdea na sthnivat iti sthnivadbhvapratiedha siddha bhavati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {79/84}     yad khalu api ydaya rdhadhtuke v bhavanti tad ici i na bhavati .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {80/84}     tadartham ca mitpratiedha syt .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {81/84}     tasmt pratiedha prpnoti .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {82/84}     ## .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {83/84}     kim uktam .
(P_3,1.30)  KA_II,38.13-40.2  Ro_III,101-104  {84/84}     taddhitakmyo ikprakarat iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {1/68}     katham idam vijyate .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {2/68}     ydibhya yat rdhadhtukam tasmin avasthite v ydnm nivtti bhavati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {3/68}     hosvit ydiprakte yat rdhadhtukam tasmin avasthite v ydnm utpatti bhavati iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {4/68}     kim gatam etat iyat stre hosvit anyatarasmin pake bhya stram kartavyam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {5/68}     gatam iti ha .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {6/68}     katham .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {7/68}     yad tvat ydibhya yat rdhadhtukam tasmin avasthite v ydnm nivtti bhavati iti tad avieea sarvam ydiprakaraam anukramya ydaya rdhadhtuke v iti ucyate .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {8/68}     yad api ydiprakte yat rdhadhtukam tasmin avasthite v ydnm utpatti bhavati iti tad ekam vkyam tat ca idam ca .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {9/68}     gupdhpavicchipaipanibhya ya rdhadhtuke v .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {10/68}     te ya rdhadhtuke v .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {11/68}     kame i rdhadhtuke v  iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {12/68}     ka ca atra viea .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {13/68}     ##. ydibhya yat rdhadhtukam ydiprakte yat rdhadhtukam iti ca ubhayath aniam prpnoti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {14/68}     yadi vijyate ydibhya yat rdhadhtukam tasmin avasthite v ydnm nivtti bhavati iti gupti jugopa iti ca iam na sidhyati idam ca aniam prpnoti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {15/68}     gopm cakra gop iti ca .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {16/68}     idam tvat iam siddham bhavati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {17/68}     gopym cakra gopya iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {18/68}     atha vijyate ydiprakte yat rdhadhtukam tasmin avasthite v ydnm utpatti bhavati iti gupti jugopa iti ca iam siddham bhavati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {19/68}     idam ca aniam na prpnoti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {20/68}     gopym cakra gopya iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {21/68}     idam tu iam na sidhyati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {22/68}     gopaym cakra gopya iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {23/68}     idam tvat iam sidhyati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {24/68}     gopaym cakra iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {25/68}     katham .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {26/68}     astu atra ydiprakte yat rdhadhtukam li .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {27/68}     tasmin avasthite v ydaya .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {28/68}     m madhye patiyati yath vikara tadvat .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {29/68}     idam tarhi iam na sidhyati  gopy iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {30/68}     ## .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {31/68}     siddham etat .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {32/68}     katham. avieea ydnm vvidhnam uktv srvadhtuke nityam iti vakymi .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {33/68}     ## .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {34/68}     sydibhi tu ydnm bdhanam prpnoti vipratiedhena .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {35/68}     kim kraam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {36/68}     tulyanimittatvt .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {37/68}     tulyam nimittam sydnm ydnm ca .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {38/68}     sydnm avaka kariyati hariyati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {39/68}     ydnm avaka gopyati dhpyati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {40/68}     iha ubhayam prpnoti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {41/68}     gopyiyati dhpyiyati iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {42/68}     paratvt sydaya prpnuvanti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {43/68}     ## .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {44/68}     na v ea doa .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {45/68}     kim kraam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {46/68}     ydividhnasya anavakatvt .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {47/68}     anavak ydaya ucyante ca .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {48/68}     te vacant bhaviyanti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {49/68}     nanu ca idnm eva avaka prakpta gopyati dhpyati iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {50/68}     atra api ap sydi bhavati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {51/68}     yadi api atra api bhavati na tu atra asti viea sati v api asati v .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {52/68}     anyat idnm etat ucyate na asti viea iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {53/68}     yat tu tat uktam ydnm sydibhi avypta avaka it sa na asti avaka .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {54/68}     avayam khalu api atra ap sydi eitavya .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {55/68}     kim kraam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {56/68}     gopyant dhpyant iti : apyano nityam iti num yath syt iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {57/68}     yadi tarhi anavak ydaya ydibhi sydnm bdhanam prpnoti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {58/68}     yath puna ayam strebhedena parihra yadi puna api nityam iti ucyeta .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {59/68}     sidhyati .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {60/68}     stram tarhi bhidyate .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {61/68}     yathnysam eva astu .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {62/68}     nanu ca uktam ydibhya yat rdhadhtukam ydiprakte yat rdhadhtukam iti ca ubhayath aniaprasaga iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {63/68}     na ea doa .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {64/68}     rdhadhtuke iti na e parasaptam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {65/68}     k tarhi .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {66/68}     viayasaptam .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {67/68}     rdhadhtukaviaye iti .
(P_3,1.31)  KA_II,40.4-41.19  Ro_III,104-107  {68/68}     tatra rdhadhtukaviaye ydiprakte ydiu kteu ya yata pratyaya prpnoti sa tata bhaviyati .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {1/34}     antagrahaam kimartham na sandaya dhtava iti eva ucyeta .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {2/34}     kena idnm tadantnm bhaviyati .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {3/34}     tadantavidhin .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {4/34}     ata uttaram pahati .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {5/34}     ## .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {6/34}     kim uktam .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {7/34}     padasajym antagrahaam anyatra sajvidhau pratyayagrahae tadantavidhipratiedhrtham iti .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {8/34}     idam ca api pratyayagrahaam .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {9/34}     ayam ca api sajvidhi .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {10/34}     kimartham puna idam ucyate na bhvdaya dhtava iti eva siddham .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {11/34}     na sidhyati .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {12/34}     phena dhtusaj kriyate na ca ime tatra pahyante .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {13/34}     katham tarhi anyem apahyamnnm dhtusaj bhavati : aste bh .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {14/34}     bruva vaci .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {15/34}     cakia khy iti .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {16/34}     yadi api ete tatra na pahyante praktaya tu em tatra pahyante .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {17/34}     tatra sthnivadbhvt siddham .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {18/34}     ime api tarhi yadi api tatra na pahyante yem tu arth diyante te tatra pahyante .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {19/34}     tatra sthnivadbhvt siddham .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {20/34}     na sidhyati .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {21/34}     dea sthnivat bhavati iti ucyate .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {22/34}     na ca ime de .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {23/34}     ime api de .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {24/34}     katham .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {25/34}     diyate ya sa dea .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {26/34}     ime ca api diyante .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {27/34}     evam api ahnirdiasya de sthnivat bhavanti iti ucyate .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {28/34}     na ce ime ahnirdiasya de .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {29/34}     ahgrahaam nivartiyate .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {30/34}     yadi nivartate apavde utsargaktam prpnoti .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {31/34}     karmai a ta anupasarge ka iti ke api aktam prpnoti .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {32/34}     na ea doa .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {33/34}     cryapravtti jpayati na apavde utsargaktam bhavati iti yat ayam yandn kn cit ita karoti .
(P_3,1.32)  KA_II,41.21-42.12  Ro_III,107-109  {34/34}     nam n nu iti.
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {1/50}     ime vikara pahyante .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {2/50}     tatra na jyate ka utsarga ka apavda iti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {3/50}     tatra vaktyam : ayam utsarga ayam apavda iti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {4/50}     ime brma .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {5/50}     yak utsarga .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {6/50}     apavda abddi sydaya ca .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {7/50}     yadi evam apavdavipratiedht abdibdhanam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {8/50}     apavdvipratiedht abdibhi sydnm bdhanam prpnoti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {9/50}     abdnm avaka pacati yajati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {10/50}     sydnm avaka pakyate yakyate .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {11/50}     iha ubhayam prpnoti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {12/50}     pakyati yakyati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {13/50}     paratvt abdaya prpnuvanti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {14/50}     apavda nma anekalakaaprasaga .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {15/50}     apavda nma bhavati yatra anekalakaaprasaga .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {16/50}     tatra bhvakarmao yak vidhyate  kartari ap .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {17/50}     ka prasaga yat bhvakarmao yakam kartari abdaya bdheran .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {18/50}     evam tarhi yakapau utsargau .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {19/50}     apavd yandaya sydaya ca .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {20/50}     apavdavipratiedht yandibdhanam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {21/50}     apavdvipratiedht yandibhi sydnm bdhanam prpnoti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {22/50}     yandnm avaka dvyati svyati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {23/50}     sydnm avaka pakyati yakyati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {24/50}     iha ubhayam prpnoti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {25/50}     deviyati seviyati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {26/50}     paratvt yandaya prpnuvanti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {27/50}     na ea doa .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {28/50}     abde yandaya kariyante .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {29/50}     ap ca sydibhi bdhyate .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {30/50}     tatra divdibhya sydiviaye ap eva na asti kuta yandaya .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {31/50}     tat tarhi apa grahaam kartavyam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {32/50}     na kartavyam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {33/50}     praktam anuvartate .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {34/50}     kva praktam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {35/50}     kartari ap iti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {36/50}     tat vai prathamnirdiam ahnirdiena ca iha artha .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {37/50}     divdibhya iti e pacam ap iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {38/50}     pratyayavidhi ayam .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {39/50}     na ca pratyayavidhau pacamya prakalpik bhavanti .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {40/50}     na ayam pratyayavidhi .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {41/50}     vihita pratyaya .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {42/50}     prakta ca anuvartate .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {43/50}     atha v anuvtti kariyate .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {44/50}     srvadhtuke yak syats lluo cli lui cle sic bhavati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {45/50}     kartari ap syats lluo cli lui cle sic bhavati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {46/50}     divdibhya yan syats lluo cli lui cle sic bhavati .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {47/50}     atha v antarag sydaya .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {48/50}     k antaragat .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {49/50}     lvasthym eva sydaya .
(P_3,1.33)  KA_II,42.14-43.9  Ro_III,109-111  {50/50}     srvadhtuke yandaya .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {1/13}     ##P#< utsarga chandasi># .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {2/13}     sip utsarga chandasi kartavya .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {3/13}     ## .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {4/13}     sandyante ca kartavya .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {5/13}     kim prajojanam .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {6/13}     neatvdyartha .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {7/13}     indra na tena neatu .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {8/13}     g va net .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {9/13}     ## .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {10/13}     praktyantaratvt siddham etat .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {11/13}     prktyantaram neati .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {12/13}     ## .
(P_3,1.34.1)  KA_II,43.119-44.9  Ro_III,111-112  {13/13}     neatu net iti dyate .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {1/29}     atha kimartha pakra .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {2/29}     svarrtha .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {3/29}     anudttau suppitau iti ea svara yath syt .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {4/29}     ## .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {5/29}     pitkaraam ca anarthakam .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {6/29}     kim kraam .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {7/29}     anackatvt .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {8/29}     anacka ayam .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {9/29}     tatra na artha svarrthena pakrea anubandhena .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {10/29}     ii kte scka bhaviyati .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {11/29}     ##. gamnudttatvena ia anudttatvam bhaviyati .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {12/29}     evam tarhi sap ayam kartavya .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {13/29}     kim prayojanam .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {14/29}     yat eva ysih .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {15/29}     ekjlakaa ipratiedha m bht iti .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {16/29}     kva ayam akra ryate .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {17/29}     na kva cit ryate .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {18/29}     lopa asya bhaviyati ata lopa rdhadhtuke iti .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {19/29}     yadi na kva cit ryate na artha svarrthena pakrea anubandhena .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {20/29}     evam api kartavya eva .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {21/29}     kim prayojanam .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {22/29}     anudttasya lopa yath syt .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {23/29}     udttasya m bht iti .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {24/29}     kim ca syt .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {25/29}     udttanivttisvara prasajyeta .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {26/29}     ##P#< bahulam chandasi it># .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {27/29}     sip bahulam chandasi it vaktavya .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {28/29}     savit dharmam dviat .
(P_3,1.34.2)  KA_II,43.20-44.9  Ro_III,112-114  {29/29}     pra a yi triat .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {1/21}     ## .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {2/21}     ksgrahae caksa upasakhynam kartavyam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {3/21}     caksm cakra .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {4/21}     na kartavyam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {5/21}     cakspratayayt iti vakymi .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {6/21}     caksgrahae ksa upasakhynam kartavyam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {7/21}     ksm cakre .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {8/21}     stram ca bhidyate .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {9/21}     yathnysam eva astu .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {10/21}     nanu ca uktam ksgrahae caksa upasakhynam iti .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {11/21}     na ea doa .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {12/21}     caksabde ksabda asti .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {13/21}     tatra kspratyayt iti eva siddham .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {14/21}     na sidhyati .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {15/21}     kim kraam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {16/21}     arthavata ksabdasya grahaam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {17/21}     na ca caksabde ksabda arthavn .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {18/21}     evam tarhi ksi anekca iti vaktavyam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {19/21}     kim prayojanam .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {20/21}     culumpdyartham .
(P_3,1.35)  KA_II,44.11-18  Ro_III,114-115  {21/21}     culumpm cakra daridrm cakra .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {1/64}     ## .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {2/64}     gurumata mvidhne linimittt pratiedha vaktavya .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {3/64}     iyea uvoa .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {4/64}     gue kte ijde ca gurumata anccha iti m prpnoti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {5/64}     gurumadvacanam idnm kimartham syt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {6/64}     ## .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {7/64}     gurumadvacanam kimartham iti cet ali uttame yajdnm m bht iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {8/64}     iyaja aham uvapa aham .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {9/64}     ## .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {10/64}     upadee gurumata iti vaktavyam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {11/64}     yadi upadeagrahaam kriyate ucche m vaktavya .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {12/64}     vyucchm cakra iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {13/64}     ## .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {14/64}     yat ayam anccha iti pratiedham sti tat jpayati crya tugnimitt yasya gurumatt bhavati tasmt m iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {15/64}     sa tarhi jpakrtha cchipratiedha vaktavya .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {16/64}     nanu ca avayam prptyartha api vaktavya .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {17/64}     na artha prptyarthena .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {18/64}     cchatytm iti cche lii guavacanam jpakam na cche lii m bhavati iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {19/64}     na etat asti jpakam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {20/64}     artyartham etat syt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {21/64}     katham puna cche lii gua ucyamna artyartha akya vijtum .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {22/64}     smarthyt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {23/64}     cchi lii na asti iti ktv praktyartham vijyate .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {24/64}     tat yath .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {25/64}     tihate it jighrate v iti cai tihatijighrat na sta iti ktv praktyartham vijyate .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {26/64}     kim puna arte guavacane prayojanam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {27/64}     ratu ru etat rpam yath syt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {28/64}     kim puna kraam na sidhyati .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {29/64}     dvirvacane kte savaradrghatve ca yadi tvat dhtugrahaena grahaam krntnm lii gua bhavati iti gue kte raparate aratu aru iti etat rpam prasajyeta .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {30/64}     atha abhysagrahaena grahaam u attvam raparatvam haldiea ata de iti drghatvam ta lopa ii ca iti kralopa atu u iti vacanam eva ryeta .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {31/64}     gua puna sati gue kte raparatve ca dvirvacanam ata de iti drghatvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {32/64}     tata siddham bhavati yath atu u iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {33/64}     kim puna savaradrghatvam tvat bhavati na puna u attvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {34/64}     paratvt u attvena bhavitavyam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {35/64}     antaragatvt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {36/64}     antaragam savaradrghatvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {37/64}     bahiragam u attvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {38/64}     k antaragat .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {39/64}     varau ritya savaradrghatvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {40/64}     agasya u attvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {41/64}     u attvam api antaragam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {42/64}     katham .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {43/64}     vakyati etat .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {44/64}     prk abhysavikrebhya agdhikra iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {45/64}     ubhayo antaragayo paratvt u attvam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {46/64}     u attve kte raparatvam haldiea ata de iti drghatvam parasya rpasya yadea .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {47/64}     siddham bhavati ratu ru iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {48/64}     atha api katham cit arte lii guena artha syt .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {49/64}     evam api na doa .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {50/64}     cchatytm iti kra api nirdiyate .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {51/64}     katham .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {52/64}      ayam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {53/64}     cchati  tm cchatytm iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {54/64}     iha api tarhi prpnoti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {55/64}     cakratu cakru iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {56/64}     sayogdigrahaam niyamrtham bhaviyati .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {57/64}     sayogde eva akevalasya na anyasya akevalasya iti .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {58/64}     tat etat antarea arte lii guavacanam rpam siddham antarea ca cchigrahaam arte lii gua siddha .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {59/64}     sa ea ananyrtha cchipratiedha vaktavya ucche v m vaktavya .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {60/64}     ubhayam na vaktavyam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {61/64}     upadeagrahaam na kariyate .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {62/64}     kasmt na bhavati iyea uvoa .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {63/64}     ## .kim uktam .
(P_3,1.36.1)  KA_II,44.20-46.9  Ro_III,115-119  {64/64}     sanniptalakaa vidhi animittam tadvightasya iti .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {1/11}     ## .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {2/11}     rote ca upasakhynam kartavyam .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {3/11}     prorunva .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {4/11}     na vaktavyam .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {5/11}     ## .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {6/11}     ## .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {7/11}     ## .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {8/11}     ##. atha v ukra api atra nirdiyate .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {9/11}     katham .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {10/11}     avibhaktika nirdea .
(P_3,1.36.2)  KA_II,46.10-15  Ro_III,119-120  {11/11}     anccha u anccho dayysa ca iti .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {1/11}     ## .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {2/11}     vide m kit vaktavya .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {3/11}     vidm cakra .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {4/11}     na vaktavya .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {5/11}     vidi akrnta .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {6/11}     yadi akrnta vetti iti gua na sidhyati .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {7/11}     lisanniyogena .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {8/11}     evam api viveda iti na sidhyati .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {9/11}     evam tarhi msanniyogena .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {10/11}     bhradvjy pahanti .
(P_3,1.38)  KA_II,46.17-21  Ro_III,120  {11/11}     ## iti .
(P_3,1.39)  KA_II,46.23-47.2  Ro_III,120-121  {1/3}     luvadatidee kim prayojanam .
(P_3,1.39)  KA_II,46.23-47.2  Ro_III,120-121  {2/3}     ## .
(P_3,1.39)  KA_II,46.23-47.2  Ro_III,120-121  {3/3}     bibharm cakra .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {1/76}     kimartham idam ucyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {2/76}     anuprayoga yath syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {3/76}     na etat asti prayojanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {4/76}     mantam avyaktapadrthakam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {5/76}     tena aparisampta artha iti ktv anuprayoga bhaviyati .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {6/76}     ata uttaram pahati .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {7/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {8/76}     ka anuprayogavacanam  kriyate astibhpratiedhrtham .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {9/76}     astibhuvo anuprayoga m bht iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {10/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {11/76}     tmanepadavidhyartham ca ka anuprayogavacanam  kriyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {12/76}     tmanepadam yath syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {13/76}     ucyamne api etasmin avayam tmanepadrtha yatna kartavya .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {14/76}     astibhpratiedhrthena ca api na artha .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {15/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {16/76}     sarvem eva kbhvastnm anuprayoga iyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {17/76}     kim iyate eva hosvit prpnoti api .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {18/76}     iyate ca prpnoti ca .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {19/76}     katham .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {20/76}     k iti na etat dhtugrahaam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {21/76}     kim tarhi .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {22/76}     pratyhragrahaam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {23/76}     kva sannivinm pratyhra .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {24/76}     kbhvastiyoge iti ata prabhti  ka akrt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {25/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {26/76}     sarvnuprayoga iti cet aiyam ka anuprayogavacanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {27/76}     kim kraam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {28/76}     arthbhvt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {29/76}     mantam avyaktapadrthakam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {30/76}     tena aparisampta artha iti ktv anuprayoga bhaviyati .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {31/76}     idam tarhi prayojanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {32/76}     kbhvastnm eva anuprayoga yath syt pacdnm m bht iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {33/76}     etat api na asti prayojanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {34/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {35/76}     arthbhvt ca anyasya siddham .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {36/76}     kbhvastaya kriysmnyavcina .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {37/76}     kriyvieavcina pacdaya .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {38/76}     na ca smnyavcino eva vieavcino eva va prayoga bhavati .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {39/76}     tatra vieavcina utpatti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {40/76}     smnyavcina anuprayokyante .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {41/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {42/76}     liparrtham tarhi ka anuprayogavacanam kriyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {43/76}     liparasya eva anuprayoga yath syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {44/76}     anyaparasya m bht iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {45/76}     kimparasya puna prpnoti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {46/76}     laparasya .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {47/76}     na laparasya anuprayogea bhtakla vieita syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {48/76}     nihparasya tarhi .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {49/76}     nanihparasya anuprayogea puruopagrahau vieiitau sytm .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {50/76}     luparasya tarhi .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {51/76}     na luparasya anuprayogea anadyatana bhtakla vieita syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {52/76}     laparasya tarhi .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {53/76}     na laparasya anuprayogea anadyatana paroka kla vieita syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {54/76}     ayam tarhi bhte paroke anadyatane la vidhyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {55/76}     haavato la ca iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {56/76}     tatparasya m bht iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {57/76}     atat api na asti prayojanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {58/76}     ekasy kte carita prayoga dvityasy ttyasy ca na bhavati .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {59/76}     tat yath gou svmi aveu ca iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {60/76}     na ca bhavati gou ca avnm ca svm iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {61/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {62/76}     arthasampte tarhi anuprayoga na syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {63/76}     mantena parisampta artha iti ktv anuprayoga na syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {64/76}     etat api na asti prayojanam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {65/76}     idnm eva uktam mantam avyaktapadrthakam .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {66/76}     tena aparisampta artha iti ktv anuprayoga bhaviyati iti .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {67/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {68/76}     viparysanivttyartham tarhi ka anuprayogavacanam  kriyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {69/76}     hm cakre .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {70/76}     cakre hm iti m bht .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {71/76}     ## .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {72/76}     vyavahitnivttyartham ca ka anuprayogavacanam  kriyate .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {73/76}     anv eva ca anuprayoga yath syt .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {74/76}     hm cakre .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {75/76}     vyavahitasya m bht .
(P_3,1.40)  KA_II,47.4-48.23  Ro_III,121-124  {76/76}     hm devadatta cakre iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {1/85}     kva ayam cli ryate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {2/85}     na kva cit ryate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {3/85}     sijdaya de ucyante .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {4/85}     yad na kva cit ryate kimartha tarhi clu utsarga kriyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {5/85}     na sic utsarga eva kartavya .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {6/85}     tasya ksdaya apavd bhaviyanti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {7/85}     ata uttaram pahati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {8/85}     ## .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {9/85}     cli utsarga kriyate  smnyagrahartha .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {10/85}     kva smnyagraharthena artha .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {11/85}     mantra ghasahvaraaavdahdvckgamijanibhya le iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {12/85}     tatra avarata traym grahaam kartavyam syt .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {13/85}     caao sica ca .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {14/85}     ##. ksavidhne ca anivacane clisampratyayrtha cli utsarga kriyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {15/85}     cle ania ksa siddha bhavati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {16/85}     ## .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {17/85}     ghasbhve ca clav eva kte ldita iti a siddha bhavati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {18/85}     atha citkaraam kimartham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {19/85}     ## .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {20/85}     cle citkaraam kriyate vieartham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {21/85}     kva viearthena artha .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {22/85}     cle sic iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {23/85}     le sic iti ucyamne lilio api prasajyeta .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {24/85}     na etat asti prayojanam .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {25/85}     lui iti ucyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {26/85}     na ca lui liliau bhavata .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {27/85}     atha iditkaraam kimartham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {28/85}     ##. iditkaraam kriyate ca smnyagrahartham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {29/85}     kva smnyagraharthena artha .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {30/85}     mantre ghasahvaraaavdahdvckgamijanibhya le iti ma iti ca .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {31/85}     ikre ca idnm smnyagraharthe kriyame avayam smnyagrahavightrtha cakra kartavya .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {32/85}     kva smnyagrahavightrthena artha cakrea .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {33/85}     atra eva .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {34/85}     yat tvat ucyate clyutsarga smnyagrahartha iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {35/85}     kriyame api vai clyutsarge tni eva tri grahani bhavanti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {36/85}     clu lui cle sic le iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {37/85}     yat etat le iti tat parrtham bhaviyati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {38/85}     katham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {39/85}     yat etat gtisthghupbhbhya sica parasmaipadeu iti atra sica grahaam etat le iti vakymi .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {40/85}     yadi le iti ucyate dhea ctuabdyam prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {41/85}     adadhat adht adhst .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {42/85}     adadht iti api prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {43/85}     na caa luki dvirvacanena bhavitavyam .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {44/85}     kim kraam .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {45/85}     cai iti ucyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {46/85}     na ca atra caam payma .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {47/85}     pratyayalakaena .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {48/85}     na lumat tasmin iti pratyayalakaapratiedha .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {49/85}     bahuvacane tarhi ctuabdyam prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {50/85}     adadhan adhu adhsiu .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {51/85}     adhn iti api prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {52/85}     na ea doa .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {53/85}     ta iti jusbhva bhaviyati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {54/85}     na sidhyati .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {55/85}     sijgrahaam tatra anuvartate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {56/85}     sijgrahaam nivartiyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {57/85}     yadi nivartate abhvan iti pratyayalakaena jusbhva prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {58/85}     evam tarhi luk sijapavda vijsyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {59/85}     yadi luk sijapavda vijyate m hi dtm m hi dhtm iti atra di sica anyatarasym iti ea svara na prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {60/85}     tasmt na etat akyam vaktum luk sijapavda iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {61/85}     na cet ucyate abhvan iti pratyayalakaena jusbhva prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {62/85}     tasmt ta iti atra sijgrahaam anuvartyam .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {63/85}     tasmin ca anuvartamne dhea ctuabdyam prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {64/85}     tasmt gtisthghupbhbhya sica parasmaipadeu iti atra sica grahaam kartavyam .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {65/85}     tasmin ca kriyame tni eva tri grahani bhavanti cli lui cle sic le iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {66/85}     yat api ucyate ksavidhne ca anivacane clisampratyayrtha iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {67/85}     dhtum eva atra anivena vieayiyma .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {68/85}     dhto ania iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {69/85}     katham puna dhtu nma ani syt .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {70/85}     dhtu eva ani .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {71/85}     katham .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {72/85}     animittam v ia ania na v tasmt i asti sa ayam ani iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {73/85}     atha dhtau vieyame kva ya ani iti vieayiyasi .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {74/85}     kim ca ata .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {75/85}     yadi vijyate nihym ania iti bhyihebhya prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {76/85}     bhyih hi alant igupadh nihym ania .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {77/85}     atha vijyate lii ya ani iti na kuta cit prpnoti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {78/85}     sarve his alant igupadh lii sea .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {79/85}     kim puna kraam dhtau vieyame etayo vieayo vieayiyate .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {80/85}     na puna atra smnyena ia vidhipratiedhau .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {81/85}     kva smanyena .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {82/85}     valdau rdhadhtuke .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {83/85}     yat api ucyate ghasbhve ca iti .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {84/85}     rdhadhtuky smnyena bhavanti anavasthiteu pratyayeu .
(P_3,1.43)  KA_II,49.2-50.28  Ro_III,125-130  {85/85}     tatra rdhadhtukasmnye ghasbhve kte ldita iti a bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {1/56}     kimartha cakra .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {2/56}     vieartha .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {3/56}     kva viearthena artha .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {4/56}     sici vddhi parasmaipadeu iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {5/56}     sau vddhi iti ucyamne agni vyu iti atra api prasajyeta .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {6/56}     na etat asti prayojanam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {7/56}     parasmaipadeu iti ucyate .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {8/56}     na ca atra parasmaipadam payma .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {9/56}     svarrtha tarhi .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {10/56}     cita anta udtta bhavati iti antodttatvam yath syt .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {11/56}     etat api na asti prayojanam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {12/56}     anacka ayam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {13/56}     tatra na artha svarrthena cakrea anubandhena .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {14/56}     ii kte scka bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {15/56}     tatra pratyaydyudttatvena ia udttatvam bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {16/56}     na sidhyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {17/56}     gam anudtt bhavanti iti anudttatvam prpnoti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {18/56}     ata uttaram pahati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {19/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {20/56}     sica citkaraam narthayam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {21/56}     kim kraam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {22/56}     sthnivatvt .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {23/56}     sthnivadbhvt cit bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {24/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {25/56}     arthavat tu citkaraam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {26/56}     ka artha .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {27/56}     citkaraasmarthyt hi ia udttatvam bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {28/56}     na aprpte pratyayasvare gamnudttatvam rabhyate .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {29/56}     tat yath eva pratyayasvaram bdhate evam sthnivadbhvt api y prpti tm api bdheta .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {30/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {31/56}     tasmt cakra kartavya .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {32/56}     atha iditkaraam kimartham .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {33/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {34/56}     iditkaraam kriyate  nakralopa m bht iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {35/56}     amasta amasth .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {36/56}     aniditm hala upadhy kiti iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {37/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {38/56}     na v etat prayojanam asti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {39/56}     kim kraam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {40/56}     yat ayam hana sic iti hante sica kittvam sti tat jpayati crya na sijantasya nakrlopa bhavati iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {41/56}     na etat asti jpakam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {42/56}     asti hi anyat etasya vacane prayojanam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {43/56}     kim .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {44/56}     sici eva nalopa yath syt .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {45/56}     parasmin nimitte m bht iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {46/56}     ka puna atra viea sici v nalope sati parasmin v nimitte .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {47/56}     ayam asti viea .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {48/56}     sici nalope sati nalopasya asiddhatvt akralopa na bhavati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {49/56}     parasmin puna nimitte nalope sati akralopa prpnoti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {50/56}     samnrayam asiddham vyrayam ca idam .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {51/56}     nanu ca parasmin api nimitte nalope sati akralopa na bhaviyati .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {52/56}     katham .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {53/56}     asiddham bahiragalakaam antaragalakae iti at etat hante sica kitkaraam jpakam eva na sijantasya nalopa bhavati iti .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {54/56}     ## .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {55/56}     atha api anena idit artha syt .
(P_3,1.44.1)  KA_II,51.2-52.8  Ro_III,130-132  {56/56}     ayam dea sthnivadbhvt idit bhaviyati.
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {1/54}     ## .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {2/54}     spmakatpadpa sic v iti vaktavyam .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {3/54}     spa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {4/54}     aspkat asprkt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {5/54}     spa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {6/54}     ma .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {7/54}     amkat amrkt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {8/54}     ma .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {9/54}     ka .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {10/54}     akkat akrkt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {11/54}     ka .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {12/54}     tpa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {13/54}     atpat atrpst .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {14/54}     tpa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {15/54}     dpa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {16/54}     adpat adrapst .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {17/54}     kim prayojanam .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {18/54}     sic yath syta .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {19/54}     atha ksa siddha .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {20/54}     siddha ala igupadht ania iti .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {21/54}     sic api siddha .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {22/54}     katham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {23/54}     cle citkaraam pratykhyyate .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {24/54}     tatra clau eva jhallakae amgame kte vihatanimittatvt ksa na bhaviyati .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {25/54}     yadi evam antyasaya sijdaya prpnuvanti .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {26/54}     siddham tu sica yditvt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {27/54}     siddham etat .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {28/54}     katham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {29/54}     ydi sic kariyate .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {30/54}     sa aneklit sarvasya iti sarvdea bhaviyati .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {31/54}     kim na ryate yakra .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {32/54}     luptanirdia yakra .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {33/54}     caao katham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {34/54}     caao pralianirdet siddham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {35/54}     caao api pralianirdea ayam : ca a ca a a a .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {36/54}     sa aneklit sarvasya iti sarvdea bhaviyati .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {37/54}     cia katham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {38/54}     cia anittvt siddham .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {39/54}     cia anittvt siddham  .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {40/54}     kim idam anittvt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {41/54}     antyasya ayam sthne bhavan na pratyaya syt .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {42/54}     asatyym pratyayasajaym itsaj na. asatym itsajym lopa na .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {43/54}     asati lope anekl .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {44/54}     yad anekl tad sarvdea .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {45/54}     yad sarvdea tad prayaya .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {46/54}     yad pratyaya tad itsaj .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {47/54}     yad itsaj tad lopa .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {48/54}     evam ca tatra vrttikakrasya niraya saprayojanam citkaraam iti .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {49/54}     api ca traiabdyam na prakalpate .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {50/54}     aspkat asprkt asprkt iti na sidhyati .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {51/54}     sici puna sati vibh sic .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {52/54}     sici api jhallakaa amgama vibh .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {53/54}     yasya khalu api am nimittam na vihanyate sa syt eva .
(P_3,1.44.2)  KA_II,52.9-53.5  Ro_III,133-135  {54/54}     tasmt suhu ucyate spmakatpadpa sic v iti
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {1/35}     ## .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {2/35}     ksavidhne igupadhbhva .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {3/35}     kim kraam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {4/35}     cle guanimittatvt .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {5/35}     cli guanimittam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {6/35}     tatra clau eva gue kte igupadht iti ksa na prpnoti .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {7/35}     ## .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {8/35}     na v ea doa .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {9/35}     kim kraam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {10/35}     ksasya anavakatvt .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {11/35}     anavaka ksa guam bdhiyate .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {12/35}     ## .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {13/35}     anivacanam avieaam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {14/35}     kim kraam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {15/35}     cle nitydiatvt .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {16/35}     nitydia cli na kva cit ryate .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {17/35}     tatra cle ania iti ksa na prpnoti .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {18/35}     ## .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {19/35}     na v ea doa .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {20/35}     kim kraam .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {21/35}     ksasya sijapavdatvt .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {22/35}     sijapavda ksa .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {23/35}     sa ca aniraya .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {24/35}     na ca apavdaviaye upasarga abhiniviate .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {25/35}     prvam hi apavd abhiniviante pact utsarg .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {26/35}     prakalpya v apavdaviayam utsarga abhiniviate .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {27/35}     tat na tvat atra kad cit sic bhavati .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {28/35}     apavdam ksam pratkate .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {29/35}     ksasya sijapavdatvt tasya ca anirayatvt anitvam prasiddham .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {30/35}     anii prasiddhe ksaviddhi .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {31/35}     anii prasiddhe ksa bhaviyati .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {32/35}     sic idnm kva bhaviyati .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {33/35}     ## .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {34/35}     ee sijvidhnam bhaviyati .
(P_3,1.45)  KA_II,53.7-25  Ro_III,135-136  {35/35}     akot amot iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {1/52}     kimartham idam ucyate .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {2/52}     niyamrtham .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {3/52}     lia ligane eva ksa yath syt .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {4/52}     iha m bht : upliat jatu ca kham ca .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {5/52}     samliat brhmaakulam iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {6/52}     ata uttaram pahati .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {7/52}     ## .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {8/52}     lia ligane niyamasya anupapatti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {9/52}     kim kraam .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {10/52}     vidheyabhvt .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {11/52}     kaimarthakyt niyama bhavati .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {12/52}     vidheyam na asti iti ktv .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {13/52}     iha ca asti vidheyam .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {14/52}     kim .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {15/52}     pudipht a prpta .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {16/52}     tadbdhanrtha ksa vidheya .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {17/52}     tatra aprva vidhi astu niyama v iti aprva eva vidhi syt na niyama .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {18/52}     kim ca syt yadi ayam niyama na syt .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {19/52}     tmanepadeu ligane ca ksa prasajyeta .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {20/52}     yath eva ca ksa aam bdhate evam ciam api bdheta .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {21/52}     uplei kany devadattena iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {22/52}     ## .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {23/52}     siddham etat .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {24/52}     katham .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {25/52}     lia ligane aciviaye ksa bhavati iti vaktavyam .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {26/52}     ## .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {27/52}     avidhne ca lia anligane iti vaktavyam .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {28/52}     sidhyati .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {29/52}     stram tarhi bhidyate .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {30/52}     yathnysam eva astu .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {31/52}     nanu ca uktam lia ligane niyamnupapatti vidheyabhvt iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {32/52}     na ea doa .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {33/52}     ## .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {34/52}     yogavibhga kariyate .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {35/52}     lia .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {36/52}     lia ksa bhavati .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {37/52}     kimartham idam .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {38/52}     pudipht a prpnoti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {39/52}     tadbdhanrtham .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {40/52}     tata ligane .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {41/52}     ligane ca lia ksa bhavati .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {42/52}     idam idnm kimartham .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {43/52}     niyamrtham .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {44/52}     lia ligane eva .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {45/52}     kva m bht .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {46/52}     upliat jatu ca kham ca .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {47/52}     samliat brhmaakulam iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {48/52}     yat api ucyate yath eva ca ksa aam bdhate evam ciam api bdheta iti .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {49/52}     purastt apavd anantarn vidhn bdhante na uttarn iti evam ksa aam bdhiyate .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {50/52}     ciam na bdhiyate .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {51/52}     atha v tatra vakyati : cigrahaasya prayojanam ci eva yath syt .
(P_3,1.46)  KA_II,54.2-24  Ro_III,136-138  {52/52}     yat anyat prpnoti tat m bht iti .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {1/24}     ##. iridrusruu kame upasakhynam kartavyam .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {2/24}     nkam iamukham ynti suyuktai vaavrathai .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {3/24}     atha patka ynti ye ackamatabhia .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {4/24}     ## .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {5/24}     karmakartari ca upasakhynam kartavyam .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {6/24}     krayati kaam devadatta .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {7/24}     ackarata kaa svayam eva .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {8/24}     ucchrayayati kaam devadatta .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {9/24}     audairiyata kaa svayam eva .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {10/24}     ## .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {11/24}     na v kartavyam .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {12/24}     kim kraam .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {13/24}     karmai avidhnt .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {14/24}     na hi ka cit karmai vidhyate ya caam bdheta .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {15/24}     karttvt ca karmakartu siddham .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {16/24}     asti ca karmakartari karttvam iti ktv ca bhaviyati .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {17/24}     nanu ca ayam karmai vidhyate .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {18/24}     ci bhvakarmao iti .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {19/24}     pratiidhyete tatra yakciau .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {20/24}     yakcio pratiedhe hetumairibrm upasakhynam iti .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {21/24}     ya tarhi ahetumaic .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {22/24}     udapupucchata gau svayam eva .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {23/24}     atra api yath bhradvjy pahanti tath bhavitavyam pratiedhena .
(P_3,1.48)  KA_II,55.2-16  Ro_III,138-139  {24/24}     yakcio pratiedhe irigranthibrm tmanepadkarmakm upasakhynam iti .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {1/11}     asyatigrahaam kimartham .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {2/11}     ## .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {3/11}     asyatigrahaam tmanepadrtham draavyam .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {4/11}     kim ucyate tmanepadrtham iti .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {5/11}     na puna parasmaipadrtham api syt .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {6/11}     puditvt .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {7/11}     pudipht parasmaipadeu a bhaviyati .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {8/11}     ## .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {9/11}     karmakartari ca upasakhynam kartavyam .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {10/11}     parysthetm kuale svayam eva .
(P_3,1.52)  KA_II,55.18-24  Ro_III,140  {11/11}     atra api na v karmai avidhnt karttvt ca karmakartu siddham iti eva .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {1/9}     idam lucigrahaam glucigrahaam ca kriyate .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {2/9}     anyatarat akyam akartum .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {3/9}     katham .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {4/9}     yadi tvat glucigrahaam kriyate glucigrahaam na kariyate .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {5/9}     tena eva siddham nyaglucat nyagloct .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {6/9}     idam idnm gluce rpam nyagluct .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {7/9}     atha glucigrahaam kriyate gluce grahaam na kariyate .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {8/9}     tena eva siddham nyaglucat nyagluct .
(P_3,1.58)  KA_II,56.2-6  Ro_III,140  {9/9}     idam idnm gluce rpam nyagloct .
(P_3,1.60)  KA_II,56.8-9  Ro_III,141  {1/5}     ayam taabda asti eva tmanepadam asti parasmaipadam asti ekavacanam asti bahuvacanam .
(P_3,1.60)  KA_II,56.8-9  Ro_III,141  {2/5}     kasya idam grahaam .
(P_3,1.60)  KA_II,56.8-9  Ro_III,141  {3/5}     ya pade asti .
(P_3,1.60)  KA_II,56.8-9  Ro_III,141  {4/5}     ka ca pade asti .
(P_3,1.60)  KA_II,56.8-9  Ro_III,141  {5/5}     padi ayam tmanepad .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {1/8}     ci iti vartamne puna cigrahaam kimartham .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {2/8}     na iti evam tat abht .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {3/8}     vidhyartham idam .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {4/8}     atha v v iti evam tat abht .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {5/8}     nityrtham idam .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {6/8}     atha v ci iti vartamne puna cigrahaasya etat prayojanam .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {7/8}     ci eva yath syt .
(P_3,1.66)  KA_II,56.11-13  Ro_III,141  {8/8}     yat anyat prpnoti tat m bht iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {1/45}     iha payma karmai dvivacanabahuvacanni udhriyante .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {2/45}     pacyete* odanau , pacyante odan iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {3/45}     bhve puna ekavacanam eva : syate bhavat , syate bhavadbhym , syate bhavadbhi iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {4/45}     kena etat evam bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {5/45}     karma anekam .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {6/45}     tasya anekatvt dvivacanabahuvacanni bhavanti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {7/45}     bhva puna eka eva .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {8/45}     katham tarhi iha dvivacanabahuvacanni bhavanti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {9/45}     pkau pk iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {10/45}     rayabhedt .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {11/45}     yat asau dravyam rita bhavati bhva tasya bhedt dvivacanabahuvacanni bhavanti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {12/45}     iha api tarhi yvanta tm kriym kurvanti sarve te tasy ray bhavanti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {13/45}     tadbhedt dvivacanabahuvacanni prpnuvanti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {14/45}     evam tarhi idam tvat ayam praavya .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {15/45}     kim abhisamkya etat prayujyate .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {16/45}     pkau pk iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {17/45}     yadi tvat pkavien abhisamkya ya ca odanasya pka ya ca guasya ya ca tilnm bahava te abd sarp ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {18/45}     tatra yuktam bahuvacanam ekaea ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {19/45}     tiabhihite ca api tad bhve bahuvacanam ryate .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {20/45}     tat yath : usik syante .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {21/45}     hatayik ayyante iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {22/45}     atha klavien abhisamkya ya ca adyatana pka ya hyastana ya vastana te api bahava abd sarp ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {23/45}     tatra yuktam bahuvacanam ekaea ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {24/45}     tiabhihite ca api tad bhve asrpyt ekaea na bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {25/45}     si syate , siyate .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {26/45}     asti khalu api viea kdabhihitasya bhvasya tiabhihitasya ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {27/45}     kdabhihita bhva dravyavat bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {28/45}     kim idam dravyavat iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {29/45}     dravyam kriyay samavyam gacchati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {30/45}     kam samavyam .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {31/45}     dravyam kriybhinirvttau sdhanatvam upaiti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {32/45}     tadvat ca asya bhvasya kdabhihitasya bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {33/45}     pka vartate iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {34/45}     kriyvat na bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {35/45}     kim idam kriyvat iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {36/45}     kriy kriyay samavyam na gacchati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {37/45}     pacati pahati iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {38/45}     tadvac ca asya ktabhihitasya na bhavati .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {39/45}     pka vartate iti .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {40/45}     asti khalu api viea kdabhihitasya bhvasya tiabhihitasya ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {41/45}     tiabhihitena bhvena klapuruopagrah abhivyajyante .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {42/45}     kdabhihitena puna na vyajyante .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {43/45}     asti khalu api viea kdabhihitasya bhvasya tiabhihitasya ca .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {44/45}     tiabhihita bhva kartr samprayujyate. kdabhihita puna na samprayujyate .
(P_3,1.67.1)  KA_II,56.15-57.17  Ro_III,141-146  {45/45}     yvat kim cit smnyam ka cit viea yuktam yat ayam api viea syt ligakta sakhykta ca iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {1/53}     idam vicryate .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {2/53}     bhvakarmakartra srvadhtukrth v syu vikararth v iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {3/53}     katham ca srvadhtukrtha syu katham v vikararth .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {4/53}     bhvakarmavcini srvadhtuke yak bhavati kartvcini arvadhtuke ap bhavati iti srvadhtukrth .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {5/53}     bhvakarmao yag bhavati srvadhtuke kartari ap bhavati srvadhtuke iti vikararth .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {6/53}     ka ca atra viea .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {7/53}     ## .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {8/53}     bhvakarmakartra srvadhtukrth cet ekadvibahuu niyamasya anupapatti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {9/53}     kim kraam .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {10/53}     atadarthatvt .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {11/53}     na hi tadnm ekatvdaya eva vibhaktyarth .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {12/53}     kim tarhi bhvakarmakartra api .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {13/53}     santu tarhi vikararth .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {14/53}     ## .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {15/53}     vikararth iti cet kt abhihite vikaraa na prpnoti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {16/53}     dhraya praya iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {17/53}     kim ucyate kt abhihite .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {18/53}     na lena api abhidhnam bhavati .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {19/53}     aakyam lena abhidhnam rayitum .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {20/53}     pakntaram idam sthitam bhvakarmakartra srvadhtukrth v syu vikararth v iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {21/53}     yadi ca lena api abhidhnam syt na idam pakntaram syt .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {22/53}     katham aakyam yad bhavn eva ha la karmai ca bhve ca akarmakebhya iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {23/53}     evam vakymi .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {24/53}     la karmaa bhvt ca akarmakebhya .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {25/53}     yasmin tarhi le vikara na ryante ka tatra bhvakarmakartn abhidhsyati .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {26/53}     kva ca na ryante .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {27/53}     ye ete lugvikara luvikara ca .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {28/53}     atra api ukte karttve luk bhaviyati .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {29/53}     yasmin tarhi le vikara na eva utpadyante ka tatra bhvakarmakartn abhidhsyati .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {30/53}     kva ca na eva utpadyante .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {31/53}     lilio .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {32/53}     tasmt na etat akyam vaktum .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {33/53}     na lena abhidhnam bhavati iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {34/53}     bhavati cet abhihite vikarabhva eva .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {35/53}     evam tarhi idam syt .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {36/53}     yad bhvakarmao la tad kartari vikara .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {37/53}     yad kartari la tad bhvakarmao vikara .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {38/53}     idam asya yadi eva svbhvikam atha api vcanikam : praktipratyayau pratyayrtham saha brta iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {39/53}     na ca asti sambhava yat ekasy prakte dvayo nnrthayo yugapat anusahybhva syt .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {40/53}     evam ca ktv ekapakbhtam idam bhavati : srvadhtukrth eva iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {41/53}     nanu ca uktam bhvakarmakartra srvadhtukrth cet ekadvibahuu niyamnupapatti atadarthatvt iti .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {42/53}     na ea doa .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {43/53}     ##. supm sakhy ca eva artha karmdaya ca .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {44/53}     tath tim .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {45/53}     ## .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {46/53}     prasiddha tatra niyama .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {47/53}     ## .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {48/53}     atha v praktn arthn apekya niyama .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {49/53}     ke ca prakt .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {50/53}     ekatvdaya .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {51/53}     ekasmin eva ekavacanam na dvayo na bahuu .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {52/53}     dvayo eva dvivacanam naikasmin na bahuu .
(P_3,1.67.2)  KA_II,57.18-58.23  Ro_III,146-149  {53/53}     bahuu eva bahuvacanam na dvayo na ekasmin iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {1/87}     ##. bhvakarmao yagvidhne karmakartari upasakhynam kartavyam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {2/87}     pacyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {3/87}     pahyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {4/87}     kim puna kraam na sidhyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {5/87}     ##. vipratiedht hi apa balyastvam prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {6/87}     apa avaka .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {7/87}     pacati pahati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {8/87}     yaka avaka .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {9/87}     pacyate odana devadattena .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {10/87}     pahyate vidy devadattena .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {11/87}     iha ubhayam prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {12/87}     pacyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {13/87}     pahyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {14/87}     paratvt ap prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {15/87}     ## .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {16/87}     yogavibhga kariyate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {17/87}     ci bhvakarmao .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {18/87}     srvadhtuke yak bhvakarmao .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {19/87}     tata kartari .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {20/87}     kartari ca yak bhavati bhvakarmao .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {21/87}     yath eva tarhi karmai kartari yak bhavati evam bhve kartari prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {22/87}     eti jvantam nanda .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {23/87}     na asya kim cit rujati roga iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {24/87}     dvitya yogavibhga kariyate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {25/87}     ci bhve .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {26/87}     tata karmai .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {27/87}     karmai ca ci bhavati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {28/87}     tata srvadhtuke yak bhavati bhve ca karmai ca .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {29/87}     tata kartari .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {30/87}     kartari ca yak bhavati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {31/87}     karmai iti anuvartate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {32/87}     bhve iti nivttam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {33/87}     tata ap .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {34/87}     ap ca bhavati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {35/87}     kartari iti eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {36/87}     karmai iti api nivttam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {37/87}     evam api upasakhynam kartavyam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {38/87}     vipratiedht hi yana balyastvam prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {39/87}     yana avaka .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {40/87}     dvyati svyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {41/87}     yaka avaka .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {42/87}     pacyate odana devadattena .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {43/87}     pahyate vidy devadattena .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {44/87}     iha ubhayam prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {45/87}     dvyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {46/87}     svyate svayam eva .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {47/87}     paratvt yan prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {48/87}     nanu ca etat api yogavibhgt eva siddham .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {49/87}     na sidhyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {50/87}     anantar y prapti s yogavibhgena aky bdhitum .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {51/87}     kuta etat .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {52/87}     anantarasya vidhi v bhavati pratiedha v iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {53/87}     par prpti apratiiddh .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {54/87}     tay prpnoti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {55/87}     nanu ca iyam prpti parm prptim bdheta .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {56/87}     na utsahate pratiiddh sat bdhitum .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {57/87}     evam tarhi abde yandaya kariyante .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {58/87}     ap ca sydibhi bdhyate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {59/87}     tatra divdibhya yagviaye ap eva na asti kuta yandaya .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {60/87}     tat tarhi apa grahaam kartavyam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {61/87}     na kartavyam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {62/87}     praktam anuvartate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {63/87}     kva praktam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {64/87}     kartari ap iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {65/87}     tat vai prathamnirdiam ahnirdiena ca iha artha .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {66/87}     divdibhya iti e pacam ap iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {67/87}     pratyayavidhi ayam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {68/87}     na ca pratyayavidhau pacamya prakalpik bhavanti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {69/87}     na ayam pratyayavidhi .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {70/87}     vihita pratyaya .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {71/87}     prakta ca anuvartate .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {72/87}     atha v ## .iha srvadhtuke yak iti antarea bhvakarmao iti anuvttim siddham .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {73/87}     sa ayam evam siddhe sati yat bhvakarmao iti anuvartayati tasya etat prayojanam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {74/87}     karmakartari api yath syt .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {75/87}     ## .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {76/87}     kartari iti yogavibhga kartavya yana prvavipratiedham m vocam iti .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {77/87}     atha v karmavadbhvavacanasmarthyt yak bhaviyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {78/87}     asti anyat karmavadbhvavacane prayojanam .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {79/87}     kim .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {80/87}     tmanepadam yath syt .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {81/87}     vacant tmanepadam bhaviyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {82/87}     ci tarhi yath syt .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {83/87}     ci api vacant bhaviyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {84/87}     civadbhva tarhi yath syt .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {85/87}     na ekam prayojanam yogrambham prayojayati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {86/87}     tatra karmavadbhvavacanasmarthyt yak bhaviyati .
(P_3,1.67.3)  KA_II,58.24-60.11  Ro_III,149-153  {87/87}     atha v cryapravtti jpayati bhavati karmakartari yak iti yat ayam na duhasnnunamm yakciau iti yakcio pratiedham sti .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {1/6}     anupasargt iti kimartham .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {2/6}     yasyati prayasyati .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {3/6}     anupasargt iti akyam akartum .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {4/6}     katham yasyati prayasyati .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {5/6}     sayasa ca iti etat niyamrtham bhaviyati .
(P_3,1.71)  KA_II,60.13-15  Ro_III,153  {6/6}     samprvt yasa na anyaprvt iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {1/64}     kimartha akra .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {2/64}     srvadhtuktha .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {3/64}     it srvadhtukam iti srvadhtukasaj .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {4/64}     srvadhtukam apit iti ittvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {5/64}     iti iti guapratiedha yath syt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {6/64}     bhinatti chinatti iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {7/64}     na etat asti prayojanam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {8/64}     srvadhtukrdhadhtukayo agasya gua ucyate yasmt ca pratyayavidhi taddi pratyaye agasajam bhavati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {9/64}     yasmt ca atra pratyayavidhi na tat pratyaye parata .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {10/64}     yat ca pratyaye parata na tasmt pratyayavidhi .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {11/64}     idam tarhi prayojanam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {12/64}     rdhadhtukasaj m bht iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {13/64}     kim ca syt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {14/64}     valdilakaa i prasajyeta .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {15/64}     etat api na asti prayojanam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {16/64}     valde rdhadhtukasya agasya i ucyate .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {17/64}     yasmt ca pratyayavidhi taddi pratyaye agasajam bhavati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {18/64}     yasmt ca atra pratyayavidhi na tat pratyaye parata .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {19/64}     yat ca pratyaye parata na tasmt pratyayavidhi .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {20/64}     ata uttaram pahati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {21/64}     ## .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {22/64}     nami itkaraam kriyate pvdnm iti hrasvatvam yath syt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {23/64}     pasi masi iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {24/64}     ## ## .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {25/64}     na v kartavyam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {26/64}     kim kraam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {27/64}      dhtvanyatvt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {28/64}     dhtvantaram pim .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {29/64}     yatra bhmym vase .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {30/64}     na ea nam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {31/64}     na etat hrasvatvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {32/64}     yadi na hrasvatvam svara na sidhyati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {33/64}     vase .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {34/64}     adupadet lasrvadhtukam anudttam bhavati iti ea svara na prpnoti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {35/64}     tasmt nam ea .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {36/64}     yadi nam snaso allopa iti lopa prpnoti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {37/64}     upadhy iti vartate .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {38/64}     anupadhtvt na bhaviyati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {39/64}     na sa akhya upadhy iti vijtum .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {40/64}     iha hi doa syt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {41/64}     akta ajanti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {42/64}     tasmt na eva hrasvatvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {43/64}     svara katham .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {44/64}     ##. srvadhtukasya bhalulam chandasi pittvam vaktavyam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {45/64}     pita ca apittvam dyate apita ca pittvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {46/64}     pita tvat apittvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {47/64}     mtaram pramimi janitrm .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {48/64}     apita pittvam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {49/64}     ota grva .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {50/64}     tat tarhi hrasvatvam vaktavyam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {51/64}     avayam chandasi hrasvatvam vaktavyam upagyantu mm patnaya garbhiaya yuvataya iti evamartham .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {52/64}     vieatha tarhi .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {53/64}     kva vieathena artha .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {54/64}     nt nalopa iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {55/64}     nt nalopa iti ucyamne yajnm yatnnm iti atra api prasajyeta .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {56/64}     drghatve kte na bhaviyati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {57/64}     idam iha sampradhryam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {58/64}     drghatvam kriyatm nalopa iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {59/64}     kim atra kartavyam .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {60/64}     paratvt na lopa syt .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {61/64}     tasmt akra kartavya .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {62/64}     atha kriyame api akre iha kasmt na bhavati .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {63/64}     vinnm prannm iti .
(P_3,1.78)  KA_II,60.17-61.12  Ro_III,153-154  {64/64}     lakaapratipadoktayo pratipadoktasya eva iti .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {1/21}     atha kimartham karote pthaggrahaam kriyate na tandibhya iti eva ucyate .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {2/21}     anyni tanotydikryi m bhvan iti .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {3/21}     kni .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {4/21}     anunsikalopdni .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {5/21}     daivarakt kisuk .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {6/21}     anunsikbhvt eva anunsikalopa na bhaviyati .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {7/21}     idam tarhi tandikryam m bht tandibhya tathso iti .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {8/21}     nanu ca bhavati eva atra hrasvt agt iti .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {9/21}     tena eva yath syt .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {10/21}     anena m bht iti .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {11/21}     ka ca atra viea tena v sati anena v .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {12/21}     tena sati sijlopasya asiddhatvt civadbhva siddha bhavati .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {13/21}     anena puna sati civadbhva na syt .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {14/21}     anena api sati civadbhva siddha .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {15/21}     katham .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {16/21}     vibh luk .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {17/21}     yad na luk tad tena lopa .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {18/21}     tatra sijlopasya asiddhatvt civadbhva siddha bhavati .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {19/21}     ## .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {20/21}     ## .
(P_3,1.79)  KA_II,61.24-62.8  Ro_III,155-156  {21/21}     ## .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {1/27}     kva ayam akra ryate .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {2/27}     na kva cit ryate .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {3/27}     lopa asya bhavati ata lopa rdhadhtuke iti .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {4/27}     yadi na kva cit ryate kimartham atvam ucyate na lopa eva ucyate .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {5/27}     na evam akyam .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {6/27}     lope hi sati gua prasajyeta .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {7/27}     nanu ca lope api sati na dhtulope rdhadhtuke iti pratiedha bhaviyati .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {8/27}     rdhadhtukanimitte lope sa pratiedha .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {9/27}     na ca ea rdhadhtukanimitta lopa .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {10/27}     api ca pratykhyyate sa yoga .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {11/27}     tasmin pratykhyte gua syt eva .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {12/27}     tasmt atvam vaktavyam .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {13/27}     atha kimartham numanuaktayo grahaam kriyate na dhivikvyo iti eva ucyate .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {14/27}     dhivikvyo iti ucyamne atve kte anie dee num prasajyeta .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {15/27}     idam iha sampradhryam .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {16/27}     atvam kriyatm num iti .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {17/27}     kim atra kartavyam .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {18/27}     paratvt numgama .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {19/27}     antaragam atvam .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {20/27}     k antaragat .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {21/27}     pratyayotpattisanniyogena atvam ucyate .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {22/27}     utpannepratyaye praktipratyayau ritya agasya numgama .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {23/27}     num api antaraga .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {24/27}     katham .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {25/27}     vakyati etat numvidhau upadeivadvacanam pratyayavidhyartham iti .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {26/27}     ubhayo antaragayo paratvt numgama .
(P_3,1.80)  KA_II,62.10-22  Ro_III,156-157  {27/27}     tasmt dhivikvyo iti vaktavyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {1/58}     kimartha akra .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {2/58}     it srvadhtukam iti srvadhtukasaj srvadhtukam apit iti ittvam iti iti pratiedha yath syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {3/58}     kua pua iti .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {4/58}     ata uttaram pahati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {5/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {6/58}     nvikrasya itkaraam anarthakam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {7/58}     kim kraam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {8/58}     sthnivatvt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {9/58}     ita ayam dea sthnivadbhvt it bhaviyati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {10/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {11/58}     arthavat tu nvikrasya itkaraam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {12/58}     ka artha .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {13/58}     jpakrtham .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {14/58}     kim jpyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {15/58}     etat jpayati crya srvadhtukdee anubandh na sthnivat bhavanti iti .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {16/58}     kim etasya japane prayojanam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {17/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {18/58}     he pittvam na pratiedhyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {19/58}     pita ayam dea sthnivadbhvt pit syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {20/58}     srvadhtukdee anubandh na sthnivat bhavanti iti na ayam pit bhaviyati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {21/58}     ttai ca akra na uccrya bhavati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {22/58}     pita ayam dea sthnivadbhvt pit syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {23/58}     srvadhtukdee anubandh na sthnivat bhavanti iti na ayam pit bhaviyati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {24/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {25/58}     tabdiu ca aittvam prayojanam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {26/58}     ota grva .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {27/58}     ita ime de sthnivadbhvt ita syu .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {28/58}     srvadhtukdee anubandh na sthnivat bhavanti iti na ime ita bhavanti .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {29/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {30/58}     tasya etasya lakaasya doa mipa dee pita abhva .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {31/58}     acinavam asunavam akaravam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {32/58}     pita ayam dea sthnivadbhvt pit syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {33/58}     srvadhtukdee anubandh na sthnivat bhavanti iti na ayam pit syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {34/58}     atyalpam idam ucyate .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {35/58}     tipsibmipm de iti vaktavyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {36/58}     veda vettha .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {37/58}     ## .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {38/58}     vide uttarasya vaso ittvam vaktavyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {39/58}     ita ayam dea sthnivadbhvt pit syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {40/58}     srvadhtukdee anubandh na sthnivat bhavanti iti na ayam it syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {41/58}     ##. atha v avayam atra smnyagrahavightrtha kakra anubandha kartavya .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {42/58}     kva smnyagrahavightrthena artha .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {43/58}     vaso samprasraam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {44/58}     tena eva yatnena gua na bhaviyati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {45/58}     asya jpakasya santi do santi prayojanni .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {46/58}     sam do bhysa v .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {47/58}     tasmt na artha anena jpakena .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {48/58}     katham yni prayojanni .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {49/58}     tni kriyante nyse eva .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {50/58}     evam api bhavet pitkaraasmarthyt pitktam syt itkaraasmarthyt itktam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {51/58}     yat tu khalu piti itktam prpnoti iti ca pitktam kena tat na syt .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {52/58}     tasmt vaktavyam pit na idvat bhavati it ca na pidvat bhavati iti .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {53/58}     na vaktavyam .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {54/58}     evam vakymi .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {55/58}     srvadhtukam it bhavati pit na .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {56/58}     evam tvat pita ittvam pratiiddham .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {57/58}     tata asayogt li kit bhavati iti it ca pit na bhavati .
(P_3,1.83)  KA_II,62.24-64.11  Ro_III,157-160  {58/58}     evam ita pittvam pratiiddham .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {1/6}     ## .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {2/6}     yac chandasi sarvatra iti vaktavyam .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {3/6}     kva sarvatra .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {4/6}     hau ca ahau ca .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {5/6}     kim prayojanam .
(P_3,1.84)  KA_II,64.13-15  Ro_III,160  {6/6}     mahaskabhyat ya askabhyat udgbhyata unmathyata ityartham .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {1/43}     yogavibhga kartavya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {2/43}     vyatyaya bhavati sydnm iti .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {3/43}      uasya bhdati .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {4/43}     bhinatti iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {5/43}     sa ca na marati .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {6/43}     miryate iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {7/43}     tata bahulam. bahulam chandasi viaye sarve vidhaya bhavanti iti .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {8/43}     supm vyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {9/43}     tim vyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {10/43}     varavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {11/43}     ligavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {12/43}     klavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {13/43}     puruavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {14/43}     tmanepadavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {15/43}     parasmaipadavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {16/43}     supm vyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {17/43}     yukt mt st dhuri dakiy .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {18/43}     dakiym iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {19/43}     tim vyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {20/43}     calam ye avaypya takati .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {21/43}     takanti iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {22/43}     varavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {23/43}     triubhauja ubhitam ugravram .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {24/43}     suhitam iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {25/43}     ligavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {26/43}     madho ghti .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {27/43}     madho tpt iva sate .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {28/43}     madhuna iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {29/43}     klavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {30/43}     va agnn dhsyamnena .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {31/43}     va somena yakyamena .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {32/43}     dht ya iti evam prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {33/43}     puruavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {34/43}     adh sa vrai daabhi viyy .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {35/43}     viyyt iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {36/43}     tmanepadavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {37/43}     brahmnacriam icchate .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {38/43}     icchati iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {39/43}     parasmaipadavyatyaya .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {40/43}     pratpam anya rmi yudhyati .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {41/43}     yudhyate iti prpte .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {42/43}     ## .
(P_3,1.85)  KA_II,64.17-65.6  Ro_III,160-162  {43/43}     ## .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {1/27}     ayam ii a vidhyate .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {2/27}     tasya kim prayojanam .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {3/27}     ## .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {4/27}     sth .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {5/27}     upa stheam vabham .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {6/27}     sth .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {7/27}     g .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {8/27}     ajas satyam upa geam .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {9/27}     g .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {10/27}     gami .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {11/27}     yajena pratihm gameyam .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {12/27}     gami .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {13/27}     vaci .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {14/27}     mantram vocema agnaye .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {15/27}     vaci .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {16/27}     vidi .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {17/27}     videyam enm manasi pravim .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {18/27}     akiruho ca iti vaktavyam .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {19/27}     akema tv samidham .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {20/27}     asravantm  ruhema svastaye .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {21/27}     ## .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {22/27}     do ak vaktavya pitaram ca deyam mtaram ca iti evamartham .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {23/27}     iha upastheyma iti  api vaktavya .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {24/27}     na hi a eva sidhyati .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {25/27}     na vaktavya .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {26/27}     srvadhtukatvt salopa rdhadhtukatvt etvam .
(P_3,1.86)  KA_II,65.8-20  Ro_III,161-162  {27/27}     dtatra ubhayaligatvt siddham .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {1/15}     vatkaraam kimartham .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {2/15}     svrayam api yath syt .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {3/15}     bhidyate kulena iti .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {4/15}     akarmakm bhve la bhavati iti la yath syt .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {5/15}     karma iti kimartham .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {6/15}     karadhikarabhym tulyakriya kart ya sa karmavat m bht .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {7/15}     sdhu asi chinatti .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {8/15}     sdhu sthl pacati .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {9/15}     tulyakriya iti kimartham .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {10/15}     pacati odanam devadatta .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {11/15}     tulyakriya iti ucyamne api atra prpnoti .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {12/15}     atra api hi karma tulyakriya kart .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {13/15}     na tulyakriyagrahaena samnakriyatvam abhisambadhyate .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {14/15}     kim tarhi .
(P_3,1.87.1)  KA_II,66.2-8  Ro_III,162-164  {15/15}     yasmin karmai kartbhte api tadvat kriya lakyate yath karmai sa karma tulyakriya kart karmavat bhavati iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {1/31}     ## .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {2/31}     akarmakasya kart karmavat bhavati iti vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {3/31}     kim prayojanam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {4/31}     sakarmakasya kart karmavat m bht iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {5/31}     bhidyamna kula ptri bhinatti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {6/31}     tath ## .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {7/31}     karma da cet samnadhtau  iti vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {8/31}     iha m bht .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {9/31}     pacati odanam devadatta .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {10/31}     rdhyati odhana svayam eva .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {11/31}     tath ## .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {12/31}     karmasthabhvaknam karmasthakriym v kart karmavat bhavati iti vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {13/31}     kartsthabhvaknm kartsthakriym v kart karmavat m bht iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {14/31}     yat tvat ucyate akarmakasya kart karmavat bhavati iti vaktavyam iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {15/31}     na vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {16/31}     vakyati etat .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {17/31}     sakarmakm pratiedha anyonyam liyata iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {18/31}     yat api ucyate karma da cet samnadhtau  iti vaktavyam iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {19/31}     na vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {20/31}     dhto iti vartate .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {21/31}     dhto karmaa katur ayam karmavadbhva atidiyate .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {22/31}     tatra sambandht etat gantavyam yasya dhto yat karma tasya cet kart syt iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {23/31}     tat yath dhto karmai a bhavati iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {24/31}     tatra sambandht etat gamyate yasya dhto yat karma iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {25/31}     iha m bht .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {26/31}     hara kumbham karoti kaam iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {27/31}     yat api ucyate karmasthabhvaknam karmasthakriym v kart karmavat bhavati iti vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {28/31}     kartsthabhvaknm kartsthakriym v kart karmavat m bht iti .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {29/31}     na vaktavyam .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {30/31}     karmasthay kriyay ayam kartram upamimte .
(P_3,1.87.2)  KA_II,66.9-67.2  Ro_III,164-167  {31/31}     na ca kartsthabhvaknm kartsthakriym v karmai kriyy pravtti asti .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {1/14}     kim puna karmakartari karmrayam eva bhavati hosvit kartrrayam api .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {2/14}     kim ca ata .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {3/14}     yadi karmrayam eva caapkdvidhaya na sidhyanti .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {4/14}     ca .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {5/14}     ackarata kaa svayam eva .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {6/14}     ap .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {7/14}     namate daa svayam eva .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {8/14}     kdvidhi .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {9/14}     bhiduram kham svayam eva .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {10/14}     atha kartrrayam api siddham etat bhavati .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {11/14}     kim tarhi iti .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {12/14}     ## .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {13/14}     tmanepadam vidheyam abdnm ca pratiedha vaktavya .
(P_3,1.87.3)  KA_II,67.3-9  Ro_III,167  {14/14}     ubhayam kriyate nyse eva .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {1/68}     kimartham puna idam ucyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {2/68}     ##. karmakartari karttvam asti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {3/68}     kuta .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {4/68}     svtantryasya vivakitatvt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {5/68}     svtantryea eva atra kart vivakita .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {6/68}     kim puna sata svtantryasya vivak hosvit vivakmtram .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {7/68}     sata iti ha .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {8/68}     katham jyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {9/68}     bhidyate kulena iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {10/68}     na ca anya kart dyate kriy ca upalabhyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {11/68}     kim ca bho vigrahavat eva kriyy kartr bhavitavyam na puna vttapakl api kartra syu .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {12/68}     bhavet siddham yadi vttapaklnm anyatama kart syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {13/68}     ya tu khalu nivte nirabhivare aciraklakta kula bhidyate tasya na anya kart bhavati anyat ata kult .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {14/68}     yadi api tvat atra etat akyate vaktum yatra anya kart na asti iha tu katham na syt lyate kedra svayam eva iti yatra asu devadatta dtrahasta samantata viparipatan dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {15/68}     atra api y asau sukarat nma tasy na anyat kart bhavati anyat ata kedrt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {16/68}     asti prayojanam etat .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {17/68}     kim tarhi iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {18/68}     ## .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {19/68}     tatra lntasya karmavadanudea kartavya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {20/68}     lntasya kart karmavat bhavati iti vaktavyam .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {21/68}     ## .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {22/68}     akriyame hi lagrahae ktyaktakhalartheu pratiedha vaktavya syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {23/68}     ktya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {24/68}     bhettavya kula iti karma .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {25/68}     sa yad svtantryea vivakita tad asya karmavadbhva syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {26/68}     tasya pratiedha vaktavya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {27/68}     tasmin pratiiddhi akarmakm bhve kty bhavanti iti bhve yath syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {28/68}     bhettavyam kulena iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {29/68}      kta .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {30/68}     bhinna kula iti karma .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {31/68}     sa yad svtantryea vivakita tad asya karmavadbhva syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {32/68}     tasya pratiedha vaktavya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {33/68}     tasmin pratiiddhi akarmakm bhve kta bhavati iti bhve kta yath syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {34/68}     bhinnam kulena .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {35/68}     khalartha .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {36/68}     adbhedya kula iti karma .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {37/68}     sa yad svtantryea vivakita tad asya karmavadbhva syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {38/68}     tasya pratiedha vaktavya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {39/68}     tasmin pratiiddhe akarmakm bhve khal bhavati iti bhve yath syt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {40/68}     adbhedyam kulena iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {41/68}     tat tarhi lagrahaam kartavyam .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {42/68}     na kartavyam .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {43/68}     kriyate nyse eva .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {44/68}     lii ii a iti dvilakraka nirdea .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {45/68}     ## .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {46/68}     siddham etat .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {47/68}     katham .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {48/68}     prktakarmatvt .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {49/68}     prktam eva etat karma yath kaam karoti akaam karoti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {50/68}     katham puna jyate prktam eva etat karma iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {51/68}     ## .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {52/68}     tmasayoge akarmakartu karma dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {53/68}     kva .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {54/68}     hanti tmnam .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {55/68}     hanyata tman iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {56/68}     viama upanysa .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {57/68}     hanti tmnam iti karma dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {58/68}     kart na dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {59/68}     tman hanyate iti kart dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {60/68}     karma na dyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {61/68}     ## .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {62/68}     padalopa ca draavya .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {63/68}     hanti tmnam tman .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {64/68}     tman hanyate tm iti .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {65/68}     ka puna tmnam hanti ka v tman hanyate .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {66/68}     dvau tmnau antartm arrtm ca .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {67/68}     antartm tat karma karoti yena arrtm sukhaduke anubhavati .
(P_3,1.87.4)  KA_II,67.10-68227  Ro_III,168-171  {68/68}     arrtm tat karma karoti yena antartm sukhaduke anubhavati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {1/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {2/74}     sakarmakm pratiedha vaktavya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {3/74}     kim prayojanam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {4/74}     anyonyam liyata .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {5/74}     anyonyam saspata .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {6/74}     anyonyam ghta iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {7/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {8/74}     tape v sakarmakasya vacanam niyamrtham bhaviyati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {9/74}     tape eva sakarmakasya na anyasya sakarmakasya iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {10/74}     tasya tarhi anyakarmakasya api prpnoti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {11/74}     uttapati suvaram suvarakra .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {12/74}     uttapyamnam suvaram suvarakram uttapati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {13/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {14/74}     tasya ca tapakarmakasya eva kart karmavat bhavati na anyakarmakasya iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {15/74}     kim idam tapa iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {16/74}     tape ayam audika askra bhvasdhana .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {17/74}     ka praktyartha ka pratyayrtha .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {18/74}     sa eva santapa .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {19/74}     katham puna sa eva nma praktyartha syt sa eva pratyayrtha .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {20/74}     smnyatape avayavatapi karma bhavati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {21/74}     tat yath .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {22/74}     sa etn pon apuyat gopoam avapoam raipoam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {23/74}     smnyapue avayavipui karma bhavati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {24/74}     evam iha api smnyatape avayavatapi karma bhavati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {25/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {26/74}     duhipacyo sakarmakayo kart bahulam karmavat bhavati iti vaktavyam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {27/74}     dugdhe gau paya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {28/74}     tasmt udumbara sa lohitam phalam pacyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {29/74}     bahulavacanam kimartham .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {30/74}     parasmaipadrtham .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {31/74}     yadi evam na artha bahulavacanena .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {32/74}     na hi parasmaipadam iyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {33/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {34/74}     sjiyujyo sakarmakayo kart bahulam karmavat bhavati iti vaktavyam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {35/74}     yan tu bhavati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {36/74}     sje raddhopapanne kartari karmavadbhva vcya citmanepadrtha .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {37/74}     sjyate mlm .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {38/74}     asarji mlm .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {39/74}     yaje tu nyyye karmakartari yaka abhvya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {40/74}     yujyate brahmacr yogam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {41/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {42/74}     karaena tulyakriya kart bahulam karmavat bhavati iti vaktavyam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {43/74}     parivrayanti kaakai vkam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {44/74}     parivrayante kaak vkam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {45/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {46/74}     sravatydnm pratiedha vaktavya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {47/74}     sravati kuik udakam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {48/74}     sravati kuiky udakam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {49/74}     sravanti valkni udakam .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {50/74}     sravati valkebhya udakam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {51/74}     sa tarhi pratiedha vaktavya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {52/74}     na vaktavya .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {53/74}     tulyakriya iti ucyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {54/74}     kriyntaram ca atra gamyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {55/74}     iha tvat sravati kuik udakam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {56/74}     visjati iti gamyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {57/74}     sravati kuiky udakam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {58/74}     nikrmati iti gamyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {59/74}     sravanti valkni udakam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {60/74}     visjanti iti gamyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {61/74}     sravati valkebhya udakam iti .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {62/74}     patati iti gamyate .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {63/74}     ## .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {64/74}     bhkarmakiratisanm ca pratiedha vaktavya anyatra tmanepadt .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {65/74}     bhayate kany svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {66/74}     abubhata kany svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {67/74}     maayate kany svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {68/74}     amamaata kany svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {69/74}     kirati .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {70/74}     avakirate hast svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {71/74}     avkra hast svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {72/74}     san .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {73/74}     cikrate kaa svayam eva .
(P_3,1.87.5)  KA_II,68.23-70.7  Ro_III,172-176  {74/74}     acikria kaa svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {1/15}     ## .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {2/15}     yakcio pratiedhe hetumairibrm upasakhynam kartavyam .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {3/15}     i .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {4/15}     krayate kaa svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {5/15}     ackarata kaa svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {6/15}     i .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {7/15}     ri .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {8/15}     ucchrayate daa svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {9/15}     udairiyata daa svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {10/15}     ri .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {11/15}     br .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {12/15}     brte kath svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {13/15}     avocata kath svayam eva .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {14/15}     bhradvjy pahanti .
(P_3,1.89)  KA_II,70.9-15  Ro_III,176-177  {15/15}     yakcio pratiedhe irigranthibrtmanepadkarmakm upasakhynam iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {1/57}     ## .kuirajo yanvidhne srvadhtukagrahaam kartavyam .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {2/57}     ## .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {3/57}     akriyame hi srvadhtukagrahae lilio pratiedha vaktavya syt .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {4/57}     cukue pda svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {5/57}     raraje vastram svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {6/57}     koia pda svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {7/57}     raka vastram svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {8/57}     kriyame api srvadhtukagrahae iha prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {9/57}     kati iha ku pd .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {10/57}     yan ca sydnm bdhanam prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {11/57}     koiyate pda svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {12/57}     rakyate vastram svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {13/57}     akoi pda svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {14/57}      araji vastram svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {15/57}     yat tvat ucyate srvadhtukagrahaam kartavyam iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {16/57}     praktam anuvartate .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {17/57}     kva praktam .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {18/57}     srvadhtuke yak iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {19/57}     yadi tat anuvartate prvasmin yoge kim samuccaya .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {20/57}     le ca srvadhtuke ca iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {21/57}     hosvit lagrahaam srvadhtukavieaam .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {22/57}     kim ca ata .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {23/57}     yadi samuccaya kati iha bhindn kul iti atra api prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {24/57}     atha lagrahaam srvadhtukavieaam lilio na sidhyati .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {25/57}     bibhide kula svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {26/57}     bhitsa kula svayam eva iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {27/57}     astu lagrahaam srvadhtukavieaam .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {28/57}     nanu ca uktam lilio na sidhyati iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {29/57}     liligrahaam api praktam anuvartate .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {30/57}     kva praktam .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {31/57}     ks pratyayt m amantre lii lii ii  iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {32/57}     evam ca ktv sa api adoa bhavati yat uktam kati iha ku pd iti prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {33/57}     atra api laviiam srvadhtukagrahaam anuvartate .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {34/57}     yat api ucyate yan ca sydnm bdhanam prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {35/57}     yakpratiedhasambandhena yana vakymi .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {36/57}     na duhasnunamm yakciau .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {37/57}     tata kuirajo prcm yakciau na bhavata .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {38/57}     tata yan parasmaipadam ca iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {39/57}     yath eva tarhi yaka viaye yan bhavati evam cia api viaye prpnoti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {40/57}     akoi pda svayam eva .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {41/57}     araji vastram svayam eva iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {42/57}     evam tarhi dvitya yogavibhga kariyate .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {43/57}     na duhasnunamm ci bhavati .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {44/57}     tata yak .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {45/57}     yak ca na bhavati duhasnunamm .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {46/57}     tata kuirajo prcm yak na bhavati .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {47/57}     tata yan parasmaipadam ca .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {48/57}     atha v anuvtti kariyate .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {49/57}     syats lluo .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {50/57}     cli lui .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {51/57}     cle sic bhavati .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {52/57}     kartari ap syats lluo cli lui cle sic bhavati .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {53/57}     kuirajo prcm yan parasmaipadam ca syats lluo cli lui cle sic bhavati iti .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {54/57}     atha v antarag sydaya .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {55/57}     k antaragat .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {56/57}     lakrvasthym eva sydaya .
(P_3,1.90)  KA_II,70.17-71.23  Ro_III,177-179  {57/57}     srvadhtuke yan .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {1/95}      kuta ayam dhtvadhikra .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {2/95}     kim prk ldet hosvit  ttydhyyaparisampte .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {3/95}     ## .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {4/95}     prk ldet dhtvadhikra .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {5/95}     ## .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {6/95}     anuvartamne hi ldee dhtvadhikre vyavahitavt aprasiddhi syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {7/95}     kim ca syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {8/95}     ##. dye yoge vikaraai vyavahitatvt tia na syu .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {9/95}     pacati pahati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {10/95}     idam iha sampradhryam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {11/95}     vikara kriyantm e iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {12/95}     kim atra kartavyam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {13/95}     paratvt de .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {14/95}     nity vikara .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {15/95}     kteu deeu prpnuvanti akteu api prpnuvanti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {16/95}     nityatvt vikaraeu kteu vikaraai vyavahitatvt de na prpnuvanti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {17/95}     anavaka tarhi de .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {18/95}     svak de .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {19/95}     ka avaka .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {20/95}     ye ete lugvikara luvikara ca liliau ca .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {21/95}     ## .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {22/95}     yat ca itsajnm etvam vidhatte tat ca vikaraai vyavahitatvt na syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {23/95}     ##. ekra ca it kartavya .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {24/95}     kim prayojanam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {25/95}     it sarvasya iti sarvdea yath syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {26/95}     akriyame hi akre tasmt iti uttarasya de iti takrasya etve kte dvayo ekrayo ravaam prasajyeta .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {27/95}     nivtte puna ldee dhtvadhikre ala antyasya vidhaya bhavanti iti ekrasya ekrvacanane prayojanam na asti iti ktv antarea api akram sarvdea bhaviyati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {28/95}     ## .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {29/95}     tat ca vikaraai vyavahitatvt na syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {30/95}     kim puna tat .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {31/95}     loa lavat e u se hi apit ca v chandasi iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {32/95}     ## .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {33/95}     kim puna tat .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {34/95}     nityam ita ita ca tasthasthamipm tmtamtma lia syu ysu parasmaipadeu udtta it ca  iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {35/95}     tasmt prk ldet dhtvadhikra .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {36/95}     yadi prk ldet dhtvadhikra akra it kartavya .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {37/95}     kim prayojanam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {38/95}     it sarvasya iti sarvdea yath syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {39/95}     anuvartamne puna ldee dhtvadhikre tasmt iti uttarasya de iti thakrasya atve kte dvayo akrayo pararpea siddham rpam syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {40/95}     peca yyam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {41/95}     cakra yyam iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {42/95}     nanu ca nivtte api ldee dhtvadhikre ala antyasya vidhaya bhavanti iti akrasya akrvacanane prayojanam na asti iti ktv antarea api akram sarvdea bhaviyati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {43/95}     asti anyat akrasya akravacane prayojanam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {44/95}     kim .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {45/95}     vakyati etat tat akrasya akravacanam samasakhyrtham iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {46/95}     rdhadhtukasajym dhtugrahaam kartavyam dhto parasya rdhadhtukasaj yath syt .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {47/95}     iha m bht : vktvam vkat iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {48/95}     tasmt ldee dhtvadhikra anuvartya .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {49/95}     nanu ca uktam dye yoge na vyavye tia syu iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {50/95}     na ea doa .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {51/95}     nuprvyt siddham etat .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {52/95}     na atra akteu deeu vikara prpnuvanti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {53/95}     kim kraam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {54/95}     srvadhtuke vikara ucyante .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {55/95}     na ca akteu deeu srvadhtukatvam bhavati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {56/95}     ye tarhi na etasmin viee vidhyante .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {57/95}     ke puna te .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {58/95}     sydaya .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {59/95}     tatra api vihitavieaam dhtugrahaam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {60/95}     dhto vihitasya lasya iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {61/95}     yadi evam vindati iti aldaya prpnuvanti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {62/95}     dhtun atra vihitam vieayiyma vidin ca nataryam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {63/95}     dhto vihitasya lasya vide anantarasya iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {64/95}     iha tarhi ajakiyan ajgairyan iti abhyastt jhe jus bhavati iti jusbhva prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {65/95}     atra api dhtun vihitam vieayiyma  abhyastena nantaryam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {66/95}     dhto vihitasya abhastt anantarasya iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {67/95}     ta iti atra katham vieayiyasi .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {68/95}     yadi tvat dhtugrahaam vihitavieaam kragrahaam nantaryavieaam alunan iti atra api prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {69/95}     atha kragrahaam vihitavieaam dhtugrahaam nantaryavieaam apiban iti atra api prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {70/95}     astu tarhi dhtugrahaam vihitavieaam kragrahaam nantaryavieaam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {71/95}     nanu ca uktam alunan iti atra api prpnoti iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {72/95}     na ea doa .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {73/95}     lope kte na bhaviyati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {74/95}     na atra lopa prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {75/95}     kim kraam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {76/95}     tvena bdhyate .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {77/95}     na atra tvam prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {78/95}     kim kraam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {79/95}     antibhvena bdhyate .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {80/95}     na atra antibhva prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {81/95}     kim kraam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {82/95}     jusbhvena bdhyate .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {83/95}     na atra jusbhva prpnoti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {84/95}     kim kraam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {85/95}     lopena bdhyate .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {86/95}     lopa tvena tvam antibhvena antibhva jusbhvena jusbhva lopena iti cakrakam avyavasth prasajyeta .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {87/95}     na asti cakrakaprasaga .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {88/95}     na hi avyavasthkri strea bhavitavyam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {89/95}     strea nma vyavasthkri bhavitavyam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {90/95}     na ca atra haldin muhrtam api akyam avasthtum .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {91/95}     tvati eva antibhvena bhavitavyam .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {92/95}     antibhve kte lopa .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {93/95}     lopena vyavasth bhaviyati .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {94/95}     yat api ucyate ea ittvam iti .
(P_3,1.91.1)  KA_II,71.24-74.4  Ro_III,179-183  {95/95}     kriyate nyse eva .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {1/41}     kni puna asya yogasya prayojanni .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {2/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {3/41}     prtipadikapratiedha prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {4/41}     dhto tavydaya yath syu .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {5/41}     prtipadikt m bhvan iti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {6/41}     na etat asti prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {7/41}     sdhane tvydaya vidhyante sdhanam ca kriyy .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {8/41}     kriybhvt sdhanbhva .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {9/41}     sdhanbhvt asati api dhtvadhikre prtipadikt tavydaya na bhaviyanti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {10/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {11/41}     svapdiu tarhi prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {12/41}     svapiti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {13/41}     supati iti m bht .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {14/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {15/41}     agasaj ca prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {16/41}     yasmt pratyayavidhi taddi pratyaye agam iti dhto agasaj siddh bhavati .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {17/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {18/41}     ktsaj ca prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {19/41}     dhtuvihitasya pratyayasya ktsaj siddh bhavati .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {20/41}     upapadasaj ca. upapadasaj ca prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {21/41}     tatra etasmin dhtvadhikre saptamnirdiam upapadasjam bhavati iti upapadasaj siddh bhavati .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {22/41}     kdupapadasaje tvan na prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {23/41}     adhikrt api ete siddhe .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {24/41}     svapdiu tarhi agasaj ca prayojanam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {25/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {26/41}     dhtugrahaam anarthakam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {27/41}     kim kraam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {28/41}     yavidhau dhtvadhikrt .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {29/41}     yavidhau dhtugrahaam praktam anuvartate .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {30/41}     tat ca avayam anuvartyam .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {31/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {32/41}     anadhikre hi sati  agasajy abhva syt .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {33/41}     kariyati hariyati iti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {34/41}     yad tat anuvartate cracurdibhya ic bhavati dhto ca iti dhtumtrt ic prpnoti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {35/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {36/41}     yat ayam hetumati ca iti ha tat jpayati crya  na dhtumtrt ic bhavati iti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {37/41}     iha tarhi kavdibhya yak bhavati dhto ca iti dhtumtrt yak prpnoti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {38/41}     ## .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {39/41}     yat ayam kavdibhya yak bhavati iti ha tat jpayati crya na dhtumtrt yak bhavati iti .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {40/41}     atha v kavdibhya dhtugrahaena abhisambhantsyma .
(P_3,1.91.2)  KA_II,74.5-75.9  Ro_III,183-185  {41/41}     kavdibhya dhtubhya iti .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {1/11}     sthagrahaam kimartham .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {2/11}     tatra upapadam saptam iti iyati ucyamne yatra eva saptam ryate tatra eva syt : stamberama karejapa .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {3/11}     yatra v etena abdena nirdea kriyate .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {4/11}     saptamym jane a iti .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {5/11}     iha na syt .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {6/11}     kumbhakra nagarakra .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {7/11}     sthagrahae puna kriyame yatra ca saptam ryate ya ca na ryate yatra ca etena abdena nirdea kriyate yatra ca anyena saptamsthamtre siddham bhavati .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {8/11}     atha tatragrahaam kimartham .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {9/11}     ## .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {10/11}     viaya pratinirdiyate .
(P_3,1.92.1)  KA_II,75.11-18  Ro_III,185-186  {11/11}     tatra etasmin dhtvadhikre yat saptamnirdiam tat upapadasajam bhavati iti upapadasaj siddh bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {1/55}     ##. upapadasajym samarthagrahaam kartavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {2/55}     samartham upapadam pratyayasya iti vaktavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {3/55}     iha m bht .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {4/55}     hara kumbham .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {5/55}     karoti kaam iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {6/55}     kriyame ca api samarthagrahae mahntam kumbham karoti iti atra api prpnoti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {7/55}     na v bhavitavyam mahkumbhakra iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {8/55}     bhavaitavyam yad etat vkyam bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {9/55}     mahn kumbha mahkumbha mahkumbham karoti iti mahkumbhakra .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {10/55}     yad tu etat vkyam bhavati mahntam kumbham karoti iti tad na bhavitavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {11/55}     tad ca prpnoti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {12/55}     tad m bht iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {13/55}     yat tvat ucyate samarthagrahaam kartavyam iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {14/55}     na kartavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {15/55}     dhto iti vartate .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {16/55}     dhto karmai a bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {17/55}     tatra sambandht etat gantavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {18/55}     yasya dhto yat karma iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {19/55}     yat api ucyate kriyame ca api samarthagrahae mahntam kumbham karoti iti atra api prpnoti iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {20/55}     upapadam iti mahatiham saj kriyate .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {21/55}     saj ca nma yata na laghya .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {22/55}     kuta etat .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {23/55}     laghvartham hi sajkaraam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {24/55}     tatra mahaty sajy karae etat prayojanam anvarthasaj yath vijyeta : upoccri padam upapadam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {25/55}     yat ca atra upoccri na tat padam yat ca padam na tat upoccri .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {26/55}     yvat ca idnm padagandha asti padavidhi ayam bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {27/55}     padavidhi ca samarthnm bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {28/55}     tatra asmrthyn na bhaviyati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {29/55}     atha cvyante upapade kim a bhavitavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {30/55}     akumbham kumbham karoti kumbhkaroti mdam iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {31/55}     na bhavitavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {32/55}     kim kraam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {33/55}     praktivivakym cvi vidhyate .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {34/55}     tat spekam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {35/55}     spekam ca asamartham bhavati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {36/55}     na tarhi idnm idam bhavati : icchmi aham kakakram iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {37/55}     iam eva etat gonardyasya .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {38/55}     ## .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {39/55}     nimittopdanam ca kartavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {40/55}     nimittam upapadam pratyayasya iti vaktavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {41/55}     ## .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {42/55}     akriyame hi nimittopdne anupapade api prasajyeta .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {43/55}     nirdea idnm kimartha syt .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {44/55}     ## .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {45/55}     yad upapade pratyaya tad upapadasajm vakymi iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {46/55}     tat tarhi nimittopdanam kartavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {47/55}     na kartavyam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {48/55}     ## .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {49/55}     tatravacanam kriyate .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {50/55}     tat upapadasanniyogrtham bhaviyati .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {51/55}     karmai a vidhyate tatra cet pratyaya bhavati iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {52/55}     nanu ca anyat tatragrahaasya prayojanam uktam .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {53/55}     kim .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {54/55}     tatragrahaam viayrtham iti .
(P_3,1.92.2)  KA_II,75.19-76.26  Ro_III,187-190  {55/55}     adhikrt api etat siddham .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {1/33}     ati iti kimartham .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {2/33}     pacati karoti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {3/33}     ati iti akyam akartum .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {4/33}     kasmt na bhavati pacati karoti iti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {5/33}     dhto parasya ktsaj .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {6/33}     prk ca ldet dhtvadhikra .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {7/33}     evam api sthnivadbhvt ktsaja prpnoti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {8/33}     yath ati iti ucyamne yvat sthnivadbhva katham eva etat sidhyati .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {9/33}     pratiedhavacanasmarthyt .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {10/33}     atha v tibhvina lakrasya ktsajpratiedha .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {11/33}     kim ca syt yati atra ktsaj syt .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {12/33}     ktprtipadikam iti prtipadikasaj syt .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {13/33}     prtipadikt iti svdyutpatti prasajyeta .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {14/33}     na ea doa .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {15/33}     ekatvdiu artheu svdaya vidhyante .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {16/33}     te ca atra tiokt ekatvdaya iti ktv uktrthatvt na bhaviyanti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {17/33}     bdaya tarhi tiantt m bhvan iti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {18/33}     striym bdaya vidhyante .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {19/33}     na ca tiantasya strtvena yoga asti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {20/33}     adaya tarhi tiantt m bhvan iti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {21/33}     apatydiu artheu adaya vidhyante .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {22/33}     na ca tiantasya apatydibhi yoga asti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {23/33}     atha api katham cit yoga syt .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {24/33}     evam api na doa .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {25/33}     cryapravtti jpayati na tiantt adaya bhavanti iti yat ayam kva cit taddhitavidhau tigrahaam karoti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {26/33}     atiyane tamabihanau tia ca iti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {27/33}     iha tarhi pacati pahati iti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {28/33}     hrasvasya piti kti tuk bhavati iti tuk prpnoti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {29/33}     dhto iti vartate .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {30/33}     evam api cikrati iti atra prpnoti .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {31/33}     atra api ap vyavadhnam .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {32/33}     ekdee kte na asti vyavadhnam .
(P_3,1.93)  KA_II,77.2-17  Ro_III,190-192  {33/33}     ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva iti .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {1/8}     katham idam vijyate .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {2/8}     striym abhidheyym v asrpa na bhavati iti hosvit strpratyayeu iti .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {3/8}     kim ca ata .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {4/8}     yadi striym abhidheyym iti lavy lavitavy atra v asarpa na prpnoti .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {5/8}     atha vijyate strpratyayeu iti vyvakro vayatikrui iti na sidhyati .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {6/8}     evam tarhi na evam vijyate striym abhidheyym na api strpratyayeu iti .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {7/8}     katham tarhi strgrahaam svarayiyate .
(P_3,1.94.1)  KA_II,78.2-7  Ro_III,192-193  {8/8}     tatra svaritena adhikragati bhavati iti striym iti adhiktya ye pratay vihit tem pratiedha vijsyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {1/117}     kimartham puna idam ucyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {2/117}     ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {3/117}     asarpasya vvacanam kriyate utsargasya bdhakaviaye anivtti yath syt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {4/117}     tavyattavynyara utsarg .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {5/117}     tem ajantt yat apavda .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {6/117}     ceyam , cetavyam iti api yath syt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {7/117}     na etat asti prayojanam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {8/117}     ajantt yat vidhyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {9/117}     halantt yat vidhyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {10/117}     etvanta ca dhtava yat uta ajant halant ca .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {11/117}     ucyante ca tavydaya .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {12/117}     te vacant bhaviyanti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {13/117}     evam tarhi vultcau utsargau .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {14/117}     tayo pacdibhya ac apavda .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {15/117}     pacati iti paca .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {16/117}     pakt pcaka iti api yath syt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {17/117}     etat api na asti prayojanam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {18/117}     vakyati etat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {19/117}     ac api sarvadhtubhya vaktavya iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {20/117}     evam tarhi vultjaca utsarg tem igupadht ka apavda .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {21/117}     vikipa vilikha .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {22/117}     vikept vikepaka iti api yath syt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {23/117}     asti prayojanam etat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {24/117}     kim tarhi iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {25/117}     ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {26/117}     tatra utpatti vibh prpnoti yath taddhite .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {27/117}     astu .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {28/117}     yad vikipa vilikha iti etat na tad vikept vikepaka iti etat bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {29/117}     yadi etat labhyeta ktam syt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {30/117}     tat tu na labhyam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {31/117}     kim kraam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {32/117}     yath taddhite iti ucyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {33/117}     tadditeu ca sarvam eva utsargpavdam vibh .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {34/117}     utpadyate v na v .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {35/117}     ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {36/117}     siddham etat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {37/117}     katham .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {38/117}     asarpasya bdhakasya vvacant .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {39/117}     asarpa bdhaka v bdhaka bhavati iti vaktavyam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {40/117}     sidhyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {41/117}     stram tarhi bhidyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {42/117}     yathnysam eva astu .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {43/117}     nanu ca uktam tatra utpattivprasaga yath taddhite iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {44/117}     na ea doa .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {45/117}     asti kraam yena taddhite vibh utpatti bhavati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {46/117}     kim kraam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {47/117}     prakti tatra praktyarthe vartate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {48/117}     anyena abdena pratyayrtha abhidhyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {49/117}     iha puna na keval prakti praktyarthe vartate na ca anya abda asti ya tam artham abhidadhta iti ktv anutpatti na bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {50/117}     atha v samaya kta .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {51/117}     na keval prakti prayoktavy na ca kevala pratyaya iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {52/117}     etasmt samayt anutpatti na bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {53/117}     nanu ca ya eva tasya samayasya kart sa eva idam api ha .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {54/117}     yadi asau tatra pramam iha api pramam bhavitum arhati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {55/117}     pramam asau tatra ca iha ca .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {56/117}     smarthyam tu iha draavyam prayoge .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {57/117}     na ca anutpattau smarthyam asti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {58/117}     tena anutpatti na bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {59/117}     katham tarhi taddhiteu anutpattau smarthyam bhavati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {60/117}     anyena pratyayena smarthyam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {61/117}     kena .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {62/117}     ahy .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {63/117}     atha v rpavattm ritya vvidhi ucyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {64/117}     na ca anutpatti rpavat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {65/117}     tena anutpatti na bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {66/117}     evam api kuta etat apavda vibh bhaviyati na puna utsarga iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {67/117}     na ca eva asti viea yat apavda vibh syt utsarga v .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {68/117}     api ca speka ayam nirdea kriyate v asarpa iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {69/117}     na ca utsargavelym kim cit apekyam asti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {70/117}     apavdavelym puna utsarga apekyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {71/117}     tena ya rpavn anyaprvaka bdhaka prpnoti sa v bdhaka bhaviyati .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {72/117}     ka puna asau .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {73/117}     apavda .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {74/117}     yadi ya rpavn anyaprvaka bdhaka prpnoti sa v bdhaka bhavati iti ucyate kvibdiu samvea na prpnoti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {75/117}     grma grmaya iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {76/117}     na hi ete rpavanta .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {77/117}     ete api rpavanta .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {78/117}     kasym avasthym .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {79/117}     upadevasthym .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {80/117}     yadi evam ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {81/117}     anubandhabhinneu vibh prpnoti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {82/117}     karmai a ta anupasarge ka iti kaviaye a api prpnoti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {83/117}     ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {84/117}     siddham etat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {85/117}     katham .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {86/117}     anubandhasya anekntatvt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {87/117}     aneknt anubandh .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {88/117}     atha v prayoge asarpm vvidhi nyyya .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {89/117}     ## .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {90/117}     prayoge cet ldeeu pratiedha vaktavya .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {91/117}     hya apacat iti atra lu api prpnoti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {92/117}     va pakt iti atra l api prpnoti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {93/117}     na ea doa .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {94/117}     cryapravtti jpayati na ldeeu v asarpa bhavati iti yat ayam haavato la ca iti ha .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {95/117}     atha v prayoge asarpm vvidhau na sarvam iam saghtam iti ktv dvitya prayoga upsyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {96/117}     ka asau .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {97/117}     upadea nma .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {98/117}     upadee ca ete sarp .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {99/117}     nanu ca uktam anubandhabhinneu vibhprasaga iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {100/117}     parihtam etat .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {101/117}     katham .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {102/117}     siddham anubandhasya anekntatvt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {103/117}     atha eknte doa eva .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {104/117}     eknte ca na doa .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {105/117}     cryapravtti jpayati na anubandhaktam asrpyam bhavati iti yat ayam daddidadhtyo vibh am sti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {106/117}     atha v asarpa bdhaka v bdhaka bhavati iti ucyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {107/117}     apavda nma anubandhabhinna v bhavati rpnyatvena v .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {108/117}     tena anena avayam kim cit tyjyam kim cit tu sagrahtavyam .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {109/117}     tat yat anubandhaktam asrpyam tat na rayiyma yat tu rpnyatvena asrpyam tat rayiyma .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {110/117}     atha v asarpa bdhaka v bdhaka bhavati iti ucyate sarva ca asarpa .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {111/117}     tatra prakaragati vijsyate : sdhya ya asarpa iti .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {112/117}     ka ca sdhya .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {113/117}     ya prayoge ca prk ca prayogt .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {114/117}     atha v asarpa bdhaka v bdhaka bhavati iti ucyate .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {115/117}     na ca evam ka cit api sarpa .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {116/117}     te evam vijsyma : kvat cit ye asarp .
(P_3,1.94.2)  KA_II,78.8-80.14  Ro_III,193-198  {117/117}     anubandhabhinn ca prayoge sarp .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {1/25}     atha katham idam vijyate astriym iti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {2/25}     kim striym na bhavati hosvit prk striy bhavati iti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {3/25}     ka ca atra viea .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {4/25}     ## .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {5/25}     striym pratiedhe ktalyutumunkhalartheu vibh prpnoti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {6/25}     kta .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {7/25}     hasitam chtrasys obhanam .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {8/25}     gha api prpnoti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {9/25}     lyu .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {10/25}     hasanam chtrasys obhanam .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {11/25}     gha api prpnoti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {12/25}     tumun .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {13/25}     icchati bhoktum .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {14/25}     liloau api prpnuta .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {15/25}     khalartha .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {16/25}     atpna soma bhavat .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {17/25}     khal api prpnoti .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {18/25}     evam tarhi striy prk iti vakymi .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {19/25}     ##. striy prk iti cet ktvym vvacanam kartavyam .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {20/25}     sitv bhukte .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {21/25}     syate bhoktum iti api yath syt .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {22/25}     ## .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {23/25}     kldiu tumuni vvacanam kartavyam .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {24/25}     kla bhoktum .
(P_3,1.94.3)  KA_II,80.15-26  Ro_III,199-200  {25/25}     kla bhojanasya iti api yath syt
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {1/11}     ## .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {2/11}     arhe tc vidheya .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {3/11}     ime arhe kty vidhyante .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {4/11}     te vieavihit smnyavihitam tcam bdheran .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {5/11}     na ea doa .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {6/11}     bhvakarmao kty vidhyante kartari tc .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {7/11}     ka prasaga yat bhvakarmao kty kartari tcam bdheran .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {8/11}     evam tarhi arhe ktyatjvidhnam .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {9/11}     arhe ktyatca vidhey .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {10/11}     ayam arhe li vidhyate .
(P_3,1.94.4)  KA_II,81.1-6  Ro_III,200  {11/11}     sa vieavihita smnyavihitn ktyatca bdheta .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {1/8}     ## .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {2/8}     ktyasajym prk vula iti vaktavyam .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {3/8}     kim prayojanam .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {4/8}     vula ktyasaj m bht .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {5/8}     ## .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {6/8}     yat ayam arhe ktyatca ca iti tjgrahaam karoti tat jpayati crya prk vula ktyasaj bhavati iti .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {7/8}     evam api vula ktyasaj prpnoti .
(P_3,1.95)  KA_II,81.8-14  Ro_III,200  {8/8}     yogpekam jpakam .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {1/12}     ## .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {2/12}     kelimara upasakhynam kartavyam .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {3/12}     pacelim m .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {4/12}     paktavy .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {5/12}     bhidelim saral .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {6/12}     bhettavy .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {7/12}     ## .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {8/12}     vase tavyat kartari vaktavya .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {9/12}     it ca asau bhavati iti vaktavyam .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {10/12}     vasati iti vstavya .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {11/12}     ##. taddhita v puna ea bhaviyati .
(P_3,1.96)  KA_II,81.16-22  Ro_III,201  {12/12}     vstuni bhava vstavya .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {1/20}     ajgrahaam kimartham .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {2/20}     ajantt yath syt .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {3/20}     halantt m bht iti .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {4/20}     na etat asti prayojanam .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {5/20}     halantt yat vidhyate .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {6/20}     sa bdhaka bhaviyati .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {7/20}     yath eva tarhi yat yatam bdhate evam tavydn api bdheta .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {8/20}     ajgrahae puna kriyame ajantt yat vidhyate halantt yat .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {9/20}     etvanta ca dhtava yat uta ajant halant ca .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {10/20}     ucyante ca tavydaya .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {11/20}     te vacant bhaviyanti .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {12/20}     na etat asti prayojanam .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {13/20}     vsarpea tavydaya bhaviyanti .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {14/20}     idam tarhi prayojanam .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {15/20}     ajantabhtaprvamtrt api yath syt .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {16/20}     lavyam pavyam .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {17/20}     rdhadhtukasmnye gue kte yi pratyayasmnye ca vntdee kte halantt iti yat prpnoti .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {18/20}     tath ditsyam dhitsyam .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {19/20}     rdhadhtukasmnye akralope kte halantt iti yat prpnoti .
(P_3,1.97.1)  KA_II,82.2-10  Ro_III,202-203  {20/20}     ajgrahaasmarthyt yat eva bhavati .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {1/21}     ## .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {2/21}     yati jte upasakhynam kartavyam .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {3/21}     janyam vatsena .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {4/21}     atyalpam idam ucyate .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {5/21}     takiasicatiyatijannm upasakhynam iti vaktavyam .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {6/21}     taki takyam : asi asyam .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {7/21}     yati yatyam : jani : janyam .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {8/21}     ## .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {9/21}     hana v yat vaktavya vadha iti ayam ca dea vaktavya .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {10/21}     vadhya ghtya .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {11/21}     ## .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {12/21}     taddhita v puna ea bhaviyati .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {13/21}     vadham arhati vadhya .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {14/21}     yadi taddhita samsa na prpnoti : asivadhya , musalavadhya iti .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {15/21}     yadi puna sati sdhanam kt iti v pdahrakdyartham iti samsa siddha bhavati .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {16/21}     yadi puna asivadhaabdt utpatti syt .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {17/21}     asivadham arhati iti .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {18/21}     na evam akyam .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {19/21}     svare hi doa syt .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {20/21}     asivadhya evam svara prasajyeta .
(P_3,1.97.2)  KA_II,82.11-22  Ro_III,202-203  {21/21}     asivadhya iti ca iyate .
(P_3,1.100)  KA_II,83.2-4  Ro_III,203  {1/5}     ## .
(P_3,1.100)  KA_II,83.2-4  Ro_III,203  {2/5}     anupasargt care iti atra i ca agurau iti vaktavyam .
(P_3,1.100)  KA_II,83.2-4  Ro_III,203  {3/5}     carya dea .
(P_3,1.100)  KA_II,83.2-4  Ro_III,203  {4/5}     agurau iti kimartham .
(P_3,1.100)  KA_II,83.2-4  Ro_III,203  {5/5}     crya upanayamna .
(P_3,1.103)  KA_II,83.6-7  Ro_III,203  {1/3}     ## .
(P_3,1.103)  KA_II,83.6-7  Ro_III,203  {2/3}     svmini antodttatvam ca vaktavyam .
(P_3,1.103)  KA_II,83.6-7  Ro_III,203  {3/3}     rya svm .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {1/19}     sagatam iti kim pratyudhriyate .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {2/19}     ajara kambala .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {3/19}     ajarit kambala iti .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {4/19}     kim puna kraam kartsdhana pratyudhriyate .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {5/19}     na bhvasdhana pratyudhrya .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {6/19}     evam tarhi ## .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {7/19}     ajaryam kartari iti vaktavyam .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {8/19}     tat tarhi vaktavyam .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {9/19}     na vaktavyam .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {10/19}     gatyarthnm kta kartari vidhyate .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {11/19}     tena yogt ajaryam kartari bhaviyati .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {12/19}     gatyarthnm vai kta karmai  api vidhyate .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {13/19}     tena yogt ajaryam karmai api prpnoti .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {14/19}     jryati akarmaka .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {15/19}     bhve tarhi prpnoti .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {16/19}     sagatagrahaam idnm kimartham syt .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {17/19}     kartvieaam sagatagrahaam .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {18/19}     sagatam cet kart bhavati iti .
(P_3,1.105)  KA_II,83.9-16  Ro_III,204-205  {19/19}     tat yath he lomasu iti lomni cet karti bhavanti .
(P_3,1.106)  KA_II,83.18-84.2  {1/10}     ## .
(P_3,1.106)  KA_II,83.18-84.2  {2/10}     vada supi anupasargagrahaam kartavyam .
(P_3,1.106)  KA_II,83.18-84.2  {3/10}     iha m bht .
(P_3,1.106)  KA_II,83.18-84.2  {4/10}     pravdyam apavdyam iti .
(P_3,1.106)  KA_II,83.18-84.2  {5/10}     tat tarhi vaktavyam .
(P_3,1.106)  KA_II,83.18-84.2  {6/10}     na vaktavyam .
(P_3,1.106)  KA_II,83.18-84.2  {7/10}     anupasarge iti vartate .
(P_3,1.106)  KA_II,83.18-84.2  {8/10}     evam tarhi anvcae anupasarge iti vartate .
(P_3,1.106)  KA_II,83.18-84.2  {9/10}     na etat anvkhyeyam adhikr anuvartante iti .
(P_3,1.106)  KA_II,83.18-84.2  {10/10}     ea eva nyya yat uta adhikr anuvarteran iti .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {1/13}     bhvagrahaam kimartham .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {2/13}     karmai m bht iti .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {3/13}     na etat asti prayojanam .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {4/13}     bhavati ayam akarma .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {5/13}     akarmak api vai dhtava sopasarg sakarmak bhavanti .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {6/13}     tena anubhavyam mantraam iti atra api prpnoti .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {7/13}     etat api na asti prayojanam .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {8/13}     anupasarge iti vartate .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {9/13}     uttarrtham tarhi bhvagrahaam kartavyam .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {10/13}     hana ta ca bhve yath syt .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {11/13}     vahaty vartate .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {12/13}     kva m bht .
(P_3,1.107)  KA_II,84.4-8  Ro_III,205-206  {13/13}     vaghtya vla iti
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {1/8}     ## .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {2/8}     hana ta ca iti atra cit striym chandasi vaktavya .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {3/8}     tm bhrahatym nighya anucaraam .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {4/8}     asyai tvm bhrahatyyai caturtham pratigha .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {5/8}     striym iti kimartham .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {6/8}     ghnate dasyuhatyya .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {7/8}     chandasi iti kimartham .
(P_3,1.108)  KA_II,84.10-13  Ro_III,206  {8/8}     dasyuhaty vahaty vartate .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {1/25}     kyap iti vartamne puna kyabgrahaam kimartham .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {2/25}     kyap eva yath syt .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {3/25}     anyat yat prpnoti tat m bht iti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {4/25}     kim ca anyat prpnoti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {5/25}     yat .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {6/25}     o vayake yata stote kyap prvavipratiiddham iti vakyati .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {7/25}     sa prvavipratiedha na pahitavya bhavati .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {8/25}     atha v hana ta cit striym chandasi codita .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {9/25}     sa na vaktavya bhavati .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {10/25}     ##. kyabvidhau vgrahaam kartavyam .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {11/25}     iha m bht .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {12/25}     vry tvija iti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {13/25}     ## .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {14/25}     sajym aje ca upasakhynam kartavyam .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {15/25}     jyam .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {16/25}     yadi kyap vddhi na prpnoti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {17/25}     tasmt yat ea .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {18/25}     yadi yat upadhlopa na prpnoti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {19/25}     tasmt kyap ea .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {20/25}     nanu ca uktam vddhi na prpnoti iti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {21/25}     prvasya ea prayoga bhaviyati .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {22/25}     yadi evam avagraha prpnoti .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {23/25}     na lakaena padakr anuvarty .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {24/25}     padkrai nma lakaam anuvartyam .
(P_3,1.109)  KA_II,84.15-85.5  Ro_III,206-207  {25/25}     yathlakaam padam kartavyam .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {1/9}     drghoccraam kimartham na i ca khana iti eva ucyeta .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {2/9}     k rpasiddhi : kheyam .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {3/9}     dguena siddham .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {4/9}     na sidhyati .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {5/9}     atvatuko asiddha ekdea iti ekdeasya asiddhatvt tuk prasajyeta .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {6/9}     na etat asti .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {7/9}     padntapaddyo ekdea asiddha .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {8/9}     na ca ea padntapaddyo ekdea .
(P_3,1.111)  KA_II,85.7-10  Ro_III,207-208  {9/9}     tasmt i ca khana iti eva vaktavyam .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {1/40}     asajym iti kimartham .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {2/40}     bhry .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {3/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {4/40}     bha sajpratiedhe striym apratiedha .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {5/40}     anarthaka pratiedha apratiedha .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {6/40}     kim kraam .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {7/40}     anyena vihitatvt .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {8/40}     anyena lakaena striym kyap vidhyate .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {9/40}     sajym samajaniadanipatamanavidaubhia iti .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {10/40}     pratiedha idnm kimartha syt .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {11/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {12/40}     pratiedha kimartha iti cet astrsaj asti tadartha pratiedha syt .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {13/40}     bhry nma katriy .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {14/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {15/40}     siddham etat .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {16/40}     katham .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {17/40}     striym sajpratiedha vaktavya .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {18/40}     sajym samajaniadanipatamanavidaubhia  tata na striym bha iti .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {19/40}     sidhyati .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {20/40}     stram tarhi bhidyate .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {21/40}     yathnysam eva astu .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {22/40}     nanu ca uktam bha sajpratiedhe striym apratiedha anyena vihitatvt iti .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {23/40}     na ea doa .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {24/40}     bhve iti tatra anuvartate .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {25/40}     karmasdhana ca ayam .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {26/40}     atha v ye ete sajym vidhyante teu na evam vijyate sajym abhidheyym iti .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {27/40}     kim tarhi .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {28/40}     pratyayntena cet saj gamyate iti .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {29/40}     apara ha : ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {30/40}     sajym pusi datvt tava bhryabda na sidhyati .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {31/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {32/40}     bhve iti tatra vartate .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {33/40}     karmasdhana ca ayam .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {34/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {35/40}     atha v ktyalyua bahulam iti evam atra api yat bhaviyati .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {36/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {37/40}     ## .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {38/40}     sama ca bahulam upasakhynam kartavyam .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {39/40}     sambhty eva sambhr .
(P_3,1.112)  KA_II,85.12-86.14  Ro_III,208-210  {40/40}     sambhry eva sambhr .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {1/16}     ## .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {2/16}     srya ruci avyathya iti kartari niptyante .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {3/16}     kim niptyate .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {4/16}     srya .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {5/16}     ##. sarat v suvati v karmai iti srya .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {6/16}     rucya .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {7/16}     rocate asau rucya .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {8/16}     na vyathathe avyathya .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {9/16}     ## .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {10/16}     kupyam sajym iti vaktavyam .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {11/16}     gopyam anyat .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {12/16}     ## .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {13/16}     kapacyasya antodttatvam ca karmakartari ca iti vaktavyam .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {14/16}     ke pacyante svayam eva .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {15/16}     kapacy ca me akapacy ca me .
(P_3,1.114)  KA_II,86.16-25  Ro_III,210  {16/16}     ya hi ke paktavya kapkya sa bhavati .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {1/6}     ## .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {2/6}     pratyapibhym grahe chandasi iti vaktavyam .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {3/6}     mattasya na pratighyam .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {4/6}     antam hi matta bhavati .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {5/6}     tasmt na apighyam .
(P_3,1.118)  KA_II,87.2-4  Ro_III,211  {6/6}     pratigrhyam apigrhyam iti eva anyatra .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {1/9}     kasya ayam anubandha .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {2/9}     pradhnasya .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {3/9}     yadi pradhnasya amvasy evam svara prasajyeta .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {4/9}     amvasy iti ca iyate .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {5/9}     tath amvsygrahaena amvasygrahaam na prpnoti .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {6/9}     evam tarhi niptanasya .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {7/9}     yadi tarhi niptanni api evajtyakni bhavanti rotriyan chanda adhte iti vyapavargbhvt niti iti dyudttatvam na prpnoti .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {8/9}     evam tarhi ## .
(P_3,1.122)  KA_II,87.6-11  Ro_III,211-212  {9/9}     ## .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {1/24}     niarkya iti kim niptyate .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {2/24}     niarkye kte dyantaviparyaya chandasi ktdyartha .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {3/24}     yath kte tarku kase sikat hise siha .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {4/24}     apara ha : ## .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {5/24}     ##. niarkyam cinvta paukma .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {6/24}     ##P#< caturbhya yata vidhi># .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {7/24}     ##. yat ekasmt .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {8/24}     niarkya .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {9/24}     caturbhya kyap .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {10/24}     devahya praya unnya ucchiya .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {11/24}     caturbhya ca yata vidhi .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {12/24}     marya stary dhvarya khanya .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {13/24}     yat ekasmt .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {14/24}     khnya .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {15/24}     yaabda ca .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {16/24}     devayajy .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {17/24}     dvau kyapau .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {18/24}     pcchya prativya .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {19/24}     yadvidhi catu .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {20/24}     brahmavdya bhvya stvya upacyyapam .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {21/24}     upaprvt cinote ydea niptyate .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {22/24}     na hi yat eva sidhyati .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {23/24}     hiraye iti vaktavyam .
(P_3,1.123)  KA_II,87.15-88.4  Ro_III,212-213  {24/24}     upaceyapam eva anyatra .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {1/8}     ## .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {2/8}     pau sje yat vidheya .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {3/8}     pisargy rajju .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {4/8}     ## .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {5/8}     samavaprvt ca iti vaktavyam .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {6/8}     samavasargya .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {7/8}     ##. lapidamibhym ca iti vaktavyam .
(P_3,1.124)  KA_II,88.6-11  Ro_III,213  {8/8}     apalapyam avadmyam .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {1/12}     katham idam vijyate .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {2/12}     vayake upapade hosvit dhyotye iti .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {3/12}     ka ca atra viea .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {4/12}     ## .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {5/12}     vayake upapade iti cet dyotye upasakhynam kartavyam .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {6/12}     lvyam pvyam .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {7/12}     astu tarhi dyotye .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {8/12}     ## .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {9/12}     dyotye iti cet svarasamsnupapatti .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {10/12}     vayalvyam vayapvyam .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {11/12}     na ea doa .
(P_3,1.125.1)  KA_II,88.16-20  Ro_III,214  {12/12}     mayravyasakditvt samsa vipadivat svara bhaviyati .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {1/12}     ##P#< prvavipratiiddham >#. o vayake yata staute kyap bhavati prvavipratidhena .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {2/12}     o vayake yat bhavati iti asya avaka .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {3/12}     avayalvyam avayapvyam .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {4/12}     kyapa avaka .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {5/12}     stutya .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {6/12}     iha ubhayam prpnoti .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {7/12}     avayastutya .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {8/12}     kyap bhavati prvavipratidhena .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {9/12}     sa tarhi prvavipratiedha vaktavya .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {10/12}     na vaktavya .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {11/12}     uktam tatra  kyap iti vartamne puna kyabgrahaasya prayojanam kyap eva yath syt .
(P_3,1.125.2)  KA_II,88.21-89.4  Ro_III,214  {12/12}     anyat yat prpnoti tat m bht iti .
(P_3,1.127)  KA_II,89.6-8  Ro_III,215  {1/5}     dakignau iti vaktavyam .
(P_3,1.127)  KA_II,89.6-8  Ro_III,215  {2/5}     neya anya .
(P_3,1.127)  KA_II,89.6-8  Ro_III,215  {3/5}     ## .
(P_3,1.127)  KA_II,89.6-8  Ro_III,215  {4/5}     ## .
(P_3,1.127)  KA_II,89.6-8  Ro_III,215  {5/5}     ## .
(P_3,1.129)  KA_II,89.11-13  Ro_III,215  {1/3}     pyyanikyyayo kim niptyate .
(P_3,1.129)  KA_II,89.11-13  Ro_III,215  {2/3}     ##. pyyanikyyayo dipatvam dikatvam ca niptyate .
(P_3,1.129)  KA_II,89.11-13  Ro_III,215  {3/3}     meyam niceyam iti eva anyatra .
(P_3,1.130)  KA_II,89.15-16  Ro_III,215  {1/3}     ## .
(P_3,1.130)  KA_II,89.15-16  Ro_III,215  {2/3}     kuapyye yat vidheya .
(P_3,1.130)  KA_II,89.15-16  Ro_III,215  {3/3}     kuapyya kratu .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {1/18}     ## .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {2/18}     samhya iti vacanam anarthakam .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {3/18}     kim kraam  .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {4/18}     smnyena ktatvt .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {5/18}     smnyena eva yat bhaviyati : halo yat iti .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {6/18}     vahyartham tarhi niptanam kartavyam .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {7/18}     vahe yat yath syt .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {8/18}     ## .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {9/18}     hi api vahyarthe vartate .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {10/18}     katham puna anya nma anyasya arthe vartate .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {11/18}     katham hi vahyarthe vartate .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {12/18}     bahvarth api dhtava bhavanti iti .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {13/18}     asti puna kva cit anyatra api hi vahyarthe vartate .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {14/18}     asti iti ha .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {15/18}     ##. hivigraht ca brhmae siddham etat .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {16/18}     samhyam cinvta paukma .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {17/18}     paava vai puram .
(P_3,1.131)  KA_II,89.18-90.9  Ro_III,215-216  {18/18}     pan eva asmai tat samhati .
(P_3,1.132)  KA_II,90.11-12  Ro_III,216  {1/3}     ## .
(P_3,1.132)  KA_II,90.11-12  Ro_III,216  {2/3}     agnicity iti bhve antodtta .
(P_3,1.132)  KA_II,90.11-12  Ro_III,216  {3/3}     agnicayanam eva agnicity .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {1/18}     kimartha cakra .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {2/18}     svarrtha .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {3/18}     cita anta udtta bhavati iti antodttatvam yath syt .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {4/18}     na etat asti prayojanam .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {5/18}     ekc ayam .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {6/18}     tatra na artha svarrthena cakrea anubandhena .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {7/18}     pratyayasvarea eva siddham .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {8/18}     vieartha tarhi .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {9/18}     kva viearthena artha : aptntc iti .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {10/18}     t iti ucyamne mtarau mtara pitarau pitara atra api prasajyeta .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {11/18}     svasnaptgrahaam niyamtham bhaviyati .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {12/18}     etayo eva yonisambandhayo na anyem yonisambandhnm iti .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {13/18}     smnyagrahavightrtha tarhi .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {14/18}     kva smnyagrahavightrthena artha .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {15/18}     atra eva .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {16/18}     yat etat tntco grahaam etat t iti vakymi .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {17/18}     yadi t ici ucyate mtarau mtara pitarau pitara atra api prasajyeta .
(P_3,1.133.1)  KA_II,90.14-22  Ro_III,216-217  {18/18}     svasnaptgrahaam niyamtham bhaviyati : etayo eva yonisambandhayo na anyem yonisambandhnm iti .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {1/22}     ## .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {2/22}     vuli sakarmakagrahaam kartavyam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {3/22}     iha m bht .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {4/22}     sit ayit iti .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {5/22}     ##. na v vaktavyam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {6/22}     kim kraam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {7/22}     dhtumtrt vul dyate .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {8/22}     ime asya sak ime .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {9/22}     asya yak .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {10/22}     utthit sak vairavaasya iti .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {11/22}     ## .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {12/22}     tjdiu vartamnaklopdnam kartavyam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {13/22}     kim kraam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {14/22}     adhyyakaveddhyyakrtham .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {15/22}     adhyyaka veddhyya .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {16/22}     adhtavati adhyeyame v m bht .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {17/22}     ## .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {18/22}     na v vaktavyam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {19/22}     kim kraam .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {20/22}     klamtre darant anyem .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {21/22}     klamtre hi anye pratyay dyante .
(P_3,1.133.2)  KA_II,91.1-11  Ro_III,217  {22/22}     carcpra amanpra .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {1/12}     ## .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {2/12}     ac api sarvadhtubhya vaktavya .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {3/12}     iha api yath syt .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {4/12}     bhava arva .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {5/12}     na tarhi idnm idam pacdyanukramaam kartavyam .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {6/12}     kartavyam ca .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {7/12}     kim prayojanam .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {8/12}     ## .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {9/12}     anubandhsajanrtham tvat .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {10/12}     nada nad cora cor .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {11/12}     apavdabdhanrtham .
(P_3,1.134)  KA_II,91.13-18  Ro_III,217-218  {12/12}     jrabhar vapac iti .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {1/11}     ## .igupadhebhya upasarge ka vidheya .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {2/11}     kim prayojanam .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {3/11}     medyartha .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {4/11}     mea deva seva .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {5/11}     ## .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {6/11}     na v vaktavya .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {7/11}     kim kraam .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {8/11}     budhdnm anupasarge api ka dyate .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {9/11}     budha bhida yudha siva iti .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {10/11}     katham mea deva seva iti .
(P_3,1.135)  KA_II,91.20-92.3  Ro_III,218  {11/11}     pacciu pha kariyate .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {1/7}     ## .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {2/7}     jighra sajym pratiedha vaktavya .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {3/7}     vyjighrati iti vyghra .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {4/7}     iha ke cit asya eva pratiedham hu ke cit jighrabhvasya .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {5/7}     kim puna atra nyyyam .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {6/7}     asya eva pratiedha nyyya .
(P_3,1.137)  KA_II,92.5-8  Ro_III,218  {7/7}     jighrabhve hi pratiiddhe kena e kralopa syt .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {1/9}     ## .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {2/9}     anupasargt nau limpe iti vaktavyam .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {3/9}     nilimp nma dev .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {4/9}     ## .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {5/9}     gavi ca upapade vinde sajym upasakhynam kartavyam .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {6/9}     govinda iti .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {7/9}     atyalpam idam ucyate : gavi iti .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {8/9}     gavdiu iti vaktavyam .
(P_3,1.138)  KA_II,92.11-15  Ro_III,218-219  {9/9}     govinda aravinda .
(P_3,1.140)  KA_II,92.17-18  Ro_III,219  {1/2}     ##. tanote a upasakhynam kartavyam .
(P_3,1.140)  KA_II,92.17-18  Ro_III,219  {2/2}     avatanoti iti avatna .
(P_3,1.145)  KA_II,92.20  Ro_III,219  {1/3}     ntikhanirajibhya iti vaktavyam .
(P_3,1.145)  KA_II,92.20  Ro_III,219  {2/3}     iha m bht .
(P_3,1.145)  KA_II,92.20  Ro_III,219  {3/3}     hvyaka iti .
(P_3,1.149)  KA_II,93.2-4  Ro_III,219  {1/4}     ## .
(P_3,1.149)  KA_II,93.2-4  Ro_III,219  {2/4}     pruslva sdhukrii vun vidheya .
(P_3,1.149)  KA_II,93.2-4  Ro_III,219  {3/4}     sakt api ya suhu karoti tatra yath syt .
(P_3,1.149)  KA_II,93.2-4  Ro_III,219  {4/4}     bahua ya duhu karoti tatra m bht .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {1/25}     karmai nirvartyamavikriyame iti vaktatvyam .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {2/25}     iha m bht .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {3/25}     dityam payati .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {4/25}     hivavantam roti .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {5/25}     grmam gacchati iti .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {6/25}     ## .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {7/25}     karmai nirvartyamavikriyame cet veddhyydnm upasakhynam kartavyam .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {8/25}     veddhyya carcpra amanpra .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {9/25}     ##. yatra ca niyukta tatra upasakhynam kartatvyam .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {10/25}     chatradhra dvrapla .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {11/25}     ## .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {12/25}     hgrahinvahibhya ca iti vaktavyam .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {13/25}     h .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {14/25}     bhrahra .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {15/25}     grahi .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {16/25}     kamaalugrha .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {17/25}     n. urapraya .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {18/25}     vahi .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {19/25}     bhravha .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {20/25}     ## .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {21/25}     na v artha parigaanena .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {22/25}     kasmt na bhavati : dityam payati , himavantam roti .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {23/25}     grmam gacchati iti .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {24/25}     ## .
(P_3,2.1.1)  KA_II,94.2-15  Ro_III,220-221  {25/25}     anabhidhnt eva na bhaviyati .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {1/51}     ## .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {2/51}     akrt anupapadt karmopapada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {3/51}     anupapadasya avaka pacati iti paca .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {4/51}     karmopapadasya avaka kumbhakra nagarakra .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {5/51}     odanapce ubhayam prpnoti .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {6/51}     karmopada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {7/51}     anupapadasya avaka vikipa vilikha .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {8/51}     karmopapadasya sa eva .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {9/51}     khabhede ubhayam prpnoti .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {10/51}     karmopada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {11/51}     anupapadasya avaka jnti iti ja .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {12/51}     karmopapadasya sa eva .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {13/51}     arthaje ubhayam prpnoti .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {14/51}     karmopada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {15/51}     na ea yukta vipratiedha .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {16/51}     anupapada ttya .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {17/51}     vultjaca .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {18/51}     tem a .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {19/51}     asya ka .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {20/51}     sa yath eva ka am bdhate evam karmopapadam api bdheta .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {21/51}     karmopapada api ttya .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {22/51}     vultjaca .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {23/51}     tem a .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {24/51}     aa ka .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {25/51}     ubhayo ttyayo yukta vipratiedha .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {26/51}     anupapadasya avaka limpati iti limpa .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {27/51}     karmopapadasya sa eva .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {28/51}     kuyalepe ubhayam prpnoti .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {29/51}     karmopada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {30/51}     na ea yukta vipratiedha .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {31/51}     anupapada ttya .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {32/51}     vultjaca .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {33/51}     tem ka .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {34/51}     kasya ka .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {35/51}     sa yath eva a kam bdhate evam karmopapadam api bdheta .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {36/51}     k tarhi gati .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {37/51}     madhye apavd prvn vidhn bdhante iti evam a kam bdhiyate .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {38/51}     karmopapadam na bdhiyate .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {39/51}     anupapadasya avaka sugla sumla .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {40/51}     karmopapadasya sa eva .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {41/51}     vaavsandye ubhayam prpnoti .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {42/51}     karmopada bhavati vipratiedhena .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {43/51}     na ea yukta vipratiedha .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {44/51}     anupapada ttya .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {45/51}     vultjaca .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {46/51}     tem a .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {47/51}     asya ka .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {48/51}     sa yath eva ka am bdhate evam karmopapadam api bdheta .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {49/51}     k tarhi gati .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {50/51}     purastd apavd anantarvidhn bdhante iti evam ayam ka am bdhiyate .
(P_3,2.1.2)  KA_II,94.16-95.15  Ro_III,221-223  {51/51}     karmopapadam na bdhiyate .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {1/36}     ## .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {2/36}     likmibhakycaribhya a vaktavya  prvapadapraktisvaratvam ca vaktavyam .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {3/36}     li .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {4/36}     msala msal .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {5/36}     li .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {6/36}     kmi .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {7/36}     msakma msakm .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {8/36}     kmi .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {9/36}     bhaki .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {10/36}     msabhaka msabhak .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {11/36}     bhaki cari .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {12/36}     kalycra kalycr .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {13/36}     ##. kikamibhym ca iti vaktavyam .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {14/36}     sukhapratka sukhapratk .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {15/36}     kalyakama kalyakam .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {16/36}     kimartham idam ucyate .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {17/36}     prvapadapraktsvaratvam ca vakymi kra ca m bht iti .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {18/36}     na etat asti prayojanam .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {19/36}     iha ya msam bhakayati msam tasya bhaka bhavati .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {20/36}     ya asau bhakayate ac tadantena bahuvrhi .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {21/36}     evam tarhi siddhe sati yat karmopapadam am sti tat jpayati crya samne arthe kevalam vigrahabhedt yatra karmopapada ca prpnoti bahuvrhi ca karmopapada tatra bhavati iti .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {22/36}     kim etasya jpane prayojanam .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {23/36}     kalva .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {24/36}     kni lva asya iti bahuvrhi na bhavati .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {25/36}     bhavati tu bahurvhi api .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {26/36}     mse kma asya msakma msakmaka iti v .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {27/36}     ## .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {28/36}     na tu idam bhavati ambha abhigama asy iti .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {29/36}     kim tarhi .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {30/36}     ambhobhigm iti eva bhavati .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {31/36}     kalve api ca vigrahbhvt na jpakasya prayojanam bhavati iti .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {32/36}     na ea asti vigraha kni lva asya iti .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {33/36}     ## .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {34/36}     nndya iti ca ktm vyatyaya chandasi draavya .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {35/36}     anndya annapataye .
(P_3,2.1.3)  KA_II,95.16-96.11  Ro_III,223-225  {36/36}     ye hutim anndm ktv .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {1/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {2/91}     kavidhau sarvatra prasraibhya a vaktavya .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {3/91}     brahmajya .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {4/91}     kim ucyate sarvatra iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {5/91}     anyatra api na avayam iha eva .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {6/91}     hva anyatra .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {7/91}     hva prahva iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {8/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {9/91}     ke hi sati samprasraam prasajyeta .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {10/91}     samprasrae kte samprasraaprvatve ca uvadee huva iti etat rpam syt .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {11/91}     sa tarhi vaktavya .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {12/91}     na vaktavya .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {13/91}     astu atra samprasraam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {14/91}     samprasrae kte kralopa .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {15/91}     tasya sthnivadbhvt uvadea na bhaviyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {16/91}     prvatve kte prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {17/91}     evam tarhi idam iha sampradhryam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {18/91}     kralopa kriyatm prvatvam iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {19/91}     kim atra kartavyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {20/91}     paratvt kralopa .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {21/91}     na sidhyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {22/91}     antaragatvt prvatvam prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {23/91}     evam tarhi vrt gam balya bhavati iti kralopa bhaviyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {24/91}     evam tarhi idam iha sampradhryam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {25/91}     kralopa kriyatm samprasraam iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {26/91}     kim atra kartavyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {27/91}     paratvt kralopa .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {28/91}     nityam samprasraam  .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {29/91}     kte api kralope prpnoti akte api prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {30/91}     kralopa api nitya .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {31/91}     kte api samprasrae prpnoti akte api prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {32/91}     anitya kralopa .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {33/91}     na hi kte samprasrae prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {34/91}     antaragam hi prvatvam bhdhate .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {35/91}     yasya lakantarea nimittam vihanyate na tat anityam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {36/91}     na ca samprasraam eva kralopasya nimittam hanti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {37/91}     avayam lakantaram prvatvam pratkyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {38/91}     ubhayo nityayo paratvt kralopa .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {39/91}     kralope kte samprasraam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {40/91}     samprasrae kte yadee siddham rpam hva prahva iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {41/91}     evam api na sidhyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {42/91}     ya andid aca prva tasya vidhim prati sthnivadbhva .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {43/91}     dit ca ea aca prva bhavati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {44/91}     evam tarhi kralopasya asiddhatvt uvadea na bhaviyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {45/91}     iha api tarhi kralopasya asiddhatvt uvadea na syt .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {46/91}     juhuvatu jhuhuvu iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {47/91}     asti atra viea .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {48/91}     akte atra ttve prvatvam bhavati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {49/91}     idam iha sampradhryam ttvam kriyatm prvatvam iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {50/91}     kim atra kartavyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {51/91}     paratvt prvatvam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {52/91}     na sidhyati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {53/91}     antaragatvt ttvam prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {54/91}     evam tarhi idam iha sampradhryam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {55/91}     ttvam kriyatm samprasraam iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {56/91}     kim atra kartavyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {57/91}     paratvt ttvam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {58/91}     nityam samprasraam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {59/91}     kte api ttve prpnoti akte api .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {60/91}     ttvam api nityam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {61/91}     kte api samprasrae prpnoti akte api prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {62/91}     anityam ttvam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {63/91}     na hi samprasrae kte prpnoti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {64/91}     paratvt prvatvena eva bhavitavyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {65/91}     yasya lakantarea nimittam vihanyate na tat anityam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {66/91}     na ca samprasraam eva ttvasya nimittam vihanti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {67/91}     avayam lakantaram prvatvam pratkyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {68/91}     ubhayo nityayo paratvt tttve kte samprasraam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {69/91}     evam tarhi prvatve yogavibhga kariyate .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {70/91}     samprasrat para prva bhavati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {71/91}     tata ea .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {72/91}     ea ca samprasrat prva bhavati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {73/91}     kimartham idam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {74/91}     akte ttve prvatvam yath syt .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {75/91}     tata padntt ati .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {76/91}     ea iti eva .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {77/91}     iha api tarhi akte ttve prvatvam syt .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {78/91}     hva prahva iti .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {79/91}     asti atra viea .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {80/91}     krntalakaa kavidhi .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {81/91}     tena anena avayam ttvam pratkyam .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {82/91}     li puna avieea dhtumtrt vidhyate .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {83/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {84/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {85/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {86/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {87/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {88/91}     ## .
(P_3,2.3)  KA_II,96.13-97.27  Ro_III,225-228  {89/91}     #
  • # . (P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {90/91} ## . (P_3,2.3) KA_II,96.13-97.27 Ro_III,225-228 {91/91} ##. (P_3,2.4) KA_II,98.2-12 Ro_III,229 {1/25} ## . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {2/25} supi stha iti atra bhve ca iti vaktavyam . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {3/25} iha api yath syt . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {4/25} khttha vartate . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {5/25} yenottha alabhottha . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {6/25} tat tarhi vaktavyam . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {7/25} na vaktavyam . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {8/25} ## . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {9/25} yogavibhga kariyate . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {10/25} ta anupasarge ka bhavati . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {11/25} tata supi . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {12/25} supi ca ata ka bhavati . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {13/25} kacchena pibati kacchapa . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {14/25} kahena pibati kaha . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {15/25} dvbhym pibati dvipa . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {16/25} tata stha . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {17/25} stha ca ka bhavati supi iti . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {18/25} kimartham idam . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {19/25} bhve yath syt . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {20/25} kuta nu khalvu etat bhve bhaviyati na puna karmdiu krakeu iti . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {21/25} yogavibhgt ayam kartu apakyate . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {22/25} na ca anyasmin arthe diyate . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {23/25} anirdirth pratyay svrthe bhavanti iti svrthe bhaviyanti . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {24/25} tat yath guptijkidbhya san yvdibhya kan . (P_3,2.4) KA_II,98.2-12 Ro_III,229 {25/25} sa asau svrthe bhavan bhve bhaviyati . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {1/12} ## . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {2/12} tundaokayo parimjpanudo iti atra lasyasukhharaayo iti vaktavyam . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {3/12} tundaparimja alasa . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {4/12} okpanuda putra jta . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {5/12} ya hi tundam parimri tundaparimrja sa bhavati . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {6/12} ya ca okam apanudati okpanoda sa bhavati . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {7/12} ## . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {8/12} kaprakarae mliavibhujdibhya upasakhynam kartavyam . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {9/12} mlavibhuja ratha . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {10/12} nakhamucni dhani . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {11/12} kkaguh til . (P_3,2.5) KA_II,98.14-20 Ro_III,230 {12/12} sarasruham kumudam . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {1/12} ## . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {2/12} sursdhvo pibate iti vaktavyam . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {3/12} iha m bht . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {4/12} krap brhma iti . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {5/12} pibate iti kimartham . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {6/12} y hi surm pti surp s bhavati . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {7/12} ## . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {8/12} bahulam tai iti vaktavyam . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {9/12} kim idam tai iti . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {10/12} sajchandaso grahaam . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {11/12} y brhma surp bhavati na enm dev patilokam nayanti . (P_3,2.8) KA_II,99.2-8 Ro_III,230-231 {12/12} y brhma surp bhavati na enm dev patilokam nayanti . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {1/30} ## . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {2/30} acprakarae aktilgalkuayaitomaraghaaghadhanuu ghrahe upasakhynam kartavyam . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {3/30} aktigraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {4/30} akti . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {5/30} lgala . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {6/30} lgalagraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {7/30} lgala . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {8/30} kua . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {9/30} kuagraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {10/30} kua . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {11/30} yai . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {12/30} yaigraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {13/30} yai . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {14/30} tomara . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {15/30} tomaragraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {16/30} tomara . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {17/30} ghaa . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {18/30} ghaagraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {19/30} ghaa . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {20/30} gha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {21/30} ghagraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {22/30} gha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {23/30} dhanus . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {24/30} dhanurgraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {25/30} dhanus . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {26/30} ## . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {27/30} stre ca dhryarthe grahe upasakhynam . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {28/30} stragraha . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {29/30} dhryarthe iti kimartham . (P_3,2.9) KA_II,99.10-18 Ro_III,231 {30/30} ya hi stram ghti stragrha sa bhavati . (P_3,2.13) KA_II,99.20-22 Ro_III,231 {1/5} ## . (P_3,2.13) KA_II,99.20-22 Ro_III,231 {2/5} stambakarayo iti atra hastiscakayo iti vaktavyam . (P_3,2.13) KA_II,99.20-22 Ro_III,231 {3/5} stamberama hast . (P_3,2.13) KA_II,99.20-22 Ro_III,231 {4/5} karejapa scaka . (P_3,2.13) KA_II,99.20-22 Ro_III,231 {5/5} sambe rant kare japit iti eva anyatra . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {1/15} dhtugrahaam kimartham . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {2/15} ## . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {3/15} ami sajaym dhtugrahaam kriyate ka hetvdiu a m bht iti . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {4/15} ami sajaym ac bhavati iti asya avaka amvada ambhava . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {5/15} asya avaka rddhakara piakara . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {6/15} akar nma parivrjik . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {7/15} akar akunik tacchil ca . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {8/15} tasym ubhayam prpnoti . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {9/15} paratvt a syt . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {10/15} dhtugrahaasmarthyt ac eva bhavati . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {11/15} kuaravava tu ha . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {12/15} na e akar . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {13/15} agar e . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {14/15} gti abdakarm . (P_3,2.14) KA_II,100.2-9 Ro_III,231-232 {15/15} tasya ea prayoga . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {1/14} ##. adhikarae ete prvdiu upasakhynam kartavyam . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {2/14} prvaaya phaaya udaraaya . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {3/14} ## . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {4/14} didghasahaprvt ca iti vaktavyam . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {5/14} digdhasahaaya . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {6/14} ## . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {7/14} uttndiu kartu iti vaktavyam . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {8/14} uttnaaya avamrdhaaya . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {9/14} ## . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {10/14} girau upapade a chandasi vaktavya . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {11/14} girau ete giria . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {12/14} ## . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {13/14} taddhita v puna ea bhavati . (P_3,2.15) KA_II,100.11-21 Ro_III,232-233 {14/14} girau ete giria iti . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {1/8} iha kasmt na bhavati . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {2/8} kurn carati . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {3/8} pacln carati iti . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {4/8} adhikarae iti vartate . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {5/8} nanu ca karmai iti api vartate . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {6/8} tatra kuta etat . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {7/8} adhikarae bhaviyati na puna karmai iti . (P_3,2.16) KA_II,101.2-6 Ro_III,233 {8/8} ##. yat ayam bhiksendyeu ca iti care bhikgrahaam karoti tat jpayati crya na bhavati karmai iti . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {1/12} ## . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {2/12} kiyattadbahuu ka ajvidhnam kartavyam . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {3/12} kikar . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {4/12} kim . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {5/12} yat . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {6/12} yatkar . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {7/12} yat . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {8/12} tat . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {9/12} tatkar . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {10/12} tat . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {11/12} bahu . (P_3,2.21) KA_II,101.9-11 Ro_III,234 {12/12} bahukar . (P_3,2.24) KA_II,101.13-14 Ro_III,234 {1/4} ## . (P_3,2.24) KA_II,101.13-14 Ro_III,234 {2/4} vrhivatsayo iti vaktavyam . (P_3,2.24) KA_II,101.13-14 Ro_III,234 {3/4} stambakari vrhi . (P_3,2.24) KA_II,101.13-14 Ro_III,234 {4/4} aktkari vatsa . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {1/7} tmambhari iti kim niptyate . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {2/7} tmana mum bha ca inpratyaya . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {3/7} atyalpam idam ucyate . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {4/7} ## . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {5/7} bha kukytmano mum ca iti vaktavyam . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {6/7} kukimbhara . (P_3,2.26) KA_II,101.16-102.3 Ro_III,234-235 {7/7} tmambhari carati ytham asevamna . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {1/11} ##. khaprakarae vtasuntilaardheu ajadhetudajahtibhya iti vaktavyam . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {2/11} vtamaj mg . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {3/11} vta . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {4/11} un . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {5/11} unndhaya . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {6/11} un . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {7/11} tila . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {8/11} tilandtuda . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {9/11} tila . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {10/11} ardha . (P_3,2.28) KA_II,102.5-8 Ro_III,235 {11/11} ardhajah m . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {1/22} ## . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {2/22} stane dhea iti vaktavyam . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {3/22} stanandhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {4/22} tata ## . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {5/22} muau dhma ca dhea ca iti vaktavyam . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {6/22} muindhama muidhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {7/22} atayalpam idam ucyate . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {8/22} nsiknmuighakhru iti vaktavyam . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {9/22} nsikandhama nsikandhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {10/22} nsika . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {11/22} n . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {12/22} nindhama nindhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {13/22} n . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {14/22} mui . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {15/22} muindhama muidhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {16/22} mui . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {17/22} gha . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {18/22} ghaindhama ghaindhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {19/22} gha . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {20/22} khr . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {21/22} khrindhama khrindhaya . (P_3,2.29) KA_II,102.10-17 Ro_III,235-236 {22/22} khr . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {1/14} ## . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {2/14} khacprakarae game supi upasakhynam . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {3/14} mitagama . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {4/14} mitagam hastin . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {5/14} ## . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {6/14} vihyasa viha iti ayam dea vaktavya . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {7/14} khac ca . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {8/14} vihagama . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {9/14} ## . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {10/14} khac ca it v vaktavya . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {11/14} vihaga . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {12/14} ## . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {13/14} e ca vihyasa viha iti ayam dea vaktavya . (P_3,2.38) KA_II,102.19-103..4 Ro_III,236 {14/14} vihaga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {1/18} ## . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {2/18} aprakarae sarvatrapannayo upasakhynam kartavyam . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {3/18} sarvatraga pannaga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {4/18} ## . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {5/18} urasa lopa ca vaktavya . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {6/18} uraga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {7/18} ## . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {8/18} suduro adhikarae a vaktavya . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {9/18} suga durga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {10/18} ## . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {11/18} nisa dee a vaktavya . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {12/18} nirga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {13/18} apara ha . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {14/18} ## . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {15/18} aprakarae anyeu api dyate iti vaktavyam . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {16/18} tata stryagraga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {17/18} anute yvat annya grmaga . (P_3,2.48) KA_II,103.6-15 Ro_III,236-237 {18/18} dhvasate gurutalpaga . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {1/9} ## . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {2/9} drau upapade prvt hante a vaktavya antyasya ca a vaktavya . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {3/9} drvgha te vanaspatnm . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {4/9} ## . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {5/9} crau upapade prvt hante a vaktavya antyasya ca a v vaktavya . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {6/9} crvgha crvghta . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {7/9} ## . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {8/9} karmai upapade saprvt hante a vaktavya antyasya ca a v vaktavya . (P_3,2.49) KA_II,103.17-104.3 Ro_III,237 {9/9} varasagha varasaghta padasagha padasaghta . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {1/16} katham idam vijyate . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {2/16} lakae kartari iti hosvit lakaavati kartari iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {3/16} kim ca ata . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {4/16} yadi vijyate lakae kartari iti siddham jyghna tilaklaka patighn pilekh iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {5/16} jyghna tilaklaka patighn pirekh iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {6/16} jyghna brhmaa patighn vral iti na sidhyati . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {7/16} atha vijyate lakaavati kartari iti siddham jyghna brhmaa patighn vral iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {8/16} jyghna tilaklaka patighn pilekh iti na sidhyati . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {9/16} astu lakae kartari iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {10/16} katham jyghna , brhmaa patighn vral iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {11/16} akra matvarthya . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {12/16} jyghna asmin asti iti sa ayam jyghna . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {13/16} patighnval iti na sidhyati . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {14/16} astu tarhi lakaavati kartari iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {15/16} katham jyghna tilaklaka patighn pilekh iti . (P_3,2.52) KA_II,104.5-12 Ro_III,237-238 {16/16} amanuyakartke iti evam bhaviyati . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {1/7} apraikartke iti vaktavyam . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {2/7} iha m bht . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {3/7} nagaraghta hast . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {4/7} yadi apraikartke iti ucyate aaghn akuni iti na sidhyati . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {5/7} astu tarhi amanuyakartke iti eva . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {6/7} katham nagaraghta hast . (P_3,2.53) KA_II,104.14-17 Ro_III,238 {7/7} ktyalyua bahulam iti evam atra a bhaviyati . (P_3,2.55) KA_II,104.19-20 Ro_III,238 {1/3} ## . (P_3,2.55) KA_II,104.19-20 Ro_III,238 {2/3} rjaghe upasakhynam kartavyam . (P_3,2.55) KA_II,104.19-20 Ro_III,238 {3/3} rjagha . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {1/38} ## . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {2/38} khyuni cvipratiedha anarthaka . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {3/38} kim kraam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {4/38} lyukhyno aviet . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {5/38} khyun mukte lyu bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {6/38} na ca asti viea cvyante upapade lyua khyuna v . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {7/38} tat eva rpam sa eva svara . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {8/38} ayam asti viea . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {9/38} lyui sati krea bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {10/38} khyuni sati na bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {11/38} khyuni api sati bhavatavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {12/38} evam hi saung pahanti . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {13/38} nasnakkhyustaruatalunnm upasakhynam iti . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {14/38} ayam tarhi viea . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {15/38} khyuni sati nityasamsena bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {16/38} upapadasamsa hi nityasamsa iti . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {17/38} lyui sati na bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {18/38} lyui api bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {19/38} gatisamsa api hi nityasamsa . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {20/38} cyvantam ca gatisajam bhavati . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {21/38} mumartham tarhi pratiedha vaktavya . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {22/38} khyuni sati mum bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {23/38} lyuti sati na bhavitavyam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {24/38} ## . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {25/38} mumartham iti cet tat na . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {26/38} kim kraam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {27/38} avyayatvt . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {28/38} anavyayasya mum ucyate . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {29/38} cvyantam ca avyayasajam . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {30/38} ## . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {31/38} uttarrtham tarhi pratiedha vaktavya . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {32/38} kartari bhuva khiuckhukaau acvau iti eva . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {33/38} hybhavit . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {34/38} atha idnm anena mukte tcchlila iuc vidhyate . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {35/38} sa atra kasmt na bhavati . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {36/38} rhiabdaprakr tacchlik . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {37/38} na ca riabd gatibhi vieyante . (P_3,2.56) KA_II,105.3-20 Ro_III,238-240 {38/38} na hi bhavati pradevadatta iti . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {1/26} kimartham khiuc ikrdi kriyate na ksnu iti eva ucyeta . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {2/26} tatra ayam api artha . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {3/26} svarrtha cakra na kartavya bhavati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {4/26} kena idnm ikrditvam kriyate . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {5/26} ## . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {6/26} bhavate udttatvt ikrditvam bhaviyati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {7/26} idam tarhi prayojanam . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {8/26} khit ayam kriyate . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {9/26} tatra cartve kte syt . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {10/26} kit v khit v iti . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {11/26} sandehamtram etat bhavati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {12/26} sarvasandeheu ca idam upatihate . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {13/26} vykhynata vieapratipatti . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {14/26} na hi sandeht alakaam iti . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {15/26} khit iti vykhysyma . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {16/26} ## . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {17/26} idam tarhi prayojanam . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {18/26} ktyokeuccrvdaya ca iti ea svara yath syt . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {19/26} etat api na asti prayojanam . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {20/26} ayam api ii kte atve ca iuc bhaviyati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {21/26} na sidhyati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {22/26} lakaapratipadoktayo pratipadoktasya eva iti . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {23/26} atha v asiddham khalu api atvam . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {24/26} atvasya asiddhatvt isnuc eva bhavati . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {25/26} ## . (P_3,2.57) KA_II,105.22-106.11 Ro_III,240-241 {26/26} ## . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {1/19} kimartha nakra . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {2/19} niti iti dyudttatvam yath syt . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {3/19} na etat asti prayojanam . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {4/19} ekca ayam vidhyate . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {5/19} tatra na artha svarrthena nakrea anubandhena . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {6/19} dhtusvarea eva siddham . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {7/19} ya tarhi anekc . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {8/19} dadhk iti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {9/19} vakyati etat dhe dvirvacanam antodttatvam ca niptyate iti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {10/19} vieartha tarhi . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {11/19} kva vieanrthena artha . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {12/19} kvinpratyayasya ku iti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {13/19} kvipratyayasya ku iti ucyamne sandeha syt . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {14/19} kvi v ea pratyaya kvip v iti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {15/19} sandehamtram etat bhavati . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {16/19} sarvasandeheu ca idam upatihate . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {17/19} vykhynata vieapratipatti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {18/19} na hi sandeht alakaam iti . (P_3,2.58) KA_II,106.13-19 Ro_III,241-242 {19/19} kkvipratyayasya iti vykhysyma . (P_3,2.59) KA_II,106.21-23 Ro_III,242 {1/3} dadhk iti kim niptyate . (P_3,2.59) KA_II,106.21-23 Ro_III,242 {2/3} ## . (P_3,2.59) KA_II,106.21-23 Ro_III,242 {3/3} dhe dvirvacanam antodttatvam ca niptyate . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {1/9} kimartha akra . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {2/9} svarrtha . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {3/9} niti iti dyudttatvam yath syt . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {4/9} na etat asti prayojanam . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {5/9} nakrea api ea svara siddha . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {6/9} vieartha tarhi bhaviyati . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {7/9} kva viearthena artha . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {8/9} kakvarap iti . (P_3,2.60.1) KA_II,107.2-5 Ro_III,242 {9/9} kankvarap iti ucymne ycitik atra api prasajyeta .. (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {1/18} ## . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {2/18} de samnnyayo ca upasakhynam kartavyam . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {3/18} sadk sada anydk anyda . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {4/18} ## . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {5/18} kdartha tu na upapadyate . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {6/18} de kartari prpnoti . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {7/18} ## . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {8/18} ivrthe ayam taddhita draavya . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {9/18} sa iva ayam tdk . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {10/18} anya iva ayam anydk . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {11/18} atha v yukta eva atra kdartha . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {12/18} karmakart ayam . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {13/18} tam iva imam payanti jan . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {14/18} sa ayam sa iva dyamna tam iva tmnam payati . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {15/18} tdk . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {16/18} anyam iva imam payanti jan . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {17/18} sa ayam anya iva dyamna anyam iva tmnam payati . (P_3,2.60.2) KA_II,107.6-15 Ro_III,242-243 {18/18} anydk iti . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {1/14} ## . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {2/14} saddiu subgrahaam kartavyam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {3/14} hot vediat . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {4/14} atithi curoasat . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {5/14} na tarhi idnm upasarge api iti vaktavyam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {6/14} vaktavyam ca . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {7/14} kim prayojanam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {8/14} jpakrtham . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {9/14} kim jpyam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {10/14} etat jpayati crya . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {11/14} anyatra subgrahae upasargagrahaam na bhavati iti . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {12/14} kim etasya jpane prayojanam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {13/14} vada supi anupasargagrahaam coditam . (P_3,2.61) KA_II,107.18-21 Ro_III,243-244 {14/14} tat na vaktavyam bhavati . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {1/9} kimartham idam ucyate na ada ananne iti eva siddham . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {2/9} na sidhyati . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {3/9} chandasi iti etat anuvartate . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {4/9} bhrtha ayam rambha . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {5/9} prvasmin eva yoge chandograhaam nivttam . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {6/9} tat ca avayam nivartyam amt iti evamartham . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {7/9} ata uttaram pahati . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {8/9} ## . (P_3,2.68-69) KA_II,108.2-6 Ro_III,244 {9/9} ada ananne kravyegrahaam kriyate vsarpa m bht . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {1/28} ## . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {2/28} vetavahdn as vaktavya . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {3/28} vetav indra . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {4/28} ## . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {5/28} padasya ca iti vaktavyam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {6/28} iha m bht . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {7/28} vetavhau vetavha . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {8/28} kim prayojanam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {9/28} ## . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {10/28} ru yath syt . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {11/28} kriyate rvartham niptanam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {12/28} avay vetav puro ca iti . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {13/28} ta ca rvartham . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {14/28} ukthaasabdasya smnyena ru siddha . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {15/28} na tasya niptanam kriyate . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {16/28} tat na vaktavyam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {17/28} avayam tat vaktavyam drghrtham . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {18/28} na etat asti prayojanam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {19/28} siddham atra drghatvam atvasantasya ca adhto iti . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {20/28} yatra tena na sidhyati tadartham . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {21/28} kva ca tena na sidhyati . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {22/28} sambuddhau . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {23/28} he vetav iti . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {24/28} na tarhi idnm as vaktavya . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {25/28} vaktavya ca . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {26/28} kim prayojanam . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {27/28} uttartham . (P_3,2.71) KA_II,108.8-18 Ro_III,245-246 {28/28} vetavobhym vetavobhi . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {1/7} kimartham stha kakvipau ucyete na kvip siddha anyebhya api dyate iti ka ca ta anupasarge ka iti . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {2/7} na sidhyati . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {3/7} vievihita ka smnyavihitam kvipam bdhate. vsarpea kvip api bhaviyati . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {4/7} idam tarhi astha asth . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {5/7} uktam etat . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {6/7} ami sajym dhtugrahaam ka hetvdiu apratiedhrtham iti . (P_3,2.77) KA_II,108.20-109.3 Ro_III,246 {7/7} sa yath eva ac am bdhate evam kakvipau api bdheta . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {1/10} supi iti vartamne puna subgrahaam kimartham . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {2/10} anupasarge iti evam tat abht . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {3/10} idam submtre yath syt . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {4/10} pratysriya udsriya . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {5/10} ## . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {6/10} invidhau sdhukrii upasakhynam kartavyam . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {7/10} sdhukr sdhudy . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {8/10} ## . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {9/10} brahmai vada upasakhynam kartavyam . (P_3,2.78) KA_II,109.5-10 Ro_III,247 {10/10} brahmavdina vadanti . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {1/19} kim udharaam . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {2/19} arddhabhoj . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {3/19} kim ya arddham bhukte sa arddhabhoj . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {4/19} kim ca ata . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {5/19} yad asau arddham na bhukte tad asya vratalopa syt . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {6/19} tat yath : sthy yad na tithati tad asya vratalopa bhavati . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {7/19} evam tarhi inyantena samsa bhaviyati : na rddhabhoj arddhabhoj . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {8/19} na evam akyam . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {9/19} svare hi doa syt . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {10/19} arddhabhoj iti evam svara prasajyeta . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {11/19} arddhabhoj iti ca iyate . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {12/19} evam tarhi naa eva ayam bhujipratiedhavcina rddhaabdena asamarthasamsa : na bhoj rddhasya iti . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {13/19} sa tarhi asamarthasamsa vaktavya . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {14/19} yadi api vaktavya atha v etarhi bahni prayojanni . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {15/19} kni . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {16/19} asryampayni mukhni . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {17/19} aprvagey lok . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {18/19} arddhabhoj brhmaa . (P_3,2.80) KA_II,109.12-20 Ro_III,247-248 {19/19} su anapusakasya iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {1/33} tmagrahaam kimartham . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {2/33} paramne m bht . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {3/33} kriyame api tmagrahae paramne prpnoti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {4/33} kim kraam . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {5/33} tmana iti iyam kartari ah mna iti akra bhve . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {6/33} sa yadi eva tmnam manyate atha api param tmana eva asau mna bhavati . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {7/33} na ea doa . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {8/33} tmana iti karmai ah . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {9/33} katham . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {10/33} kartkarmao kti iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {11/33} nanu ca kartari api vai etena eva vidhyate . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {12/33} tatra kuta etat karmai bhaviyati na puna kartari iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {13/33} evam tarhi ## . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {14/33} karmakartari ca iti vaktavyam . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {15/33} tat tarhi vaktavyam . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {16/33} na vaktavyam . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {17/33} tmana iti karmai ah . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {18/33} katham . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {19/33} kartkarmao kti iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {20/33} nanu ca uktam kartari api vai etena eva vidhyate . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {21/33} tatra kuta etat karmai bhaviyati na puna kartari iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {22/33} tmagrahaasmarthyt karmai vijsyate . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {23/33} evam api karmakartgrahaam kartavyam karmpadia yak yath syt yan m bht iti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {24/33} ka ca atra viea yaka v yana v . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {25/33} yaki sati antodttatvena bhavitayam yani sati dyudttatvena . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {26/33} yani api sati antodttatvena eva bhavitavyam . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {27/33} katham . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {28/33} khaa svara yana svaram bdhiyate . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {29/33} sati iatvt yana svara prpnoti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {30/33} cryapravtti jpayati sati ia api vikaraasvara srvadhtukasvaram na bdhate iti yat ayam tse parasya lasrvadhtukasya anudttatvam sti . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {31/33} lasrvadhtuke etat jpakam syt . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {32/33} na iti ha . (P_3,2.83) KA_II,109.22-110.16 Ro_III,248-250 {33/33} avieea jpakam . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {1/55} bhte iti ucyate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {2/55} kasmin bhte . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {3/55} kle . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {4/55} na vai kldhikra asti . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {5/55} evam tarhi dhto iti vartate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {6/55} dhtau bhte . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {7/55} dhtu vai abda . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {8/55} na ca abdasya bhtabhaviyadvartamnatym sambhava asti . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {9/55} abde asambhavt arthe kryam vijsyate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {10/55} ka puna dhtvartha . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {11/55} kriy . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {12/55} kriyym bhtym . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {13/55} yadi evam ## . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {14/55} nihym itaretarrayatvt aprasiddhi . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {15/55} k itaretarrayat . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {16/55} bhtaklena abdena nirdea kriyate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {17/55} nirdeottaraklam ca bhtaklat . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {18/55} tat etat itaretarrayam bhavati . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {19/55} itaretarrayi ca na prakalpante . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {20/55} ## . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {21/55} avyayavat abdena nirdea kariyate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {22/55} avartamne abhaviyati iti . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {23/55} sa tarhi avyayavat abdena nirdea kartavya . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {24/55} na kartavya . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {25/55} avyayam ea bhteabda na bhavate nih . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {26/55} katham avyayatvam . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {27/55} vibhaktisvarapratirpak ca nipt bhavanti iti niptasaj . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {28/55} niptam avyayam iti avayayasaj . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {29/55} atha api bhavate nih evam api avayayam eva . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {30/55} katham na vyeti iti avyayam . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {31/55} kva puna na vyeti . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {32/55} etau klavieau vartamnabhaviyantau . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {33/55} svabhvata bhte eva vartate . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {34/55} yadi tatri na vyeti iti avyayam . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {35/55} ## . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {36/55} na v bhtdhikrea artha . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {37/55} kim kraam . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {38/55} tadvidhnasya anyatra abhvt . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {39/55} ye api ete ita uttaram pratyay iyante ete api etau klavieau na viyanti vartamnabhaviyantau . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {40/55} svabhvata eva te bhte eva vartante . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {41/55} ata uttaram pahati . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {42/55} ## . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {43/55} kumraght raght iti bhaviyadvartamnrtha bhtanivttyartha . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {44/55} khuh bila iti bhaviyadvartamnrtha . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {45/55} itarath hi brahmdiu niyama triu kleu nivartaka syt . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {46/55} sutvna sunvanta . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {47/55} yajasayoge vanipa triu kleu at apavda m bht . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {48/55} suupua . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {49/55} naji sarvaklapavda m bht . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {50/55} aneh iti vartamnakla eva . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {51/55} anyatra anhant . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {52/55} dadhnasya . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {53/55} knaca cna tcchldiu sarvaklpavda m bht . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {54/55} agnim dadhnasya . (P_3,2.84) KA_II,111.2-112.4 Ro_III,250-254 {55/55} dadhnasya iti eva anyatra . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {1/13} kimartham brahmdiu hante kvip vidhyate . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {2/13} na kvip ca anyebhya api dyate iti eva siddham . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {3/13} ##. niyamrtha ayam rambha . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {4/13} brahmdiu eva hante kvip yath syt . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {5/13} kim avieea . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {6/13} na iti ha .upapadaviee etasmin ca viee . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {7/13} atha brahmdiu hante inin bhavitavyam . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {8/13} na bhavitavyam . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {9/13} kim kraam . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {10/13} ubhayata niyamt . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {11/13} ubhayata niyama ayam . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {12/13} brahmdiu eva hante kvip bhavati . (P_3,2.87) KA_II,112.6-15 Ro_III,254-255 {13/13} kvip eva ca brahmdiu iti . (P_3,2.93) KA_II,112.17-18 Ro_III,255 {1/4} ## . (P_3,2.93) KA_II,112.17-18 Ro_III,255 {2/4} karmai kutsite iti vaktavyam . (P_3,2.93) KA_II,112.17-18 Ro_III,255 {3/4} iha m bht . (P_3,2.93) KA_II,112.17-18 Ro_III,255 {4/4} dhnyavikrya . (P_3,2.101) KA_II,112.20-21 Ro_III,256 {1/2} anyebhya api dyate iti vaktavyam , iha api yath syt . (P_3,2.101) KA_II,112.20-21 Ro_III,256 {2/2} kh utkh parikh . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {1/38} ## . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {2/38} nihym itaretarrayatvt aprasiddhi . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {3/38} k itaretarrayat . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {4/38} sato ktaktavatvo sajay bhavitavyam sajay ca ktaktavat bhvyete . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {5/38} tat etat itaretarrayam bhavati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {6/38} itaretarrayi ca na prakalpante . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {7/38} ## . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {8/38} dvi v ktaktavtugrahaam kartavyam . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {9/38} ktaktavt bhte . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {10/38} ktaktavat nih iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {11/38} yadi puna iha eva nihsaj api ucyeta : ktaktavt bhte . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {12/38} tata nih . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {13/38} nihsajau ca ktaktavt bhavata iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {14/38} kim ktam bhavati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {15/38} dvi v ktaktavtugrahaam na kartavyam bhavati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {16/38} evam api tau iti vaktavyam syt . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {17/38} vakyati hi etat . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {18/38} tau sat iti vacanam asasargrtham iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {19/38} asasaktayo bhtena klena nihsaj yath syt . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {20/38} imid minna ikvid kvinna . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {21/38} yadi puna adarutau eva ktaktavat ghtv nihsaj ucyeta . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {22/38} na evam akyam . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {23/38} darutayo na syt . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {24/38} imid minna . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {25/38} tasmt na evam akyam . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {26/38} na cet evam dvi v ktaktavtugrahaam kartavyam itaretarrayam v bhavati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {27/38} na ea doa . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {28/38} itaretarrayamtram etat bhavati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {29/38} sarvi ca itaretarrayi ekatvena parihtni siddham tu nityaabdatvt iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {30/38} na idam tulyam anyai itaretarrayai . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {31/38} na hi saj nity . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {32/38} evam tarhi bhvin saj vijsyate . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {33/38} tat yath : ka cit kam cit tantuvyam ha : asya strasya akam vaya iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {34/38} sa payati . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {35/38} yadi aka na vtavya atha vtavya na aka . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {36/38} aka vtavya iti vipratiiddham. bhvin khalu asya saj abhipret . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {37/38} sa manye vtavya yasmin ute aka iti etat bhavati iti . (P_3,2.102.1) KA_II,113.2-22 Ro_III,256-257 {38/38} evam iha api tau bhte kle bhavata yayo abhinirvtayo nih iti e saj bhaviyati . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {1/28} ## . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {2/28} dikarmai nih vaktavy . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {3/28} prakta kaam devadatta . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {4/28} kim puna kraam na sidhyati . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {5/28} ## . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {6/28} yat v bhavantyarthe bhyate . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {7/28} prakta kaam devadatta . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {8/28} prakaroti kaam devadatta iti . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {9/28} ## . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {10/28} nyyy tu e bhtaklat . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {11/28} kuta . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {12/28} dyapavargt . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {13/28} di atra apavkta . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {14/28} ea ca nma nyyya bhtakla yatra kim cit apavktam dyate . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {15/28} ## . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {16/28} v ca adyatanym bhyate . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {17/28} prakta kaam devadatta . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {18/28} prkrt kaam devadatta iti . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {19/28} kim akyante ete abd prayoktum iti ata nyyy e bhtaklat . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {20/28} na avayam prayogt eva . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {21/28} kriy nma iyam atyantparid anumnagamy aaky pibht nidarayitum yath garbha nirluhita . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {22/28} s asau yena yena abdena abhisambadhyate tvati tvati parisamppyate . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {23/28} tat yath . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {24/28} ka cit paliputram jigamiu ekam aha gatv ha idam adya gatam iti . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {25/28} na ca tvat asya vrajikriy parisampt bhavati . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {26/28} yat tu gatam tat abhisamkya etat prayujyate idam adya gatam iti . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {27/28} evam iha api yat ktam tat abhisamkya etat prayujyate prakta kaam devadatta iti . (P_3,2.102.2) KA_II,113.24-114.15 Ro_III,258-259 {28/28} yad hi veiknta kaa abhisamkita bhavati prakaroti kaam iti eva tad bhavati . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {1/14} kimartham knackvaso vvacanam kriyate . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {2/14} ## . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {3/14} knackvaso vvacanam kriyate chandasi tia darant . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {4/14} chandasi ti api dyate . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {5/14} aham sram ubhayata dadara . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {6/14} aham dyvpthiv tatna . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {7/14} ## . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {8/14} na v etat prayojanam asti . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {9/14} kim kraam . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {10/14} anena vihitasya deavacant . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {11/14} astu anena vihitasya dea . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {12/14} kena idnm chandasi vihitasya lia ravaam bhaviyati . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {13/14} chandasi lulalia iti anena . (P_3,2.106-107.1) KA_II,114.19-115.2 Ro_III,260 {14/14} tat etat vvacanam tihatu tvat snnysikam . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {1/14} atha kitkaraam kimartham na asayogt li kit iti eva siddham . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {2/14} ## . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {3/14} kitkararaam kriyate sayogrtham . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {4/14} sayognt prayojayanti . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {5/14} vtrasya yat badbadhnasya rodas . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {6/14} tvam aravn badbadhn aram . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {7/14} aje jivn iti . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {8/14} chndasau knackvas . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {9/14} li ca chandasi srvadhtukam api bhavati . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {10/14} tatra srvadhtukam apit it bhavati iti ittvt lupadhlopa bhaviyati .#< krntaguapratiedhrtham v># . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {11/14} krntaguapratiedhrtham tarhi kitkaraam kartavyam . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {12/14} ayam lii krntnm pratiedhaviaye gua rabhyate . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {13/14} sa yath eva iha pratiedham bdhitv gua bhavati teratu teru evam iha api syt titrvn tirira . (P_3,2.106-107.2) KA_II,115.3-8 Ro_III,260-261 {14/14} puna kitkara pratiidhyate . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {1/36} ## . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {2/36} bhym saddibhya v li vaktavya . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {3/36} kim prayojanam . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {4/36} ## . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {5/36} tasya lia viaye lua anivtti yath syt . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {6/36} upasedivn kautsa pinim . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {7/36} upsadat . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {8/36} ## . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {9/36} anadyatanaparokayo ca v li vaktavya . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {10/36} upasedivn kautsa pinim . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {11/36} upsdat . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {12/36} upasasda . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {13/36} ## . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {14/36} apavdavipratiedht hi tau sytm . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {15/36} kau . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {16/36} laliau . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {17/36} ## . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {18/36} tasya lia bhym kvasu aparoke nityam iti vaktavyam . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {19/36} aparokagrahaena na artha . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {20/36} tasya kvasu nityam iti eva . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {21/36} kena idnm lia paroke ravaam bhaviyati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {22/36} paroke li iti anena . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {23/36} tat tarhi vaktavyam . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {24/36} na vaktavyam . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {25/36} anuvtti kariyate . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {26/36} bhym saddibhya v li bhavati lia ca kvasu bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {27/36} tata lu . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {28/36} lu bhavati bhte kle . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {29/36} bhym saddibhya v li bhavati lia ca kvasu bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {30/36} tata anadyatane la . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {31/36} anadyatane bhte kle la bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {32/36} bhym saddibhya v li bhavati lia ca kvasu bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {33/36} paroke li bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {34/36} bhym saddibhya v li bhavati lia ca kvasu bhavati . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {35/36} tatra ayam api artha . (P_3,2.108) KA_II,115.14-116.10 Ro_III,261-263 {36/36} tasya kvasu aparoke nityam iti etat na vaktavyam bhavati . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {1/60} kim upeyivn iti niptanam kriyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {2/60} upeyui niptanam iartham . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {3/60} upeyui niptanam kriyate iartham . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {4/60} i yath syt . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {5/60} na etat asti prayojanam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {6/60} siddha atra i vasvekkdghasm iti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {7/60} dvirvacane kte anekctvt na prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {8/60} idam iha sampradhryam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {9/60} dvirvacanam kriyatm i iti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {10/60} kim atra kartavyam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {11/60} paratvt igama . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {12/60} nityam dvirvacanam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {13/60} kte api ii prpnoti akte api prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {14/60} i api nitya . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {15/60} kte api dvirvacane ekdee ca prpnoti akte api prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {16/60} na atra ekdea prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {17/60} kim kraam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {18/60} drgha ia kiti iti drghatvena bdhate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {19/60} tat etat upeyui niptanam iartham kriyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {20/60} ##. upeyui niptanam iartham iti cet ajdau atiprasaga bhavati . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {21/60} upeyu upeyue upeyua upeyui iti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {22/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {23/60} ekdiasya ybhvrtham tu niptanam kriyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {24/60} ekdiasya y iti etat rpam niptyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {25/60} nanu ca uktam na atra ekdea prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {26/60} kim kraam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {27/60} drgha ia kiti iti drghatvena bdhate iti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {28/60} tat hi na suhu ucyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {29/60} na hi drghatvam ekdeam bdhate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {30/60} ka tarhi bdhate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {31/60} yadea . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {32/60} sa ca kva bdhate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {33/60} yatra asya nimittam asti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {34/60} yatra hi nimittam na asti nipratidvandva tatra ekdea . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {35/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {36/60} atha v vyajane eva yadea niptyate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {37/60} yadee kte ekca iti i siddha bhavati . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {38/60} apara ha : ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {39/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {40/60} dvirvacanam kriyatm i iti i bhaviyati vipratiedhena . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {41/60} iha api tarhi dvirvacant i syt bibhidvn cicchidvn . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {42/60} ##. anyem ekcm nityam dvirvacanam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {43/60} kte api ii prpnoti akte api prpnoti . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {44/60} ##. asya puna i ca eva nitya dvivracanam ca . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {45/60} dvirvacane ca kte ekc bhavati . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {46/60} katham . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {47/60} ekdee kte . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {48/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {49/60} tasmt i dvirvacanam bdhate . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {50/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {51/60} ancna kartarti vaktavyam . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {52/60} anktavn ancna . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {53/60} anktam iti eva anyatra . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {54/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {55/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {56/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {57/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {58/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {59/60} ## . (P_3,2.109) KA_II,116.11-117.23 Ro_III,263-266 {60/60} ## . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {1/35} ## . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {2/35} lulo apavda prpnoti . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {3/35} agma ghon . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {4/35} apma paya . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {5/35} aayimahi ptkateu . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {6/35} gamiyma ghon . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {7/35} psyma paya . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {8/35} ayiymahe ptkateu . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {9/35} kim kraam . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {10/35} bhtabhaviyato avieavacant . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {11/35} bhtabhaviyato avieea vidhyete lulau . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {12/35} tayo vieavihitau lanluau apavdau prpnuta . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {13/35} ## . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {14/35} na v ea doa . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {15/35} kim kraam . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {16/35} apavdasya nimittbhvt . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {17/35} na atra apavdasya nimittam asti . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {18/35} kim kraam . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {19/35} anadyatane hi tayo vidhnam . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {20/35} anadyatane hi tau vidhyete laluau . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {21/35} na ca atra anadyatana kla vivakita . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {22/35} kim tarhi . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {23/35} bhtaklasmnyam bhaviyatklasmnyam ca . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {24/35} yadi api tvat atra etat akyate vaktum gamiyma ghon psyma paya ayiymahe ptkateu iti yatra etat na jyate kim kad iti . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {25/35} iha tu katham agma ghon apma paya aayimahi ptkateu yatra etat nirjtam bhavati amumin ahani gatam iti . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {26/35} atra api na v apavdasya nimittbhvt anadyatane hi tayo vidhnam iti eva . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {27/35} katham puna sata nma avivak syt . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {28/35} sata api avivak bhavati . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {29/35} tat yath . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {30/35} alomik eak . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {31/35} anudar kany . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {32/35} asata ca vivak bhavati . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {33/35} tat yath . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {34/35} samudra kuik . (P_3,2.110.1) KA_II,117.25-111.14 Ro_III,266-267 {35/35} vindhya vardhitakam iti . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {1/10} ## . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {2/10} vase lu rtriee vaktavya . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {3/10} nyyye pratyutthne pratyutthitam ka cit kam cit pcchati . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {4/10} kva bhavn uita iti . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {5/10} sa ha . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {6/10} amutra avtsam iti . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {7/10} amutra avasam iti prpnoti . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {8/10} ## . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {9/10} jgaraasantatau iti vaktavyam . (P_3,2.110.2) KA_II,118.15-20 Ro_III,268 {10/10} ya hi muhrtamtram api svapiti tatra amutra avasam iti eva bhavitavyam . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {1/21} ## . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {2/21} anadyatane iti bahuvrhinirdea kartavya . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {3/21} avidyamndyatane anadyatane iti . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {4/21} kim prayojanam . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {5/21} adya hya abhukmahi iti . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {6/21} adya ca hya ca abhukmahi iti vymire lu eva yath syt . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {7/21} yadi evam adyatane api la prpnoti . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {8/21} na hi adyatane adyatana vidyate . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {9/21} adyatane api adyatana vidyate . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {10/21} katham . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {11/21} vyapadeivadbhvena . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {12/21} ## . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {13/21} paroke ca lokavijte prayoktu daranaviaye la vaktavya . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {14/21} aruat yavana sketam . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {15/21} aruat yavana madhamikm . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {16/21} paroke iti kimartham . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {17/21} udagt ditya . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {18/21} lokavijate iti kimartham . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {19/21} cakra kaam devadatta . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {20/21} prayoktu daranaviaye iti kimartham . (P_3,2.111) KA_II,118.22-119.7 Ro_III,268-269 {21/21} jaghna kasam kila vsudeva . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {1/14} kim udharaam . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {2/14} tatra saktn psyma . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {3/14} abhijnsi devadatta tatra saktn apibma . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {4/14} bhavet prvam param kkati iti skkam syt . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {5/14} param tu katham skkam . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {6/14} param api skkam . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {7/14} katham asti asmin kk iti ata skkam . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {8/14} ## . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {9/14} vibh skke sarvatra iti vaktavyam . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {10/14} kva sarvatra . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {11/14} yadi ca ayadi ca . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {12/14} yadi tvat . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {13/14} abhijnsi devadatta yat kamrn gamiyma yat kamrn agacchma yat tatra odanam bhokymahe yat tatra odanam abhujmahi . (P_3,2.114) KA_II,119.9-17 Ro_III,269-270 {14/14} abhijnsi devadatta kamrn gamiyma kamrn agacchma tatra odanam bhokymahe tatra odanam abhujmahi . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {1/11} paroke iti ucyate . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {2/11} kim parokam nma . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {3/11} param aka parokam . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {4/11} aki puna kim . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {5/11} anote ayam audika karaasdhana si pratyaya . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {6/11} anute anena iti aki . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {7/11} yadi evam parkam iti prpnoti . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {8/11} na ea doa . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {9/11} ##. paraabdasya akaabde uttarapade parobhva vaktavya . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {10/11} ##.atha v paraabdt uttarasya akiabdasya utvam vaktavyam . (P_3,2.115.1) KA_II,119.19-120.4 Ro_III,270-271 {11/11} ## . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {1/41} kasmin puna paroke . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {2/41} kle . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {3/41} na vai kldhikra asti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {4/41} evam tarhi dhto iti vartate . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {5/41} dhtau paroke . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {6/41} dhtu vai abda . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {7/41} na ca abdasya pratyakaparokatym sambhava asti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {8/41} abde asambhavt arthe kryam vijsyate . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {9/41} paroke dhtau paroke dhtvarthe iti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {10/41} ka puna dhtvartha . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {11/41} kriy . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {12/41} kriyym parokym . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {13/41} yadi evam hya apacat iti atra api li prpnoti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {14/41} kim kraam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {15/41} kriy nma iyam atyantparid anumnagamy aaky pibht nidarayitum yath garbha nirluhita . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {16/41} evam tarhi sdhaneu parokeu . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {17/41} sdhaneu ca bhavata ka sampratyaya . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {18/41} yadi svad guasamudya sdhanam sdhanam api anumnagamyam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {19/41} atha anyat guebhya sdhanam bhavati prtayakaparokatym sambhava . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {20/41} atha yad anena rathyym taulodakam dam katham tatra bhavitavyam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {21/41} yadi tvat sdhaneu parokeu papca iti bhavitavyam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {22/41} bhavanti hi tasya sdhanni paroki . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {23/41} atha ye ete kriykt vie ctkr phtkr ca teu parokeu evam api papca iti bhavitavyam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {24/41} kathajtyakam puna parokam nma . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {25/41} ke cit tvat hu . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {26/41} varaatavttam parokam iti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {27/41} apare hu . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {28/41} kantaritam parokam iti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {29/41} apare h . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {30/41} dvyahavttam tryahvttam ca iti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {31/41} sarvath uttama na sidhyati . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {32/41} suptamattoyo iti vaktavyam . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {33/41} supta aham kila vilalpa . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {34/41} matta aham kila vilalpa . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {35/41} supta nu aham kila vilalpa . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {36/41} matta nu aham kila vilalpa . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {37/41} atha v bhavati vai ka cit jgarat api vartamnaklam na upalabhate . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {38/41} tat yath vaiykaranm kayana rathamrge sna akaastham yntam na upalabhate . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {39/41} kim puna kraam jgarat api vartamnaklam na upalabhate . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {40/41} manas sayuktni indriyi upalabdhau krani bhavanti . (P_3,2.115.2) KA_II,120.5-23 Ro_III,271-273 {41/41} manasa asnnidhyt . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {1/9} paroke li atyantapahnave ca . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {2/9} paroke li iti atra atyantapahnave ca iti vaktavyam . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {3/9} no khaikn jagma no kalign jagma . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {4/9} na krisomam prapau . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {5/9} na drvajasya pratijagrha . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {6/9} ka me manuya praharet vadhya . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {7/9} ## . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {8/9} ## . (P_3,2.115.3) KA_II,120.24-29 Ro_III,274 {9/9} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {1/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {2/23} sma pur bhtamtre na sma pur adyatane iti vaktavyam . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {3/23} kim ayam smdividhi purnta avieea bhtamtre bhavati . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {4/23} tatra vaktavyam smalakaa purlakaa ca adyatane na bhavata iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {5/23} hosvit smalakaa purlakaa ca avieea bhtamtre bhavata iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {6/23} tatra smdyartham na sma pur adyatane iti vaktavyam . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {7/23} kim ca ata . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {8/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {9/23} smdividhi purnta yadi avieea bhavati kim vrttikakra pratiedhena karoti na sma pur adyatane iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {10/23} ##. la sme iti atra anadyatane iti etat anuvartiyate . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {11/23} ##. tatra etvat vaktavyam syt na pur adyatane iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {12/23} ##. tatra ca api lagrahaam japakam na purlakaa adyatane bhavati iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {13/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {14/23} atha buddhi avieea sma pur het iti . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {15/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {16/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {17/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {18/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {19/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {20/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {21/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {22/23} ## . (P_3,2.118) KA_II,121.2-122.3 Ro_III,275-278 {23/23} ##. evam tarhi jpayati crya smalakaa purlakaa ca anadyatane bhavata iti . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {1/10} ## . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {2/10} nanau paprativacane iti aiya la . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {3/10} kim kraam . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {4/10} kriysampte vivakitatvt . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {5/10} kriyy atra asampti vivakit . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {6/10} ea nma nyyya vartamna kla yatra kriyy asampti bhavat . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {7/10} tatra vartamne la iti eva siddham . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {8/10} yadi vartamne la iti eva la bhavati atnacau api prpnuta . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {9/10} iyete atnacau : nanu mm kurvantam paya . (P_3,2.120) KA_II,122.5-10 Ro_III,278 {10/10} nanu mm kurvam paya iti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {1/30} ## . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {2/30} haavallakat purlakaa bhavati vipratiedhena . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {3/30} haavallakaasya avaka . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {4/30} iti ha akarot . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {5/30} iha ha cakra . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {6/30} avat akarot . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {7/30} avat cakra . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {8/30} purlakaasya avaka . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {9/30} rathena ayam pur yti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {10/30} rathena ayam pur ayst . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {11/30} iha ubhayam prpnoti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {12/30} rathena ha avat pur yti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {13/30} rathena ha avat pur ayst . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {14/30} purlakaa bhavati vipratiedhena . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {15/30} ## . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {16/30} smalakaa sarvebhya bhavati vipratiedhena . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {17/30} haavallakat purlakat ca . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {18/30} haavallakaasya avaka . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {19/30} iti ha akarot . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {20/30} iha ha cakra . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {21/30} avat akarot . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {22/30} avat cakra . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {23/30} purlakaasya avaka . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {24/30} rathena ayam pur yti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {25/30} rathena ayam pur ayst . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {26/30} smalakaasya avaka . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {27/30} dharmea sma kurava yudhyante . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {28/30} iha sarvam prpnoti . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {29/30} na ha sma vai pur avat aparauvkam dahati . (P_3,2.122) KA_II,122.12-22 Ro_III,278-279 {30/30} smalakaa la bhavati vipratiedhena . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {1/60} ## . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {2/60} pravttasya avirme iy bhavant . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {3/60} iha adhmahe . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {4/60} iha vasma . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {5/60} iha puyamitram yjayma . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {6/60} kim puna kraam na sidhyati . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {7/60} avartamnatvt . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {8/60} ## . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {9/60} nityapravtte ca sitavy bhavant . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {10/60} tihanti parvat . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {11/60} sravanti nadya iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {12/60} kim puna kraam na sidhyati . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {13/60} klvibhgt . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {14/60} iha bhtabhaviyatpratidvandva vartamna kla . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {15/60} na ca atra bhtabhaviyantau klau sta . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {16/60} ## . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {17/60} nyyy tu e vartamnaklat . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {18/60} kuta . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {19/60} rambhnapavargt . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {20/60} rambha atra anapavkta . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {21/60} ea nm nyyya vartamna kla yatra rambha anapavkta . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {22/60} ## . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {23/60} yam khalu api bhavn muktasaayam vartamnam klam nyyyam manyate bhukte devadatta iti tena etat tulyam . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {24/60} sa api hi avayam bhujna hasati v jalpati v pnyam v pibati . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {25/60} yadi atra yukt vartamnaklat dyate iha api yukt dyatm . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {26/60} ## . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {27/60} santi khalu api klavibhg . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {28/60} tihanti parvat . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {29/60} sthsyanti parvat . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {30/60} tasthu parvat . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {31/60} kim akyante ete abd prayoktum iti ata santi klavibhg . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {32/60} na avayam prayogt eva . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {33/60} iha bhtabhaviyadvartamnnm rjm y kriy t tihate adhikaraam . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {34/60} iha tvat tihanti parvat iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {35/60} samprati ye rjna tem y kriy tsu vartamnsu . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {36/60} sthsyanti parvat iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {37/60} ita uttaram ye rjna bhaviyanti tem y kriy tsu bhaviyantu . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {38/60} tasthu parvat iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {39/60} ye rjna babhvu tem y kriy tsu vbhtsu . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {40/60} apara ha : na asti vartamna kla iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {41/60} api ca atra lokn udharanti : na vartate cakram . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {42/60} iu na ptyate . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {43/60} na syandante sarita sgarya . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {44/60} kastha ayam loka na vice asti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {45/60} ya hi evam payati sa api anandha . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {46/60} mmsaka manyamna yuv medhvisammata kkam sma iha anupcchati : kim te patitalakaam . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {47/60} angate na patasi atikrnte ca kka na . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {48/60} yadi samprati patasi sarva loka patati ayam . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {49/60} himavn api gacchati . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {50/60} angatam atikrntam vartamnam iti trayam . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {51/60} sarvatra gati na asti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {52/60} gacchati iti kim ucyate . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {53/60} kriypravttau ya hetu tadartham yat viceitam tat samkya prayujta gacchati iti avicrayan . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {54/60} apra ha . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {55/60} asti vartamna kla iti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {56/60} dityagativat na upalabhyate . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {57/60} api ca atra lokam udharanti . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {58/60} bisasya vl iva dahyamn na lakyate vikti sannipte . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {59/60} asti iti tm vedayante tribhabhv . (P_3,2.123) KA_II,123.2-124.13 Ro_III,279-285 {60/60} skma hi bhva anumitena gamya . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {1/27} ## . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {2/27} lasya aprathamsamndhikaraena ayogt adeayo nupapatti yath anyatra . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {3/27} tat yath anyatra api lasya aprathamsamndhikaraena yoga na bhavati . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {4/27} kva anyatra . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {5/27} lai . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {6/27} apacat odanam devadatta iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {7/27} ## . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {8/27} atha matam etat bhavati yoga iti anyatra api yoga syt . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {9/27} kva anyatra . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {10/27} lai . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {11/27} apacat odanam devadatta iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {12/27} na kva cit yoga iti ktv ata sarvatra yogena bhavitavyam kva cit ayoga iti ktv sarvatra ayogena . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {13/27} tat yath . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {14/27} samnam hamnnm ca adhynnm ca ke cit arthai yujyante apare na . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {15/27} na ca idnm ka cit arthavn iti ata sarvai arthavadbhi akyam bhavitum ka cit anarthaka iti sarvai anarthakai . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {16/27} tatra kim asmbhi akyam kartum . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {17/27} yat loa aprathamsamndhikaraena yoga bhavati laa na svbhvikam etat . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {18/27} atha v dee smndhikarayam dv anumnt gantavyam prakte api smndhikarayam bhavati iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {19/27} tat yath dhmam dv agni atra iti gamyate triviabdhakam dv parivrjaka iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {20/27} viama upanysa . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {21/27} pratyaka tena agnidhmayo abhisambandha kta bhavati triviabdhakaparivrjakayo ca . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {22/27} sa tadvideastham api dv jnti agni atra parivrjaka atra iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {23/27} bhavati vai pratyakt api anumnabalyastvam . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {24/27} tat yath altacakram pratyakam dyate anumnt ca gamyate na etat asti iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {25/27} kasya cit khalu api sakt kta abhisambandha atyantya kta bhavati . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {26/27} tat yath vkaparayo ayam vka idam param iti . (P_3,2.124.1) KA_II,125.2-20 Ro_III,286-288 {27/27} sa tadvideastham api dv jnti vkasya idam param iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {1/80} kim puna ayam paryudsa : yat anyat prathamsamndhikarat iti , hosvit prasajyapratiedha : prathamsamndhikarae na iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {2/80} ka ca atra viea . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {3/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {4/80} laa atnacau aprathamsamndhikarae iti cet pratyayottarapadayo upasakhynam kartavyam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {5/80} kaurvata pcata kurvadbhakti pacadbhakti kurvabhakti pacamnabhakti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {6/80} astu tarhi prasajyapratiedha .prathamsamndhikarae na iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {7/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {8/80} prasajyapratiedheuttarapade deayo anupapatti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {9/80} kurvat ca asau bhakti ca kurvadbhakti pacabhakti kurvabhakti pacamnabhakti iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {10/80} ye ca api ete samndhikaraavttaya taddhit tatra ca atnacau na prpnuta . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {11/80} kurvattara pacattara kurvatara pacamnatara kurvadrpa pacadrpa kurvarpa pacamnarpa kurvatkalpa pacatkalpa kurvakalpa pacamnakalpa iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {12/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {13/80} siddham etat . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {14/80} katham . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {15/80} pratyayottarapadayo ca atnacau bhavata iti vaktavyam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {16/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {17/80} tatra pratyayasya deanimittatvt aprasiddhi . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {18/80} deanimitta pratyaya pratyayanimitta ca dea . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {19/80} tat etat itaretarrayam bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {20/80} itaretarrayi ca na praklpante . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {21/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {22/80} uttarapadasya ca subantanimittatvt atnaco aprasiddhi . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {23/80} uttarapadanimitta sup subantanimittam ca uttarapadam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {24/80} tat etat itaretarrayam bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {25/80} itaretarrayi ca na praklpante . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {26/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {27/80} na v ea doa . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {28/80} kim kraam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {29/80} lakrasya kttvt prtipadikatvam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {30/80} lakra kt kt prtipadikam iti prtipadikasaj . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {31/80} tadrayam pratyayavidhnam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {32/80} prtipadikray svdyutpatti bhaviyati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {33/80} ##. tidea kriyatm subutpatti iti paratvt subutpatti bhaviyati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {34/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {35/80} tasmt uttarapadam prasiddham . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {36/80} uttarapade prasiddhe uttarapade iti atnacau bhaviyata . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {37/80} iha api tarhi tidet subutpatti syt pacati pahati iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {38/80} asti atra viea . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {39/80} nitya atra tidea . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {40/80} utpanne api supi prpnoti anutpanne api prpnoti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {41/80} nityatvt tidee kte subutpatti na bhaviyati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {42/80} iha api tarhi nityatvt tidea syt kurvadbhakti pacadbhakti pacamnabhakti iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {43/80} asti atra viea . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {44/80} atnacau tiapavdau tau ca nimittavantau . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {45/80} na ca apavdaviaye utsarga abhiniviate . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {46/80} prvam hi apavd abhiniviante pact utsarga . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {47/80} prakalpya v apavdaviayam tata utsarga abhiniviate . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {48/80} na tvat atra kad cit ti bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {49/80} apavdau atnacau pratkate . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {50/80} tat etat kva siddham bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {51/80} yatra smnyt utpatti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {52/80} yatra hi viet ata i iti itaretarrayam eva tatra bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {53/80} vkamasya apatyam vaikami iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {54/80} iha ca atnacau prpnuta . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {55/80} pacatitarm jalpatitarm pacatirpam jalpatirpam pacatikalpam jalpatikalpam pacati pahati iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {56/80} tat etat katham ktv siddham bhavati . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {57/80} ## . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {58/80} yadi atnacau yadi laa v bhavata vyavasthitavibh ca . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {59/80} tena iha ca bhaviyata kaurvata pcata kurvadbhakti pacadbhakti pacamnabhakti kurvattara pacattara pacamnatara kurvadrpa pacadrpa pacamnarpa kurvatkalpa pacatkalpa pacamnakalpa pacan pahan iti ca laa atnacau . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {60/80} iha ca na bhaviyata pacatitarm jalpatitarm pacatirpam jalpatirpam pacatikalpam jalpatikalpam pacati pahati iti ca laa atnacau . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {61/80} tat tarhi vvacanam kartavyam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {62/80} na kartavyam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {63/80} praktam anuvartate . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {64/80} kva praktam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {65/80} nanvo vibh iti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {66/80} yadi tat anuvartate vartamne laa iti la api vibh prpnoti . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {67/80} sambandham anuvartiyate . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {68/80} nanvo vibh . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {69/80} puri lu ca asme vibh . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {70/80} vartamne la puri lu ca asme vibh . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {71/80} laa atnacau vibh . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {72/80} puri lu ca asme iti nivttam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {73/80} na tarhi idnm aprathamsamndhikarae iti vaktavyam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {74/80} vaktavyam ca . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {75/80} kim prayojanam . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {76/80} nitytham . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {77/80} aprathamsamndhikarae nityau yath sytm . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {78/80} kva tarhi idnm vibh . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {79/80} prathamsamndhikarae . (P_3,2.124.2) KA_II,125.21-127.24 Ro_III,292 {80/80} pacan pacati pacamna pacate iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {1/49} ## . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {2/49} lakaahetvo kriyy gue upasakhynam kartavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {3/49} tihan mtrayati . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {4/49} gacchan bhakayati . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {5/49} ## . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {6/49} kartu ca lakaayo paryyea acayoge upasakhynam kartavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {7/49} ya adhyna ste sa devadattta . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {8/49} ya sna adhte sa devadatta . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {9/49} acayoge iti kimartham . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {10/49} ya ste ca adhte ca sa caitra . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {11/49} ## . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {12/49} tattvnvkhyne ca upasakhynam kartavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {13/49} ayn vardhate drv . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {14/49} snam vardhate bisam iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {15/49} ## . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {16/49} saddaya ca bahulam iti vaktavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {17/49} san brhmaa asti brhmaa . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {18/49} vidyate brhmaa vidyamna brhmaa iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {19/49} ## . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {20/49} ijuhotyo v iti vaktavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {21/49} adhte adhyna . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {22/49} juhoti juhvat . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {23/49} ##. mi kroe iti vaktavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {24/49} m pacan . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {25/49} m pacamna . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {26/49} tat tarhi vaktavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {27/49} na vaktavyam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {28/49} lakaahetvo kriyy iti eva siddham . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {29/49} iha tvat tihan mtrayati iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {30/49} tihatikriy mtrayatikriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {31/49} gacchan bhakayati iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {32/49} gacchatikriy bhakayatikriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {33/49} ya adhyna ste sa devadattta iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {34/49} adhyayanakriy sanakriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {35/49} ya sna adhte sa devadatta iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {36/49} sikriy adhyayanakriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {37/49} idam tarhi prayojanam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {38/49} acayoge iti vakymi iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {39/49} iha m bht . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {40/49} ya ste ca adhte ca sa caitra iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {41/49} etat api na asti prayojanam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {42/49} na etat kriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {43/49} kim tarhi . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {44/49} kartlakaam etat . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {45/49} ayn vardhate drv iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {46/49} etikriy vddhikriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {47/49} snam vardhate bisam iti . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {48/49} sikriy vddhikriyy lakaam . (P_3,2.126) KA_II,127.26-128.23 Ro_III,292-294 {49/49} saddaya ca bahulam ijuhotyo v mi kroe iti vaktavyam eva. (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {1/50} taugrahaam kimartham . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {2/50} atnacau pratinirdiyete . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {3/50} na etat asti prayojanam . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {4/50} praktau atnacau anuvartiyete . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {5/50} kva praktau . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {6/50} laa atsnacau aprathamsamndhikarae iti . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {7/50} ata uttaram pahati . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {8/50} ##au grahaam kriyate asasargrtham . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {9/50} asasaktayo etai vieai atnaco saj yath syt . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {10/50} nanu ca ete vie nivarteran . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {11/50} yadi api ete vie nivartante ayam tu khalu vartamna kla avayam uttarrtha anuvartya . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {12/50} tasmin anuvartamne vartamnaklavihitayo eva atnaco satsj syt . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {13/50} bhtabhaviyaklavihitayo na syt . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {14/50} kim puna bhtabhaviyaklavihitayo satsjvacane prayojanam . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {15/50} praaguasuhitasat iti . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {16/50} brhmaasya pakyan . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {17/50} brhmaasya pakyama . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {18/50} atha kriyame api taugrahae katham eva asasaktayo etai vieai saj labhy . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {19/50} labhy iti ha . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {20/50} katham . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {21/50} tau iti abdata sat iti yoge kriyame tau grahaam yoggam jyate . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {22/50} sati ca yogge yogavibhga kariyate . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {23/50} tau . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {24/50} tau etau atnacau dhtumtrt parasya pratyayasya bhavata . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {25/50} tata sat . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {26/50} satsjau bhavatau atnacau . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {27/50} iha api tarhi prpnuta . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {28/50} kraka hraka iti . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {29/50} ## . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {30/50} lta sat v iti etat niyamrtham bhaviyati . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {31/50} la eva dhtumtrt parasya na anyasya iti . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {32/50} kaimarthyakyt niyama bhavati . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {33/50} vidheyam na asti iti ktv . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {34/50} iha ca asti vidheyam . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {35/50} kim . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {36/50} nityau atnacau prptau . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {37/50} tau vibh vidheyau . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {38/50} tatra aprva vidhi astu niyama astu iti aprva eva vidhi bhaviyati na niyama . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {39/50} ## . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {40/50} evam tarhi yogavibhga kariyate . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {41/50} la sat . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {42/50} la satsajau bhavata . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {43/50} kimartham idam . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {44/50} niyamrtham . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {45/50} la eva dhtumtrt parasya na anyasya iti . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {46/50} tata v . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {47/50} v ca la atnacau satsajau bhavata . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {48/50} tatra ayam api artha . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {49/50} sadvidhi nityam aprathamsamndhikarae iti vakyati . (P_3,2.127.1) KA_II,128.25-129.23 Ro_III,294-296 {50/50} tat na vaktavyam bhavati . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {1/37} atha yau etau uttarau atnau kim etau ldeau hosvit aldeau . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {2/37} ka ca atra viea . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {3/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {4/37} uttarayo ldee v iti vaktavyam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {5/37} pavamna yajamna . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {6/37} pavate yajate iti api yath syt . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {7/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {8/37} sdhanbhidhnam ca prpnoti . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {9/37} la karmai ca bhve ca akarmakebhya iti bhvakarmao api prpnuta . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {10/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {11/37} svara ca sdhya . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {12/37} kati iha pavamn . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {13/37} adupadet lasrvadhtukam anudttam bhavati iti ea svara prpnoti . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {14/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {15/37} upagrahasya ca pratiedha vaktavya . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {16/37} kati iha nighnn . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {17/37} tanau tmanepadam iti tmanepadasaj prpnoti . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {18/37} stm tarhi aldeau . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {19/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {20/37} aldee ahpratiedha vaktavya . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {21/37} somam pavamna . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {22/37} naam ghnna . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {23/37} adhyan pryaam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {24/37} laprayoge na iti pratiedha na prpnoti . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {25/37} m bht evam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {26/37} tn iti eva bhaviyati . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {27/37} katham . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {28/37} tn iti na idam pratyayagrahaam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {29/37} kim tarhi . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {30/37} pratyhragrahaam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {31/37} kva sannivim pratyhra . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {32/37} laa at iti ata rabhya tna nakrt . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {33/37} yadi pratyhragrahaam caurasya dvian valasya dvian atra api prpnoti . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {34/37} ## . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {35/37} dvia atu v iti vaktavyam . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {36/37} tat ca avayam vaktavyam pratyayagrahae sati pratiedhrtham . (P_3,2.127.2) KA_II,129.24-130.19 Ro_III,296-297 {37/37} tat eva pratyhragrahae sati vidhyartham bhaviyati. (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {1/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {2/30} tnvidhau tviku ca anupasargasya iti vaktavyam . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {3/30} hot pot . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {4/30} anupasargasya iti kimartham . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {5/30} prast pratihart . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {6/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {7/30} nayate uk vaktavya . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {8/30} tn ca pratyaya vaktavya. ne . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {9/30} ##. na v vaktavyam . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {10/30} kim kraam . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {11/30} dhtvanyatvt . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {12/30} dhtvantaram neati . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {13/30} katham jyate . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {14/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {15/30} neatu net iti prayoga dyate . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {16/30} indra na tena neatu . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {17/30} g va net . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {18/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {19/30} tvie devatym tn vaktavya akra ca upadhy anivam ca iti . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {20/30} tva . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {21/30} kim puna idam tvie eva anivam . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {22/30} na iti ha . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {23/30} yat ca anukrntam yat ca anukrasyate sarvasya ea ea anivam iti . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {24/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {25/30} kade ca yukte tn vaktavya . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {26/30} katt . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {27/30} ## . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {28/30} chandasi tc ca tn ca vaktavya . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {29/30} kattbhya sagrahtbhya . (P_3,2.135) KA_II,130.21-131.13 Ro_III,298-300 {30/30} kattbhya sagrahtbhya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {1/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {2/52} sno kittve stha krpratiedha vaktavya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {3/52} sthsnu iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {4/52} ghumsthgpjahtism hali iti ttvam prpnoti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {5/52} evam tarhi na kit kariyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {6/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {7/52} yadi akit guapratiedha vaktavya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {8/52} jiu iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {9/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {10/52} bhuva ipratiedha ca vaktavya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {11/52} kim ca anyat . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {12/52} guapratiedha ca . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {13/52} bhu iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {14/52} astu tarhi kit. nanu ca uktam sno kittve stha krpratiedha vaktavya iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {15/52} na ea doa . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {16/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {17/52} sthdaibhym snu chandasi vaktavya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {18/52} sthsnu jagamam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {19/52} dakava paava iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {20/52} sa idnm stha avieea vidhsyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {21/52} stram tarhi bhidyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {22/52} yathnysam astu. nanu ca uktam sno kittve stha krpratiedha vaktavya iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {23/52} evam tarhi git kariyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {24/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {25/52} stho gittvt stha kra na bhaviyati . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {26/52} kim kraam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {27/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {28/52} kito ttvam iyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {29/52} iha tarhi jiu iti gua prpnoti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {30/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {31/52} gubhva triu smartavya . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {32/52} giti kiti iti iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {33/52} tat gakragrahaam kartavyam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {34/52} na kartavyam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {35/52} kriyate nyse eva . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {36/52} kakre gakra cartvabhta nirdiyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {37/52} kkiti ca iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {38/52} iha tarhi bhu iti ryuka kiti iti ipratiedha na prpnoti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {39/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {40/52} ryuka anitvam gakrakakrayo iti vaktavyam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {41/52} tat gakragrahaam kartavyam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {42/52} na kartavyam . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {43/52} kriyate nysa eva . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {44/52} kakre gakra cartvabhta nirdiyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {45/52} ryuka kkiti iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {46/52} yadi evam cartvasya asiddhatvt hai iti uttvam prpnoti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {47/52} sautra nirdea . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {48/52} atha v asahitay nirdea kariyate . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {49/52} ryuka kkiti iti . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {50/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {51/52} ## . (P_3,2.139) KA_II,131.15-132.20 Ro_III,299-300 {52/52} ## . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {1/13} ghina ayam vaktavya . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {2/13} ghinui hi sati aminau amina taminau tamina ugidacm sarvanmasthne adhto iti num prasajyeta . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {3/13} na ea doa . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {4/13} jhalgrahaam tatra codayiyati . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {5/13} iha tarhi : aminitar amintar taminitar tamintar : ugita ghdiu nady anyatarasym hrasva bhavati iti anyaratasym hrasvatvam prasajyeta . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {6/13} iyate eva hrasvatvam . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {7/13} ## . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {8/13} ghinu akarmakm iti vaktavyam . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {9/13} iha m bht . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {10/13} sampakti kam iti . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {11/13} ## . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {12/13} kim uktam . (P_3,2.141) KA_II,132.22-133.4 Ro_III,301 {13/13} anabhidhnt iti . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {1/19} kimartham ninddibhya vu vidhyate na vul eva siddham . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {2/19} na hi asti viea ninddibhya vula v vua v . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {3/19} tat eva rpam sa eva svara . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {4/19} ## . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {5/19} vum anekca prayojayanti . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {6/19} asyaka . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {7/19} atha ye atra ekca pahyante tem grahaam kimartham na tem vul eva siddham . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {8/19} na sidhyati . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {9/19} ayam tacchldiu tn vidhyate . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {10/19} sa vieavihita smnyavihitam vulam bdheta . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {11/19} vsarpanyyena vul api bhaviyati . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {12/19} ata uttaram pahati . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {13/19} ## . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {14/19} ninddibhya vuvacanam kriyate jpakrtham . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {15/19} kim jpyam . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {16/19} etat jpayati crya tacchldiu vsarpanyyena anyebhya vul na bhavati iti . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {17/19} ## . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {18/19} atha v etat jpayati crya . (P_3,2.146) KA_II,133.7-19 Ro_III,301-302 {19/19} tacchldiu sarve eva tjsaya vsarpea na bhavanti iti . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {1/18} ## . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {2/18} padigrahaam anarthakam . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {3/18} kim kraam . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {4/18} anudtteta ca halde iti eva atra yuc siddha . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {5/18} na sidhyati . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {6/18} ayam pade uka vidhyate laapadapadsthbhvahanakamagamabhya uka iti . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {7/18} sa vieavihita smnyavihitam yucam bdheta . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {8/18} vsarpanyyena yuc api bhaviyati . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {9/18} ## . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {10/18} asarpanivttyartham tarhi padigrahaam kriyate . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {11/18} etat jpayati crya tcchlikeu tcchilik vsarpea na bhavanti iti . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {12/18} yadi etat jpyate ddadpadka ca iti dpagrahaam anarthakam . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {13/18} ayam dpe ra vidhyate . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {14/18} namikampismyajasahisadpa ra iti . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {15/18} sa vieavihita smnyavihitam yucam bdhiyate . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {16/18} evam tarhi siddhe sati yat dpagrahaam karoti tat jpayati crya bhavati yuca rea samvea iti . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {17/18} kim etasya jpane prayojanam . (P_3,2.150) KA_II,133.21-134.9 Ro_III,302-303 {18/18} kamr kany kaman kany iti etat siddham bhavati . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {1/10} kimartham luc ucyate na lu eva ucyeta . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {2/10} k rpasiddhi : sphaylu ghaylu . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {3/10} api kte ata drgha yai iti drghatvam bhaviyati . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {4/10} evam tarhi siddhe sati yat lucam sti tat jpayati crya anyebhya api ayam bhavati iti . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {5/10} kim etasya jpane prayojanam . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {6/10} luci grahaam codayiyati . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {7/10} tat na kartavyam bhavati . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {8/10} ## . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {9/10} luci grahaam kartavyam . (P_3,2.158) KA_II,134.11-16 Ro_III,303-304 {10/10} aylu . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {1/35} kimartham kikino kittvam ucyate na asayogt li kit iti eva siddham . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {2/35} ## . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {3/35} kikino kittvam kriyate kraguapratiedhtham . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {4/35} ayam krrntnm lii gua pratiedhaviaye rabhyate cchatytrm iti . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {5/35} sa yath iha bhavati tastaratu atastaru iti evam iha api prasajyeta mitrvaruau taturi dre hi adhv jaguri iti . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {6/35} sa puna kittve bdhyate . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {7/35} ## . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {8/35} utsarga chandasi kikinau vaktavyau . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {9/35} kim prayojanam . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {10/35} saddibhya darant . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {11/35} saddibhya hi kikinau dyete . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {12/35} sadimaniraminamivicnm sedi meni remi . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {13/35} nemi cakram iva abhavat . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {14/35} vivicim ratnadhtamam . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {15/35} ##. bhym dhksjaninimibhya kikinau vaktavyau . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {16/35} dh . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {17/35} dadhi . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {18/35} dh . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {19/35} k . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {20/35} cakri . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {21/35} k . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {22/35} s . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {23/35} sasri . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {24/35} s . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {25/35} jani . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {26/35} jaji . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {27/35} jani . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {28/35} nami . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {29/35} nemi . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {30/35} ## . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {31/35} ssahivvahiccalippatnm niptanam kartavyam . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {32/35} v sahamnam ssahi . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {33/35} vvahi ccali ppati . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {34/35} apara ha : sahivahicalipatibhya yaantebhya kikinau vaktavyau . (P_3,2.171) KA_II,134.18-135.12 Ro_III,304-305 {35/35} etni eva udharani . (P_3,2.174) KA_II,135.14 Ro_III,305 {1/2} bhiya krukan api vaktavya . (P_3,2.174) KA_II,135.14 Ro_III,305 {2/2} bhruka . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {1/20} kimartham idam ucyate na kvip anyebhya api dyate iti eva siddham . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {2/20} ## . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {3/20} anupapadrtha ayam rambha . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {4/20} pace pak . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {5/20} bhide bhit . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {6/20} chide chit . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {7/20} atha ya atra sopasarga tasya grahaam kimartham na tena eva siddham . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {8/20} na sidhyati . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {9/20} iha ke cit kve iti stram pahanti ke cit prk kve iti . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {10/20} tatra ye kve iti pahanti tai kvip api kipta bhavati . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {11/20} tatra tacchldiu artheu kivp yath syt . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {12/20} na etat asti prayojanam . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {13/20} ya eva asau avieavihita sa tacchldiu bhaviyati anyatra ca . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {14/20} na sidhyati . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {15/20} ayam tacchldiu tn vidhyate . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {16/20} sa vieavihita smnyavihitam vulam bdheta . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {17/20} vsarpanyyena vul api bhaviyati . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {18/20} na sidhyati . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {19/20} idnm eva hi uktam tacchldiu vartheu vsarpea tjdaya na bhavanti iti . (P_3,2.178.1) KA_II,135.16-136.4 Ro_III,305-306 {20/20} kvip ca api tjdi . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {1/49} ## . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {2/49} vacipracchyyatastukaaprujurm drghatvam ca vaktavyam kvip ca . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {3/49} vaci . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {4/49} vk . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {5/49} vaci . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {6/49} pracchi . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {7/49} abdapr pracchi . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {8/49} yatastu . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {9/49} yatast . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {10/49} yatastu . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {11/49} kaapru . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {12/49} kaapr . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {13/49} kaapru . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {14/49} ju . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {15/49} j . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {16/49} ju . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {17/49} ri . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {18/49} r . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {19/49} apara ha : vacipracchyo asamprasraam ca iti vaktavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {20/49} tat tarhi vaktavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {21/49} na vaktavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {22/49} drghavacanasmarthyt samprasraam na bhaviyati . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {23/49} idam iha sampradhryam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {24/49} drghatvam kriyatm samprasraam iti . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {25/49} kim atra kartavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {26/49} paratvt samprasraam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {27/49} antaragam drghatvam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {28/49} k antaragat . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {29/49} pratyayotpattisanniyogena drghatvam ucyate utpanne pratyaye samprasraam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {30/49} tatra antaragatvt drghatve kte samprasraam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {31/49} prasraaparaprvatve kte kryaktatvt puna drghatvam na syt . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {32/49} tasmt suhu ucyate drghavacanasmarthyt samprasraam na bhaviyati iti . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {33/49} ## . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {34/49} dyutigamijuhotnm dve ca iti vaktavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {35/49} didyut. dyuti . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {36/49} gami . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {37/49} jagat . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {38/49} gami . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {39/49} juhoti . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {40/49} juhote drgha ca . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {41/49} juh . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {42/49} dte hrasva ca dve ca kvip ca iti vaktavyam . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {43/49} dadt . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {44/49} juh juhote hvayate v . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {45/49} dadt dte dryate v . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {46/49} j jvarate jryate v . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {47/49} ## . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {48/49} dhyate samprasraam ca kvip ca vaktavya . (P_3,2.178.2) KA_II,136.4-20 Ro_III,306-307 {49/49} dh dhyyate v dadhte v . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {1/11} ## . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {2/11} uprakarae mitadrvdibhya upasakhynam kartavyam . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {3/11} kim prayojanam . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {4/11} dhtuvidhitukpratiedhrtham . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {5/11} dhtuvidhe tuka ca pratiedha yath syt . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {6/11} mitradru mitadr mitadrava . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {7/11} aci nudhtubhruvm iti uvadea m bht . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {8/11} iha ca mitadrv mitadrve na dhtvo iti pratiedha m bht . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {9/11} tugvidhi . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {10/11} mitadru . (P_3,2.180) KA_II,136.21-137.2 Ro_III,307-308 {11/11} hrasvasya piti kti tuk bhavati iti tuk m bht . (P_3,2.188) KA_II,137.4-8 Ro_III,308 {1/3} ## . (P_3,2.188) KA_II,137.4-8 Ro_III,308 {2/3} ## . (P_3,2.188) KA_II,137.4-8 Ro_III,308 {3/3} ##. na mriyante amt . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {1/40} ## . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {2/40} bhaviyati iti anadyatane upasakhynam kartavyam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {3/40} va grmam gam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {4/40} kim puna kraam na sidhyati . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {5/40} l ayam nirdea kiyate . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {6/40} l ca anadyatane lu bdhyate . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {7/40} tena la eva viaye ete pratyay syu . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {8/40} lua viaye na syu . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {9/40} ## . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {10/40} itaretarrayam ca bhavati . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {11/40} k itaretarrayat . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {12/40} bhaviyatklena abdena nirdea kriyate . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {13/40} nirdeottaraklam ca bhbhaviyatklat . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {14/40} tat etat itaretarrayam bhavati . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {15/40} itaretarrayi ca na prakalpante . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {16/40} ## . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {17/40} kim uktam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {18/40} ekam tvat uktam na v apavdasya nimittbhvt anadyatane hi tayo vidhnam iti . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {19/40} aparam api uktam avyayanirdet siddham iti. avyayavat abdena nirdea kariyate . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {20/40} avartamne abhte iti . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {21/40} sa tarhi avyayavat abdena nirdea kartavya . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {22/40} na kartavya . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {23/40} avyayam ea bhaviyatiabda na e bhavate l . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {24/40} katham avyayatvam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {25/40} vibhaktisvarapratirpak ca nipt bhavanti iti niptasaj . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {26/40} niptam avyayam iti avayayasaj . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {27/40} atha api bhavate l evam api avayayam eva . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {28/40} katham na vyeti iti avyayam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {29/40} kva puna na vyeti . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {30/40} etau klavieau bhtavartamnau . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {31/40} svabhvata bhaviyati eva vartate . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {32/40} yadi tatri na vyeti iti avyayam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {33/40} na v tadvidhnasya anyatra abhvt . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {34/40} na v bhaviyaddhikrea artha . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {35/40} kim kraam . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {36/40} tadvidhnasya anyatra abhvt . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {37/40} ye api ete ita uttaram pratyay iyante ete api etau klavieau na viyanti bhtavartamnau . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {38/40} svabhvata eva te bhaviyati eva vartante . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {39/40} ata uttaram pahati . (P_3,3.3) KA_II,139.2-21 Ro_III,312-313 {40/40} ## . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {1/14} ##. yvatpurdiu lavidhi bhavati lua prvavipratiedhena . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {2/14} yvatpurniptayo la bhavati iti asya avaka . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {3/14} yvat bhukte . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {4/14} pur bhukte . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {5/14} lua avaka . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {6/14} va kart . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {7/14} va adhyet . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {8/14} iha ubhayam prpnoti . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {9/14} yvat va bhukte . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {10/14} pur va bhukte . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {11/14} la bhavati vipratiedhena . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {12/14} sa tarhi prvavipratiedha vaktavya . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {13/14} na vaktavya . (P_3,3.4) KA_II,139.23-140.4 Ro_III,314 {14/14} anadyatane lu iti atra yvatpurniptayo la iti anuvartiyate . (P_3,3.7) KA_II,140.6-8 Ro_III,314 {1/4} kimartham idam ucyate na lipsyamnasiddhi api lips eva tatra kivtte lipsym iti eva siddham . (P_3,3.7) KA_II,140.6-8 Ro_III,314 {2/4} akivttrtha ayam rambha . (P_3,3.7) KA_II,140.6-8 Ro_III,314 {3/4} ya bhavatm odanam dadti sa svargam lokam gacchati . (P_3,3.7) KA_II,140.6-8 Ro_III,314 {4/4} ya bhavatm odanam dsyati sa svargam lokam gamiyati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {1/45} kimartham kriyym upapade kriyrthym vul vidhyate na avieea vihita vul sa kriyym upapade kriyrthym anyatra ca bhaviyati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {2/45} vuli sakarmakagrahaam coditam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {3/45} akaramakrtha ayam rambha . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {4/45} saka vrajati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {5/45} yaka vrajati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {6/45} pratykhytam tat na v dhtumtrt darant vula iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {7/45} evam tarhi tjdiu vartamnaklopdnam coditam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {8/45} avartamnaklrtha ayam rambha . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {9/45} tat api pratykhytam na v klamtre darant anyem iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {10/45} idam tarhi prayojanam. akeno bhaviyaddhamryayo iti atra ahy pratiedha ukta . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {11/45} sa yath syt . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {12/45} etat api na asti prayojanam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {13/45} ya eva asau avieavihita sa yad bhaviyati bhaviyati tad asya pratiedha bhaviyati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {14/45} evam tarhi bhaviyadadhikravihitasya pratiedha yath syt . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {15/45} iha m bht : aga yajatm . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {16/45} lapsyante asya yjak . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {17/45} ye enam yjayayiyanti iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {18/45} na ea bhaviyatkla . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {19/45} ka tarhi . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {20/45} bhtakla . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {21/45} katham tarhi bhaviyatklat gamyate . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {22/45} dhtusambandhe pratyay iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {23/45} ya tarhi na dhtusambandha . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {24/45} ime asya yjak . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {25/45} ime asya lvak iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {26/45} ea api bhtakla . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {27/45} katham tarhi bhaviyatklat gamyate . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {28/45} sambandht . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {29/45} sa ca tvat tai ayjita bhavati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {30/45} tasya ca tvat tai yav aln bhavanti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {31/45} ucyate ca . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {32/45} idam tarhi prayojanam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {33/45} ayam kriyym upapde kriyrthym tumun vidhyate . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {34/45} sa vieavihita smnyavihitam vulam bdheta . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {35/45} etat api na asti prayojanam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {36/45} bhve tumun vidhyate kartari vul . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {37/45} tatra ka prasaga yat bhve vihita tumun kartari vihitam vulam bdheta . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {38/45} l tarhi bdheta . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {39/45} vsarpea bhaviyati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {40/45} ata uttaram pahati . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {41/45} ## . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {42/45} vula kriyrthopapadasya punarvidhnam kriyate jpakrtham . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {43/45} kim jpyam . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {44/45} etat jpayati crya kriyym upapade kriyrthym vsarpea tjdaya na bhavanti iti . (P_3,3.10) KA_II,140.10-141.6 Ro_III,314-316 {45/45} vul api tjdi . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {1/17} kimartham idam ucyate na avieea bhve pratyay ye vihit te kriyym upapade kriyrthym anyatra ca bhaviyanti . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {2/17} ## . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {3/17} bhvavacannm yathvihitnm pratipadavidhyartha ayam rambha . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {4/17} idnm eva hi uktam kriyym upapde kriyrthym vsarpea tjdaya na bhavanti iti . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {5/17} bhvavacan ca api tjdaya . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {6/17} asti prayojanam etat . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {7/17} kim tarhi iti . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {8/17} yathvihit iti tu vaktavyam . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {9/17} kim prayojanam . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {10/17} iha ybhya praktibhya yena vieea bhve pratyay vihit tbhya praktibhya tena eva vieea kriyym upapde kriyrthym yath syu . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {11/17} vyatikara m bht iti . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {12/17} tat tarhi vaktavyam . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {13/17} na vaktavyam . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {14/17} iha bhve pratyay bhavanti iti iyaa siddham . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {15/17} sa ayam evam siddhe sati yat vacanagrahaam karoti tasya etat prayojanam vcak yath syu iti . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {16/17} yadi ca ybhya praktibhya yena vieea bhve pratyay vihit tbhya praktibhya tena eva vieea kriyym upapde kriyrthym bhavanti tata am vcak kt syu . (P_3,3.11) KA_II,141.8-20 Ro_III,316-317 {17/17} atha hi praktimtrt v syu pratyayamtram v syt na amvcak kt syu . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {1/29} kimartham idam ucyate na avieea karmai a vihita sa kriyym upapade kriyrthym anyatra ca bhaviyati . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {2/29} ## . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {3/29} aa punarvacanam kriyate apavdaviaye anivtti yath syt . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {4/29} godya vrajati . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {5/29} kambaladya vrajati iti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {6/29} kim ucyate apavdaviaye anivtti yath syt iti na puna utsargaviaye pratipadavidhyartham syt . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {7/29} idnm eva hi uktam kriyym upapde kriyrthym vsarpea tjdaya na bhavanti iti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {8/29} a ca api tjdi . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {9/29} evam tarhi ubhayam anena kriyate . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {10/29} apavdaviaye cnivtti utsargaviaye pratipadavidhnam . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {11/29} katham puna ekena yatnena ubhayam labhyam . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {12/29} labhyam iti ha . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {13/29} katham . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {14/29} karmagrahaasmarthyt . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {15/29} katham puna antarea karmagrahaam karmai a labhya . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {16/29} vacanagrahaam praktam anuvartate . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {17/29} asti prayojanam etat . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {18/29} kim tarhi iti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {19/29} aparyyea iti tu vaktavyam . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {20/29} kad cit hi karmai syt kad cit kriyym upapade kriyrthym iti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {21/29} tat tarhi vaktavyam . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {22/29} na vaktavyam . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {23/29} cena sanniyoga kariyate . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {24/29} a karmai ca . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {25/29} kim ca anyat . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {26/29} kriyym upapade kriyrthym iti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {27/29} evam api pratyekam upapadasaj na prpnoti . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {28/29} cena eva sanniyoga kariyate . (P_3,3.12) KA_II,141.22-142.13 Ro_III,317-318 {29/29} pratyekam vkyaparisampti d iti pratyekam upapadasaja bhaviyati . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {1/33} eavacanam kimartham . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {2/33} #
  • #. li eavacanam kriyate kriyym pratipadavidhyartham . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {3/33} pratipadavidhi yath syt . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {4/33} ## . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {5/33} avieea vidhne la abhva syt . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {6/33} kariymi iti vrajati . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {7/33} hariymi iti vrajati iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {8/33} kim kraam . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {9/33} pratiiddhatvt . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {10/33} idnm eva hi uktam kriyym upapade kriyrthym vsarpea tjdaya na bhavanti iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {11/33} l ca api tjdi . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {12/33} asti prayojanam etat . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {13/33} kim tarhi iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {14/33} sdhya tu khalu eagrahaena kriyrthopapadt l nirbhajyate . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {15/33} kim kraam . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {16/33} akriyrthopapadatvt . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {17/33} ee iti ucyate . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {18/33} ea ca ka . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {19/33} yat anyat kriyy kriyrthy . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {20/33} evam tarhi li eavacanam kriyym pratipadavidhyartham . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {21/33} li eavacanam kriyate kriyym pratipadavidhi yath syt . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {22/33} l ee ca . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {23/33} kariyati hariyati iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {24/33} kva ca . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {25/33} kriyym upapade kriyrthym iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {26/33} sa tarhi cakra kartavya . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {27/33} na kartavya . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {28/33} iha l bhavati iti iyat siddham . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {29/33} sa ayam evam siddhe sati yat eagrahaam karoti tasya etat prayojanam yoggam yath upajyeta . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {30/33} sati ca yogge yogavibhga kariyate . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {31/33} l bhavati kriyym upapade kriyrthym iti . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {32/33} tata ee . (P_3,3.13) KA_II,142.15-143.5 Ro_III,318-319 {33/33} ee ca l bhavati iti . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {1/8} ## . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {2/8} sadvidhi aprathamsamndhikarae nityam iti vaktavyam . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {3/8} pakyantam paya . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {4/8} pakyamam paya . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {5/8} kva tarhi idnm vibh . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {6/8} prathamsamndhikarae . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {7/8} pkyan pakyati . (P_3,3.14) KA_II,143.7-10 Ro_III,320 {8/8} pakyama pakyate . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {1/11} yogavibhga kartavya . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {2/11} anadyatane la satsjau bhavata . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {3/11} va agnn dhysyamnena . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {4/11} va somena yakyamena . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {5/11} tata lu . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {6/11} lu bhavati anadyatane . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {7/11} va kart . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {8/11} va adhyet . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {9/11} kena vihitasya anadyatane la satsajau ucyete . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {10/11} etat eva jpayati bhavati anadyatane l iti yat ayam anadyatane la satsjau sti . (P_3,3.15.1) KA_II,143.12-16 Ro_III,320 {11/11} evam ca ktv sa api adoa bhavati yat uktam bhaviyati iti anadyatane upasakhynam . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {1/11} ## . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {2/11} paridevane vastanbhaviyanty arthe iti vaktavyam . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {3/11} iyam nu kad gant y evam pdau nidadhti . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {4/11} ayam nu kad adhyet ya evam anabhiyukta iti . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {5/11} ## . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {6/11} klaprakart tu upamnam . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {7/11} gant iva iyam gant . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {8/11} na iyam gamiyati . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {9/11} adhyet iva ayam adhyet . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {10/11} na vai tiantena upamnam asti . (P_3,3.15.2) KA_II,143.17-23 Ro_III,320-321 {11/11} evam tarhi anadyatane iva anadyatane iti . (P_3,3.16) KA_II,144.2-3 Ro_III,321 {1/4} ## . (P_3,3.16) KA_II,144.2-3 Ro_III,321 {2/4} spa upatpe iti vaktavyam . (P_3,3.16) KA_II,144.2-3 Ro_III,321 {3/4} iha m bht . (P_3,3.16) KA_II,144.2-3 Ro_III,321 {4/4} kambalaspara iti (P_3,3.17) KA_II,144.5-6 Ro_III,321 {1/5} vdhimatsyabaleu iti vaktavyam . (P_3,3.17) KA_II,144.5-6 Ro_III,321 {2/5} atsra vydhi . (P_3,3.17) KA_II,144.5-6 Ro_III,321 {3/5} visra matsya . (P_3,3.17) KA_II,144.5-6 Ro_III,321 {4/5} bale . (P_3,3.17) KA_II,144.5-6 Ro_III,321 {5/5} lasra khadirasra . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {1/35} ## . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {2/35} bhve sarvaliganirdea kartavya . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {3/35} bhtau bhavane bhve iti . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {4/35} kim prayojanam . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {5/35} sarvalige bhe ete pratyay yath syu iti . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {6/35} kim puna kraam na sidhyati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {7/35} puligena ayam nirdea kriyate ekavacanena ca . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {8/35} ten pulige eva ekavacane ca ete prratyay syu . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {9/35} strnapusakayo dvivacanabahuvacnayo ca na syu . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {10/35} na atra nirdea tantram . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {11/35} katham puna tena eva ca nma nirdea kriyate tat ca atantram syt . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {12/35} tatkr ca bhavn taddve ca . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {13/35} nntaryakatvt atra puligena nirdea kriyate ekavacanena ca . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {14/35} avayam kay cit vibhakty kena cit ca ligena nirdea kartavya . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {15/35} tat yath ka cit annrth likalpam satuam sapallam harati nntaryakatvt . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {16/35} sa yvat deyam tvat dya tuapallni utsjati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {17/35} tath ka cit msrth matsyn saakaln sakaakn harati nntaryakatvt . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {18/35} sa yvat deyam tvat dya akalakaakn utsjati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {19/35} evam iha api nntaryakatvt puligena nirdea kriyate ekavacanntena ca . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {20/35} na hi atra nirdea tantram . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {21/35} kay cit vibhakty kena cit ca ligena nirdea kartavya . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {22/35} atha v kbhvastaya kriysmnyavcina kriyvieavcina pacdaya . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {23/35} yat ca atra pacate bhavati bhavati na tat bhavate pacati bhavati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {24/35} yat ca bhavate pacati bhavati na tat pacate bhavati bhavati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {25/35} kim ca pacate bhavati bhavati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {26/35} smnyam . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {27/35} kim ca bhavate pacati bhavati . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {28/35} viea . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {29/35} tat yath updhyyasya iya mtulasya bhgineyam gatv ha . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {30/35} updhyyam bhavn abhivdayatm iti . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {31/35} sa gatv mtulam abhivdayate . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {32/35} tath mtulasya bhgineya updhyyasya iyam gatv ha . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {33/35} mtulam bhavn abhivdayatm iti . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {34/35} sa gatv updhyyam abhivdayate . (P_3,3.18) KA_II,144.8-145.3 Ro_III,323-324 {35/35} evam iha api pacate bhavatau yat tat nirdiyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {1/60} krakagrahaam kimartham . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {2/60} ## . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {3/60} krakagrahaam andee svrthavijnt . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {4/60} anirdirth pratyay svrthe bhavanti iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {5/60} tat yath . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {6/60} guptijkidbhya san yvdibhya kan iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {7/60} evam ime api pratyay svrthe syu . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {8/60} svrthe m bhvan krake yath syu iti evamartham idam ucyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {9/60} na etat asti prayojanam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {10/60} vihita pratyaya svrthe bhve gha iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {11/60} tena atriprasaktam iti ktv niyamrtha ayam vijyeta . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {12/60} akartari sajym eva iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {13/60} asti ca idnm ka cit sajbhta bhva yadartha vidhi syt . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {14/60} asti iti ha : vha , vivha iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {15/60} kaimarthakyt niyama bhavati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {16/60} vidheyam na asti iti ktv . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {17/60} iha ca asti vidheyam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {18/60} akartari ca krake sajym gha vidheya . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {19/60} tatra aprva vidhi astu niyama astu iti aprva eva vidhi bhaviyati na niyama . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {20/60} tat eva tarhi prayojanam svrthe m bhvan iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {21/60} nanu ca uktam vihita pratyaya svrthe bhve gha iti iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {22/60} anya sa bhva bhya praktyartht . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {23/60} anena idnm bhyantare bhve syt . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {24/60} ka puna etayo bhvayo viea . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {25/60} ukta bhvabheda bhye . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {26/60} etat api na asti prayojanam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {27/60} naivayuktam anyasaddhikarae . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {28/60} tath hi arthagati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {29/60} nayuktam ivayuktam ca asnyasmin tatsade kryam vijayate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {30/60} tath hi artha gamyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {31/60} tat yath . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {32/60} abrhmaam naya iti ukte brhmaasadam puruam nayati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {33/60} na asau loam nya kt bhavati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {34/60} evam iha api akartari iti kartpratiedht anyasmin akartari kartsade kryam vijasyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {35/60} kim ca anyat akart kartsadam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {36/60} krakam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {37/60} uttarrtham tarhi krakagrahaam kartavyam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {38/60} parimkhyym sarvebhya krake yath syt . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {39/60} iha m bht . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {40/60} ek tilocchriti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {41/60} deve st iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {42/60} ghaanukramaam ajabviaye avacane hi strpratyaynm api avdavijnam iti vakyati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {43/60} tat na vaktavyam bhavati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {44/60} etat api na asti prayojanam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {45/60} atra api akartari iti eva anuvartiyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {46/60} ## . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {47/60} sajgrahaam ca anarthakam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {48/60} kim kraam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {49/60} sarvatra ghaa darant . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {50/60} asajym api hi gha dyate . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {51/60} ka bhavat dya datta . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {52/60} ka bhavat lbha labdha iti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {53/60} yadi sajgrahaam na kriyate atiprasaga bhavati . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {54/60} kta kaa iti atra kra kaa iti prpnoti . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {55/60} ## . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {56/60} atiprasaga iti cet tat na . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {57/60} kim kraam . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {58/60} abhidhnalakaatvt pratyayasya siddham . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {59/60} abhidhnalaka kttaddhitasamd . (P_3,3.19) KA_II,145.5-146.7 Ro_III,325-327 {60/60} anabhidhnt na bhaviyanti . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {1/53} sarvagrahaam kimartham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {2/53} sarvebhya dhtubhya gha yath syt ajapo api viaye . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {3/53} eka taulanicya . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {4/53} dvau rpanipvau . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {5/53} ## . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {6/53} sarvagrahaam anarthakam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {7/53} kim kraam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {8/53} parimkhyyam iti siddhatvt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {9/53} parimkhyyam iti eva gha siddha ajapo api viaye . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {10/53} na artha sarvagrahaena . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {11/53} asti anyat etasya vacane prayojanam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {12/53} kim . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {13/53} eka pka dvau pkau traya pk iti . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {14/53} prvea api etat siddham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {15/53} na sidhyati . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {16/53} sajym iti prva yoga . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {17/53} na ca e saj . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {18/53} pratykhyyate sajgrahaam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {19/53} atha api kriyate evam api na doa . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {20/53} ajau api sajym eva . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {21/53} yathjtyaka utsarga tathjtyakena apavdena bhavitavyam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {22/53} uttarrtham tarhi . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {23/53} ia ca sarvebhya api yath syt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {24/53} nanu ca ayam i eka eva vaarakalpa . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {25/53} sarveu sdhaneu yath syt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {26/53} upetya adhyate tasmt adhyya . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {27/53} adhyate tasmin adhyya . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {28/53} adhyyanyyyodyvasahrvy ca iti etat niptanam na kartavyam bhavati . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {29/53} etat api na asti prayojanam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {30/53} kriyate nyse eva . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {31/53} uttartham eva tarhi vaktavyam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {32/53} karmavyatihre ac striym iti sarvebhya yath syt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {33/53} etat api na asti prayojanam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {34/53} vakyati etat . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {35/53} karmavyatihre strgrahaam vyatipkrtham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {36/53} pthak grahaam bdhakabdhanrtham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {37/53} vyvacorvyvacarcyartham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {38/53} tatra vyatkdiu doa . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {39/53} siddham tu prakte strgrahae ajgrahaam ijgrahaam ca iti . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {40/53} uttarrtham tarhi abhividhau bhve inu sarvebhya yath syt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {41/53} srviam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {42/53} etat api na asti prayojanam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {43/53} vakyati etat . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {44/53} abhividhau bhvagrahaam napusake ktdinivttyartham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {45/53} pthak grahaam bdhakabdhrtham . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {46/53} na tu lyu iti . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {47/53} idam tarhi prayojanam . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {48/53} praktyraya ya apavda tasya bdhanam yath syt . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {49/53} arthraya ya apavda tasya bdhanam m bht . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {50/53} ek tilocchriti dve st iti . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {51/53} ghaanukramaam ajabviaye . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {52/53} avacane hi strpratyaynm api apavdavijnam iti codayiyati . (P_3,3.20.1) KA_II,146.147.6 Ro_III,327-329 {53/53} tat na vaktavyam bhavati . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {1/12} ## . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {2/12} ghaanukramaam ajabviaye iti vaktavyam . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {3/12} ## . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {4/12} anucyamne hi etasmin strpratyaynm api apavda ayam vijayeta . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {5/12} ek tilocchriti dve st iti .#< drajrau kartari iluk ca># . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {6/12} drajrau kartari vaktavyau iluk ca vaktavya . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {7/12} drayanti iti dr . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {8/12} jarayanti iti jr . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {9/12} ## . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {10/12} karae v vaktavyau . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {11/12} dryate tai dr . (P_3,3.20.2) KA_II,147.7-16 Ro_III,329-330 {12/12} jryanti tai jr . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {1/8} ## . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {2/8} ia ca iti atra apdne striym upasakhynam kartavyam tadantt ca v vaktavya . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {3/8} upetya adhyate tasy uapdhyy updhyy . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {4/8} #< vyuvaranivteu># . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {5/8} iti etasmt vyuvaranivteu gha vaktavya . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {6/8} ra vyu . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {7/8} ra vara . (P_3,3.21) KA_II,147.18-23 Ro_III,330 {8/8} gau iva aktanra pryea iire ka . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {1/11} ## . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {2/11} sami muau iti etat vacanam anarthakam . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {3/11} kim kraam . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {4/11} parimkhyym iti siddhatvt . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {5/11} parimkhyym iti eva siddham . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {6/11} ## . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {7/11} aparimrtham tu ayam rambha . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {8/11} mallasya sagrha muikasya sagha iti . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {9/11} ## . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {10/11} udgrbha nibrbha iti imau abdau chandasi vaktavyau srugudyamananiptanayo . (P_3,3.36) KA_II,148.2-9 Ro_III,331 {11/11} udgrbham ca nigrbham ca brahma dev avvdhan . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {1/22} strgrahaam kimartham . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {2/22} ##. karmavyatihre strgrahaam kriyate vyatipkrtham . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {3/22} iha m bht . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {4/22} vyatipka vartate iti . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {5/22} atha kimartham pthak grahaam . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {6/22} ## . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {7/22} pthak grahaam kriyate bdhakabdhanrtham . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {8/22} ye tasya bdhak tadbdhanrtham . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {9/22} kim prayojanam . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {10/22} ##. vyvacor vartate . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {11/22} vyvacarc vartate . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {12/22} ## . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {13/22} tatra vyatkdiu doa bhavati . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {14/22} vyatk vartate . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {15/22} vyath vartate . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {16/22} ## . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {17/22} siddham etat . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {18/22} katham . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {19/22} prakte eva strgrahae ayam yoga kartavya . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {20/22} striym ktin . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {21/22} tata karmavyatihre ac . (P_3,3.43) KA_II,148.11-149.3 Ro_III,331-332 {22/22} tata ica . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {1/9} bhvagrahaam kimartham . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {2/9} ## . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {3/9} abhividhau bhvagrahaam kriyate napusake ktdinivttyartham . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {4/9} napusakalige ktdaya m bhvan iti . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {5/9} atha kimartham pthak grahaam . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {6/9} ## . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {7/9} pthak grahaam kriyate bdhakabdhrtham : ye tasya bdhak tadbdhanrtham . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {8/9} ##. lyua tu bdhanam na iyate . (P_3,3.44) KA_II,149.5-12 Ro_III,332-333 {9/9} sakanam iti eva bhavati . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {1/15} ## . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {2/15} ajvidhau bhayasya upasakhynam kartavyam . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {3/15} bhayam . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {4/15} atyalpam idam ucyate : bhayasya iti . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {5/15} bhaydnm iti vaktavyam iha api yath syt : bhayam varam . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {6/15} kim prayojanam . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {7/15} ## . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {8/15} napusakalige ktdaya m bhvan iti . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {9/15} ## . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {10/15} kalpdibhya ca pratiedha vaktavya . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {11/15} kalpa artha mantra . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {12/15} ## . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {13/15} javasavau chandasi vaktavyau . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {14/15} rvo astu me java . (P_3,3.56) KA_II,149.14-150.2 Ro_III,333-334 {15/15} ayam me pacaudana sava . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {1/25} kimartham niprvt cinote ap vidhyate na ac eva siddham . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {2/25} na hi asti viea niprvt cinote apa v aca v . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {3/25} tat eva rpam sa eva svara . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {4/25} na sidhyati . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {5/25} hastdne ce gha prpta . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {6/25} tadbdhanrtham . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {7/25} ata uttaram pahati . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {8/25} ## . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {9/25} abvidhau nicigrahaam anarthakam . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {10/25} kim kraam . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {11/25} steyasya ghavidhau pratiedht . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {12/25} steyasya ghavidhau pratiedha ucyate . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {13/25} niprva cinoti steye vartate . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {14/25} asteyrtham tarhi idam vaktavyam . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {15/25} niprvt cinote asteye yath syt . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {16/25} ## . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {17/25} asteyrtham iti cet tat na . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {18/25} kim kraam . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {19/25} aniatvt . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {20/25} na niprvt cinote asteye ap iyate . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {21/25} kim tarhi gha eva iyate . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {22/25} evam tarhi siddhe sati yat niprvt cinote apam sti tat jpayati crya yat tat anta ththaghaktjabitkm iti tat niprvt cinote na bhavati iti . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {23/25} kim etasya jpane prayojanam . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {24/25} nicaya . (P_3,3.58.1) KA_II,150.4-16 Ro_III,334-335 {25/25} ea svara siddha bhavati . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {1/26} ## . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {2/26} vairayo ca upasakhynam . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {3/26} sa vaam saindhavam . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {4/26} dhanajaya rae rae . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {5/26} ## . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {6/26} ghaarthe ka vidheya . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {7/26} kim prayojanam . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {8/26} sthsnpvyadhihaniyudhyartham . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {9/26} sth . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {10/26} pratihante asmin dhnyni iti prastha . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {11/26} prasthe himavata rge . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {12/26} sth . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {13/26} sn . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {14/26} prasnnti tasmin iti prasna . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {15/26} sn . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {16/26} p . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {17/26} prapibanti asym iti prap . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {18/26} p . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {19/26} vyadhi . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {20/26} vidhyanti tena vidham . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {21/26} vyadhi . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {22/26} hani . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {23/26} vighnanti tasmin mansi vighna . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {24/26} hani . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {25/26} yudhi . (P_3,3.58.2) KA_II,150.17-24 Ro_III,335 {26/26} yudhyante tena yudham . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {1/29} kasmt ayam ka vidhyate . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {2/29} hante iti ha . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {3/29} tat hantigrahaam kartavyam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {4/29} na kartavyam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {5/29} praktam anuvartate . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {6/29} kva praktam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {7/29} hana ca vadha . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {8/29} tat vai anekena niptanena vyavacchinnam na akyam anuvartayitum . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {9/29} na etni niptanni . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {10/29} hante ete de . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {11/29} yadi de ghanasvara na sidhyati . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {12/29} ghana . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {13/29} santu tarhi niptanni . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {14/29} nanu ca uktam tat vai anekena niptanena vyavacchinnam na akyam anuvartayitum iti . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {15/29} sambandham anuvartiyate . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {16/29} atha v puna santu de . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {17/29} nanu ca uktam svara na sidhyati iti . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {18/29} na ea doa . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {19/29} akrnta dea . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {20/29} atha yad ikay stamba hanyate katham tatra bhavitavyam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {21/29} ke cid tvat hu . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {22/29} stambaghn iti bhavitavyam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {23/29} apare hu : stambaheti iti bhavitavyam . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {24/29} tiytijtistihetikrtaya ca iti niptanam iti . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {25/29} apare hu . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {26/29} stambahananiti bhavitavyam iti . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {27/29} vakyati etat . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {28/29} ajabbhym strkhalan . (P_3,3.83) KA_II,151.2-11 Ro_III,336 {29/29} striy khalanau vipratiedhena iti . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {1/14} ## . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {2/14} yajdibhya nasya ittve samprasraapratiedha vaktavya . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {3/14} prana iti . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {4/14} evan tarhi it kariyate . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {5/14} ## . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {6/14} yadi ait guapratiedha vaktavya . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {7/14} vina iti . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {8/14} stram ca bhidyate . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {9/14} yathnysam eva astu . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {10/14} nanu ca uktam yajdibhya nasya ittve samprasraapratiedha iti . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {11/14} na ea doa . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {12/14} niptant etat siddham . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {13/14} kim niptanam . (P_3,3.90) KA_II,1551.13-19 Ro_III,336-337 {14/14} prane ca sannakle iti . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {1/12} ## . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {2/12} striym ktin iti atra bdibhya ca iti vaktavyam . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {3/12} pti rddhi dpti . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {4/12} ## . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {5/12} atha v nihym sea akra bhavati iti vaktavyam . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {6/12} yadi nihym sea akra bhavati iti ucyate sras dhvas iti na sidhyati . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {7/12} srasti dhvasti iti prpnoti . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {8/12} kim puna idam parigaanam traya eva bdaya hosvit udharaamtram . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {9/12} kim ca ata . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {10/12} yadi parigaanam bheda bhavati . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {11/12} atha udharaamtram na asti bheda . (P_3,3.94) KA_II,151.21-152.6 Ro_III,337 {12/12} srasti dhvasti iti eva bhavitavyam . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {1/26} ## . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {2/26} sthdibhya sarvpavda ktin prpnoti . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {3/26} sa yath eva aam bdhate evam vuliau api bdheta . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {4/26} km tvam sthyikm asth . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {5/26} km sthyim . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {6/26} ## . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {7/26} siddham etat . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {8/26} katham . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {9/26} avidhne eva sthdipratiedha vaktavya . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {10/26} pratiiddhe tasmin ktin eva bhaviyati . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {11/26} sidhyati . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {12/26} stram tarhi bhidyate . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {13/26} yathnysam eva astu . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {14/26} nanu ca uktam sthdibhya sarvpavdaprasaga iti . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {15/26} na ea doa . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {16/26} purastt apavd anantarn vidhn bdhante iti evam ayam striym ktin aam bdhiyate . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {17/26} vuliau na bdhiyate . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {18/26} ## . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {19/26} rutijiistubhya karae ktin vaktavya . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {20/26} ryate anay ruti . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {21/26} ijyate anay ii . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {22/26} iyate anay ii . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {23/26} styate anay stuti . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {24/26} ## . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {25/26} gljyhbhya ni vaktavya . (P_3,3.95) KA_II,152.8-20 Ro_III,338 {26/26} glni jyni hni . (P_3,3.98) KA_II,152.22-23 Ro_III,339 {1/3} ## . (P_3,3.98) KA_II,152.22-23 Ro_III,339 {2/3} kyabvidhi adhikarae ca iti vaktavyam . (P_3,3.98) KA_II,152.22-23 Ro_III,339 {3/3} samajanti tasym samajy . (P_3,3.100) KA_II,153.2-3 Ro_III,339 {1/3} ## . (P_3,3.100) KA_II,153.2-3 Ro_III,339 {2/3} ka a ca iti vvacanam kartavyam ktin api yath syt . (P_3,3.100) KA_II,153.2-3 Ro_III,339 {3/3} kti . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {1/6} kim niptyate . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {2/6} ie e yagabhva . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {3/6} atyalpam idam ucyate icch iti . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {4/6} icchparicaryparisarymgayynm niptanam kartavyam . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {5/6} jgarte akra v . (P_3,3.102) KA_II,153.5-7 Ro_III,339 {6/6} jgarya jgar . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {1/14} ## . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {2/14} bhid vidrae iti vaktavyam . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {3/14} bhitti any . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {4/14} ## . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {5/14} chidh dvaidhkarae iti vaktavyam . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {6/14} chitti any . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {7/14} ## . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {8/14} r astrym iti vaktavyam . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {9/14} rti any . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {10/14} ## . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {11/14} dhr prapte iti vaktavyam . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {12/14} dhti any . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {13/14} ##. guh giryoadhyo iti vaktavyam . (P_3,3.104) KA_II,153.9-18 Ro_III,340 {14/14} ghi any (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {1/19} kimartha cakra . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {2/19} svarrtha . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {3/19} cita anta udtta bhavati iti antodttatvam yath syt . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {4/19} na etat asti prayojanam . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {5/19} udtta iti vartate bhvr udtta iti . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {6/19} yadi udtta iti vartate vajayajo bhve kyap kimartha pakra . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {7/19} tugartha . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {8/19} hrasvasya piti kti tuk iti . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {9/19} udtta iti vartate . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {10/19} evam api kuta etat tadantasya udttatvam bhaviyati na puna de iti . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {11/19} udtta iti anuvartanasmarthyt yasya aprpta svara tasya bhavati . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {12/19} kasya ca aprpta . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {13/19} antyasya . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {14/19} smnyagrahavightrtha tarhi . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {15/19} kva smnyagrahavightrthena artha . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {16/19} yuvo ankau iti . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {17/19} etat api na asti prayojanam . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {18/19} vakyati etat . (P_3,3.107.1) KA_II,153.20-154.7 Ro_III,340-341 {19/19} siddham tu yuvo anunsikavacant iti . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {1/10} ## . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {2/10} yucprakarae ghaivandividhibhya ca upasakhynam kartavyam . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {3/10} ghaan vandan vedan . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {4/10} ## . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {5/10} ie anicchrthasya iti vaktavyam . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {6/10} anviyate anvea . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {7/10} ## . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {8/10} pare v iti vaktavyam . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {9/10} anym parim cara . (P_3,3.107.2) KA_II,154.8-13 Ro_III,341 {10/10} anym paryeam cara . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {1/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {2/30} dhtvartanirdee vul vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {3/30} k nma sik anyeu hamneu . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {4/30} k nm yik anyeu adhyneu . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {5/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {6/30} iktipau iti etau pratyayau dhtunirdee vaktavyau . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {7/30} pace brhi . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {8/30} pacate brhi . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {9/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {10/30} vart krapratyaya vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {11/30} akra ikra . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {12/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {13/30} rt ipha vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {14/30} repha . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {15/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {16/30} matvartht cha vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {17/30} matvarthya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {18/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {19/30} i ajdibhya vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {20/30} ji ti di . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {21/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {22/30} i vapdibhya vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {23/30} vpi vsi vdi . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {24/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {25/30} ik kydibhya vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {26/30} ki kiri giri . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {27/30} ## . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {28/30} sampaddibhya kvip vaktavya . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {29/30} sampat vipat pratipat pat pariat . (P_3,3.108) KA_II,154.15-155.10 Ro_III,34341-342 {30/30} (P_3,3.113) KA_II,155.12-13 Ro_III,343 {1/5} kta bahulam iti vaktavyam pdahrakdyartham . (P_3,3.113) KA_II,155.12-13 Ro_III,343 {2/5} pdbhym hriyate pdahraka . (P_3,3.113) KA_II,155.12-13 Ro_III,343 {3/5} gale copyate galecopaka . (P_3,3.113) KA_II,155.12-13 Ro_III,343 {4/5} va agnn dhsyamnena . (P_3,3.113) KA_II,155.12-13 Ro_III,343 {5/5} va somena yakyamena . (P_3,3.119) KA_II,155.15-17 Ro_III,343 {1/4} ## . (P_3,3.119) KA_II,155.15-17 Ro_III,343 {2/4} gocardnm grahaam akyam akartum . (P_3,3.119) KA_II,155.15-17 Ro_III,343 {3/4} gha kasmt na bhavati . (P_3,3.119) KA_II,155.15-17 Ro_III,343 {4/4} pryavacant yath kaa nikaa iti pryavacant gha na bhavati . (P_3,3.121) KA_II,155.19-21 Ro_III,344 {1/5} ## . (P_3,3.121) KA_II,155.19-21 Ro_III,344 {2/5} ghavidhau avahrdhrvynm upasakhynam kartavyam . (P_3,3.121) KA_II,155.19-21 Ro_III,344 {3/5} avahriyante asmin avahra . (P_3,3.121) KA_II,155.19-21 Ro_III,344 {4/5} dhriyante asmin dhra . (P_3,3.121) KA_II,155.19-21 Ro_III,344 {5/5} etya etasmin vayanti vya . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {1/8} kimartham idam ucyate na hala ca iti eva siddham . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {2/8} anudake it vakymi iti . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {3/8} iha m bht . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {4/8} udakodacana . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {5/8} ## . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {6/8} udaka anudakagrahaam ca anarthakam . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {7/8} gha kasmt na bhavati . (P_3,3.123) KA_II,156.2-7 Ro_III,344 {8/8} pryavacant yath godohana prasdhana iti . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {1/8} a vaktavya . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {2/8} kha . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {3/8} ara vaktavya . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {4/8} khara . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {5/8} ika vaktavya . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {6/8} khanika . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {7/8} ikavaka vaktavya . (P_3,3.125) KA_II,156.9-10 Ro_III,344 {8/8} khanikavaka . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {1/26} ## . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {2/26} ajabbhym strkhalan bhavanti vipratiedhena . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {3/26} ajapo avaka caya lava . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {4/26} strpratyaynm avaka kti hti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {5/26} iha ubhayam prpnoti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {6/26} citi stuti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {7/26} khala avaka adbheda subheda . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {8/26} ajapo sa eva . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {9/26} iha ubhayam prpnoti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {10/26} accaya sucaya allava sulava . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {11/26} anasya avaka idhmapravracana . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {12/26} ajapo sa eva . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {13/26} iha ubhayam prpnoti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {14/26} palacayana avilavana . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {15/26} strkhalan bhavanti vipratiedhena . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {16/26} ## . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {17/26} striy khalanau bhavata vipratiedhena . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {18/26} strpratyaynm avaka kti hti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {19/26} khala avaka adbheda subheda . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {20/26} iha ubhayam prpnoti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {21/26} adbhed subhed . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {22/26} anasya avaka idhmapravracana . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {23/26} strpratyaynm sa eva . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {24/26} iha ubhayam prpnoti . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {25/26} saktudhn tilapan . (P_3,3.126) KA_II,156.12-22 Ro_III,345 {26/26} khalanau bhavata vipratiedhena . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {1/7} ## . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {2/7} khal kartkaraayo cvyarthayo iti vaktavyam . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {3/7} anhyena bhavat adhyena akyam bhavitum adhyambhavam bhavat . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {4/7} durhyambhavam svhyambhavam . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {5/7} ##. kartkarmagrahaam ca upapadasajrtham draavyam . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {6/7} dveyam vijnyt : abhidheyayo iti . (P_3,3.127) KA_157.2-7 Ro_III,345-346 {7/7} tat crya suht bhtv anvcae : kartkarmagrahaam ca upapadasajrtham iti (P_3,3.130) KA_II,157.9-12 Ro_III,346 {1/5} ## . (P_3,3.130) KA_II,157.9-12 Ro_III,346 {2/5} bhym siyudhididhibhya yuc vaktavya . (P_3,3.130) KA_II,157.9-12 Ro_III,346 {3/5} dusana duryodhana durdarana durdharaa . (P_3,3.130) KA_II,157.9-12 Ro_III,346 {4/5} me ca iti vaktavyam . (P_3,3.130) KA_II,157.9-12 Ro_III,346 {5/5} durmaraa . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {1/26} vatkaraam kimartham . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {2/26} vartamnasmpye vartmn v iti iyati ucyamne vartamne ye pratyay vihit vartamnasmpye dhtumtrt syu . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {3/26} vatkarae puna kriyame na doa bhavati . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {4/26} yadi ca ybhya praktibhya yena vieea vartamne pratyay vihit tbhya praktibhya tena eva vieea vartamnasmpye bhavanti tata amvartamnavat kt syu . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {5/26} atha hi praktimtrt v syu pratyayamtram v syt na amvartamnavat kt syu . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {6/26} iha vartamnasmpye vartamnavat v iti uktv lo eva udhriyate . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {7/26} yadi puna v la bhavati iti eva ucyeta . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {8/26} ata uttaram pahati . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {9/26} ## . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {10/26} vartamnasmpye vartamnavadvacanam kriyate atrdyartham . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {11/26} atrdyartha ayam rambha . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {12/26} ea asmi pacan . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {13/26} ea asmi pacamna iti . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {14/26} na etat asti prayojanam . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {15/26} ladeau atnacau . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {16/26} tatra v la bhavati iti eva siddham . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {17/26} yau tarhi aladeau . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {18/26} ea asmi pavamna . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {19/26} ea asmi yajamna . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {20/26} yau ca api ladeau tau api prayojayata . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {21/26} vartamnavihitasya laa atnacau ucyete . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {22/26} avieea vihita ca ayam yoga . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {23/26} atrdyartham iti khalu api ucyate . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {24/26} bahava ca atrdaya . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {25/26} ea asmi alakariu . (P_3,3.131) KA_II,158.2-16 Ro_III,346-348 {26/26} ea asmi prajaniu . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {1/14} as nma bhaviyatkl . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {2/14} ## . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {3/14} asym bhtavadatidee lalio pratiedha vaktavya . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {4/14} ## . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {5/14} na v vaktavya . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {6/14} kim kraam . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {7/14} apavdasya nimittbhvt . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {8/14} na atra apavdasya nimittam asti . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {9/14} katham . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {10/14} anadyatane hi tayo vidhnam . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {11/14} anadyatane hi tau vidhyete laliau . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {12/14} na ca atra anadyatana kla vivakita . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {13/14} ka tarhi . (P_3,3.132.1) KA_II,158.18-24 Ro_III,347 {14/14} bhtaklasmnyam (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {1/21} ##. as sambhvanam iti aviiau etau arthau . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {2/21} assambhvanayo aviet tadvidhnasya aprpti . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {3/21} asym ye vidhyante te sambhvane api prpnuvanti . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {4/21} ye ca sambhvane vidhyante te asym api prpnuvanti . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {5/21} kim tarhi ucyate aprpti iti . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {6/21} na sdhya prpti bhavati . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {7/21} i vyavasth na prakalpeta . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {8/21} na sarve sarvatra iyante . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {9/21} ## . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {10/21} na v ea doa . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {11/21} kim kraam . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {12/21} sambhvanvayavatvt asy . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {13/21} sambhvanvayavtmik as . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {14/21} as nma pradhrita artha abhinta ca anabhinta ca . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {15/21} sambhvanam nma pradhrita artha abhinta eva. ## . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {16/21} atha v arthsandeha eva puna asya . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {17/21} kim kraam . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {18/21} alamarthatvt sambhvanasya . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {19/21} sambhvane lamarthyam gamyate saym puna anlamarthyam . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {20/21} cryapravtti jpayati sambhvane api anlamarthyam gamyate iti yat ayam sambhvane alam iti ha . (P_3,3.132.2) KA_II,159.1-14 Ro_III,348-350 {21/21} tasmt suhu ucyate na v sambhvanvayavatvt asy iti . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {1/9} ## . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {2/9} kipravacane la asvacane li bhavati vipratiedhena . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {3/9} kipravacane l bhavati iti asya avaka . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {4/9} updhyya cet gata kipram adhyeymahe . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {5/9} asvacabe li bhavati iti asya avaka . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {6/9} updhyya cet gata ase yukta adhyya . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {7/9} iha ubhayam prpnoti . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {8/9} updhyya cet gata ase kipram adhyya . (P_3,3.133.1) KA_II,159.16-201.2 Ro_III,350 {9/9} li bhavati vipratiedhena . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {1/28} ## . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {2/28} anipanne nipannaabda iya sitavya . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {3/28} kim kraam . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {4/28} anipannatvt . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {5/28} deva cet va nipann laya . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {6/28} tatra bhavitavyam sampatsyante laya iti . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {7/28} ## . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {8/28} siddham etat . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {9/28} katham . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {10/28} bhaviyatpratiedht . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {11/28} yat loka bhaviyadvcina abdasya prayogam na myati . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {12/28} ka cit ha . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {13/28} deva cet va sampatsyante laya iti . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {14/28} sa ucyate . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {15/28} m evam voca . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {16/28} sampann laya iti evam brhi . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {17/28} ## . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {18/28} hetubhtaklasamprekitatvt v puna siddham etat . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {19/28} hetubhtaklam varam varkl ca kriy . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {20/28} yadi tarhi nipanna artha kim nipannakryi na kriyante . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {21/28} kni . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {22/28} bhojandni . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {23/28} anyat idnm etat ucyate kim nipannakryi na kriyante iti . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {24/28} yat tu tat nipanna artha na nipanna iti . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {25/28} sa nipanna artha . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {26/28} avayam khalu api kohagateu api liu avahanandni pratkyi . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {27/28} evam iha api nipanna artha . (P_3,3.133.2) KA_II,159.21-160.9 Ro_III,350-351 {28/28} avayam tu janandni pratkyi . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {1/34} ##. astyarthnm bhavantyarthe sarv vibhaktaya . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {2/34} kpa asti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {3/34} kpa bhaviyati . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {4/34} kpa bhavit . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {5/34} kpa abht . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {6/34} kpa st . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {7/34} kpa babhva iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {8/34} katham puna jyate bhavanty ea artha iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {9/34} kartu vidyamnatvt . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {10/34} kart atra vidyate . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {11/34} katham puna jyate kart atra vidyate iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {12/34} kpa anena kad cit da . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {13/34} na ca asya kam cid api apyam payati . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {14/34} sa tu tatra buddhy nitym sattm adhyavasyati . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {15/34} kpa asti iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {16/34} ## . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {17/34} siddham etat . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {18/34} katham . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {19/34} yathsvam et vibhaktaya sveu sveu kleu prayujyante iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {20/34} katham puna jyate yathsvam et vibhaktaya sveu sveu kleu prayujyante iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {21/34} ## . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {22/34} yat na v bhyante . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {23/34} ##. asiddha ca viparysa . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {24/34} na hi ka cit kpa asti iti prayoktavye kpa abht iti prayukte . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {25/34} kim puna kraam . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {26/34} na v bhyante asiddha ca viparysa . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {27/34} iha kim cit indriyakarma kim cit buddhikarma . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {28/34} indriyakarma samsdanam buddhikarmavyavasya . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {29/34} evam hi ka cit paliputram jigamiu ha . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {30/34} ya ayam adhv gantavya paliputrt etasmin kpa bhaviyati . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {31/34} samsdya atikramya uitv kpa st iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {32/34} samsdya atikramya uitv vismtya kpa babhva iti . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {33/34} tat yad indriyakarma tad et vibhaktaya . (P_3,3.133.3) KA_II,160.10-161.2 Ro_III,351-352 {34/34} yad hi buddhikarma tad vartamn bhaviyati . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {1/12} kimartham imau dvau pratiedhau ucyete na adyatanavat iti eva ucyeta . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {2/12} ## . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {3/12} na anadyatanavatpratiedhe laluo pratiedha draavya . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {4/12} ## . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {5/12} adyatanavadvacane hi sati vidhi iyam vijyeta . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {6/12} tatra ka doa . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {7/12} ## . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {8/12} tatra lavidhi prasajyeta . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {9/12} ##. lulo ca ayathklam prayoga prasajyeta . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {10/12} lua api viaye l syt la ca viaye lu syt . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {11/12} adya puna ayam dvau pratiedhau uktv tm ste . (P_3,3.135) KA_II,161.4-14 Ro_III,353-354 {12/12} yathprptem eva adyatane bhaviyati iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {1/28} kimartham idam ucyate na na anadyatanavat iti eva siddham . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {2/28} ## . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {3/28} akriyprabandhrtha ayam rambha . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {4/28} kim ucyate akriyprabandha . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {5/28} na puna kriyprabandhrtha api syt . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {6/28} ## . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {7/28} kriyprabandhrtham iti cet vacanam anarthakam . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {8/28} siddham kriyprabandhe prvea eva . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {9/28} idam tarhi prayojanam . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {10/28} anahortrm iti vakymi iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {11/28} iha m bht . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {12/28} ya ayam triadrtra gm tasya ya avara pacadaartra iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {13/28} ## . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {14/28} ahortrapratiedhrtham iti cet tat na aniatvt . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {15/28} kim kraam . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {16/28} aniatvt . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {17/28} atra api na anadyatanavat iti eva iyate . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {18/28} idam tarhi prayojanam : bhaviyati iti vakymi iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {19/28} iha ma bht . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {20/28} ya ayam adhv gata paliputrt tasya yat avaram skett iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {21/28} na aniatvt . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {22/28} atra api na anadyatanavat iti eva iyate . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {23/28} idam tarhi prayojanam marydvacane iti vakymi iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {24/28} iha m bht . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {25/28} ya ayam adhv aparima gantavya tasya yat avaram skett iti . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {26/28} atra api na anadyatanavat iti eva iyate . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {27/28} tasmt suhu ucyate bhaviyati marydvacane avarasmin iti akriyprabandhrtham . (P_3,3.136) KA_II,161.16-162.13 Ro_III,354-355 {28/28} kriyprabandhrtham iti cet vacannarthakyam iti . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {1/8} ## . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {2/8} anahortrm iti tadvibhge pratiedha vaktavya . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {3/8} ya ayam triadrtra gmtasya ya avara ardhamsa . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {4/8} ## . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {5/8} tai ca vibhge iti vaktavyam : ya ayam msa gmtasya ya avara pacadaartra iti . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {6/8} dveyam vijnyt : ahortrm eva ahortrai vibhge pratiedha iti . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {7/8} tat crya suht bhtv anvcae : anahortrm iti tadvibhge pratiedha . (P_3,3.137) KA_II,162.15-21 Ro_III,356 {8/8} tai ca vibhge iti . (P_3,3.138) KA_II,162.23 Ro_III,356) {1/4} kasmin parasmin . (P_3,3.138) KA_II,162.23 Ro_III,356) {2/4} klavibhge . (P_3,3.138) KA_II,162.23 Ro_III,356) {3/4} kuta etat . (P_3,3.138) KA_II,162.23 Ro_III,356) {4/4} yogavibhgakaraasmarthyt . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {1/6} sdhantipattau iti api vaktavyam iha api yath syt . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {2/6} abhokyata bhavn msena yadi matsampe siyata iti . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {3/6} tat tarhi vaktavyam . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {4/6} na vaktavyam . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {5/6} na antarea sdhanam kriyy pravtti asti iti sdhantipatti cet kriytipatti api bhavati . (P_3,3.139) KA_II,163.2-5 Ro_III,357 {6/6} tatra kriytipattau iti eva siddham . (P_3,3.140) KA_II,163.7-8 Ro_III,357 {1/4} ## . (P_3,3.140) KA_II,163.7-8 Ro_III,357 {2/4} bhte l utpydiu draavya . (P_3,3.140) KA_II,163.7-8 Ro_III,357 {3/4} uta adhyiyata . (P_3,3.140) KA_II,163.7-8 Ro_III,357 {4/4} api adhyaiyata . (P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {1/4} ## . (P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {2/4} vibh garhprabhtau prk utpibhym iti vaktavyam . (P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {3/4} v utpyo iti hi ucyamne sandeha syt : prk v utpibhym saha v iti . (P_3,3.141) KA_II,163.10-13 Ro_III,357-358 {4/4} tat crya suht bhtv anvcae vibh garhprabhtau prk utpibhym iti . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {1/10} ## . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {2/10} garhym lavidhi narthaka . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {3/10} kim kraam . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {4/10} kriysamptivivakitatvt . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {5/10} kriyy atra asampti gamyate . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {6/10} ea ca nma nyyya vartamna kla yatra kriy aparisampt bhavati . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {7/10} tatra vartamne la iti eva siddham . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {8/10} yadi vartamne la iti evam atra la bhavati atnacau prpnuta . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {9/10} iyete ca atnacau : api mm yjayantam paya . (P_3,3.142) KA_II,163.15-20 Ro_III,358 {10/10} api mm yjayamnam paya . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {1/10} ## . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {2/10} kivttasya anadhikrt uttaratra akivttagrahaam anarthakam . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {3/10} nivttam kivtte iti . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {4/10} tasmin nivtte avieea kivtte akivtte ca bhaviyati . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {5/10} idam tarhi prayojanam upapadasajm vakymi iti . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {6/10} upapadasajvacane kim prayojanam . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {7/10} upapadam ati iti samsa yath syt . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {8/10} ati iti pratiedha prpnoti . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {9/10} yad tarhi la satsajau tad upapadasaj bhaviyati . (P_3,3.145) KA_II,164.2-8 Ro_III,358-359 {10/10} bhaviyadadhikravihitasya la satsjau ucyete avieavihita ca ayam . (P_3,3.147) KA_II,164.10-12 Ro_III,359 {1/4} ## . (P_3,3.147) KA_II,164.10-12 Ro_III,359 {2/4} jtuyado lividhne yadyadyo upasakhynam kartavyam . (P_3,3.147) KA_II,164.10-12 Ro_III,359 {3/4} yad bhavadvidha katriyam yjayet . (P_3,3.147) KA_II,164.10-12 Ro_III,359 {4/4} yadi bhavadvidha katriyam yjayet . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {1/7} ## . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {2/7} citrkarae yadipratiedha anarthaka . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {3/7} kim kraam . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {4/7} arthnyatvt . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {5/7} na hi yadau upapade citrkaraam gamyate . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {6/7} kim tarhi . (P_3,3.151) KA_II,164.14-16 Ro_III,359-360 {7/7} sambhvanam . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {1/13} ## . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {2/13} hetuhetumato li v iti vaktavyam . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {3/13} anena cet yyt na akaam parybhavet . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {4/13} anena cet ysyati na akaam parybhaviyati . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {5/13} ## . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {6/13} bhaviyadadhikre iti vaktavyam . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {7/13} iha m bht . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {8/13} varati iti dhvati . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {9/13} hanti iti palayate . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {10/13} atha idnm atnacau atra kasmt na bhavata . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {11/13} ## . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {12/13} ## . (P_3,3.156) KA_II,164.18-165.5 Ro_III,360 {13/13} ## . (P_3,3.157) KA_II,165.7-8 Ro_III,361 {1/4} ## . (P_3,3.157) KA_II,165.7-8 Ro_III,361 {2/4} kmapravedanam cet gamyate iti vaktavyam . (P_3,3.157) KA_II,165.7-8 Ro_III,361 {3/4} iha m bht . (P_3,3.157) KA_II,165.7-8 Ro_III,361 {4/4} icchan kaam karoti . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {1/12} vidhyadhayo ka viea . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {2/12} vidhi nma preaam . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {3/12} adham nm satkrprvik vypra . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {4/12} atha nimantramantraayo ka viea . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {5/12} sannihitena nimantraam bhavati asannihitena ca mantraam . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {6/12} na ea asti viea . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {7/12} asannihitena api nimantraam bhavati sannihitena ca mantraam . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {8/12} evam tarhi yat niyogata kartavyam tat nimantraam . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {9/12} kim puna tat . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {10/12} havyam kavyam v . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {11/12} brhmaena siddham bhujyatm iti ukte adharma pratykhytu . (P_3,3.161.1) KA_II,165.10-15 Ro_III,361 {12/12} mantrae kmacra . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {1/51} katham puna idam vijyate . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {2/51} nimantradnm arthe iti hosvit nimantradiu gamyamneu iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {3/51} ka ca atra viea . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {4/51} ## . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {5/51} nimantradnm arthe iti cet mantrayai nimantrayai bhavantam iti pratyaynupapatti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {6/51} kim kraam . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {7/51} prakty abhihitatvt . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {8/51} prakty abhihita sa artha iti ktv pratyaya na prpnoti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {9/51} ## . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {10/51} dvivacanabahuvanayo ca a prasiddhi . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {11/51} kim kraam . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {12/51} ekrthatvt . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {13/51} eka ayam artha nimantraam nma . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {14/51} tasya ekatvt ekavacanam eva prpnoti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {15/51} astu tarhi nimantradiu gamyamneu . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {16/51} iha api tarhi prpnoti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {17/51} devadatta bhavantam mantrayate . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {18/51} devadatta bhavantam nimantrayate iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {19/51} ## . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {20/51} siddham etat . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {21/51} katham . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {22/51} dvitykkasya dhto prakte pratyayrthe pratyaya bhavati iti vaktavyam . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {23/51} ke ca prakt arth . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {24/51} bhvakarmakartra . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {25/51} bhavet siddham prpnotu bhavn mantraam anubhavatu bhavn amantraam iti yatra dvitya kkyate . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {26/51} idam tu na sidhyati mantrayai nimantrayai iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {27/51} atra api dvitya kkyate . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {28/51} ka . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {29/51} nimantri eva . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {30/51} mantrayai mantraam . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {31/51} nimantrayai nimantraam . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {32/51} katham puna nimnatri nimantraam kket . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {33/51} da ca bhvena bhvayoga . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {34/51} tat yath ii ii yujyate strtvam ca strtvena . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {35/51} yvat atra dvitya kkyate asti tarhi nimantradnm arthe iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {36/51} nanu ca uktam nimantradnm arthe iti cet mantrayai nimantrayai bhavantam iti pratyaynupapatti prakty abhihitatvt iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {37/51} na ea doa . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {38/51} ya asau dvitya kkyate sa eva mama pratyayrtha bhaviyati . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {39/51} ayam tarhi doa dvivacanabahuvanprasiddhi ca ekrthatvt iti . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {40/51} na ea doa . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {41/51} ##. supm sakhy ca eva artha karmdaya ca . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {42/51} tath tim . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {43/51} ## . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {44/51} prasiddha tatra niyama . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {45/51} ## . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {46/51} atha v praktn arthn apekya niyama . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {47/51} ke ca prakt . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {48/51} ekatvdaya . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {49/51} ekasmin eva ekavacanam na dvayo na bahuu . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {50/51} dvayo eva dvivacanam naikasmin na bahuu . (P_3,3.161.2) KA_II,165.16-166.22 Ro_III,362-365 {51/51} bahuu eva bahuvacanam na ekasmin na dvayo iti . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {1/18} kimartham praidiu artheu kty vidhyante na avieea vihit kty te praidiu bhaviyanti anyatra ca . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {2/18} praidiu ktynm vidhnam niyamrtham . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {3/18} niyamrtha ayam rambha . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {4/18} praidiu eva kty yath syu iti . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {5/18} ##. praidiu ktynm vacanam niyamrtham iti cet tat aniam prpnoti . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {6/18} na hi praidiu eva kty iyante . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {7/18} kim tarhi . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {8/18} avieea iyante . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {9/18} busopendhyam topendhyam ghanghtyam . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {10/18} ## . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {11/18} vidhyartham tu praidiu ktynm vacanam . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {12/18} ayam praidiu lo vidhyate . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {13/18} sa vieavihita smnyavihitn ktyn bdheta . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {14/18} vsarpea kty api bhaviyanti . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {15/18} na syu . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {16/18} kim kraam . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {17/18} striy prk iti vacant . (P_3,3.163) KA_II,166.24-167.7 Ro_III,365-366 {18/18} prk striy v asarpa . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {1/10} prathamnteu iti vaktavyam . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {2/10} kim prayojanam . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {3/10} iha m bht . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {4/10} kle bhukte . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {5/10} tat tarhi vaktavyam . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {6/10} na vaktavyam . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {7/10} praidiu iti vartate . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {8/10} tat ca avayam praidigrahaam anuvartyam . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {9/10} prathamnteu iti hi ucyamne iha api prasajyeta . (P_3,3.167) KA_II,167.9-12 Ro_III,366 {10/10} kla pacati bhtni kla saharati praj . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {1/80} ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {2/80} hisvo parasmaipadtmanepadagrahaam kartavyam hi parasmaipadnm yath syt sva tmanepadnm iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {3/80} kim prayojanam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {4/80} ldeapratiedhrtham . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {5/80} ldeau hisvau m bhtm iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {6/80} kim ca syt yadi ldeau hisvau sytm . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {7/80} tiantam padam iti padasaj na syt . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {8/80} mt bht evam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {9/80} subantam padam iti padasaj bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {10/80} katham svdyutpatti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {11/80} lakrasya kttvt prtipadikatvam tadrayam pratyayavidhnam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {12/80} lakra kt . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {13/80} tasya kttvt kt prtipadikam iti prtipadikasaj . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {14/80} prtipadikray svdyutpatti api bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {15/80} yadi svdyutpatti supm ravaam prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {16/80} avyayt iti subluk bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {17/80} katham avyayatvam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {18/80} vibhaktisvarapratirpak ca nipt bhavanti iti niptasaj . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {19/80} niptam avyayam iti avyayasaj . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {20/80} iha tarhi sa bhavn lunhi lunhi iti eva ayam lunti ti atia iti nighta na prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {21/80} ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {22/80} samasakhyrtham ca hisvo parasmaipadtmanepadagrahaam kartavyam hi parasmaipadnm yath syt sva tmanepadnm . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {23/80} vyatikara m bht iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {24/80} ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {25/80} na v hisvo parasmaipadtmanepadagrahaam kartavyam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {26/80} kim kraam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {27/80} tadhvamo deavacanam jpakam paddeasya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {28/80} yat ayam v ca tadhvamo iti ha tat jpayati crya paddeau hisvau iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {29/80} ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {30/80} tatra paddee pittvasya a ca pratiedha vaktavya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {31/80} pittvasya tvat . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {32/80} sa bhavn lunhi lunhi iti eva ayam lunti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {33/80} a khalu api . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {34/80} sa aham lunhi lunhi iti evam lunni . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {35/80} pittvasya tvat na vaktavya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {36/80} pitpratiedhe yogavibhga kariyate . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {37/80} iha se hi bhavati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {38/80} tata apit ca . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {39/80} apit ca bhavati yvn hi nma . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {40/80} a ca api na vaktavya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {41/80} i kte skasya dea bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {42/80} idam iha sampradhryam : kriyatm dea iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {43/80} kim atra kartavyam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {44/80} paratvt gama . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {45/80} nitya dea . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {46/80} kte api i prpnoti akte api prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {47/80} api nitya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {48/80} kte api dee prpnoti akte api prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {49/80} anitya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {50/80} anyasya kte api dee prpnoti anyasya akte api prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {51/80} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {52/80} dea api anitya . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {53/80} anyasya kte i prpnoti anyasya akte . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {54/80} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {55/80} ubhayo anityayo paratvt gama . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {56/80} i kte skasya dea bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {57/80} idam tarhi sa aham bhukva bhukva iti evam bhunajai iti naso allopa iti akralopa na prpnoti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {58/80} samasakhyrthatvam ca api aparihtam eva. ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {59/80} siddham etat . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {60/80} katham . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {61/80} lomadhyamapuruaikavacanasya kriysamabhihre dve bhavata iti vaktavyam . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {62/80} kena vihitasya kriysamabhihre lomadhyamapuruaikavacanasya dvirvacanam ucyate . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {63/80} etat eva jpayati crya bhavati kriysamabhihre lo iti yat ayam kriysamabhihre lomadhyamapuruaikavacanasya dvirvacanam sti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {64/80} kuta nu khalu etat jpakt atra lo bhaviyati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {65/80} na puna ya eva asau avieavihita sa yad kriysamabhihre bhavati tad asya dvirvacanam bhavati iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {66/80} lomadhyamapuruaikavacane eva khalu api siddham syt . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {67/80} imau ca anyau hisvau sarvem purum sarvem vacannm iyete . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {68/80} stram ca bhidyate . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {69/80} yathnysam eva astu . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {70/80} nanu ca uktam hisvo parasmaipadtmanepadagrahaam ldeapratiedhrtham . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {71/80} samasakhyrtham ca iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {72/80} na ea doa . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {73/80} ## . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {74/80} yogavibhga kariyate . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {75/80} kriysamabhihre lo bhavati . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {76/80} tata loa hisvau bhavata . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {77/80} lo iti eva anuvartate . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {78/80} loa yau hisvau iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {79/80} katham v ca tadhvamo iti . (P_3,4.2) KA_II,168.18-170.14 Ro_III,369-373 {80/80} v ca tadhvambhvina loa iti evam etat vijyate . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {1/10} kimartham idam ucyate . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {2/10} anuprayoga yath syt . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {3/10} na etat asti prayojanam . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {4/10} hisvntam avyaktapadrthakam . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {5/10} tena aparisampta artha iti ktv anuprayoga bhaviyati . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {6/10} idam tarhi prayojanam . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {7/10} yathvidhi iti vakymi iti . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {8/10} etat api na asti prayojanam . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {9/10} samuccaye smnyavacanasya iti vakyati . (P_3,4.4) KA_II,170.16-19 Ro_III,373 {10/10} tatra antarea vacanam yathvidhi anuprayoga bhaviyati . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {1/9} kimartham idam ucyate . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {2/9} anuprayoga yath syt . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {3/9} na etat asti prayojanam . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {4/9} hisvntam avyaktapadrthakam . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {5/9} tena aparisampta artha iti ktv anuprayoga bhaviyati . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {6/9} idam tarhi prayojanam . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {7/9} smnyavacanasya iti vakymi iti . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {8/9} etat api na asti prayojanam . (P_3,4.5) KA_II,170.21-24 Ro_III,373-374 {9/9} smnyavacanasya anuprayoga astu vieavacanasya iti smnyavacanasya anuprayoga bhaviyati laghutvt . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {1/10} ## . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {2/10} upasavdakayo vacanam narthakam . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {3/10} kim kraam . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {4/10} liarthatvt . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {5/10} liarthe le iti eva siddham . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {6/10} ka puna liartha . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {7/10} ke cit tvat hu . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {8/10} hetuhetumato li iti . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {9/10} apare hu : vaktavya eva etasmin viee li . (P_3,4.8) KA_II,171.2-6 Ro_III,374 {10/10} prayujyate hi loke yadi me bhavn idam kuryt aham api te idam dadym . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {1/16} tumarthe iti ucyate . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {2/16} ka tumartha . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {3/16} kart . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {4/16} yadi evam na artha tumarthagrahaena . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {5/16} yena eva khalu api hetun kartari tumun bhavati tena eva hetun saydaya api bhaviyanti . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {6/16} evam tarhi siddhe sati yat tumarthagrahaam karoti tat jpayati crya asti anya kartu tumuna artha iti . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {7/16} ka puna asau . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {8/16} bhva . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {9/16} kuta nu khalu etat bhve tumun bhaviyati . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {10/16} na puna karmdiu krakeu iti . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {11/16} jpakt ayam kartu apakyate . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {12/16} na ca anyasmin arthe diyate . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {13/16} anirdirth pratyay svrthe bhavanti iti svrthe bhaviyati tat yath guptijkidbhya san yvdibhya kan iti . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {14/16} sa asau svrthe bhavan bhve bhaviyati . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {15/16} kim etasya jpane prayojanam . (P_3,4.9) KA_II,171.9-17 Ro_III,375 {16/16} avyayakta bhve bhavanti iti etat na vaktavyam bhavati . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {1/12} kimartham mea snubandhakasya ttvabhtasya grahaam kriyate na udcm mea iti eva ucyeta . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {2/12} tatra ayam api artha . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {3/12} udcm mea iti vyatihragrahaam na kartavyam bhavati . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {4/12} kim kraam . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {5/12} tadviaya hi sa . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {6/12} vaytihraviaya eva mayati . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {7/12} evam tarhi siddhe sati yat mea snubandhakasya ttvabhtasya grahaam karoti tat jpayati crya na anubandhaktam anejantatvam bhavati iti .kim etasya jpane prayojanam . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {8/12} tatra asarpasarvdeadppratiedhe pthaktvanirdea ankrntatvt iti uktam . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {9/12} tat na vaktavyam bhavati . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {10/12} kimartham puna idam ucyate na samnakartkayo prvakle iti eva siddham . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {11/12} aprvaklrtha ayam rambha . (P_3,4.19) KA_171.19-172.4 Ro_III,375-376 {12/12} prvam hi asau ycate pact apamayate . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {1/17} iha kasmt na bhavati : prvam bhukte pact vrajati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {2/17} svaabdena uktatvt na bhavati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {3/17} na tarhi idnm idam bhavati : prvam bhuktv tata vrajati iti . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {4/17} na etat kriypaurvaklyam . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {5/17} kim tarhi . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {6/17} kartpaurvaklyam . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {7/17} prvam hi asau bhuktv anyebhya bhoktbhya tata pact vrajati anyebhya vrajitbhya . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {8/17} iha kasmt na bhavati : syate bhoktum iti . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {9/17} kuta kasmt na bhavati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {10/17} kim se hosvit bhuje . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {11/17} bhuje kasmt na bhavati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {12/17} aprvaklatvt . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {13/17} se tarhi kasmt na bhavati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {14/17} yasmt atra la bhavati . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {15/17} etat atra praavyam . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {16/17} la atra katham bhavati iti . (P_3,4.21.1) KA_II,172.6-13 Ro_III,376-377 {17/17} la ca atra vsarpea bhaviyati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {1/40} ## . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {2/40} samnakartkayo iti bahuu ktv na prpnoti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {3/40} sntv bhuktv ptv vrajati iti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {4/40} kim puna kraam na sidhyati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {5/40} dvivacananirdet . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {6/40} dvivacanena ayam nirdea kriyate . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {7/40} tena dvayo eva paurvaklye syt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {8/40} bahnm na syt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {9/40} ## . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {10/40} siddham etat . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {11/40} katham . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {12/40} kriypradhanatvt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {13/40} kriypradhna ayam nirdea . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {14/40} na atra nirdea tantram . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {15/40} katham puna tena eva nma nirdea kriyate tat ca atantram syt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {16/40} tatkr ca bhavn taddve ca . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {17/40} nntaryakatvt atra dvivacanena nirdea kriyate . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {18/40} avayam kay cit vibhakty kena cit vacanena nirdea kartavya . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {19/40} tat yath ka cit annrth likalpam satuam sapallam harati nntaryakatvt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {20/40} sa yvat deyam tvat dya tuapallni utsjati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {21/40} tath ka cit msrth matsyn saakaln sakaakn harati nntaryakatvt . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {22/40} sa yvat deyam tvat dya akalakaakn utsjati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {23/40} evam iha api nntaryakatvt dvivacanena nirdea kriyate . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {24/40} na hi atra nirdea tantram . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {25/40} evam api ##. tat yath . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {26/40} loke brhmanm prvam nyatm iti ukte sarvaprva nyate . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {27/40} evam iha api sarvaprvy kriyy prpnoti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {28/40} ## . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {29/40} samnakartkayo anantyasya iti vaktavyam . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {30/40} sidhyati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {31/40} stram tarhi bhidyate . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {32/40} yathnysam eva astu . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {33/40} nanu ca uktam samnakartkayo iti bahuu aprpti iti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {34/40} parihtam etat siddham tu kriypradhanatvt iti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {35/40} nanu ca uktam evam api lokavijnt na sidhyati iti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {36/40} na ea doa sarvem atra vrajikriym prati paurvaklyam . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {37/40} sntv vrajati bhuktv vrajati ptv vrajati iti . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {38/40} evam ca ktv prayoga aniyata bhavati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {39/40} sntv bhuktva ptv vrajati . (P_3,4.21.2) KA_II,172.14-173.10 Ro_III,377-378 {40/40} ptv sntv bhutv vrajati iti . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {1/11} ## . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {2/11} vydya svapiti iti upasakhynam kartavyam . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {3/11} kim puna kraam na sidhyati . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {4/11} aprvaklatvt . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {5/11} prvam hi asau svapiti pact vydadti . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {6/11} ## . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {7/11} na v kartavyam . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {8/11} kim kraam . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {9/11} svapnasya avaklatvt . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {10/11} avarakla svapna . (P_3,4.21.3) KA_II,173.11-16 Ro_III,379 {11/11} avayam asau vydya muhurtam api svapiti . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {1/13} kim iyam prpte vibh hosvit aprpte . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {2/13} katham ca prpte katham v aprpte . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {3/13} bhkye iti v nitye prpte anyatra v aprpte . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {4/13} kim ca ata . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {5/13} yadi prpte bhkye ani vibh prpnoti anyatra ca i na sidhyati . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {6/13} atha aprpte . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {7/13} ## . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {8/13} agrdiu aprptavidhe samsapratiedha vaktavya . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {9/13} sa tarhi vaktavya . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {10/13} na vaktavya . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {11/13} uktam etat am eva avyayena iti atra evakrakaraasya prajojanam . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {12/13} am eva avyayena yat tulyavidhnam upapadam tatra samsa yath syt . (P_3,4.24) KA_II,173.18-25 Ro_III,379-381 {13/13} am ca anyena ca yat tulyavidhnam upapadam tatra m bht iti . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {1/10} kimartham svdumi makrntatvam niptyate na khamu prakta sa anuvartiyate . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {2/10} ## . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {3/10} svdumi mntaniptanam kriyate krbhvrtham . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {4/10} kra m bht iti . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {5/10} svdvm ktv yavgm bhukte . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {6/10} svdukram yavgm bhukte . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {7/10} ## . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {8/10} cvyantasya ca makrntatvam niptyate . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {9/10} asvdu svdu ktv bhukte . (P_3,4.26.1) KA_II,174.2-8 Ro_III,381 {10/10} svdukram bhukte . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {1/71} #< ca tumuna samndhikarae># . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {2/71} ca tumuna pratyay samndhikarae vaktavy . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {3/71} kena . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {4/71} anuprayogea . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {5/71} kim prayojanam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {6/71} svdukram yavg bhujyate devadattena iti devadatte tty yath syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {7/71} kim ca kraam na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {8/71} amul abhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {9/71} nanu ca bhujipratyayena anabhihita kart iti ktv anabhihitraya vidhi bhaviyati tty . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {10/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati tty yavgvm dvity prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {11/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {12/71} amul anabhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {13/71} yadi puna ayam karmai vijyeta a evam akyam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {14/71} iha hi svdukram yavgm bhukte devadatta iti yavgvm dvity na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {15/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {16/71} amul abhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {17/71} nanu ca bhujipratyayena anabhihitam karma iti ktv anabhihitraya vidhi bhaviyati dvity . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {18/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati dvity devadatte tty prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {19/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {20/71} amul anabhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {21/71} atha anena ktvym artha : paktv odana bhujyate devadattena iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {22/71} bham artha . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {23/71} devadatte tty yath syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {24/71} kim ca kraam na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {25/71} ktvay abhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {26/71} nanu ca bhujipratyayena anabhihita kart iti ktv anabhihitraya vidhi bhaviyati tty . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {27/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati tty odane dvity prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {28/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {29/71} ktvay anabhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {30/71} yadi puna ayam karmai vijyeta a evam akyam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {31/71} iha hi paktv odanam bhukte devadatta iti odane dvity na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {32/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {33/71} ktvay abhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {34/71} nanu ca bhujipratyayena anabhihitam karma iti ktv anabhihitraya vidhi bhaviyati dvity . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {35/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati dvity devadatte tty prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {36/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {37/71} ktvay anabhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {38/71} atha anena tumuni artha . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {39/71} bhoktum odana pacyate devadattena . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {40/71} bham artha . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {41/71} devadatte tty yath syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {42/71} kim ca kraam na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {43/71} tumun abhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {44/71} nanu ca pacipratyayena anabhihita kart iti ktv anabhihitraya vidhi bhaviyati tty . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {45/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati tty odane dvity prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {46/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {47/71} tumun anabhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {48/71} yadi puna ayam karmai vijyeta a evam akyam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {49/71} iha hi bhoktum odanam pacati devadatta iti odane dvity na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {50/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {51/71} tumun abhihitam karma iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {52/71} nanu ca pacipratyayena anabhihitam karma iti ktv anabhihitraya vidhi bhaviyati dvity . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {53/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati dvity devadatte tty prpnoti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {54/71} kim kraam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {55/71} tumun anabhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {56/71} atha anena iha artha paktv odanam grma gamyate devadattena . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {57/71} bham artha . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {58/71} devadatte tty yath syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {59/71} kim ca kraam na syt . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {60/71} ktvay abhihita kart iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {61/71} nanu ca gamipratyayena anabhihita kart iti ktv anabhihitraya vidhi bhaviyati tty . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {62/71} yadi sati abhidhne ca anabhidhne ca kuta cit anabhidhnam iti ktv anabhihitraya vidhi bhaviyati tty yat uktam odane dvity prpnoti iti sa doa na jyate . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {63/71} tat tarhi vaktavyam ca tumuna samndhikarae iti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {64/71} na vaktavyam . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {65/71} avyayakta bhve bhavanti iti bhve bhaviyanti . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {66/71} kim vaktavyam etat . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {67/71} na hi . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {68/71} katham anucyamnam gasyate . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {69/71} tumarthe iti vartate . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {70/71} tumartha ca ka . (P_3,4.26.2) KA_II,174.9-175.22 Ro_III,382-385 {71/71} bhva . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {1/7} lopacsynyatarasygrahaam akyam akartum . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {2/7} katham gopadam va deva iti . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {3/7} prti praakarm . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {4/7} tasmt ea ka . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {5/7} yadi ka vibhatnm ravaam prpnoti . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {6/7} ryante eva atra vibhaktaya . (P_3,4.32) KA_II,175.24-26 Ro_III,385 {7/7} tat yath ekena gopadaprea . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {1/20} ## . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {2/20} hana karae anarthakam vacanam . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {3/20} kim kraam . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {4/20} hisrthebhya amulvidhnt . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {5/20} hisrthebhya amulvidhyate . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {6/20} tena eva siddham . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {7/20} ## . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {8/20} arthavat tu hante amulvacanam . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {9/20} ka artha . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {10/20} ahisrthasya vidhnt . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {11/20} ahisrthnm amul yath syt . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {12/20} asti puna ayam kva cit hanti ahisrtha yadartha vidhi syt . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {13/20} asti iti ha . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {14/20} pyupaghtam vedim hanti . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {15/20} ## . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {16/20} nityasamsrtham ca hisrtht api hante anena vidhi eitavya . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {17/20} katham puna icchat api hisrtht hante anena vidhi labhya . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {18/20} anena astu tena v iti tena syt vipratiedhena . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {19/20} ## . (P_3,4.37) KA_II,176.2-14 Ro_III,386 {20/20} yat ayam nityasamsrtham ca iti ha tat jpayati crya hisrtht api hante anena vidhi bhavati iti . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {1/7} iha kasmt na bhavati . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {2/7} grme baddha iti . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {3/7} evam vakymi . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {4/7} adhikarae bandha sajym . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {5/7} tata kartro jvapuruayo naivaho iti . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {6/7} katham alikbandham baddha calikbanadham baddha . (P_3,4.41) KA_II,176.16-18 Ro_III,387 {7/7} upamne karmai ca iti evam bhaviyati . (P_3,4.60) KA_II,176.20 Ro_III,387 {1/3} ayukta ayam nirdea . (P_3,4.60) KA_II,176.20 Ro_III,387 {2/3} tiraci iti bhavitavyam . (P_3,4.60) KA_II,176.20 Ro_III,387 {3/3} sautra ayam nirdea . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {1/6} arthagrahaam kimartham . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {2/6} ndhpratyaye iti iyati ucyamne iha eva syt dvidhktya . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {3/6} iha na syt dvaidhaktya . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {4/6} arthagrahae puna kriyame na doa bhavati . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {5/6} ndhpratyaye siddham bhavati ya ca anya tena samnrtha . (P_3,4.62) KA_II,176.22-177.3 Ro_III,387-388 {6/6} atha pratyayagrahaam kimartham iha m bht hiruk ktv pthak ktv (P_3,4.64) KA_II,177.5 Ro_III,388 {1/3} ayukta ayam nirdea . (P_3,4.64) KA_II,177.5 Ro_III,388 {2/3} anci iti bhavitavyam . (P_3,4.64) KA_II,177.5 Ro_III,388 {3/3} sautra ayam nirdea . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {1/86} kimartham idam ucyate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {2/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {3/86} kartari kta bhavanti iti ucyate andee svthavijnt . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {4/86} anirdirth pratyay svrthe bhavanti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {5/86} tat yath . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {6/86} guptijkidbhya san yvdibhya kan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {7/86} evam ime api pratyay svrthe syu . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {8/86} svrthe m bhvan kartari yath syu iti evamartham idam ucyate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {9/86} na etat asti prayojanam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {10/86} yam icchati svrthe ha tam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {11/86} bhve gha bhavati iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {12/86} karmai tarhi m bhvan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {13/86} karmai api yam icchati ha tam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {14/86} dha karmai ran iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {15/86} karadhikaraayo tarhi m bhvan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {16/86} karadhikaraayo api yam icchati ha tam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {17/86} lyu karadhikaraayo bhavati iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {18/86} sampradnpdnayo tarhi m bhvan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {19/86} sampradnpdnayo api yam icchati ha tam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {20/86} dagoghnau sampradne bhmdaya apdne iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {21/86} ya idnm anya pratyaya ea sa antarea vacanam kartari eva bhaviyati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {22/86} tat eva tarhi prayojanam svrthe m bhvan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {23/86} nanu ca uktam yam icchati svrthe ha tam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {24/86} bhve gha bhavati iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {25/86} anya sa bhva bhya praktyartht . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {26/86} anena idnm bhyantare bhve syu . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {27/86} tatra m bhvan iti kartgrahaam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {28/86} ka puna anayo bhvayo viea . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {29/86} ukta bhvabheda bhye . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {30/86} asti prayojanam etat . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {31/86} kim tarhi iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {32/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {33/86} tatra khyundnm pratiedha vaktavya . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {34/86} khyundaya kartari m bhvan iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {35/86} nanu ca karae khundaya vidhyante . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {36/86} te kartari na bhaviyanti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {37/86} tena ca karae syu anena ca kartari . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {38/86} nanu ca apavdatvt khyunday bdhak syu . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {39/86} na syu . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {40/86} kim kraam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {41/86} nnvkyatvt . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {42/86} nnvkyam tat ca idam ca . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {43/86} samnavkye apavdai utsargh bdhyante . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {44/86} nnvkyatvt bdhanam na prpnoti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {45/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {46/86} evam ca ktv ktyeu evakra kriyate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {47/86} tayo eva ktyaktakhalarth iti bhve ca akarmakebhya iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {48/86} kim prayojanam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {49/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {50/86} bhavydiu samvea siddha bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {51/86} geya mavaka smnm . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {52/86} geyni mavakena smni iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {53/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {54/86} yat ayam kartari ca idevatayo iti siddhe sati samvee samvertham cakram sti tat jpayati crya na bhavati samvea iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {55/86} kimartham tarhi ktyeu evakra kriyate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {56/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {57/86} evakrakaraam ca crthe draavyam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {58/86} tayo bhvakarmao kty bhavanti bhavydnm kartari ca iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {59/86} kim prayojanam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {60/86} ## . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {61/86} bhavydiu samvea siddha bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {62/86} geya mavaka smnm . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {63/86} geyni mavakena smni iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {64/86} yat tvat ucyate idevatayo tu kdbhi samveavacanam jpakam asamveasya iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {65/86} na etat jpakasdhyam apavdai utsarg apavdai bdhyante iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {66/86} ea eva nyya yat uta apavdai utsarg bdhyeran . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {67/86} nanu ca uktam nnvkyatvt bdhanam na prpnoti iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {68/86} na videastham iti ktv nnvkyam bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {69/86} videastham api sat ekavkyam bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {70/86} tat yath dvitye adhyye luk ucyate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {71/86} tasya caturthaahayo aluk ucyate apavda . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {72/86} yat api ucyate evakrakaraam ca crthe iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {73/86} katham puna anya nma anyasya arthe vartate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {74/86} katham evakra crthe vartate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {75/86} sa ea evakra svrthe vartate . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {76/86} kim prayojanam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {77/86} jpakrtham . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {78/86} etat jpayati acrya ita uttaram samvea bhavati iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {79/86} kim etasya japane prayojanam . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {80/86} tat ca bhavydyartham . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {81/86} bhavydiu samvea siddha bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {82/86} geya mavaka smnm . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {83/86} geyni mavakena smni iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {84/86} yadi etat japyate iha api samvea prpnoti dagoghnau sampradne bhmdaya apdne iti . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {85/86} atra api siddham bhavati . (P_3,4.67.1) KA_II,177.7-179.7 Ro_III,388-393 {86/86} yat ayam dikarmai kta kartari ca iti siddhe samvee samveam sti tat japayati crya prk amuta samvea bhavati iti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {1/27} kim puna ayam pratyayaniyama : dhto para akra akaabda v niyogata kartram bruvan ktsaja ca bhavati pratyayasaja ca iti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {2/27} hosvit sajniyama : dhto para akra akaabda v svabhvata kartram bruvan ktsaja ca bhavati pratyayasaja ca iti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {3/27} ka ca atra viea . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {4/27} ## . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {5/27} tatra pratyayaniyame sati aniam prpnoti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {6/27} khabhit abrhmaa , balabhit abrhmaa . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {7/27} ea api niyogata kartram bruvan ktsaja ca syt pratyayasaja ca . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {8/27} ## . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {9/27} sajniyame sati siddham bhavati . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {10/27} yadi sajniyama vibhaktdiu doa . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {11/27} vibhakt bhrtara pt gva iti na sidhyati . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {12/27} pratyayaniyame puna sati parigaitbhya praktibhya para kta niyogata kartram ha . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {13/27} na ca im tatra parigayante praktaya . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {14/27} ## . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {15/27} vibhaktdiu ca pratyayaniyamasya aprpti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {16/27} kim kraam . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {17/27} prakte pratyayaparavacant . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {18/27} parigaitbhya praktibhya para kta svabhvata kartram ha . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {19/27} na ca im tatra parigayante . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {20/27} na tarhi idnm ayam sdhu bhavati . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {21/27} bhavati sdhu na tu kartari . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {22/27} katham tarhi idnm atra karttvam gamyate . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {23/27} akra matvarthya : vibhaktam em asti vibhakt . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {24/27} ptam em asti pit iti . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {25/27} atha v uttarapadalopa atra draavya . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {26/27} vibhaktadhan vibhakt . (P_3,4.67.2) KA_II,179.8-25 Ro_III,393-396 {27/27} ptodak pit iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {1/70} kimartham idam ucyate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {2/70} la eu sdhaneu yath syt kartari ca karmai ca bhve ca akarmakebhya iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {3/70} na etat asti prayojanam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {4/70} bhvakarmao tmanepadam vidhyate et kartari parasmaipadam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {5/70} etvn ca la yat uta parasmaipadam tmanepadam ca . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {6/70} sa ca ayam evam vihita . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {7/70} ata uttaram pahati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {8/70} ## . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {9/70} lagrahaam kriyate sakarmakanivttyartham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {10/70} sakarmakm bhve la m bhte iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {11/70} yadi puna tatra eva akarmakagrahaam kriyeta . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {12/70} tatra akarmakagrahaam kartavyam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {13/70} nanu ca iha api kriyate bhve ca akarmakebhya iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {14/70} parrtham etat bhaviyati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {15/70} tayo eva ktyaktakhalarth bhve ca akarmakebhya . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {16/70} yvat iha lagrahaam tvat tatra akarmakagrahaam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {17/70} iha v lagrahaam kriyeta tatra v akarmakagrahaam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {18/70} ka nu atra viea . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {19/70} ayam asti viea . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {20/70} iha lagrahae kriyame na kartari siddha bhavati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {21/70} tatra puna akarmakagrahae kriyame na kartari na prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {22/70} tatra api akarmakagrahae kriyame na kartari siddha bhavati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {23/70} katham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {24/70} bhvakarmao iti ata anyat yat tmanepadnukramaam sarvam tat kartrartham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {25/70} vipratiedht v na kartari . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {26/70} vipratiedht v na kartari bhaviyati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {27/70} tatra bhvakarmao iti etat astu kartari kt iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {28/70} kartari kt iti etat bhaviyati vipratiedhena . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {29/70} sarvaprasaga tu . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {30/70} sarvebhya tu dhtubhya na kartari prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {31/70} parasmaipadibhya api . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {32/70} na ea doa . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {33/70} anudttaita iti ea yoga niyamrtha bhaviyati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {34/70} yadi ea yoga niyamrtha vidhi na prakalpate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {35/70} ste ete iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {36/70} atha vidhyartha nasya niyama na prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {37/70} sna ayna . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {38/70} tath ne via iti evamdi anukramaam yadi niyamtha vidhi na prakalpate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {39/70} atha vidhyartha nasya niyama na prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {40/70} astu tarhi niyamrtham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {41/70} nanu ca uktam vidhi na prakalpate iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {42/70} vidhi ca prakpta . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {43/70} katham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {44/70} bhvakarmao iti atra anudttaita iti etat anuvartiyate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {45/70} yadi anuvartate evam api anudttaita eva bhvakarmao tmanepadam prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {46/70} evam tarhi yogavibhga kariyate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {47/70} anudttaita tmanepadam bhavati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {48/70} tata bhvakarmao . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {49/70} tata kartari . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {50/70} kartari ca tmanepadam bhavati anudttaita iti eva . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {51/70} bhvakarmao iti nivttam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {52/70} tata karmavyatihre . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {53/70} kartari iti eva anuvartate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {54/70} anudttaita iti api nivttam . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {55/70} yat api ucyate ne via iti evamdi anukramaam yadi niyamrtham vidhi na prakalpate . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {56/70} atha vidhyartha nasya niyama na prpnoti iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {57/70} astu vidhyartham . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {58/70} nanu ca uktam nasya niyama na prpnoti iti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {59/70} na ea doa . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {60/70} yath eva atra aprpt taa bhavanti evam na api bhaviyati . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {61/70} sarvatra aprasaga tu . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {62/70} sarveu tu sdhaneu na na prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {63/70} vipratiedht v na kartari iti bhvakarmao na syt . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {64/70} kartari eva syt . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {65/70} iha puna lagrahae kriyame kartari kt iti etat astu la karmai ca bhve ca akarmakebhya iti la karmai ca bhve ca akarmakebhya iti etat bhaviyat vipratiedhena . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {66/70} sarvaprasaga tu . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {67/70} ldea sarveu sdhaneu prpnoti . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {68/70} atkvasca bhvakarmao api prpnuta . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {69/70} na ea doa . (P_3,4.69) KA_II,179.27-181.7 Ro_III,396-400 {70/70} et parasmaipadam kartari iti evam tau kartram hriyete . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {1/31} ## dee sarvaprasaga . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {2/31} sarvasya lakrasya dea prpnoti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {3/31} asya api prpnoti : lunti labhate . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {4/31} kim kraam . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {5/31} aviet . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {6/31} na hi ka cit viea updyate : evajtyakasya lakrasya dea bhavati iti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {7/31} anupdyamne viee sarvaprasaga . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {8/31} arthavadgrahat siddham . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {9/31} arthavata lakrasya grahaam na ca ea artahvat . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {10/31} ##. arthavadgrahat siddham iti cet tat na . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {11/31} kim kraam . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {12/31} varagrahaam idam . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {13/31} na ca etat varagrahaeu bhavati arthavadgrahae na anarthakasya iti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {14/31} ## . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {15/31} tasmt viitasya lakrasya grahaam kartavyam . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {16/31} na kartavyam . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {17/31} dhto iti vartate . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {18/31} evam api l ml malla iti atra prpnoti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {19/31} udaya avyutpannni prtipadikni . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {20/31} evam api nandana atra prpnoti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {21/31} itsaj atra bdhik bhaviyati . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {22/31} iha api tarhi bdheta . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {23/31} pacati pahati iti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {24/31} itkrybhvt atra itsaj na bhaviyati . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {25/31} idam asti itkryam liti pratyayt prvam udttam bhavati iti ea svara yath syt . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {26/31} liti iti ucyate . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {27/31} na ca atra litam payma . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {28/31} atha api katham cit vacant v anuvartant v itsajknm dea syt evam api na doa . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {29/31} cryapravtti jpayati na ldee litkryam bhavati iti yat ayam alam litam karoti . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {30/31} atha api udaya vyutpdyante evam api no doa . (P_3,4.77.1) KA_II,181.8-25 Ro_III,400-402 {31/31} kriyate viiagrahaam lasya iti . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {1/12} ##. ldea varavidhe bhavati prvavipratiedhena . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {2/12} ldeasya avaka pacatu pahatu . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {3/12} varavidhe avaka dadhyatra madhvatra . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {4/12} iha ubhayam prpnoti . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {5/12} pacatu atra . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {6/12} pahatu atra . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {7/12} ldea bhavati prvavipratiedhena . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {8/12} sa tarhi prvavipratiedha vaktavya . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {9/12} na vaktavya . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {10/12} ## . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {11/12} kim uktam . (P_3,4.77.2) KA_II,182.1-6 Ro_III,402 {12/12} ldea varavidhe iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {1/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {2/40} ita etve tmanepadeu napratiedha vaktavya . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {3/40} pacamna yajamna . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {4/40} ita iti etvam prpnoti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {5/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {6/40} kim uktam . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {7/40} jpakam v snubandhakasya deavacane itkrybhvasya iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {8/40} na etat asti uktam . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {9/40} evam kila tat uktam syt yadi evam vijyeta . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {10/40} it tmanepadam idtmanepadam . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {11/40} idtmanepadnm iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {12/40} tat ca na . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {13/40} ita lakrasya yni tmanepadni iti evam etat vijyate . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {14/40} avayam ca etat evam vijeyam . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {15/40} it tmanepadam idtmanepadam . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {16/40} idtmanepadnm iti vijyamne akurvi atra api prasajyeta . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {17/40} na ea it . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {18/40} ka tarhi . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {19/40} hit . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {20/40} sa ca avayam hit kartavya di m bht iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {21/40} katham ia at iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {22/40} iha at iti vakymi iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {23/40} tat ca avayam vaktavyam paryavapdyasya m bht . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {24/40} lavia . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {25/40} iha tarhi iam rjam aham ita di ta lopa ii ca iti kralopa na prpnoti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {26/40} tasmt it ea . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {27/40} di tarhi kasmt na bhavati . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {28/40} saptadaa de sthneyogatvam prayojayanti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {29/40} tn eka na utsahate vihantum iti ktv di na bhaviyati . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {30/40} paryavapdyasya kasmt na bhavati . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {31/40} lavia iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {32/40} asiddham bahiragalakaam antaragalakae iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {33/40} idam tarhi uktam prktnm tmanepadnm etvam bhavati iti . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {34/40} ke ca prakt . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {35/40} tdaya . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {36/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {37/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {38/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {39/40} ## . (P_3,4.79) KA_II,182.8-183.1 Ro_III,403-404 {40/40} ##. (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {1/50} ## . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {2/50} al it kartavya . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {3/50} kim prayojanam . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {4/50} sarvdertham . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {5/50} it sarvasya iti sarvdea yath syt . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {6/50} akriyame hi akre ala antyasya vidhaya bhavanti iti antyasya prasajyeta . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {7/50} ## . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {8/50} kim uktam . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {9/50} anittvt siddham iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {10/50} akra kriyate . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {11/50} tasya anittvt siddham . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {12/50} ka ea parihra nyyya . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {13/50} akram asi codita . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {14/50} akram kariymi akram na kariymi iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {15/50} akra atra kriyeta akra v ka nu atra viea . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {16/50} avayam atra akra vddhyartha kartavya iti iti vddhi yath syt . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {17/50} na artha vddhyarthena akrea . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {18/50} ittve yogavibhga kariyate . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {19/50} idam asti gota it . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {20/50} tata al . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {21/50} al ca it bhavati . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {22/50} tata uttama v iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {23/50} evam tarhi lakra kriyate . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {24/50} tasya anittvt siddham . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {25/50} ka ea parihra nyyya . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {26/50} akram asi codita . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {27/50} lakram kariymi akram na kariymi iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {28/50} lakra atra kriyeta akra v ka nu atra viea . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {29/50} avayam eva atra svarrtha lakra kartavya liti pratyayt prvam udttam bhavati iti ea svara yath syt . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {30/50} na etat asti prayojanam . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {31/50} dhtusvare kte dvirvacanam . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {32/50} tatra ntaryata antodttasya antodtta dea bhaviyati . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {33/50} katham puna ayam antodtta syt yad ekc . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {34/50} vyapadeivadbhvena . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {35/50} yath eva tarhi vyapadeivadbhvena antodtta evam dyudtta api . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {36/50} tatra ntaryata dyudttasya dyudtta dea prasajyeta . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {37/50} satyam etat . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {38/50} na tu idam lakaam asti dhto di udtta bhavati iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {39/50} idam puna asti dhto anta udtta bhavati iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {40/50} sa asau lakaena antodtta . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {41/50} tatra ntaryata antodttasya antodtta dea bhaviyati . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {42/50} etat api dee na asti deasya anta udtta bhavati iti . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {43/50} praktita anena svara labhya . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {44/50} prakti ca asya yath eva antodtt evam dyudtt api . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {45/50} dviprayoge ca api dvirvacane ubhayo antodttatvam prasajyeta . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {46/50} anudttam padam ekavarjam iti na asti yaugapadyena sambhava . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {47/50} paryya prasajyeta . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {48/50} tasmt svarrtha lakra kartavya . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {49/50} lakra kriyate . (P_3,4.82.1) KA_II,183.3-184.2 Ro_III,405-407 {50/50} tasya anittvt siddham . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {1/18} ## . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {2/18} akra itkartavya . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {3/18} kim prayojanam . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {4/18} sarvdertham . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {5/18} it sarvasya iti sarvdea yath syt . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {6/18} akriyame hi akre ala antyasya vidhaya bhavanti iti antyasya prasajyeta . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {7/18} nanu ca akrasya akravacane prayojanam na asti iti ktv antarea akram sarvdea bhaviyati . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {8/18} asti anyat akrasya akravacane prayojanam . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {9/18} kim . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {10/18} ## . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {11/18} sakhytnudea yath syt . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {12/18} ## . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {13/18} tasmt akra kartavya . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {14/18} na kartavya . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {15/18} kriyate nyse eva . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {16/18} pralianirdea ayam . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {17/18} a* a* a . (P_3,4.82.2) KA_II,184.3-11 Ro_III,407-408 {18/18} sa aneklit sarvasya iti sarvdea bhaviyati . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {1/21} ## . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {2/21} lavadatidee jusbhvasya pratiedha vaktavya . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {3/21} yntu vntu . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {4/21} laa kayanasya eva iti jusbhva prpnoti . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {5/21} ## . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {6/21} utvam atra bdhakam bhaviyati . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {7/21} anavak hi vidhaya bdhak bhavanti . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {8/21} svakam ca utvam . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {9/21} ka avaka . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {10/21} pacatu pahatu . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {11/21} atra api ikralopa prpnoti . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {12/21} tat yath eva utvam ikralopam bdhate evam jusbhvam api bdhate . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {13/21} na bdhate . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {14/21} kim kraam . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {15/21} yena na aprpte tasya bdhanam bhavati . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {16/21} na ca aprpte ikralope utvam rabhyate . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {17/21} jusbhve puna prpte ca aprpte ca . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {18/21} atha v purastt apavd anantarn vidhn bdhante iti evam utvam ikralopam bdhate jubhvam na bdhate . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {19/21} evam tarhi vakyati tatra lagrahaasya prayojanam . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {20/21} la eva ya la tatra yath syt . (P_3,4.85) KA_II,184.14-24 Ro_III,408-409 {21/21} lavadbhvena ya la tatra m bht iti . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {1/11} ## . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {2/11} hinyo ukrasya pratiedha vaktavya . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {3/11} lunhi lunni . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {4/11} e u iti utvam prpnoti . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {5/11} ## . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {6/11} na v vaktavya . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {7/11} kim kraam . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {8/11} uccraasmarthyt atra utvam na bhaviyati . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {9/11} alaghya ca eva hi ikroccraam ukroccrat . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {10/11} ikram ca uccrayati ukram ca na uccrayati . (P_3,4.87, 89) KA_II,185.3-9 Ro_III,409 {11/11} tasya etat prayojanam utvam m bht iti . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {1/11} ## . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {2/11} eta aitve dguasya pratiedha vaktavya . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {3/11} pacva idam (pacvedam) . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {4/11} pacma idam (pacmedam) . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {5/11} dgue kte eta ait iti aitvam prpnoti . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {6/11} ## . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {7/11} na v vaktavya . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {8/11} kim kraam . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {9/11} bahiragalakaatvt . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {10/11} bahiragalakaa dgua antaragalakaam aitvam . (P_3,4.93) KA_II,185.11-16 Ro_III,409-410 {11/11} asiddham bahiragam antarage . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {1/26} ## . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {2/26} ysude syua pratiedha vaktavya . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {3/26} cinuyu sunuyu . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {4/26} lia syu iti syu prpnoti . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {5/26} ## . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {6/26} na v vaktavya . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {7/26} kim kraam . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {8/26} vkypakart . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {9/26} vkypakart ysu syuam bdhiyate . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {10/26} ## . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {11/26} sua titho tu apakara vijyeta . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {12/26} ka kh . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {13/26} ## . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {14/26} ande ca su vaktavya . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {15/26} kystm kysthm . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {16/26} takrathakrde lia iti su na prpnoti . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {17/26} ## . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {18/26} na v vaktavyam . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {19/26} kim kraam . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {20/26} titho pradhnabhvt . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {21/26} tithau eva tatra pradhnam . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {22/26} tadvieaam ligrahaam . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {23/26} na evam vijyate . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {24/26} takrathakrayo lia iti . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {25/26} katham tarhi . (P_3,4.102) KA_II,185.18-186.12 Ro_III,410-411 {26/26} takrathakrayo su bhavati tau cet lia iti . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {1/13} kimartham ysua ittvam ucyate . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {2/13} ## . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {3/13} piti vacanni prayojayanti . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {4/13} atha kimartham udttavacanam kriyate . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {5/13} ## . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {6/13} kim . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {7/13} pidartham eva . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {8/13} ## . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {9/13} atha v etat jpayati crya gam anudtt bhavanti iti . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {10/13} asati anyasmin prayojane jpakam bhavati . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {11/13} uktam ca etat ysua idvacanam pidartham udttavacanam ca iti . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {12/13} akyam anena vaktum ysu parasmaipadeu bhavati apit ca li bhavati iti . (P_3,4.103) KA_II,186.14-23 Ro_III,411-412 {13/13} sa ayam evam laghyas nysena siddhe sati yat garysam yatnam rabhate tat jpayati crya gam anudtt bhavanti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {1/47} kim idam jusi kragrahaam niyamrtham hosvit prpakam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {2/47} katham ca niyamrtham syt katham v prpakam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {3/47} yadi sijgrahaam anuvartate tata niyamrtham . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {4/47} atha nivttam tata prpakam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {5/47} ka ca atra viea . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {6/47} ## . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {7/47} jusi kragrahaam niyamrtham iti cet sijluggrahaam kartavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {8/47} ta sijlugantt iti vaktavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {9/47} iha m bht . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {10/47} akru ahru . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {11/47} astu tarhi prpakam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {12/47} ##. prpakam iti cet pratyayalakaapratiedha vaktavya . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {13/47} abhvan iti pratyayalakaena jusbhva prpnoti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {14/47} ## . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {15/47} evakrakaraam ca kartavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {16/47} laa kayanasya eva iti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {17/47} niyamtha puna sati na artha evakrea . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {18/47} nanu ca prpake api sati siddhi vidhi rabhyama antarea evakram niyamrtha bhaviyati . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {19/47} iata avadhrartha tarhi evakra kartavya . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {20/47} yath evam vijyeta laa kayanasya eva . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {21/47} m evam vijyi laa eva kayanasya iti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {22/47} kim ca syt . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {23/47} lua kayanasya na syt . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {24/47} adu apu adhu asthu . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {25/47} ## . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {26/47} lagrahaam ca kartavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {27/47} laa kayanasya eva iti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {28/47} niyamrthe puna sati na artha lagrahaena . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {29/47} ta ita iti vartate . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {30/47} na ca anya krt anantara it asti anyat ata laa . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {31/47} astu tarhi niyamrtha . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {32/47} nanu ca uktam jusi kragrahaam niyamrtham iti cet sijluggrahaam iti . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {33/47} na ea doa . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {34/47} tulyajtyasya niyama . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {35/47} ka ca tulyajtya . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {36/47} ya dvbhym anantara ta ca sica ca . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {37/47} atha tat evakrakaraam na eva kartavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {38/47} kartavyam ca . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {39/47} kim prayojanam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {40/47} uttarrtham . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {41/47} li ca li ii rdhadhtukam eva yath syt . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {42/47} itarath hi vacant rdhadhtukasaj syt tigrahaena ca grahat srvadhtukasaj . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {43/47} atha tat lagrahaam na eva kartavyam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {44/47} kartavyam ca . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {45/47} kim prayojanam . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {46/47} la eva ya la tatra yath syt . (P_3,4.110) KA_II,187.2-188.2 Ro_III,412-414 {47/47} lavadbhvena ya la tatra m bht iti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {1/21} ## . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {2/21} rdhadhtukasajym dhtugrahaam kartavyam . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {3/21} dhto parasya rdhadhtukasaj yath syt . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {4/21} iha m bht . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {5/21} vkatvam vkat iti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {6/21} kriyame ca api dhtugrahae ## . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {7/21} svdnm pratiedha vaktavya . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {8/21} iha m bht . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {9/21} lbhym lbhi iti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {10/21} anukrntpekam eagrahaam .evam api agnikmpyati vyukmyati iti prpnoti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {11/21} tasmt dhtugrahaam kartavyam . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {12/21} na kartavyam . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {13/21} ttydhyyaparisampte dhtvadhikra prakta anuvartate . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {14/21} kva prakta . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {15/21} dhto ekca halde iti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {16/21} evam api rkmyati bhkmyati iti prpnoti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {17/21} ## . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {18/21} vihitavieaam dhtugrahaam . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {19/21} dhto ya vihita iti . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {20/21} dhto ea vihita . (P_3,4.114) KA_II,188.4-15 Ro_III,414-415 {21/21} sakrtya dhto iti evam ya vihita iti. (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {1/41} prgvacanam kimartham . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {2/41} ## . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {3/41} kim uktam . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {4/41} tatra tvat uktam prgvacanam sakdvidhnrtham . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {5/41} adhikrt siddham iti cet apavdaviaye aprasaga iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {6/41} iha api prgvacanam kriyate sakdvidhnrtham . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {7/41} sakt vihita pratyaya vihita yath syt . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {8/41} yoge yoge tasya grahaam m kram iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {9/41} na etat asti prayojanam . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {10/41} adhikrt api etat siddham . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {11/41} adhikra pratiyogam tasya anirdertha iti yoge yoge upatihate . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {12/41} adhikrt siddham iti cet apavdaviaye chaprasaga . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {13/41} adhikrt siddham iti cet apavdaviaye cha prpnoti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {14/41} ugavdibhya yat cha ca iti cha api prpnoti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {15/41} tasmt prgvacanam kartavyam . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {16/41} atha kriyme api prgvacane katham idam vijyate . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {17/41} prk krtt y praktaya hosvit prk krtt ye arth iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {18/41} kim ca ata . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {19/41} yadi vijyate prk krtt y praktaya iti sa eva doa apavdaviaye api chaprasaga iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {20/41} atha vijyate prk krtt ye arth iti na doa bhavati . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {21/41} samne arthe praktiviet utpadyamna yat cham bdhiyate . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {22/41} yath na doa tath astu. prk krtt ye arth iti vijyate . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {23/41} kuta etat . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {24/41} tath hi ayam prdhnyena artham pratinirdiati . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {25/41} itarath hi bahvya tatra praktaya pahyante . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {26/41} tata ym km cit evam praktim avadhitvena updadta . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {27/41} atha v puna astu prk krtt y praktaya iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {28/41} nanu ca uktam apavdaviaye api chaprasaga iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {29/41} na v kva cit vvacant . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {30/41} na v ea doa . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {31/41} kim kraam . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {32/41} kva cit vvacant . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {33/41} yat ayam kvac vvacanam karoti vibh havirappdibhya iti tat jpayati na apavdaviaye cha bhavati iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {34/41} yadi evam na artha prgvacanena . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {35/41} adhikrt siddham . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {36/41} nanu ca uktam adhikrt siddham iti cet apavdaviaye chaprasaga iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {37/41} parihtam etat a v kva cit vvacant iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {38/41} atha kimartham iyn avadhi ghyate na prk haa iti eva ucyeta . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {39/41} etat jpayati crya artheu ayam bhavati iti . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {40/41} kim etasya jpane prayojanam . (P_5,1.1) KA_II,336.2-23 Ro_IV,3-6 {41/41} samne arthe praktiviet utpadyamna yat cham bdhate . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {1/35} ##. yayau bhavata aa prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {2/35} kim prayojanam anagpnahau prayojanam . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {3/35} yata avaka akavyam dru picavya krpsa . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {4/35} aa avaka vrdhram vratram . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {5/35} sanagu nma carmavikra . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {6/35} tasmt ubhayam prpnoti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {7/35} sanagavyam carma . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {8/35} yasya avaka aupnahyam dru . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {9/35} aa sa eva . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {10/35} upnat nma carmavikra . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {11/35} tasmt ubhayam prpnoti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {12/35} aupnahyam carma . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {13/35} ## . ha ca bhavati aa prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {14/35} haa avaka chdieyam tam . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {15/35} aa sa eva . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {16/35} chadi nm carmavikra . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {17/35} tasmt ubhayam prpnoti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {18/35} chdieyam carma . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {19/35} ha bhavati prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {20/35} ##. havirappdibhya vibhy yat bhavati prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {21/35} havirappdibhya vibhy avaka mikyam mikyam puroyam puroyam . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {22/35} yata sa eva . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {23/35} iha ubhayam prpnoti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {24/35} caravy taul . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {25/35} yat bhavati prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {26/35} ##. annavikrebhya ca vibhy yat bhavati prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {27/35} annavikrebhya ca vibhy avaka sury sury . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {28/35} yata sa eva . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {29/35} iha ubhayam prpnoti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {30/35} saktavy dhn iti . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {31/35} yat bhavati prvavipratiedhena . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {32/35} sa tarhi prvavipratiedha vaktavya . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {33/35} na vaktavya . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {34/35} iavc paraabda . (P_5,1.2.1) KA_II,337.2-21 Ro_IV,6-7 {35/35} vipratiedhe param yat iam tat bhavati iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {1/33} ayam nbhiabda gavdiu pahyate. tatra eva ucyate nbhi nabham ca iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {2/33} tatra codyate . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {3/33} ##. nbhe nabhabhve pratyaynupapatti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {4/33} kim kraam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {5/33} praktyabhvt . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {6/33} vikte praktau abhidheyym pratyayena bhavitavyam na ca nbhisajiky vikte prakti asti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {7/33} yat eva hi tanmaalacakrm maalacakram tat nabhyam iti ucyate . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {8/33} ## . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {9/33} siddham etat . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {10/33} katham . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {11/33} khdiu nbhiabda pahitavya hrasvatvam ca vaktavyam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {12/33} nbhi iva nabhyam iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {13/33} ka puna iha upamrtha . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {14/33} yat tat akadhraam parivartanam v . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {15/33} apara ha : yat tat ajanopjanam iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {16/33} na tarhi idnm idam vaktavyam nbhi nabham ca iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {17/33} vaktavyam ca . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {18/33} kim prayojanam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {19/33} yni etni aravanti cakri tadartham . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {20/33} tatra nbhisajiky vikte prakti asti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {21/33} yni ca api anaravanti cakri tadartham api idam vaktavyam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {22/33} dyate hi samudyt avayavasya pthaktvam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {23/33} tat yath vrk kh iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {24/33} guntarayogt ca vikraabda dyate . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {25/33} tat yath vaibhtaka ypa khdiram calam iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {26/33} tatra avayavasamudye vtti bhaviyati . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {27/33} atha ya nabhyrtha vka katham tatra bhavitavyam . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {28/33} nabhya vka nabhy iip iti . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {29/33} ##. nabhyt tu luk vaktavya . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {30/33} sa tarhi vaktavya . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {31/33} na vaktavya . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {32/33} tdarthyt tcchabdyam bhaviyati . (P_5,1.2.2) KA_II,337.22-338.15 Ro_IV,7-10 {33/33} nabhyrtha nabhya iti . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {1/10} ayam yoga akya avaktum . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {2/10} katham atiatam kambalyam iti . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {3/10} niptant etat siddham . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {4/10} kim niptanam . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {5/10} aparimavistcitakambalebhya na taddhitaluki iti . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {6/10} idam tarhi prayojanam sajym iti vakymi iti . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {7/10} iha m bht . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {8/10} kambaly r . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {9/10} etat api na asti prayojanam . (P_5,1.3) KA_II,338.17-21 Ro_IV,10 {10/10} parimaparyudsena paryudse prpte tatra kambalagrahaam kriyate parimrtham parimam ca saj eva . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {1/7} kim iyam prpte vibh hosvit aprpte . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {2/7} katham ca prpte katham v aprpte . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {3/7} uvarntt iti v nitye prpte anyatra v aprpte . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {4/7} ## . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {5/7} havirappdibhya aprpte vibh . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {6/7} prpte nitya vidhi . (P_5,1.4) KA_II,338.23-339.2 Ro_IV,10-11 {7/7} caravy taul . (P_5,1.6) KA_II,339.4-5 Ro_IV,11 {1/2} ##. yatprakarae ratht ca upasakhynam . (P_5,1.6) KA_II,339.4-5 Ro_IV,11 {2/2} rathya hit rathy . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {1/22} vaabda ayam akrnta ghyate . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {2/22} vanabda api nakrnta asti . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {3/22} tasya upasakhynam kartavyam vaabda ca dea vaktavya ve hitam iti vighya vyam iti eva yath syt . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {4/22} tath brahmanabda nakrnta ghyate . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {5/22} brhmaaabda ca akrnta asti . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {6/22} tasya upasakhynam kartavyam brahmanabda ca dea vaktavya brhmaebhya hitam iti vighya brahmayam iti eva yath syt . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {7/22} tat tarhi vaktavyam . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {8/22} na vaktavyam . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {9/22} samnrthau etau vaabda vanabda ca brahmanabda brhmaaabda ca . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {10/22} ta ca samnrthau . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {11/22} evam hi ha . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {12/22} kuta nu carasi brahman . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {13/22} kuta nu carasi brhmaa iti . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {14/22} tatra dvayo abdayo samnrthayo ekena vigraha aparasmt utpatti bhaviyati aviravikanyyena . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {15/22} tat yath . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {16/22} ave msam iti vighya avikaabdt utpatti bhavati vikam iti . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {17/22} evam iha api vya hitam iti vighya vyam iti bhaviyati . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {18/22} ve hitam iti vighya vkyam eva . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {19/22} tath brahmae hitam iti vighya brahmayam iti bhaviyati . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {20/22} brhmaebhya hitam iti vighya vkyam eva bhaviyati . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {21/22} traiabdyam ca iha sdhyam . (P_5,1.7) KA_II,339.7-18 Ro_IV,11-12 {22/22} tat ca evam sati siddham bhavati . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {1/33} ##. bhogottarapadt khavidhne anirdea . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {2/33} agamaka nirdea anirdea . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {3/33} kim kraam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {4/33} prvapadrthahitatvt . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {5/33} uttarapadrthapradhna tatpurua prvapadrthapradhne ca pratyaya iyate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {6/33} pitbhogya hite prpnoti pitre ca eva hite iyate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {7/33} evam tarhi bhognarpratyaya vijsyate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {8/33} ## . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {9/33} bhognar iti yadi pratyaya vidhyate vvacanam kartavyam mtrya pitrya iti api yath syt . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {10/33} ##. rjcrybhym nityam iti vaktavyam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {11/33} rjabhogna . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {12/33} cryt aatvam ca . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {13/33} cryabhogna . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {14/33} kim bhognarpratyaya vidhyate iti ata rjcrybhym nityam iti vaktavyam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {15/33} na iti ha . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {16/33} sarvath rjcrybhym nityam iti vaktavyam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {17/33} iha ca grmaibhogna sennibhogna iti uttarapade iti hrasvatvam na prpnoti . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {18/33} iha ca abbhogina iti apa bhi iti tatvam prpnoti . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {19/33} stram ca bhidyate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {20/33} yathnysam eva astu . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {21/33} nanu ca uktam bhogottarapadt khavidhne anirdea prvapadrthahitatvt iti . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {22/33} na ea doa . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {23/33} ayam bhogaabda asti eva dravyapadrthaka . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {24/33} tat yath bhogavn ayam dea iti ucyate yasmin gva sasnni ca vartante . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {25/33} asti kriypadrthaka . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {26/33} tat yath bhogavn ayam brhmaa iti ucyate ya samyak snnd kriy anubhavati . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {27/33} tat ya kriypadrthaka tasya ayam grahaam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {28/33} ya ca pitsthbhya kriybhya hita sambandht asau pitre api hita bhavati . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {29/33} yadi sambandht astu dravyapadrthakasya api grahaam . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {30/33} ya api hi pitdravyya hita sambandht asau pitre hita bhavati . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {31/33} atha v bhogaabda arravc api dryate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {32/33} tat yath ahi iva bhogai paryeti bhum iti. ahi iva arrai iti gamyate . (P_5,1.9.1) KA_II,339.20-340.18 Ro_IV,12-14 {33/33} evam pitarrya hita pitbhoga iti . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {1/17} ##. khavidhne pacajant upasakhynam kartavyam . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {2/17} pacajanya hita pacajanna . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {3/17} samndhikarae iti vaktavyam . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {4/17} ya hi pacnm janya hita pacajanya sa bhavati . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {5/17} ##. sarvajant ha vaktavya kha ca . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {6/17} sarvajanya hita srvajanika srvajanna . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {7/17} samndhikarae iti ca vaktavyam . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {8/17} ya hi sarvem janya hita sarvajanya sa . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {9/17} ##. mahjant nityam ha vaktavya . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {10/17} mahjanya hita mhjanika . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {11/17} tatpurue iti vaktavyam bahuvrhau m bht iti . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {12/17} mahn jana asya mahjana mahjanya hita mahjanya . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {13/17} yadi tarhi atiprasag santi iti updhi kriyate dyanyse api updhi kartavya . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {14/17} tmanvivajane samndhikarae iti vaktavyam . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {15/17} ya his vivem janya hita vivajanya sa bhavati . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {16/17} atha matam etat anabhidhnt dyanyse na bhaviyati iti iha api na artha updhigrahaena . (P_5,1.9.2) KA_II,340.19-341.6 Ro_IV,14-15 {17/17} iha api anabhidhnt na bhaviyati . (P_5,1.10) KA_II,341.8-13 Ro_IV, 15-16 {1/5} ##. sarvt asya v iti vaktavyam . (P_5,1.10) KA_II,341.8-13 Ro_IV, 15-16 {2/5} srva sarvya . (P_5,1.10) KA_II,341.8-13 Ro_IV, 15-16 {3/5} ##. purut vadhe iti vaktavyam : paurueya vadha . (P_5,1.10) KA_II,341.8-13 Ro_IV, 15-16 {4/5} atyalpam idam ucyate : purut vadhe iti . (P_5,1.10) KA_II,341.8-13 Ro_IV, 15-16 {5/5} purut vadhavikrasamhatenakteu iti vaktavyam : paurueya vadha , paurueya vikra , paurueya samha , tena ktam paurueyam . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {1/9} ## . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {2/9} tadartham iti ktyanmabhya ha vaktavya . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {3/9} indramahrtham aindramahiham ggmahiham keruyajikam . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {4/9} ## . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {5/9} na v vaktavyam . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {6/9} kim kraam . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {7/9} prayojanena ktatvt . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {8/9} yat hi indramahrtham indramaha tasya prayojanam bhavati . (P_5,1.12) KA_II,341.15-20 Ro_IV,16 {9/9} tatra prayojanam iti eva siddham . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {1/46} ##. upadhyartham iti pratyayasya iha anupapatti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {2/46} kim kraam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {3/46} upadhyabhvt . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {4/46} vikte praktau abhidheyym pratyayena bhavitavyam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {5/46} na ca upadhisajiky vikte prakti asti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {6/46} yat hi tat rathgam tat aupadheyam iti ucyate . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {7/46} ##. siddham etat . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {8/46} katham . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {9/46} kdantasya svrthe a vaktavya . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {10/46} upadhyate upadheyam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {11/46} upadheyam eva aupadheyam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {12/46} sidhyati . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {13/46} stram tarhi bhidyate . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {14/46} yathnysam eva astu . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {15/46} nanu ca uktam upadhyartham iti pratyaynupapatti iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {16/46} na etat asti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {17/46} ayam upadhiabda asti eva karmasdhana . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {18/46} upadhyate upadhi iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {19/46} asti bhvasdhana . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {20/46} upadhnam upadhi iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {21/46} tat ya bhvasdhana tasya idam grahaam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {22/46} evam api na sidhyati . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {23/46} kim kraam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {24/46} vikte praktau iti vartate . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {25/46} praktiviktigrahaam nivartiyate . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {26/46} tat ca avayam nivartyam ihrtham uttartham ca . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {27/46} ihrtham tvat . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {28/46} bley taul . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {29/46} uttarrtham abhopnaho ya . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {30/46} rabhya vatsa iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {31/46} atha tadartham iti anuvartate utho na . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {32/46} kim ca artha anuvtty . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {33/46} bham artha . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {34/46} tat asya tat asmin syt iti tadarthe yath syt . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {35/46} iha m bht . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {36/46} prsda devadattasya syt iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {37/46} prkra nagarasya syt iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {38/46} yadi tadartham iti anuvartate abhopnaho ya abhrtha ghsa upnadartha tilakalka iti atra api prpnoti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {39/46} evam tarhi anuvartate praktiviktigrahaam . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {40/46} nanu ca uktam balyabhayo na sidhyati iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {41/46} kim puna bhavn vikram matv ha balyabhayo na sidhyati iti . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {42/46} yadi tvat ya praktyupamardena bhavati sa vikra vaibhtaka ypa khdiram calam iti na sidhyati . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {43/46} atha matam etat eva guntarayuktam vikra iti balyabhayo api siddham bhavati . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {44/46} guantarayukt hi taul bley guntarayukta ca vatsa rabha . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {45/46} aupadheyam tu na sidhyati . (P_5,1.13) KA_II,341.22-342.20 Ro_IV,17-19 {46/46} vacant svrthika bhaviyati . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {1/19} sydgrahaam kimartham . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {2/19} iha m bht . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {3/19} prsda devadattasya prkra nagarasya iti . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {4/19} atha kriyame api sydgrahae iha kasmt na bhavati . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {5/19} prsda devadattasya syt . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {6/19} prkra nagarasya syt iti . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {7/19} akyrthe li iti vaktavyam . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {8/19} na evam akyam . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {9/19} idnm eva hi uktam na hi updhe updhi bhavati vieaasya v vieaam iti . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {10/19} evam tarhi itikaraa kriyate . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {11/19} tata cet vivak bhavati . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {12/19} vivak ca dvay . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {13/19} asti eva pryoktr vivak asti laukik . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {14/19} prayokt hi mdvy snigdhay lakay jihvay mdn snigdhn lakn abdn prayukte . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {15/19} laukik vivak yatra pryasya sampratyaya . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {16/19} prya iti loka vyapadiyate . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {17/19} na ca prsda devadattasya syt prkra nagarasya syt iti atra utpadyamnena pratyayena pryasya sampratyaya syt . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {18/19} yadi evam na artha sydgrahaena . (P_5,1.16) KA_II,342.22-343.6 Ro_IV,19-21 {19/19} na hi prsda devadattasya syt prkra nagarasya syt iti atra utpadyamnena pratyayena pryasya sampratyaya syt . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {1/31} kimartham sakhyy pthaggrahaam kriyate na sakhy api parimam eva tatra parimaparyudsena paryudsa bhaviyati . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {2/31} evam tarhi siddhe sati yat sakhyay pthaggrahaam karoti tat jpayati crya any sakhy anyat parimam iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {3/31} kim etasya jpane prayojanam . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {4/31} aparimabistcitakambaelbhya na taddhitaluki iti dvbhym atbhym krt dviat triat parimaparyudsena na bhavati iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {5/31} yadi etat jpyate tat asya parimam sakhyy sajsaghastrdhyayaneu iti vieaam na prakalpate parimam y sakhy iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {6/31} iha ca krtavat parimat iti sakhyvihitasya pratyayasya atidea na prakalpate . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {7/31} atasya vikra atya atika . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {8/31} shasra iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {9/31} yat tvat ucyate tat jpayati crya any sakhy anyat parimam iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {10/31} nyyasiddham eva etat . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {11/31} bhedamtram sakhy ha . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {12/31} yat ca ikntam yat ca aparimam sarvasya sakhy bhedamtram bravti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {13/31} parimam tu sarvata . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {14/31} sarvata mnam iti ca ata parimam iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {15/31} prasthasya ca samnkte na kuta cit viea gamyate na ca unmnata na parimata na pramata . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {16/31} kim puna unmnam kim parimam kim pramam . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {17/31} ## . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {18/31} rdhvam yat myate tat unmnam . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {19/31} ##. sarvata mnam iti ca ata parimam . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {20/31} kuta etat . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {21/31} pari sarvatobhve vartate . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {22/31} ##. ymavivakym pramam iti etat bhavati . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {23/31} sakhy bhy tu sarvata . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {24/31} ta ca sarvata sakhy bhy . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {25/31} ##. evam ca ktv sakhyy pthaggrahaam kriyate . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {26/31} yat api ucyate tat asya parimam sakhyy sajsaghastrdhyayaneu iti vieaam na prakalpate iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {27/31} ha ayam parimam y sakhy iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {28/31} na ca asti sakhy parimam . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {29/31} tatra vacant iyat vivak bhaviyati . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {30/31} yad api ucyate krtavat parimat iti sakhyvihitasya pratyayasya atidea na prakalpate iti . (P_5,1.19.1) KA_II,343.8-344.10 Ro_IV,22-25 {31/31} sakhyy iti ca tatra vaktavyam . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {1/41} kim puna ime hagdaya prk arht bhavanti hosvit saha arhea . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {2/41} ka ca atra viea . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {3/41} ## . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {4/41} hagdaya prk arht cet arhe tadvidhi . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {5/41} arhe hagdaya vidhey . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {6/41} atam arhati atya atika . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {7/41} shara iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {8/41} vasne vasant siddham . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {9/41} iha ya atam arhati atam tasya vasna bhavati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {10/41} tatra sa asya aavasnabhtaya iti eva siddham . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {11/41} ## . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {12/41} vasne vacant siddham iti cet msaudanikdiu aprpti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {13/41} msaudanika atithi vaitacchatrika klyaspika . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {14/41} tath gunm pariprana bhavati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {15/41} kim ayam brhmaa arhati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {16/41} atam arhati atya atika shasra naikika iti na sidhyati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {17/41} santu tarhi sahrhea . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {18/41} #< arht cet bhojandiu atrprasaga >#. arht cet bhojandiu atrprasaga bhavati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {19/41} bhojanam arhati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {20/41} pnam arhati iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {21/41} kim ucyate bhojandiu atrprasaga iti yad cheddibhya iti ucyate . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {22/41} avayam msaudanikdyartham yogavibhga kartavya . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {23/41} tat arhati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {24/41} tata cheddibhya nityam iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {25/41} tasmin kriyame bhojandiu atrprasaga bhavati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {26/41} ##. kim uktam . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {27/41} anabhidhnt iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {28/41} anabhidhnt bhojandiu atiprasaga na bhavati [R: bhaviyati] . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {29/41} atha v yogavibhga na kariyate . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {30/41} katham msaudanika atithi vaitacchatrika klyaspika . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {31/41} asmin dyate asmai iti ca evam etat siddham . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {32/41} atha v puna astu prk arht . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {33/41} nanu ca uktam hagdaya prk arht cet arhe tadvidhi iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {34/41} parihtam etat vasne vacant siddham iti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {35/41} nanu ca uktam vasne vacant siddham iti cet msaudanikdiu aprpti . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {36/41} msaudanika atithi vaitacchatrika klyaspika . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {37/41} tath gunm pariprana bhavati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {38/41} kim ayam brhmaa arhati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {39/41} atam arhati atya atika shasra naikika iti na sidhyati . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {40/41} na ea doa . (P_5,1.19.2) KA_II,344.11-345.7 Ro_IV,25-27 {41/41} asmin dyate asmai iti ca evam etat siddham . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {1/33} asamse iti kimartham . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {2/33} paramanikea krtam paramanaikikam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {3/33} na etat asti . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {4/33} nikaabdt pratyaya vidhyate . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {5/33} tatra ka prasaga yat paramanikaabdt syt . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {6/33} na eva prpnoti na artha pratiedhena . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {7/33} tadantavidhin prpnoti . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {8/33} grahaavat prtipadikena tadantividhi pratiidhyate . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {9/33} ##. nikdiu asamsagrahaam kriyate jpakrtham . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {10/33} kim jpyam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {11/33} prvatra tadantvidhe pratiedha na bhavati iti . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {12/33} kim etasya jpane prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {13/33} prk vate ha iti atra tadantavidhi siddha bhavati . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {14/33} na etat asti prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {15/33} grahaavat prtipadikena tadantividhi pratiidhyate . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {16/33} na ca havidhau k cit prakti ghyate . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {17/33} idam tarhi prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {18/33} arht agopucchasakhyparimt hak . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {19/33} paramagopucchena krtam pramagopucchikam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {20/33} atra tadantavidhi siddha bhavati . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {21/33} etat api na asti prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {22/33} vidhau pratiedha pratiedha ca ayam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {23/33} evam tarhi jpayati crya ita uttaram tadantavidhe pratiedha na bhavati iti . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {24/33} kim etasya jpane prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {25/33} pryaturyaacndryaam vartayati dvaipryaika traipryaika . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {26/33} atra tadantavidhi siddha bhavati . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {27/33} etat api na asti prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {28/33} vakyati etat . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {29/33} prk vate sakhyprvapadnm tadantagrahaam aluki . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {30/33} prvatra eva tarhi prayojanam . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {31/33} khalayavamatilavabrahmaa ca iti . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {32/33} katilebhya hita katilya . (P_5,1.20.1) KA_II,345.9-25 Ro_IV, 27-29 {33/33} rjamebhya hitam rjamyam . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {1/8} ## . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {2/8} prk vate sakhyprvapadnm tadantagrahaam aluki kartavyam . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {3/8} pryaturyaacndryaam vartayati dvaipryaika traipryaika . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {4/8} aluki iti kimartham . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {5/8} dvbhym rpbhym krtam dvirpam . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {6/8} trirpam . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {7/8} dvirpea krtam dvaiaurpikam . (P_5,1.20.2) KA_II,346.1-4 Ro_IV,29-30 {8/8} traiaurpikam . (P_5,1.21) KA_II,346.6-8 Ro_IV,30-31 {1/5} ## . (P_5,1.21) KA_II,346.6-8 Ro_IV,30-31 {2/5} atapratiedhe anyaatatve pratiedha na bhavati iti vaktavyam. iha m bht . (P_5,1.21) KA_II,346.6-8 Ro_IV,30-31 {3/5} atena krtam atyam akaatam iti . (P_5,1.21) KA_II,346.6-8 Ro_IV,30-31 {4/5} anyaatatve iti kim . (P_5,1.21) KA_II,346.6-8 Ro_IV,30-31 {5/5} atakam nidnam . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {1/20} ate ca iti vaktavyam iha api yath syt . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {2/20} katibhi krtam katikam . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {3/20} kim puna kraam na sidhyati . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {4/20} tyanty na iti pratiedha prpnoti . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {5/20} ## . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {6/20} arthavata tiabdasya grahaam na ca ate tiabda arthavn . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {7/20} na e paribh iha aky vijtum . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {8/20} na hi kevalena pratyayena artha gamyate . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {9/20} kena tarhi . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {10/20} sapraktikena . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {11/20} kva tarhi e paribh bhavati . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {12/20} yni etni abdasaghtagrahani . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {13/20} tat tarhi vaktavyam . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {14/20} na vaktavyam . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {15/20} arthavadgrahat siddham . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {16/20} nanu ca uktam na e paribh iha aky vijtum . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {17/20} na hi kevalena pratyayena artha gamyate iti . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {18/20} kevalena api pratyayena artha gamyate . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {19/20} katham . (P_5,1.22) KA_II,346.10-18 Ro_IV,31-32 {20/20} uktam anvayavyatirekbhym . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {1/20} kasya ayam i vidhyate . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {2/20} kana iti ha . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {3/20} tat kana grahaam kartavyam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {4/20} akriyame hi kana grahae pratyaydhikrt pratyaya ayam vijyeta . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {5/20} itkaraasmarthyt di bhaviyati . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {6/20} asti anyat itkarae prayojanam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {7/20} ita iti kra yath syt . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {8/20} akrntaprakarae kra na ca ea akrnta . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {9/20} evam api kuta etat itkaraasmarthyt di bhaviyati na puna akrntaprakarae sati anakrntt api kra syt . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {10/20} tasmt kaa grahaam kartavyam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {11/20} na kartavyam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {12/20} praktam anuvartate . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {13/20} kva praktam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {14/20} sakhyy atiadanty kan iti . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {15/20} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {16/20} vato iti e pacam kan iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {17/20} pratyayavidhi ayam . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {18/20} na ca pratyayavidhau pacamy prakalpik bhavanti . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {19/20} na ayam pratyayavidhi . (P_5,1.23) KA_II,346.20-347.8 Ro_IV,32-33 {20/20} vihita pratyaya prakta ca anuvartate . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {1/12} asajym iti kimartham . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {2/12} triatka viatka . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {3/12} katham ca atra kan bhavati . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {4/12} sakhyy kan bhavati iti . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {5/12} atiadanty iti pratiedha prpnoti . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {6/12} evam tarhi cryapravtti jpayati bhavati atra kan iti yat ayam viatikt kha iti pratyayntaniptanam karoti . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {7/12} viate etat jpakam syt . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {8/12} na iti ha . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {9/12} yogpekam jpakam . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {10/12} atha v yogavibhga kariyate . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {11/12} viatitriabhym kan bhavati iti . (P_5,1.24) KA_II,347.10-14 Ro_IV,33-34 {12/12} tata vun asajym iti . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {1/6} ## . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {2/6} ithan ardht ca iti vaktavyam . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {3/6} ardhika ardhik . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {4/6} ## . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {5/6} krpat ihan vaktavya v ca prati dea vaktavya . (P_5,1.25) KA_II,347.16-20 Ro_IV,34 {6/6} krpaika krpaik pratika pratik . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {1/71} dvigo luki uktam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {2/71} kim uktam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {3/71} tatra tvat uktam dvigo luki tannimittagrahaam. arthaviesampratyaye atannimittt api iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {4/71} iha api dvigo luki tannimittagrahaam kartavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {5/71} dvigo nimittam ya taddhita tasya luk bhavati iti vaktavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {6/71} iha m bht . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {7/71} dvbhym rpbhym krtam dvirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {8/71} trirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {9/71} dvirpea krtam dvaiaurpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {10/71} traiaurpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {11/71} arthaviesampratyaye atannimittt api . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {12/71} arthavieasya asampratyaye atannimittt api vaktavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {13/71} kim prayojanam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {14/71} dvayo rpayo samhra dvirp . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {15/71} dvirpy krtam iti vighya dvirpam iti eva yath syt . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {16/71} atha kriyame api tannimittagrahae katham idam vijyate . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {17/71} tasya nimittam tannimittam tannimittt iti hosvit sa nimittam asya sa ayam tannimitta tannimittt iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {18/71} kim ca ata . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {19/71} yadi vijyate tasya nimittam tannimittam tannimittt iti kriyame api tannimittagrahae atra prpnoti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {20/71} dvbhym rpbhym krtam dvirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {21/71} trirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {22/71} dvirpea krtam dvaiaurpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {23/71} traiaurpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {24/71} atha vijyate sa nimittam asya sa ayam tannimitta tannimittt iti na doa bhavati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {25/71} yatha na doa tath astu . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {26/71} sa nimittam asya sa ayam tannimitta tannimittt iti vijyate . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {27/71} kuta etat . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {28/71} yat ayam ha arthaviesampratyaye atannimittt api iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {29/71} tat tarhi tannimittagrahaam kartavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {30/71} na kartavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {31/71} dvigo iti na e pacam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {32/71} k tarhi . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {33/71} sambandhaah . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {34/71} dvigo taddhitasya luk bhavati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {35/71} kim ca dvigo taddhita . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {36/71} nimittam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {37/71} yasmin dvigu iti etat bhavati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {38/71} kasmin ca etat bhavati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {39/71} pratyaye . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {40/71} idam tarhi vaktavyam arthaviesampratyaye atannimittt api iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {41/71} etat ca na vaktavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {42/71} iha asmbhi traiabdyam sdhyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {43/71} dvbhym rpbhym krtam dvirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {44/71} trirpam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {45/71} dvirpea krtam dvaiaurpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {46/71} traiaurpikam iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {47/71} tatra dvayo abdayo samnrthayo ekena vigraha aparasmt utpatti bhaviyati aviravikanyyena . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {48/71} tat yath . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {49/71} ave msam iti vighya avikaabdt utpatti bhavati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {50/71} evam iha api dvbhym rpbhym krtam iti vighya dvirpam iti bhaviyati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {51/71} dvirpy krtam iti vighya vkyam eva bhaviyati . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {52/71} atha asajym iti kimartham . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {53/71} pcalohitikam pcakalpikam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {54/71} ## . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {55/71} sajpratiedha ca anarthaka . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {56/71} kim kraam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {57/71} tannimittatvt lopasya . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {58/71} na antarea taddhitam taddhitasya ca lukam dvigu saj asti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {59/71} ya tasmt utpadyate na asu tannimittam syt . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {60/71} evam tarhi idam syt . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {61/71} pacnm lohitnm samhra pacalohit pacalohity krtam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {62/71} atra api pacalohitam iti eva bhavitavyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {63/71} katham . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {64/71} uktam hi etat arthaviesampratyaye atannimittt api iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {65/71} ## . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {66/71} uktam sakhytve adhyardhagrahaasya prayojanam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {67/71} kim uktam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {68/71} adhyardhagrahaam ca samsakanvidhyartham luki ca agrahaam iti . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {69/71} tasmt iha adhyardhagrahanarthakyam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {70/71} tasmt iha adhyardhagrahaam anarthakam . (P_5,1.28) KA_II,347.22-349.4 Ro_IV,35-37 {71/71} dvigo iti eva luk siddha . (P_5,1.29) KA_II,349.6-9 Ro_IV,37 {1/2} krpaasahasrbhym suvaraatamnayo upasakhynam kartavyam . (P_5,1.29) KA_II,349.6-9 Ro_IV,37 {2/2} adhyardhasuvaram adhyardhasauvarikam adhyardhaatamnam adhyardhatamnam dviatamnam dvitamnam (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {1/11} ## . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {2/11} dvitribhym iti yat ucyate dvaiyogyam etat draavyam . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {3/11} kim idam dvaiyogyam iti . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {4/11} dvayo yogayo bhavam dviyogam . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {5/11} dviyogasya bhva dvaiyogyam iti . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {6/11} dveyam vijnyt : avieea ita uttaram dvitribhym iti . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {7/11} tat crya suht bhtv anvcae : dvitribhym dvaiyogyam iti . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {8/11} ## . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {9/11} tatra ca bahugrahaam kartavyam . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {10/11} bahunikam bahunaikikam . (P_5,1.30-31) KA_II,349.12-18 Ro_IV,37-38 {11/11} bahubistam bahubaistikam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {1/8} ## . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {2/8} khry kan kevaly ca iti vaktavyam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {3/8} khrkam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {4/8} ## .kkiy ca upasakhynam kartavyam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {5/8} adhyardhakkikam dvikkikam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {6/8} ## . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {7/8} kevaly ca iti vaktavyam . (P_5,1.33) KA_II,349.20-350.4 Ro_IV,38 {8/8} kkikam . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {1/6} ## . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {2/6} atabhym v iti vaktavyam . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {3/6} adhyardhaatam adhyardhaatyam pacaatam pacaatyam adhyardhaam adhyardhayam pacaam pacayam . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {4/6} ## . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {5/6} dvitriprvt a ca iti vaktavyam . (P_5,1.35) KA_II,350.6-11 Ro_IV,38-39 {6/6} dviam triam dvaiam traiam dviyam triyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {1/38} ## . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {2/38} tena krtam iti atra karat iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {3/38} iha m bht . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {4/38} devadattena krtam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {5/38} yajadattena krtam iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {6/38} ## . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {7/38} akartrekntt iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {8/38} iha m bht . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {9/38} devadattena pin krtam iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {10/38} ## . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {11/38} sakhyy iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {12/38} iha api yath syt . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {13/38} pacabhi krtam pacakam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {14/38} kim puna kraam na sidhyati . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {15/38} ekavacanntt iti vakyati . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {16/38} tasya ayam purastt apakara . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {17/38} ekavacant . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {18/38} ekavacanntt iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {19/38} iha m bht . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {20/38} rpbhym krtam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {21/38} rpai krtam iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {22/38} dvigo ca . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {23/38} dvigo ca iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {24/38} iha api yath syt . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {25/38} dvbhym rpbhym krtam dvirpam trirpam iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {26/38} yadi ekavacanntt iti ucyate mudgai krtam maudgikam mai krtam mikam iti na sidhyati . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {27/38} parimasya sakhyy yat ekavacanam tadantt iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {28/38} tat tarhi ekavacanntt iti vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {29/38} tasmin ca kriyame bahu vaktavyam bhavati . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {30/38} na vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {31/38} kasmt na bhavati rpbhym krtam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {32/38} rpai krtam iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {33/38} ## . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {34/38} kim uktam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {35/38} anabhidhnt iti . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {36/38} yadi evam karat akartrekntt iti api na vaktavyam . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {37/38} kartu kartrekntt v kasmt na bhavati . (P_5,1.37) KA_II,350.13-351.6 Ro_IV,39-40 {38/38} anabhidhnt . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {1/10} sayoganiptayo ka viea . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {2/10} sayoga nma sa bhavati idam ktv idam avpyate iti . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {3/10} utpta nma sa bhavati ydcchika bheda v cheda v padmam v param v . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {4/10} ## . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {5/10} tasyanimittaprakarae vtapittalemabhya amakopanayo upasakhynam kartavyam . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {6/10} vtasya amanam kopanam v vtikam . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {7/10} paittikam laimikam . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {8/10} ## . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {9/10} sanniptt ca iti vaktavyam . (P_5,1.38) KA_II,351.8-14 Ro_IV,40-41 {10/10} snniptikam . (P_5,1.39) KA_II,351.16-18 Ro_IV,41 {1/4} ## . (P_5,1.39) KA_II,351.16-18 Ro_IV,41 {2/4} yatprakarae brahmavarcast ca upasakhynam kartavyam . (P_5,1.39) KA_II,351.16-18 Ro_IV,41 {3/4} brahmavarcasasya nimittam brahmvarcasya . (P_5,1.39) KA_II,351.16-18 Ro_IV,41 {4/4} utpta v . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {1/11} ## . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {2/11} tad asmin dyate asmai iti ca iti vaktavyam . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {3/11} paca vddhi v ya v lbha v ulka v upad v dyate asmai pacaka . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {4/11} saptaka . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {5/11} aaka . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {6/11} navaka . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {7/11} daaka . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {8/11} tat tarhi upasakhynam kartavyam . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {9/11} na kartavyam . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {10/11} yat hi yasmai dyate tasmin api tat dyate . (P_5,1.47) KA_II,351.20-352.2 Ro_IV,41 {11/11} tat asmin dyate iti eva siddham . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {1/13} ## . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {2/13} hanprakarae anantt upasakhynam kartavyam . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {3/13} dvityaka . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {4/13} ttyaka . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {5/13} kim puna kraam na sidhyati . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {6/13} prat iti ucyate . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {7/13} na ca etat prantam . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {8/13} an etat paryavapannam . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {9/13} praam nma artha . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {10/13} tam artham ha tyaabda . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {11/13} praam sa asau bhavati . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {12/13} praantt svrthe bhge an . (P_5,1.48) KA_II,352.4-8 Ro_IV,41-42 {13/13} sa api praam bhavati eva . (P_5,1.52) KA_II,352.10-11 Ro_IV,42 {1/5} ## . (P_5,1.52) KA_II,352.10-11 Ro_IV,42 {2/5} tat pacati iti drot a ca iti vaktavyam . (P_5,1.52) KA_II,352.10-11 Ro_IV,42 {3/5} droam pacati . (P_5,1.52) KA_II,352.10-11 Ro_IV,42 {4/5} drau . (P_5,1.52) KA_II,352.10-11 Ro_IV,42 {5/5} drauik . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {1/9} ## . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {2/9} kulijt ca iti eva siddham . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {3/9} na artha lukkhagrahaena . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {4/9} kim kraam . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {5/9} prvasmin trikabhvt . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {6/9} prvasmin yoge sarva ea trika nirdiyate . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {7/9} dvyhak . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {8/9} dvyhik . (P_5,1.55) KA_II,352.13-15 Ro_IV,42-43 {9/9} dvyhakn . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {1/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {2/73} sajym svrthe pratyaya utpdya . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {3/73} paca eva pacak akunaya . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {4/73} trik lakyan . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {5/73} saptak brahmavk . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {6/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {7/73} tata para pratyaya parimini iti vaktavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {8/73} pacaka sagha . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {9/73} daaka sagha . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {10/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {11/73} jvitaparime ca upasakhynam kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {12/73} ai jvitaparimam asya ika . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {13/73} sptatika . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {14/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {15/73} jvitaparime ca iti anarthakam vacanam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {16/73} kim kraam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {17/73} klt iti siddhatvt . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {18/73} klt iti eva siddham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {19/73} iha yasya ai jvitaparimam atim asu bhta bhavati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {20/73} tatra tam adha bhta bhta bhv iti eva siddham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {21/73} avayam ca etat evam vijeyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {22/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {23/73} iha hi kriyame luk prasajyeta : dviika . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {24/73} triika . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {25/73} anena sati luk bhavati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {26/73} tena sati kasmt na bhavati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {27/73} arht iti ucyate . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {28/73} na sidhyati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {29/73} kim kraam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {30/73} na hi ime klaabd . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {31/73} kim tarhi sakhyabd ime . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {32/73} ime api klaabd . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {33/73} katham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {34/73} sakhy sakhyeye vartate . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {35/73} yadi tarhi ya ya kle vartate sa sa klaabda ramaydiu atriprasaga bhavati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {36/73} ramayam klam bhta . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {37/73} obhanam klam bhta . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {38/73} atha matam etat . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {39/73} kle da abda klaabda klam ya na vyabhicarati iti na ramaydiu atriprasaga bhavati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {40/73} jvitaparime tu upasakhynam kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {41/73} iha ca upasakhynam kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {42/73} vraatika . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {43/73} vrasahasrika iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {44/73} kim puna kraam na sidhyati . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {45/73} na hi varaataabda sakhy . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {46/73} kim tarhi sakhyeye vartate varaataabda . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {47/73} evam tarhi ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {48/73} anyebhya api dyate iti vaktavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {49/73} kim prayojanam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {50/73} khraatdyartham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {51/73} khraatika ri . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {52/73} khrasahastrika ri . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {53/73} ayam tarhi doa . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {54/73} iha vacane hi lukprasaga iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {55/73} na brma yatra kriyame doa tatra kartavyam iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {56/73} kim tarhi . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {57/73} yatra kriyame na doa tatra kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {58/73} kva ca kriyame na doa . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {59/73} param arht . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {60/73} tat tarhi upasakhynam kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {61/73} na kartavyam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {62/73} klt iti eva siddham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {63/73} nanu ca uktam na ime klaabd . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {64/73} kim tarhi . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {65/73} sakhyabd iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {66/73} nanu ca uktam ime api klaabd . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {67/73} katham . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {68/73} sakhy sakhyeye vartate . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {69/73} nanu ca uktam yadi tarhi ya ya kle vartate sa sa klaabda ramaydiu atriprasaga bhavati iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {70/73} ## . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {71/73} kim uktam . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {72/73} anabhidhnt iti . (P_5,1.57-58.1) KA_II,352.18-354.6 Ro_IV,43-46 {73/73} anabhidhnt ramaydiu utpatti na bhaviyati . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {1/6} ## . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {2/6} stome a vidheya . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {3/6} kim prayojanam . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {4/6} pacadadyartha . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {5/6} pacadaa stoma . (P_5,1.57-58.2) KA_II,354.7-9 Ro_IV,46 {6/6} saptadaa stoma iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {1/116} ime viatydaya sapraktik sapratyayak niptyante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {2/116} tatra na jyate k prakti ka pratyaya ka pratyayrtha iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {3/116} tatra vaktavyam iyam prakti ayam pratyaya ayam pratyayrtha iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {4/116} ime brma dviabdt ayam daadarthbhidhina svrthe aticpratyaya niptyate vinbhva ca . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {5/116} dvau daatau viati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {6/116} ## . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {7/116} viatydaya dat cet samsa na upapadyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {8/116} viatigavam iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {9/116} kim kraam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {10/116} dravyam anabhihitam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {11/116} tasya anabhihitatvt ah prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {12/116} ahyantam ca samse prvam nipatati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {13/116} tatra goviati iti prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {14/116} na ca evam bhavitavyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {15/116} bhavitavyam ca viatigavam tu na sidhyati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {16/116} iha ca triatpl catvriatpl samndhikaraalakaa samsa na prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {17/116} vacanam ca vidheyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {18/116} viati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {19/116} dvitvt daato dvayo dvivacanam iti dvivacanam prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {20/116} evam tarhi parimini viatydaya bhaviyanti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {21/116} ## . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {22/116} parimini cet puna svrthe pratyaya vidheya . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {23/116} viaka sagha . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {24/116} ## . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {25/116} ah ca vidhey . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {26/116} gavm viati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {27/116} dravyam abhihitam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {28/116} tasya abhihitatvt ah na prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {29/116} ekavacanam ca vidheyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {30/116} viati gva . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {31/116} gobhi smndhikarayt bahuu bahuvacanam iti bahuvacanam prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {32/116} ## . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {33/116} anrambha v puna viatydnm nyyya . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {34/116} katham sidhyati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {35/116} prtipadikavijnt . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {36/116} katham prtipadikavijnam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {37/116} viatydaya avyutpannni prtipadikni yath sahasrdiu . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {38/116} tat yath sahasram ayutam arbudam iti na ca anugama kriyate bhavati ca abhidhnam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {39/116} yath sahasrdiu iti ucyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {40/116} atha sahasrdiu api katham bhavitavyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {41/116} sahasram gavm . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {42/116} sahasram gva . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {43/116} sahasragavam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {44/116} gosahasram iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {45/116} yvat atra api sandeha na asy kartavy yatra anugama kriyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {46/116} nanu ca uktam viatydaya dat cet samsavacannupapatti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {47/116} parimini cet puna svrthe pratyayavidhnam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {48/116} ahvacanavidhi ca iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {49/116} na ea doa . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {50/116} samudye viatydaya bhaviyanti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {51/116} kim vaktavyam etat . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {52/116} na hi . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {53/116} katham anucyamnam gasyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {54/116} sagha iti vartate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {55/116} sagha samha samudya iti anarthntaram . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {56/116} te ete viatydaya samudye santa bhvavacan bhavanti bhvavacan santa guavacan bhavanti guavacan santa avii bhavanti anyai guavacanai . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {57/116} anyeu ca guavacaneu kad cit gua guivieaka bhavati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {58/116} tat yath ukla paa iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {59/116} kad cit guin gua vyapadiyate : paasya ukla iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {60/116} tat yad tvat ucyate viatydaya dat cet samsavacannupapatti iti smndhikarayam tad guaguino . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {61/116} vacanaparihra tihatu tvat . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {62/116} parimini cet puna svrthe pratyayavidhnam iti sahanane vtta sahanane vartiyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {63/116} sakhysahanane vtta dravyasahanane vartiyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {64/116} atha ah tad guin gua vieyate . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {65/116} vacanaparihra ubhayo api . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {66/116} yadi tarhi ime viatydaya guavacan syu sadharmabhi anyai guavacanai bhavitavyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {67/116} anye ca guavacan dravyasya ligasakhye anuvartante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {68/116} tat yath . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {69/116} uklam vastram . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {70/116} ukl . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {71/116} ukla kambala . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {72/116} uklau kambalau . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {73/116} ukl kambal iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {74/116} yat asau dravyam rita gua tasya yat ligam vacanam ca tat guasya api bhavati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {75/116} viatydaya puna na anuvartante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {76/116} anye api vai guavacan na avayam dravyasya ligasakhye anuvartante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {77/116} tat yath . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {78/116} gva dhanam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {79/116} putr apatyam . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {80/116} indrgn devat . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {81/116} vivedev devat . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {82/116} yvanta te vitm anuyanti sarve te daki samddhyai iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {83/116} atha atra ananuvttau hetu akya vaktum . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {84/116} bham akya vaktum . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {85/116} kmam tarhi ucyatm . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {86/116} iha kad cit gua prdhnyena vivakita bhavati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {87/116} tat yath : paca uupaatni trni . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {88/116} paca phalakaatni trni . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {89/116} avai yuddham . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {90/116} asibhi yuddham iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {91/116} na ca asaya yudhyante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {92/116} asigu puru yudhyante gua tu khalu prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {93/116} iha tvat gva dhanam iti dhinote dhanam eka gua . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {94/116} sa prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {95/116} putr apatyam iti apatant apatyam eka gua . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {96/116} sa prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {97/116} indrgn devat . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {98/116} vivedev devat iti dive aivaryakarmaa deva . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {99/116} tasmt svrthe tal . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {100/116} eka gua . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {101/116} sa prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {102/116} yvanta te vitm anuyanti sarve te daki samddhy iti dake vddhikarmaa daki eka gua . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {103/116} sa prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {104/116} tasya ekatvt ekavacanam bhaviyati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {105/116} viatydiu ca api eka gua . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {106/116} sa prdhnyena vivakita . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {107/116} tasya ekatvt ekavacanam bhaviyati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {108/116} ayam tarhi viatydiu bhvavacaneu doa . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {109/116} goviati nyatm iti bhvnayane codite dravynanam na prpnoti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {110/116} na ea doa . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {111/116} idam tvat ayam praavya : atha iha gau anubandhya aja agnomya iti katham ktau coditym dravye rambhaalambhanaprokaaviasandni kriyante iti . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {112/116} asambhavt . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {113/116} ktau rambhadnm sambhava na asti iti ktv ktisahacarite dravye rambhadni kriyante . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {114/116} idam api evajtyakam eva . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {115/116} asambhavt bhvnayanasya dravynayanam bhaviyati . (P_5,1.59) KA_II,355.2-357.8 Ro_IV,46-56 {116/116} atha v avyatirekt . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {1/20} ## . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {2/20} cheddipathibhya nityagrahaam anarthakam . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {3/20} kim kraam . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {4/20} vigrahadarant . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {5/20} vigraha dyate . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {6/20} chedam arhati . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {7/20} panthnam gacchati iti . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {8/20} vikrrtham tarhi idam nityagrahaam kriyate . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {9/20} vikrea vigraha m bht iti . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {10/20} virgaviragam ca . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {11/20} pantha a nityam iti . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {12/20} ## . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {13/20} vikrrtham iti cet akadibhi tulyam etat . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {14/20} yath akadibhi vikrai vigraha na bhavati evam bhym api na bhaviyati . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {15/20} kim puna iha akartavyam nityagrahaam kriyate hosvit anyatra kartavyam na kriyate . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {16/20} iha akartavyam kriyate . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {17/20} ea eva nyya yat uta sanniyogainm anyatarpye ubhayo api abhva . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {18/20} tat yath . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {19/20} devadattayajadattbhym idam kartavyam iti . (P_5,1.64, 76) KA_II,357.11-20 Ro_IV,56-58 {20/20} devadattpye yajadatta api na karoti . (P_5,1.71) KA_II,357.22-24 Ro_IV,58 {1/3} ##. yajartvigbhymtat karma arhati iti upasakhynam kartavyam . (P_5,1.71) KA_II,357.22-24 Ro_IV,58 {2/3} yjaakarma arhati yajiya dea . (P_5,1.71) KA_II,357.22-24 Ro_IV,58 {3/3} tvikkarma arhati rtvijnam brhmaakulam iti . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {1/17} ## . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {2/17} tat vartayati iti anirdea . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {3/17} agamaka nirdea anirdea . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {4/17} pryaam ka vartayati . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {5/17} ya parasya karoti . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {6/17} turyaam ka vartayati . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {7/17} ya carupuron nirvapati . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {8/17} tatra adarant . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {9/17} na ca tatra pratyaya dyate . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {10/17} ## . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {11/17} iyajyo ca pratyaya dyate . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {12/17} ya pryaam adhte sa pryaika iti ucyate . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {13/17} ya turyaena yajate sa tauryaika iti ucyate . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {14/17} ya ca eva adhte ya parasya karoti ubhau tau vartayata . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {15/17} ya ca yajate ya ca ya carupuron nirvapati ubhau tau vartayata . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {16/17} ubhayatra kasmt na bhavati . (P_5,1.72) KA_II,358.2-10 Ro_IV,58-59 {17/17} anabhidhnt . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {1/8} ## . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {2/8} yojanam gacchati iti kroaatayojanaatayo upasakhynam kartavyam . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {3/8} kroaatam gacchati iti krauaatika . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {4/8} yojanaatam gacchati iti yaujanaatika iti . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {5/8} ## . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {6/8} tata abhigamanam arhati iti ca kroaatayojanaatayo upasakhynam kartavyam . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {7/8} kroaatt abhigamanam arhati krauaatika bhiku . (P_5,1.74) KA_II,358.12-18 Ro_IV,59 {8/8} yojanaatt abhigamanam arhati yaujanaatika guru . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {1/25} ## . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {2/25} htaprakarae vrijagalasthalakntraprvapadt upasakhynam kartavyam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {3/25} vripathena gacchati vripathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {4/25} vripathena htam vripathikam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {5/25} vri . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {6/25} jagala . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {7/25} jagalapathena gacchati jgalapathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {8/25} jagalapathena htam jgalapathikam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {9/25} jagala . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {10/25} sthala . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {11/25} sthalapathena gacchati sthlapathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {12/25} sthalapathena htam sthlapathikam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {13/25} sthala . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {14/25} kntra . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {15/25} kntrapathena gacchati kntrapathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {16/25} kntrapathena htam kntrapathikam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {17/25} ## . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {18/25} ajapathaakupathbhym ca iti vaktavyam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {19/25} ajapathena gacchati japathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {20/25} ajapathena htam japathikam. akupathena gacchati kupathika . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {21/25} akupathena htam kupathikam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {22/25} ## . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {23/25} madhukamaricayo a sthalt vaktavya . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {24/25} sthlapatham madhukam . (P_5,1.77) KA_II,358.20-359.10 Ro_IV,60 {25/25} sthlapatham maricam . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {1/16} ## . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {2/16} adhabhtayo dvitynirdea anarthaka . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {3/16} kim kraam . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {4/16} tatra adarant . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {5/16} na hi asau msam adhyate . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {6/16} kim tarhi muhrtam adha msam tat karma karoti . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {7/16} ## . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {8/16} siddham etat . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {9/16} katham . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {10/16} caturthnirdet . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {11/16} caturthnirdea kartavya . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {12/16} tasmai adha iti . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {13/16} sa tarhi caturthnirdea kartavya . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {14/16} na kartavya . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {15/16} tdarthyt tcchabdyam bhaviyati . (P_5,1.80) KA_II,12-18 Ro_IV,60-61 {16/16} msrtha muhrta msa . (P_5,1.84) KA_II,359.20-22 Ro_IV,61-62 {1/4} ## . (P_5,1.84) KA_II,359.20-22 Ro_IV,61-62 {2/4} avayasi han ca iti anantarasya anukara draavya . (P_5,1.84) KA_II,359.20-22 Ro_IV,61-62 {3/4} dveyam vijnyt : yap api anuvartate iti . (P_5,1.84) KA_II,359.20-22 Ro_IV,61-62 {4/4} tat crya suht bhtv anvcae : avayasi han ca iti anantarasya anukara iti . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {1/7} ## . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {2/7} aike sajgrahaam kartavyam . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {3/7} mudg api hi airtree pacyante . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {4/7} tatra m bht iti . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {5/7} ## . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {6/7} kim uktam . (P_5,1.90) KA_II,360.2-6 Ro_IV,62 {7/7} anabhidhnt iti . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {1/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {2/33} tat asya brahmacaryam iti mahnmnydibhya upasakhynam kartavyam . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {3/33} mahnmnnm brahmacaryam mhnmnikam . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {4/33} dityavratikam . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {5/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {6/33} tat carati iti ca mahnmnydibhya upasakhynam kartavyam . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {7/33} mahnmn carati mhnmnika . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {8/33} dityavratika . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {9/33} na ea yukta nirdea tat carati iti . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {10/33} mahnmnya nma ca . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {11/33} na ca t caryante . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {12/33} vratam tsm caryate . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {13/33} na ea doa . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {14/33} shacaryt tcchabyam bhaviyati . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {15/33} mahnmnsahacaritam vratam mahnmnya vratam iti . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {16/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {17/33} avntaradkdibhya ini vaktavya . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {18/33} avntaradk . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {19/33} tilavrat . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {20/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {21/33} acatvriata vun ca ini ca vaktavya . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {22/33} acatvriaka . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {23/33} acatvri . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {24/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {25/33} cturmsynm yalopa ca vun ca ini ca vaktavya . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {26/33} cturmsika . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {27/33} cturms . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {28/33} atha kim idam cturmsynm iti . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {29/33} ## . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {30/33} caturmst ya vaktavya yaje tatra bhave iti etasmin arthe . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {31/33} caturu mseu bhavni cturmsyni yaj . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {32/33} ##. sajym a vaktavya . (P_5,1.94) KA_II,360.8-361.5 Ro_IV,62-64) {33/33} caturu mseu bhav cturms pauams (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {1/12} khygrahaam kimartham. tasya daki yajebhya iti iyati ucyamne ye ete sajbhtak yaj tata utapatti syt . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {2/12} agniomikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {3/12} rjasyika . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {4/12} vjapeyikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {5/12} yatra v yajaabda asti . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {6/12} nvayajikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {7/12} pkayajikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {8/12} iha na syt . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {9/12} pcaudanikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {10/12} daudanikya . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {11/12} khygrahae puna kriyame na doa bhavati . (P_5,1.95) KA_II,361.7-12 Ro_IV,64 {12/12} ye ca sajbhtak yatra ca yajaabda asti yatra ca na asti tadkhymtrt siccham bhavati . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {1/16} ##. kryagrahaam anarthakam . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {2/16} kim kraam . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {3/16} tatrabhavena ktatvt . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {4/16} yat hi mse kryam mse bhavam tat bhavati . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {5/16} tatra tatra bhava iti eva siddham . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {6/16} kim idam bhavn kryagrahaam eva pratycae na puna dyategrahaam api . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {7/16} yath eva hi yat mse kryam tat mse bhavam bhavati evam yat api mse dyate tat api mse bhavam bhavati . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {8/16} tatra tatra bhava iti eva siddham . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {9/16} na sidhyati . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {10/16} na tat mse dyate . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {11/16} kim tarhi mse gate . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {12/16} evam tarhi aupaleikam adhikaraam vijsyate . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {13/16} evam tarhi yogavibhgottaraklam idam pahitavyam . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {14/16} tasya daki yajkhyebhya . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {15/16} tatra ca dyate . (P_5,1.96) KA_II,361.14-22 Ro_IV,65-66 {16/16} tata kryam bhavavat klt iti . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {1/22} ## . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {2/22} aprakarae agnipaddibhya upasakhynam kartavyam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {3/22} tri imni agrahani . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {4/22} vyudibhya a . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {5/22} samaya tat asya prptam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {6/22} to a . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {7/22} prayojanam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {8/22} vikhht a manthadaayo iti . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {9/22} tatra na jyate katarasmin aprakarae agnipaddibhya upasakhynam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {10/22} aviet sarvatra . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {11/22} vyudibhya a bhavati iti uktv agnipaddibhya ca iti vaktavyam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {12/22} agnipade dyate kryam v gnipadam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {13/22} pailumlam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {14/22} samaya tat asya prptam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {15/22} to a . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {16/22} agnipaddibhya ca iti vaktavyam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {17/22} upavast prpta asya aupavastram . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {18/22} prit prpta asya pritram . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {19/22} prayojanam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {20/22} vikhht a manthadaayo .agnipaddibhya ca iti vaktavyam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {21/22} c prayojanam asya cauam . (P_5,1.97) KA_II,362.2-11 Ro_IV,66 {22/22} raddh prayojanam asya rddham . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {1/21} ## . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {2/21} chaprakarae viipripadiruhiprakte ant saprrvapadt upasakhynam kartavyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {3/21} vii . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {4/21} gehnupraveanyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {5/21} pri . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {6/21} prapprayam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {7/21} padi . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {8/21} goprapadanyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {9/21} avaprapadanyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {10/21} ruhi . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {11/21} prdrohayam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {12/21} ## vargdibhya yat pratyaya bhavati . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {13/21} svargyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {14/21} dhanyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {15/21} yaasyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {16/21} yuyam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {17/21} ## . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {18/21} puyhavcandibhya luk vaktavya . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {19/21} puyhavcanam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {20/21} ntivcanam . (P_5,1.111) KA_II,362.13-21 Ro_IV,66-67 {21/21} svastivcanam . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {1/11} ## . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {2/11} ekgrt niptanam anarthakam . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {3/11} kim kraam . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {4/11} haprakarat . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {5/11} ha prakta . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {6/11} sa anuvartiyate . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {7/11} idam tarhi prayojanam . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {8/11} caure iti vakymi iti . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {9/11} iha m bht . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {10/11} ekgram prayojanam asya bhiko iti . (P_5,1.113) KA_II,362.23-363.2 Ro_IV,67 {11/11} yadi etvat prayojanam syt ekgrt caure iti eva bryt . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {1/12} ## . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {2/12} klt niptanam narthakam . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {3/12} kim kraam . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {4/12} haprakarat . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {5/12} ha prakta . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {6/12} sa anuvartiyate . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {7/12} idam tarhi prayojanam . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {8/12} etasmin viee niptanam kariymi samnaklasya dyantavivakym iti . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {9/12} ## . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {10/12} klt han ca vaktavya . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {11/12} klik . (P_5,1.114) KA_II,363.4-9 Ro_IV,68-69 {12/12} klik . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {1/46} idam ayuktam vartate . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {2/46} kim atra ayuktam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {3/46} yat tat ttysamartham kriy cet s bhavati iti ucyate . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {4/46} katham ca ttysamartham nma kriy syt . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {5/46} na ea doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {6/46} sarve ete abd guasamudyeu vartante . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {7/46} brhmaa katriya . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {8/46} vaiya dra iti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {9/46} ta ca guasamudye evam hi ha . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {10/46} ## . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {11/46} ## . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {12/46} tath gaura ucycra pigala kapilakea iti etn api abhyantarn brhmae guan kurvanti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {13/46} samudyeu ca abd vtt avayaveu api vartante . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {14/46} tat yath : prve pacl , uttare pacl , tailam bhuktam , ghtam bhuktam , ukla , nla , ka iti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {15/46} evam ayam brhmaaabdaya samudye vtta avayaveu api vartate . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {16/46} yadi tarhi ttysamartham vieyate pratyayrtha avieita bhavati . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {17/46} tatra ka doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {18/46} ttysamartht kriyvcina guatulye api pratyaya syt . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {19/46} putrea tulya sthla . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {20/46} putrea tulya pigala . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {21/46} astu tarhi pratyayrthavieaam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {22/46} yat tat tulyam kriy cet s bhavati iti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {23/46} evam api ttysamartham avieitam bhavati . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {24/46} tatra ka doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {25/46} ttysamartht akriyvcina kriytulye api pratyaya prpnoti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {26/46} na ea doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {27/46} yat tat tulyam kriy cet s bhavati iti ucyate . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {28/46} tulay ca sammitam tulyam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {29/46} yadi ca ttysamartham api kriy pratyayrtha api kriy tata tulayam bhavati . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {30/46} atha v puna astu yat tat ttysamartham kriy cet s bhavati iti eva . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {31/46} nanu ca uktam pratyayrtha avieita iti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {32/46} tatra ka doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {33/46} ttysamartht kriyvcina guatulye api pratyaya syt . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {34/46} putrea tulya sthla . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {35/46} putrea tulya pigala iti . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {36/46} na ea doa . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {37/46} yat tat ttysamartham kriy cet s bhavati iti ucyate . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {38/46} tulay ca sammitam tulyam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {39/46} yadi ca ttysamartham api kriy pratyayrtha api kriy tata tulayam bhavati . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {40/46} kim puna atra jyya . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {41/46} pratyayrthavieaam eva jyya . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {42/46} kuta etat . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {43/46} evam ca eva ktv cryea stram pahitam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {44/46} vatin smndhikarayam ktam . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {45/46} api ca vate avyayeu pha na kartavya bhavati . (P_5,1.115) KA_II,363.11-364.10 Ro_IV,69-75 {46/46} kriyym ayam bhavan ligasakhybhyam na yokyate . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {1/10} kimartham idam ucyate na tena tulyam kriy cet vati iti eva siddham . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {2/10} na sidhyati . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {3/10} ttysamartht tatra pratyaya yad anyena kartavym kriym anya karoti tad pratyaya utpdyate . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {4/10} na ca k cid ivaabdena yoge tty vidhyate . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {5/10} nanu ca sapatam api na vidhyate . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {6/10} evam tarhi siddhe sati yat ivaabdena yoge saptamsamartht vatim sti tat jpayati crya bhavati ivaabdena yoge saptam iti . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {7/10} kim etasya jpane prayojanam . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {8/10} deveu iva nma . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {9/10} brhmaeu iva nma . (P_5,1.116) KA_II,365.12-17 Ro_IV,75-77 {10/10} ea prayoga upapanna bhavati . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {1/6} kimartham idam ucyate na tena tulyam kriy cet vati iti eva siddham . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {2/6} na sidhyati . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {3/6} ttysamartht tatra pratyaya yad anyena kartavym kriym anya karoti tad pratyaya utpdyate . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {4/6} iha puna dvitysamartht tmrhym kriyym arhatikartari nicitabaldhne pratyaya utpdyate . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {5/6} brhmaavat bhavn vartate . (P_5,1.117) KA_II,364.19-22 Ro_IV,77-79 {6/6} etat vttam brhmaa arhati iti . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {1/15} arthagrahaam kimartham . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {2/15} na upasargt chandasi dhtavu iti eva ucyeta . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {3/15} dhtu vai abda . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {4/15} abde kryasya asambhavt arthe kryam vijsyate . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {5/15} ka puna dhtvartha . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {6/15} kriy . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {7/15} idam tarhi prayojanam . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {8/15} uttarapadalopa yath vijyeta . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {9/15} dhtukta artha dhtvartha iti . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {10/15} ka puna dhtukta artha . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {11/15} sdhanam . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {12/15} kim prayojanam . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {13/15} sdhane ayam bhavan ligasakhybhyam yokyate . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {14/15} udgatni udvata . (P_5,1.118.1) KA_II,365.2-6 Ro_IV,79 {15/15} nigatni nivata iti . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {1/11} ## . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {2/11} strpusbhym vatyupasakhynam kartavyam . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {3/11} strvat . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {4/11} puvat iti . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {5/11} kim puna kraam na sidhyati . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {6/11} imau nasnaau prk bhavant iti ucyete . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {7/11} tau vieavihitau smnyavihitam vatim bdheytm . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {8/11} na ea doa . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {9/11} cryapravtti jpayati na vatyarthe nasnaau bhavata iti yat ayam striy puvat iti nirdeam karoti . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {10/11} evam api strvat iti na sidhyati . (P_5,1.118.2) KA_II,365.7-12 Ro_IV,80 {11/11} yoppekam jpakam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {1/25} ## . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {2/25} strpusbhym tvatalo upasakhynam kartavyam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {3/25} strbhva strtvam strt . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {4/25} kim puna kraam na sidhyati . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {5/25} imau nasnaau prk bhavant iti ucyete . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {6/25} tau vieavihitau smnyavihitam vatim bdheytm . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {7/25} ## . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {8/25} vvacanam ca kartavyam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {9/25} kim prayojanam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {10/25} nasnaau api yath sytm . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {11/25} strbhva straiam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {12/25} pummbhva pausnam iti . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {13/25} ## . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {14/25} apavdasamvet v siddham etat . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {15/25} tat yath imanicprabhtibhi apavdai samvea bhavati evam bhym api bhaviyati . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {16/25} na eva vara jpapayati na api dharmastrakr pahanti imanicprabhtibhi apavdai samvea bhavati iti . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {17/25} kim tarhi ca tvt iti etasmt yatnt imanicprabhtibhi apavdai samvea bhavati . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {18/25} na ca etau atra abhyantarau . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {19/25} etau api atra abhyantarau . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {20/25} katham . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {21/25} apavdasade apavd bhavanti iti . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {22/25} etat ca eva na jnma apavdasade apavd bhavanti iti . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {23/25} api ca kuta etat etau api atra abhyantarau na puna prvau v sytm parau v . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {24/25} evam tarhi vakyati ca tvt iti atra cakrakaraasya prayojanam . (P_5,1.119.1) KA_II,365.14-366.6 Ro_IV,81-82 {25/25} nasnabhym api samvea bhavati iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {1/100} ## . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {2/100} tasya bhva iti abhiprydiu atiprasaga bhavati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {3/100} iha api prpnoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {4/100} abhiprya devadattasya modakeu bhojane . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {5/100} ye na bhv te na bhv putr putrai ceante iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {6/100} ## . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {7/100} siddham etat . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {8/100} katham . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {9/100} yasya guasya bhvt dravye abdanivea tadabhidhne tasmin gue vaktavye pratyayena bhavitavyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {10/100} na ca abhiprydnm bhvt dravye devadattaabda vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {11/100} kim puna dravyam ke puna gu . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {12/100} abdaspararparasagandh gu . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {13/100} tata anyat dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {14/100} kim puna anyat abddibhya dravyam hosvit ananyat . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {15/100} guasya ayam bhvt dravye abdaniveam kurvan khypayati anyat abddibhya dravyam iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {16/100} ananyat abddibhya dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {17/100} na hi anyat upalabhyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {18/100} pao khalu api viasitasya paraate nyastasya na anyat abddibhya upalabhyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {19/100} anyat abddibhya dravyam tat tu anumnagamyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {20/100} tat yath oadhivanaspatnm vddhihrsau . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {21/100} jyotim gati iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {22/100} ka asau anumna . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {23/100} iha samne varmai parihe ca anyat tulgram bhavati lohasya anyat krpsnm . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {24/100} yatkta viea tat dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {25/100} tath ka cit span eva chinatti ka cit lambamna api na chinatti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {26/100} yatkta viea tat dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {27/100} ka cit ekena eva prahrea vyapavargam karoti ka cit dvbhym api an karoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {28/100} yatkta viea tat dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {29/100} atha v yasya guntareu api prdurbhvatsu tattvam na vihanyate tat dravyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {30/100} kim puna tattvam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {31/100} tadbhva tattvam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {32/100} tat yath malakdnm phalnm raktdaya ptdaya ca gu prdu bhavanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {33/100} malakam badaram iti eva bhavati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {34/100} anvartham khalu api nirvacanam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {35/100} guasandrva dravyam iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {36/100} yadi tarhi ahsamartht gue pratyay utapdyante kim iyat strea . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {37/100} etvat vaktavyam : ahsamartht gue iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {38/100} ahsamartht gue iti iyati ucyamne dvigu rajju trigu rajju atra api prpnoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {39/100} na ea doa . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {40/100} guaabda ayam bahvartha . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {41/100} asti eva sameu avayaveu vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {42/100} tat yath dvigu rajju trigu rajju iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {43/100} asti dravyapadrthaka . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {44/100} tat yath guavn ayam dea iti ucyate yasmin gva sasyni ca vartante . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {45/100} asti aprdhnye vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {46/100} tat yath ya yatra apradhnam bhavati sa ha guabht vayam atra iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {47/100} asti cre vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {48/100} tat yath guavn ayam brhmaa iti ucyate ya samyak cram karoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {49/100} asti saskre vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {50/100} tat yath sasktam annam guavat iti ucyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {51/100} atha v sarvatra eva ayam guaabda sameu avayaveu vartate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {52/100} tat yath dviguam adhyayanam triguam adhyayanam iti ucyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {53/100} carcgun kramagun ca apekya bhavati na sahitgun carcgun ca . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {54/100} yadi evam guavat annam iti guaabda na upapadyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {55/100} na hi annasya spdaya gu sam bhavanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {56/100} na avayam varmata parimata eva v smyam bhavati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {57/100} kim tarhi yuktita api . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {58/100} ta ca yuktita . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {59/100} ya hi mudgaprasthe lavaaprastham prakipet na ada yuktam syt . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {60/100} yadi tvat ade annam na ada attavyam syt . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {61/100} atha anite annam na ada jagdvh pryt . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {62/100} ukldiu tarhi vartyabhvt vtti na prpnoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {63/100} uklatvam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {64/100} uklat iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {65/100} kim puna kraam ukldaya eva udhriyante na puna vkdaya api . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {66/100} vkatvam vkat iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {67/100} asti atra viea . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {68/100} ubhayavacan hi ete dravyam ca hu guam ca . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {69/100} yata dravyavacan tata vtti bhaviyati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {70/100} ime api tarhi ubhayavacan . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {71/100} katham . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {72/100} rabhyate matublopa guavacanebhya matupa luk bhavati iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {73/100} yata dravyavacan tata vtti bhaviyati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {74/100} itthdiu tarhi vartyabhvt vtti na prpnoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {75/100} itthatvam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {76/100} itthat . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {77/100} mbhiatvam iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {78/100} atra api ka cit prthamakalpika ittha mbhia ca . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {79/100} tena ktm kriym guam v ya ka cit karoti sa ucyate itthatvam te etat mbhiatvam te etat . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {80/100} evam itth kurvanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {81/100} evam mbhi kurvanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {82/100} ya tarhi prthamakalpika ittha mbhia ca tasya vartyabhvt vtti na prpnoti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {83/100} na ea doa . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {84/100} yath eva tasya kthacitka prayoga evam vtti api bhaviyati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {85/100} ## . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {86/100} kim ebhi tribhi bhvagrahaai kriyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {87/100} ekena abda pratinirdiyate dvbhym artha . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {88/100} yat v sarve abd svena arthena bhavanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {89/100} sa tem artha iti tadabhidhne v tvatalau bhavata iti vaktavyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {90/100} na evam anyatra bhavati . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {91/100} na hi tena raktam rgt iti atra abdena rakte pratyay utpadyante . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {92/100} abde asambhavt arthena rakte pratyay bhaviyanti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {93/100} tat tarhi anyatarat kartavyam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {94/100} stram ca bhidyate . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {95/100} yathnysam eva astu . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {96/100} nanu ca uktam tasya bhva iti abhiprydiu atiprasaga iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {97/100} ## . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {98/100} kim uktam . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {99/100} anabhidhnt iti . (P_5,1.119.2) KA_II,366.4-368.4 Ro_IV,83-93 {100/100} anabhidhnt abhiprydiu utapatti na bhaviyati . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {1/59} ## . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {2/59} tvatalbhym nasamsa bhavati prvavipratidhena . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {3/59} kim prayojanam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {4/59} tvatalo svarasiddhyartham . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {5/59} tvatalo svarasiddhi yath syt . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {6/59} tvatalo avaka bhvasya vacanam pratiedhasya avacanam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {7/59} brhmaatvam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {8/59} brhmat . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {9/59} nasamsasya avaka pratiedhasya vacanam bhvasya avacanam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {10/59} abrhmaa . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {11/59} avala . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {12/59} ubhayavacane ubhayam prpnoti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {13/59} abrhmaatvam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {14/59} abrhmaat . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {15/59} nasamsa bhavati prvavipratidhena . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {16/59} sa tarhi prvavipratiedha vaktavya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {17/59} na vaktavya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {18/59} na atra tvatalau prpnuta . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {19/59} kim kraam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {20/59} asmarthyt . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {21/59} katham asmarthyam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {22/59} spekam asamartham bhavati iti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {23/59} yvat brhmaaabda pratiedham apekate . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {24/59} nasamsa api tarhi na prpnoti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {25/59} kim kraam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {26/59} asmarthyt eva . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {27/59} katham asmarthyam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {28/59} spekam asamartham bhavati iti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {29/59} yvat brhmaaabda bhvam apekate . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {30/59} pradhnam tad brhmaaabda . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {31/59} bhavati ca pradhnasya spekasya api samsa . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {32/59} idam tarhi prayojanam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {33/59} nasamdt anya bhvavacana svarottarapadavddhyartham iti vakyati . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {34/59} tatra vyavasthrtham idam vaktavyam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {35/59} ## . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {36/59} v chandasi nasamsa vaktavya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {37/59} nirvryatm vai yajamna ste apautm . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {38/59} ayonitvya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {39/59} aithilatvya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {40/59} agotm anapatyatm . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {41/59} bhavet idam yuktam udharaam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {42/59} ayonitvya . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {43/59} aithilatvya iti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {44/59} idam tu ayuktam apautm iti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {45/59} na hi asau samsabhvam ste . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {46/59} kim tarhi . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {47/59} uttarapadbhvam ste . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {48/59} na pao bhva iti . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {49/59} ## . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {50/59} nasamst anya bhvavacana bhavati vipratiedhena . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {51/59} kim prayojanam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {52/59} svarottarapadavddhyartham . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {53/59} svarrtham uttarapadavddhyartham ca . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {54/59} svarrtham tvat . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {55/59} aprathim . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {56/59} amradim . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {57/59} uttarapadavddhyartham . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {58/59} aauklyam . (P_5,1.119.3) KA_II,368.5-369.2 Ro_IV,93-95 {59/59} akryam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {1/24} kimartha cakra . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {2/24} anukarartha . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {3/24} tvatalau anukyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {4/24} na etat asti prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {5/24} praktau tvatalau anuvartiyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {6/24} ata uttaram pahati . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {7/24} #< ca tvt iti cakrakaraam apavdasamvertham># . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {8/24} ca tvt iti cakrakaraam kriyate apavdasamvertham . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {9/24} imanicprabhtibhi apavdai samvea yath syt . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {10/24} na etat asti prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {11/24} tvt iti evam imanicprabhtibhi apavdai samvea bhaviyati . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {12/24} idam tarhi prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {13/24} tvt y praktaya tbhya ca tvatalau yath sytm yata ca ucyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {14/24} etat api na asti prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {15/24} tvt iti eva y praktaya tbhya tvatalau bhaviyata yata ca ucyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {16/24} idam tarhi prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {17/24} tvt ye arth tatra tvatalau yath sytm yatra ca ucyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {18/24} etat api na asti prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {19/24} tvt iti eva tvt ye arth tatra tvatalau bhaviyata yatra ca ucyete . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {20/24} idam tarhi prayojanam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {21/24} tvt y praktaya tbhya ca tvatalau yath sytm yasy ca prakte atasmin viee anya pratyaya utpadyate . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {22/24} kim ktam bhavati . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {23/24} strpusbhym tvatalo upasakhynam coditam . (P_5,1.120) KA_II,369.4-16 Ro_IV,95-97 {24/24} tat na vaktavyam bhavati . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {1/27} kasya ayam pratiedha . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {2/27} tvatalo iti ha . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {3/27} na etat asi prayojanam . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {4/27} iyete naprvt tatpurut tvatalau : abrhmaatvam abrhmaat iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {5/27} ata uttaram pahati . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {6/27} ## . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {7/27} na naprvt iti uttarasya bhvapratyayasya pratiedha kriyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {8/27} na etat asti prayojanam . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {9/27} parigaitbhya praktibhya uttara bhvapratyaya vidhyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {10/27} na ca tatra k cit naprv prakti ghyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {11/27} tadantavidhin prpnoti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {12/27} grahaavat prtipadikena tadantavidhi pratiidhyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {13/27} yatra tarhi tadantavidhi asti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {14/27} patyantapurohitdibhya yak iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {15/27} yadi etvat prayojanam syt tatra eva ayam bryt apatyantt yak bhavati naprvt tatpurut iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {16/27} evam tarhi jpayati craya uttara bhvapratyaya naprvt bahuvrhe bhavati iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {17/27} na iyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {18/27} tvatalau eva iyete : avidyamn pthava asya apthu , aptho bhva apthutvam apthut iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {19/27} evam tarhi jpayati craya uttara bhvapratyaya anyaprvt tatpurut bhavati iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {20/27} na iyate . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {21/27} tvatalau eva iyete : parama pthu paramapthu , paramaptho bhva paramapthutvam paramapthut . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {22/27} evam tarhi jpayati craya uttara bhvapratyaya spekt bhavati iti . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {23/27} kim etasya jpane prayojanam . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {24/27} nasamst anya bhvavacana svarottarapadavddhyartham iti uktam . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {25/27} tat upapannam bhavati . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {26/27} etat api na asti prayojanam . (P_5,1.121) KA_II,369.19-370.12 Ro_IV,97-100 {27/27} cryapravtti jpayati sarve ete taddhit spekt bhavanti iti yat ayam naa guapratiedhe sampdyarhahitlamarth taddhit iti ha . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {1/14} vvacanam kimartham . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {2/14} vkyam api yath syt . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {3/14} na etat asti prayojanam . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {4/14} prak mahvibh . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {5/14} tay vkyam api bhaviyati . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {6/14} idam tarhi prayojanam . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {7/14} tvatalau api yath sytm . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {8/14} etat api na asti prayojanam . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {9/14} ca tvt iti etasmt yatnt tvatalau api bhaviyata . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {10/14} ata uttaram pahati . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {11/14} ## . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {12/14} pthvdibhya vvacanam kriyate asamvea yath syt . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {13/14} prthavam . (P_5,1.122) KA_II,370.14-19 Ro_IV,100-101 {14/14} prathim . (P_5,1.124) KA_II,370.21-371.2 Ro_IV,101 {1/1} ## . brhmadiu cturvarydnm upasakhynam kartavyam . cturvaryam . cturvaidyam . cturramyam . ## . arhata num ca ya ca vaktavya . arhata bhva rhantyam rhat . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {1/7} kim idam nalope varagrahaam hosvit saghtagrahaam . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {2/7} kim ca ata . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {3/7} yadi varagrahaam steyam . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {4/7} nalope kte aydea prpnoti . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {5/7} atha saghtagrahaam antyasya lopa kasmt na bhavati . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {6/7} siddha antyasya lopa yasya iti eva . (P_5,1.125) KA_II,371.4-6 Ro_IV,101102 {7/7} tatra rambhasmarthyt sarvasya bhaviyati . (P_5,1.130) KA_II,371.8-10 Ro_IV,102 {1/3} ## . (P_5,1.130) KA_II,371.8-10 Ro_IV,102 {2/3} aprakarae rotriyasya upasakhynam kartavyam ghalopa ca . (P_5,1.130) KA_II,371.8-10 Ro_IV,102 {3/3} rotriyasya bhva rautram . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {1/43} ## . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {2/43} tildibhya kha ca iti vaktavyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {3/43} tilyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {4/43} tailnam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {5/43} kimartham idam ucyate na yat mukte dhnynm bhavane ketre kha iti eva siddham . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {6/43} na sidhyati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {7/43} kim kraam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {8/43} ## . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {9/43} dhnynm bhavane ketre kha iti ucyate . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {10/43} na ca umbhage dhnye . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {11/43} cameu yat pahyate tat dhnyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {12/43} na ca ete tatra pahyete . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {13/43} tat tarhi khagrahaam kartavyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {14/43} na kartavyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {15/43} praktam anuvartate . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {16/43} kva praktam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {17/43} dhnynm bhavane ketre kha iti . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {18/43} yadi tat anuvartate vrhilayo hak yavayavakaaikt yat iti kha ca iti kha api prpnoti . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {19/43} sambandham anuvartiyate . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {20/43} dhnynm bhavane ketre kha . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {21/43} vrhilayo hak bhavati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {22/43} dhnynm bhavane ketre kha . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {23/43} yavayavakaaikt yat bhavati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {24/43} dhnynm bhavane ketre kha bhavati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {25/43} vibh tilamombhagaubhya . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {26/43} bhavaneketregrahaam anuvartate . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {27/43} dhnynm iti nivttam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {28/43} atha v makaplutaya adhikr . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {29/43} yath mak utplutya utplutya gacchanti tadvat adhikr . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {30/43} atha v anyavacant cakrkarat praktpavda vijyate yath utsargea prasaktasya apavda . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {31/43} anyasya pratyayasya vacant cakrasya ca anukararthasya akarat praktasya khaa hagyatau bdhakau bhaviyata yath utsargea prasaktasya apavda bdhaka bhavati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {32/43} atha v etat jpayati anuvartante ca nma vidhaya na ca anuvartant eva bhavanti . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {33/43} kim tarhi . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {34/43} yatnt bhavanti . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {35/43} atha v yat mukte dhnynm bhavane ketre kha iti eva siddham . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {36/43} nanu ca uktam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {37/43} na sidhyati . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {38/43} kim kraam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {39/43} umbhagayo adhnyatvt iti . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {40/43} na ea doa . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {41/43} dhinote dhnyam . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {42/43} ete ca api dhinuta . (P_5,2.4) KA_II,372.2-21 Ro_IV,103-105 {43/43} atha v aasaptadani dhnyni . (P_5,2.6) KA_II,372.23-373.2 Ro_IV,105 {1/4} sammukha iti kim niptyate . (P_5,2.6) KA_II,372.23-373.2 Ro_IV,105 {2/4} ## . (P_5,2.6) KA_II,372.23-373.2 Ro_IV,105 {3/4} sammukha iti samasya antalopa niptyate . (P_5,2.6) KA_II,372.23-373.2 Ro_IV,105 {4/4} samamukhasya darana sammukhna . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {1/6} aynayam neya iti ucyate . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {2/6} tatra na jyate ka aya ka anaya iti . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {3/6} aya pradakiam . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {4/6} anaya prasavyam . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {5/6} pradakiaprasavyagaminm rm yasmin parai padnm asamvea sa aynaya . (P_5,2.9) KA_II,373.4-6 Ro_IV,105-106 {6/6} aynayam neya aynayna ra . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {1/12} parovara iti kim niptyate . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {2/12} ## . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {3/12} parovara iti parasya otvam niptyate . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {4/12} yadi evam parasyautvavacanam iti prpnoti . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {5/12} akandhunyyena nirdea . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {6/12} atha v na evam vijyate parasya otvam niptyate iti . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {7/12} katham tarhi . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {8/12} parasya abdarpasya de utvam niptyate iti . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {9/12} parn ca avarn ca anubhavati parovara . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {10/12} atha parampara iti kim niptyate . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {11/12} ##. paraparatarm paramparabhva niptyate . (P_5,2.10) KA_II,373.8-15 Ro_IV,106-107 {12/12} parn ca paratarn ca anubhavati parampara . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {1/14} iha samsamn gau supa dhtuprtipadikayo iti subluk prpnoti . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {2/14} samm samm vijyate iti yalopavacant alugvijnam . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {3/14} samm samm vijyate iti yalopavacant alugvijnam bhaviyati . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {4/14} yat ayam yalopam sti tat jpayati crya na atra luk bhavati iti . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {5/14} ## . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {6/14} samm samm vijyate iti yalopavacant alugvijnam iti cet uttarapadasya luk vaktavya . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {7/14} ## . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {8/14} siddham etat . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {9/14} katham . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {10/14} prvapadasya yalopa vaktavya . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {11/14} ## . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {12/14} anutpattau prvapadasya uttarapadasya ca yalopa v vaktavya . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {13/14} samm samm vijyate . (P_5,2.12) KA_II,373.17-374.9 Ro_IV,107-108 {14/14} samym samym vijyate iti . (P_5,2.14) KA_II,374.11-14 Ro_IV,108 {1/4} gavna iti kim niptyate . (P_5,2.14) KA_II,374.11-14 Ro_IV,108 {2/4} ## . (P_5,2.14) KA_II,374.11-14 Ro_IV,108 {3/4} go prvt a tasya go pratidnt krii kha niptyate . (P_5,2.14) KA_II,374.11-14 Ro_IV,108 {4/4} a tasya go pratidnt karmakr gavna karmakara . (P_5,2.20) KA_II,374.16-18 Ro_IV,109 {1/5} kim ya lym adha sa lna kpe v yat akryam tat kaupnam . (P_5,2.20) KA_II,374.16-18 Ro_IV,109 {2/5} na iti ha . (P_5,2.20) KA_II,374.16-18 Ro_IV,109 {3/5} uttarapadalopa atra draavya . (P_5,2.20) KA_II,374.16-18 Ro_IV,109 {4/5} lpraveanam arhati adha sa lna . (P_5,2.20) KA_II,374.16-18 Ro_IV,109 {5/5} kpvataraam arhati akryam tat kaupnam . (P_5,2.21) KA_II,374.20-21 Ro_IV,109-110 {1/5} vrtena jvati iti ucyate . (P_5,2.21) KA_II,374.20-21 Ro_IV,109-110 {2/5} kim vrtam nma . (P_5,2.21) KA_II,374.20-21 Ro_IV,109-110 {3/5} nnjty aniyatavttaya utsedhajvina sagh vrt . (P_5,2.21) KA_II,374.20-21 Ro_IV,109-110 {4/5} tem karma vrtam . (P_5,2.21) KA_II,374.20-21 Ro_IV,109-110 {5/5} vrtakarma jvati iti vrtna . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {1/7} haiyagavnam iti kim niptyate . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {2/7} ## . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {3/7} hyogodohasya hiyagvdea niptyate sajym viaye tasya vikre iti etasmin arthe . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {4/7} hyogodohasya vikra haiyagavnam ghtam . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {5/7} sajym iti kimartham . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {6/7} hyogodohasya vikra udavit . (P_5,2.23) KA_II,375.2-6 Ro_IV,110 {7/7} atra m bht iti . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {1/9} iha nn iti sahrtha gamyeta . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {2/9} dvau hi pratiedhau praktam artham gamayata . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {3/9} na na sa saha eva iti . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {4/9} na ea doa . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {5/9} na ayam pratyayrtha . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {6/9} kim tarhi praktivieaam etat . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {7/9} vi na iti etbhym asahavcibhym nnau bhavata . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {8/9} kasmin arthe . (P_5,2.27) KA_II,375.15-17 Ro_IV,111 {9/9} svthe . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {1/23} kasmin arthe lajdaya bhavanti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {2/23} na saha iti vartate . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {3/23} bhavet siddham vile ge viakae ge iti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {4/23} iha khalu sakaam iti sagatrtha gamyate . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {5/23} prakaam iti pragarrtha gamyate . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {6/23} utkaam iti udgatrtha gamyate . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {7/23} evam tarhi sdhane lajdaya bhavanti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {8/23} kim vaktavyam etat . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {9/23} na hi . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {10/23} katham anucyamnam gasyate . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {11/23} upasargebhya ime vidhyante . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {12/23} upasarg ca puna evamtmak yatra ka cit kriyvcai abda prayujyate tatra kriyvieam hu . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {13/23} yatra hi na prayujyate sasdhanam tatra kriym hu . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {14/23} te ete upasargebhya vidhyamn sasdhanym kriyym bhaviyanti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {15/23} evam api bhavet siddham vile ge iti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {16/23} idam tu na sidhyati . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {17/23} vila . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {18/23} viakaa iti . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {19/23} etat api siddham . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {20/23} katham . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {21/23} akra matvarthya . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {22/23} vile asya sta vila . (P_5,2.28) KA_II,375.19-376.6 Ro_IV,111-112 {23/23} viakae asya sta viakaa iti . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {1/44} ## . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {2/44} kaacprakarae albtilombhya rajasi abhidheye upasakhynam kartavyam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {3/44} albkaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {4/44} tilakaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {5/44} umkaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {6/44} ## . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {7/44} bhagy ca iti vaktavyam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {8/44} bhagkaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {9/44} ## . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {10/44} gohdaya pratyay sthndiu artheu paunmdibhya vaktavy . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {11/44} gogoham . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {12/44} avigoham . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {13/44} kaac ca vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {14/44} avikaa urakaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {15/44} paac ca vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {16/44} avipaa urapaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {17/44} goyugaabda ca pratyaya vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {18/44} uragoyugam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {19/44} kharagoyugam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {20/44} tailaabda ca pratyaya vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {21/44} igudatailam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {22/44} sarapatailam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {23/44} kaaabda ca pratyaya vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {24/44} ikukaam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {25/44} mlakaam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {26/44} kinaabda ca pratyaya vaktavya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {27/44} ikukinam mlakinam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {28/44} ## . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {29/44} upamnt v siddham etat . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {30/44} gavm sthnam goham . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {31/44} yath gavam tadvat urm . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {32/44} kaac vaktavya iti . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {33/44} yath nndravym saghta kaa evam avaya sahat avikaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {34/44} paat ca vaktaya iti . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {35/44} yath paa prastra evam avaya prastr avipaa . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {36/44} goyugaabda ca pratyaya vaktavya iti . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {37/44} go yugam goyugam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {38/44} yath go tadvat urasya . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {39/44} uragoyugam . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {40/44} tailaabda ca pratyaya vaktavya iti . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {41/44} praktyantaram tailaabda vikre vartate . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {42/44} evam ca ktv tilatailam iti api siddham bhavati . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {43/44} kaaabda ca pratyaya vaktavya eva . (P_5,2.29) KA_II,376.8-377.4 Ro_IV,112-114 {44/44} kinaabda ca pratyaya vaktavya eva . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {1/16} inacpiack pratyay vaktavy cikacicik iti ete ca praktyde vaktavy . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {2/16} cikina . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {3/16} cipia . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {4/16} cikka . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {5/16} ## . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {6/16} klinnasya cil pil iti etau praktydeau vaktavyau la ca pratyaya asya caku iti etasmin arthe . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {7/16} klinne asya caku cilla . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {8/16} pilla . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {9/16} cul ca vaktavya . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {10/16} culla . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {11/16} yadi asya iti ucyate cille caku pille caku iti na sidhyati . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {12/16} tasmn na artha asya grahae . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {13/16} katham cilla pilla iti . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {14/16} akra matvarthya . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {15/16} cille asya sta cilla . (P_5,2.33) KA_II,377.6-14 Ro_IV,115 {16/16} pille asya sta pilla iti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {1/54} prame iti kimayam pratyayrtha . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {2/54} ##. prame iti na ayam pratyayrtha . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {3/54} kva tarhi pratyay bhavanti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {4/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {5/54} kuta etat . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {6/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {7/54} asya iti vartate . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {8/54} kva praktam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {9/54} tad asya sajtam trakdibhya itac iti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {10/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {11/54} rudvayasam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {12/54} rudaghnam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {13/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {14/54} prame la vaktavya : ama , dii , vitasti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {15/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {16/54} dvigo nityam la vaktavya . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {17/54} dviatam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {18/54} triatam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {19/54} dvidii . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {20/54} tridii . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {21/54} dvivitasti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {22/54} trivitasti . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {23/54} kimartham idam ucyate . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {24/54} saaye rviam vakyati yasya asyam purastt apakara . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {25/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {26/54} a stome vaktavya . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {27/54} pacadaa stoma . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {28/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {29/54} acano ini vaktavya . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {30/54} triina ms . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {31/54} pacadaina ardhams . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {32/54} viate ca iti vaktavyam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {33/54} viina agirasa . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {34/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {35/54} mtrac vaktavya . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {36/54} amamtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {37/54} diimtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {38/54} vitastimtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {39/54} kuavamtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {40/54} pacamtr . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {41/54} daamtr . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {42/54} ## . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {43/54} vatvantt svrthe dvayasajmtracau bahulam vaktavyau . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {44/54} tvat eva tvaddvayasam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {45/54} tvanmtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {46/54} yvat eva yvaddvayasam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {47/54} yvanmtram . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {48/54} [pramam pratyayrtha na tadvati asya iti vartant . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {49/54} prathama ca dvitya ca rdhvamne matau mama . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {50/54} prame la . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {51/54} dvigo nityam . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {52/54} a stome . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {53/54} acano ini . (P_5,2.37) KA_II,337.16-378.17 Ro_IV,115-118 {54/54} pramaparimbhym sakhyy ca saaye (R IV.118)] (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {1/9} kimartham parime iti ucyate na prame iti vartate . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {2/9} evam tarhi siddhe sati yat parimagrahaam karoti tat jpayati crya anyat pramam anyat parimam iti . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {3/9} ## . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {4/9} na etat jpakasdhyam anyat pramam anyat parimam iti . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {5/9} ukta atra viea . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {6/9} ## . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {7/9} evam ca ktv mtrdnm pratighta na bhavati . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {8/9} ## . (P_5,2.39.1) KA_II,378.19-379.1 Ro_IV,118-119 {9/9} vatvantt mtrajdnm bhva siddha bhavati . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {1/10} ## . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {2/10} vatupprakarae yumadasmadbhym chandasi sde upasakhynam kartavyam . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {3/10} na tvvn anya divya na parthiva na jta na janiyate . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {4/10} tvavata purvaso . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {5/10} yajam viprasya mavata . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {6/10} tvatsadasya . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {7/10} matsadasya iti . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {8/10} [vatau arthavaieyt nirdea pthak ucyate . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {9/10} mtrdyapratightya . (P_5,2.39.2) KA_II,379.2-5 Ro_IV, 119-120 {10/10} bhva siddha ca vato (R IV.120)] (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {1/6} kena vihitasya kimidambhym vatupa va ghatvam ucyate . (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {2/6} etat eva jpayati crya bhavati kimidambhym vatup iti yat ayam kimidambhym uttarasya vatupa va ghatvam sti . (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {3/6} atha v yogavibhga kariyate . (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {4/6} kimidambhym vatup bhavati . (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {5/6} tata va gha iti . (P_5,2.40) KA_II,379.7-10 Ro_IV,120 {6/6} va ca asya gha bhavati iti . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {1/10} bahuu iti vaktavyam . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {2/10} iha m bht . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {3/10} kiyn . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {4/10} kiyantau . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {5/10} tat tarhi vaktavyam . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {6/10} na vaktavyam . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {7/10} kim iti etat pariprane vartate pariprana ca anirjte anirjtam ca bahuu . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {8/10} dvyekayo puna nirjtam . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {9/10} nirjtatvt dvyekayo pariprana na bhavati . (P_5,2.41) KA_II,379.12-15 Ro_IV,120-121 {10/10} paripranbhvt kim eva tvat na asti kuta pratyaya . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {1/21} iha kasmt na bhavati . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {2/21} bahava avayav asy sakhyy iti . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {3/21} avayave y sakhy iti ucyate . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {4/21} na ca k cit sakhy asti yasy bahuabda avayava syt . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {5/21} nanu ca iyam asti sakhy iti eva . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {6/21} na e sakhy . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {7/21} saj e . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {8/21} ## . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {9/21} avayavavidhne avayavini pratyaya bhavati iti vaktavyam . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {10/21} iha m bht . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {11/21} paca avayav . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {12/21} daa avayav iti . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {13/21} atha avayavini iti ucyamne avayavasvmini kasmt na bhavati . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {14/21} paca pavavayav devadattasya iti . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {15/21} avayavaabda ayam guaabda asya iti ca vartate . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {16/21} tena yam prati avayava gua tasmin avayavini pratyayena bhavitavyam . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {17/21} kam ca prati avayava gua . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {18/21} samudyam . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {19/21} yadi evam avayavini iti api na vaktavyam . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {20/21} avayaveu kasmt na bhavati . (P_5,2.42) KA_II,379.17-380.4 Ro_IV,121-122 {21/21} asya iti vartate . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {1/11} kimartham udtta iti ucyate . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {2/11} udtta yath syt . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {3/11} na etat asti prayojanam . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {4/11} pratyayasvarea api ea svara siddha . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {5/11} na sidhyati . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {6/11} cita anta udtta bhavati iti antodttatvam prasajyeta . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {7/11} atha udtta iti ucyamne kuta etat de udttatvam bhaviyati na puna antasya iti . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {8/11} udttavacanasmarthyt yasya aprpta svara tasya bhaviyati . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {9/11} kasya ca aprpta . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {10/11} de . (P_5,2.44) KA_II,380.6-12 Ro_IV,122-123 {11/11} antasya puna citsvarea eva siddham . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {1/26} iha kasmt na bhavati . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {2/26} ekdaa m adhik asmin krpaaate iti . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {3/26} ## . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {4/26} samnajtau adhike iyate . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {5/26} atha iha kasmt na bhavati . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {6/26} ekdaa krpa adhik asym krpaatrisati iti . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {7/26} ## . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {8/26} atasahasrayo adhike iyate . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {9/26} atha ekdaam atasahasram iti kasya dhikye bhavitavyam . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {10/26} ## . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {11/26} yadi tvat atni sakhyyante atdhikye bhavitavyam . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {12/26} atha sahasri sakhyyante sahasrdhikye bhavitavyam . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {13/26} ## . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {14/26} avidhne parimaabdnm dhikyasya adhikarabhvt anirdea . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {15/26} agamaka nirdea anirdea . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {16/26} na hi ekdanm atam adhikaraam . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {17/26} ## . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {18/26} siddham etat . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {19/26} katham . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {20/26} pacamnirdet . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {21/26} pacamnirdea kartavya . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {22/26} tat asmt adhikam iti . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {23/26} sa tarhi pacamnirdea kartavya . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {24/26} na kartavya . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {25/26} yadi api tvat vypake vaiayike v adhikarae sambhava na asti aupaleikam adhikaraam vijsyate . (P_5,2.45) KA_II,380.12-381.5 Ro_IV,123-125 {26/26} ekdaa krpa upali asmin ate ekdaam atam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {1/20} kimartham adgrahae antagrahaam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {2/20} ## . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {3/20} adgrahae antagrahaam kriyate . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {4/20} pratyayagrahae yasmt sa vihita tadde tadantasya grahaam bhavati iti iha na prpnoti : ekatriam atam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {5/20} iyate ca atra api syt iti . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {6/20} tat ca antarea yatnam na sidhyati iti antagrahaam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {7/20} evamartham idam ucyate . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {8/20} asti prayojanam etat . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {9/20} kim tarhi iti . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {10/20} ## . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {11/20} sakhygrahaam ca kartavyam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {12/20} iha m bht . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {13/20} gotriat adhikarm asmin ate iti . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {14/20} ## . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {15/20} viate ca antagrahaam kartavyam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {16/20} iha api yath syt . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {17/20} ekaviam atam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {18/20} cakrt sakhygrahaam ca kartavyam . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {19/20} iha m bht . (P_5,2.46) KA_II,381.7-16 Ro_IV,125-126 {20/20} goviati adhikam asmin ate iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {1/47} ## . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {2/47} nimne guini iti vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {3/47} kim prayojanam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {4/47} gueu m bht . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {5/47} ## . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {6/47} bhyasa iti ca vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {7/47} kim prayojanam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {8/47} bhyasa vciky sakhyy utpatti yath syt alpyasa vciky sakhyy utpatti m bht iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {9/47} ## . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {10/47} eka cet anyatara bhavati iti vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {11/47} iha m bht . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {12/47} dvau yavnm traya udavita iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {13/47} ## . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {14/47} samnnm ca iti vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {15/47} iha m bht . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {16/47} eka yavnm adhyardha udavita iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {17/47} tat tarhi bahu vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {18/47} na vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {19/47} yat tvat ucyate . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {20/47} guini iti vaktavyam iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {21/47} na vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {22/47} gueu kasmt na bhavati . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {23/47} asya iti vartate . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {24/47} yat uktam bhyasa iti vaktavyam iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {25/47} na vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {26/47} alpyasa vciky sakhyy utpatti kasmt na bhavati . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {27/47} anabhidhnt . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {28/47} yat uktam eka cet anyatara bhavati iti vaktavyam iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {29/47} na vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {30/47} kasmt na bhavati dvau yavnm traya udavita iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {31/47} tantram vibhaktinirdea . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {32/47} yat api ucyate samnnm ca iti vaktavyam iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {33/47} na vaktavyam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {34/47} kasmt na bhavati eka yavnm adhyardha udavita iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {35/47} anabhidhnt . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {36/47} ## . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {37/47} nimeye ca api pratyaya dyate . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {38/47} dvimay yav . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {39/47} trimay . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {40/47} kim puna iha nimnam kim nimeyam yvat ubhayam tyajyate . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {41/47} satyam evam etat . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {42/47} kva cit tu k cit prastatar gati bhavati . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {43/47} tat yath . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {44/47} samne tyge dhnyam vikrite yavn vikrte iti ucyate . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {45/47} na ka cit ha krpaam vikrite iti . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {46/47} atha v yena adhigamyate tat nimnam . (P_5,2.47) KA_II,381.18-382.16 Ro_IV,126-129 {47/47} yat adhimayate tat nimeyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {1/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {2/50} tasya prae iti atiprasaga bhavati . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {3/50} iha api prapnoti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {4/50} pacnm urikm praa ghaa . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {5/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {6/50} siddham etat . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {7/50} katham . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {8/50} sakhyprae iti vaktavyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {9/50} evam api ghae prpnoti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {10/50} sakhyeyam hi asau adbhi prayati . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {11/50} sakhyprae iti brma na sakhyeyaprae iti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {12/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {13/50} atha v yasya bhvt any sakhy pravartate tatra iti vaktavyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {14/50} evam api dvitye adhyye aama iti prpnoti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {15/50} sarvem hi tem bhvt sakhy pravartate . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {16/50} caramopajte prvasmin ca anapagate iti vaktavyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {17/50} evam api ekdadvdayau sauviakt . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {18/50} idam dvityam idam ttyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {19/50} daa daamni iti na sidhyati . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {20/50} stram ca bhidyate . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {21/50} yathnysam eva astu . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {22/50} nanu ca uktam tasya prae iti atiprasaga iti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {23/50} parihtam etat siddham sakhyprae iti vacant iti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {24/50} tat tarhi sakhygrahaam kartavyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {25/50} na kartavyam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {26/50} praktam anuvartate . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {27/50} kva praktam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {28/50} sakhyy guasya nimne maya iti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {29/50} evam tarhi na iyam vtti uplabhyate . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {30/50} kim tarhi . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {31/50} vttisthnam uplabhyate . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {32/50} vtti eva atra na prpnoti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {33/50} kim kraam . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {34/50} pratyayrthbhvt . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {35/50} na ea doa . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {36/50} vacant svthika bhaviyati . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {37/50} atha v prvasy sakhyy parpeky utpatti vaktavy uttar ca skhy dea vaktavya . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {38/50} atha v nyne ayam ktsnaabda draavya : caturu pacaabda . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {39/50} atha v sarve eva dvydaya anyonyam apekante . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {40/50} yadi evam dvitye adhyye aama iti prpnoti . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {41/50} bhavati eva . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {42/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {43/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {44/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {45/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {46/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {47/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {48/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {49/50} ## . (P_5,2.48) KA_II,382.18-383.22 Ro_IV,129-133 {50/50} ## . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {1/21} ## . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {2/21} madiu yasya di kriyate tannirderdea kartavya . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {3/21} asya di bhavati iti vaktavyam . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {4/21} akiryame hi pratyaydhikrt pratyaya ayam vijyeta . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {5/21} tatra ka doa . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {6/21} ## . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {7/21} pratyayntare hi sati svare doa syt . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {8/21} viatitama . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {9/21} ea svara prasajyeta . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {10/21} viatitama iti ca iyate . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {11/21} sa tarhi tath nirdea kartavya . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {12/21} na kartavya . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {13/21} praktam agrahaam anuvartate . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {14/21} kva praktam . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {15/21} tasya prae a iti . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {16/21} tat vai prathamnirdiam ahnirdiena ca artha . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {17/21} nntt iti pacam a iti prathamy ahm prakalpayiyati . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {18/21} tasmt iti uttarasya iti . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {19/21} pratyayavidhi ayam na ca pratyayavidhau pacamya prakalpik bhavanti . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {20/21} na ayam pratyayavidhi . (P_5,2.49) KA_II,383.24-384.7 Ro_IV,133-134 {21/21} vihita pratyaya prakta ca anuvartate . (P_5,2.51.1) KA_II,384.9-10 Ro_IV,134 {1/4} ## . (P_5,2.51.1) KA_II,384.9-10 Ro_IV,134 {2/4} catura chayatau vaktavyau dyakaralopa ca vaktavya . (P_5,2.51.1) KA_II,384.9-10 Ro_IV,134 {3/4} turyam . (P_5,2.51.1) KA_II,384.9-10 Ro_IV,134 {4/4} turyam . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {1/12} atha kimartham thathukau pthak kriyete na sarvam tha eva syt thuk eva v . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {2/12} ## . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {3/12} thathuko pthakkaraam kriyate padntavidhipratiedhtham . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {4/12} padntavidhyartham padntapratiedhtham ca . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {5/12} padntavidhyartham tvat . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {6/12} paramayni pacathni bhavanti . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {7/12} ratha saptatha . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {8/12} padantasya iti nalopa yath syt . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {9/12} padntapratiedhtham . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {10/12} aha . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {11/12} padntasya iti jatvam m bht . (P_5,2.51.2) KA_II,384.11-17 Ro_IV,134-135 {12/12} iha caturtha iti padntasya iti visarjanya m bht iti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {1/34} bahukatipayavatnm ligaviit utpatti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {2/34} bahukatipayavatnm ligaviid utpatti vaktavy . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {3/34} iha api yath syt . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {4/34} bahvnm pra bahutith . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {5/34} katipaynm pra katipayath . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {6/34} tvatnm pra tvatith . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {7/34} ## . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {8/34} katham . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {9/34} prtipadikagrahae ligaviiasya api grahaam bhavati iti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {10/34} ##. puvadbhva ca vaktavya . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {11/34} bahvnm pra bahutith . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {12/34} kimartham na bhasya ahe taddhite puvat bhavati iti siddham . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {13/34} bhasya iti ucyate . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {14/34} yajdau ca bham bhavati . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {15/34} na ca atra yajdim payma . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {16/34} kim kraam . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {17/34} tithuk vyavihitatvt na prpnoti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {18/34} idam iha sampradhryam . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {19/34} tithuk kriyatm puvadbhva iti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {20/34} kim atra kartavyam . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {21/34} paratvt puvadbhva . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {22/34} nitya tithuk . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {23/34} kte api puvadbhve prpnoti akte api prpnoti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {24/34} tithuk api anitya . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {25/34} anyasya kte puvadbhve prpnoti anyasya akte . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {26/34} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {27/34} antaraga tarhi tithuk . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {28/34} k antaragat . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {29/34} utpattisanniyogena tithuk ucyate utpanne pratyayte praktipratyayau ritya puvadbhva . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {30/34} puvadbhva api antaraga . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {31/34} katham . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {32/34} uktam etat siddha ca pratyayavidhau iti . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {33/34} ubhayo antaragayo paratvt puvadbhva . (P_5,2.52) KA_II,384.19-385.13 Ro_IV,135-136 {34/34} puvadbhve kte punaprasagavijnt tithuk siddha : bahutith . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {1/16} asakhyde iti kimartham . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {2/16} iha m bht . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {3/16} ekaaa . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {4/16} dviaa . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {5/16} asakhyde iti akyam avaktum . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {6/16} kasmt na bhavati ekaaa . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {7/16} dviaa iti . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {8/16} aiabdt pratyaya vidhyate . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {9/16} ka prasaga yat ekaaiabdt syt . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {10/16} na eva prpnoti na artha pratiedhena . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {11/16} tadantavidhin prpnoti . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {12/16} grahaavat prtipadikena tadantavidhi pratiidhyate . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {13/16} evam tarhi jpayati crya bhavati iha tadantavidhi iti . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {14/16} kim etasya jpane prayojanam . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {15/16} ekaviatitama . (P_5,2.58) KA_II,385.15-20 Ro_IV,136-137 {16/16} etat siddham bhavati . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {1/34} ## . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {2/34} chaprakarae anekapadt api iti vaktavyam . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {3/34} iha api yath syt : asyavmyam , kayubhyam . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {4/34} kim puna kraam na sidhyati . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {5/34} aprtipadikatvt . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {6/34} ## . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {7/34} siddham etat . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {8/34} katham . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {9/34} prtipadikavijnt . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {10/34} katham prtipadikavijnam . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {11/34} ## . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {12/34} svam rpam abdasya aabdasaj bhavati iti . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {13/34} evam ya asau mnye asyavmaabda pahyate sa asya padrtha . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {14/34} kim puna anye mnyaabd anye ime . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {15/34} om iti ha . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {16/34} kuta etat . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {17/34} ## . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {18/34} svara niyata mnye asyavmaabdasya . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {19/34} varnuprv khalu api mnye niyat asyavmaabdasya . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {20/34} dea khalu api mnye niyata . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {21/34} mane na adhyeyam . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {22/34} catupathe na adhyeyam iti . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {23/34} kla khalu api mnye niyata . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {24/34} na amvsyym na caturdaym iti . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {25/34} ## . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {26/34} padaikadea khalu api mnye dyate . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {27/34} asyavmyam . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {28/34} nanu ca ea sublopa syt . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {29/34} subalopadarant ca . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {30/34} subalopa khalu api dyate . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {31/34} asyavmyam iti . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {32/34} yadi tarhi anye mnyaabd anye ime matvartha na upapadyate . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {33/34} asyavmaabda asmin asti iti . (P_5,2.59) KA_II,385.22-386.14 Ro_IV,137-140 {34/34} na saj sajinam vyabhicarati . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {1/8} ## . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {2/8} adhyynuvkbhym v luk vaktavya . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {3/8} stambha . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {4/8} stambhya . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {5/8} gardabha . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {6/8} gardabhya . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {7/8} anuka . (P_5,2.60) KA_II,386.16-18 Ro_IV,140 {8/8} anukya . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {1/9} ## . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {2/9} dhanahirayt kmbhidhne iti vaktavyam . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {3/9} ## . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {4/9} athyarthe hi sati ania prpnoti . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {5/9} dhane kma asya iti . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {6/9} tat tarhi vaktavyam . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {7/9} na vaktavyam . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {8/9} kasmt na bhavati dhane kma asya iti . (P_5,2.65) KA_II,386.20-387.3 Ro_IV,140-141 {9/9} anabhidhnt . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {1/8} kim ya tam karoti sa taka ya v uam karoti sa uaka . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {2/8} kim ca ata . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {3/8} ture ditye ca prpnoti . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {4/8} evam tarhi uttarapadalopa atra draavya . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {5/8} tam iva tam . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {6/8} uam iva uam . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {7/8} ya u kartavyn arthn cirea karoti sa ucyate taka iti . (P_5,2.72) KA_II,387.5-8 Ro_IV,141 {8/8} ya puna u kartavyn arthn u eva karoti sa ucyate uaka iti . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {1/9} adhikam iti kim niptyate . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {2/9} adyrhasya uttarapadalopa ca kan ca pratyaya . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {3/9} adhyrham adhikam iti . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {4/9} bhavet siddham adhyrha droa khrym adhika droa khrym iti . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {5/9} idam tu na sidhyati . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {6/9} adhyrh droena khr . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {7/9} adhik droena khr iti . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {8/9} gatyarthnm hi kta kartari vidhyate . (P_5,2.73) KA_II,387.10-13 Ro_IV,141-142 {9/9} gatyarthnm vai kta karmai api vidhyate . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {1/6} kim ya prvena anvicchati sa prvvaka . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {2/6} kim ca ata . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {3/6} rjapurue prpnoti . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {4/6} evam tarhi uttarapadalopa atra draavya . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {5/6} prvam iva prvam . (P_5,2.75) KA_II,387.15-17 Ro_IV,142) {6/6} ya jun upyena anveavyn arthn anjun upyena anvicchati sa ucyate prvaka iti . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {1/6} kim ya ayaulena anvicchati sa yalika . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {2/6} kim ca ata . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {3/6} ivabhgavate prpnoti . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {4/6} evam tarhi uttarapadalopa atra draavya . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {5/6} ayaulam iva ayaulam . (P_5,2.76) KA_II,387.19-388.2 Ro_IV,142 {6/6} ya mdun upyena anveavyn arthn rabhasena upyena anvicchati sa ucyate yalika iti . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {1/9} ## . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {2/9} tvatitham grahaam iti luk vvacanam anarthakam . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {3/9} kim kraam . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {4/9} vibhprakarat . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {5/9} prakt mahvibh . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {6/9} tay etat siddham . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {7/9} t## . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {8/9} tvatithena ghti iti upasakhynam kartavya luk ca vaktavya . (P_5,2.77) KA_II,388.4-8 Ro_IV,143 {9/9} athena ghti aka . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {1/16} ## . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {2/16} khalam asya bandhanam karabhe iti anirdea . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {3/16} agamaka nirdea anirdea . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {4/16} na hi tasya khalabandhanam . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {5/16} khalavaty asau rajjv badhyate . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {6/16} ## . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {7/16} siddham etat . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {8/16} katham . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {9/16} tadvannirdea kartavya luk ca vaktavya . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {10/16} khalavat bandhanam iti . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {11/16} sa tarhi tadvannirdea kartavya . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {12/16} na kartavya . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {13/16} iha yat na antarea yasya pravtti bhavati tat tasya nimittatvya kalpate . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {14/16} na ca antarea khalam bandhanam pravartate . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {15/16} atha v shacaryt tcchabdyam bhaviyati . (P_5,2.79) KA_II,388.10-17 Ro_IV,143-144 {16/16} khalasahacaritam bandhanam rkhalam bandhanam iti . (P_5,2.82) KA_II,388.19-20 Ro_IV,144 {1/3} ## . (P_5,2.82) KA_II,388.19-20 Ro_IV,144 {2/3} prye sajym vaakebhya ini vaktavya . (P_5,2.82) KA_II,388.19-20 Ro_IV,144 {3/3} vaakin paurams . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {1/6} kim niptyate . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {2/6} ## . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {3/6} chanda adhte iti asya vkyasya arthe rotriyan iti etat padam niptyate . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {4/6} ## . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {5/6} chandasa v rtotrabhva niptyate tat adhte iti etasmin arthe ghan ca pratyaya . (P_5,2.84) KA_II,389.2-7 Ro_IV, 144-145 {6/6} chanda adhte otriya . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {1/6} ## . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {2/6} inihano samnaklagrahaam kartavyam . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {3/6} adya bhukte ra rddhika iti m bht . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {4/6} ## . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {5/6} kim uktam . (P_5,2.85) KA_II,389.9-12 Ro_IV,145 {6/6} anabhidhnt iti . (P_5,2.91) KA_II,389.14-16 Ro_IV,145-146 {1/4} sajym iti kimartham . (P_5,2.91) KA_II,389.14-16 Ro_IV,145-146 {2/4} tribhi skt dam bhavati ya ca dadti yasmai ca dyate ya ca upadra . (P_5,2.91) KA_II,389.14-16 Ro_IV,145-146 {3/4} tatra sarvatra pratyaya prpnoti . (P_5,2.91) KA_II,389.14-16 Ro_IV,145-146 {4/4} sajgrahaasmarthyt dhanikntevsino na bhavati . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {1/6} kim niptyate . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {2/6} ##. ketriya rotriyavat niptyate . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {3/6} paraketre cikitsya iti etasya vkyasya arthe ketriyac iti etat padam niptyate . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {4/6} ## . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {5/6} paraketrt v tatra cikitsya iti etasmin arthe paralopa niptyate ghac ca . (P_5,2.92) KA_II,389.18-390.6 Ro_IV,146-147 {6/6} paraketre cikitsya ketriya . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {1/43} kimartham imau arthau ubhau nirdiyete : asya asmin iti na yat yasya bhavati tasmin api tat bhavati yat ca yasmin bhavati tat tasya api bhavati . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {2/43} na etayo vayaka samvea . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {3/43} bhavanti hi devadattasya gva na ca t tasmin dht bhavanti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {4/43} bhavanti ca parvate vk na ca te tasya bhavanti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {5/43} atha astigrahaam kimartham . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {6/43} sattym arthe pratyaya yath syt . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {7/43} na etat asti prayojanam . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {8/43} na sattm padrtha vyabhicarati . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {9/43} idam tarhi prayojanam : sampratisattym yath syt , bhtabhaviyatsattym m bht : gva asya san . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {10/43} gva asya bhavitra iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {11/43} na tarhi idnm idam bhavati : gomn st . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {12/43} gomn bhavit iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {13/43} bhavati na tu etasmin vkye . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {14/43} yadi etasmin vkye syt yath iha aste prayoga na bhavati gomn yavamn iti evam iha api na syt : gomn st . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {15/43} gomn bhavit iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {16/43} sati api aste prayoge yath iha bahuvacanam ryate gva asya san gva asya bhavitra evam iha api syt . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {17/43} gomn st . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {18/43} gomn bhavit iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {19/43} k tarhi iyam vcoyukti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {20/43} gomn st . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {21/43} gomn bhavit iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {22/43} e e vcoyukti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {23/43} na e gavm satt kathyate . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {24/43} kim tarhi . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {25/43} gomatsatt e kathyate . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {26/43} asti atra vartamnakla asti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {27/43} katham tarhi bhtabhaviyatsatt gamyate . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {28/43} dhtusambandhe pratyay iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {29/43} idam tarhi prayojanam . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {30/43} astiyuktt yath syt . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {31/43} anantardiyuktt m bht iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {32/43} gva asya anantar . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {33/43} gva asya sampe iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {34/43} atha kriyame api astrigrahae iha kasmt na bhavati . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {35/43} gva asya santi anantar . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {36/43} gva asya santi sampe iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {37/43} asmarthyt . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {38/43} katham asmarthyam . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {39/43} spekam asarmartham bhavati iti . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {40/43} yath eva tarhi kriyame astrigrahae asmarthyt anantardiu na bhavanti evam akriyame api na bhaviyati . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {41/43} asti atra viea . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {42/43} kriyame astrigrahae na antarea ttyasya padasya prayogam antardaya arth gamyante . (P_5,2.94.1) KA_II,391.2-23 Ro_IV,147-153 {43/43} akriyame puna astrigrahae antarea api ttyasya padasya prayogam antardaya arth gamyante . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {1/56} atha iha kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {2/56} citragu . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {3/56} abalagu iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {4/56} bahuvrhyuktatvt matvarthasya . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {5/56} atha iha kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {6/56} citr gva asya santi iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {7/56} kuta kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {8/56} kim avayavt hosvit samudyt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {9/56} avayavt kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {10/56} asmarthyt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {11/56} katham asmarthyam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {12/56} spekam asarmartham bhavati iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {13/56} samudyt tarhi kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {14/56} aprtipadikatvt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {15/56} nanu ca bho ktau stri pravartante . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {16/56} tat yath sup sup iti vartamne anyasya ca anyasya ca samsa bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {17/56} satyam evam etat . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {18/56} kti tu pratyekam parisampyate . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {19/56} yvati etat parisampyate ypprtipadikt iti tvata utpatty bhavitavyam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {20/56} avayave ca etat parisampyate na samudye . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {21/56} atha iha kasmt na bhavati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {22/56} paca gva asya santi pacagu . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {23/56} daagu iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {24/56} pratyekam asmarthyt samudyt aprtipadikatvt samst samsena uktatvt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {25/56} na etat sram . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {26/56} ukte api hi pratyayrthe utpadyate dvigo taddhita . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {27/56} tat yath dvaimtura pcanpiti iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {28/56} na ea dvigu . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {29/56} ka tarhi . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {30/56} bahuvrhi . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {31/56} apavdatvt dvigu prpnoti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {32/56} antaragatvt bahuvrhi bhaviyati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {33/56} k antaragat . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {34/56} anyapadrthe bahuvrhi vartate viie anyapadrthe taddhitrthe dvigu . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {35/56} tasmin ca asya taddhite astigrahaam kriyate . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {36/56} yadi tarhi atiprasag santi bahuvrhau api astigrahaam kartavyam astiyuktt yath syt anantardiyuktt m bht iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {37/56} atha na santi taddhitavidhau api na artha astigrahaena . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {38/56} satyam evam etat . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {39/56} kriyate tu idnm taddhitavidhau astigrahaam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {40/56} tat vai kriyamam api pratyayavidhyartham na updhyartham . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {41/56} astimn iti matup yath syt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {42/56} kim ca kraam na syt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {43/56} aprtipadikatvt . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {44/56} na ea doa . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {45/56} avyayam ea astiabda . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {46/56} na ea aste la . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {47/56} katham avyayatvam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {48/56} vibhaktisvarapratirpak ca nipt bhavanti iti niptasaj . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {49/56} nipta avyayam iti avyayasaj . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {50/56} evam api na sidhyati . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {51/56} kim kraam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {52/56} astismndhikaraye matup vidhyate . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {53/56} na ca aste astin smndhikarayam . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {54/56} tat etat kriyamam api pratyayavidhyartham na updhyartham . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {55/56} tasmt dvigo taddhitasya pratiedha vaktavya yadi tat na asti sarvatra matvarthe pratiedha iti . (P_5,2.94.2) KA_II,391.24-392.19 Ro_IV,153-156 {56/56} sati hi tasmin tena eva siddham . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {1/32} atha matvarthyt matvarthyena bhavitavyam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {2/32} na bhavitavyam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {3/32} kim kraam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {4/32} arthagatyartha abdaprayoga . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {5/32} artham sampratyyayiymi iti abda prayujyate . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {6/32} tatra ekena uktatvt tasya arthasya dvityasya prayogea na bhavitavyam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {7/32} kim kraam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {8/32} uktrthnm aprayoga iti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {9/32} na tarhi idnm idam bhavati : daimat l . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {10/32} hastimat upapatyak iti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {11/32} bhavati . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {12/32} arthntare vttt arthntare vtti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {13/32} ahyarthe v vttam saptamyarthe vartate saptamyarthe v vttam ahyarthe vartate . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {14/32} atha matvantt matup bhavitavyam : gomanta asya santi . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {15/32} yavamanta asya santi iti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {16/32} na bhavitavyam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {17/32} kim kaam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {18/32} yasya gomanta santi gva api tasya santi . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {19/32} tatra ukta gobhi abhisambandhe pratyaya iti ktv taddhita na bhaviyati . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {20/32} na tarhi idnm idam bhavati : daimat l . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {21/32} hastimat upapatyak iti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {22/32} bhavati . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {23/32} arthntare vttt arthntare vtti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {24/32} ahyarthe v vttam saptamyarthe vartate saptamyarthe v vttam ahyarthe vartate . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {25/32} iha api saptamyarthe v vttam ahyarthe vartate ahyarthe v vttam saptamyarthe vartate . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {26/32} anyathjtyaka khalu api gobhi abhisambandhe pratyaya anyathjtyaka tadvat . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {27/32} yena eva khalu api hetun etat vkyam bhavati gomanta asya santi , yavamanta asya santi iti tena eva hetun vtti api prpnoti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {28/32} tasmt matvarthyt matubde pratiedha vaktavya . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {29/32} tam ca api bruvat samnvttau sarpa iti vaktavyam . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {30/32} bhavati hi daimat l hastimat upapatyak iti . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {31/32} ## . (P_5,2.94.3) KA_II,392.20-393.10 Ro_IV,156-159 {32/32} ## . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {1/50} kim puna ime matupprabhtaya sanmtre bhavanti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {2/50} evam bhavitum arhati . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {3/50} ## . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {4/50} matupprabhtaya sanmtre cet atiprasaga bhavati . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {5/50} iha api prpnoti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {6/50} vrhi asya . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {7/50} yava asya iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {8/50} tasmt bhmdigrahaam kartavyam . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {9/50} ke puna bhmdaya . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {10/50} ## . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {11/50} bhmni : gomn yavamn . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {12/50} nindym : kakudvart sakhdak . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {13/50} praasaym : rpavn varavn . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {14/50} nityayoge : kria vk , kaakina vk iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {15/50} atiyane : udari kany . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {16/50} sasarge : da chatr . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {17/50} tat tarhi bhmdigrahaam kartavyam . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {18/50} na kartavyam . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {19/50} kasmt na bhavati . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {20/50} vrhi asya . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {21/50} yava asya iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {22/50} ##. kim uktam . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {23/50} anabhidhnt iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {24/50} itikaraa khalu api kriyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {25/50} tata cet vivak . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {26/50} bhmdiyuktasya eva ca vivak . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {27/50} gomn yavamn . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {28/50} bhmdiyuktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {29/50} na hi kasya cit yava na asti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {30/50} sakhdak kakudvartin . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {31/50} ninduktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {32/50} na hi ka cit na sakhdak . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {33/50} rpavn varavn . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {34/50} praasyuktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {35/50} na hi kasya cit rpam na asti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {36/50} kria vk . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {37/50} kaakina vk iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {38/50} nityayuktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {39/50} na hi kasya cit kiram na asti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {40/50} udari kany iti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {41/50} atiyanayuktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {42/50} na hi kasya cit udaram na asti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {43/50} da chatr . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {44/50} sasargayuktasya eva satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {45/50} na hi kasya cit daa na asti . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {46/50} yvatbhi khalu api gobhi vhadohaprasav kalpante tvatu satt kathyate . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {47/50} kasya cit tisbhi kalpante kasya cit atena api na prakalpante . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {48/50} ## . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {49/50} sanmtre ca puna i darayati matupam . (P_5,2.94.4) KA_II,393.11-394.6 Ro_IV,159-161 {50/50} yavamatbhi adbhi ypam prokati iti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {1/16} ## . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {2/16} guavacanebhya matupa luk vaktavya . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {3/16} ukla ka iti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {4/16} avyatirekt siddham . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {5/16} na gua guinam vyabhicarati iti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {6/16} ## . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {7/16} dyate vyatireka . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {8/16} tat yatha paasya ukla iti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {9/16} ## . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {10/16} evam ca ktv ligavacanni siddhni bhavanti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {11/16} uklam vastram . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {12/16} ukl . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {13/16} ukla kambala . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {14/16} uklau kambalau . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {15/16} ukl kambal iti . (P_5,2.94.5) KA_II,394.7-15 Ro_IV,161-162 {16/16} yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat guasya api bhavati . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {1/10} kimartham idam ucyate na tat asya asti asmin iti eva matup siddha . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {2/10} ## . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {3/10} rasdibhya punarvacanam kriyate anyem matvarthynm pratiedhrtham . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {4/10} matup eva yath syt . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {5/10} ye anye matvarthy prpnuvanti te m bhvan iti . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {6/10} na etat asti prayojanam . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {7/10} dyante hi anye rasdibhya matvarthy . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {8/10} rasika naa . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {9/10} urva vai rpi apsarasm . (P_5,2.95) KA_II,394.17-22 Ro_IV,162-163 {10/10} sparika vyu iti . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {1/6} iha kasmt na bhavati : cikr asya asti , jihr asya asti iti . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {2/6} pryagt iti vaktavyam . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {3/6} tat tarhi vaktavyam . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {4/6} na vaktavyam . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {5/6} kasmt na bhavati : cikr asya asti , jihr asya asti iti . (P_5,2.96) KA_II,395.2-4 Ro_IV,163 {6/6} anabhidhnt . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {1/33} sidhmdiu yni akrntni tebhya lac mukte inihanau prapnuta inihanau ca na iyete . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {2/33} ## . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {3/33} lac anyatarasym iti samuccaya ayam na vibh . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {4/33} lac ca matup ca . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {5/33} katham puna etat jyate lac anyatarasym iti samuccaya ayam na vibh iti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {6/33} ## . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {7/33} yat ayam picchdibhya tunddnm nnyogam karoti tat jpayati crya samuccaya ayam na vibh iti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {8/33} yadi vibh syt nnyogakaraam anarthakam syt . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {9/33} tunddni api picchdiu eva pahet . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {10/33} na etat asti jpakam . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {11/33} asti hi anyat nnyogakarae prayojanam . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {12/33} kim . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {13/33} tunddiu yni anakrntni tebhya inihanau yath sytm . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {14/33} yni tarhi akrntni tem pha kimartha . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {15/33} jpakrtha eva . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {16/33} apara ha : picchdibhya tunddnm nnyogakaraam jpakam asamveasya . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {17/33} yat ayam tunddibhya picchdnm nnyogam karoti tat jpayati crya samuccaya ayam na vibh iti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {18/33} yadi vibh syt nnyogakaraam anarthakam syt . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {19/33} picchdni api tunddiu eva pahet . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {20/33} na etat asti jpakam . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {21/33} asti hi anyat nnyogakarae prayojanam . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {22/33} kim . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {23/33} picchdiu yni anakrntni tebhya inihanau yath sytm . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {24/33} yni tarhi akrntni tem pha kimartha . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {25/33} jpakrtha eva . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {26/33} ## . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {27/33} vasya khalu api punarvacanam kriyate sarvavibhrtham . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {28/33} ket va anyatarasym iti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {29/33} etat eva jpayati crya samuccaya ayam na vibh iti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {30/33} dyudrubhym nityrtham eke anyatarasygrahaam icchanti . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {31/33} katham . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {32/33} vibhmadhye ayam yoga kriyate . (P_5,2.97) KA_II,395.6-396.5 Ro_IV,163-165 {33/33} vibhmadhye ye vidhaya nity te bhavanti iti . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {1/9} ## . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {2/9} naprakarae dadrv upasakhynam kartavyam hrasvatvam ca naprakarae dadrv hrasvatvam ca vaktavyam . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {3/9} dadrua . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {4/9} atyalpam idam ucyate . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {5/9} kpalldadrm hrasvatvam ca iti vaktavyam . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {6/9} kinam , pallinam , dadruam . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {7/9} ## . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {8/9} vivak iti upasakhynam kartavyam uttarapadalopa ca aktasandhe vaktavya . (P_5,2.100) KA_II,396.7-13 Ro_IV,165 {9/9} vivak gatni asya viua . (P_5,2.101) KA_II,396.15-16 Ro_IV,166 {1/3} ## . (P_5,2.101) KA_II,396.15-16 Ro_IV,166 {2/3} vtte ca iti vaktavyam . (P_5,2.101) KA_II,396.15-16 Ro_IV,166 {3/3} vrttam . (P_5,2.102-103.1) KA_II,396.19-22 Ro_IV,166 {1/5} kimartham tapaabdt vin vidhyate na asantt iti eva siddham . (P_5,2.102-103.1) KA_II,396.19-22 Ro_IV,166 {2/5} t## . (P_5,2.102-103.1) KA_II,396.19-22 Ro_IV,166 {3/5} tapasa vinvacanam kriyate . (P_5,2.102-103.1) KA_II,396.19-22 Ro_IV,166 {4/5} tapaabdt an vidhyate . (P_5,2.102-103.1) KA_II,396.19-22 Ro_IV,166 {5/5} sa vieavihita smnyvihitam vinam bdheta . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {1/7} ## . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {2/7} aprakarae jyotsndibhya upasakhynam kartavyam . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {3/7} jyautsna . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {4/7} tmisra . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {5/7} kauala . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {6/7} kautapa . (P_5,2.102-103.2) KA_II,397.1-3 Ro_IV,167 {7/7} vaipdika . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {1/6} ayam madhuabda asti eva dravyapadrthaka asti rasavc . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {2/6} ta ca rasavc api . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {3/6} madhuni eva hi madhu idam madhuram iti prasajyate . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {4/6} tat ya rasavc tasya idam grahaam . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {5/6} yadi hi dravyapadrthakasya grahaam syt iha api prasajyeta . (P_5,2.107.1) KA_II,397.5-7 Ro_IV,167 {6/6} madhu asmin ghae asti . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {1/6} ## . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {2/6} khara . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {3/6} mukhara . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {4/6} kujara . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {5/6} nagt ca iti vaktavyam . (P_5,2.107.2) KA_II,397.8-10 Ro_IV,167-168 {6/6} nagaram . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {1/18} ## . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {2/18} vaprakarae maihiraybhym upasakhynam vaktavyam . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {3/18} maiva . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {4/18} hirayava . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {5/18} ## . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {6/18} chandasi vanipau ca vaktavyau va ca matup ca . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {7/18} rath abht mudgalan gaviau . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {8/18} sumagal iyam vadhu . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {9/18} tavnam . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {10/18} maghavnam mahe . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {11/18} ut v ca udvat ca . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {12/18} ## . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {13/18} medhrathbhym iraniracau vaktavyau . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {14/18} medhira . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {15/18} rathira . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {16/18} apara ha : vprakarae anyebhya api dyate iti vaktavyam . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {17/18} bimbvam . (P_5,2.109) KA_II,397.12-20 Ro_IV,168-169 {18/18} kurarvam iakvam . (P_5,2.112) KA_II,397.22-24 Ro_IV,169 {1/5} ## . (P_5,2.112) KA_II,397.22-24 Ro_IV,169 {2/5} valacprakarae anyebhya api ryate iti vaktavyam . (P_5,2.112) KA_II,397.22-24 Ro_IV,169 {3/5} bhrtvala . (P_5,2.112) KA_II,397.22-24 Ro_IV,169 {4/5} putravala . (P_5,2.112) KA_II,397.22-24 Ro_IV,169 {5/5} utsagavala . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {1/19} ## . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {2/19} inihano ekkart pratiedha vaktavya : svavn , khavn . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {3/19} atyalpam idam ucyate . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {4/19} ekkart kta jte saptamym ca na tau smtau . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {5/19} ekkart : svavn , khavn . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {6/19} kta : krakavn , hrakavn . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {7/19} jte : vkavn , plakavn , vyghravn , sihavn . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {8/19} saptamym ca na tau . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {9/19} da asym lym santi iti . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {10/19} yadi kta na iti ucyate kry kryika iti na sidhyati . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {11/19} tath ca yadi jte na iti ucyate tual tualika iti na sidhyati . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {12/19} evam tarhi na ayam samuccaya kta ca jte ca iti . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {13/19} kim tarhi . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {14/19} jtivieaam kdgrahaam : kt y jti iti . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {15/19} katham krakavn , hrakavn . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {16/19} anabhidhnt na bhaviyati . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {17/19} yadi evam na artha anena . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {18/19} katham svavn , vkavn , sihavn , vyghravn da asym lym santi iti . (P_5,2.115) KA_II,398.2-11 Ro_IV,169-170 {19/19} anabhidhnt na bhaviyati . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {1/10} ## . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {2/10} kim prayojanam . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {3/10} niyamrtham . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {4/10} ini eva ikhdibhya ikan eva yavkhaddibhya . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {5/10} ## . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {6/10} ikhyavakhaddibhya niyamasya avacanam . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {7/10} kim kraam . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {8/10} nivartakatvt . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {9/10} kim nivartakam . (P_5,2.116) KA_II,398.13-17 Ro_IV,170 {10/10} anabhidhnam . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {1/15} nityagrahaam kimartham . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {2/15} vibh m bht . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {3/15} na etat asti prayojanam . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {4/15} prvasmin eva yoge vibhgrahaam nivttam . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {5/15} evam tarhi siddhe sati yat nityagrahaam karoti tat jpayati crya prk etasmt yogt vibh iti anuvartate . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {6/15} atha ata iti anuvartate utho na . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {7/15} kim ca ata . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {8/15} yadi anuvartate ekagavika na sidhyati . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {9/15} samsnte kte bhaviyati . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {10/15} evam api gauakaika na sidhyati . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {11/15} atha nivttam iha api prpnoti . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {12/15} goviati asya asti iti . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {13/15} nivttam . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {14/15} kasmt na bhavati : goviati asya asti iti . (P_5,2.118) KA_II,398.19-399.2 Ro_IV,170-171 {15/15} anabhidhnt na bhaviyati . (P_5,2.120) KA_II,399.4 Ro_IV,171 {1/3} ## . (P_5,2.120) KA_II,399.4 Ro_IV,171 {2/3} yapprakarae anyebhya api dyate iti vaktavyam. himy parvat . (P_5,2.120) KA_II,399.4 Ro_IV,171 {3/3} guy brhma . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {1/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {2/48} chandovinprakarae amekhaldvayobhayarujhdaynm drgha ca iti vaktavyam . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {3/48} arv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {4/48} mekhalv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {5/48} dvayv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {6/48} ubhayv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {7/48} rujv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {8/48} hdayv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {9/48} marmaa ca iti vaktavyam . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {10/48} mamv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {11/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {12/48} sarvatra mayasya upasakhynam kartavyam . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {13/48} mayv . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {14/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {15/48} gavndbhym rakan vaktavya . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {16/48} graka . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {17/48} vdraka . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {18/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {19/48} phalabarhbhym inac vaktavya . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {20/48} phalina . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {21/48} barhia . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {22/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {23/48} hdayt clu vaktavya anyatarasym . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {24/48} hdaylu . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {25/48} hday . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {26/48} hdayika . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {27/48} hdayavn . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {28/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {29/48} toatprebhya tat na sahate iti clu vaktavya . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {30/48} tlu . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {31/48} ulu . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {32/48} tprlu . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {33/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {34/48} himt celu vaktavya tat na sahate iti etasmin arthe . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {35/48} himelu . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {36/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {37/48} balt ca la vaktavya tat na sahate iti etasmin arthe . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {38/48} balla . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {39/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {40/48} vtt samhe ca tat na sahate iti etasmin arthe la vaktavya . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {41/48} vtla . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {42/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {43/48} parvamarudbhym tap vaktavya . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {44/48} parvata . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {45/48} marutta . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {46/48} ## . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {47/48} dadtivttam v puna etat bhaviyati . (P_5,2.122) KA_II,399.7-400.8 Ro_IV,171-172 {48/48} marudbhi datta marutta . (P_5,2.125) KA_II,400.10-11 Ro_IV,173 {1/5} kutsite iti vaktavyam . (P_5,2.125) KA_II,400.10-11 Ro_IV,173 {2/5} ya hi samyak bahu bhate vgm iti eva sa bhavati . (P_5,2.125) KA_II,400.10-11 Ro_IV,173 {3/5} tat tarhi vaktavyam . (P_5,2.125) KA_II,400.10-11 Ro_IV,173 {4/5} na vaktavyam . (P_5,2.125) KA_II,400.10-11 Ro_IV,173 {5/5} nnyogakaraasmarthyt na bhaviyati . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {1/6} iha kasmt na bhavati . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {2/6} svam asya asti iti . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {3/6} na ea doa . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {4/6} na ayam pratyayrtha . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {5/6} kim tarhi praktivieaam etat . (P_5,2.126) KA_II,400.13-14 Ro_IV,173 {6/6} svmin aivarye niptyate iti . (P_5,2.129) KA_II,400.16 Ro_IV,174 {1/2} pict ca iti vaktavyam . (P_5,2.129) KA_II,400.16 Ro_IV,174 {2/2} picak vairavaa . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {1/32} ## . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {2/32} iniprakarae balt bhruprvapadt upasakhynam kartavyam . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {3/32} bhubal . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {4/32} rubal . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {5/32} ## . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {6/32} sarvde ca ini vaktavya . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {7/32} sarvadhan . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {8/32} sarvabj . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {9/32} sarvake . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {10/32} ## . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {11/32} artht ca asannihite ini vaktavya . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {12/32} arth . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {13/32} asannihite iti kimartham . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {14/32} arthavn . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {15/32} ## . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {16/32} tadantt ca iti vaktavyam . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {17/32} dhnyrth . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {18/32} hirayrth . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {19/32} kimartham tadantt iti ucyate na tadantavidhin siddham . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {20/32} grahaavat prtipadikena tadantavidhi pratiidhyate . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {21/32} evarm tarhi inantena saha samsa bhaviyati . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {22/32} dhnyena arth dhnyrth . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {23/32} sa hi samsa na prpnoti . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {24/32} yadi puna ayam arthayate ini syt . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {25/32} evam api kriym eva kurve syt . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {26/32} tm api sna ya tatsamarthni carati sa abhipryea gamyate arthyam anena iti . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {27/32} evam tarhi ayam arthaabda asti eva dravyapadrthaka . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {28/32} tat yath arthavn ayam dea iti ucyate yasmin gva sasyni ca vartante . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {29/32} asti kriypadrthaka bhvasdhana . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {30/32} arthanam artha iti . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {31/32} tat ya kriypadrthaka tasya idam grahaam . (P_5,2.135) KA_II,400.18-401.10 Ro_IV,174-176 {32/32} evam ca ktv arthikapratyarthikau api siddhau bhavata . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {1/19} vibhaktitve kim prayojanam . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {2/19} ## . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {3/19} idnm . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {4/19} na vibhaktau tusm iti itpratiedha siddha bhavati . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {5/19} yadi evam kima at kva prepsyan dpyase kva ardhams . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {6/19} atra api prpnoti . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {7/19} ## . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {8/19} kim uktam . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {9/19} vibhaktau tavargapratiedha ataddhite iti . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {10/19} ## . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {11/19} idama vibhaktisvara ca prayojanam . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {12/19} ita . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {13/19} iha . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {14/19} idama ttydi vibhakti udtt bhavati iti ea svara bhavati . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {15/19} ## . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {16/19} tyaddividhaya ca prayojanam . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {17/19} yata . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {18/19} yatra . (P_5,3.1) KA_II,402.2-13 Ro_IV,177-178 {19/19} vibhaktau iti tyaddividhaya siddh bhavanti . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {1/9} ## . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {2/9} bahugrahae sakhygrahaam kartavyam . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {3/9} iha m bht . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {4/9} bahau . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {5/9} baho iti . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {6/9} atha kimartham kima upasakhynam kriyate na sarvanmna iti eva siddham . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {7/9} ## . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {8/9} dvytipratiedht kima upasakhynam kriyate . (P_5,3.2) KA_II,402.15-20 Ro_IV,178 {9/9} advydibhya iti pratiedhe prpte kima upasakhynam kriyate . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {1/28} kva ayam nakra ryate . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {2/28} na kva cit ryate . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {3/28} lopa asya bhavati nalopa prtipadikntasya iti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {4/28} yadi na kva cit ryate kimartham uccryate . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {5/28} aneklit sarvasya iti sarvdea yath syt . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {6/28} kriyame api nakre sarvdea na prpnoti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {7/28} kim kraam . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {8/28} nalope kte ekltvt . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {9/28} idam iha sampradhryam . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {10/28} nalopa kriyatm sarvdea iti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {11/28} kim atra kartavyam . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {12/28} paratvt nalopa . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {13/28} asiddha nalopa . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {14/28} tasya asiddhatvt sarvdea bhavati . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {15/28} parigaiteu kryeu nalopa asiddha na ca idam tatra parigayate . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {16/28} evam tarhi nuprvy siddham etat . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {17/28} na akte sarvdee prtipadikasaj prpnoti na ca aktym prtipadikasajym nalopa prpnoti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {18/28} tat nuprvy siddham . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {19/28} na etat asti prayojanam . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {20/28} ala antyasya vidhaya bhavanti iti akrasya akravacane prayojanam na asti iti ktv antarea nakram sarvdea bhaviyati . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {21/28} asti anyat akrasya akravacane prayojanam . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {22/28} kim . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {23/28} ye anye akrde prpnuvanti tadbdhanrtham . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {24/28} tat yath ma rji sama kvau iti makrasya makravacanasmarthyt anusvrdaya na bhavanti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {25/28} tasmt nakra kartavya . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {26/28} na kartavya . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {27/28} kriyate nyse eva .pralianirdea ayam a a a iti . (P_5,3.5.1) KA_II,403.2-15 Ro_IV,178-179 {28/28} sa aneklit sarvasya iti sarvdea bhaviyati . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {1/15} ## . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {2/15} etada iti yogavibhga kartavya . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {3/15} etada eta it iti etau deau bhavata tata an . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {4/15} an ca bhavati etada iti . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {5/15} kena vihitena thakre etada dea ucyate . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {6/15} ## . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {7/15} etada ca thama upasakhynam kartavyam . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {8/15} etatprakram ittham . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {9/15} tat tarhi upasakhynam kartavyam . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {10/15} na kartavyam . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {11/15} etat jpayati bhavati atra thamu iti yat ayam thakrdau deam sti . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {12/15} kuta nu khalu etajjpakt atra thamu bhaviyati . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {13/15} na puna ya eva asau avieavihita thakrdi tasmin dea syt . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {14/15} idam thakrdim vieayiyma . (P_5,3.5.2) KA_II,403.16-24 Ro_IV,180 {15/15} idama ya thakrdi iti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {1/59} idam vicryate : ime tasildaya vibhaktydea v syu pare v iti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {2/59} katham ca dea syu katham v pare . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {3/59} yadi pacamy saptamy iti ah tad de . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {4/59} atha pacam tata pare . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {5/59} kuta sandeha . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {6/59} samna nirdea . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {7/59} ka ca atra viea . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {8/59} ## . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {9/59} tasildaya vibhaktyde cet subluksvaraguadrghaittvauttvasmydividhipratiedha vaktavya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {10/59} subluk . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {11/59} tatastya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {12/59} yatastya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {13/59} tatratya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {14/59} yatratya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {15/59} supa dhtuprtipadikayo iti subluk prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {16/59} subluk . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {17/59} svara . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {18/59} yad . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {19/59} tad . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {20/59} anudttau suppitau iti ea svara prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {21/59} svara . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {22/59} gua . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {23/59} kasmt . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {24/59} kuta . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {25/59} ghe iti iti gua prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {26/59} gua . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {27/59} drgha . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {28/59} tasmin . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {29/59} tarhi . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {30/59} ata drgha yai supi ca iti drghatvam prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {31/59} drgha . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {32/59} ettva. teu . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {33/59} tatra . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {34/59} bahuvacane jhali et iti ettvam prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {35/59} ettva . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {36/59} auttva . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {37/59} kasmin . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {38/59} kutra . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {39/59} idudbhym aut at ca ghe iti auttvam prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {40/59} auttva . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {41/59} smydividhi . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {42/59} tasmt . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {43/59} tata . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {44/59} tasmin . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {45/59} tatra . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {46/59} asiyo smtsminau it smdaya prpnuvanti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {47/59} ## . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {48/59} santu pare . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {49/59} yadi pare samnaabdnm pratiedha vaktavya . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {50/59} tasmt tasyati . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {51/59} yasmt tasyati . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {52/59} pacamyantasya tase tasil bhavati iti tasil prpnoti . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {53/59} ## . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {54/59} andee svrthavijnt samnaabdpratiedha . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {55/59} anarthaka pratiedha apratiedha . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {56/59} tasil kasmt na bhavati . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {57/59} svrthavijnt . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {58/59} pacamyantt parasya tase svrthe vartamnasya tasil bhavitavyam . (P_5,3.7, 10) KA_II,404.3-23 Ro_IV,180-182 {59/59} na ca atra pacamyantt para tasi svrthe vartate . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {1/18} kimartham tase tasil ucyate . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {2/18} ## . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {3/18} tase tasilvacanam kriyate svarrtham . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {4/18} liti pratyayt prvam udttam bhavati iti ea svara yath syt . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {5/18} nanu ca ayam tasil tasim bdhiyate . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {6/18} na sidhyati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {7/18} paratvt tasi prpnoti . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {8/18} tasila avaka . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {9/18} tata hyate . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {10/18} tata avarohati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {11/18} tase avaka . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {12/18} grmata gacchati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {13/18} nagarata gacchati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {14/18} iha ubhayam prpnoti . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {15/18} tata gacchati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {16/18} yata gacchati . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {17/18} paratvt tasi prpnoti . (P_5,3.8) KA_II,405.2-8 Ro_IV,182-183 {18/18} tasmt suthu ucyate tase tasilvacanam svarrtham iti . (P_5,3.9) KA_II,405.10-12 Ro_IV,183 {1/3} paryabhibhym ca iti yat ucyate tat sarvobhayrthe draavyam . (P_5,3.9) KA_II,405.10-12 Ro_IV,183 {2/3} yvat sarvata tvat parita . (P_5,3.9) KA_II,405.10-12 Ro_IV,183 {3/3} yvat ubhayata tvat abhita . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {1/45} iha kasmt na bhavati . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {2/45} sa . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {3/45} tau . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {4/45} te . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {5/45} bhavaddibhi yoge iti vaktavyam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {6/45} ke puna bhavaddaya . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {7/45} bhavn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {8/45} drghyu . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {9/45} devnmpriya . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {10/45} yumn iti . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {11/45} sa bhavn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {12/45} tatra bhavn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {13/45} tata bhavn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {14/45} tam bhavantam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {15/45} tatra bhavantam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {16/45} tata bhavantam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {17/45} tena bhavat . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {18/45} tatra bhavat tata bhavat . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {19/45} tasmai bhavate . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {20/45} tatra bhavate . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {21/45} tata bhavate . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {22/45} tasmt bhavata . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {23/45} tatra bhavata . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {24/45} tata bhavata . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {25/45} tasmin bhavati . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {26/45} tatra bhavati . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {27/45} tata bhavati . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {28/45} sa drghyu . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {29/45} tatra drghyu . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {30/45} tata drghyu . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {31/45} tam drghyuam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {32/45} tatra drghyuam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {33/45} tata drghyuam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {34/45} sa devnmpriya . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {35/45} tatra devnmpriya . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {36/45} tata devnmpriya . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {37/45} tam devnmpriyam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {38/45} tatra devnmpriyam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {39/45} tata devnmpriyam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {40/45} sa yumn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {41/45} tatra yumn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {42/45} tata yumn . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {43/45} tam yumantam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {44/45} tatra yumantam . (P_5,3.14) KA_II,405.14-22 Ro_IV,183 {45/45} tata yumantam (P_5,3.17) KA_II,406.2-3 Ro_IV,184 {1/3} adhun iti kim niptyate . (P_5,3.17) KA_II,406.2-3 Ro_IV,184 {2/3} idama abhva dhun ca pratyaya idama v lopa adhun ca pratyaya . (P_5,3.17) KA_II,406.2-3 Ro_IV,184 {3/3} asmin kle adhuna . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {1/9} idnm . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {2/9} idama ttydivibhakti udtt bhavati iti ea svara prpnoti . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {3/9} ## . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {4/9} dnm iti niptant svarasiddhi bhaviyati . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {5/9} dyudttaniptanam kariyate . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {6/9} sa niptanasvara vibhaktisvarasya bdhaka bhaviyati . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {7/9} ## . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {8/9} kim uktam . (P_5,3.18) KA_II,406.5-10 Ro_IV,184 {9/9} dau siddham iti . (P_5,3.19) KA_II,406.12-14 Ro_IV,184 {1/5} ## . (P_5,3.19) KA_II,406.12-14 Ro_IV,184 {2/5} tada dvacanam anarthakam . (P_5,3.19) KA_II,406.12-14 Ro_IV,184 {3/5} kim kraam . (P_5,3.19) KA_II,406.12-14 Ro_IV,184 {4/5} vihitatvt . (P_5,3.19) KA_II,406.12-14 Ro_IV,184 {5/5} vihita atra pratyaya sarvaiknyakiyattada kle d iti . (P_5,3.20) KA_II,406.16-18 Ro_IV,184 {1/4} ## . (P_5,3.20) KA_II,406.16-18 Ro_IV,184 {2/4} tayo iti prtipadikanirdea draavya . (P_5,3.20) KA_II,406.16-18 Ro_IV,184 {3/4} dveyam vijnyt :yogayo v pratyayayo v iti . (P_5,3.20) KA_II,406.16-18 Ro_IV,184 {4/4} tat crya suht bhtv anvcae : tayo iti prtipadikanirdea iti . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {1/34} sadya iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {2/34} ## . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {3/34} samnasya sabhva niptyate dya ca pratyaya ahani abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {4/34} samne ahani sadya . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {5/34} parut parri iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {6/34} ## . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {7/34} prvaprvatayo parabhva niptyate udr ca pratyayau savatsare abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {8/34} prvasmin savatsare parut . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {9/34} prvatare savatsare parri . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {10/34} aiama iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {11/34} ## . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {12/34} idama samasa pratyaya niptyate savatsare abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {13/34} asmin savatsare aiama . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {14/34} paredyavi iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {15/34} ## . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {16/34} parasmt edyavi pratyaya niptyate ahani abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {17/34} parasmin ahani paredyavi . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {18/34} adya iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {19/34} ## . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {20/34} idama abhva niptyate dya ca pratyaya ahani abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {21/34} asmin ahani adya . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {22/34} prvedyu anyedyu anyataredyu itaredyu aparedyu adharedyu ubhayedyu uttaredyu iti kim niptyate . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {23/34} prvnynyatarerpardharobhayottarebhya edyusuc . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {24/34} prvnynyatarerpardharobhayottarebhya edyusuc pratyaya niptyate ahani abhidheye . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {25/34} prvasmin ahani prvedyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {26/34} anyasmin ahani anyedyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {27/34} anyatarasmin ahani anyataredyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {28/34} itarasmin ahani itaredyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {29/34} aparasmin ahani aparedyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {30/34} adharasmin ahani adharedyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {31/34} ubhayo ahno ubhayedyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {32/34} uttarasmin ahani uttaredyu . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {33/34} ##. ubhayaabdt dyu ca vaktavya . (P_5,3.22) KA_II,407.2-408.2 Ro_IV,185-186 {34/34} tasmt manuyebhya ubhayadyu . (P_5,3.27) KA_II,408.5 Ro_IV,187 {1/4} iha kasmt na bhavati . (P_5,3.27) KA_II,408.5 Ro_IV,187 {2/4} prvasmin dee vasati iti . (P_5,3.27) KA_II,408.5 Ro_IV,187 {3/4} na ea dea . (P_5,3.27) KA_II,408.5 Ro_IV,187 {4/4} deavieaam etat . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {1/35} kimartham atasuc kriyate na tasuc eva kriyate . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {2/35} tatra ayam api artha . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {3/35} svarrtha cakra na kartavya bhavati . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {4/35} pratyayasvarea eva siddham . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {5/35} k rpasiddhi : dakiata grmasya . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {6/35} uttarata grmasya . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {7/35} dakiottaraabdau akrntau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {8/35} tasuabda pratyaya . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {9/35} bhavet siddham yad akrntau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {10/35} yatu tu khalu krntau tad na sidhyati . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {11/35} tad api siddham . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {12/35} katham . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {13/35} puvadbhvena . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {14/35} katham puvadbhva . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {15/35} tasildiu ktvasuca iti . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {16/35} na sidhyati . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {17/35} bhitapuskasya puvadbhva na ca etau bhitapuskau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {18/35} nanu ca bho dakiaabda uttaraabda ca pusi bhyete . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {19/35} samnym ktau yat bhitapuskam iti ucyate ktyantare ca etau bhitapuskau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {20/35} daki uttar iti dikabdau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {21/35} dakia uttara iti vyavasthabdau . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {22/35} yadi puna dikabd api vyavasthabd syu . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {23/35} katham yni digapadini kryi . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {24/35} dia yad vyavasthm vakyanti . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {25/35} yadi tari ya ya dii vartate sa sa dikabda ramaydiu atiprasaga bhavati . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {26/35} ramay dik obhan dik iti . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {27/35} atha matam etat dii da digda digda abda dikabda diam ya na vyabhicarati iti ramaydiu atiprasaga na bhavati . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {28/35} puvadbhva tu prpnoti . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {29/35} evam tarhi sarvanmna vttimtre puvadbhva vaktavya dakiottaraprvm iti evamartham . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {30/35} vieartham tarhi . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {31/35} kva viearthena artha . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {32/35} ah atasarthapratyayena iti . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {33/35} ah tasarthapratyayene iti ucyamne iha api syt . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {34/35} tata grmt . (P_5,3.28) KA_II,408.7-22 Ro_IV,188-190 {35/35} yata grmt iti . (P_5,3.31) KA_II,409.2-4 Ro_IV,191 {1/4} upari uparit iti kim niptyate . (P_5,3.31) KA_II,409.2-4 Ro_IV,191 {2/4} ## . (P_5,3.31) KA_II,409.2-4 Ro_IV,191 {3/4} rdhvasya upabhva rilitilau ca pratyayau niptyete . (P_5,3.31) KA_II,409.2-4 Ro_IV,191 {4/4} upari uparitt . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {1/15} pact iti kim niptyate . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {2/15} ## . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {3/15} aparasya pacabhva niptyate ti ca pratayaya . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {4/15} pact . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {5/15} ## . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {6/15} dikprvapadasya ca aparasya pacabhva vaktavya ti ca pratayaya . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {7/15} dakiapact . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {8/15} uttarapact . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {9/15} ## . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {10/15} ardhottarapadasya ca samse aparasya pacabhva vaktavya . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {11/15} dakiapacrdha . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {12/15} uttarapacrdha . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {13/15} ## . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {14/15} ardhe ca parata aparasya pacabhva vaktavya . (P_5,3.32) KA_II,409.6-16 Ro_IV,191 {15/15} pacrdha . (P_5,3.35) KA_II,409.18-20 Ro_IV,191 {1/4} ## . (P_5,3.35) KA_II,409.18-20 Ro_IV,191 {2/4} apacamy iti yat ucyate prk asa tat draavyam . (P_5,3.35) KA_II,409.18-20 Ro_IV,191 {3/4} dveyam vijnyt : avieea uttaram apacamy iti . (P_5,3.35) KA_II,409.18-20 Ro_IV,191 {4/4} tat crya suht bhtv anvcae : apacamy iti prk asa iti . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {1/10} kimartha cakra . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {2/10} svarrtha . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {3/10} cita anta udtta bhavati iti antodttatvam yath syt . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {4/10} na etat asti prayojanam . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {5/10} ekc ayam . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {6/10} tatra na artha svarrthena cakrea anubandhena . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {7/10} pratyayasvarea eva siddham . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {8/10} vieartha tarhi . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {9/10} kva viearthena artha . (P_5,3.36) KA_II,410.2-5 Ro_IV,191 {10/10} anyrditarartedikabdcttarapadjhiyukte . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {1/26} vidhrthe iti ucyate . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {2/26} ka vidhrtha nma . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {3/26} vidhy artha vidhrtha . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {4/26} yadi evam ek govidh . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {5/26} ek hastividh . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {6/26} atra api prpnoti . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {7/26} evam tarhi ## . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {8/26} dhvidhnam dhtvarthapthagbhve iti vaktavyam . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {9/26} ka puna dhtvarthapthagbhva . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {10/26} kim yat tat devadatta kasaptrym pin odanam bhukte iti . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {11/26} na iti ha . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {12/26} krakapthaktvam etat . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {13/26} yat tarhi tat klye bhuke syam bhukte iti . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {14/26} na iti ha . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {15/26} klapthaktvam etat . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {16/26} yat tarhi tam bhukte uam bhukte iti . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {17/26} na iti ha . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {18/26} guapthaktvam etat . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {19/26} ka tarhi dhtvarthapthagbhva . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {20/26} krakm pravttiviea kriy . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {21/26} yadi evam kriyprakre ayam bhavati . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {22/26} vidhayuktagat ca prakre bhavanti . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {23/26} evavidham . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {24/26} evayuktam . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {25/26} evagatam . (P_5,3.42) KA_II,410.7-15 Ro_IV,192-193 {26/26} evamprakram iti . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {1/7} ## . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {2/7} sahabhve dhyamu vaktavya . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {3/7} eikadhyam rim kuru . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {4/7} sa tarhi vaktavya . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {5/7} na vaktavya . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {6/7} adhikaraavicle iti ucyate na ca sa eva adhikaraavicla yat ekam anekam kriyate . (P_5,3.44) KA_II,410.17-20 Ro_IV,194 {7/7} yat api anekam ekam kriyate sa api adhikaraavicla . (P_5,3.45) KA_II,411.2-3 Ro_IV,194-195 {1/4} ## . (P_5,3.45) KA_II,411.2-3 Ro_IV,194-195 {2/4} dhamuantt svrthe a dyate sa ca vidheya . (P_5,3.45) KA_II,411.2-3 Ro_IV,194-195 {3/4} pathi dvaidhni . (P_5,3.45) KA_II,411.2-3 Ro_IV,194-195 {4/4} saaye dvaidhni . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {1/10} ## . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {2/10} papi kutsitagrahaam kartavyam . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {3/10} vaiykaraapa . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {4/10} yjikapa . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {5/10} ya hi ypayitavya ypya tatra m bht iti . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {6/10} atha vaiykaraa arrea ka vykaraena ca obhana kartavya vaiykaraapa iti . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {7/10} na kartavya . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {8/10} katham . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {9/10} yasya bhvt dravye abdanivea tadabhidhne tadgue vaktavye pratyayena bhavitavyam . (P_5,3.47) KA_II,411.5-10 Ro_IV,195 {10/10} na ca kryasya bhvt dravye vaiykaraaabda . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {1/6} praagrahaam akyam akartum . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {2/6} na hi apraa tyaabda asti yatra doa syt . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {3/6} nanu ca ayam asti mukhatya prvatya iti . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {4/6} arthavadgrahae na anarthakasya iti evam asya na bhaviyati . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {5/6} uttarrtham tarhi praagrahaam kartavyam . (P_5,3.48) KA_II,411.12-15 Ro_IV,195 {6/6} prk ekdaabhya acchandasi iti prat yath syt . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {1/31} ## . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {2/31} ekt kinici dvibahvarthe pratyaya vidheya . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {3/31} ekkinau . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {4/31} ekkina iti . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {5/31} kim puna kraam na sidhyati . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {6/31} ekaabda ayam sakhypadam sakhyy ca sakhyeyam artha . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {7/31} ## . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {8/31} siddham etat . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {9/31} katham . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {10/31} dvibahvarthy sakhyy ekaabda dea vaktavya . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {11/31} ## . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {12/31} asahyasya v ekaabda dea vaktavya . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {13/31} asahya ekk . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {14/31} asahyau ekkinau . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {15/31} asahy ekkina . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {16/31} sidhyati . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {17/31} stram tarhi bhidyate . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {18/31} yathnysam eva astu . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {19/31} nanu ca uktam ekt kinici dvibahvarthe pratyayavidhnam iti . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {20/31} na ea doa . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {21/31} ayam ekaabda asti eva sakhypadam . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {22/31} tat yath eka dvau bahava iti . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {23/31} asti anyrthe vartate . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {24/31} tat yath sadhamda dyumna ek t . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {25/31} any iti artha . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {26/31} asti asahyavc . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {27/31} tat yath . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {28/31} ekgnaya . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {29/31} ekahalni . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {30/31} ekkibhi kudrakai jitam iti . (P_5,3.52) KA_II,411.17-412.10 Ro_IV,19196-197 {31/31} tat ya asahyavc tasya ea prayoga . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {1/88} atiyane iti ucyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {2/88} kim idam atiyane iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {3/88} dey stranibandh kriyante . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {4/88} yvat bryt prakare atiaye iti tvat atiyane iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {5/88} kasya puna prakare pratyaya utpadyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {6/88} ypprtipadikt iti vartate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {7/88} ypprtipadikasya prakare . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {8/88} ypprtipadikam vai abda na ca abdasya prakarpakarau sta . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {9/88} abde asambhavt arthe kryam vijsyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {10/88} ka puna ypprtipadikrtha . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {11/88} dravyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {12/88} na vai dravyasaya prakare iyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {13/88} evam tarhi gua . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {14/88} evam api guagrahaam kartavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {15/88} dravyam api ypprtipadikrtha gua api . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {16/88} tatra kuta etat guasya prakare bhaviyati na puna dravyasya prakare iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {17/88} kriyame ca api guagrahae samnaguagrahaam kartavyam uklt ke m bht iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {18/88} na tarhi idnm idam bhavati : adhvaryu vai reyn . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {19/88} ppyn pratiprastht . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {20/88} andhnm katama iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {21/88} samnague e spardh bhavati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {22/88} adhvaryu vai reyn anyebhya praasyebhya . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {23/88} ppyn pratiprastht anyebhya ppebhya . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {24/88} andhnm katama iti kai ayam saukmye vartate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {25/88} sarve ime kim cit payanti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {26/88} ayam em katama iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {27/88} adraviprakare iti vaktavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {28/88} iha m bht . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {29/88} mahn sarapa . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {30/88} mahn himavn iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {31/88} jte na iti vaktavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {32/88} iha m bht : vka ayam plaka ayam iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {33/88} na tarhi idnm idam bhavati : gotara . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {34/88} gotar . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {35/88} avatara iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {36/88} na ea jte prakara . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {37/88} kasya tarhi . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {38/88} guasya . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {39/88} gau ayam akaam vahati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {40/88} gotarar ayam ya akaam vahati sram ca . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {41/88} gau iyam y samm samm vijyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {42/88} gotar iyam y samm samm vijyate strvats ca . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {43/88} ava ayam ya catvri yojanni gacchati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {44/88} avatara ayam ya aau yojanni gacchati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {45/88} tath tia ca iti atra kriygrahaam kartavyam sdhanaprakare m bht . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {46/88} na ea doa . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {47/88} yat tvat ucyate guagrahaam kartavyam iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {48/88} na kartavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {49/88} yasya prakara asti tasya prakare bhaviyati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {50/88} guasya ca eva prakara na dravyasya . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {51/88} katham jyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {52/88} evam hi dyate loke . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {53/88} iha samne yme vistre paasya anya argha bhavati kikasya anya mthurasya . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {54/88} guntaram khalu api ilpina utpdayamn dravyntarea praklayanti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {55/88} anyena uddham dhautakam kurvanti anyena aiphlikam anyena mdhyamikam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {56/88} yat api ucyate kriyame ca api guagrahae samnaguagrahaam kartavyam uklt ke m bht iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {57/88} na kartavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {58/88} samnague eva spardh bhavati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {59/88} nahi hybhirpau spardhete . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {60/88} vcakena khalu api utpattavyam na ca uklt ke pratyaya utpadyamna vcaka syt . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {61/88} yat api ucyate adraviprakare iti vaktavyam iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {62/88} na vaktavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {63/88} adraviprakare eva spardh bhavati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {64/88} na hi nikadhana atanikadhanena spardhate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {65/88} yat api ucyate jte na iti vaktavyam iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {66/88} na vaktavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {67/88} jananena y prpyate s jti na ca etasya arthasya prakarpakarau sta . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {68/88} yat api ucyate tia ca iti atra kriygrahaam kartavyam sdhanaprakare m bht iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {69/88} na kartavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {70/88} sdhanam vai dravyam na ca dravyasya prakarpakarau sta . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {71/88} kim puna ekam auklyam hosvit nn . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {72/88} kim ca ata . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {73/88} yadi ekam prakara na upapadyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {74/88} na hi tena eva tasya prakara bhavati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {75/88} atha nn samnaguagrahaam kartavyam uklt ke m bht iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {76/88} asti ekam auklyam tat tu vieavat . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {77/88} kikta viea . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {78/88} alpatvamahattvakta . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {79/88} atha v puna astu ekam nirvieam ca . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {80/88} nanu ca uktam prakara na upapadyate . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {81/88} na hi tena eva tasya prakara bhavati iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {82/88} guntarea pracchdt prakara bhaviyati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {83/88} atha v puna astu nn . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {84/88} nanu ca uktam samnaguagrahaam kartavyam uklt ke m bht iti . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {85/88} na kartavyam . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {86/88} samnague eva spardh bhavati . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {87/88} nahi hybhirpau spardhete . (P_5,3.55.1) KA_II,413.2-414.14 Ro_IV,197-205 {88/88} vcakena khalu api utpattavyam na ca uklt ke pratyaya utpadyamna vcaka syt . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {1/56} kimantt puna utpatty bhavitavyam . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {2/56} dvityntt atiayyamnt . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {3/56} uklam atiete uklatara . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {4/56} kam atiete katara . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {5/56} yadi dvityntt atiayyamnt kla atiete klm klitara iti prpnoti klatara iti ca iyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {6/56} tath kl atiete klam klatara iti prpnoti klitar iti ca iyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {7/56} tath grgya atiete gargn gargatara iti prpnoti grgyatara iti ca iyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {8/56} tath garg atierate grgyam grgyatar iti prpnoti gargatar iti ca iyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {9/56} evam tarhi prathamntt svrthika bhaviyati . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {10/56} kla atiete klatara . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {11/56} kl atiete klitar . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {12/56} grgya atiete grgyatara . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {13/56} garg atierate gargatar . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {14/56} yadi prathamntt svrthika kumritar kioritar avyatiriktam vaya iti ktv vayasi prathame iti p prpnoti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {15/56} tarap uktatvt strpratyaya na bhaviyati . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {16/56} p api tarhi na prpnoti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {17/56} ukte api hi bhavanti ete bdaya . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {18/56} uktam etat svrthik bdaya iti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {19/56} p api tarhi prpnoti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {20/56} evam tarhi gua abhidhyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {21/56} evam api ligavacanni na sidhyanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {22/56} uklataram . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {23/56} uklatar . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {24/56} uklatara . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {25/56} uklatarau . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {26/56} uklatar iti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {27/56} rayata ligavacanni bhaviyanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {28/56} guavacannm hi abdnm rayata ligavacanni bhavanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {29/56} uklam vastram , ukl ukla kambala , uklau kambalau ukl kambal iti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {30/56} yat asau dravyam rita bhavati gua tasya yat ligam vacanam ca tat gu asya api bhaviyati . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {31/56} atha v kriy abhidhyate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {32/56} evam api ligavacanni na sidhyanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {33/56} rayata ligavacanni bhaviyanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {34/56} evam api dvivacanam prpnoti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {35/56} ya ca atiete ya ca atiayyate ubhau tau tasya rayau bhavata . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {36/56} na ea doa . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {37/56} katham . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {38/56} eti akarmaka . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {39/56} akarmak api dhtava sopasarg sakarmak bhavanti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {40/56} karmpadi vidhaya karmasthabhvaknm karmasthakriyam v bhavanti kartsthabhvaka ca eti . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {41/56} atha yadi eva dvityntt utpatti prathamntt v svrthika atha api gua abhidhyate atha api kriy kim gatam etat iyat strea hosvit anyatarasmin pake bhya stram kartavyam . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {42/56} gatam iti ha . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {43/56} katham . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {44/56} yad tvat dvityntt utpatti prathamntt v svrthika tad ktyalyua bahulam iti evam atra lyu bhaviyati . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {45/56} yad gua abhidhyate tad nyyasiddham eva . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {46/56} yad lapi kriy tad api nyyasiddham eva . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {47/56} atha v atiyayati iti atiyanam . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {48/56} ka prayojyrtha . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {49/56} gu guinam prayojayanti gu v gun prayojayati . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {50/56} ka puna iha etyartha . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {51/56} iha ya yatra bhavati ete asau tatra . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {52/56} gu ca guini erate . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {53/56} ## . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {54/56} ## . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {55/56} ## . (P_5,3.55.2) KA_II,414.15-415.17 Ro_IV,205-209 {56/56} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {1/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {2/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {3/33} kim uktam . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {4/33} prvpadtiaye tiyikt bahuvrhi skmavastratardyartha . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {5/33} uttarapadtiaye tiyika bahuvrhe bahvhyatardyartha iti . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {6/33} iha tri uklni vastri prakarpakarayuktni . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {7/33} tatra prvam apekya uttare dve tarabante . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {8/33} tatra dvayo tarabantayo ekasmt prakarayuktt uklataraabdt utpatti prpnoti uklaabdt eva ca iyate . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {9/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {10/33} uklataraabde uklaabda asti . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {11/33} tasmt utpatti bhaviyati . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {12/33} na etat vivadmahe uklataraabde uklaabda asti na asti iti . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {13/33} kim tarhi . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {14/33} uklataraabda api asti . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {15/33} tata utpatti prpnoti . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {16/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {17/33} tadantt tiyikntt ca svrthe chandasi tiyika dyate . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {18/33} devo va savita prarpayatu rehamya karmae . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {19/33} evam tarhi madhyamt uklaabdt prvaparpekt utpatti vaktavy . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {20/33} madhyama ca uklaabda prvam apekya praka param apekya nyna na ca nyna pravartate . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {21/33} atha v utpadyatm . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {22/33} luk bhaviyati . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {23/33} vcakena khalu api utpattavyam na ca uklataraabdt utpadyamna vcaka syt . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {24/33} na khalu api bahnm prakare tarap bhavitavyam . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {25/33} kena tarhi . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {26/33} tamap . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {27/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {28/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {29/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {30/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {31/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {32/33} ## . (P_5,3.55.3) KA_II,415.18-416.15 Ro_IV,209-211 {33/33} ## . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {1/31} dvivacane iti ucyate . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {2/31} tatra idam na sidhyati . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {3/31} dantohasya dant snigdhatar . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {4/31} pipdasya pdau sukumratarau . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {5/31} asmkam ca devadattasya ca devadatta abhirpatara iti . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {6/31} yadi puna dvyarthopapade iti ucyeta . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {7/31} tatra ayam api artha . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {8/31} vibhajyopapadagrahaam na kartavyam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {9/31} iha api akyakebhya paliputrak abhirpatar iti dvyarthopapade iti eva siddham . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {10/31} na evajtyak dvyarthat aky vijtum . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {11/31} iha api prasjyeta . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {12/31} akyaknm paliputrakm ca paliputrak abhirpatam iti . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {13/31} avayam khalu api vibhajyopapadagrahaam kartavyam ya hi bahnm vibhga tadartham . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {14/31} akyakebhya ca paliputrakebhya ca mthur abhirpatar iti . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {15/31} tat tarhi dvyarthopapade iti vaktavyam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {16/31} na vaktavyam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {17/31} na idam pribhikasya dvivacanasya grahaam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {18/31} kim tarhi anvarthagrahaam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {19/31} ucyate vacanam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {20/31} dvayo arthayo vacanam dvivacanam iti . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {21/31} evam api ## . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {22/31} tarabyasuno ekadravyasya utkarpakarayo upasakhynam vaktavyam . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {23/31} parut bhavn pau st . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {24/31} pautara ca aiama iti . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {25/31} ## . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {26/31} siddham etat . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {27/31} katham . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {28/31} guapradhnatvt . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {29/31} guapradhna ayam nirdea kriyate . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {30/31} guntarayogt ca anyatvam bhavati . (P_5,3.57) KA_II,416.17-417.7 Ro_IV,212-215 {31/31} tat yath tam eva guntarayuktam vaktra bhavanti anya bhavn savtta iti . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {1/10} evakra kimartha . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {2/10} niyamrtha . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {3/10} na etat asti prayojanam . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {4/10} siddhe vidhi rabhyama antarea evakram niyamrtha bhaviyati . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {5/10} iata avadhrartha tarhi . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {6/10} yath evam vijyeta . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {7/10} ajd guavacant eva iti . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {8/10} m evam vijyi . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {9/10} ajd eva guavacant iti . (P_5,3.58) KA_II,417.9-12 Ro_IV,215 {10/10} kim ca syt na vyajand guavacant sytm . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {1/29} idam ayuktam vartate . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {2/29} kim atra ayuktam . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {3/29} ajd guavacant eva iti uktv aguavacannm api ajdyo de ucyante . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {4/29} na ea doa . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {5/29} etat eva jpayati bhavata etebhya aguavacanebhya api ajd iti yat ayam ajdyo parata den sti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {6/29} evam api tayo iti vaktavyam syt . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {7/29} tayo parata iti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {8/29} yadi puna ayam vidhi vijyeta . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {9/29} na evam akyam . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {10/29} vyajand hi na sytm updhnm ca sakara syt punarvidhnt ajdyo . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {11/29} nanu ca ete vie anuvarteran . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {12/29} yadi api ete anuvarteran vyajand tarhi na sytm . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {13/29} evam tarhi cryapravtti jpayati bhavata etebhya aguavacanebhya api ajd iti yat ayam ajdyo parata den sti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {14/29} nanu ca uktam tayo iti vaktavyam iti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {15/29} na vaktavyam . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {16/29} praktam ajdgrahaam anuvartate . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {17/29} kva praktam . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {18/29} ajd guavacant eva iti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {19/29} tat vai prathamnirdiam saptamnirdiena ca iha artha . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {20/29} artht vibhaktiviparima bhaviyati . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {21/29} tat yath . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {22/29} uccni devadattasya ghi . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {23/29} mantrayasva enam . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {24/29} devadattam iti gamyate . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {25/29} devadattasya gva av hirayam iti . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {26/29} hya vaidhaveya . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {27/29} devadatta iti gamyate . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {28/29} purastt ahnirdiam sat artht dvitynirdiam prathamnirdiam ca bhavati . (P_5,3.60) KA_II,417.14-418.4 Ro_IV,215-217 {29/29} evam iha api purastt prathamnirdiam sat artht saptamnirdiam bhaviyati . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {1/47} strligena nirdea kriyate ekavacanntena ca . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {2/47} tena strligt eva utpatti syt ekavacanntt ca . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {3/47} punnapusakaligt dvivacanabahuvacanntt ca na syt . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {4/47} na ea doa . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {5/47} na ayam pratyayrtha . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {6/47} kim tarhi . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {7/47} praktyarthavieaam etat . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {8/47} praasym yat prtipadikam vartate tasmt rpap bhavati . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {9/47} kasmin arthe . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {10/47} svrthe iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {11/47} svrthik ca praktita ligavacanni anuvartante . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {12/47} ## . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {13/47} prakte ligavacanbhvt tiprakte rpapa ambhva vaktavya . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {14/47} pacatirpam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {15/47} pacatorpam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {16/47} pacantirpam iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {17/47} ## . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {18/47} siddham etat . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {19/47} katham . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {20/47} kriypradhnatvt . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {21/47} kriypradhnam khytam ek ca kriy . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {22/47} dravyapradhnam nma . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {23/47} katham puna jayate kriypradhnam khytam bhavati dravyapradhnam nma iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {24/47} yat kriym pa ti cae . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {25/47} kim devadatta karoti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {26/47} pacati iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {27/47} dravyam pa kt cae . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {28/47} katara devadatta . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {29/47} ya kraka hraka iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {30/47} yadi tarhi ek kriy dvivacanabahuvacanni na sidyanti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {31/47} pacata . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {32/47} pacanti iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {33/47} na etni kriypeki . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {34/47} kim tarhi sdhanpeki . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {35/47} iha api tarhi prpnuvanti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {36/47} pacatirpam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {37/47} pacatorpam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {38/47} pacantirpam iti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {39/47} ti uktatvt tasya abhisambandhasya na bhaviyati . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {40/47} ekavacanam api tarhi na prpnoti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {41/47} samayt bhaviyati . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {42/47} dvivacanabahuvacanni api tarhi samayt prpnuvanti . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {43/47} evam tarhi ekavacanam utsarga kariyate . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {44/47} tasya dvibahvo dvivacanabahuvacane apavvau bhaviyata . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {45/47} evam api napusakatvam vaktavyam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {46/47} na vaktavyam . (P_5,3.66.1) KA_II,418.6-25 Ro_IV,217-220 {47/47} ligam aiyam lokrayatvt ligasya . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {1/15} ## . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {2/15} valdibhya upasakhynam kartavyam . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {3/15} valarpa . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {4/15} dasyurpa . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {5/15} corarpa iti . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {6/15} ## . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {7/15} siddham etat . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {8/15} katham . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {9/15} praktyarthasya vaiiye iti vaktavyam . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {10/15} valarpa ayam . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {11/15} api ayam palun surm pibet . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {12/15} corarpa ayam . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {13/15} api ayam ako ajanam haret . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {14/15} dasyurpa ayam . (P_5,3.66.2) KA_II,419.1-6 Ro_IV,221-222 {15/15} api ayam dhvata lohitam pibet . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {1/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {2/74} adasamptau kriypradhnatvt ligavacanayo anupapatti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {3/74} paukalpa . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {4/74} paukalpau . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {5/74} paukalp iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {6/74} eka ayam artha adasampti nma . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {7/74} tasya ekatvt ekavacanam prpnoti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {8/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {9/74} siddham etat . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {10/74} katham . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {11/74} na ayam pratyayrtha . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {12/74} kim tarhi praktyarthavieaam etat . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {13/74} adasamptau yat prtipadikam vartate tasmt kalpabdaya bhavanti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {14/74} kasmin arthe . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {15/74} svrthe iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {16/74} svrthik ca praktita ligavacanni anuvartante . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {17/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {18/74} praktyarthe cet ligavacanayo anupapatti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {19/74} guakalp drk . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {20/74} tailakalp prasann . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {21/74} payaskalp yavg iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {22/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {23/74} siddham etat . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {24/74} katham . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {25/74} tatsambandhe adasamptisambandhe uttarapadrthe pratyaya bhavati iti vaktavyam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {26/74} sidhyati . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {27/74} stram tarhi bhidyate . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {28/74} yathnysam eva astu . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {29/74} nanu ca uktam adasamptaukriypradhnatvt ligavacannupapatti iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {30/74} parihtam etat praktyarthavieaatvd siddham iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {31/74} nanu ca uktam praktyarthe cet ligavacannupapatti iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {32/74} na ea doa . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {33/74} cryapravtti jpayati svrthik ativartante api ligavacanni iti yat ayam aca striym a iti strgrahaam karoti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {34/74} yadi etat jpyate bahugua drk . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {35/74} bahutailam prasann . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {36/74} bahupaya yavg iti atra api prpnoti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {37/74} na api ativartante . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {38/74} kim puna iha udharaam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {39/74} paukalpa . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {40/74} mdukalpa iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {41/74} na etat asti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {42/74} nirjtasya arthasya sampti v bhavati visampti v gua ca anirjta . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {43/74} idam tarhi . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {44/74} guakalp drk . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {45/74} tailakalp prasann . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {46/74} payaskalp yavg iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {47/74} dravyam api anirjtam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {48/74} idam tarhi . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {49/74} ktakalpam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {50/74} bhuktakalpam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {51/74} ptakalpam iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {52/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {53/74} ktntt pratyayavidhne anupapatti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {54/74} kim kraam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {55/74} ktasya bhtaklalakaatvt . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {56/74} bhtaklalakaa kta . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {57/74} kalpdnm ca asamptivacant . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {58/74} visamptivacan ca kalpdaya . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {59/74} na ca asti sambhava yat bhtakla ca syt asampti ca iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {60/74} ## . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {61/74} siddham etat . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {62/74} katham . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {63/74} asym bhtavat ca iti evam atra kta bhaviyati . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {64/74} idam ca api udharaam paukalpa . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {65/74} mdukalpa iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {66/74} nanu ca uktam nirjtasya arthasya sampti v bhavati visampti v gua ca anirjta iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {67/74} lokata vyavahram dv guasya nirjnam . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {68/74} tat yath pau ayam brhmaa iti ucyate ya laghun upyena athn sdhayati . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {69/74} paukalpa ayam iti ucyati ya na tath sdhayati . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {70/74} idam ca api udharaam guakalp drk . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {71/74} tailakalp prasann . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {72/74} payaskalp yavg iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {73/74} nanu ca uktam dravyam api anirjtam iti . (P_5,3.67) KA_II,419.8-420.17 Ro_IV,222-226 {74/74} lokata dravyam api nirjtam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {1/80} vibhgrahaam kimartham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {2/80} vibh bahuc yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {3/80} bahuc mukte vkyam api yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {4/80} na etat asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {5/80} prakt mahvibh . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {6/80} tay vkyam bhaviyati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {7/80} idam tarhi prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {8/80} kalpdaya api yath syu iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {9/80} etat api na asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {10/80} bahuc ucyate kalpdaya api . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {11/80} tat ubhayam vacant bhaviyati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {12/80} na evam akyam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {13/80} akriyame hi vibhgrahae anavaka bahuc kalpdn bdheta . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {14/80} kalpdaya api anavak . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {15/80} te vacant bhaviyanti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {16/80} svak kalpdaya . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {17/80} ka avaka . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {18/80} tiantni avaka . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {19/80} atha subgrahaam kimartham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {20/80} subantt utpatti yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {21/80} prtipadikt m bht iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {22/80} na etat asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {23/80} na asti atra viea subantt utpattau satym prtipadikt v . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {24/80} yadi evam iha api na artha subgrahaena . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {25/80} supa tmana kyac iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {26/80} iha api na asti atra viea subantt utpattau satym prtipadikt v . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {27/80} ayam asti viea . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {28/80} subantt utpattau satym padasaj siddh bhavati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {29/80} prtipadikt utpattau satym padasaj na prpnoti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {30/80} nanu ca prtipadikt api utpattau satym padasaj siddh . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {31/80} katham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {32/80} rabhyate na kye iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {33/80} tat ca avayam kartavyam subantt utpattau niyamrtham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {34/80} tat eva prtipadikt utpattau satym vidhyartham bhaviyati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {35/80} idam tarhi prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {36/80} subantt utpatti yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {37/80} tiantt m bht iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {38/80} etat api na asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {39/80} ypprtipadikt iti vartate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {40/80} ata uttaram pahati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {41/80} ## . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {42/80} bahuci subgrahaam kriyate prvatra tia vidhi yath vijyeta . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {43/80} na etat asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {44/80} praktam tigrahaam anuvartate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {45/80} kva praktam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {46/80} atiyane tamabihanau . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {47/80} tia ca iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {48/80} evam tarhi bahuci subgrahaam prvatra tia vidhnt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {49/80} bahuci subgrahaam kriyate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {50/80} kim kraam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {51/80} prvatra tia vidhnt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {52/80} prvatra tia ca iti anuvartate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {53/80} tat iha api prpnoti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {54/80} nanu ca tigrahaam nivarteta . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {55/80} avayam uttarrtham anuvartyam avyayasarvanmnm akac prk e iti pacataki jalpataki iti evamartham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {56/80} yadi subgrahaam kriyate svara na sidhyati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {57/80} bahupaava evam svara prasajyeta bahupaava iti ca iyate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {58/80} pahiyati hi crya cita saprakte bahvakajartham iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {59/80} svara katham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {60/80} ## . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {61/80} subluki kte prtipadikatvt svara bhaviyati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {62/80} atha tugrahaam kimartham . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {63/80} ## . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {64/80} tugrahaam kriyate nityam prva yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {65/80} vibh m bht iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {66/80} na etat asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {67/80} na vibhgrahaena prvam abhisambadhyate . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {68/80} kim tarhi . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {69/80} bahuc abhisambadhyate : vibh bahuc bhavati iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {70/80} yad ca bhavati tad prva bhavati . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {71/80} idam tarhi prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {72/80} prk utpatte yat ligam vacanam ca tat utpanne api pratyaye yath syt . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {73/80} bahugua drk . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {74/80} bahutailam prasann . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {75/80} bahupaya yavg iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {76/80} etat api na asti prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {77/80} svthika ayam svrthik ca praktita ligavacanni anuvartante . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {78/80} evam tarhi siddhe sati yat tugrahaam karoti tat jpayati crya svrthik ativartante api ligavacanni iti . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {79/80} kim etasya jpane prayojanam . (P_5,3.68.1) KA_II,420.19-422.4 Ro_IV,226-229 {80/80} guakalp drk , tailakalp prasann , payaskalp yavg iti etat siddham bhavati . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {1/18} ## . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {2/18} tamdibhya kalpdaya bhavanti vipratiedhena . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {3/18} tamdnm avaka prakarasya vacanam adasampte avacanam . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {4/18} pautara . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {5/18} pautama . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {6/18} kalpdnm adasampte vacanam prakarasya avacanam . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {7/18} paukalpa . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {8/18} mdukalpa . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {9/18} ubhayavacane ubhayam prpnoti . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {10/18} paukalpatara . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {11/18} mdukalpatara . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {12/18} kalpdaya bhavanti vipratiedhena . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {13/18} yadi evam adasampte prakare tamdi pratyaya prpnoti prakte eva ca iyate . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {14/18} ## . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {15/18} tamdi atpradhnt api bhavati . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {16/18} asya prakara asti . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {17/18} tasya prakare bhaviyati . (P_5,3.68.2) KA_II,422.5-10 Ro_IV,229-230 {18/18} kasya ca prakara asti. prakte eva . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {1/10} kim ayam subantasya prk e bhavati hosvit ypprtipadikasya . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {2/10} kuta sandeha . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {3/10} ubhayam praktam . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {4/10} anyatarat akyam vieayitum . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {5/10} kim ca ata . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {6/10} yadi subantasya yumakbhi asmakbhi yumaksu asmaksu yuvakayo vakayo iti na sidhyati . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {7/10} atha prtipadikasya tvayak mayak tvayaki mayaki iti atra api prpnoti . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {8/10} astu subantasya . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {9/10} katham yumakbhi asmakbhi yumaksu asmaksu yuvakayo vakayo iti . (P_5,3.71-72.1) KA_II,422.16-21 Ro_IV,230 {10/10} anokrasakrabhakrdau iti vaktavyam . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {1/7} ## . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {2/7} akacprakarae tma km vaktavya . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {3/7} sitavyam kila tkm etat payata cintitam . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {4/7} ## . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {5/7} le ka malopa ca vaktavya . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {6/7} tla . (P_5,3.71-72.2) KA_II,422.22-423.2 Ro_IV,230-231 {7/7} tka . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {1/8} iha bhinatti chinatti iti anami kte ap prpnoti . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {2/8} bahuktam bahubhuktam bahuptam iti bahuci kte kalpdaya prpnuvanti . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {3/8} uccakai ncakai akaci kte kdaya prpnuvanti . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {4/8} nanu ca nambahujakaca apavd te bdhak bhaviyanti . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {5/8} ## . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {6/8} nambahujakaku nndeatvt utsargapratiedha vaktavya . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {7/8} samnadeai apavdai utsargm bdhanam bhavati . (P_5,3.71-72.3) KA_II,423.3-8 Ro_IV,231 {8/8} nndeatvt na prpnoti . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {1/31} ## . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {2/31} kavidhe tamdaya bhavanti prvavipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {3/31} kavidhe avaka kutsdnm vacanam prakarasya avacanam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {4/31} pauka . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {5/31} mduka . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {6/31} tamdnm avaka prakarasya vacanam kutsdnm avacanam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {7/31} pautara . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {8/31} pautama . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {9/31} ubhayavacane ubhayam prpnoti . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {10/31} pautaraka . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {11/31} pautamaka . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {12/31} tamdaya bhavanti prvavipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {13/31} ## . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {14/31} kad cit chinnakatardaya bhavanti vipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {15/31} chinnakataram . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {16/31} chinnakatamam .#< ekadeipradhna ca samsa># . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {17/31} ekadeipradhna ca samsa kavidhe bhavati prvavipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {18/31} ardhapippalik . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {19/31} ardhakotakik . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {20/31} ## . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {21/31} uttarapadrthapradhna ca samsa kavidhe bhavati prvavipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {22/31} kim prayojanam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {23/31} sajym kanvidhyartham . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {24/31} sajym kan yath syt . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {25/31} navagrmakam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {26/31} navarrakam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {27/31} navanagarakam . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {28/31} ## . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {29/31} kad cit dvandva kavidhe bhavati prvavipratiedhena . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {30/31} plakakanyagrodakau . (P_5,3.71-72.4) KA_II,423.9-24 Ro_IV,231-232 {31/31} plakanyagrodhakau iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {1/41} iha kutsitaka anukampitaka iti svaabdena uktatvt tasya arthasya pratyaya na prpnoti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {2/41} na ea doa . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {3/41} kutsitasya anukampym bhaviyati anukampitasya kutsym . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {4/41} atha v ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {5/41} ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {6/41} ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {7/41} katham puna idam vijyate : kutsitdnm arthe iti hosvit kutsitdisamndhikarat iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {8/41} ka ca atra viea . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {9/41} ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {10/41} kutsiddnm arthe cet ligavacanayo anupapatti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {11/41} paukam . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {12/41} pauk . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {13/41} pauka . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {14/41} paukau . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {15/41} pauk iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {16/41} eka ayam artha kutsitam nma . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {17/41} tasya ekatvt ekavacanam eva prpnoti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {18/41} asti tarhi kutsitdisamndhikarat iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {19/41} ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {20/41} kutsiddisamndhikarat iti cet atiprasaga bhavati yath bdiu . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {21/41} katham ca bdiu . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {22/41} uktam tatra strsamndhikarat iti cet bhtdiu atiprasaga iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {23/41} evam iha api kutsiddisamndhikarat iti cet atiprasaga bhavati . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {24/41} idam ghtakam . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {25/41} idam tailakam . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {26/41} idamabdt api prpnoti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {27/41} ## . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {28/41} siddham etat . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {29/41} katham . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {30/41} yena kutsitdaya arth gamyante tadyuktt svrthe pratyaya bhavati iti vaktavyam . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {31/41} sidhyati . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {32/41} stram tarhi bhidyate . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {33/41} yathnysam eva astu . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {34/41} nanu ca uktam kutsiddnm arthe cet ligavacannupapatti iti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {35/41} na ea doa . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {36/41} na ayam pratyayrtha . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {37/41} kim tarhi praktyarthavieaam etat . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {38/41} kutsitdiu yat prtipadikam vartate tasmt kdaya bhavanti . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {39/41} kasmin arthe . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {40/41} svrthe . (P_5,3.74.) KA_II,424.2-24 Ro_IV,232-237 {41/41} svthik ca praktita ligavacanni anuvartante . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {1/29} ## . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {2/29} caturthyt lopa vaktavya . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {3/29} bhaspatidattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {4/29} bhaspatika . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {5/29} prajpatidattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {6/29} prajpatika . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {7/29} ## . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {8/29} anajdau ca lopa vaktavya . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {9/29} devadattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {10/29} devaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {11/29} yajadattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {12/29} yajaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {13/29} ## . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {14/29} prvapadasya ca lopa vaktavya . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {15/29} devadattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {16/29} dattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {17/29} yajadattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {18/29} dattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {19/29} ## . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {20/29} devadatta . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {21/29} datta . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {22/29} yajadatta . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {23/29} datta . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {24/29} ## . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {25/29} uvart ilasya ca lopa vaktavya . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {26/29} bhnudattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {27/29} bhnula . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {28/29} vasudattaka . (P_5,3.83.1) KA_II,425.2-12 Ro_IV,237 {29/29} vasula . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {1/16} atha haggrahaam kimartham na ike kte ajdau iti eva siddham . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {2/16} ## . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {3/16} haggrahaam kriyate uka dvityatve kavidhi yath syt . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {4/16} vyudattaka . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {5/16} vyuka . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {6/16} pitdattaka . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {7/16} pitka . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {8/16} ## . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {9/16} ajdilakae hi mthikdivat prasajyeta . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {10/16} tat yatha mathitam payam asya mthitika iti akralope kte tntt iti kdea na bhavati evam iha api na syt . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {11/16} ## . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {12/16} dvityt aca lope kartavye sandhyakaradvityatve tadde lopa vaktavya . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {13/16} lahoa . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {14/16} lahika . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {15/16} kahoa . (P_5,3.83.2) KA_II,425.13-22 Ro_IV,237-238 {16/16} kahika . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {1/22} ## . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {2/22} varudnm ca ttyt lopa ucyate . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {3/22} sa ca aktasandhnm vaktavya . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {4/22} suparyrdatta . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {5/22} suparika , supariya , suparila . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {6/22} iha aaguli aika iti ajdilope kte padasaj na prpnoti . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {7/22} tatra ka doa . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {8/22} jatvam na syt . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {9/22} ## . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {10/22} kim uktam . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {11/22} siddham aca sthnivatvt iti . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {12/22} yadi evam ## . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {13/22} vcikdiu padavttasya pratiedha vaktavya . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {14/22} ## . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {15/22} siddham etat . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {16/22} katham . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {17/22} ekkaraprvapadnm uttarapadasya lopa vaktavya . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {18/22} iha api tarhi prpnoti . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {19/22} aaguli . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {20/22} aika iti . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {21/22} ## . (P_5,3.84) KA_II,426.2-15 Ro_IV,238-240 {22/22} aa hjdivacant siddham etat . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {1/10} kimartham imau ubhau arthau nirdiyete na yat alpam hrasvam api tat bhavati yat ca hrasvam alpam api tat bhavati . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {2/10} na etayo vayaka samvea . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {3/10} alpam ghtam . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {4/10} alpam tailam iti ucyate . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {5/10} na ka cit ha hrasvam ghtam . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {6/10} hrasvam tailam iti . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {7/10} tath hrasva paa . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {8/10} hrasva aka iti ucyate . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {9/10} na ka cit ha alpa paa . (P_5,3.85-86) KA_II,426.18-21 Ro_IV,340 {10/10} alpa aka iti . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {1/13} ## . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {2/13} kuamubhya pratyayasanniyogena puvadbhva vaktavya . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {3/13} ku . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {4/13} kura . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {5/13} am . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {6/13} amra . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {7/13} u . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {8/13} ura iti . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {9/13} kim puna kraam na sidhyati . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {10/13} svrthika ayam svrthik ca praktita ligavacanni anuvartante . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {11/13} ## . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {12/13} kim uktam . (P_5,3.88) KA_II,427.2-7 Ro_IV,241 {13/13} svthik ativartante api ligavacanni iti . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {1/7} ## . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {2/7} vatsdibhya tanutve krye pratiedha vaktavya . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {3/7} ka vatsa vatsatara iti m bht iti . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {4/7} sa tarhi pratiedha vaktavya . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {5/7} na vaktavya . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {6/7} yasya guasya hi bhvt dravye abdanivea tadabhidhne tasmin gue vaktavye pratyayena bhavitavyam . (P_5,3.91) KA_II,427.9-13 Ro_IV,241 {7/7} na ca kryasya sadbhvt dravye vatsaabda . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {1/12} ## . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {2/12} kimdnm dvibahvarthe pratyayavidhnt updhigrahaam anarthakam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {3/12} kim kraam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {4/12} bahirdhraam nirdhraam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {5/12} yvat dvayo ekasya eva bahirdhraam bhavati . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {6/12} apara ha : bahnm jatipariprane atamac iti atra bahugrahaam anarthakam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {7/12} kim kraam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {8/12} kim iti etat pariprane vartate pariprana ca anirjte anirjtam ca bahuu . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {9/12} dvyekayo puna nirjtam . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {10/12} nirjtatvt dvyekayo pariprana na . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {11/12} paripranbhvt kim eva na asti . (P_5,3.92-93) KA_II,427.16-428.4 Ro_IV, 242 {12/12} kuta pratyaya . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {1/7} prgvacanam kimartham . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {2/7} vibh yath syt . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {3/7} ## . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {4/7} prgvacanam anarthakam . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {5/7} kim kraam . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {6/7} prakt mahvibh . (P_5,3.94) KA_II,428.6-9 Ro_IV,242-243 {7/7} taya eva siddham . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {1/12} avakepae kan vidhyate kutsite ka . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {2/12} ka etayo arthayo viea . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {3/12} avakepaam karaam kutsitam karma . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {4/12} avakepaam vai kutsitam karaam . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {5/12} tena yat kutysyate tat api kutsitam bhavati . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {6/12} tatra kutsitam iti eva siddham bhavati . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {7/12} evam tarhi yat parasya kutsrtham updyate tat iha udharaam . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {8/12} vykaraakena nma ayam garvita . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {9/12} yjikyena nma ayam garvita . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {10/12} yat svakutsrtham kutsrtham updyate tat tatra udharaam . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {11/12} devadattaka . (P_5,3.95) KA_II,428.11-15 Ro_IV,243 {12/12} yajadattaka . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {1/6} kimartham manuye lup ucyate na luk eva ucyeta . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {2/6} ## . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {3/6} ligasiddhyartham manuye lup ucyate . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {4/6} cac iva cac . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {5/6} vadhrik iva vadhrik . (P_5,3.98) KA_II,428.17-20 Ro_IV,243 {6/6} kharaku iva kharaku . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {1/9} apaye iti ucyate . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {2/9} tatra idam na sidhyati . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {3/9} iva . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {4/9} skanda . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {5/9} vikha iti . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {6/9} kim kraam . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {7/9} mauryai hiraythibhi arc prakalpit . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {8/9} bhavet tsu na syt . (P_5,3.99) KA_II,429.2-4 Ro_IV,244 {9/9} y tu et sampratipjrth tsu bhaviyati . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {1/9} tat iti anena kim pratinirdiyate . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {2/9} cha . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {3/9} katham puna samsa nma chaviaya syt . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {4/9} evam tarhi ivrtha . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {5/9} yadi tarhi samsa api ivrthe pratyaya api samsenoktatvt pratyaya na prpnoti . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {6/9} evam tarhi dvau ivrthau . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {7/9} katham . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {8/9} kkgamanam iva tlapatanam iva kkatlam . (P_5,3.106) KA_II,429.6-9 Ro_IV,244-245 {9/9} kkatlam iva kkatlyam . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {1/13} ## . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {2/13} aa gotrt gotragrahaam kartavyam . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {3/13} gotrt iti vaktavyam . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {4/13} iha m bht . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {5/13} bhijita muhrta . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {6/13} bhijita sthlpka iti . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {7/13} gotram iti ca vaktavyam . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {8/13} kim prayojanam . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {9/13} bhijitaka . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {10/13} gotrraya vu yath syt . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {11/13} gotram iti akyam akartum . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {12/13} katham bhijitaka . (P_5,3.118) KA_II,429.12-16 Ro_IV,245-246 {13/13} gotrt ayam svrthika gotram eva bhavati . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {1/6} ## . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {2/6} pdaatagrahaam anarthakam . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {3/6} kim kraam . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {4/6} anyatra api darant . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {5/6} anyatra api hi vun dyate . (P_5,4.1) KA_II,430.2-4 Ro_IV,247 {6/6} dvimodikm dadti . (P_5,4.3) KA_II,430.6-7 Ro_IV,247 {1/4} ## . (P_5,4.3) KA_II,430.6-7 Ro_IV,247 {2/4} kanprakarae cacadbrhato upasakhynam kartavyam . (P_5,4.3) KA_II,430.6-7 Ro_IV,247 {3/4} ca~catka . (P_5,4.3) KA_II,430.6-7 Ro_IV,247 {4/4} bhatka . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {1/15} ## . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {2/15} anatyantagatau ktntt tamdaya bhavanti prvavipratiedhena . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {3/15} anatyantagatau ktntt kan bhavati iti asya avaka anatyantagate vacanam prakarasya avacanam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {4/15} bhinnakam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {5/15} chinnakam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {6/15} tamdnm avaka prakarasya vacanam anatyantagate avacanam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {7/15} pautara . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {8/15} pautama . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {9/15} ubhayavacane ubhayam prpnoti . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {10/15} bhinnatarakam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {11/15} chinnatarakam . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {12/15} tamdaya bhavanti prvavipratiedhena . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {13/15} ## . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {14/15} tadantt ca svrthe kan vaktavya . (P_5,4.4) KA_II,430.9-16 Ro_IV,247-248 {15/15} bhinnatarakam . (P_5,4.5) KA_II,431.2-4 Ro_IV,248 {1/5} smivacane pratiedhnarthakyam praktyabhihitatvt . (P_5,4.5) KA_II,431.2-4 Ro_IV,248 {2/5} smivacane pratiedha anarthaka . (P_5,4.5) KA_II,431.2-4 Ro_IV,248 {3/5} kim kraam . (P_5,4.5) KA_II,431.2-4 Ro_IV,248 {4/5} praktyabhihitatvt . (P_5,4.5) KA_II,431.2-4 Ro_IV,248 {5/5} praktyabhihita sa artha iti ktv kan na bhaviyati . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {1/39} ## . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {2/39} adhyuttarapadt pratyayavidhe anupapatti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {3/39} kim kraam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {4/39} vigrahbhvt . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {5/39} vigrahaprvik taddhitotpatti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {6/39} na ca adhyuttarapadena vigraha dyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {7/39} ## . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {8/39} tasmt tatra idam iti sadhnar pratyaya vaktavya . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {9/39} rjani idam rjdhnam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {10/39} yadi sadhnar kriyate sakrasya itsaj na prpnoti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {11/39} iha ca ryadhna bhrvadhna iti agasya iti iyauvaau sytm . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {12/39} stram ca bhidyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {13/39} yathnysam eva astu . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {14/39} nanu ca uktam adhyuttarapadt pratyayavidhnnupapatti vigrahbhvt iti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {15/39} na ea doa . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {16/39} asti kraam yena atra vigraha na bhavati . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {17/39} kim kraam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {18/39} nityapratyaya ayam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {19/39} ke puna nityapratyay . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {20/39} tamdaya prk kana ydaya prk vuna mdaya prk mayaa bhatjtyant samsnt ca iti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {21/39} evam tarhi na ayam pratyayavidhi uplabhyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {22/39} kim tarhi . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {23/39} prakti uplabhyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {24/39} adhyuttarapad prakti na asti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {25/39} kim kraam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {26/39} vigrahbhvt . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {27/39} vigrahaprvik samsavtti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {28/39} na ca adhin vigraha dyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {29/39} evam tarhi bahuvrhi bhaviyati . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {30/39} kim ktam bhavati . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {31/39} bhavati vai ka cit asvapadavigraha api bahuvrhi . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {32/39} tat yath obhanam mukham asy sumukh iti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {33/39} na evam akyam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {34/39} iha hi mahadadhnam iti ttvakapau prasajyeytm . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {35/39} evam tarhi avyaybhva bhaviyati . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {36/39} evam api adhe prvanipta prpnoti . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {37/39} rjadantdiu pha kariyate . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {38/39} atha v saptamsamsa ayam . (P_5,4.7) KA_II,431.6-23 Ro_IV,248-251 {39/39} adhi audiu pahyate . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {1/8} diggrahaam kimartham . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {2/8} astriym iti iyati ucyamne prcn brhma avcn ikh iti atra api prasajyeta . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {3/8} diggrahae puna kriyame na doa bhavati . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {4/8} atha strgrahaam kimartham yvat dikabda strviaya eva . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {5/8} bhavati vai ka cit dikabda astrviaya api . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {6/8} tat yath prk prcnam . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {7/8} pratyak pratcnam . (P_5,4.8) KA_II,432.2-5 Ro_IV,251 {8/8} ucak udcnam . (P_5,4.14) KA_II,432.7-10 Ro_IV,252 {1/5} strgrahaam kimartham na svrthika ayam svrthik ca praktita ligavacanni anuvartante . (P_5,4.14) KA_II,432.7-10 Ro_IV,252 {2/5} evam tarhi siddhe sati yat strgrahaam karoti tat jpayati crya svrthik ativartante api ligavacanni . (P_5,4.14) KA_II,432.7-10 Ro_IV,252 {3/5} kim etasya jpane prayojanam . (P_5,4.14) KA_II,432.7-10 Ro_IV,252 {4/5} guakalp drk . (P_5,4.14) KA_II,432.7-10 Ro_IV,252 {5/5} tailakalp prasann payaskalp yavg iti etat siddham bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {1/48} sakddee abhyvttigrahaam nivartyam . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {2/48} kim prayojanam . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {3/48} puna puna vtti abhyvtti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {4/48} na ca ekasya puna puna vtti bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {5/48} atha kriygrahaam anuvartate hosvit na . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {6/48} kim ca artha anuvtty . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {7/48} bham artha . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {8/48} iha m bht : eka bhukte iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {9/48} atha anuvartamne api kriygrahae iha kasmt na bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {10/48} eka pka iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {11/48} prvayo ca yogayo kasmt na bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {12/48} dvau pkau. traya pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {13/48} catvra pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {14/48} paca pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {15/48} daa pk iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {16/48} na etat kriygaanam . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {17/48} kim tarhi . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {18/48} dravyagaanam etat . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {19/48} katham . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {20/48} kdabhihita bhva dravyavat bhavati iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {21/48} iha api tarhi dravyagaant na prpnoti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {22/48} sakt bhuktv . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {23/48} sakt bhoktum iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {24/48} prvayo ca yogayo dvi bhuktv dvi boktum tri bhuktv tri bhoktum pacaktv bhuktv pacaktv bhoktum daaktv bhuktv daaktv bhoktum iti dravyagaann na prpnoti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {25/48} yadi khalu api puna puna vtti abhyvtti dvi vtte sakt iti syt tri vtte dvi iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {26/48} evam tarhi anuvartate abhyvttigrahaam na tu puna puna vtti abhyvtti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {27/48} kim tarhi abhimuk pravtti abhyvtti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {28/48} prv ca pare prati abhimuk pare ca prvm prati abhimukhyau . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {29/48} yat api ucyate anuvartamne api kriygrahae iha kasmt na bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {30/48} eka pka iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {31/48} prvayo ca yogayo kasmt na bhavati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {32/48} dvau pkau. traya pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {33/48} catvra pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {34/48} paca pk . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {35/48} daa pk iti parihtam etat . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {36/48} na etat kriygaanam . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {37/48} kim tarhi . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {38/48} dravyagaanam etat . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {39/48} katham . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {40/48} kdabhihita bhva dravyavat bhavati iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {41/48} nanu ca uktam iha api tarhi dravyagaant na prpnoti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {42/48} sakt bhuktv . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {43/48} sakt bhoktum iti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {44/48} prvayo ca yogayo dvi bhuktv dvi boktum tri bhuktv tri bhoktum pacaktv bhuktv pacaktv bhoktum daaktv bhuktv daaktv bhoktum iti dravyagaann na prpnoti . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {45/48} na ea doa . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {46/48} kriygaant bhaviyati . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {47/48} katham . (P_5,4.19) KA_II,432.12-433.10 Ro_IV,252-256 {48/48} kdabhihita bhva dravyavat api kriyvat api bhavati . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {1/9} devatntt iti ucyate . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {2/9} tata idam na sidhyati . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {3/9} pitdevatyam iti . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {4/9} kim kraam . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {5/9} na hi lpitara devat . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {6/9} na ea doa . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {7/9} dive aivaryakarmaa deva . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {8/9} tasmt svrthe tal . (P_5,4.24) KA_II,433.12-14 Ro_IV,256 {9/9} evam ca ktv devadevatyam api siddham bhavati . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {1/9} ## . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {2/9} tali strligam vaktavyam . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {3/9} devat . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {4/9} kim puna kraam na sidhyati . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {5/9} devaabda ayam puliga svrthika ca ayam . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {6/9} svrthik ca praktita ligavacanni anuvartante . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {7/9} ## . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {8/9} kim uktam . (P_5,4.27) KA_II,433.16-20 Ro_IV,256 {9/9} svrthik ativartante api ligavacanni iti . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {1/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {2/88} lohitt ligabdhanam v iti vaktavyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {3/88} lohitika . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {4/88} lohinik . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {5/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {6/88} akarasamhe chandasa upasakhynam kartavyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {7/88} o rvaya iti caturakaram . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {8/88} astu raua iti caturakaram . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {9/88} ye yajmahe iti packaram . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {10/88} yaja iti dvyakaram . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {11/88} dvyakara vaakra . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {12/88} ea vai saptadakara chandasya prajpati yajam anu vihita . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {13/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {14/88} chandasi bahubhirvasavyairupasakhynam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {15/88} hastau pasva bahuvi vasavyai . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {16/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {17/88} agnirevasavyasya upasakhynam kartavyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {18/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {19/88} kim uktam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {20/88} svrthavijnt siddham iti . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {21/88} apasya vasn . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {22/88} apa vasn . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {23/88} sve okye . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {24/88} sve oke . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {25/88} kavya asi havyasdana . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {26/88} kavi asi . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {27/88} raudrea ankena kavyatyai . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {28/88} kavitayai . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {29/88} muyyaasya . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {30/88} amuyaputrasya . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {31/88} kemyasya e . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {32/88} kemasya e . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {33/88} kemyam adhyavasyati . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {34/88} kemam adhyavasyati . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {35/88} yu varcasyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {36/88} varca eva varcasyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {37/88} nikevalyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {38/88} nikevalam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {39/88} ukthyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {40/88} uktham . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {41/88} janyam tbhi sajanyam tbhi . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {42/88} janam tbhi sajana tbhi . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {43/88} stomai janaymi navyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {44/88} navam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {45/88} pra na navyebhi . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {46/88} navai . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {47/88} brahma prvyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {48/88} ptha prvyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {49/88} tanuu prvyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {50/88} prvam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {51/88} prvyha . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {52/88} prvha . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {53/88} prvy via . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {54/88} prv via . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {55/88} prvysa . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {56/88} prvsa . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {57/88} sa pra prvya . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {58/88} sa pra prva . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {59/88} agnim vai prvyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {60/88} prvam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {61/88} tam juasva yavihya . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {62/88} yaviha . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {63/88} hotravham yavihyam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {64/88} yaviham . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {65/88} tvam ha yat yavihya . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {66/88} yaviha . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {67/88} samvat vasati samvat ghti . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {68/88} samam vasati samam ghti . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {69/88} samvat devayaje hastau . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {70/88} samam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {71/88} samvat vryvahni . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {72/88} samni . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {73/88} samvat vIryi karoti . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {74/88} samni . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {75/88} u vate u lokam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {76/88} ya vate brahmae . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {77/88} ya iyate . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {78/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {79/88} navasya n iti ayam dea vaktavya tnaptanakh ca pratyay vaktavy . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {80/88} ntnam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {81/88} ntanam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {82/88} navnam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {83/88} ## . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {84/88} na ca pure prt vaktavya tnaptanakh ca pratyay vaktavy . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {85/88} praam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {86/88} pratnam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {87/88} pratanam . (P_5,4.30) KA_II,433.22-435.3 Ro_IV,257-259 {88/88} pram . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {1/51} tat iti anena kim pratinirdiyate . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {2/51} vk eva . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {3/51} yat eva vc vyavahiryate tat karma kriyate . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {4/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {5/51} aprakarae kullavaruanidacalmitrebhya chandasi upasakhynam kartavyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {6/51} kaulla . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {7/51} vua . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {8/51} naida . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {9/51} cla . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {10/51} mitra . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {11/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {12/51} bhgarpanmabhya dheya vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {13/51} bhgadheyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {14/51} rpadheyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {15/51} nmadheyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {16/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {17/51} mitrt chandasi dheya vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {18/51} mitradheye yatasva . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {19/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {20/51} a amitrt ca iti vaktavyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {21/51} maitra . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {22/51} mitra . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {23/51} snnyynujvarnukactupryarkoghnavaiytavaiktavrivasktgryagrahyaasntapanni niptnyante . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {24/51} snnyyam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {25/51} nujvara . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {26/51} nuka . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {27/51} ctuprya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {28/51} rkoghna . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {29/51} vaiyta . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {30/51} vaikta . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {31/51} vrivaskta . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {32/51} gryaa . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {33/51} grahyaa . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {34/51} sntapana . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {35/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {36/51} agndhrasdhrat a vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {37/51} gndhram . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {38/51} sdhraam . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {39/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {40/51} ayavasamarudbhym chandasi a vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {41/51} yavase vardhante . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {42/51} mrutam ardha . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {43/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {44/51} navasramartayavihebhya yat vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {45/51} navya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {46/51} srya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {47/51} martya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {48/51} yavithya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {49/51} ## . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {50/51} kemt ya vaktavya . (P_5,4.36) KA_II,435.5-436.4 Ro_IV,259-260 {51/51} kemya tihan prataraa suvra . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {1/7} ## [R: ##. bahvalprtht magalavacanam [magalmagalavacanam ] kartavyam . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {2/7} bahua dehi . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {3/7} anieu rddhdiu m bht . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {4/7} ieu pritrdiu yath syt . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {5/7} alpaa dehi . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {6/7} ieu pritrdiu m bht . (P_5,4.42) KA_II,436.6-9 Ro_IV,260-261 {7/7} anieu rddhdiu yath syt . (P_5,4.44) KA_II,436.11-12 Ro_IV, 261 {1/5} ## . (P_5,4.44) KA_II,436.11-12 Ro_IV, 261 {2/5} tasiprakarae dydibhya upasakhynam kartavyam . (P_5,4.44) KA_II,436.11-12 Ro_IV, 261 {3/5} dita . (P_5,4.44) KA_II,436.11-12 Ro_IV, 261 {4/5} madhyata . (P_5,4.44) KA_II,436.11-12 Ro_IV, 261 {5/5} antata . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {1/21} ## . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {2/21} cvividhau abhtatadbhvagrahaam kartavyam . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {3/21} iha m bht . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {4/21} sampadyante yav . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {5/21} sampadyante laya iti . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {6/21} atha kriyame api v abhtatadbhvagrahae iha kasmt na bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {7/21} sampadyante asmin ketra laya iti . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {8/21} ## . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {9/21} praktivivakgrahaam ca kartavyam . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {10/21} ## . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {11/21} sampdibhya upasakhynam kartavyam . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {12/21} samp bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {13/21} abhy bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {14/21} antik bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {15/21} kim puna kraam na sidhyati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {16/21} na hi asampam sampam bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {17/21} kim tarhi . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {18/21} asampastham sampastham bhavati . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {19/21} tat tarhi vaktavyam . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {20/21} na vaktavyam . (P_5,4.50) KA_II,436.14-437.3 Ro_IV,261-262 {21/21} ttsthyt tcchabdyam bhaviyati . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {1/17} kimartha cakra . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {2/17} svarrtha . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {3/17} cita anta udttat bhavati iti udttatvam yath syt . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {4/17} na etat asti prayojanam . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {5/17} ekc ayam . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {6/17} tatra na artha svarrthena cakrea anubandhena . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {7/17} pratyayasvarea eva siddham . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {8/17} ata uttaram pahati . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {9/17} ## . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {10/17} ci citkaraam kriyate vieartham . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {11/17} kva vieathena artha . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {12/17} lohitdijbhya kya iti . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {13/17} iti hi ucyamne i ata api prasajyeta . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {14/17} arthavadgrahae na anarthakasya iti evam etasya na bhaviyati . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {15/17} iha tarhi prpnoti . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {16/17} nbh pthivy nihita davidyutat . (P_5,4.57) KA_II,437.5-12 Ro_IV,262-263 {17/17} tasmt cakra kartavya . (P_5,4.67) KA_II,437.14 Ro_IV,263 {1/2} bhadrt ca iti vaktavyam . (P_5,4.67) KA_II,437.14 Ro_IV,263 {2/2} bhadr karoti . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {1/70} antagrahaam kimartham . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {2/70} anta yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {3/70} na eatat asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {4/70} pratyayparatvena api etat siddham . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {5/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {6/70} tadgrahaena grahaam yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {7/70} kni puna tadgrahaasya prayojanni . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {8/70} ## . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {9/70} avyaybhva prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {10/70} pratirjam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {11/70} uparjam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {12/70} avyaybhva ca samsa napusakaliga bhavati iti napusakaligat yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {13/70} na etat asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {14/70} ligam aiyam lokrayatvt ligasya . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {15/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {16/70} na avyaybhvt ata am tu apacamy iti ea vidhi yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {17/70} avyaybhva . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {18/70} dvigu . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {19/70} dvigusaj ca prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {20/70} pacagavam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {21/70} daagavam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {22/70} dvigu ca samsa napusakaliga bhavati iti napusakaligat yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {23/70} na etat asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {24/70} ligam aiyam lokrayatvt ligasya . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {25/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {26/70} dvipur . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {27/70} tripur . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {28/70} dvigo akrntt iti kra yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {29/70} etat api na asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {30/70} puraabda ayam akrnta . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {31/70} tena samsa bhaviyati . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {32/70} ta ca akrnta iti ha . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {33/70} keme subhike ktasacayni puri vinayanti kopam iti . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {34/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {35/70} dvidhur tridhur . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {36/70} dvigo akrntt iti p yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {37/70} dvigu . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {38/70} dvandva . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {39/70} dvandvasaj ca prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {40/70} vktvacam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {41/70} sraktvacam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {42/70} dvandva ca samsa napusakaliga bhavati iti napusakaligat yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {43/70} na etat asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {44/70} ligam aiyam lokrayatvt ligasya . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {45/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {46/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {47/70} koa ca niat ca koaniadam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {48/70} koaniadin . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {49/70} dvandvopatpagarhyt pristht ini iti ini yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {50/70} dvandva . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {51/70} tatpurua . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {52/70} tatpuruasaj ca prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {53/70} paramadhur uttamadhur . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {54/70} paravat ligam dvandvatatpuruayo iti paravalligat yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {55/70} na etat asti prayjonam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {56/70} uttarapadrthapradhna tatpurua . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {57/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {58/70} ardhadhur . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {59/70} etat api na asti prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {60/70} ligam aiyam lokrayatvt ligasya . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {61/70} idam tarhi prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {62/70} idam tarhi . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {63/70} nirdhura . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {64/70} avyayam tatpurue praktisvaram bhavati iti ea svara yath syt . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {65/70} tatpurua . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {66/70} bahuvrhi . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {67/70} bahuvrhisaj ca prayojanam . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {68/70} uccadhura . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {69/70} ncadhura . (P_5,4.68) KA_II,437.16-438.21 Ro_IV,263-265 {70/70} bahuvrhau prakty prvapadam bhavati iti ea svara yath syt . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {1/8} idam vipratiiddham . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {2/8} ka pratiedha . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {3/8} parigaitbhya praktibhya samsnta vidhyate na ca tatra k cit pjannt prakti nirdiyate . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {4/8} na etat vipratiiddham . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {5/8} na evam vijyate . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {6/8} ybhya praktibhya samsnta vidhyate na cet t pjannt bhavanti iti . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {7/8} katham tarhi . (P_5,4.69.1) KA_II,438.23-26 Ro_IV,265 {8/8} na cet t pjant par bhavanti iti . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {1/12} ## . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {2/12} pjym svatigrahaam kartavyam . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {3/12} surj . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {4/12} atirj . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {5/12} kva m bht . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {6/12} paramagava . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {7/12} uttamagava . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {8/12} ## . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {9/12} prgbahuvrhigrahaam ca kartavyam . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {10/12} iha m bht . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {11/12} svaka . (P_5,4.69.2) KA_II,439.1-5 Ro_IV,265 {12/12} atyaka iti . (P_5,4.70) KA_II,439.7-8 Ro_IV,266 {1/5} kepe iti kimartham . (P_5,4.70) KA_II,439.7-8 Ro_IV,266 {2/5} kasya rj kirj . (P_5,4.70) KA_II,439.7-8 Ro_IV,266 {3/5} kepe iti akyam akartum . (P_5,4.70) KA_II,439.7-8 Ro_IV,266 {4/5} kasmt na bhavati kasya rj kirj iti . (P_5,4.70) KA_II,439.7-8 Ro_IV,266 {5/5} lakaapratipadoktayo pratipadoktasya eva iti . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {1/17} ## . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {2/17} acprakarae sakhyy tatpuruasya upasakhynam kartavyam . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {3/17} kim prayojanam . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {4/17} nistridyartham . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {5/17} nistrini vari . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {6/17} nicatvrini vari . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {7/17} ## . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {8/17} anyatra adhikalopt iti vaktavyam . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {9/17} iha m bht . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {10/17} ekdhik viati ekaviati . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {11/17} dvyadhik viati dvviati . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {12/17} avyayde iti vaktavyam . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {13/17} iha m bht . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {14/17} gotriat . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {15/17} gocatvriat iti . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {16/17} tat tarhi vaktavyam . (P_5,4.73) KA_II,439.10-17 Ro_IV,266 {17/17} yadi api etat ucyate atha v etarhi anyatra adhikalopt iti etat na kriyate . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {1/15} anake iti katham idam vijyate . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {2/15} na cet akadhranta samsa iti hosvit na cet aka samsrtha iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {3/15} kim ca ata . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {4/15} yadi vijyate na cet akadhranta samsa iti siddham akasya dh akadh iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {5/15} idam tu na sidhyati . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {6/15} dhadh ayam aka . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {7/15} astu tarhi na cet aka samsrtha iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {8/15} siddham dhadh aka iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {9/15} idam tu na sidhyati . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {10/15} akasya dh akadh iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {11/15} evam tarhi na evam vijyate na cet akadhranta samsa iti na api na cet aka samsrtha iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {12/15} katham tarhi . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {13/15} na cet akasya dh iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {14/15} evam ca ktv na api na cet akadhranta samsa iti vijyate na api na cet aka samsrtha iti . (P_5,4.74) KA_II,439.19-440.5 Ro_IV,266-267 {15/15} atha ca ubhayo na bhavati . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {1/6} adarant iti ucyate . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {2/6} tatra idam na sidhyati . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {3/6} kavarkam . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {4/6} adarant iti akyam akartum . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {5/6} katham brhmaaki katriyki . (P_5,4.76) KA_II,440.7-8 Ro_IV,267 {6/6} apryagt iti vaktavyam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {1/28} dy traya bahuvrhaya . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {2/28} adra caturm acatura . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {3/28} vidra caturm vicatura . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {4/28} sudra caturm sucatura . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {5/28} tata pare ekdaa dvandv . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {6/28} strpusa dhenvanauha ksma vmanasa akibhruva dragava rvahva padahva naktandiva rtrindiva ahardiva . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {7/28} tata avyaybhva . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {8/28} saha rajas sarajasam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {9/28} tata tatpurua . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {10/28} niritam reya nireyasam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {11/28} tata ahsamsa . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {12/28} puruasya yu puruyuam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {13/28} tata dvig . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {14/28} dve yu dvyyuam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {15/28} tri yi tryyuam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {16/28} tata dvandva . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {17/28} k ca yaju ca rgyajuam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {18/28} jtdaya uknt samndhikara . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {19/28} jta uk jtoka . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {20/28} mahn uk mahoka . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {21/28} vddha uk vddhoka . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {22/28} tata avyaybhva . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {23/28} una sampam upaunam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {24/28} tata saptamsamsa gohe v gohava . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {25/28} ## . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {26/28} catura acprakarae tryupbhym upasakhynam kartavyam . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {27/28} tricatur . (P_5,4.77) KA_II,440.13-23 Ro_IV,268 {28/28} upacatur . (P_5,4.78) KA_II,441.2 Ro_IV,268 {1/3} palyarjabhym ca iti vaktavyam . (P_5,4.78) KA_II,441.2 Ro_IV,268 {2/3} palyavarcasam . (P_5,4.78) KA_II,441.2 Ro_IV,268 {3/3} rjavarcasam . (P_5,4.87) KA_II,441.4-6 Ro_IV,268 {1/5} ## . (P_5,4.87) KA_II,441.4-6 Ro_IV,268 {2/5} ahargrahaam dvandvrtham draavyam . (P_5,4.87) KA_II,441.4-6 Ro_IV,268 {3/5} kim ucyate dvandvrtham iti na puna tatpururtham api syt . (P_5,4.87) KA_II,441.4-6 Ro_IV,268 {4/5} tatpurubhvt . (P_5,4.87) KA_II,441.4-6 Ro_IV,268 {5/5} na hi rtryanta ahardi tatpurua asti . (P_5,4.88) KA_II,441.8-10 Ro_IV,269 {1/5} ## . (P_5,4.88) KA_II,441.8-10 Ro_IV,269 {2/5} ahna ahnavacanam anarthakam . (P_5,4.88) KA_II,441.8-10 Ro_IV,269 {3/5} kim kraam . (P_5,4.88) KA_II,441.8-10 Ro_IV,269 {4/5} ahna akho niyamavacant . (P_5,4.88) KA_II,441.8-10 Ro_IV,269 {5/5} ahna akho eva iti etat niyamrtham bhaviyati . (P_5,4.103) KA_II,441.12-13 Ro_IV,268 {1/5} anasantt napusakt chandasi v iti vaktavyam . (P_5,4.103) KA_II,441.12-13 Ro_IV,268 {2/5} brahmasmam . (P_5,4.103) KA_II,441.12-13 Ro_IV,268 {3/5} brahmasma . (P_5,4.103) KA_II,441.12-13 Ro_IV,268 {4/5} devacchandasam . (P_5,4.103) KA_II,441.12-13 Ro_IV,268 {5/5} devacchanda . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {1/9} kimartham ac pratyayntaram vidhyate na ac prakta sa anuvartiyate . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {2/9} ata uttaram pahati . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {3/9} ## . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {4/9} aci pratyayntaram kriyate . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {5/9} kim prayojanam . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {6/9} anantodttrtham . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {7/9} anantodtt prayojayanti . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {8/9} cakrasaktham . (P_5,4.113) KA_II,441.15-442.3 Ro_IV,269-270 {9/9} cakrasakth . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {1/6} kimartham mrdhna a pratyayntaram vidhyate na ac prakta sa anuvartiyate . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {2/6} ## . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {3/6} kim . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {4/6} anantodttrtham iti eva . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {5/6} dvimrdha . (P_5,4.115) KA_II,442.5-7 Ro_IV,270 {6/6} trimrdha . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {1/22} ## . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {2/22} api pradhnapragrahaam kartavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {3/22} pradhnam y pra iti vaktavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {4/22} iha m bht . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {5/22} kaly pacam asya pakasya kalyapacamka paka . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {6/22} atha iha katham bhavitavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {7/22} kaly pacam asm rtrm iti . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {8/22} kalypacam rtraya iti bhavitavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {9/22} ratraya atra pradhnam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {10/22} ## . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {11/22} netu nakatre upasakhynam kartavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {12/22} puyanetr . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {13/22} mganetr . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {14/22} ## . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {15/22} chandasi ca netu upasakhynam kartavyam . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {16/22} bhaspatinetr . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {17/22} somanetr . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {18/22} ## . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {19/22} mst bhtipratyayaprvapadt hac vidheya . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {20/22} pacakamsika . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {21/22} akamsika . (P_5,4.116) KA_II,442.9-20 Ro_IV,271 {22/22} daakamsika . (P_5,4.118) KA_II,443.2-3 Ro_IV,272 {1/5} kharakhurbhym ca nas vaktavya . (P_5,4.118) KA_II,443.2-3 Ro_IV,272 {2/5} khara . (P_5,4.118) KA_II,443.2-3 Ro_IV,272 {3/5} khura . (P_5,4.118) KA_II,443.2-3 Ro_IV,272 {4/5} itin arcan ahin iti naigam . (P_5,4.118) KA_II,443.2-3 Ro_IV,272 {5/5} itin arcan ahin . (P_5,4.119) KA_II,443.5 Ro_IV,272 {1/2} ve gra vaktavya . (P_5,4.119) KA_II,443.5 Ro_IV,272 {2/2} vigra . (P_5,4.131) KA_II,443.7-8 Ro_IV,272 {1/3} ## . (P_5,4.131) KA_II,443.7-8 Ro_IV,272 {2/3} dhasa anai strgrahaam kartavyam iha m bht . (P_5,4.131) KA_II,443.7-8 Ro_IV,272 {3/3} mahodh parjanya iti . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {1/6} ## . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {2/6} gandhasya ittve tadekntagrahaam kartavyam iha m bht . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {3/6} obhan gandh asya sugandha paika iti . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {4/6} atha anulipte katham bhavitavyam . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {5/6} yadi tvat yat anugatam tat abhisamkitam sugandhi iti bhavitavyam . (P_5,4.135) KA_II,443.10-13 Ro_IV,272-273 {6/6} atha yat praviram sugandha iti bhavitavyam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {1/29} et iti ucyate . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {2/29} ka ea nma . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {3/29} ybhya praktibhya samsnta ni vidhyate sa ea . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {4/29} kimartham puna eagrahaam kriyate . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {5/29} ybhya praktibhya samsnta vidhyate tbhya m bht iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {6/29} na etat asti prayojanam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {7/29} ye pratipadam vidhyante te tatra bdhak bhaviyanti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {8/29} anavak hi vidhaya bdhak bhavanti svak ca samsnt . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {9/29} ka avaka . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {10/29} vibh kap . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {11/29} yad na kap sa avaka . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {12/29} kapa prasage ubhayam prpnoti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {13/29} paratvt kap prpnoti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {14/29} tasmt eagrahaam kartavyam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {15/29} kim puna idam eagrahaam kabapekam yasmt bahuvrhe kap iti hosvit samsntpekam yasmt bahuvrhe samsnta na vihita iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {16/29} kim ca ata . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {17/29} yadi vijyate kabapekam anca bahvca iti atra api prpnoti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {18/29} atha samsntpekam ankkam bahvkkam sktam iti na sidhyati . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {19/29} astu kabapekam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {20/29} katham anca bahvca iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {21/29} viee etat vaktavyam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {22/29} anca mave bahvca caraakhym iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {23/29} idam tarhi dhasa anai strgrahaam coditam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {24/29} tasmin kriyame api prpnoti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {25/29} evam tarhi na eva kabapekam eagrahaam na api samsntpekam . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {26/29} kim tarhi anantara ya bahuvrhyadhikra sa apekyate . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {27/29} anantare bahuvrhyadhikre yasmt bahuvrhe samsnta na vihita iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {28/29} katham anca bahvca iti . (P_5,4.154) KA_II,443.14-444.11 Ro_IV,273-275 {29/29} vaktavyam eva anca mave bahvca caraakhym iti . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {1/6} ## . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {2/6} yasa upasarjanadrghatvam ca vaktavyam . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {3/6} bahvya reyasya asya bahureyas . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {4/6} vidyamnareyas . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {5/6} ## . (P_5,4.156) KA_II,444.13-17 Ro_IV,275-276 {6/6} puvadbhva atra bhavati yasa bahuvrhau puvadvacanam iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {1/130} ekca iti kim ayam bahuvrhi . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {2/130} eka ac asmin sa ekc . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {3/130} ekca iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {4/130} hosvit tatpurua ayam samndhikaraa . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {5/130} eka ac ekc . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {6/130} ekca . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {7/130} kim ca ata . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {8/130} yadi bahuvrhi siddham papca papha . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {9/130} iyya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {10/130} ra iti na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {11/130} atha tatpurua samndhikaraa siddham iyya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {12/130} ra iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {13/130} papca papha iti na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {14/130} ata uttaram pahati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {15/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {16/130} ekca dve prathamasya iti bahuvrhinirdea ayam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {17/130} ekavareu katham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {18/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {19/130} vyapadeivat ekasmin kryam bhavati iti vaktavyam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {20/130} evam ekavareu dvirvacanam bhaviyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {21/130} ekca dve bhavata iti ucyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {22/130} tatra na jyate kasya ekca dve bhavata iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {23/130} vakyati lii dhto anabhysasya iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {24/130} tena dhto ekca iti vijyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {25/130} yadi dhto ekca siddham papca papha . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {26/130} jajgra puputryiati iti na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {27/130} dhto iti na e ekcsamndhikara ah . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {28/130} dhto ekca iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {29/130} kim tarhi avayavayog e ah . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {30/130} dhto ya ekc avayava iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {31/130} avayavayog e ah iti cet siddham jajgra puputryiati iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {32/130} papca papha iti na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {33/130} ea api vyapadeivadbhvena dhto ekc avayava bhavati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {34/130} ekca dve prathamasya iti ucyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {35/130} tena yatra eva prathama ca aprathama ca tatra dvirvacanam syt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {36/130} jajgra puputryiati iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {37/130} papca papha iti atra na syt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {38/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {39/130} prathamatve ca kim . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {40/130} vyapadeivadvacant siddham iti eva . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {41/130} sa tarhi vyapadeivadbhva vaktavya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {42/130} na vaktavya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {43/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {44/130} kim uktam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {45/130} tatra vyapadeivadvacanam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {46/130} ekca dve prathamrtham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {47/130} atve ca deasampratyayrtham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {48/130} avacant lokavijnt siddham iti eva . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {49/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {50/130} atha v yogavibhga kariyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {51/130} ekca dve bhavata . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {52/130} kimartha yogavibhga . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {53/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {54/130} ekjmtrayta dvirvacanam yath syt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {55/130} iyya papca . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {56/130} tata prathamasya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {57/130} prathamasya ekca dve bhavata . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {58/130} idam idnm kimartham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {59/130} niyamtham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {60/130} yatra prathama ca aprathama ca asti tatra prathamasya ekca dvirvacanam yath syt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {61/130} aprathamasya m bht . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {62/130} jajgra puputryiati iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {63/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {64/130} ekca avayavaikctvt avayavnm dvirvacanam prpnoti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {65/130} nenijati iti atra nijabda api ekc ijabda api ekc ikra api ekc niabda api . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {66/130} tatra nijabdasya dvirvacane rpam siddham do ca na santi . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {67/130} ijabdasya dvirvacane rpam na sidhyati do ca na santi . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {68/130} ikrasya dvirvacane rpam na sidhati do ca na santi . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {69/130} niabdasya dvirvacane rpam siddham do tu santi . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {70/130} tatra ka doa . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {71/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {72/130} tatra jusbhva vaktavya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {73/130} aneniju . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {74/130} paryaveviu . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {75/130} abhyastt jhe jusbhva bhavati iti jusbhva na prpnoti jakreavyavadhnt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {76/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {77/130} svara ca na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {78/130} nenijati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {79/130} yat pariveviati iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {80/130} abhyastnm di udtta bhavati ajdau lasrvadhtuke iti ea svara na prpnoti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {81/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {82/130} adbhva ca na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {83/130} nenijati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {84/130} pariveviati iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {85/130} abhyastt iti adbhva na prpnoti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {86/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {87/130} numpratiedha ca na sidhyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {88/130} nenijat . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {89/130} pariveviat . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {90/130} na abhystt atu it numpratiedha na prpnoti jakreavyavadhnt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {91/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {92/130} strahni ca bhavati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {93/130} samudyaikca stram hyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {94/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {95/130} siddham etat . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {96/130} katham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {97/130} tatsamudyaikctvt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {98/130} kim idam tatsamudyaikctvt iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {99/130} tasya samudya tatsamudya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {100/130} ekjbhva ekctvam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {101/130} tatsamudyasya ekctvam tatsamudyaikctvam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {102/130} tatsamudyaikctvt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {103/130} tatsamudyaikca dvirvacanam bhaviyati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {104/130} kuta . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {105/130} strhne . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {106/130} evam hi stram ahnam bhavati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {107/130} nanu ca samudyaikca dvirvacane kriyame api avayavaikca stram hyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {108/130} na hyate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {109/130} kim kraam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {110/130} avayavtmakatvt samudyasya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {111/130} avayavtmaka samudya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {112/130} abhyantara hi samudye avayava . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {113/130} tat yath vka pracalan sahvayavai pracalati . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {114/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {115/130} tatra bahuvrhinirdee anackasya dvirvacanam prpnoti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {116/130} atu . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {117/130} u . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {118/130} kim kraam . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {119/130} anyapadrthatvt bahuvrhe . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {120/130} anyapadrthe bahuvrhi vartate . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {121/130} tena yat anyat aca tasya dvirvacanam syt . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {122/130} tat yath citragu nyatm iti ukte yasya t gva santi sa nyate na gva . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {123/130} ## . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {124/130} siddham etat . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {125/130} katham . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {126/130} tadguasavijnt bhagavata pine cryasya yath loke . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {127/130} loke uklavsasam naya . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {128/130} lohito pracaranti iti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {129/130} tadgua nyate tadgu ca pracaranti . (P_6,1.1.1) KA_III,1.1-3.23 Ro_IV,279-287 {130/130} evam iha api . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {1/87} atha yasya dvirvacanam rabhyate kim tasya sthne bhavati hosvit dviprayoga iti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {2/87} ka ca atra viea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {3/87} ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {4/87} sthne dvirvacane ilopa vaktavya . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {5/87} iat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {6/87} iat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {7/87} kim kraam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {8/87} samudydeatvt . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {9/87} samudyasya samudya dea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {10/87} tatra sampramugdhatvt praktipratyayasamudyasya naa i bhavati iti e anii iti ilopa na prpnoti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {11/87} idam iha sampradhryam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {12/87} dvirvacanam kriyatm ilopa iti kim atra kartavyam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {13/87} paratvt ilopa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {14/87} nityam dvirvacanam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {15/87} kte api ilope prpnoti akte api . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {16/87} dvirvacanam api nityam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {17/87} anyasya kte ilope prpnoti anyasya akte . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {18/87} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {19/87} nityam eva dvirvacanam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {20/87} katham . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {21/87} rpasya sthnivatvt . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {22/87} ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {23/87} yat ca sanyaantasya dvirvacane codyam tat iha api codyam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {24/87} kim puna tat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {25/87} sanyaantasya cet ae sani ania . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {26/87} drghakutvaprasraaatvam adhikasya dvirvacant . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {27/87} bdhyo ca abhyastavipratiedha . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {28/87} saraye ca samudyasya samudydeatvt jhalraye ca avyapadea miratvt iti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {29/87} astu tarhi dviprayoga dvirvacanam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {30/87} ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {31/87} dviprayoga iti cet akraakrdede ettvam lii vaktavyam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {32/87} nematu . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {33/87} nemu . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {34/87} sehe . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {35/87} sehte . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {36/87} sahire . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {37/87} andede iti pratiedha prpnoti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {38/87} sthne puna dvirvacane sati samudyasya samudya dea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {39/87} tatra sampramugdhatvt praktipratyayasya naa sa dedi bhavati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {40/87} dviprayoge api dvirvacane sati na doa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {41/87} vakyati tatra ligrahaasya prayojanam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {42/87} lii ya dedi tadde na iti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {43/87} ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {44/87} i ca yalope vaktavya . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {45/87} bebhidit . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {46/87} bebhiditum . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {47/87} ekca upadee anudttt iti ipratiedha prpnoti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {48/87} sthne puna dvirvacane sati samudyasya samudya dea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {49/87} tatra sampramugdhatvt praktipratyayasya naa sa bhavati ya ekc upadee anudtta . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {50/87} dviprayoge api dvirvacane sati na doa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {51/87} ekjgrahaena agam vieayiyma . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {52/87} ekca agt iti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {53/87} nanu ca ekaikam atra agam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {54/87} samudye y vkyaparisampti tasya agasaj bhaviyati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {55/87} kuta etat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {56/87} strhne . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {57/87} evam hi stram ahnam bhavati .#< idrghapratiedha ca># . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {58/87} ia drghatvasya ca pratiedha vaktavya . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {59/87} jarghit . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {60/87} jarghitum . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {61/87} graha alii drgha iti drghatvam prpnoti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {62/87} sthne puna dvirvacane samudyasya samudya dea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {63/87} tatra sampramugdhatvt praktipratyayasya naa grahi . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {64/87} dviprayoge api dvirvacane na doa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {65/87} grahi agam vieayiyma . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {66/87} grahe agt iti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {67/87} nanu ca ekaikam atra agam . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {68/87} samudye y vkyaparisampti tasya agasaj bhaviyati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {69/87} kuta etat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {70/87} strhne . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {71/87} evam hi stram ahnam bhavati .#< paddividhipratiedha ca># . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {72/87} paddilakaa vidhe pratiedha vaktavya . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {73/87} sieca . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {74/87} suvpa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {75/87} stpaddyo iti atvapratiedha prpnoti . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {76/87} sthne puna dvirvacane sati samudyasya samudya dea . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {77/87} tatra sampramugdhatvt praktipratyayasya naa sa paddi bhavati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {78/87} dviprayoge ca api dvirvacane na doa . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {79/87} suptibhym padam vieayiyma . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {80/87} yasmt suptividhi taddi subantam tiantam ca . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {81/87} nanu ca ekaikasmt [api atra (R)] suptividhi . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {82/87} samudye y vkyaparisampti tay padasaj bhaviyati . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {83/87} kuta etat . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {84/87} strhne . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {85/87} evam hi stram ahnam bhavati . ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {86/87} ## . (P_6,1.1.2) KA_III,3.24-5.19 Ro_IV,287-293 {87/87} ##. (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {1/10} ## . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {2/10} dvityasya iti akyam avaktum . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {3/10} katham . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {4/10} ajde iti na e bahuvrhe ah . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {5/10} ac di yasya sa ayam ajdi . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {6/10} ajde . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {7/10} kim tarhi karmadhrayt pacam . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {8/10} ac di ajdi . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {9/10} ajde parasya iti . (P_6,1.2.1) KA_III,5.21-24 Ro_IV,294 {10/10} tatra antarea dvityagrahaam dvityasya eva bhaviyati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {1/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {2/99} dvityadvirvacane prathamasya nivtti vaktavy . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {3/99} aiiati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {4/99} aiiati iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {5/99} kim kraam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {6/99} prptatvt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {7/99} prpnoti ekca dve prathamasya iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {8/99} nanu ca dvityadvirvacanam prathamadvirvacanam bdhiyate . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {9/99} katham anyasya ucyamnasya bdhakam syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {10/99} asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {11/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {12/99} na v vaktavyam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {13/99} kim kraam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {14/99} prathamavijne hi sati dvityasya aprpti syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {15/99} kim kraam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {16/99} advityatvt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {17/99} na hi idnm prathamadvirvacane kte dvitya dvitya bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {18/99} ka tarhi . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {19/99} ttya . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {20/99} tat yath dvayo snayo ttye upajte na dvitya dvitya bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {21/99} ka tarhi . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {22/99} ttya . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {23/99} na hi kim cit ucyate akte dvirvacane ya dvitya tasya bhavitavyam iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {24/99} kim tarhi kte dvirvacane ya dvitya tasya bhaviyati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {25/99} anrambhasamam evam syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {26/99} ae prathamasya dvirvacanam syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {27/99} haldiea . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {28/99} dvityasya dvirvacanam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {29/99} haldiea . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {30/99} traym akrm pararpatve aiati iti evam rpam syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {31/99} na anrambhasamam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {32/99} ae prathamasya dvirvacanam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {33/99} haldiea . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {34/99} ittvam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {35/99} dvityasya dvirvacanam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {36/99} haldiea . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {37/99} ittvam vayo ikrayo savaradrghatvam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {38/99} abhysasya asavare iti iyadea . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {39/99} iyaiati iti etat rpam yath syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {40/99} oe ca uvaiati iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {41/99} na anirth strapravtti bhavitum arhati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {42/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {43/99} yath v divividhau ala antyavidhi na bhavati evam dvityadvirvacane prathamadvirvacanam na bhaviyati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {44/99} viama upanysa . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {45/99} na aprpte ala antyavidhau dividhi rabhyate . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {46/99} sa tasya bdhaka bhaviyati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {47/99} idam api evajtyakam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {48/99} na aprpte prathamadvirvacane dvityadvirvacanamrabhyate . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {49/99} tat bdhakam bhaviyati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {50/99} yat api ucyate asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {51/99} na etat asti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {52/99} sati api sambhave bdhanam bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {53/99} tat yath dadhi brhmaebhya dyatm takram kauinyya iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {54/99} sati api dadhidnasya sambhave takradnam nivartakam bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {55/99} evam iha api sati api sambhave prathamadvirvacanasya dvityadvirvacanam bdhiyate . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {56/99} tatra prvasya aca nivttau vyajanasya anivtti vaktavy . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {57/99} aiiati iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {58/99} yath eva aca nivtti bhavati evam vyajanasya api prpnoti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {59/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {60/99} tatra prvasya aca nivttau vyajanasya anivtti siddh . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {61/99} kuta . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {62/99} asant prvasya . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {63/99} na iha vayam prvasya pratiedham ima . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {64/99} kim tarhi dvityasya dvirvacanam rabhmahe . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {65/99} vyajanni puna naabhryavat bhavanti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {66/99} tat yath . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {67/99} nanm striya ragam gat ya ya pcchati kasya yyam kasya yyam iti tam tam tava tava iti hu . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {68/99} evam vyajanni yasya yasya aca kryam ucyate tam tam bhajante . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {69/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {70/99} yat ayam na ndr sayogdaya iti pratiedham sti tat jpayati crya prvanivttau vyajanasya anivtti iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {71/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {72/99} tatra dvityasya ekca abhve prathamasya dvirvacanam na prpnoti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {73/99} atu . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {74/99} u . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {75/99} kim kraam . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {76/99} pratiiddhatvt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {77/99} ajde dvityasya iti pratiedht . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {78/99} na ea doa . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {79/99} sati tasmin pratiedha . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {80/99} sati dvityadvirvacane prathamasya pratiedha . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {81/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {82/99} sati tasmin pratiedha iti cet haldiee doa bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {83/99} haldiee sati dye hali andyasya lopa syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {84/99} iha eva syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {85/99} papca . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {86/99} papha iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {87/99} iha na syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {88/99} atu . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {89/99} u iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {90/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {91/99} lokavat haldiee siddham . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {92/99} tat yath loke vara jpayati grmt grmt manuy nyantm prggam grmebhya brhma nyantm iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {93/99} yeu tatra grmeu brhma na santi na tarhi idnm tata anyasya nayanam bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {94/99} yath tatra kva cit api brhmaasya satt (R: sarvatra) abrhmaasya nivarttik bhavati evam iha api kva cit api hal dya san sarvasya andyasya hala nivartaka bhavati . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {95/99} ## . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {96/99} kva cit anyatra lopa iti cet dvirvacanam api evam prpnoti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {97/99} kva cit api dvitya san sarvasya prathamasya nivartaka syt . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {98/99} tasmt astu sati tasmin pratiedha iti eva. nanu ca uktam sati tasmin pratiedha iti cet haldiee doa iti . (P_6,1.2.2) KA_III,6.1-8.7 Ro_IV,294-301 {99/99} pratividhsyate haldiee . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {1/22} kimartham idam ucyate . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {2/22} ## . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {3/22} ndrde ekca dvirvacanam prpnoti . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {4/22} tatra ndrm sayogdnm pratiedha ucyate . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {5/22} ## . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {6/22} ryate ttyasya dve bhavata iti vaktavyam . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {7/22} ke cit tvat hu ekca iti . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {8/22} ryiiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {9/22} apara ha :vyajanasya iti : ryiyiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {10/22} ## . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {11/22} kavdnm ca ttyasya dve bhavata iti vaktavyam . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {12/22} kayiyiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {13/22} asyiyiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {14/22} ## . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {15/22} v nmadhtnm ttyasya dve bhavata iti vaktavyam . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {16/22} avyiyiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {17/22} aivyiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {18/22} apara ha yatheam v . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {19/22} yatheam v nmadhtnm iti . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {20/22} puputryiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {21/22} putitryiati . (P_6,1.3) KA_III,8.9-22 Ro_IV,301-302 {22/22} putryiyiati . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {1/16} prva abhysa iti ucyate . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {2/16} kasya prva abhysasaja bhavati . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {3/16} dve iti vartate . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {4/16} dvayo iti vaktavyam . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {5/16} sa tarhi tath nirdea kartavya . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {6/16} na kartavya . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {7/16} artht vibhaktiviparima bhaviyati . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {8/16} tat yath . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {9/16} uccni devadattasya ghi . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {10/16} mantrayasva enam . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {11/16} devadattam iti gamyate . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {12/16} devadattasya gva av hirayam iti . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {13/16} hya vaidhaveya . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {14/16} devadatta iti gamyate . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {15/16} purastt ahnirdiam sat artht dvitynirdiam prathamnirdiam ca bhavati . (P_6,1.4) KA_III,9.2-7 Ro_IV,302 {16/16} evam iha api purastt prathamnirdiam sat artht ahnirdiam bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {1/97} a## . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {2/97} abhyastasajym sahagrahaam kartavyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {3/97} kim prayojanam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {4/97} ## . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {5/97} dyudttatvam saha bhtayo yath syt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {6/97} ekaikasya m bht iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {7/97} yasmin eva abhyastakrye adoa tat eva pahitam anudttam padam ekavarjam iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {8/97} na asti yaugapadyena sambhava . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {9/97} paryya tarhi prasajyeta . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {10/97} paryya ca . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {11/97} prvasya tvat parea rpea vyavahitatvt na bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {12/97} parasya tarhi syt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {13/97} tatra cryapravtti jpayati na parasya bhavati iti yat ayam bibhetydnm piti pratyayt prvam udttam bhavati iti ha . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {14/97} evam vyavadhnt na prvasya jpakt na parasya ucyate ca idam abhyastnm di udtta bhavati iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {15/97} tatra sa eva doa paryya prasajyeta . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {16/97} tasmt sahagrahaam kartavyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {17/97} na kartavyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {18/97} ubhegrahaam kriyate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {19/97} tat sahrtham vijsyate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {20/97} asti anyat ubhegrahaasya prayojanam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {21/97} kim . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {22/97} ubhegrahaam sajinirdertham . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {23/97} antarea api ubhegrahaam prakpta sajinirdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {24/97} katham . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {25/97} dve iti vartate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {26/97} idam tarhi prayojanam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {27/97} yatra ubhe abdarpe ryete tatra abhyastasaj yath syt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {28/97} iha m bht : rtsanti , psanti , rtsan , psan , airtsan , aipsan . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {29/97} kim ca syt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {30/97} adbhva numpratiedha jusbhva iti ete vidhaya prasajyeran . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {31/97} adbhve tvat na doa . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {32/97} saptame yogavibhga kariyate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {33/97} idam asti : at abhyastt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {34/97} tata tmanepadeu . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {35/97} tmanepadeu ca at bhavati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {36/97} anata iti ubhayo ea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {37/97} yat api ucyate numpratiedha iti ekdee kte vyapavargbhvt na bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {38/97} idam iha sampradhryam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {39/97} numpratiedha kriyatm ekdea iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {40/97} kim atra kartavyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {41/97} paratvt numpratiedha . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {42/97} nitya ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {43/97} kte api numpratiedhe prpnoti akte api . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {44/97} ekdea api nitya . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {45/97} anyasya kte numpratiedhe prpnoti anyasya akte . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {46/97} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {47/97} antaraga tarhi ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {48/97} k antaragat . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {49/97} varau ritya ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {50/97} vidhiviaye numpratiedha vidhi ca numa sarvanmasthne prk tu sarvanmasthnotpatte ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {51/97} tatra nityatvt ca antaragatvt ca ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {52/97} ekdee kte vyapavargbhvt na bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {53/97} yat api ucyate jusbhva iti ekdee kte vyapavargbhvt na bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {54/97} ekdee iti ucyate kena ca atra ekdea . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {55/97} antin . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {56/97} na atra antibhva prpnoti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {57/97} kim kraam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {58/97} jusbhvena bdhyate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {59/97} na atra jusbhva prpnoti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {60/97} kim kraam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {61/97} ap vyavahitatvt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {62/97} ekdee kte na asti vyavadhnam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {63/97} ekdea prvavidhau sthnivat bhavati iti vyavadhnam eva . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {64/97} kim pua kraam nimittavn anti ekdeam tvat pratkate na puna tvati eva nimittam asti iti antibhvena bhvyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {65/97} iha api tarhi tvati eva nimittam asti iti antibhva syt . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {66/97} aneniju . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {67/97} paryaveviu iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {68/97} astu . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {69/97} antibhve kte sthnivadbhvt jhigrahaena grahat jusbhva bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {70/97} atha v yadi api nimittavn anti ayam tasya jusbhva apavda . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {71/97} na ca apavdaviaye utsarg abhiniviante . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {72/97} prvam hi apavd abhiniviante pact utsarg . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {73/97} prakalpya v apavdaviayam tata utasrga pravartate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {74/97} na tvat atra kad cit api antibhva bhavati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {75/97} apavdam jusbhvam pratkate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {76/97} na khalu api kva cit abhyastnm jhe ca nantaryam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {77/97} sarvatra vikaraai vyavadhnam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {78/97} tena anena avayam vikaraana pratkya kva cit luk kva cit lun kva cit ekdeena . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {79/97} sa yath lulukau pratkate evam ekdeam api pratkate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {80/97} evam tarhi idam iha vyapadeyam sat crya na vyapadiati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {81/97} kim . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {82/97} sthnivadbhvam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {83/97} sthnivadbhvt vyavadhnam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {84/97} vyavadhnt na bhaviyati . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {85/97} prvavidhau sthnivadbhva na ca ayam prvasya vidhi . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {86/97} prvasmt api vidhi prvavidhi . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {87/97} tat etat asati prayojane ubhegrahaam sahrtham vijsyate . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {88/97} katham ktv ekaikasya abhyastasaj prpnoti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {89/97} pratyekam vkyaparisampti d . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {90/97} tat yath . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {91/97} vddhiguasaje pratyekam bhavata . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {92/97} nanu ca ayam api asti dnta samudye vkyaparisampti iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {93/97} tat yath . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {94/97} garg atam dayantm iti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {95/97} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {96/97} sati etasmin dnte yadi tatra pratyekam iti ucyate iha api sahagrahaam kartavyam . (P_6,1.5) KA_III,9.9-11.3 Ro_IV,302-307 {97/97} atha tatra antarea pratyekam iti vacanam pratyekam guvddhisaje bhavata iha api na artha sahagrahaena . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {1/30} ## . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {2/30} jakitydiu saptagrahaam kartavyam . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {3/30} sapta jakitydaya abhyastasajak bhavanti iti vaktavyam . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {4/30} kim prayojanam . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {5/30} vevtyartham . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {6/30} vevte abhyastasaj yath syt . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {7/30} vevyate . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {8/30} ## . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {9/30} na v artha parigaanena . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {10/30} astu gantam abhyastasaj . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {11/30} iha api tarhi prpnoti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {12/30} a su . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {13/30} astu . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {14/30} abhyastakryi kasmt na bhavanti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {15/30} bhyihni parasmaipadeu tmanepad ca ayam . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {16/30} svara tarhi prpnoti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {17/30} yatra api asya tmanepadeu abhyastakryam svara tatra api anudtteta param lasrvadhtukam anudttam bhavati iti anudttatve kte na asti viea dhtusvarea udttatve sati abhyastasvarea v . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {18/30} asiva chndasau . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {19/30} dnuvidhi chandasi bhavati . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {20/30} carkartam abhyastam eva . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {21/30} hnua tarhi prpnoti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {22/30} astu . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {23/30} abhyastakryi kasmt na bhavanti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {24/30} bhyihni parasmaipadeu tmanepad ca ayam . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {25/30} svara tarhi prpnoti . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {26/30} ahnvio iti pratiedhavidhnasmarthyt svara na bhaviyati . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {27/30} atha v sapta eva ime dhtava pahyante . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {28/30} jak abhyastasaja bhavati . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {29/30} itydaya ca a . (P_6,1.6) KA_III,11.6-19 Ro_IV,307-309 {30/30} jak itydaya a iti . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {1/21} ## . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {2/21} tujdiu chandapratyayagrahaam kartavyam . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {3/21} chandasi tujdnm drgha bhavati iti vaktavyam . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {4/21} asmin ca asmin ca pratyaye iti vaktavyam . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {5/21} iha m bht . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {6/21} tutoja abaln harn . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {7/21} ## . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {8/21} anrambha v chandasi drghatvasya nyyya . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {9/21} kuta . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {10/21} aparigaitatvt . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {11/21} na hi chandasi drghatvasya parigaanam kartum akyam . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {12/21} kim kraam . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {13/21} ## . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {14/21} yem api drghatvam na rabhyate tem api chandasi drghatvam dyate . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {15/21} tat yath prua . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {16/21} nraka iti . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {17/21} ## . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {18/21} yem ca api rabhyate tem api aneknta . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {19/21} yasmin eva ca pratyaye drghatvam dyate tasmin eva ca na dyate . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {20/21} mmahna ukthaptram . (P_6,1.7) KA_III,11.21-12.9 Ro_IV,309-310 {21/21} mamahna iti ca . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {1/33} dhto iti kimartham . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {2/33} hm cakre . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {3/33} na etat asti . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {4/33} lii iti ucyate na ca atra liam payma . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {5/33} pratyayalakaena . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {6/33} na lumat tasmin iti pratyayalakaapratiedha . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {7/33} idam tarhi . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {8/33} sasvsa vivire . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {9/33} ## . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {10/33} lii dvirvacane jgarte v iti vaktavyam . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {11/33} ya jgara tam ca kmayante . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {12/33} ya jajgra tam ca kmayante . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {13/33} anabhysasya iti kim . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {14/33} ka nonva vabha yadi idam . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {15/33} nonyate nonva . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {16/33} ## . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {17/33} abhysapratiedha ca anarthaka . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {18/33} kim kraam . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {19/33} chandasi vvacant . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {20/33} avayam chandasi v dve bhavata iti vaktavyam . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {21/33} kim prayojanam . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {22/33} ## . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {23/33} yiycimahe iti prpte . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {24/33} devat no dti priyi . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {25/33} dadti priyi . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {26/33} maghav dtu . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {27/33} maghav dadtu . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {28/33} sa na stuta vravat dhtu . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {29/33} vravat dadhtu . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {30/33} yvat idnm chandasi v dve bhavata iti ucyate dhtugrahaena api na artha . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {31/33} kasmt na bhavati sasvsa vivire iti . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {32/33} chandasi vvacant . (P_6,1.8) KA_III,12.11-13.5 Ro_IV,310-311 {33/33} tat etat dhtugrahaam snnysikam tihatu tvat . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {1/159} kim iyam ah hosvit saptam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {2/159} kuta sandeha . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {3/159} samna nirdea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {4/159} kim ca ata . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {5/159} yadi ah sanyaantasya dvirvacanena bhavitavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {6/159} atha saptam sanyao parata prvasya dvirvacanam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {7/159} ka ca atra viea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {8/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {9/159} sanyao parata iti cet ia dvirvacanam kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {10/159} aiiati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {11/159} aiiati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {12/159} kim puna kraam na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {13/159} parditvt . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {14/159} i pardi . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {15/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {16/159} hante ca a dvirvacanam kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {17/159} jeghnyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {18/159} nanu ca yasya api sanyaantasya dvirvacanam tasya api sthnivadbhvaprasaga . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {19/159} i sthnivadbhvt a dvirvacanam na prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {20/159} na ea doa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {21/159} dvirvacananimitte aci sthnivat iti ucyate na ca asau dvirvacananimittam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {22/159} yasmin api dvirvacanam yasya api dvirvacanam sarva asau dvirvacananimittam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {23/159} tasmt a dvirvacanam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {24/159} tasmt ubhbhym a dvirvacanam kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {25/159} ya ca ubhayo doa na tam eka codya bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {26/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {27/159} ekca upadee anudttt iti upadeavacanam udttavieaam cet sana ipratiedha vaktavya . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {28/159} bibhitsati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {29/159} cicchitsati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {30/159} dvirvacane kte upadee anudttt ekca ryamt iti ipratiedha na prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {31/159} astu tarhi sanyaantasya . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {32/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {33/159} sanyaantasya iti cet ae sani ania dvirvacanam vaktavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {34/159} iyakam bhgubhi sajo . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {35/159} yasya api sanyao parata dvirvacanam tena api atra avayam iabhve yatna kartavya . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {36/159} kim kraam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {37/159} ae hi pratipadam i vidhyate smiprajvam sani iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {38/159} tena eva dvityadvirvacanam api na bhaviyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {39/159} atha v na etat ae rpam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {40/159} yaje ea chndasa varalopa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {41/159} tat yath tubhya idam agne . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {42/159} tubhyam idam agne iti prpte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {43/159} ambnm carum . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {44/159} nmbnm carum iti prpte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {45/159} vydhin uga . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {46/159} suga iti prpte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {47/159} ikartaram adhvarasya . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {48/159} nikartram iti prpte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {49/159} iv udrasya bheaj . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {50/159} iv rudrasya bheaj iti prpte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {51/159} ayartha vai gamyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {52/159} ka puna ae artha . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {53/159} anoti vyaptikarm . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {54/159} yaji api ayarthe vartate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {55/159} katham puna anya nma anyasya arthe vartate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {56/159} bahvarth api dhtava bhavanti iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {57/159} tat yath . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {58/159} vapi prakirae da chedane ca api vartate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {59/159} ken vapati iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {60/159} i studicodanycsu da rae ca api vartate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {61/159} agni vai ita vim e . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {62/159} maruta amuta cyvayanti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {63/159} karoti ayam abhtaprdurbhve da nirmalkarae ca api vartate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {64/159} pham kuru . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {65/159} pdau kuru . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {66/159} unmdna iti gamyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {67/159} nikepae ca api dyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {68/159} kae kuru . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {69/159} ghae kuru . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {70/159} amnam ita kuru . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {71/159} sthpaya iti gamyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {72/159} evam tarhi ##. drghatvam dvirvacandhikasya na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {73/159} cicati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {74/159} tuati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {75/159} samudyasya samudya dea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {76/159} tatra sampramugdhatvt praktipratyayasya naa san bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {77/159} tatra ajantnm sani iti drghatvam na prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {78/159} idam iha sampradhryam drghatvam kriyatm dvirvacanam iti kim atra kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {79/159} paratvt drghatvam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {80/159} nityam dvirvacanam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {81/159} kte api drghatve prpnoti akte api prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {82/159} drghatvam api nityam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {83/159} kte api dvirvacane prpnoti akte api prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {84/159} anityam drghatvam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {85/159} na hi kte dvirvacane prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {86/159} kim kraam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {87/159} samudyasya samudya dea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {88/159} tatra sampramugdhatvt praktipratyayasya ajantat na asti iti drghatvam na prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {89/159} dvirvacanam api anityam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {90/159} anyasya kte drghatve prpnoti anyasya akte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {91/159} abdntarasya ca prpnuvan vidhi anitya bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {92/159} ubhayo anityayo paratvt drghatvam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {93/159} yat tarhi na akte dvirvacane drghatvam tat na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {94/159} juhati iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {95/159} kutvam dvirvacandhikasya na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {96/159} jighsati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {97/159} jaghanyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {98/159} kim kraam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {99/159} samudyasya samudya dea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {100/159} tatra sampramugdhatvt praktipratyayasya naa hanti bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {101/159} tatra abhyst hantihakrasya iti kutvam na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {102/159} samprasraam ca dvirvacandhikasya na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {103/159} juhati. johyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {104/159} samudyasya samudya dea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {105/159} tatra sampramugdhatvt praktipratyayasya naa havayati bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {106/159} tatra hva samprasraam abhyastasya iti samprasraam na prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {107/159} na ea doa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {108/159} vakyati hi etat hva abhyastanimittasya iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {109/159} yvat ca idnm hva abhyastanimittasya iti ucyate sa api adoa bhavati yat uktam yat tarhi na akte dvirvacane drghatvam tat na sidhyati iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {110/159} atvam ca dvirvacandhikasya na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {111/159} pipakati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {112/159} yiyakati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {113/159} samudyasya samudya dea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {114/159} tatra sampramugdhatvt praktipratyayasya naa san bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {115/159} tatra ikubhym uttarasya pratyayasakrasya iti atvam na prpoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {116/159} idam iha sampradhryam dvirvacanam kriyatm atvam iti kim atra kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {117/159} paratvt atvam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {118/159} prvatrsiddhe atvam siddhsiddhayo ca na asti sampradhra . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {119/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {120/159} bdhyo ca abhyastraya vidhi prpnoti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {121/159} sa pratiedhya . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {122/159} psati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {123/159} rtsati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {124/159} psan . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {125/159} rtsan . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {126/159} aipsan . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {127/159} airtsan . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {128/159} kim ca syt . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {129/159} adbhva numpratiedha jusbhva iti ete vidhaya prasajyeran . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {130/159} na ea doa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {131/159} ukt atra parihr . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {132/159} ## . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {133/159} saraye ca krye samudyasya samudydeatvt jhalraye ca avyapadea . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {134/159} kim kraam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {135/159} miratvt . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {136/159} mirbhtam idam bhavati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {137/159} tat yath . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {138/159} krodake sampkte . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {139/159} miratvt na jyate kiyat kram kiyat udakam iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {140/159} kasmin avake kram kasmin avake udakam iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {141/159} evam iha api miratvt na jyate k prakti ka pratyaya kasmin avake prakti kasmin avake pratyaya iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {142/159} tatra ka doa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {143/159} sai jhali iti kutvdni na sidhyanti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {144/159} idam iha sampradhryam dvirvacanam kriyatm kutvdni iti kim atra kartavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {145/159} paratvt kutvdni . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {146/159} prvatrsiddhe kutvdni siddhsiddhayo ca na asti sampradhra . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {147/159} evam tarhi prvatrsiddhyam advirvacane iti vaktavyam. tat ca avayam vaktavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {148/159} vibhit prayojayanti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {149/159} drogdh drogdh . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {150/159} droh droh . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {151/159} yvat ca idnm prvatrsiddhyam advirvacane iti ucyate sa api adoa bhavati yat uktam atvam na sidhyati . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {152/159} iha sthne dvirvacane ilopa aparihta . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {153/159} sanyao parata dvirvacane ia dvirvacanam vaktavyam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {154/159} sanyaantasya dvirvacane hante kutvam aparihtam . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {155/159} tatra sanyaantasya dvirvacanam dviprayoga ca iti ea paka nirdoa . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {156/159} tatra idam aparihtam sana ia pratiedha iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {157/159} etasya api parihram vakyati ubhayavieaatvt siddham iti . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {158/159} katham jeghnyate . (P_6,1.9) KA_III,13.7-16.7 Ro_IV,311-317 {159/159} vakyati etat yaprakarae hante hisym ghn iti . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {1/33} dvn iti kim niptyate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {2/33} ## . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {3/33} de vasau dvitvepratiedhau niptyete . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {4/33} dvasa dua sutam . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {5/33} dvn . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {6/33} shvn iti kim niptyate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {7/33} ## . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {8/33} kim ca . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {9/33} dvitvepratiedhau ca . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {10/33} shvn balhaka . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {11/33} shvn . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {12/33} mhvn iti kim niptyate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {13/33} ## . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {14/33} kim ca . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {15/33} yat ca prvayo . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {16/33} kim ca prvayo . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {17/33} dvitvepratiedhau drghatvam ca . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {18/33} mhva tokaya tanayya maya . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {19/33} yath iyam indra mhva . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {20/33} mahyartha vai gamyate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {21/33} ka puna mahyartha . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {22/33} mahati dnakarm . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {23/33} ata kim . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {24/33} itvam api niptyam . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {25/33} ## . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {26/33} mahyartha iti cet mihi api mahyarthe vartate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {27/33} katham puna anya nma anyasya arthe vartate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {28/33} bahvarth api dhtava bhavanti iti . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {29/33} asti puna anyatra api kva cit mihi mahyarthe vartate . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {30/33} asti iti ha . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {31/33} mihe megha . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {32/33} megha ca kasmt bhavati . (P_6,1.12.1) KA_III,16.9-23 Ro_IV,317-318 {33/33} apa dadti iti . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {1/23} ## . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {2/23} dvirvacanaprakarae kdnm ke upasakhynam kartavyam . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {3/23} cakram . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {4/23} ciklidam . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {5/23} caknam iti . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {6/23} kdiu iti vaktavyam iha api yath syt . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {7/23} babhru . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {8/23} yayu iti . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {9/23} ## . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {10/23} caricalipativadnm aci dve bhavata iti vaktavyam k ca abhysasya . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {11/23} carcara . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {12/23} calcala . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {13/23} patpata . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {14/23} vadvada . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {15/23} ## . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {16/23} hante gha ca vaktavya . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {17/23} aci dve bhavata k ca abhysasya . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {18/23} ghanghana . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {19/23} ## . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {20/23} payate iluk ca vaktavya . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {21/23} aci dve bhavata iti vaktavyam . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {22/23} drgha ca abhysasya k ca gama . (P_6,1.12.2) KA_III,17.1-11 Ro_IV,318-319 {23/23} pupaa . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {1/161} ## . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {2/161} yaayavyvdellopopadhlopailopakikinoruttvebhya dvirvacanam bhavati vipratiedhena . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {3/161} dvirvacanasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {4/161} bibhidatu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {5/161} bibhidu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {6/161} yadeasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {7/161} dadhi atra . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {8/161} madhu atra . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {9/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {10/161} cakratu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {11/161} cakru . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {12/161} ayavyvdenm avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {13/161} cayanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {14/161} cyaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {15/161} lavanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {16/161} lvaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {17/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {18/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {19/161} cicya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {20/161} cicayitha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {21/161} lulva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {22/161} lulavitha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {23/161} llopasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {24/161} . goda . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {25/161} kambalada . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {26/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {27/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {28/161} yayatu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {29/161} yayu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {30/161} tasthatu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {31/161} tasthu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {32/161} upadhlopsya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {33/161} lemaghnam madhu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {34/161} pittaghnam ghtam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {35/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {36/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {37/161} itat . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {38/161} iat . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {39/161} uttvasya avaka niprt pi . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {40/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {41/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {42/161} mitrtvaruau taturi . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {43/161} dre hyadhv jaguri . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {44/161} dvirvacanam bhavati prvavipratiedhena . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {45/161} sa tarhi prvavipratiedha vaktavya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {46/161} na vaktavya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {47/161} iavc paraabda . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {48/161} vipratiedhe param yat iam tat bhavati iti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {49/161} ## . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {50/161} dvirvacant prasrattvadhtvdivikrartvettvottvaguavddhividhaya bhavanti vipratiedhena . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {51/161} dvirvacanasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {52/161} bibhidatu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {53/161} bibhidu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {54/161} samprasraasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {55/161} iam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {56/161} suptam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {57/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {58/161} jatu . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {59/161} ju . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {60/161} na etat asti prayojanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {61/161} astu atra dvirvacanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {62/161} dvirvacane kte parasya rpasya kiti iti bhaviyati prvasya lii abhysasya ubhayem iti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {63/161} idam tarhi soupyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {64/161} idam ca api udharaam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {65/161} jatu , ju iti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {66/161} nanu ca uktam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {67/161} astu atra dvirvacanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {68/161} dvirvacane kte parasya rpasya kiti iti bhaviyati prvasya lii abhysasya ubhayem iti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {69/161} na sidhyati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {70/161} na samprasrae samprasraam iti pratiedha prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {71/161} akrea vyavhitatvt na bhaviyati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {72/161} ekdee kte na asti vyavadhnam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {73/161} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {74/161} evam tarhi samngagrahaam tatra codayiyati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {75/161} ttvasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {76/161} glt . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {77/161} mlt . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {78/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {79/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {80/161} jagle . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {81/161} mamle . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {82/161} dhtvdivikrm avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {83/161} namati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {84/161} sicati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {85/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {86/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {87/161} nanma . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {88/161} siseca . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {89/161} sasnau . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {90/161} rtvasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {91/161} mtryati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {92/161} pitryati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {93/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {94/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {95/161} cekryate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {96/161} jehryate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {97/161} tvasya avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {98/161} pyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {99/161} gyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {100/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {101/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {102/161} pepyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {103/161} jegyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {104/161} ittvottvayo avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {105/161} stram . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {106/161} niprt . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {107/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {108/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {109/161} testryate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {110/161} nipopryate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {111/161} guavddhyo avaka . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {112/161} cet . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {113/161} gau . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {114/161} dvirvacanasya sa eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {115/161} iha ubhayam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {116/161} cicya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {117/161} cicayitha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {118/161} lulva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {119/161} lulavitha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {120/161} na etat asti prayojanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {121/161} astu atra dvirvacanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {122/161} dvirvacane kte parasya rpasya guavddh bhaviyata . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {123/161} idam tarhi prayojanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {124/161} iyya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {125/161} iyayitha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {126/161} nanu ca uktam na etat asti prayojanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {127/161} astu atra dvirvacanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {128/161} dvirvacane kte parasya rpasya guavddh bhaviyata . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {129/161} na sidhyati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {130/161} antaragatvt savaradrghatvam prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {131/161} vrt gam balya iti guavddh bhaviyata . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {132/161} kim vaktavyam etat . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {133/161} na hi . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {134/161} katham anucyamnam gasyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {135/161} cryapravtti jpayati vrt gam balya bhavati iti yat ayam abhysasya asavare iti asavaragrahaam karoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {136/161} katham ktv jpakam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {137/161} na hi antarea guavddh asavarapara abhysa bhavati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {138/161} na etat asti jpakam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {139/161} artyartham etat syt . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {140/161} iyta . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {141/161} iytha . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {142/161} [uvoa . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {143/161} uvoitha (R)] . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {144/161} yat tarhi drgha ia kiti iti drghatvam sti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {145/161} etasya api asti vacane prayojanam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {146/161} kim . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {147/161} savaradrghabdhanrtham etat syt . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {148/161} sa yath eva tarhi savaradrghatvam bdhate evam yadeam api bdheta . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {149/161} evam tarhi yadee yogavibhga kariyate . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {150/161} idam asti ia ya bhavati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {151/161} tata e anekca . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {152/161} e ca anekca ia ya bhavati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {153/161} tata asayogaprvasya . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {154/161} e anekca iti eva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {155/161} asavaragrahaam eva tarhi jpakam . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {156/161} nanu ca uktam artyartham etat syt iti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {157/161} na ekam udharaam asavaragrahaam prayojayati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {158/161} evam api sthnivadbhvt iya na prpnoti . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {159/161} atha sati api vipratiedhe yvat sthnivadbhva katham eva etat sidhyati . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {160/161} ya andit aca prva tasya vidhim prati sthnivadbhva . (P_6,1.12.3) KA_III,17.12-19.10 Ro_IV,319-323 {161/161} dit ca ea aca prva bhavati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {1/36} ## . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {2/36} yaa samprasrae putrapatyo taddau atiprasaga bhavati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {3/36} putrapatydau samprasraam prpnoti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {4/36} kragandhyputrakulam , kragandhypatikulam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {5/36} varagrahat siddham . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {6/36} varagrahae etat bhavati yasmin vidhi taddau iti na ca idam varagrahaam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {7/36} ## . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {8/36} varagrahae iti cet tadantasya pratiedha vaktavya . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {9/36} putrapatyante samprasraam prpnoti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {10/36} kragandhyparamaputra , kragandhyparamapati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {11/36} kaumudagandhyparamaputra , kaumudagandhyparamapati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {12/36} kim kraam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {13/36} yatra hi taddividhi na asti tadantavidhin tatra bhavitavyam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {14/36} ## . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {15/36} siddham etat . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {16/36} katham . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {17/36} uttarapadavacant . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {18/36} putrapatyo uttarapadayo iti vaktavyam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {19/36} tat tarhi vaktavyam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {20/36} na vaktavyam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {21/36} prvapadam uttarapadam iti sambandhiabdau etau . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {22/36} sati prvapade uttarapadam bhavati sati ca uttarapade prvapadam iti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {23/36} na ca atra putrapat uttarapade . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {24/36} iha api tarhi na prpnoti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {25/36} kragandhputra , kragandhpati iti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {26/36} kim kraam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {27/36} prvapadam iti ucyate . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {28/36} na hi atra ya prvapadam asti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {29/36} yaantam etat prvapadam . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {30/36} katham . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {31/36} pratyayagrahae yasmt sa tadde grahaam bhavati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {32/36} yadi pratyayagrahae yasmt sa tadde grahaam bhavati iti ucyate paramakragandhputra , paramakragandhpati iti na sidhyati . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {33/36} pratyayagrahae yasmt sa tadde grahaam bhavati astrpratyayena iti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {34/36} yadi astrpratyayena iti ucyate atikrnta kragandhym atikragandhya , tasya putra atikragandhyaputra , atikragandhyapati iti atra api prpnoti . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {35/36} astrpratyayena anupasarjanena . (P_6,1.13.1) KA_III,20.2-22 Ro_IV,323-326 {36/36} ya hi upasarjanam strpratyaya bhavati e tatra paribh pratyayagrahae yasmt sa tadde grahaam bhavati iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {1/156} yaante yvanta yaa tem sarvem samprasraam prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {2/156} vrhiputra , trakarputra . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {3/156} tatra apratyayasthasya pratiedha vaktavya . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {4/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {5/156} nirdiyamnasya de bhavanti iti evam apratyayasthasya na bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {6/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {7/156} atha v anantyavikre antyasadeasya kryam bhavati iti e paribh kartavy . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {8/156} ka puna atra viea e v paribh kriyeta apratyayasthasya v pratiedha ucyeta . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {9/156} avayam e paribh kartavy . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {10/156} bahni etasy paribhy prayojanni . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {11/156} kni . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {12/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {13/156} na samprasrae samprasraam iti etat na vaktavyam bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {14/156} katham vyadhe viddha iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {15/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {16/156} na etat asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {17/156} kriyate nyse eva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {18/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {19/156} sntamahata drghatve prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {20/156} paysi, yasi . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {21/156} pa iti asya api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {22/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {23/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {24/156} nopadhy iti tatra vartate . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {25/156} evam api ansi, mansi iti atra api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {26/156} na ea doa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {27/156} sntasayogena nopadhm vieayiyma . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {28/156} sntasayogasya nopdhy iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {29/156} evam api hasairsi , dhvasairsai iti atra api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {30/156} na ea doa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {31/156} hammate hasa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {32/156} ka puna ha hammate hasa iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {33/156} kim tarhi hante hasa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {34/156} hanti adhvnam iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {35/156} evam tarhi sarvanmasthne iti vartate . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {36/156} sarvanmasthnaparatay sntasayogam vieayiyma . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {37/156} sarvanmasthnaparasya sntasayogasya nopdhy iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {38/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {39/156} ankrntasya allope prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {40/156} tak , take iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {41/156} ta iti atra api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {42/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {43/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {44/156} an akram vieayiyma . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {45/156} ana ya akra iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {46/156} evam api anas , anase iti atra api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {47/156} ankrea agam vieayiyma . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {48/156} ankrntasya agasya ana ya akra iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {49/156} evam api anastak , anastake iti atra api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {50/156} evam tarhi kryaklam sajparibham . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {51/156} yatra kryam tatra upasthitam draavyam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {52/156} bhasya iti upasthitam idam bhavati yaci bham iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {53/156} tatra yajdiparaty ankram vieayiyma an akram . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {54/156} yajdiparasya ana ya akra iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {55/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {56/156} mje vddhividhau prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {57/156} nyamr . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {58/156} aa api vddhi prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {59/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {60/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {61/156} yathparibhitam ika guavddh iti ika eva vddhi bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {62/156} evam api mimrjiati iti atra prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {63/156} astu . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {64/156} abhysanirhrsena hrasva bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {65/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {66/156} vaso samprasrae ca prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {67/156} vidua paya . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {68/156} vidivakrasya api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {69/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {70/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {71/156} na samprasrae samprasraam iti pratiedha bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {72/156} dakrea (R: idkrea) vyavahitatvt na prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {73/156} evam tarhi nirdiyamnasya de bhavanti iti na bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {74/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {75/156} yuvdnm ca samprasrae prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {76/156} yna , yn , yne . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {77/156} yakrasya api prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {78/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {79/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {80/156} na samprasrae samprasraam iti na bhaviyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {81/156} ukrea vyavahitatvt na prpnoti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {82/156} ekdee kte na asti vyavadhnam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {83/156} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {84/156} evam tarhi samngagrahaam atra codayiyati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {85/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {86/156} rvo upadhgrahaam ca na kartavyam bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {87/156} iha kasmt na bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {88/156} abibha bhavn . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {89/156} anantyavikre antyasadeasya kryam bhavati iti na doa bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {90/156} etat api na asti prayojanam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {91/156} kriyate nyse eva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {92/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {93/156} dividhau atiprasaga bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {94/156} dhtvde a sa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {95/156} a na . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {96/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {97/156} net , sot . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {98/156} iha na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {99/156} namati , sicati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {100/156} di . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {101/156} tyaddividhi . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {102/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {103/156} tat , sa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {104/156} tyat , sya iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {105/156} tyaddividhi . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {106/156} sayogdilopa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {107/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {108/156} makt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {109/156} maktavyam iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {110/156} sayogdilopa . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {111/156} kutva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {112/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {113/156} pakt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {114/156} paktavyambhabhva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {115/156} iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {116/156} kutva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {117/156} hatva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {118/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {119/156} leh . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {120/156} lehavyam iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {121/156} hatva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {122/156} bhabhva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {123/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {124/156} abhutsi . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {125/156} abhutstm iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {126/156} bhabhva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {127/156} atva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {128/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {129/156} dra . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {130/156} draavyam iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {131/156} atva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {132/156} atva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {133/156} iha eva syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {134/156} mvpea . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {135/156} mvpm iti atra na syt . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {136/156} atva . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {137/156} ete do sam bhysa v . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {138/156} tasmt na artha anay paribhay . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {139/156} na hi do santi iti paribh na kartavy lakaam v na praeyam . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {140/156} na hi bhikuk santi iti sthlya na adhiryante na ca mg santi iti yav na upyante . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {141/156} do khalu api skalyena parigait prayojannm udharaamtram . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {142/156} kuta etat . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {143/156} na hi dom lakaam asti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {144/156} tasmt yni etasy paribhy prayojanni tadartham e paribh kartavy pratividheyam ca doeu . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {145/156} idam pratividhyate . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {146/156} ## . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {147/156} yatra e paribh iyate tatra udttanirdea kartavya . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {148/156} tata vaktavyam anantyavikre antyasadeasya kryam bhavati udttanirdee iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {149/156} sa tarhi udttanirde kartavya . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {150/156} na kartavya . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {151/156} yatra eva antyasadea ca anantyasadea ca yugapat samavasthitau tatra e paribh bhavati . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {152/156} doeu ca anyatra antyasadea anyatra anantyasadea . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {153/156} prayojaneu puna tatra eva antyasadea ca anantyasadea ca . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {154/156} tathjtyakni khalu api cryea prayojanni pahitni yni ubhayavanti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {155/156} idam ekam yath doa tath rvo upadhgrahaam iti . (P_6,1.13.2) KA_III,20.23-23.25 Ro_IV,326-330 {156/156} tat ca api kriyate nyse eva . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {1/9} mtac . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {2/9} kragandhy mt asya kragandhmta , kragandhymta . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {3/9} mtac . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {4/9} mtka . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {5/9} kragandhmtka , kragandhymtka . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {6/9} mtka . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {7/9} mt . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {8/9} kragandhmt , kragandhymt . (P_6,1.14) KA_III,24.2-5 Ro_IV,331 {9/9} mt . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {1/39} vayigrahaam kimartham na ve yajdiu pahyate vea ca vayi dea kriyate tatra yajdnm kiti iti eva siddham . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {2/39} tatra etat syt . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {3/39} idartha ayam rambha iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {4/39} tat ca na . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {5/39} lii ayam dea li ca kit eva . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {6/39} ata uttaram pahati . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {7/39} ## . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {8/39} vayigrahaam kriyate vea pratiedht . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {9/39} vea lii pratiedham vakyati . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {10/39} sa vaye m bht iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {11/39} yath eva hi vegrahat vidhi prrthyate evam pratiedha api prpnoti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {12/39} ## . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {13/39} na v ea doa . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {14/39} kim kraam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {15/39} yat ayam lii vaya ya iti vaye yakrasya samprasraapratiedham sti tat jpati crya na vegrahat samprasraapratiedha bhavati iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {16/39} na etat asti jpakam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {17/39} piti abhysrtham etat syt . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {18/39} vaye pitsu vacaneu abhysasya yakrasya samprasraam m bht iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {19/39} nanu ca vegrahat vaye pitsu api vacaneu abhysayakrasya samprasraapratiedha siddha . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {20/39} na sidhyati . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {21/39} kim kraam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {22/39} kiti iti tatra anuvartate . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {23/39} evam api vaye pitsu api vacaneu abhysayakrasya samprasraam na prpnoti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {24/39} kim kraam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {25/39} haldieea bdhyate . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {26/39} na atra haldiea prpnoti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {27/39} kim kraam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {28/39} vakyati hi etat abhysasamprasraam haldiet vipratiedhena iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {29/39} sa ea vaye yakrasya samprasraapratiedha piti abhysrtha na jpakrtha bhavati . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {30/39} ## . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {31/39} piti abhysrtham iti cet tat na . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {32/39} kim kraam . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {33/39} aviiatvt . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {34/39} avieea pratiedha . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {35/39} nivttam tatra kiti iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {36/39} ta ca avieea . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {37/39} vea api hi pitsu vacaneu abhysasya samprasraam na iyate . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {38/39} vavau vavitha iti . (P_6,1.16) KA_III,24.8-25.5 Ro_IV,331-333 {39/39} viktigrahaam khalu api pratiedhe kriyate na ca vikti praktim ghti . (P_6,1.17.1) KA_III,25.7-10 Ro_IV,333 {1/5} grahivcatipcchatibhjjatnm aviea . (P_6,1.17.1) KA_III,25.7-10 Ro_IV,333 {2/5} yat ucyate vce aviea iti tat na . (P_6,1.17.1) KA_III,25.7-10 Ro_IV,333 {3/5} yadi atra rephasya samprasraam na syt vakrasya prasajyeta . (P_6,1.17.1) KA_III,25.7-10 Ro_IV,333 {4/5} rephasya puna samprasrae sati u adattvasya sthnivadbhvt na samprasrae samprasraam iti pratiedha siddha bhavati . (P_6,1.17.1) KA_III,25.7-10 Ro_IV,333 {5/5} tasmt vaktavyam grahe aviea pcchatibhjjatyo aviea iti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {1/26} atha ubhayagrahaam kimartham . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {2/26} ubhayem abhysasya samprasraam yath syt vacisvapiyajdnm grahdnm ca . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {3/26} na etat asti prayojanam . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {4/26} praktam ubhayem grahaam anuvartate . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {5/26} yadi anuvartate grahijyvayivyadhivaivicativcatipcchatibhjjatnm iti ca iti yajdnm iti api prpnoti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {6/26} na ea doa . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {7/26} sambandham anuvartiyate . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {8/26} vacisvapiyajdnm kiti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {9/26} grahdnm iti ca vacisvapiyajdnm kiti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {10/26} tata lii abhysasya ubhayem . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {11/26} kiti iti iti nivttam . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {12/26} atha v makagataya adhikr . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {13/26} yath mak utplutya utplutya gacchanti tadvat adhikr . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {14/26} atha v ekayoga kariyate . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {15/26} vacisvapiyajdnm kiti grahdnm iti ca iti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {16/26} tata lii abhysasya iti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {17/26} na ca ekayoge anuvtti bhavati . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {18/26} atha v ubhayam nivttam . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {19/26} tat apekiymahe . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {20/26} idam tarhi ubhayegrahaasya prayojanam . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {21/26} ubhayem abhysasya samprasraam eva yath syt . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {22/26} yat anyat prpnoti tat m bht iti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {23/26} kim ca anyat prpnoti . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {24/26} haldiea . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {25/26} abhysasamprasraam haldiet vipratiedhena iti vakyati . (P_6,1.17.2) KA_III,25.11-22 Ro_IV, 333-334 {26/26} sa prvavipratiedha na pahitavya bhavati . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {1/61} ## . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {2/61} abhysasamprasraam haldiet bhavati [bhavati haldiet : R] vipratiedhena . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {3/61} abhysasamprasraasya avaka : iyja, uvpa . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {4/61} haldieasya avaka : bibhidatu , bibhidu . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {5/61} iha ubhayam prpnoti vivydha , vivyadhitha . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {6/61} abhysasamprasraam bhavati prvavipratiedhena . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {7/61} sa tarhi prvavipratiedha vaktavya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {8/61} ## . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {9/61} na v vaktavya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {10/61} kim kraam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {11/61} samprasrarayabalyastvt anyatra api . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {12/61} samprasraam samprasrarayam ca balya bhavati iti vaktavyam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {13/61} anyatra api na avayam iha eva vaktavyam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {14/61} kim prayojanam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {15/61} ## . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {16/61} ram . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {17/61} bha, bhavn . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {18/61} samprasraam ca prpnoti rambhva ca . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {19/61} paratvt rambhva syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {20/61} samprasraam balya bhavati iti vaktavyam samprasraam yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {21/61} ram . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {22/61} llopa . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {23/61} juhuvatu , juhuvu . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {24/61} samprasraam ca prpnoti llopa ca . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {25/61} paratvt llopa syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {26/61} samprasraam balya bhavati iti vaktavyam samprasraam yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {27/61} samprasrae kte prvatvam ca prpnoti llopa ca . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {28/61} paratvt llopa syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {29/61} samprasrarayam balya bhavati iti vaktavyam prvatvam yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {30/61} iya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {31/61} uuvatu , uuvu . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {32/61} samprasraam ca prpnoti iyadea ca . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {33/61} paratvt iyadea syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {34/61} samprasraam balya bhavati iti vaktavyam samprasraam yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {35/61} ya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {36/61} samprasrae kte prvatvam ca prpnoti yadea ca . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {37/61} paratvt yadea syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {38/61} samprasrarayam balya bhavati iti vaktavyam prvatvam yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {39/61} iya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {40/61} na etni santi prayojanni . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {41/61} yat tvat ucyate ram iti idam iha sampradhryam : rambhva kriyatm samprasraam iti . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {42/61} kim atra kartavyam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {43/61} paratvt rambhva . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {44/61} nityam samprasraam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {45/61} kte api rambhbe prpnoti akte api . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {46/61} rambhva api nitya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {47/61} kte api samprasrae prpnoti akte api . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {48/61} katham . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {49/61} ya asau kre repha tasya ca upadhy ca prpnoti . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {50/61} anitya rambhva . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {51/61} na hi kte samprasrae prpnoti . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {52/61} kim kraam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {53/61} upadee iti vartate . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {54/61} tat ca avayam upadeagrahaam anuvartyam barbhjyate iti evamartham . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {55/61} llopeyayaa iti . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {56/61} nityam samprasraam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {57/61} antaragam prvatvam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {58/61} tat etat ananyrtham samprasrarayam balya bhavati iti vaktavyam prvavipratiedha v vaktavya . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {59/61} ubhayam na vaktavyam . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {60/61} uktam atra ubhayegrahaasya prayojanam ubhayem abhysasya samprasraam eva yath syt . (P_6,1.17.3) KA_III,25.23-27.3 Ro_IV,334-336 {61/61} yat anyat prpnoti tat m bht iti . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {1/8} ## . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {2/8} vyace kuditvam anasi iti vaktavyam . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {3/8} kim prayojanam . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {4/8} aiti samprasrartham . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {5/8} aiti samprasraam yath syt . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {6/8} udvicit , udvicitum , udvicitavyam . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {7/8} anasi iti kimartham . (P_6,1.17.4) KA_III,27.4-7 Ro_IV,336 {8/8} uruvyac kaaka . (P_6,1.18) KA_III,27.9-10 Ro_IV,336-337 {1/3} cagrahaam akyam akartum . (P_6,1.18) KA_III,27.9-10 Ro_IV,336-337 {2/3} katham . (P_6,1.18) KA_III,27.9-10 Ro_IV,336-337 {3/3} iti iti vartate na ca anya svpe it asti anyat ata caa . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {1/11} ## . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {2/11} vae yai pratiedha vaktavya samprasraasya . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {3/11} vvayate . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {4/11} kva m bht . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {5/11} ua , uanti iti . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {6/11} sa tarhi tath pratiedha vaktavya . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {7/11} na vaktavya . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {8/11} yai iti vartate . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {9/11} evam tarhi anvcae yai iti vartate iti . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {10/11} na etat anvkhyeyam adhikr anuvartante iti . (P_6,1.20) KA_III,27.12-16 Ro_IV,337 {11/11} ea eva nyya yat uta adhikr anuvarteran iti . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {1/11} kim niptyate . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {2/11} ## . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {3/11} rsrapyo bhva niptyate . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {4/11} krahavio iti vaktavyam . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {5/11} tam kram . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {6/11} tam havi . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {7/11} kva m bht . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {8/11} r yavg , rapit yavg iti . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {9/11} ## . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {10/11} rape tam anyatra heto iti vaktavyam iha m bht . (P_6,1.27) KA_III,27.18-28.5 Ro_IV,337-338 {11/11} rapitam kram devadattena yajadattena iti . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {1/14} ## . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {2/14} prvt andhdhaso iti vaktavyam . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {3/14} pna andhu , pnam dha . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {4/14} kim prayojanam . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {5/14} niyamrtham . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {6/14} prvt andhdhaso eva . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {7/14} kva m bht . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {8/14} pyna candram iti . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {9/14} ubhayata niyama ca ayam draavya . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {10/14} prvt eva andhdhaso , andhdhaso eva prvt iti . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {11/14} kva m bht . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {12/14} prapyna andhu , prapynam dha . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {13/14} prvt ca ea niyama draavya . (P_6,1.28) KA_III,28.7-12 Ro_IV,338-339 {14/14} bhavati hi pnam mukham , pn ambaya , lakapnamukh kany iti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {1/31} ## . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {2/31} ve lii abhysalakaam samprasraam nityam prpnoti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {3/31} tasya pratiedha vaktavya . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {4/31} iviyatu , iviyu . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {5/31} kim ucyate lii abhysalakaasya iti na puna killakaasya api . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {6/31} killakaam api hi nityam atra prpnoti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {7/31} killakaam vayatilakaam bdhiyate . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {8/31} yath eva tarhi killakaam vayatilakaam bdhate evam abhysalakaam api bdheta . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {9/31} na brma apavdatvt killakaam vayatilakaam bdhiyate iti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {10/31} kim tarhi . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {11/31} paratvt . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {12/31} vayatilakaasya avaka piti vacanni . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {13/31} uva, uavitha , ivya, ivayitha . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {14/31} killakaasya avaka anye kita . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {15/31} na, navn . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {16/31} iha ubhayam prpnoti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {17/31} iviyatu , iviyu iti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {18/31} vayatilakaam bhavati vipratiedhena . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {19/31} abhysalakat api tarhi vayatilakaam bhaviyati vipratiedhena . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {20/31} abhysalakaasya avaka anye yajdaya . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {21/31} iyja, uvpa . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {22/31} vayatilakaasya avaka param dhturpam . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {23/31} uuvatu , uuvu , uuvitha . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {24/31} vayate abhysasya ubhayam prpnoti . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {25/31} iiviyatu , iviyu . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {26/31} vayatilakaam bhaviyati vipratiedhena . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {27/31} na ea yukta vipratiedha . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {28/31} na hi vayate abhysasya anye yajdaya avaka . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {29/31} vayate yajdiu ya pha sa anavaka . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {30/31} tasya anavakatvt ayukta vipratiedha . (P_6,1.30) KA_III,28.14-29.6 Ro_IV,339-340 {31/31} tasmt suhu uktam ve lii abhysalakaapratiedha iti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {1/65} ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {2/65} hva samprasrae yogavibhga kartavya . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {3/65} hva samprasraam bhavati au ca sacao . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {4/65} tata abhyastasya ca . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {5/65} abhyastasya ca hva samprasraam bhavati iti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {6/65} kimartha yogavibhga . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {7/65} ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {8/65} au ca sacaviaye hva samprasraam yath syt . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {9/65} juhvayiati , ajhavat . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {10/65} kim puna kraam na sidhyati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {11/65} hva abhyastasya iti ucyate na ca etat hva abhyastam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {12/65} kasya tarhi . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {13/65} hvyayate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {14/65} hva etat abhyastam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {15/65} katham . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {16/65} ekca dve prathamasya . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {17/65} evam tarhi hvayate abhyastasya iti ucyate na ca atra hvayati abhyasta . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {18/65} ka tarhi . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {19/65} hvyayati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {20/65} hvayati eva atra abhyasta . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {21/65} katham . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {22/65} ekca dve prathamasya iti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {23/65} evam api ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {24/65} abhyastinimitte iti vaktavyam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {25/65} kim prayojanam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {26/65} anabhyastaprasrartham . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {27/65} anabhyastasya prasraam yath syt . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {28/65} juhati , johyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {29/65} ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {30/65} abhyastaprasrae hi abhysaprasraasya aprpti syt . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {31/65} na samprasrae samprasraam iti pratiedha prasajyeta . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {32/65} na ea doa . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {33/65} vyavahitatvt na bhaviyati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {34/65} ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {35/65} samnge prasraapratiedht pratiedha prpnoti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {36/65} samngagrahaam tatra codayiyati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {37/65} ## . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {38/65} kdantapratiedhrtham ca abhyastinimitte iti vaktavyam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {39/65} kim prayojanam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {40/65} hvyakam icchati hvyakyati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {41/65} hvyakyate san . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {42/65} jihvyakyiati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {43/65} sa tarhi nimittaabda updeya . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {44/65} na hi antarea nimittaabdam nimittrtha gamyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {45/65} antarea api nimittaabdam nimittrtha gamyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {46/65} tat yath : dadhitrapusam pratyaka jvara . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {47/65} jvaranimittam iti gamyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {48/65} navalodakam pdaroga . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {49/65} pdaroganimittam iti gamyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {50/65} yu ghtam . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {51/65} yua nimittam iti gamyate . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {52/65} atha v akra matvarthya . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {53/65} abhyastam asmin asti sa ayam abhyasta . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {54/65} abhyastasya iti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {55/65} atha v abhyastasya iti na e hvayatisamndhikara ah . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {56/65} k tarhi . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {57/65} sambandhaah . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {58/65} abhyastasya ya hvayati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {59/65} kim ca abhyastasya hvayati . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {60/65} prakti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {61/65} hva abhyastasya prakte iti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {62/65} yogavibhga tu kartavya eva . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {63/65} na atra hvayati abhyastasya prakti . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {64/65} kim tarhi . (P_6,1.32-33) KA_III,29.8-30.14 Ro_IV,341-344 {65/65} hvyayati . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {1/15} apaspdhethm iti kim niptyate . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {2/15} spardhe lai tmanepadnm madhyamapuruasya dvivacane thmi dvirvacanam samprasraam akralopa ca niptyate . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {3/15} indra ca vio yat apaspdhethm . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {4/15} aspdhethm iti bhym . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {5/15} apara ha : apaprvt spardhe lai tmanepadnm madhyamapuruasya dvivacane thmi dvirvacanam samprasraam akralopa ca niptyate . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {6/15} indra ca vio yat apaspdhethm . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {7/15} apspdhethm iti bhym . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {8/15} rt ritam iti kim niptyate . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {9/15} rte kte rbhvaribhvau niptyete . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {10/15} kva puna rbhva kva v ribhva . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {11/15} some rbhva anyatra ribhva . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {12/15} na tarhi idnm idam bhavati : rita soma iti . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {13/15} bahuvacane rbhva . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {14/15} na tarhi idnm idam bhavati : rit na grah iti . (P_6,1.36) KA_III,30.17-31.2 Ro_IV,344-345 {15/15} somabahutve rbhva anyatra ribhva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {1/61} kimartham idam ucyate . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {2/61} vacispaviyajdnm grahdnm ca samprasraam uktam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {3/61} tatra yvanta yaa sarvem samprasraam prpnoti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {4/61} iyate ca parasya yath syt na prvasya tat ca antarea yatnam na sidhyati iti na samprasrae samprasraam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {5/61} kim anye api evam vidhaya bhavanti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {6/61} ata drgha yai . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {7/61} supi ca iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {8/61} ghabhym . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {9/61} akramtrasya drghatvam kasmt na bhavati . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {10/61} asti atra viea . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {11/61} iyam atra paribh upatihate . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {12/61} ala antyasya iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {13/61} nanu ca idnm etay paribhay iha (R: iha api) akyam upasthtum . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {14/61} na iti ha . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {15/61} na hi vacispaviyajdnm grahdnm ca antya ya asti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {16/61} evam tarhi anantyavikre antyasadeasya kryam bhavati iti antyasasdea ya ya tasya kryam bhaviyati . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {17/61} na etasy paribhy santi prayojanni . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {18/61} evam tarhi cryapravtti jpayati na sarvasya yaa samprasraam bhavati iti yat ayam pyya pbhvam sti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {19/61} katham ktv jpakam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {20/61} pbhvavacane etat prayojanam pna andhu , pnam dha etat rpam yath syt iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {21/61} yadi ca atra sarvasya yaa samprasraam syt pbhvavacanam anarthakam syt . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {22/61} samprasrae kte samprasraaparaprvatve ca dvayo ikrayo ekdee siddham rpam syt pna andhu , pnam dha iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {23/61} payati tu crya na sarvasya yaa samprasraam bhavati iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {24/61} tata ayam pyya pbhvam sti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {25/61} na etat asti jpakam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {26/61} siddhe hi vidhi rabhyama jpakrtha bhavati na ca pyya samprasraena sidhyati . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {27/61} samprasrae hi sati antyasya prasajyeta . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {28/61} evam api jpakam eva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {29/61} katham . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {30/61} pyya iti na e sthnaah . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {31/61} k tarhi . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {32/61} vieaaah . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {33/61} pyya ya ya iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {34/61} tat etat jpayati crya na sarvasya yaa samprasraam bhavati iti yat ayam pyya pbhvam sti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {35/61} evam api anaikntikam etat . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {36/61} etvat jpyate na sarvasya yaa samprasraam bhavati iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {37/61} tatra kuta etat parasya bhaviyati na prvasya iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {38/61} ucyamne api etasmin kuta etat parasya bhaviyati na prvasya iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {39/61} ekayogakaam khalu api samprasraam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {40/61} tat yadi tvat param abhinirvttam prvam api abhinirvttam eva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {41/61} prasaktasya anabhinirvttasya pratiedhena nivtti aky kartum na abhinirvttasya . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {42/61} ya hi bhuktavantam bryt m bhukth iti kim tena ktam syt . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {43/61} atha api prvam anabhinirvttam param api anabhinirvttam eva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {44/61} tatra nimittasaraya anupapanna na samprasrae samprasraam iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {45/61} na ea doa . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {46/61} yat tvat ucyate ucyamne api etasmin kuta etat parasya bhaviyati na prvasya iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {47/61} iha igitena ceitena nimiitena mahat v straprabandhena crym abhiprya gamyate . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {48/61} etat eva jpayati parasya bhaviyati na prvasya iti yat ayam na samprasrae samprasraam iti pratiedham sti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {49/61} yat api ucyate ekayogalakaam khalu api samprasraam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {50/61} tat yadi tvat param abhinirvttam prvam api abhinirvttam eva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {51/61} prasaktasya anabhinirvttasya pratiedhena nivtti aky kartum iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {52/61} astu ubhayo abhinirvtti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {53/61} na vayam prvasya pratiedham ima . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {54/61} kim tarhi . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {55/61} samprasrarayam yat prpnoti tasya pratiedham . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {56/61} tata prvatve pratiiddhe yadeena siddham . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {57/61} yat api ucyate atha api prvam anabhinirvttam param api anabhinirvttam eva . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {58/61} tatra nimittasaraya anupapanna iti . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {59/61} tdarthyt tcchabdyam bhaviyati . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {60/61} tat yath indrrth sth indra iti evam iha api samprasrartham samprasraam . (P_6,1.37.1) KA_III,31.4-32.14 Ro_IV,345-347 {61/61} tat yat prasrartham prasraam tasmin pratiedha bhaviyati . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {1/30} atha samprasraam iti vartamne puna samprasraagrahaam kimartham . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {2/30} ## . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {3/30} samprasraaprakarae puna prasraagrahae (R: samprasraagrahae) etat prayojanam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {4/30} videastham api yat samprasraam tasya api pratiedha yath syt . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {5/30} vyatha lii . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {6/30} vivyathe . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {7/30} na etat asti prayojanam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {8/30} haldiepavda atra samprasraam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {9/30} idam tarhi vayuvamaghonm ataddhite . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {10/30} yn , yne . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {11/30} ucyamne api etasmin na sidhyati . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {12/30} kim kraam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {13/30} ukrea vyavadhnt . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {14/30} ekdee kte na asti vyavadhnam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {15/30} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {16/30} evam tarhi ## . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {17/30} samngagrahaam ca kartavyam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {18/30} na samprasrae samprasraam samnge iti vaktavyam . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {19/30} ## . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {20/30} tatra upoui doa bhavati . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {21/30} ## . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {22/30} na v ea doa . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {23/30} kim kraam yasya agasya prasraaprpti tasmin dvity y prpti s pratiidhyate . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {24/30} atra ca vasi kvasau agam kvasantam puna vibhaktau . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {25/30} atha v yasya agasya prasraaprpti iti anena kim kriyate . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {26/30} yvat bryt prasaktasya anabhinirvttasya pratiedhena nivtti aky kartum iti . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {27/30} atra ca yad vase na tad kvaso yad ca kvaso abhinirvttam tad vase bhavati . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {28/30} atha v yasya agasya prasraaprpti iti anena kim kriyate . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {29/30} yvat bryt asiddham bahiragam antarage iti . (P_6,1.37.2) KA_III,32.15-33.8 Ro_IV,347-349 {30/30} asiddhatvt bahiragalakaasya vasausamprasraasya antaragalakaa pratiedha na bhaviyati . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {1/18} ## . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {2/18} ci tre samprasraam vaktavyam . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {3/18} uttarapaddilopa chandasi vaktavya . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {4/18} tcam sktam . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {5/18} tcam sma . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {6/18} chandasi iti kim . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {7/18} trycni . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {8/18} ## . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {9/18} raye matau samprasraam bahulam vaktavyam . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {10/18} revn etu na via . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {11/18} na ca bhavati . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {12/18} rayiman puivardhana . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {13/18} ## . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {14/18} kakyy sajym matau samprasraam vaktavyam . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {15/18} kakvantam ya ija . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {16/18} kava kakvn . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {17/18} sajym iti kim . (P_6,1.37.3) KA_III,33.9-17 Ro_IV,349-350 {18/18} kayvn hast . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {1/11} vacsyagrahaam akyam akartum . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {2/11} anyatarasym kiti vea na samprasraam bhavati iti eva siddham . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {3/11} katham . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {4/11} samprasrae kte uvadee ca dvirvacanam savaradrghatvam . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {5/11} tena siddham vavatu, vavu , vatu, vu . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {6/11} vaye api nityam yakrasya pratiedha samprasraasya yatu , yu . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {7/11} traiabyam ca iha sdhyam . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {8/11} tat ca evam sati siddham bhavati . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {9/11} yadi evam vavau, vavitha iti na sidhyati . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {10/11} lyapi ca iti anena cakrea li api anukyate . (P_6,1.39) KA_III,33.19-34.2 Ro_IV,350 {11/11} tasmin nitye prasraapratiedhe prpte iyam kiti vibh rabhyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {1/84} katham idam vijyate : ec ya upadee iti hosvit ejantantam yat upadee iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {2/84} kim ca ata . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {3/84} yadi vijyate : ec ya upadee iti haukit traukit iti atra api prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {4/84} atha vijyate : ejantantam yat upadee iti na doa bhavati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {5/84} nanu ca ejantantam yat upadee iti api vijyamne atra api prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {6/84} etat api vyapadeivadbhvena ejantam bhavati upadee . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {7/84} arthavat vyapadeivadbhva . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {8/84} nanu ca ec ya upadee iti api vijyamne na doa bhavati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {9/84} aiti iti ucyate na ca atra aitam payma . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {10/84} nanu ca kakra eva atra ait . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {11/84} na kakre bhavitavyam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {12/84} kim kraam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {13/84} naivayuktam anyasaddhikarae . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {14/84} tath hi arthagati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {15/84} nayuktam ivayuktam ca anyasmin tatsade kryam vijyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {16/84} tath hi artha gamyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {17/84} tat yath loke : abrhmaam naya iti ukte brhmaasadam nayati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {18/84} na asau loam nya kt bhavati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {19/84} evam iha api aiti iti itpratiedht anyasmin aiti itsade kryam vijsyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {20/84} kim ca anyat itsadam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {21/84} pratyaya . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {22/84} iha tarhi : glai : glnyam , mlai : mlnyam , ve : vnyam , o : nimyam : paratvt ydaya prpnuvanti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {23/84} nanu ca ejantantam yat upadee iti api vijyamne paratvt ydaya prpnuvanti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {24/84} santu . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {25/84} ydiu kteu sthnivadbhvt ejgrahaena grahat puna ttvam bhaviyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {26/84} nanu ca ec ya upadee iti api vijyamne paratvt ydiu kteu sthnivadbhvt ejgrahaena grahat ttvam bhaviyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {27/84} na bhaviyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {28/84} analvidhau sthnivadbhva alvidhi ca ayam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {29/84} evam tarhi ejantantam yat upadee iti api vijyamne hta , htavn iti atra api prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {30/84} bhavatu eva atra ttvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {31/84} ravaam kasmt na bhavati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {32/84} prvatvam asya bhaviyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {33/84} na sidhyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {34/84} idam iha sampradhryam : ttvam kriyatm prvatvam iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {35/84} kim atra kartavyam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {36/84} paratvt prvatvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {37/84} evam tarhi idam iha sampradhryam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {38/84} ttvam kriyatm samprasraam iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {39/84} kim atra kartavyam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {40/84} paratvt ttvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {41/84} nityam samprasraam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {42/84} kte api ttve prpnoti akte api . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {43/84} ttvam api nityam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {44/84} kte api samprasrae prpnoti akte api . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {45/84} anityam ttvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {46/84} na hi kte samprasrae prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {47/84} kim kraam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {48/84} antaragam prvatvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {49/84} tena bdhyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {50/84} yasya lakaantarea nimittam vihanyate na tat anityam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {51/84} na ca samprasraam eva ttvasya nimittam hanti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {52/84} avayam lakantaram prvatvam pratkyam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {53/84} ubhayo nityayo paratvt ttve kte samprasraam samprasraaprvatvam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {54/84} kryaktatvt puna ttvam na bhaviyati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {55/84} atha api katham cit ttvam anityam syt evam api na doa . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {56/84} upadeagrahaam na kariyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {57/84} yadi na kriyate cet stot iti atra api prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {58/84} na ea doa . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {59/84} cryapravtti jpayati na paranimittakasya ttvam bhavati iti yat ayam krjm au ttvam sti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {60/84} na etat asti jpakam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {61/84} niyamrtham etat syt . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {62/84} krjm au eva iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {63/84} yat tarhi mntiminotidm lyapi ca iti atra ejgrahaam anuvartayati . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {64/84} iha tarhi glai glnyam , mlai mlnyam , ve vnyam , o nimyam paratvt ydaya prpnuvanti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {65/84} atra api cryapravtti jpayati na ydaya ttvam bdhante iti yat ayam aiti iti pratiedham sti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {66/84} yadi hi bdheran iti api bdheran . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {67/84} atha v puna astu ec ya upadee iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {68/84} nanu ca uktam glai glnyam , mlai mlnyam , ve vnyam , o nimyam paratvt ydaya prpnuvanti iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {69/84} atra api itpratiedha jpaka na ydaya ttvam bdhante iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {70/84} ## . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {71/84} ttve ei upasakhynam kartavyam . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {72/84} jagle mamle . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {73/84} aiti iti pratiedha prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {74/84} na ea doa . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {75/84} na evam vijyate . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {76/84} akra it yasya sa ayam it . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {77/84} na it ait . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {78/84} aiti iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {79/84} katham tarhi . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {80/84} akra it it . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {81/84} na it it ait . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {82/84} aiti iti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {83/84} yadi evam stanandhaya iti atra api prpnoti . (P_6,1.45.1) KA_III,34.6-35.19 Ro_IV,351-355 {84/84} atra api ap it bhavati . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {1/73} kim puna ayam paryudsa : yat anyat ita iti hosvit prasajya ayam pratiedha : iti na iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {2/73} ka ca atra viea . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {3/73} ## . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {4/73} aiti ekdee pratiedha vaktavya : glyanti mlayanti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {5/73} kim kraam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {6/73} divattvt . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {7/73} idaito ekdea divat syt . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {8/73} asti anyat ita iti ktv ttvam prpnoti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {9/73} ## . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {10/73} pratyayavidhi ca na sidhyati . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {11/73} sugla sumla . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {12/73} krntalakaa pratyayavidhi na prpnoti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {13/73} aniasya pratyayasya ravaam prasajyeta . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {14/73} ## . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {15/73} abhysarpam ca na sidhyati : jagle mamle . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {16/73} ivarbhysat prpnoti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {17/73} ## . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {18/73} ayavyvm ca pratiedha vaktavya : glai : glnyam , mlai : mlnyam , ve : vnyam , o : nimyam : paratvt ydaya prpnuvanti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {19/73} astu tarhi prasajya pratiedha iti na iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {20/73} ## . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {21/73} iti pratiedhe luluko upasakhynam kartavyam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {22/73} diva na vim maruta rardhvam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {23/73} luk . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {24/73} trdhvam na dev nijura vkasya . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {25/73} ite ge rakase vinike . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {26/73} na ea doa . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {27/73} iha tvat diva na vim maruta rardhvam iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {28/73} na etat rai iti asya rpam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {29/73} kasya tarhi . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {30/73} rte dnakarmaa . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {31/73} ite ge iti na etat yate rpam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {32/73} kasya tarhi . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {33/73} a . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {34/73} yatyartha vai gamyate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {35/73} ka puna yate artha . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {36/73} yati nine vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {37/73} api yatyarthe vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {38/73} katham puna anya nma anyasya arthe vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {39/73} bahvarth api dhtava bhavanti iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {40/73} tat yath . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {41/73} vapi prakirae da chedane ca api vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {42/73} ken vapati iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {43/73} i studicodanycsu da rae ca api vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {44/73} agni vai ita vim e . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {45/73} maruta amuta cyvayanti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {46/73} karoti ayam abhtaprdurbhve da nirmalkarae ca api vartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {47/73} pham kuru . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {48/73} pdau kuru . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {49/73} unmdna iti gamyate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {50/73} nikepae ca api dyate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {51/73} kae kuru . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {52/73} ghae kuru . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {53/73} amnam ita kuru . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {54/73} sthpaya iti gamyate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {55/73} sarvem eva parihra . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {56/73} iti iti ucyate na ca atra itam payma . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {57/73} pratyayalakaena . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {58/73} na lumat tasmin iti pratyayalakaapratiedha . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {59/73} trdhvam iti lui ea vyatyayena bhaviyati . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {60/73} atha v puna astu paryudsa . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {61/73} nanu ca uktam aiti ekdee pratiedha divattvt iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {62/73} na ea doa . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {63/73} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {64/73} yat api pratyayavidhi iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {65/73} cryapravtti jpayati bhavati ejantebhya krntalakaa pratyayavidhi iti yat ayam hvvma ca iti aam kabdhanrtham sti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {66/73} yat api abhysarpam iti : pratykhyyate sa yoga . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {67/73} atha api kriyate evam api na doa . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {68/73} katham . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {69/73} lii iti anuvartate . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {70/73} dvilakraka ca ayam nirdea : lii lakrdau iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {71/73} evam ca ktv sa api adoa bhavati yat uktam ttve ei upasakhynam iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {72/73} yat api uktam ayavyvm pratiedha ca iti . (P_6,1.45.2) KA_III,35.20-37.5 Ro_IV,355-358 {73/73} iti pratiedha jpaka na aydaya ttvam bdhante iti . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {1/21} ## . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {2/21} prtipadiknm pratiedha vaktavya . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {3/21} gobhym , gobhi , naubhym , naubhi . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {4/21} sa tarhi vaktavya . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {5/21} na vaktavya . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {6/21} cryapravtti jpayati na prtipadiknm ttvam bhavati iti yat ayam rya hala iti ttvam sti . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {7/21} na etat asti jpakam . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {8/21} niyamrtham etat syt . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {9/21} rya hali eva iti . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {10/21} yat tarhi ota amaso iti ttvam sti . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {11/21} etasya api asti vacane prayojanam . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {12/21} ami vddhibdhanrtham etat syt asi pratiedhrtham ca . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {13/21} tasmt prtipadiknm pratiedha vaktavya . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {14/21} na vaktavya . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {15/21} ## . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {16/21} dhtvadhikrt prtipadikasya ttvam na bhaviyati . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {17/21} dhto iti vartate . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {18/21} kva praktam . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {19/21} lii dhto anabhysasya iti . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {20/21} atha api nivttam evam api adoa . (P_6,1.45.3) KA_III,37.6-16 Ro_IV,358-359 {21/21} upadee iti ucyate uddea ca prtipadiknm na upadea . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {1/10} ## . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {2/10} ttve au lyate upasakhynam kartavyam . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {3/10} kim prayojanam . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {4/10} pralambhane ca arthe lnkarae ca nityam ttvam yath syt . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {5/10} pralambhane tvat . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {6/10} jabhi lpayate . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {7/10} marubhi lpayate . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {8/10} lnkarae . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {9/10} yena vrtikam ullpayate . (P_6,1.48) KA_III,37.18-22 Ro_IV,359 {10/10} rath rathinam upalapayate . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {1/11} ## . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {2/11} sidhyate ajnrthasya iti vaktavyam . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {3/11} ## . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {4/11} apralaukike iti ucyamne aniam prasajyeta . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {5/11} annam sdhayati brhmaebhya dsymi iti . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {6/11} asti puna ayam sidhyati kva cit anyatra vartate . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {7/11} asti iti ha . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {8/11} tapa tpasam sedhayati . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {9/11} jnam asya prakayati . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {10/11} svni eva enam karmi sedhayanti . (P_6,1.49) KA_III,38.2-8 Ro_IV,360-361 {11/11} jnam asya prakayanti iti artha . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {1/53} ## . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {2/53} mntydnm ttve upadeivadbhva vaktavya . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {3/53} upadevasthym ttvam bhavati iti vaktavyam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {4/53} kim prayojanam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {5/53} pratyayavidhyartham . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {6/53} upadevasthym ttve kte ia pratyayavidhi yath syt . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {7/53} ke puna pratyay upadeivadbhvam prayojayanti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {8/53} k . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {9/53} k tvat na prayojayanti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {10/53} kim kraam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {11/53} eca iti ucyate na ca keu ec asti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {12/53} aghayujvidhaya tarhi prayojayanti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {13/53} a . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {14/53} avadya . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {15/53} ta iti a siddha bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {16/53} gha . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {17/53} avadya vartate . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {18/53} ta iti gha siddha bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {19/53} kim ca bho ta iti bha ucyate . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {20/53} na khalu api ta iti ucyate ta tu vijyate . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {21/53} katham . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {22/53} avieea gha utsarga . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {23/53} tasya ivarntt uvarntt ca ajapau apavdau . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {24/53} tatra upadevasthym ttve kte apavdasya nimittam na asti iti ktv utsargea gha siddha bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {25/53} evam ca ktv na ca ta iti ucyate ta tu vijyate . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {26/53} yuc . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {27/53} adavadnam svavadnam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {28/53} ta iti yuc siddha bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {29/53} idam vipratiiddham eca upadea iti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {30/53} yadi eca na upadee atha upadee na eca . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {31/53} eca ca upadee ca iti vipratiiddham . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {32/53} na etat vipratiiddham . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {33/53} ha ayam eca upadee iti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {34/53} yadi eca na upadee atha upadea na eca . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {35/53} te vayam viayam vijsyma . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {36/53} ejviaye iti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {37/53} tat tarhi upadeagrahaam kartavyam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {38/53} na kartavyam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {39/53} praktam anuvartate . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {40/53} kva praktam . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {41/53} t eca upadee iti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {42/53} tat vai praktivieaam viayavieaena ca iha artha . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {43/53} na ca anyrtham praktam anyrtham bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {44/53} na khalu api anyat praktam anuvartant anyat bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {45/53} na hi godh sarpant sarpat ahi bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {46/53} yat tvat ucyate na ca anyrtham praktam anyrtham bhavati iti anyrtham api praktam anyrtham bhavati at yath . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {47/53} lyartham kuly prayante tbhya ca pyam pyate upapyate ca laya ca bhvyante . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {48/53} yat api ucyate na khalu api anyat praktam anuvartant anyat bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {49/53} na hi godh sarpant sarpat ahi bhavati iti . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {50/53} bhavet dravyeu etat evam syt . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {51/53} abda tu khalu yena yena vieea abhisambadhyate tasya tasya vieaka bhavati . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {52/53} tat yatha gau ukla ava ca . (P_6,1.50.1) KA_III,38.10-39.12 Ro_IV,361-363 {53/53} ukla iti gamyate . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {1/9} ## . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {2/9} nimimliym khalaco pratiedha vaktavya . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {3/9} annimayam , sunimayam , nimaya vartate . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {4/9} mi . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {5/9} m . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {6/9} apramayam , supramayam , pramaya vartate , pramaya . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {7/9} m . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {8/9} l . (P_6,1.50.2) KA_III,39.13-16 Ro_IV,364 {9/9} advilayam , suvilayam , vilaya vartate , vilaya . (P_6,1.51) KA_III,39.18 Ro_IV,364 {1/2} kim idam lyate iti . (P_6,1.51) KA_III,39.18 Ro_IV,364 {2/2} lintilyatyo yak nirdea . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {1/12} hetubhaye iti kimartham . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {2/12} kucikay enam bhyayati . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {3/12} ahin enam bhyayati . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {4/12} hetubhaye iti ucyamne api atra prpnoti . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {5/12} etat api hi hetubhayam . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {6/12} hetubhaye iti na evam vijyate . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {7/12} heto bhayam hetubhayam . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {8/12} hetubhaye iti . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {9/12} katham tarhi . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {10/12} hetu eva bhayam hetubhayam . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {11/12} hetubhaye iti . (P_6,1.56) KA_III,39.20-23 Ro_IV,364-365 {12/12} yadi sa eva hetu bhayam bhavati iti . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {1/12} ## . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {2/12} ami sagrahaam . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {3/12} kim idam sa iti . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {4/12} pratyhragrahaam . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {5/12} kva sannivinm pratyhra . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {6/12} sana prabhti mahia akrt . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {7/12} kim prayojanam .#< kvippratiedhtham># . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {8/12} kvibantasya m bht . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {9/12} rajjusbhym , rajjusbhi , devadgbhym , devadgbhi . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {10/12} ## . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {11/12} kim uktam . (P_6,1.58) KA_III,40.2-8 Ro_IV,365 {12/12} dhto svarpagrahae tatpratyayavijnt siddham iti . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {1/12} ## . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {2/12} ran chandasi praktyantaram draavyam . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {3/12} kim prayojanam . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {4/12} kim prayojanam . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {5/12} ## . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {6/12} dea m vijyi . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {7/12} praktyantaram yath vijyeta . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {8/12} kim ca syt . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {9/12} askrntasya chandasi ravaam na syt . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {10/12} ira me ryaa mukham (R: ryate mukhe ) . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {11/12} idam te ira bhinadmi iti . (P_6,1.60) KA_III,40.10-15 Ro_IV,365-366 {12/12} tat vai atharvaa ira . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {1/36} ## . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {2/36} ye ca taddhite iti atra irasa grahaam kartavyam . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {3/36} kim prayojanam .dertham . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {4/36} dea yath vijyeta . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {5/36} praktyantaram m vijyi . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {6/36} kim ca syt . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {7/36} yakrdau taddhite askrntasya ravaam prasajyeta . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {8/36} raya hi mukhya bhavati . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {9/36} raya khara . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {10/36} ## . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {11/36} v keeu irasa ranbhva vaktavya . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {12/36} ray ke , irasy . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {13/36} ## . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {14/36} aci parata irasa rabhva vaktavya . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {15/36} hstiri , sthaulyari, pailuri . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {16/36} ## . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {17/36} chandasi ca irasa rabhva vaktavya . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {18/36} dve re . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {19/36} iha hstiry pailury iti irasa grahaena grahat ranbhva prpnoti . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {20/36} astu . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {21/36} na taddhite iti ilopa bhaviyati . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {22/36} na sidhyati . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {23/36} ye ca abhvakarmao iti praktibhva prasajyeta . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {24/36} yadi puna ye aci taddhite iti ucyeta . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {25/36} kim ktam bhavati . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {26/36} ii ranbhve kte ilopena siddham . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {27/36} na evam akyam . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {28/36} iha hi sthlairasa idam sthaularam iti anai iti praktibhva prasajyeta . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {29/36} tasmt na evam akyam . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {30/36} na cet evam irasa grahaena grahat ranbhva prpnoti . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {31/36} pkika ea doa . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {32/36} katarasmin pake . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {33/36} yavidhau dvaitam bhavati . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {34/36} aio v dea ya aibhym v para iti . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {35/36} tat yad tvad aio dea tad ea doa . (P_6,1.61) KA_III,40.17-41.16 Ro_IV,366-368 {36/36} yad hi aibhym para na tad doa bhavati aibhym vyavahitatvt . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {1/35} asprabhtiu iti ucyate . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {2/35} aasprabhtiu api dyate . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {3/35} al doa . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {4/35} kakut doa . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {5/35} ycate mahdeva . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {6/35} ## . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {7/35} paddiu msptsnnm upasakhynam kartavyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {8/35} ms . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {9/35} yat nkaam mspacany . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {10/35} msapacany iti prpte . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {11/35} ms . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {12/35} pt. ptsu martyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {13/35} ptansu martyam iti prpte . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {14/35} pt . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {15/35} snu . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {16/35} na te diva na pthivya adhi snuu . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {17/35} adhi snuu iti prpte . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {18/35} ## . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {19/35} yattaskudreu parata nsiky nasbhva vaktavya . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {20/35} yat . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {21/35} nasyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {22/35} yat . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {23/35} tas . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {24/35} nasta . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {25/35} tas. kudra . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {26/35} nakudra . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {27/35} avaranagarayo iti vaktavyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {28/35} iha m bht . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {29/35} nsikya vara , nsikyam nagaram . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {30/35} tat tarhi vaktavyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {31/35} na vaktavyam . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {32/35} iha tvat nsikya vara iti . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {33/35} parimukhdiu pha kariyate . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {34/35} nsikyam nagaram iti . (P_6,1.63) KA_III,41.19-42.6 Ro_IV,368-369 {35/35} sakdiu pha kariyate . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {1/50} dhtugrahaam kimartham . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {2/50} iha m bht : oan , aa , oika . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {3/50} atha digrahaam kimartham . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {4/50} iha m bht : pe peum . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {5/50} na etat asti prayojanam . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {6/50} astu atra satvam . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {7/50} satve kte ia uttarasya deasakrasya iti atvam bhaviyati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {8/50} idam tarhi : lait laitum . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {9/50} idam ca api udrharaam : pe peum . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {10/50} nanu ca uktam astu atra satvam . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {11/50} satve kte ia uttarasya deasakrasya iti atvam bhaviyati iti . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {12/50} na evam akyam . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {13/50} iha hi pekyati iti atvasya asiddhatvt aho ka si iti katvam na syt . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {14/50} ## . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {15/50} sdee subdhtuhivuvakatnm pratiedha vaktavya . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {16/50} subdhtu : oyati ayati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {17/50} hivu : hvati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {18/50} vak : vakate . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {19/50} subdhtnm tvat na vaktavya . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {20/50} upadee iti vartate uddea ca prtipadiknm na upadea . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {21/50} yadi evam na artha dhtugrahaena . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {22/50} kasmt na bhavati oan , aa , oika iti . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {23/50} upadee iti vartate uddea ca prtipadiknm na upadea . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {24/50} hive api dvitya vara hakra . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {25/50} yadi hakra tehvyate iti na sidhyati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {26/50} evam tarhi thakra . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {27/50} yadi thakra uhyati ehvyatie iti na sidhyati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {28/50} evam tarhi dvau imau hiv . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {29/50} akasya dvitya vara hakra aparasya thakra . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {30/50} yasya thakra tasya satvam prpnoti . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {31/50} evam tarhi dvau imau dviakrau hivuvakat . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {32/50} kim ktam bhavati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {33/50} prvasya satve kte parea sannipte utvam bhaviyati . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {34/50} na evam akyam . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {35/50} iha hi vali hvati madhuli vakate utvasya asiddhatvt a si dhu iti dhu prasajyeta . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {36/50} evam tarhi yakrd dviakrau hivuvakat . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {37/50} kim yakra na ryate . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {38/50} luptanirdia yakra . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {39/50} atha kimartham akram upadiya tasya sakra dea kriyate na sakra eva upadiyeta . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {40/50} laghvartham iti ha . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {41/50} katham . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {42/50} avieea ayam akram upadiya sakram deam uktv laghun upyena atvam nirvartayati deapratyayayo iti . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {43/50} itarath hi yem atvam iyate tem tatra grahaam kartavyam syt . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {44/50} ke puna opade dhtava . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {45/50} pahitavy . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {46/50} ka atra bhavata puruakra . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {47/50} yadi antarea pham kim cit akyate vaktum tat ucyatm . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {48/50} antarea api pham kim cit akyate vaktum . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {49/50} katham . (P_6,1.64) KA_III,42.8-43.10 Ro_IV,369-371 {50/50} ajdantyapar sdaya opade smisvadisvidisvajisvapaya ca spisjiststyseksvarjam . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {1/12} atha kimartham akram upadiya tasya nakra dea kriyate na nakra eva upadiyeta . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {2/12} laghvartham iti ha . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {3/12} katham . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {4/12} avieea ayam akram upadiya nakram deam uktv laghun upyena atvam nirvartayati upasargt asamse api opadeasya iti . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {5/12} itarath hi yem atvam iyate tem tatra grahaam kartavyam syt . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {6/12} ke puna opade dhtava . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {7/12} pahitavy . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {8/12} ka atra bhavata puruakra . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {9/12} yadi antarea pham kim cit akyate vaktum tat ucyatm . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {10/12} antarea api pham kim cit akyate vaktum . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {11/12} katham . (P_6,1.65) KA_III,43.12-18 Ro_IV,372 {12/12} sarve ndaya opade ntinandinardinakkininthndhnvarjam . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {1/25} ## . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {2/25} vyo lope kvau upasakhynam kartavyam iha api yath syt . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {3/25} kayate apratyaya ka iti . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {4/25} kim puna kraam na sidhyati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {5/25} vali iti ucyate na ca atra valdim payma . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {6/25} nanu ca ayam kvip eva valdi bhavati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {7/25} kviblope kte valdyabhvt na prpnoti . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {8/25} idam iha sampradhryam . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {9/25} kviblopa kriyatm yalopa iti . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {10/25} kim atra kartavyam . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {11/25} paratvt kviblopa nityatvt ca . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {12/25} nitya khalu api kviblopa . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {13/25} kte api yalope prpnoti akte api prpnoti . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {14/25} nityatvt paratvt ca kviblopa . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {15/25} kviblope kte valdyabhvt yalopa na prpnoti . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {16/25} evam tarhi pratyayalakaena bhaviyati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {17/25} varraye na asti pratyayalakaam . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {18/25} yadi v kni cit varrayi pratyayalakaena bhavanti tath idam api bhaviyati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {19/25} atha v evam vakymi . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {20/25} lopa vyo vali . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {21/25} tata ve . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {22/25} vyantayo ca vyo lopa bhavati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {23/25} tata apktasya . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {24/25} apktasya ca lopa bhavati . (P_6,1.66.1) KA_III,43.20-44.7 Ro_IV,372-374 {25/25} ve iti eva . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {1/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {2/30} valopasya aprasiddhi . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {3/30} sremam , jradnu iti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {4/30} kim kraam . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {5/30} bhvavacant . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {6/30} cchvo anunsike ca iti h prpnoti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {7/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {8/30} vracdiu ca atiprasaga bhavati . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {9/30} iha api prpnoti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {10/30} vracana , vrhi , vraa iti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {11/30} upadeasmarthyt siddham . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {12/30} upadeasmarthyt vracdiu lopa na bhaviyati . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {13/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {14/30} upadeasmarthyt siddham iti cet asti anyat upadeavacane prayojanam . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {15/30} samprasraahaldieeu kteu vakrasya ravaam yath syt . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {16/30} (R: vka ) vkavn , (R vcati ) vivraciati iti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {17/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {18/30} na v etat prayojanam asti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {19/30} kim kraam . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {20/30} bahiragalakaatvt . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {21/30} bahirag samprasraahaldie . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {22/30} antaraga lopa . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {23/30} asiddham bahiragam antarage . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {24/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {25/30} anrambha v puna valopasya nyyya . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {26/30} katham sremam , jradnu iti . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {27/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {28/30} sremam , jradnu iti chndast varalopt siddham . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {29/30} ## . (P_6,1.66.2) KA_III,44.8-45.2 Ro_IV,374-375 {30/30} tat yath sasphayana , sasphna , gayasphna, gayasphna iti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {1/26} darvijgvyo pratiedha vaktavya : darvi , jgvi . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {2/26} kim ucyate darvijgvyo pratiedha vaktavya iti yad apktasya iti ucyati . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {3/26} bhavati vai kim cit cry kriyamam api codayanti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {4/26} tat v kartavyam darvijgvyo v pratiedha vaktavya .## . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {5/26} ve lope darvijgvyo apratiedha . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {6/26} anarthaka pratiedha apratiedha . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {7/26} lopa kasmt na bhavati . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {8/26} anunsikaparatvt . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {9/26} anunsikaparasya viabdasya grahaam na ca atra anunsikapara viabda . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {10/26} uddhapara ca atra viabda . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {11/26} yadi anunsikaparasya viabdasya grahaam iti ucyate ghtaspk, dalaspk , atra na prpnoti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {12/26} na hi etasmt viabdt anunsikam param payma . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {13/26} anunsikaparatvt iti na evam vijyate . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {14/26} anunsika para asmt sa ayam anunsikapara , anunsikaparatvt iti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {15/26} katham tarhi . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {16/26} anunsika para asmin sa ayam anunsikapara , anunsikaparatvt iti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {17/26} evam api priyadarvi , atra prpnoti . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {18/26} asiddha atra anunsika . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {19/26} evam api dhtvantasya pratiedha vaktavya . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {20/26} ivi divi dhivi . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {21/26} ## . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {22/26} arthavata viabdasya grahaam . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {23/26} na dhtvanta arthavn . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {24/26} ## . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {25/26} atha v vakrasya eva idam anunsikasya grahaam . (P_6,1.67) KA_III,45.4-20 Ro_IV,375-376 {26/26} santi hi yaa snunsik niranunsik ca . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {1/55} yadi puna ayam apktalopa sayogntalopa vijyeta . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {2/55} kim ktam bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {3/55} dvihalapktagrahaam tisyo ca grahaam na kartavyam bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {4/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {5/55} halantt apktalopa sayogntalopa cet nalopbhva . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {6/55} rj tak . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {7/55} sayogntalopasya asiddhatvt nalopa na prpnoti yath pacan iti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {8/55} tat yath pacan, yajan iti atra sayogntalopasya asiddhatvt nalopa na bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {9/55} na ea doa . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {10/55} cryapravtti jpayati siddha sayogntalopa nalope iti yat ayam na isambuddhyo iti sambuddhau pratiedham sti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {11/55} iha api tarhi prpnoti pacan, yajan . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {12/55} tulyajtyasya jpakam bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {13/55} ka ca tulyajtya . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {14/55} ya sambuddhau anantara . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {15/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {16/55} vasvdiu datvam na sidhyati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {17/55} ukhsrat , paradvhat . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {18/55} kim kraam . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {19/55} ##. sayogntalopt sayogdilopa balyn . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {20/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {21/55} tat yath kata , khata iti atra sayogntalopt sayogdilopa balyn bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {22/55} nanu ca datve kte na bhaviyati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {23/55} asiddham datvam . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {24/55} tasya asiddhatvt prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {25/55} siddhake pahitam vasvdiu datvam sau drghatve iti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {26/55} tatra sau drghatvagrahaam na kariyate . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {27/55} vasvdiu datvam iti eva . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {28/55} evam api apadntatvt na prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {29/55} atha sau api padam bhavati rj tak nalope kte vibhakte ravaam prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {30/55} s e ubhayatasp rajju bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {31/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {32/55} rt tasya lopa vaktavya . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {33/55} abibha bhavn . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {34/55} ajga bhavn . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {35/55} kim puna kraam na sidhyati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {36/55} niyamavacant . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {37/55} rt sasya iti etasmt niyamt na prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {38/55} na ea doa . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {39/55} rt sasya iti atra takra api nirdiyate . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {40/55} yadi evam krtayate apratyaya k iti prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {41/55} krt iti ca iyate . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {42/55} yathlakaam aprayukte . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {43/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {44/55} ro uttvam ca vaktavyam . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {45/55} abhina atra, acchina atra . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {46/55} sayogntalopasya asiddhatvt ata ati iti uttrvam na prpnoti . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {47/55} ## . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {48/55} na v vaktavyam . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {49/55} kim kraam . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {50/55} sayogntalopasya uttve siddhatvt . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {51/55} sayogntalopa uttve siddha bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {52/55} ##. tat yath hariva medinam tv iti atra sayogntalopa uttve siddha bhavati . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {53/55} sa eva darhi doa s e ubhayatasp . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {54/55} tasmt aakya apktalopa sayogntalopa vijtum . (P_6,1.68) KA_III,46.2-47.12 Ro_IV,377-380 {55/55} na cet vijyate dvihalapktagrahaam tisyo ca grahaam kartavyam eva . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {1/66} ## . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {2/66} sambuddhilope atardibhya pratiedha vaktavya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {3/66} he katarat, he katamat . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {4/66} kim ucyate atardibhya pratiedha vaktavya iti yad apktasya iti anuvartate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {5/66} ## . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {6/66} nivtta apktdhikra . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {7/66} kim atardibhya pratiedham vakymi iti apktdhikra nivartyate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {8/66} na iti ha . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {9/66} ## . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {10/66} sa ca avayam apktdhikra nivartya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {11/66} kimartham . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {12/66} amartham . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {13/66} ama lopa yath syt . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {14/66} he kua , he pha . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {15/66} nivtte api apktdhikre ama lopa na prpnoti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {16/66} na hi lopa sarvpahr . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {17/66} m bht sarvasya lopa . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {18/66} ala antyasya vidhaya bhavanti iti antyasya lope kte dvayo akrayo pararpea siddham rpam syt he kua , he pha iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {19/66} yadi etat labhyeta ktam syt . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {20/66} tat tu na labhyate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {21/66} kim kraam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {22/66} atra hi tasmt iti uttarasya de parasya iti akrasya lopa prpnoti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {23/66} akralope ca sati makre ata drgha yai supi ca iti drghatve he kum , he phm iti etat rpam prasajyeta . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {24/66} evam tarhi hala lopa sambuddhilopa . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {25/66} tat halgrahaam kartavyam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {26/66} na kartavyam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {27/66} praktam anuvartate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {28/66} kva praktam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {29/66} halybbhya drght sutisi apktam hal iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {30/66} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {31/66} na ea doa . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {32/66} e hrasvt iti e pacam hal iti asy prathamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {33/66} evam api prathamayo prvasavaradrghatve kte he ph iti etat rpam prasajyeta . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {34/66} ami prvatvam atra bdhakam bhaviyati . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {35/66} ami iti ucyate na ca atra amam payma . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {36/66} ekadeaviktam ananyavat bhavati iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {37/66} atha v idam iha sampradhryam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {38/66} sambuddhilopa kriyatm ekdea iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {39/66} kim atra kartavyam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {40/66} paratvt ekdea . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {41/66} evam api ekdee kte vyapavargbhvt sambuddhilopa na prpnoti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {42/66} antdivadbhvena vyapavarga bhaviyati . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {43/66} ubhayata raye na antdivat . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {44/66} na ubhayata raya kariyate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {45/66} katham . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {46/66} na evam vijyate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {47/66} hrasvt uttarasy sambuddhe lopa bhavati iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {48/66} katham tarhi . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {49/66} hrasvt uttarasya hala lopa bhavati sa cet sambuddhe iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {50/66} sa tarhi pratiedha vaktavya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {51/66} na vaktavya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {52/66} ## . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {53/66} kim uktam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {54/66} siddham anunsikopadhatvt iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {55/66} evam api dalopa sdhya prpnoti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {56/66} dukkarat v . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {57/66} atha v duk atardnm iti vakymi . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {58/66} itkarat v . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {59/66} atha v it ayam abda kariyate . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {60/66} sa tarhi akra kartavya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {61/66} na kartavya . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {62/66} kriyate nyse eva . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {63/66} dviakra nirdea ad atardibhya iti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {64/66} evam api lopa prpnoti . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {65/66} vihitavieaam hrasvagrahaam . (P_6,1.69.1) KA_III,47.14-48.27 Ro_IV,380-383 {66/66} yasmt hrasvt sambuddhi vihit iti . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {1/20} ## . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {2/20} apktasambuddhilopbhym luk bhavati vipratiedhena . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {3/20} apktalopasya avaka gomn , yavamn . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {4/20} luka avaka trapu, jatu . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {5/20} iha ubhayam prpnoti . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {6/20} tat brhmaakulam , yat brhmaakulam . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {7/20} sambuddhilopasya avaka he agne, he vyo . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {8/20} luka sa eva . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {9/20} iha ubhayam prpnoti . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {10/20} he trapu , he jatu . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {11/20} luk bhavati vipratiedhena . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {12/20} sa tarhi vipratiedha vaktavya . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {13/20} ## . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {14/20} na v artha vipratiedhena . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {15/20} kim kraam . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {16/20} lopaluko lugavadhrat . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {17/20} lopaluko hi luk avadhryate . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {18/20} luk lopayaayavyvekdeebhya . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {19/20} yath anauhyate iti . (P_6,1.69.2) KA_III,49.1-10 Ro_IV,383-384 {20/20} tat yath anavn iva carati anauhyate iti atra lopaluko luk avadhryate evam iha api . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {1/16} ayam yoga akya avaktum . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {2/16} katham agne tr te vajin tr sadhasth , ta t pinm iti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {3/16} prvasavarena api etat siddham . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {4/16} na sidhyati . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {5/16} num vyavahitatvt prvasavara na prpnoti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {6/16} chandasi napusakasya puvadbhva vaktavya madho ghti , maho tpt iva sate iti evamartham . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {7/16} tatra pvadbhvena numa nivtti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {8/16} numi nivtte prvasavarena siddham . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {9/16} bhavet siddham agne tr te vajin tr adhasth iti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {10/16} idam tu na sidhyati ta t pinm iti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {11/16} idam api siddham . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {12/16} katham . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {13/16} sptamike prvasavare kte puna hika bhaviyati . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {14/16} evam api jasi gua prpnoti . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {15/16} vakyati etat . (P_6,1.70) KA_III,49.12-19 Ro_IV,384 {16/16} jasdiu chandovvacanam prk au cai upadhy iti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {1/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {2/55} tuki prvnte napusakopasarjanahrasvatvam dvigusvara ca na sidhyati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {3/55} rastri chatram , dhnakuli chatram . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {4/55} nikaumbi chatram , nirvrasi chatram . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {5/55} pacratni chatram , daratni chatram . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {6/55} tuke kte anantyatvt ete vidhaya na prpnuvanti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {7/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {8/55} na v ea doa . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {9/55} kim kraam . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {10/55} bahiragalakaatvt . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {11/55} bahiragalakaa tuk . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {12/55} antarag ete vidhaya . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {13/55} asiddham bahiragam antarage . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {14/55} idam tarhi grmaiputra , senniputra iti hrasvatve kte tuk prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {15/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {16/55} grmaiputrdiu ca aprpti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {17/55} kim kraam . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {18/55} bahiragalakaatvt eva . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {19/55} atha v pardi kariyate . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {20/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {21/55} pardau sayogde iti atiprasaga bhavati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {22/55} apacchyt . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {23/55} v anyasya sayogde iti etvam prasajyeta . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {24/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {25/55} ve ca lopa vaktavya . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {26/55} agnicit , somasut . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {27/55} apktasya iti ve lopa na prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {28/55} na ea doa . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {29/55} apktagrahaam na kariyate . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {30/55} yadi na kriyate darvi , jgvi , atra api prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {31/55} anunsikaparasya viabdasya grahaam uddhapara ca atra viabda . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {32/55} evam api satukkasya lopa prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {33/55} nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {34/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {35/55} ipratiedha ca vaktavya . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {36/55} partat . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {37/55} satukkasya valdilakaa i prasajyeta . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {38/55} evam tarhi abhakta . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {39/55} ## . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {40/55} yadi abhakta tarhi svare doa bhavati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {41/55} dadhi chdayati , madhu chdayati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {42/55} ti atia iti nighta na prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {43/55} nanu ca tuk eva ati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {44/55} na tuka parasya nighta prpnoti . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {45/55} kim kraam . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {46/55} naivayuktam anyasaddhikarae . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {47/55} tath hi arthagati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {48/55} nayukte ivayukte v anyasmin tatsade kryam vijyate . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {49/55} tath hi artha gamyate . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {50/55} tat yath . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {51/55} abrhmaam naya iti ukte brhmaasadam eva nayati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {52/55} na asau loam nya kt bhavati . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {53/55} evam iha api ati iti tipratiedht anyasmt atia tisadt kryam vijsyate . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {54/55} kim ca anyat ati tisadam . (P_6,1.71) KA_III,49.21-51.6 Ro_IV,385-386 {55/55} padam . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {1/7} ayam yoga akya avaktum . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {2/7} katham . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {3/7} adhikaraam nma triprakram vypakam aupaleikam vaiayikam iti . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {4/7} abdasya ca abdena ka anya abhisambandha bhavitum arhati anyat ata upalet . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {5/7} ika ya aci . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {6/7} aci upaliasya iti . (P_6,1.72) KA_III,51.8-11 Ro_IV,387-388 {7/7} tatra antarea sahitgrahaam sahitym eva bhaviyati . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {1/6} atha kimartham mo snubandhakayo nirdea . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {2/6} ## . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {3/6} mo snubandhakayo nirdea kriyate a gatikarmapravacanyasampratyayrtha ma pratiedhasampratyayrtha . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {4/6} iha m bht . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {5/6} chy, c chy . (P_6,1.74) KA_III,51.13-17 Ro_IV,388 {6/6} pram chanda , pramc chanda . (P_6,1.75-76) KA_III,51.20-22 Ro_IV,389 {1/4} ## . (P_6,1.75-76) KA_III,51.20-22 Ro_IV,389 {2/4} drght padntt v iti atra vivajandnm chandasi upasakhyanam kartavyam . (P_6,1.75-76) KA_III,51.20-22 Ro_IV,389 {3/4} vivajanasya chatram , vivajanasya cchatram . (P_6,1.75-76) KA_III,51.20-22 Ro_IV,389 {4/4} na chym kurava aparm , nac chym kurava aparm . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {1/49} iggrahaam kimartham . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {2/49} iha m bht . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {3/49} agnicit atra , somasut atra . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {4/49} na etat asti prayojanam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {5/49} jatvam atra bdhakam bhaviyati . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {6/49} ##. asiddham atra jatvam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {7/49} tasya asiddhatvt yadea prpnoti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {8/49} ## . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {9/49} ya ca apadnta hal aca ca prva tasya prpnoti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {10/49} pacati iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {11/49} evam tarhi ## . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {12/49} drghasya ya deam vakymi . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {13/49} tat drghagrahaam kartavyam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {14/49} na kartavyam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {15/49} praktam anuvartate . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {16/49} kva praktam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {17/49} drght padntt v iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {18/49} tat vai pacamnirdiam ahnirdiena ca iha artha . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {19/49} aci iti e saptam drght iti pacamy ahm prakalpayiyati tasmin iti nirdie prvasya iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {20/49} bhavet siddham kumr atra , brahmabandhvartham iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {21/49} idam tu na sidhyati . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {22/49} dadhi atra , madhu atra iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {23/49} ## . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {24/49} hrasvagrahaam api praktam anuvartate . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {25/49} kva praktam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {26/49} hrasvyasya piti kti tuk iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {27/49} yadi tat anuvartate drght padntt v iti hrasvt api padntt vikalpena prpnoti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {28/49} ## . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {29/49} sambandham anuvartiyate . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {30/49} hrasvyasya piti kti tuk . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {31/49} sahitym hrasvyasya piti kti tuk . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {32/49} che ca hrasvyasya piti kti tuk . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {33/49} mo ca hrasvyasya piti kti tuk . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {34/49} drght padntt v hrasvyasya piti kti tuk . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {35/49} tata ika ya aci . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {36/49} hrasvyasya iti vartate . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {37/49} piti kti tuk iti nivttam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {38/49} iha tarhi prpnoti cayanam , cyaka , lavaam , lvaka . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {39/49} aydaya atra bdhak bhaviyanti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {40/49} iha tarhi prpnoti khav indra , ml indra , khav elak , ml elak . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {41/49} ## . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {42/49} guavddh atra bdhike bhaviyata . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {43/49} idam tarhi prayojanam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {44/49} ika aci ya eva syt . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {45/49} yat anyat prpnoti tat m bht iti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {46/49} kim ca anyat prpnoti . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {47/49} kalam . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {48/49} sinnityasamsayo kalapratiedham codayiyati . (P_6,1.77.1) KA_III,52.2-53.6 Ro_IV,389-391 {49/49} sa na vaktavya bhavati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {1/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {2/39} yadea plutaprvasya ca iti vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {3/39} agn3i* indram , agn3y indram , pa3u* udakam , pa3v udakam , agn3i* , agn3y , pa3u* , pa3v . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {4/39} kim puna kraam na sidhyati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {5/39} asiddha pluta plutavikrau ca imau . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {6/39} siddha pluta svarasandhiu . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {7/39} katham jyate . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {8/39} yat ayam plutapraghy aci iti plutasya praktibhvam sti tat jpayati crya siddha pluta svarasandhiu iti . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {9/39} katham ktv jpakam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {10/39} sata hi kryia kryea bhavitavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {11/39} idam tarhi prayojanam ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {12/39} drghatvam kalam ca m bht iti . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {13/39} etat api na asti prayojanam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {14/39} rabhyate plutaprvasya yadea tayo yvau aci sahitym iti . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {15/39} tat drghakalapratiedhrtham bhaviyati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {16/39} tat na vaktavyam bhavati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {17/39} nanu ca tasmin api ucyamne idam na vaktavyam bhavati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {18/39} avayam idam vaktavyam yau plutaprvau idutau aplutavikrau tadartham . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {19/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {20/39} yad tarhi asya nibandhanam asti idam eva vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {21/39} tat na vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {22/39} tat api avayam svarrtham vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {23/39} anena hi sati udttasvaritayo yaa iti ea svara prasajyeta . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {24/39} tena puna sati asiddhatvt na bhaviyati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {25/39} yadi tarhi tasya nibandhanam asti tat eva vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {26/39} idam na vaktavyam . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {27/39} nanu ca uktam idam api avayam vaktavyam yau plutaprvau idutau aplutavikrau tadartham . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {28/39} bho3i indram , bho3y indram , bho3i iha bho3y iha iti . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {29/39} chndasam etat dnuvidhi chandasi bhavati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {30/39} yat tarhi na chndasam bho3y indram , bho3y iha iti sma gyati . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {31/39} ea api chandasi dasya anuprayoga kriyate . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {32/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {33/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {34/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {35/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {36/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {37/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {38/39} ## . (P_6,1.77.2) KA_III,53.7-54.4 Ro_IV,391-393 {39/39} ## . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {1/24} ## . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {2/24} vntdee sthninirdea kartavya . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {3/24} okraukrayo iti vaktavyam ekraikrayo m bht iti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {4/24} sa tarhi kartavya . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {5/24} na kartavya . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {6/24} vntagrahaam na kariyate . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {7/24} eca yi pratyaye aydaya bhavanti iti eva siddham . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {8/24} yadi vntagrahaam na kriyate ceyam , jeyam iti atra api prpnoti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {9/24} kayyajayyau akyrthe iti etat niyamrtham bhaviyati . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {10/24} kijyo eva iti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {11/24} tayo tarhi akyrtht anyatra api prpnoti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {12/24} keyam ppam , jeya vala iti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {13/24} ubhayata niyama vijsyate . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {14/24} kijyo eva eca tayo ca akyrthe eva iti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {15/24} iha api tarhi niyamt na prpnoti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {16/24} lavyam , pavyam , avayalvyam , avayapvyam . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {17/24} tulyajtyasya niyama . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {18/24} ka ca tulyajtya . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {19/24} yathjtyaka kijyo ec . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {20/24} kathajtyaka kijyo ec . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {21/24} ekra . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {22/24} evam api ryam icchati , raiyati , atra api prpnoti . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {23/24} ryi chndasa . (P_6,1.79.1) KA_III,54.6-16 Ro_IV,393-394 {24/24} dnuvidhi chandasi bhavati . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {1/8} ## . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {2/8} go ytau chandasi upasakhynam kartavyam . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {3/8} a na mitrvaru ghtai gavytim ukatam . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {4/8} goytim iti eva anyatra . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {5/8} ## . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {6/8} adhvaparime ca go ytau upasakhynam kartavyam . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {7/8} gavytim adhvnam gata . (P_6,1.79.2) KA_III,54.17-22 Ro_IV, 394 {8/8} goytim iti eva anyatra . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {1/13} evakra kimartha . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {2/13} niyamrtha . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {3/13} na etat prayojanam . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {4/13} na etat asti prayojanam . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {5/13} siddhe vidhi rabhyama antarea evakram niyamrtha bhaviyati . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {6/13} iata avadhrartha tarhi . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {7/13} yath evam vijyeta . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {8/13} dhto tannimittasya eva iti . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {9/13} m evam vijyi . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {10/13} dhto eva tannimittasya iti . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {11/13} kim ca syt . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {12/13} adhto tannimittasya na syt . (P_6,1.80) KA_III,54.24-55.2 Ro_IV,394 {13/13} akavyam dru , picavya krpsa iti . (P_6,1.82) KA_III,55.4-5 Ro_IV,395 {1/5} tat iti anena kim pratinirdiyate . (P_6,1.82) KA_III,55.4-5 Ro_IV,395 {2/5} sa eva krtyartha . (P_6,1.82) KA_III,55.4-5 Ro_IV,395 {3/5} iha m bht . (P_6,1.82) KA_III,55.4-5 Ro_IV,395 {4/5} kreyam na dhnyam . (P_6,1.82) KA_III,55.4-5 Ro_IV,395 {5/5} na ca asti krayyam iti . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {1/14} ## . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {2/14} bhayydiprakarae hradayy upasakhynam kartavyam . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {3/14} hradayy pa . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {4/14} ## . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {5/14} arasya ca hradasya ca ata av vaktaya . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {6/14} hradavy pa . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {7/14} aravy vai tejanam . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {8/14} aravyasya pan abhightaka syt . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {9/14} ## . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {10/14} aruvttt v siddham puna siddham etat . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {11/14} ## . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {12/14} jat aru iti api aruabdapravtti dyate . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {13/14} ## . (P_6,1.83) KA_III,55.7-17 Ro_IV,395-396 {14/14} aruhasta iti ca loke arahastam upcaranti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {1/51} ekavacanam kimartham . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {2/51} ## . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {3/51} ekavacanam kriyate eka dea yath syt . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {4/51} pthak dea m bht iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {5/51} ## . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {6/51} na v etat prayojanam asti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {7/51} kim kraam . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {8/51} dravyavat karmacodanym dvayo ekasya abhinirvtte eka dea bhaviyati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {9/51} tat yath dravyeu karmacodanym dvayo ekasya abhinirvtti bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {10/51} anayo playo kaam kuru . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {11/51} anayo mitpiayo ghaam kuru iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {12/51} na ca ucyate ekam iti ekam ca asau karoti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {13/51} kim puna kraam dravyeu karmacodanym dvayo ekasya abhinirvtti bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {14/51} ## . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {15/51} ekavkyabhvt dravyeu karmacodanym dvayo ekasya abhinirvtti bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {16/51} ta ca ekavkyabhvt . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {17/51} vykarae api hi anyatra dvayo sthnino eka dea bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {18/51} jvaratvarasrivyavimavm upadhy ca . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {19/51} bhrasja ropadhayo ram anyatarasym iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {20/51} yat tvat ucyate ekavkyabhvt iti tat na . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {21/51} artht prakarat v loke dvayo ekasya abhinirvtti bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {22/51} ta ca artht prakarat v . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {23/51} vykarae api hi anyatra dvayo sthnino dvau deau bhavata . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {24/51} radbhym nihta na prvasya ca da . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {25/51} ubhau sbhysasya iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {26/51} katham yat tat uktam vykarae api hi anyatra dvayo sthnino eka dea bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {27/51} jvaratvarasrivyavimavm upadhy ca . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {28/51} bhrasja ropadhayo ram anyatarasym iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {29/51} iha tvat jvaratvarasrivyavimavm upadhy ca iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {30/51} stm dvau hau . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {31/51} na asti doa . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {32/51} savaradrghatvena siddham . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {33/51} iha bhrasja ropadhayo ram anyatarasym iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {34/51} vakyati hi etat . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {35/51} bhrasja ropadhayo lopa gama ram vidhyate iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {36/51} yat ucyate artht prakarat v iti tat na . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {37/51} kim kraam . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {38/51} ekavkyabhvt eva loke dvayo ekasya abhinirvtti bhavati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {39/51} ta ca ekavkyabhvt . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {40/51} aga hi bhavn grmyam psulapdam aprakaraajam gatam bravtu anayo playo kaam kuru . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {41/51} anayo mitpiayo ghaam kuru iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {42/51} ekam eva asau kariyati . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {43/51} katham yat uktam vykarae api hi anyatra dvayo sthnino dvau deau bhavata . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {44/51} radbhym nihta na prvasya ca da . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {45/51} ubhau sbhysasya iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {46/51} iha tvat radbhym nihta na prvasya ca da iti dve vkye . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {47/51} katham . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {48/51} yogavibhga kariyate . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {49/51} radbhym nihta na . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {50/51} tata prvasya ca da iti . (P_6,1.84.1) KA_III,56.2-57.6 Ro_IV,396-398 {51/51} iha ubhau sbhysasya iti ubhaugrahaasmarthyt dvau deau bhaviyata . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {1/59} ## atra avayave strrthasampratyaya prpnoti yath loke . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {2/59} tat yath loke . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {3/59} vasante brhmaa agnn dadhta iti sakt dhya kta strrtha iti ktv puna pravtti na bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {4/59} tath garbhame brhmaa upaneya iti sakt upanya kta strrtha iti ktv puna pravtti na bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {5/59} tath tri hdayagambhi adbhi aabdbhi upaspet iti sakt upaspya kta strrtha iti ktv puna pravtti na bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {6/59} evam iha api khavendre kta strrtha iti ktv mlendrdiu na syt . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {7/59} ## . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {8/59} siddham etat . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {9/59} katham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {10/59} dharmopadeanam idam stram . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {11/59} dharmopadeane ca asmin stre anavayavena strrtha sampratyate yath laukikeu vaidikeu ca ktnteu . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {12/59} loke tvat : brhmaa na hantavya . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {13/59} sur na pey iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {14/59} brhmaamtram na hanyate surmtram ca na pyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {15/59} yadi ca avayavena strrthasampratyaya syt ekam ca brhmaam ahatv ekm ca surm aptv anyatra kmacra syt . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {16/59} tath prvavay brhmaa pratyuttheya iti prvavayomtram pratyutthyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {17/59} yadi avayavena strrthasampratyaya syt ekam prvavayasam pratyutthya anyatra kmacra syt . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {18/59} tath vede khalu api . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {19/59} vasante brhmaa agniomdibhi kratubhi yajeta iti agnydhnanimittam vasante vasante ijyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {20/59} yadi avayavena strrthasampratyaya syt sakt iv puna ijy na pravarteta . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {21/59} ubhayath iha loke dyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {22/59} avayavena api strrthasampratyaya anavayavena api . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {23/59} katham puna idam ubhayam labhyam . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {24/59} labhyam iti ha . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {25/59} katham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {26/59} iha tvat vasante brhmaa agnn dadhta iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {27/59} agnydhnam yajamukhaprtipattyartham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {28/59} sakt dhya kta strrtha pratipannam yajam iti ktv puna pravtti na bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {29/59} ata atra avayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {30/59} tath garbhame brhmaa upaneya iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {31/59} upanayanam saskrrtham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {32/59} sakt ca asau upanta saskta bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {33/59} ata atra api avayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {34/59} tath tri hdayagambhi adbhi aabdbhi upaspet iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {35/59} upasparanam aucrtham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {36/59} sakt ca asau upaspya uci bhavati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {37/59} ata atra api avayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {38/59} iha idnm brhmaa na hantavya . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {39/59} sur na pey iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {40/59} brhmaavadhe surpne ca mahn doa ukta . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {41/59} sa brhmaavadhamtre surpnamtre ca prasakta . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {42/59} ata atra anavayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {43/59} tath prvavay brhmaa pratyuttheya iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {44/59} prvavayasa apratyutthne doa ukta pratyutthne ca gua . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {45/59} katham . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {46/59} ## . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {47/59} ## iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {48/59} sa ca prrvavayomtre prasakta . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {49/59} ata atra api anavayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {50/59} tath vasante brhmaa agniomdibhi kratubhi yajeta iti ijyy kim cit prayojanam uktam . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {51/59} kim . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {52/59} svarge loke apsarasa enam jy bhtv upaerate iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {53/59} tat ca dvityasy ttyasy ca ijyy bhavitum arhati . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {54/59} ata atra api anavayavena strrtha sampratyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {55/59} tath abdasya api jne prayoge prayojanam uktam . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {56/59} kim . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {57/59} eka abda samyak jta strnvita suprayukta svarge loke kmadhuk bhavati iti . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {58/59} yadi eka abda samyak jta strnvita suprayukta svarge loke kmadhuk bhavati kimartham dvitya ttya ca prayujyate . (P_6,1.84.2) KA_III,57.7-58.17 Ro_IV,399-402 {59/59} na vai kmnm tpti asti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {1/23} atha prvagrahaam kimartham . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {2/23} ## . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {3/23} prvaparagrahaam kriyate parasya deapratiedhrtham . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {4/23} parasya dea m bht . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {5/23} t gua iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {6/23} katham ca prpnoti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {7/23} ## . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {8/23} pacamnirdit hi parasya kryam ucyate . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {9/23} tat yath dvyantarupasargebhya apa t iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {10/23} ## . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {11/23} ahnirdirtham ca prvaparagrahaam kriyate . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {12/23} ahnirdea yath pakalpeta . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {13/23} ## . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {14/23} akriyame hi prvaparagrahae ahyarthasya aprasiddhi syt . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {15/23} kasya . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {16/23} sthneyogatvasya . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {17/23} na ea doa . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {18/23} t iti e pacam aci iti saptamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {19/23} tath ca aci iti e saptam t iti pacamy ahm prakalpayiyati tasmin iti nirdie prvasya iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {20/23} evam tarhi siddhe sati yat prvagrahaam karoti tat jpayati crya na ubhe yugapat prakalpike bhavata iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {21/23} kim etasya jpane prayojanam . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {22/23} yat uktam : saptampacamyo ca bhvt ubhayatra ahprakpti tatra ubhayakryaprasaga iti . (P_6,1.84.3) KA_III,58.18-59.8 Ro_IV,402-403 {23/23} sa na doa bhavati . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {1/32} kimartham idam ucyate . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {2/32} ## . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {3/32} antdivat iti ucyate mirasya deavacant . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {4/32} mirasya ayam dea ucyate . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {5/32} sa na eva prvagrahaena ghyate na api paragrahaena . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {6/32} tat yath krodake sampkte miratvt na eva kragrahaena ghyate na api udakagrahaena . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {7/32} iyate ca grahaam syt iti . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {8/32} tat ca antarea yatnam na sidhyati iti antdivacvacanam . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {9/32} evamartham idam ucyate . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {10/32} asti prayojanam etat . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {11/32} kim tarhi iti . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {12/32} ## . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {13/32} tatra yasya antdivadbhva iyate tannirdea kartavya . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {14/32} asya antavat bhavati asya divat bhavati iti vaktavyam . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {15/32} ## . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {16/32} siddham etat . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {17/32} katham . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {18/32} prvapardhikrt . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {19/32} prvaparayo iti vartate . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {20/32} prvasya kryam prati antavat bhavati . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {21/32} parasya kryam prati divat bhavati . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {22/32} atha yatra ubhayam ryate kim tatra prvasya antavat bhavati hosvit parasya divat bhavati . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {23/32} ubhayata raye na antdivat . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {24/32} kim vaktavyam etat . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {25/32} na hi . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {26/32} katham anucyamnam gasyate . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {27/32} laukika ayam dnta . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {28/32} tat yath loke ya dvayo tulyabalayo preya bhavati sa tayo paryyea kryam karoti . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {29/32} yad tu tam ubhau yugapat preayata nndiku ca krye bhavata tatra yadi asau avirodhth bhavati tata ubhayo na karoti . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {30/32} kim puna kraam ubhayo na karoti . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {31/32} yaugapadysambhavt . (P_6,1.85.1) KA_III,59.10-60.6 Ro_IV, 404-406 {32/32} na asti yaugapadyena sambhava . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {1/118} atha antavattve kni prayojanni . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {2/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {3/118} antavattve bahvacprvapadt hajvidhne prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {4/118} dvdanyika . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {5/118} prvapadottarapadayo ekdea prvapadasaya antavat bhavati yath akyeta kartum bahucprvapadt hac bhavati iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {6/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {7/118} yatra kte api ekdee bahvacprvapadam bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {8/118} tarayodanyika . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {9/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {10/118} pratyayaikdea prvavidhau prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {11/118} madhu pibanti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {12/118} idaito ekdea ita antavat bhavati yath akyeta kartum iti iti pibdea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {13/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {14/118} yatra ekdea na bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {15/118} pibati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {16/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {17/118} vaibhaktasya atve prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {18/118} krapea , surpea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {19/118} uttarapadavibhaktyo ekdea uttarapadasya antavat bhavati yath akyeta kartum ekjuttarapade a bhavati iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {20/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {21/118} yatra ekdea na bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {22/118} krapm , surpam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {23/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {24/118} adasa ttvottve prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {25/118} am atra , am sate , am atra , am ste . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {26/118} adasvibhaktyo ekdea adasa antavat bhavati yath akyeta kartum adasa ase dt u da ma eta t bahuvacane iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {27/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {28/118} yatra ekdea na bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {29/118} ambhi , ambhym . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {30/118} svaritatve prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {31/118} kry , hry . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {32/118} tidatiro ekdea tita antavat bhavati yath akyeta kartum tit svaritam iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {33/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {34/118} yatra ekdea na bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {35/118} krya , hrya . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {36/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {37/118} svaritatvam kriyatm ekdea iti kim atra kartavyam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {38/118} paratvt svaritatvam bhaviyati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {39/118} na ea yukta vipratiedha . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {40/118} nitya ekdea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {41/118} kte api svaritatve prpnoti akte api . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {42/118} anitya ekdea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {43/118} anyathsvarasya kte svaritatve prpnoti anyathsvarasya akte svaritatve prpnoti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {44/118} svarabhinnasya ca prpnuvan vidhi anitya bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {45/118} antaraga tarhi ekdea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {46/118} k antaragat . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {47/118} varau ritya ekdea padasya svaritatvam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {48/118} svaritatvam api antaragam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {49/118} katham . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {50/118} uktam etat padagrahaam parimrtham iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {51/118} ubhayo antaragayo paratvt svaritatvam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {52/118} svaritatve kte ntaryata svaritnudttayo ekdea svarita bhaviyati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {53/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {54/118} atha v prtipadikagrahae ligaviitasya api graham bhavati iti evam atra svaritatvam bhaviyati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {55/118} prvapadntodttatvam ca prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {56/118} guodakam , mathitodakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {57/118} prvapadottarapadayo ekdea prvapadasya antavat bhavati yath akyeta kartum udake akevale prvapadasya anta udtta bhavati iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {58/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {59/118} yatra akdea na bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {60/118} udavidudakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {61/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {62/118} prvapadntodttatvam ca vipratiedht . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {63/118} prvapadntodttatvam kriyatm ekdea iti kim atra kartavyam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {64/118} paratvt prvapadntodttatvam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {65/118} prvapadntodttatvasya avaka udavidudakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {66/118} ekdeasya avaka dagram , kupgram . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {67/118} iha ubhayam prpnoti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {68/118} mathitodakam , guodakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {69/118} prvapadntodttatvam bhavati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {70/118} sa ca avayam vipratiedha rayayitavya . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {71/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {72/118} ekdee hi svaritasya aprasiddhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {73/118} ya hi manyate astu atra ekdea ekdee kte prvapadntodttatvam bhaviyati iti svaritatvam tasya na sidhyati svarita v anudtte paddau iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {74/118} mathitodakam , guodakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {75/118} kdantapraktisvaratvam ca prayojanam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {76/118} prit , prit . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {77/118} kdgatyo ekdea gate antavat bhavati yath akyeta kartum gatikrakopapadt kdantam uttarapadam praktisvaram bhavati iti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {78/118} kva tarhi syt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {79/118} yatra na akdea . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {80/118} prakraka , prakaraam .#< kdantapraktisvaratvam ca># . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {81/118} kdantapraktisvaratvam ca vipratiedht . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {82/118} kdantapraktisvaratvam kriyatm ekdea iti kim atra kartavyam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {83/118} paratvt kdantapraktisvaratvam bhavati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {84/118} kdantapraktisvaratvasya avaka prakraka , prakaraam . ekdeasya avaka dagram , kupgram . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {85/118} iha ubhayam prpnoti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {86/118} prit , prit . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {87/118} kdantapraktisvaratvam bhavati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {88/118} sa ca avayam vipratiedha rayayitavya . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {89/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {90/118} ya hi manyate astu atra ekdea ekdee kte kdantapraktisvaratvam bhaviyati iti kdantapraktisvaratvam tasya na sidhyati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {91/118} kim kraam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {92/118} uttarapadasya aparatvt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {93/118} na hi idnm ekdee kte uttarapadam param bhavati . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {94/118} nanu ca antdivadbhvena param . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {95/118} ubhayata raye na antdivat . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {96/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {97/118} uttarapadavddhi ca ekdet bhavati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {98/118} uttarapadavddhe avaka prvatraigartaka, aparatraigartaka . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {99/118} ekdeasya avaka dagram , kupgram . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {100/118} iha ubhayam prpnoti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {101/118} prvaiukmaama , aparaiukmaa . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {102/118} uttarapadavddhi bhavati vipratiedhena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {103/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {104/118} ekdea tu prpnoti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {105/118} kim kraam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {106/118} antaragasya balyastvt . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {107/118} antaragam balya . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {108/118} tatra ka doa . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {109/118} ## . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {110/118} tatra vddhi vidhey . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {111/118} na ea doa . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {112/118} cryapravtti jpayati prvottarapadayo tvat kryam bhavati na ekdea iti yat ayam na indrasya parasya iti pratiedham sti . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {113/118} katham ktv jpakam . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {114/118} indre dvau acau . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {115/118} tatra eka yasya ti ca iti lopena hriyate apara ekdeena . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {116/118} tata anacka indra sampanna . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {117/118} tatra ka prasaga vddhe . (P_6,1.85.2) KA_III,60.7-63.7 Ro_IV,406-411 {118/118} payati tu crya prvapadottarapadyo tvatkryam bhavati na ekdea iti tata na indrasya parasya iti pratiedham sti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {1/55} atha divattve kni prayojanni . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {2/55} ## . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {3/55} divattve praghyasajym prayojanam . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {4/55} agn iti , vy iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {5/55} dvivacandvivacanayo ekdea dvivacanasya divat bhavati yath akyeta kartum ddet dvivacanam praghyam iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {6/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {7/55} yatra ekdea na bhavati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {8/55} trapu iti , jatun iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {9/55} ## . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {10/55} suptibvidhiu prayojanam . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {11/55} sup . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {12/55} vke tihati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {13/55} plake tihati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {14/55} subasupo ekdea supa divat bhavati yath akyeta kartum subantam padam iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {15/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {16/55} yatra ekdea na bhavati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {17/55} vka tihati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {18/55} plaka tithati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {19/55} sup . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {20/55} ti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {21/55} pace, yaje iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {22/55} tiatio ekdea tia divat bhavati yath akyeta kartum tiantam padam iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {23/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {24/55} yatra ekdea na bhavati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {25/55} pacati , yajati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {26/55} ti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {27/55} p . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {28/55} khav , ml . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {29/55} abanpo ekdea pa divat bhavati yath akyeta kartum bantt so lopa bhavati iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {30/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {31/55} yatra ekdea na bhavati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {32/55} kruc , uih , devadi . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {33/55} ## . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {34/55} grahae padavidhau prayojanam . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {35/55} adya hate . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {36/55} kad hate . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {37/55} ano ekdea a divat bhavati yath akyeta kartum a yamahana iti tmanepadam bhavati iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {38/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {39/55} yatra ekdea na bhavati . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {40/55} hate . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {41/55} ## . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {42/55} a ca vddhividhau prayojanam . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {43/55} adya aihia . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {44/55} kad aihia . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {45/55} a adyaabdasya ca ekdea a divat bhavati yath akyeta kartum a ca aci vddhi bhavati iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {46/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {47/55} yatra ekdea na . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {48/55} aihia , aikia . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {49/55} ## . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {50/55} kdantaprtipadikatve ca prayojanam . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {51/55} dhraya , praya . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {52/55} kdakto ekdea kta divat bhavati yath akyeta kartum kdantam prtipadikam iti . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {53/55} kva tarhi syt . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {54/55} yatra ekdea na . (P_6,1.85.3) KA_III,63.8-64.8 Ro_IV,411-412 {55/55} kraka , hraka . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {1/41} ## . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {2/41} abhysdnm hrasvatve na antdivat bhavati iti vaktavyam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {3/41} ke puna abhysdaya . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {4/41} abhysohmbrthanadnapusakopasarjanahrasvatvni . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {5/41} abhysahrasvatvam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {6/41} upeyja , upovpa . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {7/41} he hrasvavam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {8/41} upohyate , prohyate , parohyate . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {9/41} ambrthanadnapusakopasarjanahrasvatvni . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {10/41} amba atra , akka atra . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {11/41} kumri idam , kiori idam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {12/41} rastri idam , dhnakuli idam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {13/41} nikaumbi idam , nirvrasi idam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {14/41} abhysohmbrthanadnapusakopasarjanagrahaena grahat hrasvatvam prpnoti . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {15/41} ## . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {16/41} na v etat vaktavyam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {17/41} kim kraam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {18/41} bahiragalakaatvt . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {19/41} antaragam hrasvatvam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {20/41} bahirag ete vidhaya . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {21/41} asiddham bahiragam antarage . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {22/41} ## . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {23/41} varrayavidhau ca na antdivat bhavati iti vaktavyam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {24/41} kim prayojanam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {25/41} ## . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {26/41} iha khavbhi , mlbhi , ata bhisa ais bhavati iti aisbhva prpnoti . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {27/41} na ea doa . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {28/41} taparakaraasmarthyt na bhaviyati . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {29/41} asti anyat taparakarae prayojanam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {30/41} kim . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {31/41} kllapbhi , ubhaybhi . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {32/41} juhva . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {33/41} ta au ala iti autvam prpnoti . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {34/41} asyai ava iti . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {35/41} ea padntt ati iti prvatvam prpnoti . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {36/41} ## . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {37/41} na v vaktavyam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {38/41} kim kraam . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {39/41} atdrpytidet . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {40/41} na iha tdrpyam atidiyate . (P_6,1.85.4) KA_III,64.9-65.6 Ro_IV,413-414 {41/41} rpray vai ete vidhaya atdrpyt na bhaviyanti . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {1/39} kimartham idam ucyate . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {2/39} ## . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {3/39} atvatuko asiddhatvam ucyate dealakaapratiedhtham utsargalakaabhvrtham ca . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {4/39} dealakaapratiedhtham tvat . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {5/39} kosicat . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {6/39} yosicat . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {7/39} ekdee kte ia iti atvam prpnoti . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {8/39} asiddhatvt na bhavati . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {9/39} utsargalakaabhvrtham ca . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {10/39} adhtya , pretya . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {11/39} ekdee kte hrasvasya iti tuk na prpnoti . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {12/39} asiddhatvt bhavati . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {13/39} asti prayojanam etat . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {14/39} kim tarhi iti . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {15/39} ## . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {16/39} tatra utsargalakaasya kryasya aprasiddhi . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {17/39} adhtya , pretya iti . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {18/39} kim kraam . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {19/39} utsargbhvt . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {20/39} hrasvasya iti ucyate na ca atra hrasvam payma . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {21/39} nanu ca atra api asiddhavacant siddham . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {22/39} ## . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {23/39} asiddhavacant siddham iti cet tat na . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {24/39} kim kraam . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {25/39} anyasya asiddhavacant anyasya bhva . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {26/39} na hi anyasya asiddhavacant anyasya prdurbhva bhavati . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {27/39} na hi devadattasya hantari hate devadattasya prdurbhva bhavati . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {28/39} ## . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {29/39} tasmt sthnivadbhva vaktavya asiddhatvam ca . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {30/39} adhtya , pretya iti sthnivadbhva . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {31/39} kosicat , yosicat iti atra asiddhatvam . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {32/39} ## . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {33/39} sthnivadvacanam anarthakam . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {34/39} kim kraam . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {35/39} strsiddhatvt . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {36/39} na anena krysiddhatvam kriyate . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {37/39} kim tarhi . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {38/39} strsiddhatvam anena kriyate . (P_6,1.86.1) KA_III,65.8-66.7 Ro_IV,414-415 {39/39} ekdeastram tukstre asiddham bhavati iti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {1/32} samprasraasu siddha . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {2/32} samprasraasu siddha ekdea iti vaktavyam . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {3/32} akahu , parivu . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {4/32} samprasraa . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {5/32} i . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {6/32} vke cchatram , vke chatram . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {7/32} i . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {8/32} i . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {9/32} apace cchatram , apace chatram . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {10/32} ##. samprasraasu siddha ekdea . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {11/32} kuta . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {12/32} padntapaddyo ekdeasya asiddhavacant . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {13/32} padntapaddyo ekdea asiddha bhavati iti ucyate na ca ea padntapaddyo ekdea . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {14/32} yadi padntapaddyo ekdea asiddha susasy oadh kdhi , supippal oadh kdhi , atra atvam prpnoti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {15/32} tugvidhim prati padntapaddyo ekdea asiddha . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {16/32} atvam prati ekdeamtram asiddham bhavati . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {17/32} yadi atvam prati ekdeamtram asiddham akahu , parivu , atra atvam na prpnoti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {18/32} astu tarhi avieea . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {19/32} katham susasy oadh kdhi , supippal oadh kdhi iti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {20/32} na ea doa . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {21/32} bhrtuputragrahaam jpakam ekdeanimittt atvapratiedhasya . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {22/32} yat ayam kaskdiu bhrtuputragrahaam karoti tat jpayati crya na ekdeanimittt atvam bhavati iti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {23/32} yadi etat jpyate akahu , parivu iti atra atvam na prpnoti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {24/32} tulyajtyakasya jpakam . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {25/32} kim ca tuljyajtyam . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {26/32} ya kupvo . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {27/32} yadi evam vea apratyaye parata u iti prpnoti ut iti ca iyate . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {28/32} yathlakaam aprayukte . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {29/32} atha v na evam vijyate . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {30/32} prvasya ca padde parasya ca padntasya iti . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {31/32} katham tarhi . (P_6,1.86.2) KA_III,66.8-23 Ro_IV,416-418 {32/32} parasya ca padde prvasya ca padntasya iti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {1/49} guagrahaam kimartham na t eka bhavati iti eva ucyeta . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {2/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {3/49} t eka cet gua kena idnm bhaviyati . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {4/49} khavendra , mlendra , khavodakam , mlodakam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {5/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {6/49} sthne prpyamnm antaratama dea bhavati . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {7/49} aidautau api tarhi prapnuta . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {8/49} ##. aidautau na bhaviyata . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {9/49} kim kraam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {10/49} eci hi aidautau ucyete . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {11/49} iha tarhi khavarya , mlarya , kra tarhi prpnoti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {12/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {13/49} ubhayo ya antaratama tena bhavitavyam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {14/49} na ca kra ubhayo antaratama . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {15/49} kra tarhi prpnoti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {16/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {17/49} kra na bhaviyati . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {18/49} kim kraam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {19/49} ti dhtau kra ucyate . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {20/49} tat niyamrtham bhaviyati . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {21/49} krdau dhtau eva na anyatra iti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {22/49} pluta tarhi prpnoti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {23/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {24/49} viaye pluta ucyate . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {25/49} yad ca sa viaya bhavitavyam tad plutena . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {26/49} ##. idam tarhi prayojanam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {27/49} ntaryata trimtracaturmtrm sthne trimtracaturmtr de m bhvan iti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {28/49} khav indra khavendra . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {29/49} khav udakam khavodakam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {30/49} khav khave . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {31/49} khav h khavoh . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {32/49} khav elak khavailak . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {33/49} khav odana khavaudana khav aitikyana khavaitikyana . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {34/49} khav aupagava khavaupagava . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {35/49} atha kriyame api guagrahae kasmt eva atra trimtracaturmtrm sthne trimtracaturmtr de na bhavanti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {36/49} ## . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {37/49} tapare guavddh . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {38/49} nanu ca bho ta para yasmt sa ayam tapara . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {39/49} na iti ha . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {40/49} tt api para tapara iti . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {41/49} yadi tt api para tapara do ap iti iha eva syt . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {42/49} yava stava . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {43/49} lava pava iti atra na syt . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {44/49} na ea takra . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {45/49} ka tarhi . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {46/49} dakra . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {47/49} kim dakre prayojanam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {48/49} atha kim takre prayojanam . (P_6,1.87.1) KA_III,66.25-68.3 Ro_IV,418-420 {49/49} yadi asandehrtha takra dakra api . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {1/17} ## . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {2/17} gue itm upasakhynam kartavyam . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {3/17} i . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {4/17} vke indra , plake indra . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {5/17} . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {6/17} ye indram , te indram . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {7/17} i . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {8/17} apace indram , ayaje indram . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {9/17} kim prayojanam . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {10/17} drghatvabdhanrtham . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {11/17} savaradrghatvam m bht iti . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {12/17} ## . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {13/17} na v kartavyam . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {14/17} kim kraam . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {15/17} bahiragalakaatvt . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {16/17} bahiragalakaam savaradrghatvam . (P_6,1.87.2) KA_III,4-10 Ro_IV,420 {17/17} asiddham bahiragam antarage . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {1/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {2/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {3/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {4/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {5/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {6/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {7/8} ## . (P_6,1.87.3) KA_III,68.11-14 Ro_IV,420 {8/8} ## . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {1/27} kim idam etyedhatyo rpagrahaam hosvit dhtugrahaam . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {2/27} kim ca ata . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {3/27} yadi rpagrahaam siddham upaiti , praiti . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {4/27} upaii , praii iti na sidhyati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {5/27} atha dhtugrahaam siddham etat bhavati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {6/27} kim tarhi iti . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {7/27} ## . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {8/27} ii ikrdau vddhe pratiedha vaktavya . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {9/27} upeta preta iti . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {10/27} ## . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {11/27} yogavibhga kariyate . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {12/27} vddhi eci . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {13/27} tata etyedhatyo . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {14/27} etyedhatyo ca eci vddhi bhavati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {15/27} tata hi . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {16/27} hi ca vddhi bhavati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {17/27} evam api ita eta . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {18/27} upeta , preta iti atra api prpnoti . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {19/27} i pararapam atra bdhakam bhaviyati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {20/27} na aprpte pararpam iyam vddhi rabhyate . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {21/27} s yath ei pararpam bdhate evam i pararpam bdheta . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {22/27} na bdhate . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {23/27} kim kraam . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {24/27} yena na aprpte tasya bdhanam bhavati . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {25/27} na ca aprpte ei pararpam iyam vddhi rabhyate . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {26/27} i pararpe puna prpte ca aprpte ca . (P_6,1.89.1) KA_III,68.16-69.6 Ro_IV,421-422 {27/27} athav purastt apavd anantarn vidhn bdhante iti iyam vddhi ei pararpam bdhiyate na i pararpam . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {1/27} ## . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {2/27} akt hinym vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {3/27} akauhi . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {4/27} ## . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {5/27} prt ha, ha, hi, ea, eya iti eteu vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {6/27} prauha , prauha , pruhi , praia , praiya . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {7/27} ## . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {8/27} svt ra , rin iti etayo vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {9/27} svaira , svair . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {10/27} ringrahaam akyam akartum . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {11/27} katham svar iti . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {12/27} inin etat matvarthyena siddham . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {13/27} svaira asya asti iti svair . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {14/27} ## . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {15/27} te ca ttysamse vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {16/27} sukhrta , dukhrta . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {17/27} te iti kim . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {18/27} sukheta , dukheta . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {19/27} ttygrahaam kim . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {20/27} paramarta . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {21/27} samse iti kim . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {22/27} sukhenarta . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {23/27} ## . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {24/27} pravatsatarakambalvasannm ca e vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {25/27} prram , vatsataram , vasanram . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {26/27} ## .adabhym ca vddhi vaktavy . (P_6,1.89.2) KA_III,69.7-21 Ro_IV,422-423 {27/27} ram , daram . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {1/11} kimartha cakra . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {2/11} vddhe anukarartha . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {3/11} na etat asti prayojanam . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {4/11} prakt vddhi anuvartiyate . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {5/11} idam tarhi prayojanam . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {6/11} ta aci vddhi eva yath syt . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {7/11} yat anyat prpnoti tat m bht iti . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {8/11} kim ca anyat prpnoti . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {9/11} pararpam . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {10/11} usi omku a pararpapratiedham codayiyati . (P_6,1.90) KA_III,70.2-5 Ro_IV,423 {11/11} sa na vaktavya bhavati . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {1/16} dhtau iti kimartham . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {2/16} iha m bht . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {3/16} prarabham vanam . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {4/16} ## . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {5/16} kim uktam . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {6/16} gatyupasargasaj kriyyoge yatkriyyukt prdaya tam prati iti vacanam iti . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {7/16} kriyame api dhtugrahae prarcchaka iti prpnoti . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {8/16} yatkriyyukt prdaya tam prati iti vacant na bhavati . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {9/16} idam tarhi prayojanam . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {10/16} upasargt ti dhtau vddhi eva yath syt . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {11/16} yat anyat prpnoti tat m bht iti . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {12/16} kim ca anyat prpnoti . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {13/16} hrasvatvam . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {14/16} ti aka iti . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {15/16} ti hrasvt upasargt vddhi prvavipratiedhena iti codayiyati . (P_6,1.91.1) KA_III,70.7-14 Ro_IV,423-424 {16/16} sa na vaktavya bhavati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {1/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {2/188} che tuk bhavati iti asmt sambuddhigua bhavati vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {3/188} che tuk bhavati iti asya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {4/188} icchati , gacchati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {5/188} sambuddhiguasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {6/188} agne, vyo . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {7/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {8/188} agnec chatram , agne chatram , vyoc chatram , vyo chatram . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {9/188} sambuddhigua bhavati vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {10/188} sa tarhi vipratiedha vaktavya . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {11/188} ##. na v vaktavya . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {12/188} kim kaam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {13/188} bahiragalakaatvt . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {14/188} bahiragalakaa tuk antaragalakaa sambuddhigua . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {15/188} asiddham bahiragam antarage . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {16/188} antarea vipratiedham antarea api ca etm paribhm siddham . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {17/188} katham . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {18/188} idam iha sampradhryam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {19/188} sambuddhilopa kriyatm gua iti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {20/188} kim atra kartavyam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {21/188} paratvt gua . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {22/188} nitya sambuddhilopa . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {23/188} kte api gue prpnoti akte api . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {24/188} gua api nitya . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {25/188} kte api samubuddhilope prpnoti akte api . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {26/188} anitya gua . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {27/188} na hi kte sambuddhilope prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {28/188} tvati eva chena nantaryam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {29/188} tatra tuk bhavitavyam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {30/188} tasmt suhu ucyate . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {31/188} che tuka sambuddhigua . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {32/188} na v bahiragalakaatvt iti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {33/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {34/188} samprasraadrghatvayallopbhysagudaya ca tuka bhavanti vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {35/188} samprasraadrghatvasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {36/188} hta , jna , savta , na . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {37/188} tuka avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {38/188} agnicit , somasut . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {39/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {40/188} parivu , akahu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {41/188} ilopasya avaka .kra , hra . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {42/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {43/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {44/188} prakrya gata . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {45/188} prahrya gata . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {46/188} allopasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {47/188} cikrit , jihrit . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {48/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {49/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {50/188} pracikrya gata , prajihrya gata . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {51/188} abhysagudaya ca tuka bhavanti vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {52/188} ke puna abhysagudaya . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {53/188} hrasvatvttvettvagu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {54/188} hrasvatvasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {55/188} papatu , papu , tasthatu , tasthu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {56/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {57/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {58/188} apacacchatu , apacacchu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {59/188} attvasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {60/188} cakratu , cakru . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {61/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {62/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {63/188} apacacchdatu , apacacchdu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {64/188} ittvasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {65/188} pipakati , yiyakati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {66/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {67/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {68/188} cicchdayiati , cicchardayiati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {69/188} guasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {70/188} lolyate , bebhidyate . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {71/188} tuka sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {72/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {73/188} cecchidyate , cocchupyate . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {74/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {75/188} yaadet t gua bhavati vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {76/188} yaadeasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {77/188} dadhi atra , madhu atra . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {78/188} t guasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {79/188} khavendra , khavodakam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {80/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {81/188} vka atra, plaka atra . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {82/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {83/188} irurguavddhividhaya ca yaadet bhavanti vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {84/188} iruro avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {85/188} stram , niprt pi . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {86/188} yaadeasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {87/188} cakratu , cakru . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {88/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {89/188} dre hi adhv jaguri . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {90/188} mitrvaruau taturi . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {91/188} kirati , girati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {92/188} guavddhyo avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {93/188} cet , gau . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {94/188} yaadeasya sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {95/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {96/188} cayanam , cyaka , lavanam , lvaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {97/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {98/188} bhalopadhtuprtipadikapratyayasamsntodttanivttisvar ekdet ca yaadet ca bhavanti vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {99/188} bhalopasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {100/188} grgya , vtsya . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {101/188} ekdeayadeayo avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {102/188} dadhndra , madhdakam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {103/188} dadhi atra , madhu atra. iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {104/188} dk , dkyaa , plk , plkyaa . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {105/188} aci bhalopa ekdet bhavati viprtiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {106/188} aci bhalopasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {107/188} dk , dkyaa , plk , plkyaa . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {108/188} ekdeasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {109/188} dagram , kupgram . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {110/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {111/188} ggeya gga . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {112/188} dhtusvarasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {113/188} pacati , pahati . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {114/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {115/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {116/188} ryartham , r . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {117/188} prtipadikasvarasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {118/188} mra . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {119/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {120/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {121/188} agnyudakam , vkrtham . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {122/188} pratyayasvarasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {123/188} cikru , aupagava . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {124/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {125/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {126/188} cikruartham , aupagavrtham . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {127/188} samsntodttasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {128/188} rjapurua , brhmaakambala . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {129/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {130/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {131/188} rjavaidyartham , rjavaid hate . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {132/188} udttanivttisvarasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {133/188} nad , kumr . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {134/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {135/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {136/188} kumryartham , kumr hate . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {137/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {138/188} allopllopau ca rdhadhtuke ekdet bhavata vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {139/188} allopasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {140/188} cikrit , jihrit . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {141/188} ekdeasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {142/188} pacanti , pahanti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {143/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {144/188} cikraka , jihraka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {145/188} llopasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {146/188} papi somam , dadi ga . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {147/188} ekdeasya avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {148/188} ynti , vnti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {149/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {150/188} yayatu , yayu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {151/188} ## . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {152/188} iyauvaguavddhiitkinmitprvapadavikr ca ekdeayadebhym bhavanti vipratiedhena . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {153/188} iyauvao avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {154/188} riyau , riya , bhruvau , bhruva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {155/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {156/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {157/188} cikiyiva , cikiyima , luluvatu , luluvu , pupuvatu , pupuvu . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {158/188} guavddhyo avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {159/188} cet , gau . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {160/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {161/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {162/188} sdhucy , sucy , nagnambhvuka adhvaryu , ayit , ayitum . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {163/188} ita avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {164/188} agnnm , indnm . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {165/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {166/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {167/188} vkm , plakm . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {168/188} kita avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {169/188} sdhudy , suhudy . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {170/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {171/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {172/188} dyaka , dhyaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {173/188} mita avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {174/188} trapu , jatun . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {175/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {176/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {177/188} asthni , dadhni , atisakhni brhmaakulni . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {178/188} prvapadavikrm avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {179/188} hotpotrau . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {180/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {181/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {182/188} neodgtrau gnendram . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {183/188} uttarapadavikr ca iti vaktavyam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {184/188} uttarapadavikrm avaka . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {185/188} sampam , durpam . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {186/188} ekdeayadeayo sa eva . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {187/188} iha ubhayam prpnoti . (P_6,1.91.2) KA_III,70.15-73.14 Ro_IV,424-431 {188/188} prepam , parepam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {1/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {2/77} ota tii pratiedha vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {3/77} acinavam , asunavam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {4/77} sa tarhi pratiedha vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {5/77} na vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {6/77} gograhaam kariyate . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {7/77} gota iti vaktavyam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {8/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {9/77} gograhae dyo upasakhyanam kartavyam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {10/77} dyam gaccha . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {11/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {12/77} samst ca pratiedha vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {13/77} citragum paya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {14/77} abalagum paya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {15/77} nanu ca ota iti ucyamne api samst pratiedha vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {16/77} na vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {17/77} hrasvatve kte na bhaviyati . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {18/77} idam iha sampradhryam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {19/77} tvam kriyatm hrasvatvam iti kim atra kartavyam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {20/77} paratvt tvam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {21/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {22/77} na v vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {23/77} kim kraam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {24/77} bahiragalakaatvt . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {25/77} bahiragalakaam tvam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {26/77} antaragam hrasvatvam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {27/77} asiddham bahiragam antarage . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {28/77} nanu ca gota iti ucyamne api samst pratiedha na vaktavya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {29/77} katham . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {30/77} hrasvatve kte na bhaviyati . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {31/77} sthnivadbhvt prpnoti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {32/77} nanu ca ota iti ucyamne api sthnivadbhvt prpnoti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {33/77} na iti ha . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {34/77} analvidhau sthnivadbhva . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {35/77} gota iti ucyamne api na doa . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {36/77} pratiidhyate atra sthnivadbhva . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {37/77} go prvaitvtvasvareu sthnivat na bhavati iti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {38/77} sa eva tarhi doa . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {39/77} gograhae dyo upasakhyanam iti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {40/77} stram ca bhidyate . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {41/77} yathnysam eva astu . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {42/77} nanu ca uktam ota tii pratiedha iti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {43/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {44/77} supi iti vartate . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {45/77} kva praktam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {46/77} v supi piale iti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {47/77} yadi anuvartate iha api vibh prpnoti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {48/77} subgrahaam anuvartate . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {49/77} vgrahaam nivttam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {50/77} katham puna ekayoganirdiayo ekadea anuvartate ekadea na . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {51/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {52/77} ekayognirdinm api ekadenuvtti bhavati . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {53/77} anyatra api . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {54/77} na avayam iha eva . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {55/77} kva anyatra . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {56/77} alugadhikra prk naa . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {57/77} uttarapadhikra prk agdhikra . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {58/77} evam api ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {59/77} ami upasakhynam kartavyam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {60/77} gm paya . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {61/77} kim puna kraam na sidhyati . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {62/77} vddhibalyastvt . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {63/77} paratvt vddhi prpnoti . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {64/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {65/77} na v vaktavyam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {66/77} kim kraam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {67/77} anavakatvt . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {68/77} anavakam tvam vddhim bdhiyate . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {69/77} svakam tvam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {70/77} ka avaka . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {71/77} dym gaccha . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {72/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {73/77} dyo ca sarvanmasthne vddhi vidhey . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {74/77} kim prayojanam . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {75/77} ## . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {76/77} yat dyava indra te ata atam bhum uta syu . (P_6,1.93) KA_III,73.16-75.8 Ro_IV,431-433 {77/77} yvat ca idnm dyo api sarvanmasthne vddhi ucyate anavakam tvam vddhim bdhiyate . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {1/31} ## . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {2/31} pararpaprakarae tu , nu, iti etayo vakrdau nipte upasakhynam kartavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {3/31} tu vai tvai , nu vai nvai . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {4/31} vakrdau iti kimartham . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {5/31} tvvat , nvvat . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {6/31} nipte iti kimartham . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {7/31} tu vni , nu vni . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {8/31} ## . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {9/31} na v kartavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {10/31} kim kraam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {11/31} niptaikatvt . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {12/31} eka eva ayam nipta . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {13/31} tvai , nvai . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {14/31} ## . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {15/31} eve ca aniyoge pararpam vaktavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {16/31} iha eva , iheva . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {17/31} adyeva . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {18/31} aniyoge iti kimartham . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {19/31} ihaiva bhava ma sma g . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {20/31} atraiva tvam iha vayam suev . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {21/31} ## . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {22/31} akandhvdiu ca pararpam vaktavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {23/31} aka-andhu akandhu , kula-a , kula , sma-anta smanta . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {24/31} keeu iti vaktavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {25/31} ya hi smna anta smnta sa bhavati . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {26/31} ##. otvohayo samse v pararpam vaktavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {27/31} sthlautu , sthlotu . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {28/31} bimbauth , bimboh . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {29/31} ## . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {30/31} emandiu chandasi pararpam vaktavyam . (P_6,1.94) KA_III,75.10-76.5 Ro_IV,434-435 {31/31} apam tveman sdaymi apam todayan sdaymi iti . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {1/17} kimartha cakra . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {2/17} ei iti anukyate . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {3/17} kim prayojanam . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {4/17} iha m bht . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {5/17} adya yt , adyryt , kadryt . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {6/17} na etat asti prayojanam . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {7/17} adyaryt iti eva bhavitavyam . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {8/17} evam hi saung pahanti . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {9/17} ca anarthaka anadhikrt ea . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {10/17} ## . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {11/17} usi pararpe omo ca a pratiedha vaktavya . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {12/17} ausryat , auhyat , aukryat . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {13/17} sa tarhi pratiedha vaktavya . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {14/17} na vaktavya . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {15/17} uktam ta ca iti atra cakrasya prayojanam . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {16/17} vddhi eva yath syt . (P_6,1.95) KA_III,76.8-14 Ro_IV,435 {17/17} yat anyat prpnoti tat m bht iti . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {1/13} apadntt iti kimartham . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {2/13} k , usr , kosr . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {3/13} apadntt iti akyam akartum . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {4/13} kasmt na bhavati k , usr , kosr . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {5/13} arthavadgrahae na anarthakasya iti . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {6/13} na e paribh iha aky vijtum . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {7/13} iha hi doa syt . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {8/13} bhindy-us , bhindyu , chindy-us, chindyu . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {9/13} evam tarhi lakaapratipadoktayo pratipadoktasya eva iti evam na bhaviyati . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {10/13} uttarrtham tarhi apadntagrahaam kartavyam . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {11/13} ata gue apadntt yath syt . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {12/13} iha m bht . (P_6,1.96) KA_III,76.16-21 Ro_IV,436 {13/13} dagram , kupgram iti . (P_6,1.98) KA_III,77.2-3 Ro_IV,436 {1/5} ## . (P_6,1.98) KA_III,77.2-3 Ro_IV,436 {2/5} itau anekjgrahaam kartavyam . (P_6,1.98) KA_III,77.2-3 Ro_IV,436 {3/5} kim prayojanam . (P_6,1.98) KA_III,77.2-3 Ro_IV,436 {4/5} radartham . (P_6,1.98) KA_III,77.2-3 Ro_IV,436 {5/5} rat iti . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {1/9} ## . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {2/9} nityam mreite ci pararpam kartavyam . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {3/9} paapayati . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {4/9} ## . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {5/9} atha v akrntam etad udharaam . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {6/9} bhavet siddham yad akrntam . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {7/9} yad tu khalu acchabdntam tad na sidhyati . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {8/9} vicitr taddhitavttaya . (P_6,1.99) KA_III,77.5-9 Ro_IV,437 {9/9} na ata taddhita utpadyate . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {1/6} ## . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {2/6} savaradrghatve ti v bhavati iti vaktavyam . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {3/6} hot kra , hotkra . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {4/6} ## . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {5/6} lti v bhavati iti vaktavyam . (P_6,1.101) KA_III,77.11-4 Ro_IV,437 {6/6} hot kra , hotlkra . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {1/40} prathamyo iti ucyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {2/40} kayo iha prathamyo grahaam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {3/40} kim vibhaktyo hosvit pratyayayo . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {4/40} vibhaktyo iti ha . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {5/40} katham jyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {6/40} aci iti vartate na ca ajdau prathamau pratyayau sta . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {7/40} nanu ca evam vijyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {8/40} ajd yau prathamau ajdnm v yau prathamau iti . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {9/40} yat tarhi tasmt asa na pusi iti anukrntam prvasavaram pratinirdiati tat jpayati crya vibhaktyo grahaam iti . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {10/40} atha v supi iti vartate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {11/40} atham kimartham prvasavaradrgha ami prvatvam ca ucyate na prathamyo prvasavara iti eva siddham . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {12/40} na sidhyati . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {13/40} prathamyo prvasavara iti ucyamne ami api drgha prpnoti . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {14/40} vkam , plakam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {15/40} na ea doa . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {16/40} yat prvasmin yoge drghagrahaam tat uttaratra nivttam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {17/40} evam api idam iha prvasavaragrahaam kriyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {18/40} tena ami api prvasavara prasajyeta . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {19/40} vkam , plakam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {20/40} dvimtra prpnoti . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {21/40} na ea doa . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {22/40} savaragrahaam na kariyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {23/40} yadi savaragrahaam na kriyate kuta vyavasth . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {24/40} ntaryata . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {25/40} yadi evam agn vy trimtra prpnoti vkam , plakam dvimtra . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {26/40} tasmt savaragrahaam kartavyam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {27/40} tasmin ca kriyame drghagrahaam anuvartate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {28/40} tasmin anuvartamne ami prva iti api vaktavyam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {29/40} atha kimartham pthak ucyate na iha eka eva ucyeta . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {30/40} prathamayo prvasavara ami ca iti . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {31/40} yadi prathamayo prvasavaradrgha ami ca iti ucyate tana ami api drgha prasajyeta . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {32/40} vkam , plakam . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {33/40} na ea doa . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {34/40} drghagrahaam nivartayiyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {35/40} evam api prvasavara prasajyeta . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {36/40} savaragrahaam na kariyate . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {37/40} yadi savaragrahaam na kriyate prvasmin yoge vipratiiddham . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {38/40} yadi prva na drgha atha drgha na prva . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {39/40} prva drgha ca iti vipratiiddham . (P_6,1.102.1) KA_III,78.2-19 Ro_IV,438-441 {40/40} tasmt ubhayam rabdhavyam pthak ca kartavyam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {1/107} ## . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {2/107} prathamayo iti yogavibhga kartavya . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {3/107} prathamayo eka savaradrgha bhavati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {4/107} tata prvasavara . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {5/107} prvasavaradrgha bhavati eka prathamayo iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {6/107} kimartha yogavibhga . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {7/107} savaradrghatvam yath syt . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {8/107} ## . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {9/107} ekayoge hi sati jaaho pararpam prasajyeta . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {10/107} vk , plak , vkn , plakn . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {11/107} nanu ca prvasavaradrghatvam pararpam bdhiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {12/107} na utsahate bdhitum . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {13/107} kim kraam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {14/107} ## . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {15/107} dguayadeau utsargau . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {16/107} tayo apavd vddhisavaradrghaprvasavarde tem sarvem pararpam apavda . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {17/107} tat sarvabdhakam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {18/107} sarvabdhakatvt prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {19/107} atha kriyame api yogavibhge yvat pararpam apavda kasmt eva na bdhate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {20/107} yogavibhga anyastranivttiyartha . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {21/107} yogavibhga anyastranivttiyartha vijyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {22/107} ##. yogavibhga anyastranivttiyartha cet ami atiprasaga bhavati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {23/107} vkam , plakam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {24/107} yath eva hi yogavibhga pararpam bdhate evam ami prvatvam api bdheta . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {25/107} ## . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {26/107} natvasya ca abhva . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {27/107} vkn , plakn . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {28/107} kim kraam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {29/107} ca tasmt iti anantaranirdet . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {30/107} tasmt iti anena anantara yoga pratinirdiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {31/107} kim puna kraam tasmt iti anena anantara yoga pratinirdiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {32/107} iha m bht . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {33/107} etn g paya [R: etn g catura balivardn paya] iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {34/107} astu tarhi ekayoga eva . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {35/107} nanu ca uktam ekayoge hi jaaho pararpaprasaga iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {36/107} na ea doa . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {37/107} ## . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {38/107} yat ayam na t ici iti ijgrahaam karoti tat jpayati crya na jaaso pararpam bhavati iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {39/107} katham ktv jpakam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {40/107} ijgrahaasya idam prayojanam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {41/107} iha m bht . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {42/107} vk , plak , vkn , plakn . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {43/107} yadi ca jaaso pararpam syt ijgrahaam anarthakam syt . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {44/107} payati tu crya na jaaso pararpam bhavati iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {45/107} tata ijgrahaam karoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {46/107} na etat asti jpakam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {47/107} uttarrtham etat syt . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {48/107} drght jasi ca ici ca iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {49/107} yadi uttarrtham etat syt atra eva ayam ijdgrahaam kurvta . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {50/107} iha api tarhi kriyamam yadi uttarrtham na jpakam bhavati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {51/107} evam tarhi yadi uttarrtham etat syt na eva ayam ijdgrahaam kurvta na api jasgrahaam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {52/107} etvat ayam bryt . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {53/107} drght asi prvasavara bhavati iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {54/107} tat niyamrtham bhaviyati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {55/107} drght asi eva na anyatra iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {56/107} sa ayam evam laghyas nysena siddhe yat ijgrahaam karoti tat jpayati crya na jaaso pararpam bhavati iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {57/107} atha v puna astu yogavibhga . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {58/107} nanu ca uktam yogavibhga anyastranivttiyartha cet ami atiprasaga iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {59/107} na ea doa . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {60/107} ami api yogavibhga kariyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {61/107} ami . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {62/107} ami yat uktam tat na bhavati iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {63/107} tata prva . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {64/107} prva ca bhavati ami iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {65/107} yat api ucyate nakrbhva ca tasmt iti anantaranirdet iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {66/107} ka puna arhati tasmt iti anena anantaram yogam pratinirdeum . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {67/107} evam kila pratinirdiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {68/107} tasmt prvasavaradrght iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {69/107} tat ca na . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {70/107} evam pratinirdiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {71/107} tasmt aka savart iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {72/107} atha v tasmt prathamyo drght iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {73/107} atha v puna astu ami ekayoga . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {74/107} nanu ca uktam yogavibhga anyastranivttiyartha cet ami atiprasaga iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {75/107} na ea doa . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {76/107} madhye apavd prvn vidhn bdhante iti evam ayam yogavibhga pararpam bdhiyate ami prvatvam na bdhiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {77/107} yadi etat asti madhye apavd purastt apavd iti na artha ekena api yogavibhgena . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {78/107} purastt apavd anantarn vidhn bdhante iti evam pararpam savaradrghatvam bdhiyate prathamayo prvasavaradrghatvam na bdhiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {79/107} atha v saptame yogavibhga kariyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {80/107} idam asti ata drgha yai supi ca iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {81/107} tata vakymi bahuvacane . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {82/107} bahuvacane ca ata drgha bhavati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {83/107} ekra ca bhavati bahuvacane jhali iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {84/107} iha api tarhi prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {85/107} vm , plakm . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {86/107} tatra ka doa . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {87/107} drghatve kte hrasvraya nu na prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {88/107} idam iha sampradhryam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {89/107} drghatvam kriyatm nu iti kim atra kartavyam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {90/107} paratvt drghatvam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {91/107} nityam khalu api drghatvam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {92/107} kte api nui prpnoti akte api . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {93/107} nityatvt paratvt ca drghatve kte hrasvraya nu na prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {94/107} evam tarhi dgrahaam iha api praktam anuvartate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {95/107} kva praktam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {96/107} t jase asuk iti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {97/107} tena kte api drghatve nu bhaviyati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {98/107} iha api tarhi prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {99/107} kllapm , ubhaym . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {100/107} ta lopa atra bdhaka bhaviyati . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {101/107} idam iha sampradhryam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {102/107} lopa kriyatm nu iti kim atra kartavyam . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {103/107} paratvt nu . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {104/107} evam tarhi hrasvanadypa nu iti atra ta dhto iti ta lopa sambandham anuvartiyate . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {105/107} iha api tarhi prpnoti . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {106/107} kllapnm brhmaakulnm . (P_6,1.102.2) KA_III,78.20-80.21 Ro_IV,441-446 {107/107} napusakasya na iti anuvartiyate . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {1/26} kim idam natvam pusm bahutve bhavati hosvit puabdt bahuu . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {2/26} ka ca atra viea . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {3/26} ## . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {4/26} tat na sidhyati . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {5/26} bhrkusn paya iti . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {6/26} ## . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {7/26} tat na sidhyati . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {8/26} ahn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {9/26} paakn paya iti . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {10/26} ##. strabdt ca prpnoti : cac paya , vadhrik paya , kharaku paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {11/26} astu tarhi puabdt bahuu . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {12/26} ##. sthrn paya iti . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {13/26} ## . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {14/26} apatyam ca na sidhyati . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {15/26} kuinn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {16/26} ararakn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {17/26} ##. puspradhn ete abd . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {18/26} tata natvam bhaviyati . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {19/26} ## . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {20/26} bhrkusn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {21/26} ahn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {22/26} paakn paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {23/26} cac paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {24/26} vadhrik paya . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {25/26} kharaku paya iti . (P_6,1.103) KA_III,80.23-81.19 Ro_IV,446-448 {26/26} tasmt yasmin pake alpysa do tam sthya pratividheyam doeu . (P_6,1.107) KA_III,81.21-22 Ro_IV,448 {1/5} v chandasi iti eva . (P_6,1.107) KA_III,81.21-22 Ro_IV,448 {2/5} yamm ca yamyam ca . (P_6,1.107) KA_III,81.21-22 Ro_IV,448 {3/5} amm ca amyam ca . (P_6,1.107) KA_III,81.21-22 Ro_IV,448 {4/5} garum ca gauryam ca . (P_6,1.107) KA_III,81.21-22 Ro_IV,448 {5/5} kiorm ca kioryam ca . (P_6,1.108.1) KA_III,82.2 Ro_IV,448 {1/3} v chandasi iti eva . (P_6,1.108.1) KA_III,82.2 Ro_IV,448 {2/3} mitrvaruau yajyamna . (P_6,1.108.1) KA_III,82.2 Ro_IV,448 {3/3} mitrvaruau ijyamna . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {1/29} ## . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {2/29} samprasrat prvatve samngagrahaam kartavyam . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {3/29} kim prayojanam . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {4/29} asamngapratiedhrtham . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {5/29} asamngasya m bht iti . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {6/29} akahvartham , parivyartham . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {7/29} ## . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {8/29} siddham etat . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {9/29} katham . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {10/29} asamprasrat . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {11/29} vkyasya samprasraasaj na varasya . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {12/29} atha varasya samprasraasajym doa eva . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {13/29} varasya ca samprasraasajym na doa . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {14/29} katham . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {15/29} anya ayam samprasrasamprasraayo sthne eka diyate . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {16/29} ## . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {17/29} atha v sakt ktam prvatvam iti ktv puna na bhaviyati . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {18/29} tat yath vasante brhmaa agnn dadhta iti sakt dhya kta strrtha iti ktv puna pravtti na bhavati . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {19/29} viama upanysa . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {20/29} yuktam yat tasya puna pravtti na bhavati . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {21/29} ya tu tadrayam prpnoti na tat akyam bdhitum . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {22/29} tat yath vasante brhmaa agniomdibhi kratubhi yajeta iti agnydhnanimittam vasante vasante ijyate . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {23/29} tasmt prvokta eva parihra siddham asamprasrat iti . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {24/29} yadi tarhi na idam samprasraam hta iti drghatvam na prpnoti . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {25/29} ## . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {26/29} anavakam drghatvam . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {27/29} tat vacanaprmyt bhaviyati . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {28/29} ## . (P_6,1.108.2) KA_III,82.3-20 Ro_IV,449-450 {29/29} atha v prvasya kryam prati antavat bhavati iti drghatvam bhaviyati . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {1/103} ## . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {2/103} a vddhi bhavati iti etasmt iya bhavati vipratiedhena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {3/103} a vddhi bhavati iti asya avaka aikia , aihia . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {4/103} iyaa avaka : adhyte , adhyate . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {5/103} iha ubhayam prpnoti : adhyaiytm adhyaiyata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {6/103} iyadea bhavati vipratiedhena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {7/103} na ea yukta vipratiedha . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {8/103} antarag a vddhi . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {9/103} k antaragat . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {10/103} varau ritya a vddhi . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {11/103} agasya iya dea . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {12/103} evam tarhi idam iha sampradhryam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {13/103} kriyatm iyadea iti kim atra kartavyam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {14/103} paratvt iya . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {15/103} nitya gama . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {16/103} kte api iyai prpnoti akte api . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {17/103} iya api nitya . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {18/103} kte api i prpnoti akte api . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {19/103} anitya iya . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {20/103} na hi kte ti prpnoti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {21/103} kim kraam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {22/103} antarag a vddhi . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {23/103} yasya ca lakantarea nimittam vihanyate na tat anityam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {24/103} na ca atra t eva iyaa nimittam vihanti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {25/103} avayam lakantaram a vddhi pratky . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {26/103} ubhayo nityayo paratvt iya dea . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {27/103} ## . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {28/103} t gut savaradrghatvam bhavati vipratiedhena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {29/103} kva . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {30/103} abhysayo . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {31/103} t guasya avaka : khavendra , khavodakam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {32/103} savaradrghatvasya avaka : dagram , kupgram . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {33/103} iha ubhayam prpnoti : adya , , h : adyoh , kad , , h : kadoh , upa , i , ijatu : upejatu , upa , u , upatu : upopatu . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {34/103} savaradrghatvam bhavati vipratiedhena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {35/103} abhysrthena tvat na artha . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {36/103} astu atra t gua ayavau ca haldiea . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {37/103} puna t gua bhaviyati . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {38/103} bhavet siddham upejatu , upejatu iti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {39/103} idam tu na sidhyati : upopatu , upopu iti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {40/103} atra hi t gue kte odanta nipta iti praghyasaj , praghya prakty iti praghyraya praktibhva prpnoti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {41/103} padntaprakarae prktibhva na ca ea padnta . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {42/103} padntabhakta padntagrahaena grhyate . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {43/103} evam tarhi etat eva atra na asti odanta nipta iti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {44/103} kim kraam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {45/103} lakaapratipadoktayo pratipadoktasya eva iti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {46/103} iha api tarhi adyoh , kadoh iti bhavet rpam siddham syt .#< svare doa tu># . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {47/103} svare tu doa bhavati . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {48/103} adyoh* evam svara prasajyeta. adyoh* iti ca iyate . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {49/103} i pararpavacanam ca idnm anarthakam syt . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {50/103} na anarthakam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {51/103} jpakrtham . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {52/103} kim jpyam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {53/103} ## . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {54/103} etat jpayati crya . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {55/103} antaragam balya bhavati iti . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {56/103} kim puna iha antaragam kim bahiragam yvat dve pade ritya savaradrghatvam bhavati t gua api . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {57/103} dhtpasargayo yat kryam tat antaragam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {58/103} kuta etat . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {59/103} prvam upasargasya dhtuna yoga bhavati na adya abdena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {60/103} kimartham tarhi adyaabda prayujyate . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {61/103} adyaabdaysa api samudyena yoga bhavati . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {62/103} kim etasya jpane prayojanam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {63/103} ## . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {64/103} prvasavara prayojanam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {65/103} agn atra , vy atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {66/103} prvasavara ca prpnoti bahiragalakaa ca varavikra vdea . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {67/103} prvasavaradrghatvam bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {68/103} prvatva . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {69/103} akahvartham , parivyartham . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {70/103} prvatvam ca prpnoti bahiragalakaa ca varavikra savaradrghatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {71/103} prvatvam bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {72/103} tahilopa . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {73/103} akri atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {74/103} ahri atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {75/103} paca idam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {76/103} tahilopau ca prpnuta bahiragalakaa ca varavikra savaradrghatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {77/103} tahilopau bhavata antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {78/103} ena . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {79/103} vkea atra , plakea atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {80/103} indea ca prpnoti bahiragalakaa ca varavikra savaradrghatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {81/103} indea bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {82/103} erya . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {83/103} vkya atra , plakya atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {84/103} e ydea ca prpnoti bahiragalakaa ca varavikra ea padntt ati iti pararpatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {85/103} e ydea bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {86/103} ismin . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {87/103} yasmin idam , tasmin idam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {88/103} sminbhva ca prpnoti bahiragalakaa ca varavikra savaradrghatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {89/103} sminbhva bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {90/103} ialautvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {91/103} agnau idam , yayau atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {92/103} ialautvam prpnoti bahiragalakaa ca varavikra savaradrghatvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {93/103} autvam bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {94/103} na etni santi prayojanni . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {95/103} vipratiedhena api etni siddhni . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {96/103} idam tarhi prayojanam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {97/103} vk atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {98/103} plak atra . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {99/103} prvasavara ca prpnoti bahiragalakaa ca varavikra ro aplutt aplute iti uttvam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {100/103} prvasavara bhavati antaragata . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {101/103} na ca avayam idam eva prayojanam . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {102/103} dye yoge bahni prayojanni santi yadartham e paribh kartavy . (P_6,1.108.2) KA_III,82.21-84.23 Ro_IV,450-455 {103/103} pratividheyam doeu . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {1/10} kim idam khyatyt iti . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {2/10} sakhipatyo viktagrahaam . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {3/10} kim puna kraam sakhipatyo viktagrahaam kriyate na sakhipatibhym iti eva ucyeta . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {4/10} na evam akyam . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {5/10} garyn ca eva hi nirdea syt iha ca prasajyeta . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {6/10} atisakhe gacchmi . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {7/10} atisakhe svam . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {8/10} iha ca na syt : sakhyate apratyaya sakhyu , patyu . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {9/10} lunyate apratyaya . (P_6,1.112) KA_III,84.25-85.3 Ro_IV,455-456 {10/10} lnyu , pnyu . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {1/39} kimartham aplutt aplute iti ucyate . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {2/39} plutt parasya plute v parata m bht iti . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {3/39} plutt parasya susrot3 atra nu asi . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {4/39} plute parata tihatu paya 3gnidatta . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {5/39} ata ati iti ucyate . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {6/39} ka prasaga plutt parasya plute v parata . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {7/39} asiddha pluta . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {8/39} tasya asiddhatvt prpnoti . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {9/39} atha aplutt aplute iti ucyamne yvat asiddha pluta kasmt eva atra na prpnoti . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {10/39} aplutabhvina aplutabhvini iti evam etat vijyate . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {11/39} na etat asti prayojanam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {12/39} siddha pluta svarasandhiu . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {13/39} katham jyate . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {14/39} yat ayam pluta prakty iti plutasya praktibhvam sti . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {15/39} sata hi kryia kryea bhavitavyam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {16/39} ## . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {17/39} aplutdaplutavacane akrahao samnapade pratiedha vaktavya . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {18/39} payo3 , payo3da . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {19/39} ## . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {20/39} na v vaktavya . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {21/39} kim kraam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {22/39} bahiragalakaatvt . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {23/39} bahiraga plura . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {24/39} antaragam uttvam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {25/39} asiddham bahiragam antarage . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {26/39} iha api tarhi prpnoti . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {27/39} susrot3 atra nu asi . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {28/39} antaraga atra pluta bahiragam uttvam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {29/39} kva puna iha antaraga pluta kva v bahiragam uttvam uttvam v antaragam pluta v bahiraga . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {30/39} vkyntasya vkydau antaraga pluta bahiragam uttvam . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {31/39} samnavkye padntasya paddau uttvam antaragam bahiraga pluta . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {32/39} kim puna kraam bahiragatvam uttve hetu vyapadiyate na puna asiddhatvam api . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {33/39} yath eva hi ayam bahiraga evam asiddha api . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {34/39} evam manyate . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {35/39} asiddha pluta rayt siddha bhavati . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {36/39} atha v yasym na aprptym paribhym uttvam rabhyate s rayt siddh syt . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {37/39} kasym ca na aprptym . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {38/39} asiddhaparibhym . (P_6,1.113) KA_III,85.5-24 Ro_IV,457-459 {39/39} bahiragaparibhym puna prptym aprptym ca . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {1/35} kasya ayam pratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {2/35} nntapdam iti sarvapratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {3/35} nntapdam iti sarvasya ayam pratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {4/35} katham . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {5/35} aci iti vartate . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {6/35} aci yat prpnoti tasya pratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {7/35} ## . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {8/35} nntapdam iti sarvapratiedha cet atiprasaga bhavati . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {9/35} iha api prpnoti . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {10/35} anu agni uasm agram akhyat , prati agni uasm agram akhyat . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {11/35} evam tarhi ati iti vartate . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {12/35} akrrayam yat prpnoti tasya pratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {13/35} ## . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {14/35} akrrayam iti cet uttvam vaktavyam . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {15/35} kla ava . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {16/35} atadhra ayam mai . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {17/35} ## . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {18/35} ayavo ca pratiedha ca vaktavya . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {19/35} sujte avasnte . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {20/35} adhvaro adribhi sutam . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {21/35} ukram te anyat . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {22/35} eprakarat siddham . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {23/35} ea ati iti vartate . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {24/35} ea ati yat prpnoti tasya pratiedha . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {25/35} ## . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {26/35} eprakarat siddham cet uttvapratiedha vaktavya . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {27/35} agne atra , vyo atra. ata ro aplutt aplute ea ca iti uttvam prpnoti . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {28/35} ## . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {29/35} puna egrahaam kartavyam . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {30/35} tat tarhi kartavyam . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {31/35} na kartavyam . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {32/35} praktam anuvartate . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {33/35} nanu ca uktam eprakarat siddham cet uttvapratiedha iti . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {34/35} na ea doa . (P_6,1.115) KA_III,86.2-20 Ro_IV,459-461 {35/35} padntbhisambaddham egrahaam anuvartate na ca ea padntt para ru asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {1/42} ## . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {2/42} go ak vaktavya . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {3/42} kim prayojanam . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {4/42} gavgre svarasiddhyartham . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {5/42} gavgre svarasiddhi yath syt . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {6/42} gavgram . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {7/42} ## . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {8/42} avadee hi svare doa syt . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {9/42} antodttasya ntaryata antodtta dea prasjyate . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {10/42} katham puna ayam antodtta yad ekc . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {11/42} vyapadeivadbhvena . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {12/42} yath eva tarhi vyapadeivadbhvena antodtta evam dyudtta api . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {13/42} tatra ntaryata dyudttasya dyudtta dea bhavati . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {14/42} satyam evam etat . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {15/42} na tu idam lakaam asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {16/42} prtipadikasya di udtta bhavati iti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {17/42} idam puna asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {18/42} prtipadikasya anta udtta bhavati iti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {19/42} sa asau lakaena antodtta . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {20/42} tatra ntaryata antodttasya antodtta dea prasjyeta . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {21/42} yadi puna game o vidhyeta . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {22/42} kim ktam bhavati . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {23/42} pratyaydyudttatve kte ntaryata dyudttasya dyudtta dea bhaviyati . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {24/42} katham puna ayam dyudtta yad ekc . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {25/42} vyapadeivadbhvena . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {26/42} yath eva tarhi vyapadeivadbhvena dyudtta evam antodtta api . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {27/42} tatra ntaryata antodttasya antodtta dea prasjyeta . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {28/42} satyam evam etat . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {29/42} na tu idam lakaam asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {30/42} pratyayasya anta udtta bhavati iti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {31/42} idam puna asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {32/42} pratyayasya di udtta bhavati iti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {33/42} sa asau lakaena dyudtta . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {34/42} tatra ntaryata dyudttasya dyudtta dea bhaviyati .etat api dee na asti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {35/42} deasya di udtta bhavati iti . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {36/42} praktita anena svara labhya . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {37/42} prakti ca asya yath eva dyudtt evam antodtt api . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {38/42} evam tarhi dyudttaniptanam kariyate . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {39/42} sa niptanasvara praktisvarasya bdhaka bhaviyati . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {40/42} evam api upadeivadbhva vaktaya . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {41/42} yath eva niptanasvara praktsvarasya bdhaka evam samsasvarasya api . (P_6,1.123) KA_III,86.22-87.18 Ro_IV,461-463 {42/42} gavsthi , gavki . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {1/9} indrdau iti vaktavyam iha api yath syt . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {2/9} gavendrayaje vhi iti . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {3/9} tat tarhi vaktavyam . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {4/9} na vaktavyam . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {5/9} na evam vijyate indre aci iti . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {6/9} katham tarhi . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {7/9} aci bhavati . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {8/9} katarasmin . (P_6,1.124) KA_III,87.20-22 Ro_IV,463 {9/9} indre aci iti . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {1/27} nityagrahaam kimartham . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {2/27} vibh m bht iti . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {3/27} ma etat asti prayojanam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {4/27} prvasmin eva yoge vibhgrahaam nivttam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {5/27} idam tarhi prayojanam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {6/27} plutapraghyam aci praktibhva eva yath syt . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {7/27} yat anyat prpnoti tat m bht iti . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {8/27} kim ca anyat prpnoti . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {9/27} kalam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {10/27} sinnityasamsayo kalapratiedham vakyati . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {11/27} sa na vaktavya bhavati . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {12/27} atha ajgrahaam kimartham . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {13/27} aci praktibhva yath syt . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {14/27} ## . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {15/27} plutapraghyeu ajgrahaam anarthakam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {16/27} kim kraam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {17/27} adhikrt eva siddham . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {18/27} aci iti praktam anuvartate . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {19/27} kva praktam . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {20/27} ika ya aci iti . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {21/27} ## . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {22/27} tat tu dvityam ajgrahaam kartavyam praktibhvrtham . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {23/27} tasmin aci prvasya praktibhva yath syt . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {24/27} iha m bht . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {25/27} jnu u asya rujati . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {26/27} jn asya rujati . (P_6,1.125.1) KA_III,87.24-88.11 Ro_IV,464-465 {27/27} jnv asya rujati iti . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {1/18} atha kimartham plutasya praktibhva ucyate . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {2/18} svarasandhi m bht iti . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {3/18} ucyamne api etasmin svarsandhi prpnoti . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {4/18} plute kte na bhaviyati . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {5/18} asiddha pluta . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {6/18} tasya asiddhatvt prpnoti . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {7/18} ## . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {8/18} yat ayam pluta prakty iti praktibhvam sti tat jpayati crya ekdet pluta bhavati vipratiedhena iti . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {9/18} ## . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {10/18} ekdet pluta vipratiedhena iti cet lendre atiprasaga bhavati . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {11/18} lym indra lendra . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {12/18} ## . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {13/18} na v atiprasaga . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {14/18} kim kraam . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {15/18} bahiragalakaatvt . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {16/18} bahiraga pluta . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {17/18} antaraga ekdea . (P_6,1.125.2) KA_III,87.12-23 Ro_IV,465-466 {18/18} asiddham bahiragam antarage . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {1/8} ## . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {2/8} a anarthakasya iti vaktavyam . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {3/8} iha m bht . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {4/8} indra bhubhym tarat . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {5/8} tat tarhi vaktavyam . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {6/8} na vaktavyam . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {7/8} bahulagrahat na bhaviyati . (P_6,1.126) KA_III,89.2-5 Ro_IV,466 {8/8} a anunsika chandasi bahulam . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {1/26} kimartha cakra . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {2/26} prakty iti etat anukyate . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {3/26} kim prayojanam . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {4/26} svarasandhi m bht iti . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {5/26} na etat asti prayojanam . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {6/26} hrasvavacanasrmarthyt na bhaviyati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {7/26} bhavet drghm hrasvavacanasrmarthyt svarasandhi na syt . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {8/26} hrasvnm tu khalu svarasandhi prpnoti . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {9/26} hrasvnm api hrasvavacanasmarthyn svarasandhi na bhaviyati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {10/26} na hrasvnm hrasv prpnuvanti . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {11/26} na hi bhuktavn puna bhukte . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {12/26} na ca ktamaru puna marni krayati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {13/26} nanu ca punapravtti api d . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {14/26} bhuktavn ca puna bhukte ktamaru ca puna marni krayati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {15/26} smarthyt tatra punapravtti bhavati bhojanaviet ilpiviet v . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {16/26} hrasvm puna hrasvavacane na kim cit prayojanam asti . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {17/26} aktakri khalu api stram agnivat . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {18/26} tat yath agni yad adagdham tat dahati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {19/26} hrasvm api hrasvavacane etat prayojanam svarasandhi m bht iti . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {20/26} ktakri khalu api stram parjanyavat . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {21/26} tat yath parjanya yvat nam pram ca sarvam abhivarayati . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {22/26} idam tarhi prayojanam . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {23/26} plutapraghy anukyante . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {24/26} ika asavare kalyasya hrasva ca plutaprghy ca prakty . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {25/26} nityagrahaasya api etat prayojanam uktam . (P_6,1.127.1) KA_III,89.7-19 Ro_IV,467-468 {26/26} anyatarat akyam akartum . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {1/14} ## . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {2/14} sinnityasamsayo kalapratiedha vaktavya . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {3/14} ayam te yoni tviya . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {4/14} prajm vindma tviym . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {5/14} vaiykaraa , sauvava . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {6/14} nityagrahaena na artha . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {7/14} sitsamsayo kalam na bhavati iti eva . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {8/14} idam api siddham bhavati . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {9/14} vpym sva , vpyava , nadym ti , nadyti . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {10/14} #< akdiu chandasi praktibhvamtram># . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {11/14} akdiu chandasi praktibhvamtram draavyam . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {12/14} a aka . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {13/14} ka m are piagila . (P_6,1.127.2) KA_III,89.20-90.3 Ro_IV,468 {14/14} yath agada . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {1/6} kimartham idam ucyate . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {2/6} ## . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {3/6} savarrtha ayam rambha . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {4/6} hot ya . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {5/6} ## . (P_6,1.128.1) KA_III,90.5-9 Ro_IV,469 {6/6} khava ya , mla ya . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {1/13} ##. ti hrasva bhavati iti etasmt upasargt vddhi bhavati vipratiedhena . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {2/13} ti hrasva bhavati iti etasya avaka khava ya , mla ya . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {3/13} upasargt vddhe avaka . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {4/13} vibh hrasvatvam . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {5/13} yad na hrasvatvam tad avaka . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {6/13} hrasvaprasage ubhayam prpnoti . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {7/13} uprdhnoti , prrdhnoti . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {8/13} upasargt vddhi bhavati vipratiedhena . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {9/13} sa tarhi pratiedha vaktavya . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {10/13} na vaktavya . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {11/13} uktam tatra dhtugrahaasya prayojanam . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {12/13} upasargt ti dhtau vddhi eva yath syt . (P_6,1.128.2) KA_III,90.10-16 Ro_IV,469 {13/13} anyat yat prpnoti tat m bht iti . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {1/18} upasthite iti ucyate . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {2/18} kim idam upasthitam nma . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {3/18} anra itikaraa . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {4/18} sulok3 iti suloketi . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {5/18} atha vadvacanam kimartham . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {6/18} ## . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {7/18} vadvacanam kriyate plutakryapratiedhrtham . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {8/18} plutakryam pratiidhyate . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {9/18} trimtrat na pratiidhyate . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {10/18} kim ca idnm trimtraty apratiedhe prayojanam yvat plutakrye pratiiddhe svarasandhin bhavitavyam . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {11/18} ## . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {12/18} plutapratiedhe hi sati praghyasya api plutasya trimtraty pratiedha prasajyeta . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {13/18} agn3 iti , vy3 iti . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {14/18} kim ca idnm tasy api trimtraty apratiedhe prayojanam yvat plutakrye pratiiddhe svarasandhin bhavitavyam . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {15/18} na bhavitavyam . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {16/18} kim kraam . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {17/18} anyena vihitatvt . (P_6,1.129) KA_III,90.18-91.8 Ro_IV,469-470 {18/18} anyena hi lakaena plutapraghyasya praktibhva ucyate praghya prakty iti . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {1/11} kimartham idam ucyate . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {2/11} #<3 ckravarmaasya iti anupasthitrtham># . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {3/11} anupasthitrtha ayam rambha . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {4/11} cinu hi3 idam . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {5/11} cinu hdam . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {6/11} sunu hi3 idam . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {7/11} sunu hdam . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {8/11} kragrahaena na artha . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {9/11} avieea ckravarmaasya cryasya aplutavat bhavati iti eva . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {10/11} idam api siddham bhavati . (P_6,1.130) KA_III,91.10-14 Ro_IV,470 {11/11} vaa3 iyam , vaeyam . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {1/8} kimartha takra . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {2/8} tapara tatklasya iti tatkala yath syt . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {3/8} na etat asti prayojanam . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {4/8} ntaryata ardhamtrikasya vyajanasya mtrika bhaviyati . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {5/8} na sidhyati . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {6/8} hi kte ntaryata drghasya drgha prpnoti . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {7/8} ## . (P_6,1.131) KA_III,91.16-20 Ro_IV,471 {8/8} evamartha tapara kriyate . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {1/90} ktprvagrahaam kimartham . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {2/90} kt prva yath syt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {3/90} saskart , saskartum . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {4/90} na etat asti prayojanam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {5/90} su iti diliga ayam karoti ca kakrdi . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {6/90} tatra antarea ktprvagrahaam kt prva eva bhaviyati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {7/90} ata uttaram pahati sui ktprvavacanam akakrdau ktprvrtham . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {8/90} sui ktprvavacanam kriyate akakrdau ktprva yath syt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {9/90} sacaskaratu , sacaskaru . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {10/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {11/90} sui ktprvavacanam akakrdau ktprvrtham iti cet antarea api ktprvagrahaam siddham . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {12/90} katham . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {13/90} dvirvacant su vipratiedhena . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {14/90} dvirvacanam kriyatm su iti su bhaviyati vipratiedhena . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {15/90} tatra dvirvacanam bhavati iti asya avaka bibhidatu , bibhidu . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {16/90} sua avaka saskart , saskartum . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {17/90} iha ubhayam prpnoti sacaskaratu , sacaskaru . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {18/90} su bhavati vipratiedhena . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {19/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {20/90} dvirvacant su vipratiedhena iti cet dvirbhte abdntarasya akta su iti puna su syt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {21/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {22/90} sui kte abdntarasya aktam dvirvacanam iti puna dvirvacanam prpnoti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {23/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {24/90} puna su puna dvirvacanam iti cakrakam anavasth prasajyeta . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {25/90} na asti cakrakaprasaga . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {26/90} na hi anavasthkri strea bhavitavyam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {27/90} strata hi nma vyavastht . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {28/90} tatra sui kte dvirvacanam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {29/90} dvirvacanena avasthnam bhaviyati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {30/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {31/90} avyavye upasakhynam kartavyam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {32/90} samaskarot , samaskrt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {33/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {34/90} abhysavyavye ca upasakhynam kartavyam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {35/90} sacaskaratu , sacaskaru . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {36/90} kim ucyate abhysavyavye iti yad idnm eva uktam dvirvacant su vipratiedhena iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {37/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {38/90} avipratiedha v puna sua . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {39/90} kim kraam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {40/90} bahiragalakaatvt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {41/90} bahiragalakaa su . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {42/90} antaragam dvirvacanam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {43/90} asiddham bahiragam antarage . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {44/90} evamartham eva tarhi ktprvagrahaam kartavyam kt prva yath syt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {45/90} kriyame api vai ktprvagrahae atra na sidhyati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {46/90} na hi ayam ktprvagrahaena akya madhye praveayitum . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {47/90} kim kraam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {48/90} diliga ayam kriyate karoti ca kakrdi da ca lpuna tideika karoti akakrdi . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {49/90} pkika ayam doa . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {50/90} katarasmin pake . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {51/90} suvidhau dvaitam bhavati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {52/90} avieea v vihitasya sua ktprvagrahaam deaprakptyartham syt vieea v vidhi iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {53/90} dvirvacanavidhau ca api dvaitam bhavati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {54/90} sthne dvirvacanam syt dvi prayoga v dvirvacanam iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {55/90} tat yad dvi prayoga dvirvacanam avieea vihitasya ca sua ktprvagrahaam deaprakptyartham tad ea doa . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {56/90} yad hi sthne dvirvacanam tad yadi avieea vihitasya sua ktprvagrahaam deaprakptyartham atha api vieavidhi na tad doa bhavati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {57/90} dviprayoge ca api dvirvacane na doa . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {58/90} samparibhym iti na e pacam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {59/90} k tarhi . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {60/90} tty . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {61/90} samparibhym upasasya iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {62/90} vyavahita ca api upasa bhavati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {63/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {64/90} upadeivadbhva ca vaktavya . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {65/90} kim prayojanam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {66/90} ## . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {67/90} lii gurtham cai drghapratiedhrtham . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {68/90} lii gurtham tvat . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {69/90} sacaskaratu , sacaskaru . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {70/90} cai drghapratiedhrtham ca . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {71/90} samaciskarat . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {72/90} lii gurthena tvat na artha . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {73/90} vakyati etat sayogde guavidhne sayogopadhgrahaam kartham iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {74/90} cai drghapratiedhena api na artha . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {75/90} padam iti iyam bhagavata ktrim saj . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {76/90} yuktam iha draavyam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {77/90} kim antaragam kim bahiragam iti . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {78/90} dhtpasargayo kryam yat tat antaragam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {79/90} kuta etat . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {80/90} prvam hi dhtu upasargea yujyate pact sdhanena . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {81/90} na etat sram . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {82/90} prvam dhtu sdhanena yujyate pact upasargea . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {83/90} sdhanam hi kriym nirvartayati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {84/90} tm upasarga viinati . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {85/90} abhinirvttasya ca arthasya upasargea viea akyam kartm . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {86/90} satyam evam etat . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {87/90} ya tu asau dhtpasargayo abhisambandha tam abhyantaram ktv dhtu sdhanena yujyate . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {88/90} avayam ca etat evam vijeyam . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {89/90} ya hi manyate prvam dhtu sdhanena yujyate pact upasargea iti tasya syate guru iti akarmaka upsyate guru iti kena sakarmaka syt . (P_6,1.135.1) KA_III,91.22-94.2 Ro_IV,471-478 {90/90} evam ktv su sarvata antaragataraka bhavati ktprvagrahaam ca api akyam akartum . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {1/33} yadi puna ayam su kt prvnta kriyeta . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {2/33} ## . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {3/33} kt prvnta iti cet ka cit vidheya ka cit patiedhya . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {4/33} saskart . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {5/33} sama vidheya sua pratiedhya . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {6/33} sama tvat na vidheya . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {7/33} vakyati etat sampuknm satvam ruvidhau hi aniaprasaga iti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {8/33} sua ca api na pratiedhya . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {9/33} sama sui iti dvisakraka nirdea : sui sakrdau iti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {10/33} atha v paddi kariyyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {11/33} ## . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {12/33} yadi pardi iguau prpnuta . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {13/33} saska . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {14/33} ta ca sayogde iti i prpnoti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {15/33} saskriyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {16/33} gua artisayogdyo iti gua prpnoti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {17/33} evam tarhi abhakta kariyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {18/33} ## . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {19/33} yadi abhakta svara na sidhyati . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {20/33} saskaroti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {21/33} ti atia iti nighta na prpnoti . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {22/33} nanu ca su eva ati . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {23/33} na sua parasya nightena bhavitavyam . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {24/33} kim kraam . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {25/33} naivayuktam anyasaddhikarae . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {26/33} tath hi arthagati . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {27/33} nayuktam ivayuktam ca anyasmin tatsade kryam vijyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {28/33} tath hi artha gamyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {29/33} tat yath abrhmaam naya iti ukte brhmaasadam katriyam nayati . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {30/33} na asau loam ny kt bhavati . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {31/33} evam iha api ati iti pratiedht anyasmt atisadt kryam vijyate . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {32/33} kim ca anyat ati tisadam . (P_6,1.135.2) KA_III,94.3-20 Ro_IV,478-480 {33/33} padam . (P_6,1.142) KA_III,94.22-24 Ro_IV,480 {1/5} ## . (P_6,1.142) KA_III,94.22-24 Ro_IV,480 {2/5} kirate harajvikkulyakaraeu iti vaktavyam . (P_6,1.142) KA_III,94.22-24 Ro_IV,480 {3/5} apaskirate vabha ha . (P_6,1.142) KA_III,94.22-24 Ro_IV,480 {4/5} apaskirate kukkua bhakrth . (P_6,1.142) KA_III,94.22-24 Ro_IV,480 {5/5} apaskirate v rayrth . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {1/14} kim idam statye iti . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {2/14} santatabhva statyam . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {3/14} yadi evam sntatye iti bhavitavyam . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {4/14} ## . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {5/14} sama hitatatayo v lopa vaktavya . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {6/14} sahitam , sahitam , santatam , satatam . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {7/14} ## . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {8/14} samtumuno kme lopa vaktavya . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {9/14} sakma , bhoktukma . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {10/14} manasi ca iti vaktavyam . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {11/14} saman , bhoktuman . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {12/14} ## . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {13/14} avayama ktye lopa vaktavya . (P_6,1.144) KA_III,95.2-9 Ro_IV,480-481 {14/14} avayabhvyam . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {1/10} idam atibahu kriyate sevite , asevite , prame iti . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {2/10} sevitapramayo iti eva siddham . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {3/10} kena idnm asevite bhaviyati . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {4/10} na sevitapratiedham vijsyma . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {5/10} na evam akyam . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {6/10} sevitaprasage eva syt . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {7/10} asevite na syt . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {8/10} asevitagrahae puna kriyame bahuvrhi ayam vijsyate . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {9/10} avidyamnasevite asevite iti . (P_6,1.145) KA_III,95.11-14 Ro_IV,481 {10/10} tasmt asevitagrahaam kartavyam . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {1/8} ## . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {2/8} vikira akunau vikira v iti vaktavyam . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {3/8} akunau v iti hi ucyamne akunau v syt anyatra api nityam . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {4/8} tat tarhi vaktavyam . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {5/8} na vaktavyam . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {6/8} na vvacanena akuni abhisambadhyate . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {7/8} kim tarhi . (P_6,1.150) KA_III,95.16-20 Ro_IV,482 {8/8} niptanam abhisambadhyate : vikira iti etat niptanam akunau v niptyate iti . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {1/24} ## . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {2/24} caryam adbhute iti vaktavyam iha api yath syt . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {3/24} caryam uccat vkasya . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {4/24} caryam nl dyau . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {5/24} caryam antarike abandhanni nakatri na patanti iti . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {6/24} tat tarhi vaktavyam . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {7/24} na vaktavyam . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {8/24} anitye iti eva siddham . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {9/24} iha tvat caryam uccat vkasya iti . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {10/24} caryagrahaena na vka abhisambadhyate . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {11/24} kim tarhi . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {12/24} uccat . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {13/24} s ca anity . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {14/24} caryam nl dyau iti . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {15/24} na caryagrahaena dyau abhisambadhyate . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {16/24} kim tarhi . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {17/24} nlat . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {18/24} s ca anity . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {19/24} caryam antarike abandhanni nakatri na patanti iti . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {20/24} na caryagrahaena nakatri abhisambadhyante . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {21/24} kim tarhi . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {22/24} patanakriy . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {23/24} s ca anity . (P_6,1.147) KA_III,96.2-9 Ro_IV,482-483 {24/24} tatra anitye iti eva siddham . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {1/9} maskarigrahaam akyam akartum . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {2/9} katham maskar parivrjaka iti . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {3/9} inin etat matvarthyena siddham . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {4/9} maskara asya asti . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {5/9} na vai maskara asya asti iti maskar parivrjaka . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {6/9} kim tarhi m kta karmi . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {7/9} m kta karmi . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {8/9} nti va reyas iti ha . (P_6,1.154) KA_III,96.11-14 Ro_IV,483 {9/9} ata maskar parivrjaka . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {1/10} avihitalakaa su praskaraprabhtiu draavya . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {2/10} praskara dea . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {3/10} kraskara vka . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {4/10} rathasp nad . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {5/10} kikindh guh . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {6/10} kiku . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {7/10} tadbhato karapatyo coradevatayo su talopa ca . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {8/10} taskara , bhaspati . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {9/10} pryasya citticittayo su askra v . (P_6,1.157) KA_III,96.16-19 Ro_IV,483-484 {10/10} pryacitti , pryacittam . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {1/11} kim anudttni padni bhavanti ekam padam varjayitv . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {2/11} na iti ha . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {3/11} pade yem udttaprasaga anudtt bhavanti ekam acam varjayitv . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {4/11} sa tarhi tath nirdea kartavya : anudtt pade , anudtt padasya iti v . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {5/11} na kartavya . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {6/11} anudttam padam ekavarjam iti eva siddham . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {7/11} katham . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {8/11} matublopa atra draavya . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {9/11} tat yath puyak em puyak , klak em klak iti . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {10/11} atha v akra matvarthya . (P_6,1.158.1) KA_III,97.2-6 Ro_IV,484-485 {11/11} tat yath tunda , gha iti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {1/28} kimartham puna idam ucyate . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {2/28} ## . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {3/28} gamasya . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {4/28} caturanauho m udtta . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {5/28} catvra , anavha . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {6/28} vikrasya . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {7/28} asthidadhisakthyakm ana udtta . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {8/28} asthn , dadhn . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {9/28} prakte . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {10/28} gopyati , dhpyati . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {11/28} pratyayasya ca . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {12/28} kartavyam , taittirya . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {13/28} etem pade yugapat svara prpnoti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {14/28} iyate ca ekasya syt iti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {15/28} tat ca antarea yatnam na sidhyati iti anudttam padam ekavarjam . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {16/28} evamartham idam ucyate . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {17/28} na etat asti prayojanam . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {18/28} ## . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {19/28} yat ayam tavai ca anta ca yugapat iti siddhe yaugapadye yaugapadyam sti tat jpayati crya na yugapat svara bhavati iti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {20/28} paryya tarhi prpnoti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {21/28} ## . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {22/28} yat ayam rikte vibh iti siddhe paryye paryyam sti tat jpayati crya na paryya bhavati iti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {23/28} ## . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {24/28} etat udtte jpakam syt . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {25/28} ## . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {26/28} svaritena samvea prpnoti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {27/28} svarite api udtta asti . (P_6,1.158.2) KA_III,97.7-25 Ro_IV,485-486 {28/28} tasmt na artha anena yogena . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {1/92} rabhyame api etasmin yoge ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {2/92} anudtte vipratiedha na upapadyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {3/92} pahiyati hi crya vipratiedham je drght bahvaca iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {4/92} sa vipratiedha na upapadyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {5/92} kim kraam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {6/92} ekasmin yugapat sambhavt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {7/92} asati khalu sambhave vipratiedha bhavati asti ca sambhava yat ubhayam syt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {8/92} katham sambhava yad anudttam padam ekavarjam iti ucyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {9/92} tat iha na asti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {10/92} kim kraam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {11/92} na anena udttatvam pratiidhyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {12/92} kim tarhi anudttatvam anena kriyate asti ca sambhava yat ubhayo ca udttatvam syt anyem ca anudttatvam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {13/92} yadi puna ayam adhikra vijyeta . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {14/92} kim ktam bhavati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {15/92} adhikra pratiyogam tasya anirdertha iti yoge yoge upatihate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {16/92} je drghntasya di udtta bhavati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {17/92} upasthitam idam bhavati anudttam padam ekavarjam iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {18/92} antyt prvam bahvaca . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {19/92} upasthitam idam bhavati anudttam padam ekavarjam iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {20/92} tatra prvea astu varjyamnat parea v iti parea bhaviyati paratvt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {21/92} na evam akyam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {22/92} thika eka svara saghta syt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {23/92} ye anye saptdhyyym svar te na saght syu . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {24/92} samnodare ayite o ca udtta . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {25/92} asthidadhisakthyakm ana udtta iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {26/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {27/92} siddham etat . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {28/92} katham . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {29/92} eknanudttatvt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {30/92} eknanudttam padam bhavati iti vaktavyam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {31/92} kim idam ananudttatvt iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {32/92} na udtta anudtta . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {33/92} na anudtta . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {34/92} ananudtta . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {35/92} eka ananudtta asmin tat idam eknanudttam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {36/92} eknanudttatvt iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {37/92} sidhyati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {38/92} stram tarhi bhidyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {39/92} yathnysam eva astu . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {40/92} nanu ca uktam anudtte vipratiedhnupapatti ekasmin yugapat sambhavt iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {41/92} na ea doa . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {42/92} paribh iyam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {43/92} kim ktam bhavati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {44/92} kryaklam hi sajparibham . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {45/92} yatra kryam tatra upasthitam idam draavyam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {46/92} je drghntasya di udtta bhavati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {47/92} upasthitam idam bhavati anudttam padam ekavarjam iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {48/92} antyt prvam bahvaca . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {49/92} upasthitam idam bhavati anudttam padam ekavarjam iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {50/92} tatra prvea astu varjyamnat parea v iti parea bhaviyati paratvt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {51/92} atha v na idam pribhiknudttasya grahaam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {52/92} kim tarhi . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {53/92} anvarthagrahaam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {54/92} avidyamnodttam anudttam iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {55/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {56/92} ekavarjam iti ca aprasiddhi . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {57/92} kuta sandeht . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {58/92} na jyate ka eka varjayitavya iti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {59/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {60/92} siddham etat . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {61/92} katham . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {62/92} yasmin anudtte udttavacanam anarthakam syt sa eka varjayitavya . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {63/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {64/92} praktipratyayayo svarasya svakatvt aprasiddhi syt . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {65/92} praktisvarasya avaka yatra anudtta pratyaya . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {66/92} pacati , pahati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {67/92} pratyayayasvarasya avaka yatra anudtt prakti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {68/92} samatvam , simatvam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {69/92} iha ubhayam prpnoti . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {70/92} kartavyam, taittirya . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {71/92} vipratiedht pratyayasvara . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {72/92} vipratiedht pratyayasvara bhaviyati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {73/92} na evam . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {74/92} vipratiedhe param kryam iti ucyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {75/92} na para pratyayasvara . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {76/92} na ea doa . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {77/92} iavc paraabda . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {78/92} vipratiedhe param yat iam tat bhavati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {79/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {80/92} vipratiedht pratyayasvara iti cet kmydaya cita kartavy . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {81/92} putrakmyati , gopyati , tyate . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {82/92} na ea doa . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {83/92} praktisvara atra bdhaka bhaviyati . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {84/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {85/92} praktisvare pratyayasvarasya abhva . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {86/92} kartavyam, taittirya . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {87/92} ## . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {88/92} siddham etat . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {89/92} katham . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {90/92} praktisvart balyastvt pratyayasvarasya bhva siddha . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {91/92} katham . (P_6,1.158.3) KA_III,98.1-99.21 Ro_IV,487-491 {92/92} praktisvart pratyayasvara balyn bhavati . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {1/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {2/50} satiiasvara balyn bhavati iti vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {3/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {4/50} tat ca avayam satiiasvarabalyastvam vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {5/50} kim prayojanam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {6/50} anekapratyayrtham anekasamsrtham ca . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {7/50} anekapratyayrtham tvat . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {8/50} aupagava . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {9/50} praktisvaram asvara bdhate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {10/50} aupagavatvam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {11/50} tvasvara asvaram bdhate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {12/50} aupagavatvakam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {13/50} tvasvaram kasvara bdhate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {14/50} anekasamsrtham . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {15/50} rjapurua , rjapuruaputra , rjapuruaputrapurua . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {16/50} yadi satiiasvarabalyastvam ucyate sydisvara srvadhtukasvaram bdheta . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {17/50} sunuta , cinuta . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {18/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {19/50} sydisvarasya ca aprasaga . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {20/50} kuta . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {21/50} tse parasya anudttavacant . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {22/50} yat ayam tse parasya lasrvadhtukasya anudttatvam sti tat jpayati crya satiia api vikaraasvara lasrvadhtukasvaram na bdhate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {23/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {24/50} atha v straparavipratiedhe na sarvam iam saghtam bhavati iti ktv abdavipratiedha vijsyate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {25/50} yadi abdavipratiedha bhavati kmydaya cita kartavy . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {26/50} putrakmyati , gopyati , tyate . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {27/50} abdavipratiedha nma bhavati yatra ubhayo yugapatprasaga na ca kmydiu yugapatprasaga . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {28/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {29/50} vibhaktisvart nasvara balyn iti vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {30/50} vibhaktisvarasya avaka . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {31/50} tisra tihanti . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {32/50} nasvarasya avaka . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {33/50} abrhmaa , avala . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {34/50} iha ubhayam prpnoti . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {35/50} atisra . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {36/50} nasvara bhavati . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {37/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {38/50} vibhaktinimittasvart ca nasvara balyn iti vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {39/50} vibhaktinimittasvarasya avaka . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {40/50} catvra , anavha . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {41/50} nasvarasya sa eva . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {42/50} iha ubhayam prpnoti . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {43/50} acatvra . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {44/50} ananavha . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {45/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {46/50} yat ca upapadam kti na tasya svara balyn iti vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {47/50} akarai hi te vala . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {48/50} ## . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {49/50} sahanirdiasya ca naa svara balyn iti vaktavyam . (P_6,1.158.4) KA_III,99.22-101.4 Ro_IV,491-493 {50/50} avyath . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {1/12} kimartham kate viktasya grahaam kriyate na ktvata iti eva ucyeta . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {2/12} yasya ke vikarae etat rpam tasya yath syt . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {3/12} iha m bht . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {4/12} halasya kara iti . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {5/12} atha kimartham matup nirdea kriyate na kart iti eva ucyeta . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {6/12} kart iti iyati ucyamne yatra eva krt anantara gha asti tatra eva syt : dya , dhya . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {7/12} iha na syt : pka , pha . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {8/12} na kva cit krt anantara gha asti . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {9/12} iha api dya , dhya iti yuk vyavadhnam . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {10/12} evam api vihitavieanam kragrahaam vijyeta . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {11/12} krt ya vihita iti . (P_6,1.159) KA_III,101.6-12 Ro_IV,494 {12/12} matubgrahae puna kriyame na doa bhavati . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {1/20} anudttasya iti kimartham . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {2/20} prsagam vahati prsagya . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {3/20} ## . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {4/20} udttalope svaritodttayo abhvt anudttagrahaam anarthakam . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {5/20} ha hi ka cit udtta udtte svarite v lupyate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {6/20} sarva anudtte eva . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {7/20} nan ca ayam udtta svarite lupyate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {8/20} prsagam vahati prsagya iti . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {9/20} ea api nighte kte anudtte eva lupyate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {10/20} idam iha sampradhryam . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {11/20} nighta kriyatm lopa iti . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {12/20} kim atra kartavyam . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {13/20} paratvt lopa . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {14/20} evam tarhi ayam adya nightasvara sarvasvarm apavda . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {15/20} na ca apavdaviaye utsarga bhiniviate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {16/20} prvam hi apavd abhiniviante pact utsarg . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {17/20} prakalpya v apavdaviayam tata utsarga abhiniviate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {18/20} tat na tvat atra kad cit ththdisvara bhavati . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {19/20} apavdam nightam pratkate . (P_6,1.161.1) KA_III,101.14-102.2 Ro_IV,494-495 {20/20} tatra nighta kriyatm lopa iti yadi api paratvt lopa sa asau avidyamnodtta anudtta lupyate . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {1/33} kim puna anudttasya anta udtta bhavati hosvit di . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {2/33} ka ca atra viea . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {3/33} ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {4/33} anta iti cet namksayumadasmadidakilopeu svara na sidhyati . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {5/33} nam . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {6/33} vindate , khindate . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {7/33} nam . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {8/33} ksa . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {9/33} m hi dhuktm . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {10/33} m hi dhukthm . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {11/33} ksa . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {12/33} yumadasmad . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {13/33} yumabhyam , asmabhyam . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {14/33} idakilopa . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {15/33} iyn , kiyn . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {16/33} astu tarhi di . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {17/33} ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {18/33} di iti cet indhta dvayam iti antodttatvam na sidhyati . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {19/33} indhta . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {20/33} dvayam , trayam . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {21/33} ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {22/33} astu tarhi di udtta bhavati iti . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {23/33} nanu ca uktam di iti cet indhta dvayam iti anta iti . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {24/33} ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {25/33} vidndhikhidibhya ca lasrvadhtuknudttatvam lii na iti vaktavyam . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {26/33} ligrahaena na artha . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {27/33} avieea ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {28/33} vidndhikhidibhya ca lasrvadhtuknudttatvam na iti eva . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {29/33} idam api siddham bhavati . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {30/33} vindate , khindate . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {31/33} ayaci katham . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {32/33} ## . (P_6,1.161.2) KA_III,102.3-20 Ro_IV,495-497 {33/33} ayaci citkaraasmarthyt antodttatvam bhaviyati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {1/52} kim dhto anta udtta bhavati hosvit di iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {2/52} ka ca atra viea . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {3/52} ## . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {4/52} dhto anta iti cet anudtte ca bagrahaam kartavyam . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {5/52} abhyastnm di anudtte ca iti vaktavyam . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {6/52} bagrahaam ca kartavyam . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {7/52} bnta ca pibi dyudtta bhavati iti vaktavyam . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {8/52} pibati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {9/52} ## . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {10/52} san ca nit kartavya . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {11/52} kim prayojanam . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {12/52} cikrati jihrati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {13/52} niti iti dyudttatvam yath syt . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {14/52} astu tarhi di . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {15/52} ## . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {16/52} dau rapratyayadhtuu antodttatvam na sidhyati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {17/52} roti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {18/52} ru . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {19/52} pratyayadhtu . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {20/52} gopyati , dhpyati , tyate . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {21/52} ## . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {22/52} astu tarhi antodtta bhavati iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {23/52} nanu ca uktam dhto anta iti cet anudtte ca bagrahaam kartavyam iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {24/52} yat tvat ucyate . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {25/52} anudtte ca grahaam kartavyam iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {26/52} kriyate nyse eva . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {27/52} abhyastnm di anudtte ca iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {28/52} bagrahaam kartavyam iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {29/52} ## . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {30/52} pibau dyudttaniptanam kriyate . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {31/52} sa niptanasvara praktisvarasya bdhaka bhaviyati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {32/52} san ca nit kartavya iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {33/52} avayam sana vieartha nakra kartavya . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {34/52} kva viearthena artha . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {35/52} sanyao iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {36/52} sayao iti iyati ucyamne hasa , vatsa , atra api prpnoti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {37/52} arthavadgrahae na anarthakasya iti evam na bhaviyati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {38/52} iha api tarhi na prpnoti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {39/52} jugupsate , mmsate iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {40/52} arthavn ea . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {41/52} na vai ka cit artha diyate . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {42/52} yadi api ka cit artha na diyate anirdirth svrthe bhavanti iti antata svrthe bhaviyati . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {43/52} ka ca asya svrtha . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {44/52} praktyartha . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {45/52} iha api prpnoti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {46/52} hasa , vatsa iti . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {47/52} udaya avyutpannni prtipadikni . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {48/52} sa ea ananyrtha nakra kartavya . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {49/52} na kartavya . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {50/52} kriyate nyse eva . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {51/52} atha v dhto iti vartate . (P_6,1.162) KA_III,102.22-103.25 Ro_IV,497-499 {52/52} dhto saabdntasya dve bhavata iti . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {1/16} ## . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {2/16} cita saprakte iti vaktavyam . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {3/16} kim prayojanam . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {4/16} bahvakajartham . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {5/16} bahujartham akajartham ca . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {6/16} bahujartham tvat . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {7/16} bahubhuktam , bahuktam . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {8/16} akajartham . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {9/16} sarvakai , vivakai , uccakai , ncakai , sarvake , vivake . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {10/16} tat tarhi vaktavyam . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {11/16} na vaktavyam . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {12/16} matublopa atra draavya . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {13/16} tat yath puyak em puyak klak em klak iti . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {14/16} atha v akra matvarthya . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {15/16} tat yath tunda , gha iti . (P_6,1.163) KA_III,104.2-7 Ro_IV,500 {16/16} prvastranirdea ca citvn cita iti . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {1/24} jasa iti kimartham . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {2/24} tisk . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {3/24} ## . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {4/24} tisbhya jasgrahaam anarthakam . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {5/24} kim kraam . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {6/24} anyatra abhvt . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {7/24} na hi anyat tisabdt antodttatvam prayojayati anyat ata jasa . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {8/24} kim kraam . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {9/24} bahuvacanaviaya eva tisabda . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {10/24} tena ekavacanadvivacane na sta . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {11/24} asi bhavitavyam udttayaa halprvt iti . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {12/24} any sarv haldaya vibhaktaya . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {13/24} tatra atricaturbhya haldi jhali upottamam iti anena svarea bhavitavyam . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {14/24} tatra antarea jasa grahaam jasa eva bhaviyati . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {15/24} nanu ca idnm eva udhtam tisk iti . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {16/24} nitsvara atra bdhaka bhaviyati . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {17/24} na aprpte anyasvare tissvara rabhyate . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {18/24} sa yath eva anudttau suppitau iti etam svaram bdhate evam nitsvaram api bdheta . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {19/24} na ea doa . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {20/24} yena na aprpte tasya bdhanam bhavati . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {21/24} na ca aprpte anudttau suppitau iti etasmin tissvara rabhyate . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {22/24} nitsvara puna prpte ca aprpte ca . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {23/24} atha v madhye apavd prvn vidhn bdhante iti evam tissvara anudttau suppitau iti svaram bdhiyate nitsvaram na bdhiyate . (P_6,1.166) KA_III,104.9-22 Ro_IV,500-501 {24/24} upasamastrtham eke jasa grahaam icchanti : atitisrau , atitisra . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {1/59} asi striym pratiedha vaktavya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {2/59} catasra paya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {3/59} ## . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {4/59} catura asi striym apratiedha . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {5/59} anarthaka pratiedha apratiedha . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {6/59} asi svara kasmt na bhavati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {7/59} dyudttaniptant . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {8/59} dyudttaniptanam kariyate . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {9/59} sa niptanasvara asi svarasya bdhaka bhaviyati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {10/59} evam api upadeivadbhva vaktavya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {11/59} yath eva niptanasvara asi svaram bdhate evam vibhaktisvaram api bdheta catasam iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {12/59} ## . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {13/59} vibhaktisvarabhva ca siddha . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {14/59} kuta . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {15/59} haldigrahat . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {16/59} yat ayam atricaturbhya haldi iti haldigrahaam karoti tat jpayati crya na niptanasvara vibhaktisvaram bdhate iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {17/59} katham ktv jpakam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {18/59} ## . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {19/59} dyudttaniptane hi sati haldigrahaam anarthakam syt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {20/59} na hi anyat haldigrahaam prayojayati anyat ata catasabdt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {21/59} asaj tvat na prayojayanti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {22/59} kim kraam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {23/59} bahuvacanaviayatvt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {24/59} tena dvivacanaikavacane na sta . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {25/59} jaas ca atra lupyete . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {26/59} any sarv haldaya vibhaktaya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {27/59} triabda ca api na prayojayati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {28/59} kim kraam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {29/59} bahuvacanaviayatvt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {30/59} tena dvivacanaikavacane na sta . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {31/59} asarvanmasthnam iti vacant jasi na bhaviyati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {32/59} asi bhavitavyam ekdee udttena udtta iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {33/59} any sarv haldaya vibhaktaya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {34/59} tisabda ca api na prayojayati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {35/59} kim kraam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {36/59} bahuvacanaviayatvt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {37/59} tena dvivacanaikavacane na sta . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {38/59} asarvanmasthnam iti vacant jasi na bhavitavyam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {39/59} asi bhavitavyam udttayaa halprvt iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {40/59} any sarv haldaya vibhaktaya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {41/59} catuabda tisabda ca api na prayojayati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {42/59} kim kraam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {43/59} bahuvacanaviayatvt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {44/59} tena dvivacanaikavacane na sta . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {45/59} asarvanmasthnam iti vacant jasi na bhavitavyam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {46/59} asi bhavitavyam catura asi iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {47/59} any sarv haldaya vibhaktaya . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {48/59} tatra catasabdt ekasmt as asarvanmasthnam ajdi vibhakti asti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {49/59} yadi ca atra niptanasvara syt haldigrahaam anarthakam syt . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {50/59} na eva v puna atra asisvara prpnoti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {51/59} kim kraam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {52/59} yadee kte asa prva udttabhv na asti iti ktv . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {53/59} avaiasya tarhi prpnoti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {54/59} krea vyavahitatvt na bhaviyati . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {55/59} yadee kte na asti vyavadhnam . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {56/59} sthnivadbhvt vyavadhnam eva . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {57/59} pratiidhyate atra sthnivadbhva svaravidhim prati na sthnivat bhavati iti . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {58/59} na ea asti pratiedha . (P_6,1.167) KA_III,105.2-106.7 Ro_IV,502-504 {59/59} uktam etat pratiedhe svaradrghayalopeu lopddea na sthnivat iti . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {1/19} sau iti kim idam prathamaikavacanasya grahaam hosvit saptambahuvacanasya . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {2/19} kuta sandeha . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {3/19} samna nirdea . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {4/19} saptambahuvacanasya grahaam . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {5/19} katham jyate . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {6/19} yat ayam na govansvavara iti gouno pratiedham sti . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {7/19} katham ktv jpakam . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {8/19} yadi prathamaikavacanasya grahaam syt gouno pratiedhavacanam anarthakam syt . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {9/19} nanu ca arthasiddhi eva e . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {10/19} anught sma yai asmbhi prathamaikavacanam sthya gouno pratiedha na vaktavya bhavati . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {11/19} bhavet pratiedha na vaktavya do tu bhavanti . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {12/19} tatra ka doa . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {13/19} svin khin . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {14/19} antodttatvam na prpnoti . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {15/19} svinkhinau na sta . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {16/19} uktam etat ekkart kta jte saptamym ca na tau smtau . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {17/19} svavn , khavn iti eva bhavitavyam . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {18/19} iha tarhi ydbhym , ybhi iti na sidhyati . (P_6,1.168.1) KA_III,106.9-18 Ro_IV,504-505 {19/19} tasmt saptambahuvacanasya grahaam . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {1/10} ## . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {2/10} sau ekca udttatve tvanmado pratiedha vaktavya . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {3/10} tvay may . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {4/10} ## . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {5/10} siddham etat . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {6/10} katham . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {7/10} yasmt atra ttydi vibhakti na tat sau asti . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {8/10} yadi api etat sau na asti prakti tu asya sau asti . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {9/10} ## . (P_6,1.168.2) KA_III,106.19-25 Ro_IV,505-506 {10/10} yadi api tasya prakti asti sau anekc tu s bhavati . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {1/7} uttarapadagrahaam kimartham . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {2/7} yath ekjgrahaam uttarapadavieaam vijyeta . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {3/7} ekca uttarapadt iti . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {4/7} atha akriyame uttarapadagrahae kasya ekjgrahaam vieaam syt . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {5/7} samsavieaam . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {6/7} asti ca idnm ka cit ekc samsa yadartha vidhi syt . (P_6,1.169) KA_III,107.2-5 Ro_IV,506 {7/7} asti iti ha : una rk : vork , vorj , vorje iti . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {1/7} paddiu nicantni prayojayanti . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {2/7} anyni paddni udttanivttisvarea siddhni . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {3/7} ##. hi upadhgrahaam kartavyam . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {4/7} kim prayojanam . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {5/7} antyapratiedhrtham . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {6/7} antyasya m bht . (P_6,1.171) KA_III,107.7-10 Ro_IV,507 {7/7} akadyuv , akadyuve . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {1/21} drghagrahaam kimartham . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {2/21} aasu prakrameu brhmaa dadhta . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {3/21} drght iti akyam akartum . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {4/21} kasmt na bhavati aasu prakrameu brhmaa dadhta iti . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {5/21} asvara bdhaka bhaviyati . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {6/21} na aprpte asvare aana svara rabhyate . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {7/21} sa yath eva drght bdhate evam hrasvt api bdheta . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {8/21} na drght asvara prpnoti . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {9/21} kim kraam . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {10/21} te kte asajbhvt . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {11/21} ata uttaram pahati ## . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {12/21} aana drghagrahaam kriyate jpakrtham . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {13/21} kim jpyam . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {14/21} etat jpayati crya bhavati tve kte asaj iti . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {15/21} kim etasya japane prayojanam . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {16/21} krntasya nuartham . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {17/21} krntasya nu siddha bhavati . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {18/21} anm iti . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {19/21} nanu ca nityam tvam . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {20/21} etat eva jpayati vibh tvam iti yat ayam drghagrahaam karoti . (P_6,1.172) KA_III,107.13-22 Ro_IV,507-508 {21/21} itarath hi aana iti eva bryt . (P_6,1.173) KA_III,2-4 Ro_IV,508 {1/3} ## . (P_6,1.173) KA_III,2-4 Ro_IV,508 {2/3} nadyajdyudttatve bhanmahato upasakhynam kartavyam . (P_6,1.173) KA_III,2-4 Ro_IV,508 {3/3} bhat mahat bhat mahat . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {1/21} halprvt iti kimartham . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {2/21} agnaye vyave . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {3/21} ## . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {4/21} udttayai halgrahaam kartavyam . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {5/21} kim prayojanam . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {6/21} nakrntrtham . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {7/21} nakrntt api yath syt . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {8/21} vkpatn citpatn . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {9/21} ## . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {10/21} halprvagrahaam ca anarthakam . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {11/21} kim kaam . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {12/21} samudydeatvt . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {13/21} samudya atra dea . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {14/21} ## . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {15/21} svaritatve ca halprvagrahaasya avacant manymahe halprvagrahaam anarthakam iti . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {16/21} yat tvat ucyate udttayai halgrahaam nakrntrtham iti kriyate nyse eva . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {17/21} dvinakraka nirdea . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {18/21} udttayaa halprvt na dhtvo iti . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {19/21} yat api ucyate halprvagrahanarthakyam ca samudydeatvt iti . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {20/21} ayam asti kevala dea . (P_6,1.174) KA_III,108.6-16 Ro_IV,509-510 {21/21} bahutitav . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {1/6} ## . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {2/6} matubudttatve regrahaam kartavyam . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {3/6} revn etu na via . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {4/6} ## . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {5/6} tre ca pratiedha vaktavya . (P_6,1.176) KA_III,108.18-21 Ro_IV,510 {6/6} trivat yjynuvky bhavanti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {1/44} iha kasmt na bhavati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {2/44} kiorm , kumrm . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {3/44} hrasvt iti vartate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {4/44} iha api tarhi na prpnoti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {5/44} agnnm , vynm . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {6/44} kim kraam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {7/44} drghatve kte hrasvbhvt . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {8/44} idam iha sampradhryam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {9/44} drghatvam kriyatm svara iti kim atra kartavyam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {10/44} paratvt drghatvam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {11/44} evam tarhi ## . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {12/44} nmsvare matau hrasvagrahaam kartavyam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {13/44} matau hrasvntt iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {14/44} tat tarhi vaktavyam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {15/44} na vaktavyam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {16/44} ha ayam hrasvntt na ca nmi hrasvnta asti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {17/44} tatra bhtaprvagati vijsyate : hrasvntam yat bhtaprvam iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {18/44} smpratikbhve bhtaprvagati vijyate ayam ca asti smpratika : tism , catasm iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {19/44} na etat asti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {20/44} atricaturbhya haldi iti anena svarea bhavitavyam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {21/44} tasmin nitye prpte iyam vibh rabhyate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {22/44} evam tarhi yogavibhga kariyate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {23/44} atricaturbhya nm udtta bhavati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {24/44} tata haldi . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {25/44} haldi ca vibhakti udtt bhavati atricaturbhya iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {26/44} idam tarhi tvam nam npate jyase uci . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {27/44} nanu ca atra api n ca anyatarasym iti ea svara bdhaka bhaviyati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {28/44} na sidhyati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {29/44} na sidhyati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {30/44} kim kraam . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {31/44} jhalgrahaam tatra anuvartate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {32/44} kim puna kraam jhalgrahaam tatra anuvartate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {33/44} iha m bht . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {34/44} nr nre . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {35/44} udttayaa halprvt iti ea svara atra svara bdhaka bhaviyati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {36/44} idam tarhi nari . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {37/44} na ekam udharam hrasvagrahaam prayojayati . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {38/44} yadi etvat prayojanam syt nm iti eva bryt . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {39/44} tatra vacant bhtaprvagati vijsyate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {40/44} hrasvntam yat bhtaprvam iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {41/44} atha v na evam vijyate . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {42/44} nm svarau matau hrasvagrahaam kartavyam iti . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {43/44} katham tarhi . (P_6,1.177) KA_III,109.2-21 Ro_IV,510-512 {44/44} nmsvare matau hrasvt iti vartate iti . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {1/21} sau iti kim prathamaikavacanasya grahaam hosvit saptambahuvacanasya . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {2/21} kuta sandeha . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {3/21} samna nirdea . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {4/21} purastt ea niraya saptambahuvacanasya grahaam iti . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {5/21} iha api tat eva bhavitum arhati . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {6/21} yadi saptambahuvacanasya grahaam tbhym brhmabhym , ybhym brhmabhym atra na prpnoti . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {7/21} vidhi api atra na sidhyati . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {8/21} kim kraam . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {9/21} na hi etat bhavati yat sau rpam . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {10/21} idam tarhi tebhya brhmaebhya , yebhya brhmaebhya . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {11/21} vidhi ca sidddha bhavati pratiedha tu na prpnoti . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {12/21} asti puna kim cit sati iam saghtam bhavati hosvit dontam eva . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {13/21} asti iti ha . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {14/21} iha ybhya brhmabhya , tbhya brhmabhya iti vidhi ca sidddha bhavati pratiedha ca . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {15/21} asti tarhi prathamaikavacanasya grahaam . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {16/21} yadi prathamaikavacanasya grahaam tena iti svara pusi na sidhyati . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {17/21} na ca avayam pusi eva striym pusi napusake ca . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {18/21} tena brhmaena tay brhmay tena kuena iti . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {19/21} saptambahuvacanasya grahae api ea doa . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {20/21} tasmt ubhbhym eva pratiedhe yattatado ca grahaam kartavyam . (P_6,1.182) KA_III,109.23-110.11 Ro_IV,512-513 {21/21} na govansvavararakrukdbhya yattado ca iti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {1/24} ## . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {2/24} titi pratyayagrahaam kartavyam . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {3/24} iha m bht . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {4/24} ta it dhto . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {5/24} kirati , girati . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {6/24} tat tarhi vaktavyam . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {7/24} na vaktavyam . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {8/24} na ea takra . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {9/24} ka tarhi . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {10/24} dakra . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {11/24} yadi dakra ntaryata drghasya drgha prpnoti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {12/24} bhvyamnena savarnm grahaam na iti evam na bhaviyati . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {13/24} yadi bhvyamnena savarnm grahaam na iti ucyate adasa ase dt u da ma , ambhym iti atra na prpnoti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {14/24} evam tarhi cryapravtti jpayati bhavati ukrea bhvyamnena savarnm grahaam iti yat ayam diva ut iti ukram taparam karoti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {15/24} evamartham eva tarhi pratyayagrahaam kartavyam atra m bht iti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {16/24} na ea takhara . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {17/24} ka tarhi . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {18/24} dakra . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {19/24} yadi dakra na jpakam bhavati . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {20/24} evam tarhi tapara tatklasya iti dakra api cartvabhta nirdiyate . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {21/24} yadi evam cartvasya asiddhatvt hai ca iti uttvam prpnoti . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {22/24} sautra nirdea . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {23/24} atha v asahitay nirdea kariyate . (P_6,1.185) KA_III,13-24 Ro_IV,514-515 {24/24} audit savarasya ca apratyaya , ttapara tatklasya iti . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {1/24} adupadet iti kim idam vijyate . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {2/24} akra ya upadea iti hosvit akrntam yat upadea iti . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {3/24} kim ca ata . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {4/24} yadi vijyate akra ya upadea iti hata , hatha iti atra api prpnoti . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {5/24} atha vijyate akrntam yat upadea iti na doa bhavati . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {6/24} nanu ca akrntam yat upadea iti vijyamne api atra api prpnoti . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {7/24} etat api hi vyapadeivadbhvena akrntam bhavati upadee . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {8/24} arthavat vyapadeivadbhva . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {9/24} yadi tarhi akrntam yat upadea iti vijyate m hi dhuktm , m hi dhuthm atra api prpnoti . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {10/24} astu . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {11/24} anudttatve kte lope udttanivttisvarea siddham . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {12/24} na sidhyati . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {13/24} idam iha sampradhryam . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {14/24} adnudttatvam kriyatm lopa iti kim atra kartavyam . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {15/24} paratvt lopa . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {16/24} evam tarhi idam adya lasrvadhduknudttatvam pratyayasvarasya apavda . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {17/24} na ca apavdaviaye utsarga abhiniviate . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {18/24} prvam hi apavd abhiniviante pact utsarg . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {19/24} prakalpya v apavdaviayam tata utasrga abhiniviate . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {20/24} tat na tvat atra kad cit pratyayasvara bhavati . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {21/24} apavdaviayam lasrvadhtuknudttatvam pratkate . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {22/24} tatra nudttatvam kriyatm lopa iti kim atra kartavyam . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {23/24} paratvt lopa . (P_6,1.186.1) KA_III,111.3-16 Ro_IV,515-517 {24/24} yadi api paratvt lopa sa asau avidyamnodtte anudtte udtta lupyate . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {1/11} ## . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {2/11} tsydibhya anudttatve saptamnirdea kartavya . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {3/11} lasrvadhtuke iti vaktavyam . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {4/11} kim prayojanam . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {5/11} abhyastasijartha . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {6/11} abhyastnm di udtta bhavati lasrvadhtuke . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {7/11} sijantasya di udtta bhavati lasrvadhtuke . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {8/11} lasrvadhtukam iti ucyamne tasya eva dyudttatvam syt . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {9/11} yadi saptamnirdea kriyate tsydnm eva anudttatvam prpnoti . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {10/11} na ea doa . (P_6,1.186.2) KA_III,111.17-23 Ro_IV,517 {11/11} tsiydibhya iti e pacam lasrvadhtuke iti saptamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {1/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {2/65} citsvart tsydibhya anudttatvam bhavati vipratiedhena . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {3/65} citsvarasya avaka calana , copana . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {4/65} tsydibhya anudttatvasya avaka . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {5/65} ste ete . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {6/65} iha ubhayam prpnoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {7/65} sna , ayna . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {8/65} tsydibhya anudttatvam bhavati vipratiedhena . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {9/65} na ea yukta vipratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {10/65} kim kraam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {11/65} dvikryayoga hi vipratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {12/65} na ca atra eka dvikryayukta . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {13/65} de anudttatvam antasya udttatvam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {14/65} na avayam dvikryayoga eva vipratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {15/65} kim tarhi. asambhava api . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {16/65} nanu ca atra api asti sambhava . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {17/65} de anudttatvam antasya udttatvam iti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {18/65} asti ca sambhava yat ubhayam syt . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {19/65} na ea asti sambhava . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {20/65} vakyati etat svaravidhau saghta kry bhavati iti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {21/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {22/65} muka ca upasakhynam kartavyam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {23/65} pacamna , yajamna . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {24/65} muk vyavahitatvt adupadet lasrvadhtukam anudttam bhavati iti anudttatvam na prpnoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {25/65} nanu ca ayam muk adupadeabhakta adupadeagrahaena grhiyate . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {26/65} na sidhyati . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {27/65} agasya muk ucyate vikarantam ca agam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {28/65} sa asau saghtabhakta aakya muk adupadeagrahaena grahtum . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {29/65} atha ayam adbhakta syt ghyeta ayam adupadeagrahaena . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {30/65} bham ghyeta . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {31/65} adbhakta tarhi bhaviyati . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {32/65} tat katham . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {33/65} vakyati etasya parihram . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {34/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {35/65} ita ca upasakhynam kartavyam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {36/65} idbhi ca vyavahitatvt anudttatvam na prpnoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {37/65} pacata , pahata . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {38/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {39/65} aneknt anubandh . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {40/65} yadi aneknt anubandh adiprabhtijuhotydibhya pratiedha vaktavya . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {41/65} atta , juhuta iti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {42/65} adupadet iti anudttatvam prpnoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {43/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {44/65} tatra adiprabhtibhya juhotydibhya apratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {45/65} anarthaka pratiedha apratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {46/65} anudttatvam kasmt na bhavati . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {47/65} sthnydebhvt . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {48/65} na eva atra sthninam na eva deam payma . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {49/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {50/65} atha v yat ayam anudttaidgrahaam karoti tat jpayati crya na luptavikaraebhya anudttatvam bhavati iti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {51/65} na etat asti jpakam . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {52/65} nanartham etat syt . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {53/65} vindte , khindte . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {54/65} yat tarhi idgrahaam karoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {55/65} na hi namvikaraa it bhavati . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {56/65} ita anudttatve vikaraebhya pratiedha vaktavya . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {57/65} cinuta , sunuta , lunta , punta . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {58/65} ita iti anudttatvam prpnoti . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {59/65} ## . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {60/65} ita anudttatve vikaraebhya apratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {61/65} anarthaka pratiedha apratiedha . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {62/65} anudttatvam kasmt na bhavati . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {63/65} sarvasya upadeavieaatvt . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {64/65} sarvam upadeagrahaena vieayiyma . (P_6,1.186.3) KA_III,111.24-113.8 Ro_IV,518-520 {65/65} upadee anudtteta , upadee ita , upadee akrntt . (P_6,1.187) KA_III,113.10-12 Ro_IV,520-521 {1/5} ## . (P_6,1.187) KA_III,113.10-12 Ro_IV,520-521 {2/5} sica dyudttatve ania pita upasakhynam kartavyam . (P_6,1.187) KA_III,113.10-12 Ro_IV,520-521 {3/5} m hi karam , m hi kram . (P_6,1.187) KA_III,113.10-12 Ro_IV,520-521 {4/5} ania iti kimartham . (P_6,1.187) KA_III,113.10-12 Ro_IV,520-521 {5/5} m hi laviam . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {1/7} ## . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {2/7} svapdnm vvacant abhyastasvara bhavati vipratiedhena . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {3/7} svapdnm vvacanasya avaka svapanti vasanti . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {4/7} abhyastasvarasya avaka dadati , dadhati . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {5/7} iha ubhayam prpnoti . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {6/7} jagrati . (P_6,1.188) KA_III,113.14-17 Ro_IV,521 {7/7} abhyastasvara bhavati vipratiedhena . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {1/8} ## . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {2/8} anudtte ca iti bahuvrhinirdea kartavya . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {3/8} avidyamnodtte iti vaktavyam . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {4/8} kim prayojanam . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {5/8} lopayadertham . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {6/8} lopayadeayo ktayo dyudttatvam yath syt . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {7/8} m hi dadht . (P_6,1.190) KA_III,113.19-22 Ro_IV,521 {8/8} dadhti atra . (P_6,1.191.1) KA_III,114.2-3 Ro_IV,522 {1/3} ## . (P_6,1.191.1) KA_III,114.2-3 Ro_IV,522 {2/3} sarvasvara anackasya iti vaktavyam . (P_6,1.191.1) KA_III,114.2-3 Ro_IV,522 {3/3} iha m bht sarvake . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {1/41} bhydigrahaam kimartham . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {2/41} iha m bht . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {3/41} dadti dadhti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {4/41} na etat asti prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {5/41} abhyastasvara atra bdhaka bhaviyati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {6/41} antata ubhayam syt . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {7/41} anavak khalu api vidhaya bdhak bhavanti svaka ca abhyastasvara . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {8/41} ka avaka . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {9/41} mimte . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {10/41} atha pratyayagrahaam kimartham . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {11/41} pratyayt prvasya udttatvam yath syt . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {12/41} a prvasya m bht iti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {13/41} bibhayni . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {14/41} na ca eva asti viea pratyayt v prvasya udttatve sati a v . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {15/41} api ca pidbhakta pidgrahaena grhiyate . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {16/41} idam tarhi prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {17/41} pratyayt prvasya udttatvam yath syt . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {18/41} a eva m bht iti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {19/41} etat api na asti prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {20/41} pidbhakta pidgrahaena grhiyate . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {21/41} evam tarhi siddhe sati yat pratyayagrahaam karoti tat jpayati crya svaravidhau saghta kry bhavati iti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {22/41} kim etasya jpane prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {23/41} citsvart tsydibhya anudttatvam vipratiedhena iti uktam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {24/41} tat upapannam bhavati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {25/41} atha prvagrahaam kimartham na tasmin iti nirdie prvasya iti prvasya eva bhaviyati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {26/41} evam tarhi siddhe sati yat prvagrahaam karoti tat jpayati crya svaravidhau saptamya tadantasaptamya bhavanti iti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {27/41} kim etasya jpane prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {28/41} upottamam riti ridantasya . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {29/41} cai anyatarasym caantasya . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {30/41} yadi etat jpyate catura asi iti asantasya api prpnoti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {31/41} asgrahaasmarthyt na bhaviyati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {32/41} itarath hi tatra eva ayam bryt idampaddyappumraidyubhya caturbhya ca iti . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {33/41} atha pidgrahaam kimartham . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {34/41} iha m bht . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {35/41} jgrati. na etat asti prayojanam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {36/41} bhavati eva atra prvea . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {37/41} idam tarhi prayojanam daridrati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {38/41} krea vyavahitatvt na bhaviyati . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {39/41} lope kte na asti vyavadhnam . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {40/41} sthnivadbhvd vyavadhnam eva . (P_6,1.191.2) KA_III,114.6-115.2 Ro_IV,522-525 {41/41} pratiidhyate atra sthnivadbhva svarasandhim prati na sthnivat iti . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {1/36} ## . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {2/36} yaki rapare upasakhynamkartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {3/36} stryate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {4/36} ## . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {5/36} upadee iti vaktavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {6/36} ## . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {7/36} upadeavacane jandnm svara na sidhyati . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {8/36} jayate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {9/36} jyate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {10/36} ## . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {11/36} yogavibhga kariyate . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {12/36} ajantnm kartyaki v di udtta bhavati . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {13/36} cyate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {14/36} ciyate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {15/36} jayate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {16/36} jyate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {17/36} tata upadee . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {18/36} upadee ca ajantnm kartyaki v di udtta bhavati . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {19/36} stryate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {20/36} stryate svayam eva . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {21/36} tat tarhi upadeagrahaam kartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {22/36} na hi antarea upadeagrahaam yoggam jyate . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {23/36} na kartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {24/36} praktam anuvartate . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {25/36} kva praktam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {26/36} tsyanudttenidadupadet lasrvadhtukam anudttam ahnvio iti . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {27/36} nanu ca uktam upadeavacane jandnm svara na sidhyati iti . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {28/36} na ea doa . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {29/36} na evam vijyate upadeavacane jandnm svara na sidhyati iti . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {30/36} katham tarhi . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {31/36} jandnm api ttve upadeavacanam kartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {32/36} tat tarhi tatra upadeagrahaam kartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {33/36} na kartavyam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {34/36} praktam anuvartate . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {35/36} kva praktam . (P_6,1.195) KA_III,115.4-21 Ro_IV,525-526 {36/36} anudttopadeavanatitanotydnm anunsikalopa jhali kiti iti . (P_6,1.196) KA_III,115.23-116.1 Ro_IV,526 {1/5} segrahaam kimartham na thali i anta v iti ucyeta . (P_6,1.196) KA_III,115.23-116.1 Ro_IV,526 {2/5} i anta v iti ucyamne iha api prasajyeta papaktha . (P_6,1.196) KA_III,115.23-116.1 Ro_IV,526 {3/5} na etat asti prayojanam . (P_6,1.196) KA_III,115.23-116.1 Ro_IV,526 {4/5} aca iti vartate . (P_6,1.196) KA_III,115.23-116.1 Ro_IV,526 {5/5} idam tarhi prayojanam yaytha iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {1/21} kimartham idam ucyate na niti di nityam iti eva siddham . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {2/21} niti iti ucyate na ca atra nitam payma . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {3/21} pratyayalakaena . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {4/21} na lumat tasmin iti pratyayalakaapratiedha . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {5/21} agdhikroktasya sa pratiedha na lumat agasya iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {6/21} ata uttaram pahati ## . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {7/21} upamnasya dyudttavacanam jpakrtham kriyate . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {8/21} kim jpyate . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {9/21} etat jpayati crya anubandhalakae svare pratyayalakaam na bhavati iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {10/21} kim etasya jpane prayojanam . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {11/21} garga , vatsa , bida , urv , uragrva , vmarajju : niti iti dyudttatvam m bht iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {12/21} iha ca : atraya iti : taddhitasya kita iti antodttatvam na bhavati . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {13/21} yadi anubandhalakae iti ucyate pathipriya , mathipriya iti : pathimatho sarvanmasthne iti dyudttatvam prpnoti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {14/21} evam tarhi crya jpayati svare pratyayalakaam na bhavati iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {15/21} evam api sarpi gaccha , sapta gacchata iti : mantritasya ca iti dyudttatvam na prpnoti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {16/21} iha ca : ma hi datm , ma hi dhatm : di sica anyatarasym iti ea svara na prpnoti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {17/21} evam tarhi jpayati crya saptamnirdie svare pratyayalakaam na bhavati iti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {18/21} evam api sarvastoma , sarvapha : sarvasya supi iti dyudttatvam na prpnoti . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {19/21} astu tarhi anubandhalakae iti eva . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {20/21} katham pathipriya , mathipriya . (P_6,1.204) KA_III,116.3-21 Ro_IV,527-528 {21/21} vaktavyam eva etat : pathimatho sarvanmasthne luki lumat lupte pratyayalakaam na bhavati iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {1/32} ## . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {2/32} nihym yai drghatve pratiedha vaktavya . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {3/32} dattbhym , guptbhym . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {4/32} ## . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {5/32} na v vaktavyam . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {6/32} kim kraam . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {7/32} bahiragalakaatvt . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {8/32} bahiraga atra drgha , antaraga svara . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {9/32} asiddham bahiragam antarage . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {10/32} antarea pratiedham antarea ca etm paribhm siddham . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {11/32} katham . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {12/32} na evam vijyate na cet krnt nih iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {13/32} katham tarhi . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {14/32} na cet krt par nih iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {15/32} yadi evam nirdea ca eva na upapadyate . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {16/32} na hi e krt par pacam yukt . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {17/32} iha ca prpnoti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {18/32} pta , rddha iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {19/32} evam tarhi na cet avart par nih iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {20/32} bhavet nirdea upapanna . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {21/32} iha tu prpnoti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {22/32} pta , rddha iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {23/32} iha ca na prpnoti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {24/32} yata , rata . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {25/32} evam tarhi vihitavieaam akragrahaam . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {26/32} na cet akrrntt vihit nih iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {27/32} evam api datta , atra na prpnoti iha ca prpnoti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {28/32} pta , rddha iti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {29/32} evam tarhi kryivieaam akragrahaam . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {30/32} na cet krra kry bhavati . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {31/32} evam api adya aa , kad aa , atra na prpnoti . (P_6,1.205) KA_III,116.23-117.12 Ro_IV,529-530 {32/32} tasmt suhu ucyate nihym yai drghatve pratiedha , na v bahiragalakaatvt iti . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {1/13} kim niptyate . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {2/13} ## . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {3/13} ita iti kta kartari niptyate upadhdrhatvam . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {4/13} itavn ita . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {5/13} dyudttatvam ca niptyate . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {6/13} dyudttatvam aniptyam . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {7/13} adhikrt siddham . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {8/13} upadhdrhatvam aniptyam . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {9/13} prvasya prayoga . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {10/13} yadi evam avagraha prpnoti . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {11/13} na lakaena padakr anuvarty . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {12/13} padkrai nma lakaam anuvartyam . (P_6,1.207) KA_III,117.14-19 Ro_IV,530 {13/13} yathlakaam padam kartavyam . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {1/7} kim iyam prpte vibh hosvit aprpte . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {2/7} katham ca prpte katham v aprpte . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {3/7} yadi sajym upamnam , nih ca dvyac ant iti nitye prpte rambha tata prpte anyatra v aprpte . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {4/7} ## . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {5/7} veuriktayo aprpte vibh prpte nitya vidhi . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {6/7} veu iva veu . (P_6,1.208, 215) KA_III,117.22-118.3 Ro_IV,531 {7/7} rikta nma ka cit . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {1/7} upottamagrahaam kimarthan na riti prvam iti eva ucyeta . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {2/7} tatra ayam api artha . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {3/7} mato prvam t sajym striym iti atra prvagrahaam na kartavyam bhavati . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {4/7} evam tarhi upottamagrahaam uttarrtham . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {5/7} cai anyatarasym upottamam iti eva . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {6/7} iha m bht . (P_6,1.217) KA_III,118.5-8 Ro_IV, 531 {7/7} m hi sma dadhat . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {1/9} kimartham idam ucyate na vaty iti eva ucyate . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {2/9} vaty iti iyati ucyamne rjavat , atra api prasajyeta . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {3/9} atha avaty iti ucyamne kasmt eva atra na bhavati . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {4/9} asiddha nalopa . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {5/9} tasya asiddhatvt na ea avatabda . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {6/9} ka tarhi . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {7/9} anvatabda . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {8/9} yath eva tarhi nalopasya asiddhatvt na avatabda evam vatvasya api asiddhatvt na avatabda . (P_6,1.220-221) KA_III,118.11-15 Ro_IV,532 {9/9} rayt siddhatvam syt . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {1/40} ## . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {2/40} cusvara ataddhite iti vaktavyam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {3/40} iha m bht . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {4/40} ddhca , mdhca iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {5/40} tat tarhi vaktavyam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {6/40} na vaktavyam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {7/40} pratyayasvara atra bdhaka bhaviyati . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {8/40} sthnntaraprpta cusvara . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {9/40} pratyayasvarasya apavda anudttau suppitau iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {10/40} anudttau suppitau iti asya udttanivttisvara . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {11/40} udttanivttisvarasya cusvara . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {12/40} sa yath eva udttanivttisvaram bdhate evam pratyayasvaram api bdheta . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {13/40} na atra udttanivttisvara prpnoti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {14/40} kim kraam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {15/40} na govansvavara iti pratiedht . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {16/40} na ea udttanivttisvarasya pratiedha . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {17/40} kasya tarhi . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {18/40} ttydisvarasya . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {19/40} yatra tarhi ttydisvara na asti dadhca paya iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {20/40} evam tarhi na ttydilakaasya pratiedham ima . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {21/40} kim tarhi . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {22/40} yena kena cit lakaena prptasya vibhaktisvarasya pratiedham . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {23/40} yadi vibhaktisvarasya pratiedha vkavn , plakavn atra na prpnoti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {24/40} matubgrahaam api praktam anuvartate . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {25/40} kva praktam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {26/40} hrasvanubhym matup iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {27/40} yadi tat anuvartate vetasvn iti atra prpnoti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {28/40} matubgrahaam anuvartate matup ca ea . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {29/40} yadi tari matubgrahae matupa grahaam na bhavati vetasvn iti atra vatvam na prpnoti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {30/40} smnyagrahaam vatve iha puna viiasya grahaam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {31/40} yatra tarhi vibhakti na asti dadhc iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {32/40} yadi puna ayam udttanivttisvarasya api pratiedha vijyeta . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {33/40} na evam akyam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {34/40} iha api prasajyeta kumr iti . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {35/40} satiia khalu api cusvara . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {36/40} katham . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {37/40} cau iti ucyate . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {38/40} yatra asya etat rpam . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {39/40} ajdau asarvanmasthne abhinirvtte akralope nakralope ca . (P_6,1.222) KA_III,118.17-119.14 Ro_IV,532-534 {40/40} tasmt suthu ucyate co ataddhite iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {1/44} ## . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {2/44} samsntodttatve vyajannteu upasakhynam kartavyam : rjadat, brhmaasamit . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {3/44} ## . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {4/44} atha v halsvaraprptau vyajanam avidyamnavat bhavati iti e paribh kartavy . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {5/44} kimartham idam ubhayam ucyate na halsvaraprptau avidyamnavat iti eva ucyate svaraprptau vyajanam avidyamnavat bhavati iti v . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {6/44} dvirbaddham subaddham bhavati iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {7/44} yadi halsvaraprptau vyajanam avidyamnavat iti ucyate dadhi , udttt anudttasya svarita iti svaritatvam na prpnoti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {8/44} udttt ca svaravidhau vyajanam avidyamnavat bhavati iti e paribh kartavy . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {9/44} kni etasy paribhy prayojanni . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {10/44} ## . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {11/44} liti pratyayt prvam udttam bhavati iti iha eva syt : bhaurikividham , bhaulikividham . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {12/44} cikraka , jihraka iti atra na syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {13/44} niti di nityam iti iha eva syt : ahicumbukyani , gniveya . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {14/44} grgya , kti iti atra na syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {15/44} dhto anta udtta bhavati iti iha eva syt roti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {16/44} pacati iti atra na syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {17/44} idam tvat yat ucyate halsvaraprptau vyajanam avidyamnavat bhavati iti katham hi hala nma svaraprpti syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {18/44} tat ca api bruvat udttt ca svaravidhau iti vaktavyam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {19/44} tath anudttde antodttt ca yat ucyate tat vyajande vyajanntt ca na prpnoti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {20/44} yadi puna svaravidhau vyajanam avidyamnavat bhavati iti ucyeta . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {21/44} atha svaravidhau vyajanam avidyamnavat bhavati iti ucyamne anudttde antodttt ca yat ucyate tat kim siddham bhavati vyajande vyajanntt ca . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {22/44} bham siddham . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {23/44} katham . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {24/44} svaravidhi iti sarvavibhaktyanta samsa : svarea vidhi svaravidhi , svarasya vidhi svaravidhi iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {25/44} na evam akyam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {26/44} iha hi doa syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {27/44} udavitvn ghoa , vidyutvn balhaka iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {28/44} hrasvanubhym matup iti ea svara prasajyeta . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {29/44} astu tarhi halsvaraprptau vyajanam avidyamnavat bhavati iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {30/44} nanu ca uktam katham hi hala nma svaraprpti syt . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {31/44} uccai udtta , ncai anudtta iti atra ahnirdiam ajgrahaam nivttam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {32/44} tasmin nivtte hala api svaraprpti bhavati . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {33/44} yat api ucyate udttt ca svaravidhau iti vaktavyam iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {34/44} na vaktavyam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {35/44} na idam pribhikasya anudttasya grahaam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {36/44} kim tarhi . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {37/44} anvarthagrahaam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {38/44} avidyamnodttam anudttam . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {39/44} tasya svarita iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {40/44} yat api ucyate tat vyajande vyajanntt ca na prpnoti iti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {41/44} cryapravtti jpayati siddham tat bhavati vyajande vyajanntt ca iti yat ayam na uttarapade anudttdau iti uktv apthivrudralkpamanthiu iti pratiedham sti . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {42/44} s tarhi e paribh kartavy . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {43/44} na kartavy . (P_6,1.223) KA_III,119.16-120.24 Ro_IV,534-537 {44/44} cryapravtti jpayati bhavati e paribh yat ayam yata anva iti nva pratiedham sti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {1/63} kimartham idam ucyate . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {2/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {3/63} sukt crya samsntodttatve prpte bahuvrhisvaram apavdam sti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {4/63} na etat asti prayojanam . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {5/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {6/63} nasubhym iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {7/63} nasubhym eva bahuvrhe anta udtta bhavati na anyasya iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {8/63} evam api kutat etat prvapadapraktisvaratvam bhaviyati na puna parasya iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {9/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {10/63} ite nitybahvac iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {11/63} ite eva na anyata iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {12/63} yat tvat ucyate nasubhym niyamrtham iti ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {13/63} udarveuu kepe iti etasmin prpte tata etat ucyate . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {14/63} yat api ucyate parasya itisant iti ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {15/63} parasya ea niyama syt . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {16/63} ite nitybahvac iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {17/63} yadi prvapadapraktisvaram samsntodttatvam bdhate capriya vpriya , atra api prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {18/63} ##. antodttatvam cavpriye siddham . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {19/63} kuta . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {20/63} sambhavt . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {21/63} asati khalu api sambhave bdhanam bhavati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {22/63} asti ca sambhava yat ubhayam syt . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {23/63} sati api sambhave bdhanam bhavati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {24/63} tat yath . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {25/63} dadhi brhmaebhya dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam nivartakam bhavati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {26/63} evam iha api sati api sambhave prvapadapraktisvaram samsntodttatvam bdhiyate . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {27/63} evam tarhi ##. bahuvrhau prkty prvapadam praktisvaram bhavati iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {28/63} kim ca praktam . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {29/63} udtta iti ca vartate . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {30/63} evam api kryapriya , hryapriya , atra na prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {31/63} svarite api udtta asti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {32/63} atha v svaritagrahaam api praktam anuvartate . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {33/63} kva praktam . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {34/63} tit svaritam iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {35/63} ##. antarea api bahuvrhigrahaam siddham . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {36/63} tatpurue kasmt na bhavati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {37/63} tatpurue tulyrthattysaptamyupamnvyayadvitykty iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {38/63} dvigau tarhi kasmt na bhavati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {39/63} igante dvigau iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {40/63} dvandve tarhi prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {41/63} rjanyabahuvacanadvandve andhakaviu iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {42/63} avyaybhve tarhi prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {43/63} paripratyupp varjyamnhortrvayaveu iti etat niyamrtham bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {44/63} evam api kuta etat evam niyama bhaviyati etem eva tatpurudiu iti na puna evam niyama syt etem tatpurudiu eva iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {45/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {46/63} iata ca avadhraam bhaviyati . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {47/63} etem tarhi bahuvrhe ca paryya prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {48/63} ##. yat ayam dvitribhym pddanmrdhasu bahuvrhau diivitasyo ca iti siddhe paryye paryyam sti tat jpayati crya na paryya bhavati iti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {49/63} ##. udtte etat jpakam syt . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {50/63} ##. svaritena samvea prpnoti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {51/63} svarite api udtta asti . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {52/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {53/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {54/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {55/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {56/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {57/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {58/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {59/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {60/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {61/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {62/63} ## . (P_6,2.1) KA_III,121.2-123.3 Ro_IV,538-542 {63/63} ##. (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {1/29} ## . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {2/29} tatpurue vibhaktipraktisvaratve karmadhraye pratiedha vaktavya . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {3/29} paramam krakam paramakrakam paramena krakea paramakrakea , parame krake paramakrake . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {4/29} ## . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {5/29} siddham etat . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {6/29} katham . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {7/29} lakaapratipadoktayo pratipadoktasya eva iti pratipadam ya dvityttysaptamsamsa tasya grahaam lakaokta ca ayam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {8/29} avyaye parigaanam kartavyam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {9/29} ## . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {10/29} avyaye nakuniptnm iti vaktavyam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {11/29} na . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {12/29} abrhmaa , avala . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {13/29} na . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {14/29} ku . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {15/29} kubrhmaa , kuvala . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {16/29} ku . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {17/29} nipta . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {18/29} nikaumbi , nirvrasi . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {19/29} kva m bht . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {20/29} sntvklaka , ptvsthiraka . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {21/29} ## . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {22/29} ktvym v pratiedha vaktavya . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {23/29} sntvklaka , ptvsthiraka . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {24/29} ubhayam na vaktavyam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {25/29} ## . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {26/29} niptant etat siddham . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {27/29} kim niptanam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {28/29} avayam atra samsrtham lyababhvrtham ca niptanam kartavyam . (P_6,2.2) KA_III,123.5-21 Ro_IV,542-543 {29/29} tena eva yatnena svara bhaviyati . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {1/20} ## . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {2/20} sadagrahaam anarthakam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {3/20} kim kraam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {4/20} ttysamsavacant . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {5/20} sadaabdena ttysamsa ucyate . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {6/20} tatra ttyprvapadam praktisvaram bhavati iti eva siddham . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {7/20} ahyartham tarhi idam vaktavyam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {8/20} pitu sada pitsada iti . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {9/20} ## . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {10/20} ahyartham iti cet ttysamsavacanam anarthakam syt . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {11/20} kim kraam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {12/20} iha asmbhi traiabdyam sdhyam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {13/20} pitr sada pitu sada pitsada iti . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {14/20} tatra dvayo abdayo samnrthayo ekena vigraha aparea samsa bhaviyati aviravikanyyena . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {15/20} tat yath ave msam iti vighya avikaabdt utpatti bhavati , vikam iti evam pitu sada iti vighya pitsada iti bhaviyati pitr sada iti vighya vkyam eva . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {16/20} avayam ttysamsa vaktavya yatra ahyartha na asti tadartham . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {17/20} bhojanasada , adhayayanasada iti . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {18/20} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {19/20} idam api avayam vaktavyam yatra ah ryate tadartham . (P_6,2.11) KA_III,123.23-124.12 Ro_IV,544 {20/20} dsysada , valysada iti . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {1/11} ## . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {2/11} igantapraktisvaratve yaguayo upasakhynam kartavyam . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {3/11} pacratnya , daratanya . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {4/11} yaguayo ktayo igante dvigau iti ea svara na prpnoti . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {5/11} ## . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {6/11} na v vaktavyam . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {7/11} kim kraam . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {8/11} bahiragalakaatvt . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {9/11} bahiragau yaguau . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {10/11} antaraga svara . (P_6,2.29) KA_III,124.14-19 Ro_IV,545 {11/11} asiddham bahiragam antarage . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {1/14} ## . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {2/14} paripratyuppebhya vanam samse iti etat bhavati vipratiedhena . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {3/14} paripratyupp varjyamnhortvayaveu iti asya avaka paritrigartam, parisauvram . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {4/14} vanam samse iti asya avaka pravae yaavyam . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {5/14} iha ubhayam prpnoti parivanam apavanam . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {6/14} vanam samse iti etat bhavati vipratiedhena . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {7/14} ## . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {8/14} na v artha vipratiedhena . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {9/14} kim kraam . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {10/14} vanasyndodttatvavacanam tadapavdanivttyartham . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {11/14} siddham atra antodttatvam utsargea eva . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {12/14} tasya punarvacane etat prayojanam . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {13/14} ye anye tadapavd prpnuvanti tadbdhanrtham . (P_6,2.33) KA_III,124.21-125.8 Ro_IV,545-546 {14/14} sa yath eva tadapavdam avyayasvaram bdhate evam idam api bdhiyate . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {1/7} ## . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {2/7} cryopasarjane anekasya api prvapadatvt sandeha bhavati . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {3/7} pialapinyavyyagautamy . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {4/7} ekam padam varjayitv sarvi prvapadni . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {5/7} tatra na jyate kasya prvapadasya praktisvarea bhavitavyam iti . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {6/7} ## . (P_6,2.36) KA_III,125.10-16 Ro_IV,546-547 {7/7} tat yath loke , amm brhmanm prvam naya iti ya sarvaprva sa nyate evam iha api yat sarvaprvapadam tasya praktisvaratvam bhaviyati . (P_6,2.38) KA_III,125.19-21 Ro_IV,547 {1/4} kimartham mahata pravddhaabde uttarapade prvapadapraktisvaratvam ucyate na karmadhraye anih iti eva siddham . (P_6,2.38) KA_III,125.19-21 Ro_IV,547 {2/4} na sidhyati . (P_6,2.38) KA_III,125.19-21 Ro_IV,547 {3/4} kim kraam . (P_6,2.38) KA_III,125.19-21 Ro_IV,547 {4/4} reydisamse evat tat iha m bht , mahniraa daki dyate . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {1/18} ## . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {2/18} kuruvjyo grhapate iti vaktavyam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {3/18} kurugrhapatam , vjighapatam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {4/18} kurugrhapatariktarurvastajaratyalladharpprevaavtailikadrpayakamabala dsbhrdnm iti vaktavyam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {5/18} iha api yath syt . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {6/18} devahti , devanti , vasunti , oadhi , candram . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {7/18} tat tarhi vaktavyam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {8/18} na vaktavyam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {9/18} yogavibhga kariyate . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {10/18} kurugrhapatariktarurvastajaratyalladharpprevaavtailikadrpayakamabala iti . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {11/18} tata dsbhrm ca iti . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {12/18} tatra bahuvacananirdet dsbhrdnm iti vijsyate . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {13/18} ## . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {14/18} payakambala sajym iti vaktavyam . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {15/18} ya paitavya kambala payakambala eva asau bhavati . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {16/18} apara ha : payakambala eva yath syt . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {17/18} kva m bht . (P_6,2.42) KA_III,126.3-14 Ro_IV,547-549 {18/18} payagava , payahast . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {1/9} ahne iti kimartham . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {2/9} kntrtta , yojantta . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {3/9} ## . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {4/9} ahne dvity anupasarge iti vaktavyam . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {5/9} iha m bht . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {6/9} sukhaprpta , dukhaprpta . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {7/9} tat tarhi vaktavyam . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {8/9} yadi api etat ucyate atha v etarhi ahnagrahaam na kariyate . (P_6,2.47) KA_III,126.16-20 Ro_IV,549 {9/9} iha api kntrtta , yojantta iti anupasarge iti eva siddham . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {1/61} anantara iti kimartham . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {2/61} iha m bht . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {3/61} abhyuddhtam , upasamhtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {4/61} ## . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {5/61} gate anantaragrahaam anarthakam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {6/61} kim kraam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {7/61} gati gatau anudttavacant . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {8/61} gatau parata gate anudttatvam ucyate . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {9/61} tat bdhakam bhaviyati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {10/61} ##. tatra yasya gate apraktisvaratvam tasmt antodttatvam prpnoti anta ththaghaktjabitrakm iti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {11/61} ## . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {12/61} praktisvaravacanasmarthyt hi antodttatvam na bhaviyati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {13/61} yadi hi syt praktisvaravacanam idnm kimartham syt . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {14/61} ## . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {15/61} praktisvaravacanam kimartham iti cet ekagatyartham . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {16/61} yatra eka gati tadartham etat syt . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {17/61} praktam , prahtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {18/61} evamartham eva tarhi anantagrahaam kartavyam atra yath syt . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {19/61} kriyame api vai anantagrahae atra na sidhyati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {20/61} kim kraam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {21/61} gati anantara prvapadam praktisvaram bhavati iti ucyate . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {22/61} ya ca atra gati anantara na asau prvapadam ya ca prvapadam na asau anantara . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {23/61} aprvapadrtham tarhi idam vaktavyam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {24/61} aprvapadasya api gate praktisvaratvam yath syt . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {25/61} ## .aprvapadrtham iti cet krake atiprasaga bhavati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {26/61} gata , drdgata . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {27/61} sa yath eva gatiprvapadasya bhavati evam krakaprvapadasya api prpnoti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {28/61} ## . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {29/61} siddham etat . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {30/61} katham .yat tat gate antodttprasagt anta ththaghaktjabitrakm iti etat gate na prasaktavyam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {31/61} kim ktam bhavati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {32/61} ktsvarpavda ayam bhavati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {33/61} tatra gati anantara iti asya avaka praktam , prahtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {34/61} anta ththaghaktjabitrakm iti asya avaka , drdgata , drdyta . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {35/61} iha ubhayam prpnoti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {36/61} gata , drdgata . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {37/61} anta ththaghaktjabitrakm iti etat bhavati vipratiedhena . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {38/61} avayam gate tat prasaktavyam bheda prabheda iti evamartham . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {39/61} evam tarhi yogavibhga kariyate . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {40/61} anta ththaghaktjabitrakm iti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {41/61} tata kta . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {42/61} ktntam uttarapadam antodttam bhavati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {43/61} atra krakopapadagrahaam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {44/61} anuvartate gatigrahaam nivttam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {45/61} atha v uparid yogavibhga kariyate . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {46/61} idam asti spamnt kta , sajym ancitdnm , pravddhdnm ca iti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {47/61} tata vakymi krakt . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {48/61} krakt ca ktntam uttarapadam antodttam bhavati . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {49/61} tata dattarutayo eva ii krakt iti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {50/61} evam ca ktv na artha anantagrahaena . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {51/61} katham abhyuddhtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {52/61} ut haratikriyam viinai . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {53/61} ud viiam abhi viinai . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {54/61} . tatra gati anantara iti ca prpnoti gati gatau iti ca . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {55/61} gati anantara iti asya avaka praktam prahtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {56/61} gati gatau iti asya avaka abhi ut harati , upa sam dadhti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {57/61} iha ubhayam prpnoti , abhyuddhtam , upasamhtam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {58/61} gati gatau iti etat bhavati vipratiedhena .evam tarhi siddhe sati yat anantaragrahaam karoti tat jpayati crya bhavati e paribh kdgrahae gatikrakaprvasya api iti . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {59/61} kim etasya jpane prayojanam . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {60/61} avataptenakulasthitam te etat , udakeviram te etat . (P_6,2.49) KA_III,126.22-128.14 Ro_IV,550-555 {61/61} sagatikena sanakulena samsa siddha bhavati . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {1/21} kdgrahaam kimartham . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {2/21} yath takrdigraham kdvieaam vijyeta . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {3/21} takrdau niti kti iti . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {4/21} atha akriyame kdgrahae kasya takrdigraham vieaam syt . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {5/21} uttarapadavieaam . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {6/21} tatra ka doa . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {7/21} iha eva syt pratarit prataritum . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {8/21} iha na syt prakart prakartum . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {9/21} ## . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {10/21} tdau niti kdgrahaam anarthakam . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {11/21} kriyame api kdgrahae aniam akyam vijtum . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {12/21} takrdau uttarapade niti kti iti . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {13/21} akriyame ca iam . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {14/21} nit ya takrdi tadante uttarapade iti . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {15/21} yvat kriyame api aniam vijyate akriyame ca iam akriyame eva iam vijsyma . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {16/21} ## .kdupadee tarhi tdyartham iartham kdgrahaam kartavyam . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {17/21} kdupadee ya takrdi iti evam yath vijyeta . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {18/21} kim prayojanam . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {19/21} iartham . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {20/21} idau api siddham bhavati . (P_6,2.50) KA_III,128.16-129.2 Ro_IV,555-556 {21/21} pralavit pralavitum . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {1/37} ## . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {2/37} anigantapraktisvaratve yadee praktisvarabhva prpnoti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {3/37} pratya pratyacau pratyaca . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {4/37} anigantavacanam idnm kimartham syt . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {5/37} ## . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {6/37} ayadirtham etat syt . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {7/37} yad yadea na . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {8/37} kad ca yadea na . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {9/37} yd kalam . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {10/37} ## . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {11/37} kim uktam . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {12/37} samse kalam na bhavati iti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {13/37} yatra tarhi acate akra lupyate : pratca pratic . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {14/37} cusvara tatra bdhaka bhaviyati . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {15/37} ayam eva iyate . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {16/37} vakyati hi etat : co aniganta acatau vapratyaye iti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {17/37} yat tarhi nyadhyo praktisvaram sti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {18/37} ea hi yadirtha rambha . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {19/37} etat api ayadirtham eva syt . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {20/37} yad yadea na . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {21/37} kad ca yadea na . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {22/37} yd kalam . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {23/37} uktam v . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {24/37} kim uktam . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {25/37} samse kalam na bhavati iti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {26/37} yatra tarhi acate akra lupyate . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {27/37} adhca adhc . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {28/37} cusvara tatra bdhaka bhaviyati . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {29/37} ayam eva iyate . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {30/37} vakyati he etat co aniganta acatau vapratyaye iti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {31/37} yat tarhi ne eva praktisvaram sti . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {32/37} ea hi yadirtha rambha . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {33/37} etat api ayadirtham eva syt . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {34/37} katham . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {35/37} akte yadea prvapadapraktisvaratve kte udttasvarito yaa svarita v anudttasya iti ea svara siddha bhavati . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {36/37} nya . (P_6,2.52.1) KA_III,129.4-21 Ro_IV,556-557 {37/37} tasmt suhu ucyate anigantapraktisvaratve yadee praktisvarabhvaprasaga iti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {1/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {2/67} cusvart aniganta acatau vapratyaye iti ea svara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {3/67} cusvarasya avaka dadhca paya . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {4/67} dadhc dadhce . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {5/67} aniganta acatau vapratyaye iti asya avaka par parcau parca . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {6/67} iha ubhayam prpnoti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {7/67} avc , avce . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {8/67} avaka iti etat bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {9/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {10/67} na v etat vipratiedhena api sidhyati . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {11/67} katham tarhi sidhyati . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {12/67} cusvarasya prvapadapraktisvarabhvini pratiedht . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {13/67} cursvara prvapadapraktisvarabhvina pratiedhya . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {14/67} itarath hi sarvpavda cusvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {15/67} akriyame hi pratiedhe sarvpavda ayam cusvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {16/67} katham . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {17/67} pratyayasvarasya apavda anudttau suppitau iti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {18/67} anudttau suppitau iti asya udttanivttisvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {19/67} udttanivttisvarasya cusvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {20/67} sa yath eva udttanivttisvaram bdhate evam anigantasvaram api bdheta . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {21/67} yadi tvat sakhyta smyam ayam api caturtha . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {22/67} samsntodttatvasya apavda avyayasvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {23/67} avyayasvarasya ktsvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {24/67} ktsvarasya ayam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {25/67} ubhayo caturthayo yukta vipratiedha . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {26/67} satiia tarhi cusvara . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {27/67} katham . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {28/67} cau iti ucyate . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {29/67} yatra asya etat rpam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {30/67} ajdau asarvanmasthne abhinirvtte akralope nakralope ca . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {31/67} tasmt suthu ucyate na v cusvarasya prvapadapraktisvarabhvini pratiedht itarath hi sarvpavda iti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {32/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {33/67} vibhaktisvart atsvart ca ktsvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {34/67} vibhaktisvarasya avaka akaaua , straua . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {35/67} ktsvarasya avaka , idhmapravracana . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {36/67} iha ubhayam prpnoti prvhesphoak . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {37/67} ktsvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {38/67} atsvarasya avaka , atkara , atpigala . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {39/67} ktsvarasya sa eva . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {40/67} iha ubhayam prpnoti , adbheda . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {41/67} ktsvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {42/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {43/67} citsvart hrisvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {44/67} citsvarasya avaka , calana , copana . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {45/67} hrisvarasya avaka , yjikva , vaiykaraahas . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {46/67} iha ubhayam prpnoti , pitgava, mtgava . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {47/67} hrisvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {48/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {49/67} ktsvart ca hrisvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {50/67} ktsvarasya avaka , idhmapravracana . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {51/67} hrisvarasya sa eva . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {52/67} iha ubhayam prpnoti , akahta , vavahta . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {53/67} hrisvara bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {54/67} ## . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {55/67} na v artha vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {56/67} kim kraam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {57/67} haraapratiedha jpaka ktsvarbhdhakatvasya . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {58/67} yat ayam aharae iti pratiedham sti tat jpayati crya na ktsvara hrisvaram bdhate iti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {59/67} na etat asti jpakam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {60/67} ana bhvakarmavacana iti etasmin prpte tata etat ucyate . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {61/67} yadi evam sdhya jpakam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {62/67} ktsvarasya apavda ana bhvakarmavacana iti . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {63/67} bdhakam kila bdhate kim puna tam . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {64/67} yuktasvara ca ktsvart bhavati vipratiedhena . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {65/67} yuktasvarasya avaka , govallava , avavallava . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {66/67} ktsvarasya sa eva. iha ubhayam prpnoti , gosakhya , pasakhya , avasakhya . (P_6,2.52.2) KA_III,129.22-131.14 Ro_IV,557-561 {67/67} yuktasvara bhavati vipratiedhena . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {1/22} upamnam iti kimartham . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {2/22} abdrthapraktau eva iti iyati ucyamne prvea atiprasaktam iti ktv niyama ayam vijyeta . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {3/22} tatra ka doa . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {4/22} iha na syt . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {5/22} puphr phalahr . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {6/22} upamnagrahae puna kriyame na doa bhavati . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {7/22} atha abdrthagrahaam kimartham . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {8/22} upamnam praktau eva iti iyati ucyamne iha api prasajyeta . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {9/22} vkavac vkaprek . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {10/22} abdthagrahae puna kriyame na doa bhavati . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {11/22} atha praktigrahaam kimartham . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {12/22} abdrthaprakti eva ya nityam tatra yath syt . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {13/22} iha m bht . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {14/22} kokilabhivyhr . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {15/22} atha evakra kimartha . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {16/22} niyamrtha . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {17/22} na etat asti prayojanam . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {18/22} siddhe vidhi rabhyama antarea evakram niyamtha bhaviyati . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {19/22} iata avadhrartha tarhi . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {20/22} yath evam vijyete : upamnam abdrthapraktau eva iti . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {21/22} m evam vijyta : upamnam eva abdrthapraktau iti . (P_6,2.80) KA_III,131.16-25 Ro_IV,561-562 {22/22} abdrthapraktau hi upamnam ca anupamnam ca dyudttam iyate : sdhvadhy vilambdhyy . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {1/7} ## . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {2/7} je drghntasya di udtta bhavati iti etasmt anytt prvam bahvaca iti etat bhavati vipratiedhena . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {3/7} je drghntasya di udtta bhavati iti asya avaka kuja , amja . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {4/7} anytt prvam bahvaca iti asya avaka upasaraja , manduraja . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {5/7} iha ubhayam prpnoti . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {6/7} malakja , balabhja . (P_6,2.82) KA_III,132.2-6 Ro_IV,562 {7/7} anytt prvam bahvaca iti etat bhavati vipratiedhena . (P_6,2.91) KA_III,132.8-10 Ro_IV,562 {1/3} ## . (P_6,2.91) KA_III,132.8-10 Ro_IV,562 {2/3} dyudttaprakarae divodsdnm chandasi upasakhynam kartavyam . (P_6,2.91) KA_III,132.8-10 Ro_IV,562 {3/3} divodsya gyata vadhryavya due . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {1/14} sarvagrahaam kimartham . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {2/14} gut krtsnye iti iyati ucyamne iha api prasajyeta paramaukla , paramaka iti . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {3/14} sarvagrahae puna kriyame na doa bhavati . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {4/14} atha guagrahaam kimartham . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {5/14} sarvam krtsnye iti iyati ucyamne iha api prasajyeta sarvasauvara sarvarjata iti . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {6/14} guagrahae puna kriyame na doa bhavati . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {7/14} atha krtsnyagrahaam kimartham . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {8/14} sarvam gue iti iyati ucyamne iha api prasajyeta sarvem veta sarvaveta iti . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {9/14} katham ca atra samsa . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {10/14} ahsubantena samasyate iti . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {11/14} guena na iti pratiedha prpnoti . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {12/14} ## . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {13/14} gut tarea samsa taralopa ca vaktavya . (P_6,2.92-93) KA_III,132.13-21 Ro_IV,562-563 {14/14} sarvem vetatara sarvaveta . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {1/10} ayukta ayam nirdea . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {2/10} na hi uttarapadam nma vddhi asti . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {3/10} katham tarhi nirdea kartavya . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {4/10} vddhimati uttarapade iti . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {5/10} sa tarhi tath nirdea kartavya . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {6/10} na kartavya . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {7/10} na evam vijyate . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {8/10} uttarapadam vddhi uttarapadavddhi , uttarapadavddhau iti . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {9/10} katham tarhi . (P_6,2.105) KA_III,133.2-5 Ro_IV,563-564 {10/10} uttarapadasya vddhi asmin sa ayam uttarapadavddhi , uttarapadavddhau iti . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {1/8} ## .bahuvrhau vivasya antodttt sajym mitrjinayo anta iti etat bhavati vipratiedhena . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {2/8} bahuvrhau vivam sajym iti asya avaka , vivadeva , vivaya . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {3/8} sajym mitrjinayo anta iti asya avaka kulamitram , kuljinam . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {4/8} iha ubhayam prpnoti vivamitra , vivjina . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {5/8} sajym mitrjinayo anta iti etat bhavati vipratiedhena . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {6/8} ## . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {7/8} antodttaprakarae marudvdhdnm chandasi upasakhynam kartavyam . (P_6,2.106) KA_III,133.7-14 Ro_IV,564 {8/8} marudvdha suvay upatasthe . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {1/6} ## . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {2/6} udarveuu kepe iti etasmt nasubhym iti etat bhavati vipratiedhena . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {3/6} udarveuu kepe iti asya avaka kuodara , ghaodara . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {4/6} nasubhym iti asya avaka ayava , atila , ama , suyava , sutila , suma . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {5/6} iha ubhayam prpnoti , anudara , sdara . (P_6,2.107-108) KA_III,133.16-20 Ro_IV,564 {6/6} nasubhym iti etat bhavati vipratiedhena . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {1/8} ## . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {2/8} so manas alomoas iti etasmt kapi prvam iti etat bhavati vipratiedhena . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {3/8} so manas alomoas iti etasya avaka suarmam adhi nvam ruheyam . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {4/8} suarm asi supratihna . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {5/8} susrot , supay , suvarc . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {6/8} kapi prvam iti asya avaka ayavaka . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {7/8} iha ubhayam prpnoti suarmaka , susrotaka . (P_6,2.117) KA_III,133.22-134.3 Ro_IV,565 {8/8} kapi prvam iti etat bhavati vipratiedhena . (P_6,2.121) KA_III,134.5-9 Ro_IV,565 {1/5} ## . (P_6,2.121) KA_III,134.5-9 Ro_IV,565 {2/5} prvdibhya kldnm dyudttatvam bhavati vipratiedhena . (P_6,2.121) KA_III,134.5-9 Ro_IV,565 {3/5} paripratiupp varyajnhortrvayaveu iti asya avaka paritrigatam , parisauvram . (P_6,2.121) KA_III,134.5-9 Ro_IV,565 {4/5} kldnm dyudttatvasya avaka , atiklam , anuklam . (P_6,2.121) KA_III,134.5-9 Ro_IV,565 {5/5} iha ubhayam prpnoti pariklam , kldnm dyudttatvam bhavati vipratiedhena . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {1/9} ## . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {2/9} celarjydisvart avyayayasvara bhavati vipratiedhena . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {3/9} celarjydisvarasya avaka , bhrycelam , putracelam , brhmaarjyam . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {4/9} avyayayasvarvaka , nikaumbi , nirvrasi . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {5/9} iha ubhayam prpnoti kucelam , kurjyam . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {6/9} sa tarhi prvavipratiedha vaktavya . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {7/9} na vaktavya . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {8/9} iavc paraabda . (P_6,2.126, 130) KA_III,134.12-17 Ro_IV,565 {9/9} vipratiedhe param yat iam tat bhavati . (P_6,2.136) KA_III,19-21 Ro_IV,566 {1/5} ## . (P_6,2.136) KA_III,19-21 Ro_IV,566 {2/5} kudyudttatve tatsamudyagrahaam kartavyam . (P_6,2.136) KA_III,19-21 Ro_IV,566 {3/5} vanasamudyavccet kuaabda bhavati iti vaktavyam . (P_6,2.136) KA_III,19-21 Ro_IV,566 {4/5} iha m bht . (P_6,2.136) KA_III,19-21 Ro_IV,566 {5/5} mtkuam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {1/52} gatikrakopapadt iti kimartham . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {2/52} iha m bht . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {3/52} paramam krakam , paramakrakam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {4/52} gatikrakopapadt iti ucyamne api tatra prpnoti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {5/52} etat hi krakam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {6/52} idam tarhi . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {7/52} devadattasya krakam , devadattakrakam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {8/52} idam ca api udharaam paramam krakam , paramakrakam iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {9/52} na etat krakam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {10/52} krakavieaam etat . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {11/52} yvat bryt prakam krakam obhanam krakam iti tvat etat paramakrakam iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {12/52} atha kdgrahaam kimartham . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {13/52} iha m bht . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {14/52} nikaumbi , nivrasi iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {15/52} ata uttaram pahati ## . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {16/52} gatydibhya praktisvaratve kdgrahaam anarthakam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {17/52} kim kraam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {18/52} anyasya uttarapadasya abhvt . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {19/52} na hi anyat gatiydibhya uttarapadam asti anyat ata kta . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {20/52} kim kraam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {21/52} dhto hi dvaye pratyay vidhyante tia kta ca . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {22/52} tatra kt saha samsa bhavati ti ca na bhavati . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {23/52} tatra antarea kdgrahaam kta eva bhaviyati . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {24/52} nanu ca idnm eva udhtam nikaumbi , nirvrasi iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {25/52} yatkriyyukt tam prati gatyupasargsaje bhavata na ca nisa kaumbabdam prati kriyyoga . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {26/52} ## . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {27/52} ktpraktau tarhi gatitvt adhiktham kdgrahaam kartavyam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {28/52} ktprakti dhtu . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {29/52} dhtum ca prati kriyyoga . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {30/52} tatra yatkriyyukt tam prati iti iha eva syt . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {31/52} pra , unn . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {32/52} iha na syt . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {33/52} prayaka , unnyaka . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {34/52} etat api na asti prayojanam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {35/52} yatkriyyukt iti na evam vijyate . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {36/52} yasya kriy yatkriy yatkriyyukt tam prati gatyupasargsaje bhavata iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {37/52} katham tarhi y kriy yatkriy yatkriyyukt tam prati gatyupasargsaje bhavata iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {38/52} na ca ka cit kevala abda asti ya tasya arthasya vcaka syt . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {39/52} kevala tasya arthasya vcaka na asti iti ktv kdadhikasya bhaviyati . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {40/52} nanu ca yayam tasya eva arthasya vcaka pra iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {41/52} ea api hi kartviiasya . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {42/52} ayam tarhi tasya eva arthasya vcaka prabhavanam iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {43/52} tasmt kdgrahaam kartavyam . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {44/52} yadi kdgrahaam kriyate mante svara na prpnoti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {45/52} prapacatitarm , prajalpatitarm . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {46/52} asati puna kdgrahae kriypradhnam khytam tasya atiaye tarap utpadyate tarabantasya svrthe m . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {47/52} tatra yatkriyyukt iti bhavati eva saghtam prati kriyyoga . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {48/52} na ca ka cit kevala abda asti ya tasya arthasya vcaka syt . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {49/52} kevala tasya arthasya vcaka na asti iti ktv adhikasya bhaviyati . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {50/52} nanu ca yayam tasya eva arthasya vcaka prabhavanam iti . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {51/52} ea api dravyaviiasya . (P_6,2.139) KA_III,135.2-136.6 Ro_IV,566-570 {52/52} katham kdabhihita bhva dravyavat bhavati kriyvat api iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {1/33} kim samsaya anta udtta bhavati hosvit uttarapadasya . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {2/33} kuta sandeha . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {3/33} ubhayam praktam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {4/33} tatra anyatarat akyam vieayitum . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {5/33} ka ca atra viea . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {6/33} ## . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {7/33} antodttatvam samsasya iti cet kapi upasakhynam kartavyam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {8/33} idametattadbhya prathamapraayo kriygaane kapi ca iti vaktavyam iha api yath syt . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {9/33} idamprathamak . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {10/33} astu tarhi uttarapadasya . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {11/33} ## . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {12/33} uttarapadntodttatve nasubhym samsntodttatvam vaktavyam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {13/33} anca , bahvca . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {14/33} apara ha : uttarapadntodttatve nasubhym samsntodttatvam vaktavyam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {15/33} ajaka , asvaka . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {16/33} kapi prvam iti asya apavda hrasvnte antyt prvam iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {17/33} tatra hrasvnte antyt prva udttabhv na asti iti ktv utsargea antodttatvam prpnoti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {18/33} ## . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {19/33} na v ea doa . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {20/33} kim kraam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {21/33} yat ayam kapi prvam iti ha tat jpayati crya na uttarapadasya anta udttat bhavati iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {22/33} ## . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {23/33} praktam samsagrahaam anuvartate . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {24/33} kva praktam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {25/33} cau samsasya iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {26/33} nanu ca uktam antodttatvam samsasya iti cet kapi upasakhynam iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {27/33} na ea doa . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {28/33} uttarapadagrahaam api praktam anuvartate . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {29/33} kva praktam . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {30/33} uttarapaddi iti . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {31/33} tatra evam abhisambandha kariyate . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {32/33} nasubhym samsasya anta udtta bhavati . (P_6,2.143) KA_III,136.8-137.4 Ro_IV,571-573 {33/33} idametattadbhya prathamapraayo kriygaane uttarapadasya iti . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {1/9} ## . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {2/9} krakt dattarutayo anii pratiedha vaktavya . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {3/9} anhata nadati devadatta . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {4/9} ## . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {5/9} siddham etat . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {6/9} katham . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {7/9} ubhayaniyamt . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {8/9} ubhayata niyama rayiyate . (P_6,2.148) KA_III,137.6-10 Ro_IV,573 {9/9} krakt dattarutayo eva ii. ii eva krakt dattarutayo iti . (P_6,2.165) KA_III,137.12-13 Ro_IV,574 {1/3} ## . (P_6,2.165) KA_III,137.12-13 Ro_IV,574 {2/3} ipratiedha mitre vaktavya . (P_6,2.165) KA_III,137.12-13 Ro_IV,574 {3/3} vivmitra i . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {1/21} kimartham baho navat atidea kriyate na nasubahubhya iti eva ucyeta . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {2/21} na evam akyam . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {3/21} uttarapadabhmni iti vakyati . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {4/21} tat baho eva yath syt . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {5/21} nasubhym m bht iti . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {6/21} na etat asti prayojanam . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {7/21} ekayoge api hi sati yasya uttarapadabhm asti tasya bhaviyati . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {8/21} kasya ca asti . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {9/21} baho eva . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {10/21} idam tarhi prayojanam . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {11/21} na gudaya avyav iti vakyati . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {12/21} tat baho eva yath syt . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {13/21} nasubhym m bht iti . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {14/21} etat api na asti prayojanam . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {15/21} ekayoge api sati yasya gudaya avayav santi tasya kasya ca santi . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {16/21} baho eva . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {17/21} ata uttaram pahati ## . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {18/21} baho navat atidea kriayte uttarapaddyudttrtham . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {19/21} uttarapadasya dyudttatvam yath syt . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {20/21} naa jaramaramitramt . (P_6,2.175) KA_III,137.15-138.4 Ro_IV,574 {21/21} ajara , amara , bahujara , bahumitra . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {1/10} ## . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {2/10} mukhasya antodttatvt upasargt svgam dhruvam iti etat bhavati vipratiedhena . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {3/10} mukhntodttatvasya avaka gauramukha , lakamukha . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {4/10} upasargt svgam iti asya avaka prasphik , prodara . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {5/10} iha ubhayam prpnoti . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {6/10} pramukha . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {7/10} upasargt svgam iti etat bhavati vipratiedhena . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {8/10} ka puna viea tena v sati anena v . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {9/10} spavdaka sa vidhi ayam puna nirapavdaka . (P_6,2.177) KA_III,1386-11 Ro_IV,575 {10/10} avyayt tasya pratiedha apavda . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {1/6} kimartham idam ucyate na upasargt svgam dhruvam iti eva siddham . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {2/6} ## . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {3/6} adhruvrtha ayam rambha . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {4/6} ## . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {5/6} atha v bahuvrhe iti vartate . (P_6,2.185-186) KA_III,138.14-18 Ro_IV,576 {6/6} abhuvrhyartha ayam rambha . (P_6,2.187) KA_III,138.20-139.2 Ro_IV,576 {1/4} sphigaptagrahaam kimartham na upasargt svgam dhruvam iti eva siddham . (P_6,2.187) KA_III,138.20-139.2 Ro_IV,576 {2/4} ## . (P_6,2.187) KA_III,138.20-139.2 Ro_IV,576 {3/4} kim . (P_6,2.187) KA_III,138.20-139.2 Ro_IV,576 {4/4} adhruvrtham abhuvrhyartham eva v . (P_6,2.191) KA_III,139.4-6 Ro_IV,576 {1/3} ## . (P_6,2.191) KA_III,139.4-6 Ro_IV,576 {2/3} ate dhtulope iti vaktavyam . (P_6,2.191) KA_III,139.4-6 Ro_IV,576 {3/3} aktpade iti hi ucyamne iha ca prasajyeta obhana grgya atigrgya , iha ca na syt , atikaka, atipad akvar . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {1/37} kim idam dvitribhym mrdhani akrntagrahaam hosvit nakrntagrahaam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {2/37} ka ca atra viea . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {3/37} ## . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {4/37} dvitribhym mrdhani akrntagrahaam cet nakrntasya upasakhynam kartavyam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {5/37} dvimrdh trimrdh . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {6/37} astu tarhi nakrntagrahaam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {7/37} ## . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {8/37} nakrnte akrntasya upasakhynam kartavyam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {9/37} dvimrdha , trimrdha . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {10/37} ## . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {11/37} astu tarhi nakrntagrahaam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {12/37} antodttatve kte lopa udttanivttisvarea siddham . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {13/37} idam iha sampradhryam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {14/37} antodttatvam kriyatm lopa iti kim atra kartavyam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {15/37} paratvt lopa . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {16/37} evam tarhi idam iha sampradhryam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {17/37} antodttatvam kriyatm samsnta iti kim atra kartavyam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {18/37} paratvt antodttatvam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {19/37} nitya samsnta . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {20/37} kte api antodttatve prpnoti akte api . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {21/37} antodttatvam api nityam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {22/37} kte api samsnte prpnoti akte api . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {23/37} anityam antodttatvam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {24/37} na hi kte samsnte prpnoti . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {25/37} paratvt lopena bhavitavyam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {26/37} yasya ca lakantarea nimittam vihanyate na tat anityam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {27/37} na ca samsnta eva antodttatvasya nimittam hanti . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {28/37} avayam lakantaram lopa pratkya . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {29/37} ubhayo nityayo paratvt antodttatvam . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {30/37} antodttatve kte samsnta , ilopa . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {31/37} ilope kte udttanivttisvarea siddham . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {32/37} yuktam puna idam vicrayitum . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {33/37} nan u anena asandigdhena nakrntasya grahaena bhavitavyam yvat mrdhasu iti ucyate . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {34/37} yadi hi akrntasya grahaam syt mrdheu iti bryt . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {35/37} s e samsntrth vicra . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {36/37} evam tarhi jpayati crya . (P_6,2.197) KA_III,139.8-140.6 Ro_IV,577-579 {37/37} vibh samsnta bhavati iti . (P_6,2.199) KA_III,140.8-13 Ro_IV,579-580 {1/5} atyalpam idam ucyate . (P_6,2.199) KA_III,140.8-13 Ro_IV,579-580 {2/5} ## . (P_6,2.199) KA_III,140.8-13 Ro_IV,579-580 {3/5} ## . (P_6,2.199) KA_III,140.8-13 Ro_IV,579-580 {4/5} ## . (P_6,2.199) KA_III,140.8-13 Ro_IV,579-580 {5/5} antodttaprakarae tricakrdnm chandasi upasakhynam kartavyam : tricakrea tribandhurea trivt rathena . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {1/33} ekavat ca aluk bhavati iti vaktavyam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {2/33} kim prayojanam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {3/33} stokbhym mukta , stokebhya mukta iti vighya stoknmukta iti eva yath syt . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {4/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {5/33} ekavadbhva ca anarthaka . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {6/33} dvibahvo aluk kasmt na bhavati . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {7/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {8/33} dvivacanabahuvacannm asamsa . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {9/33} kim vaktavyam etat . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {10/33} na hi anucyamna gasyate . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {11/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {12/33} kim uktam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {13/33} anabhidhnt iti . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {14/33} tat ca avayam anabhidhnam rayitavyam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {15/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {16/33} ekavadvacane hi goucare atiprasaga syt : goucara . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {17/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {18/33} varbhya ca je atiprasaga bhavati . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {19/33} varsuja . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {20/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {21/33} apa yoniyanmatiu ca upasakhynam kartavyam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {22/33} ## . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {23/33} je care ca atiprasaga bhavati . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {24/33} yoni . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {25/33} apsuyoni . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {26/33} yat . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {27/33} apsavyam . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {28/33} mati . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {29/33} apsumati . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {30/33} je . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {31/33} apsuja . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {32/33} care . (P_6,3.1.2) KA_III,141.12-142.9 Ro_IV,582-584 {33/33} apsucara gahvareh . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {1/7} ## . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {2/7} pacamprakarae brhmacchasina upasakhynam kartavyam . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {3/7} brhmacchas .#< anyrthe ca># . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {4/7} anyrthe ca e pacam draavy . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {5/7} brhmani asati iti brhmacchas . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {6/7} atha v yukta eva atra pacamyartha . (P_6,3.2) KA_III,142.11-16 Ro_IV,584-585 {7/7} brhmaebhya ghtv , htya htya asati iti brhmacchas . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {1/6} ## . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {2/6} ajasa upasakhynam kartavyam . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {3/6} ajasktam . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {4/6} ## . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {5/6} pusnuja janundha viktka iti ca upasakhynam kartavyam . (P_6,3.3) KA_III,142.18-22 Ro_IV,585 {6/6} pusnuja , janundha , viktka . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {1/11} ## . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {2/11} tmana ca prae upasakhynam kartavyam . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {3/11} tmanpacama , tmandaama . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {4/11} ## . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {5/11} anyrthe ca e tty draavy . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {6/11} tm pacama asya tmpacama . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {7/11} atha v yukta eva atra ttyrtha . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {8/11} tman ktam tat tasya yena asau pacama . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {9/11} katham janrdana tu tmacaturtha eva iti . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {10/11} bahuvr ayam . (P_6,3.5) KA_III,143.2-8 Ro_IV, 585-586 {11/11} tm caturtha asya iti . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {1/14} ## . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {2/14} tmanebhaparasmaibhayo upasakhynam kartavyam . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {3/14} tmanebha , parasmaibha . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {4/14} tat katham kartavyam . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {5/14} yadi vykarae bhav vaiykara , vaiykara khy vaiykarakhy vaiykaraakhyym iti . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {6/14} atha hi vaiykaranm khy vaiykarakhy na artha upasakhynena . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {7/14} yadi api vykarae bhav vaiykara , vaiykara khy vaiykarakhy evam api na artha upasakhynena . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {8/14} vacant bhaviyati . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {9/14} asti vacane prayojanam . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {10/14} kim . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {11/14} tmanepadam . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {12/14} niptant etat siddham . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {13/14} kim niptanam . (P_6,3.7-8) KA_III,143.11-18 Ro_IV,586-587 {14/14} anudttaita tmanepadam , et kartari parasmaipadam iti . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {1/32} ## . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {2/32} hddyubhym e upasakhynam kartavyam . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {3/32} hdispk , divispk . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {4/32} ## . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {5/32} anyrthe ca e saptam draavy . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {6/32} hdayam spati iti hdispk . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {7/32} divam prati iti divispk . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {8/32} ## . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {9/32} haladantdhikre go upasakhynam kartavyam . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {10/32} gavithira . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {11/32} na kartavyam . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {12/32} luka avdea vipratiedhena . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {13/32} luk kriyatm avdea iti avdea bhaviyati vipratiedhena . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {14/32} avdee kte halantt iti eva siddham . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {15/32} ## . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {16/32} luka avdea vipratiedhena iti cet bhmipe atiprasaga bhavati . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {17/32} bhmym pa , bhmipa . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {18/32} ## . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {19/32} evam tarhi avieea saptamy alukam uktv aka ata iti vakymi . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {20/32} tat niyamrtham bhaviyati . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {21/32} aka ata iti eva bhavati na anyata iti . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {22/32} tena sandhyakarm siddham bhavati . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {23/32} sidhyati . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {24/32} stram tarhi bhidyate . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {25/32} yathnysam eva astu . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {26/32} nanu ca uktam haladantdhikre go upasakhynam iti . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {27/32} na ea doa . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {28/32} niptant etat siddham . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {29/32} kim niptanam . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {30/32} gavihiraabda viddiu pahyate . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {31/32} asakt khalu api niptanam kriyate . (P_6,3.9) KA_III,143.20-144.17 Ro_IV,587-588 {32/32} gaviyudhibhy sthira iti . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {1/31} kim iyam prpte vibh hosvit aprpte . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {2/31} katham ca prpte katham ca aprpte . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {3/31} yadi sajym iti vartate tata prpte . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {4/31} atha nivttam tata aprpte . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {5/31} ka ca atra viea . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {6/31} ## . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {7/31} kranmni vvacanrtham cet ajdau atiprasaga bhavati . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {8/31} iha api prpnoti . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {9/31} avikae uraa dtavya avikaoraa . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {10/31} astu tarhi aprpte . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {11/31} ## . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {12/31} yadi aprpte samsa vidheya . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {13/31} prpte puna sati sajym iti eva samsa siddha . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {14/31} na ea doa . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {15/31} etat eva jpayati bhavati atra samsa iti yat ayam kranmni saptamy alukam sti . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {16/31} yadi api tvat jpakt samsa syt svara tu na sidhyati . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {17/31} yat hi tat saptamprvapadam praktisvaram bhavati iti lakaapratipadoktayo pratipadoktasya eva iti evam tat . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {18/31} na eva atra anena svarea bhavitavyam . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {19/31} kim tarhi saptamhriau dharmye aharae iti anena atra svarea bhavitavyam .kim ca bho saj api loke kriyante na loka sajsu pramam . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {20/31} loke ca kranma saj . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {21/31} nanu ca uktam kranmni vvacanrtham cet ajdau atiprasaga iti . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {22/31} na ea doa . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {23/31} ## . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {24/31} yogavibhga kariyate . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {25/31} kranmni ca prcm , tata haldau . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {26/31} haldau ca kranmni saptamy aluk bhavati . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {27/31} idam idnm kimartham . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {28/31} niyamrtham . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {29/31} haldau eva kranmni na anyatra . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {30/31} kva m bht . (P_6,3.10) KA_III,144.19-145.13 Ro_IV,589-591 {31/31} avikae uraa dtavya avikaoraa . (P_6,3.11) KA_III,145.15-16 Ro_IV,591 {1/3} ## . (P_6,3.11) KA_III,145.15-16 Ro_IV,591 {2/3} gurau antt ca iti vaktavyam . (P_6,3.11) KA_III,145.15-16 Ro_IV,591 {3/3} anteguru . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {1/14} svgagrahaam anuvartate utho na . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {2/14} kim ca ata . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {3/14} yadi anuvartate siddham hastebandha , hastabandha . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {4/14} cakrebhanda , cakrabandha iti na sidhyati . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {5/14} atha nivttam siddham cakrebhanda , cakrabandha . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {6/14} hastebandha , hastabandha iti na sidhyati . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {7/14} kim kraam . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {8/14} na insiddhabadhntiu iti pratiedha prpnoti . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {9/14} na ea doa . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {10/14} sarvatra eva atra uttarapaddhikare tatpurued kti bahulam iti prpte na insiddhabadhntiu iti pratiedha ucyate . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {11/14} tasmin nitye prpte iyam vibh rabhyate . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {12/14} evam api na jyate kasmin viaye vibh kasmin viaye pratiedha iti . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {13/14} ghaantasya idam bandhaabdasya grahaam pratiedhe puna dhtugrahaam . (P_6,3.13) KA_III,145.18-146.2 Ro_IV,591-592 {14/14} ghaante vibh anyatra pratiedha . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {1/21} ## . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {2/21} tatpurue kti bahulam iti atra akarmadhraye iti vaktavyam . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {3/21} iha m bht . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {4/21} parame krake paramakrake iti . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {5/21} tat tarhi vaktavyam . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {6/21} na vaktavyam . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {7/21} bahulavacant na bhaviyati . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {8/21} atha kimartham lugaluganukramaam kriyate na tatpurue kti bahulam iti eva siddham . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {9/21} l## . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {10/21} lugaluganukramaam kriyate aktsnam bahulavacanam iti . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {11/21} yadi aktsnam yat anena ktam aktam tat . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {12/21} evam tarhi na brma aktsnam iti . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {13/21} ktsnam ca krakam ca sdhakam ca nirvartakam ca . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {14/21} yat ca anena ktam sukttam tat . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {15/21} kimartham tarhi lugaluganukramaam kriyate . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {16/21} udharaabhyastvt . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {17/21} te khalu api vidhaya suparight bhavanti yeu lakaam prapaca ca . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {18/21} kevalam lakaam kevala prapaca v na tath krakam bhavati . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {19/21} avayam khalu asmbhi idam vaktavyam bahulam anyatarasym ubhayath v ekem iti . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {20/21} sarvavedapiadam hi idam stram . (P_6,3.14) KA_III,146.4-16 Ro_IV,592-594 {21/21} tatra na eka panth akya sthtum . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {1/17} ## . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {2/17} ahprakarae vgdikpayadbhya yuktidaahareu upasakhynam kartavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {3/17} vcoyukti , diodaa , payatohara . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {4/17} ## . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {5/17} muyyamuyputrik iti upasakhynam kartavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {6/17} muyyaa , muyaputrik . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {7/17} muyakulik iti ca vaktavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {8/17} muyakulik . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {9/17} ## . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {10/17} devnmpriya iti ca upasakhynam kartavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {11/17} devnmpriya . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {12/17} ## . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {13/17} epapucchalgleu una sajym upasakhynam kartavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {14/17} unaepha , unapuccha , unolgla . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {15/17} ## . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {16/17} diva ca dse upasakhynam kartavyam . (P_6,3.21) KA_III,146.18-147.7 Ro_IV,594 {17/17} divodsya gyata . (P_6,3.23) KA_III,147.9-12 Ro_IV,595 {1/5} ## . (P_6,3.23) KA_III,147.9-12 Ro_IV,595 {2/5} vidyyonisambandhebhya tatprvapadottarapadagrahaam kartavyam , vidysambandhebhya vidysambandheu yath syt , yonisambandhebhya yonisambandheu yath syt , vyatikara m bht . (P_6,3.23) KA_III,147.9-12 Ro_IV,595 {3/5} atha em vyatikarea bhavitavyam . (P_6,3.23) KA_III,147.9-12 Ro_IV,595 {4/5} bham bhavitavyam . (P_6,3.23) KA_III,147.9-12 Ro_IV,595 {5/5} hotuputra , pituantevs . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {1/11} kva ayam nakra ryate . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {2/11} na kva cit ryate . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {3/11} lopa asya bhavati nalopa prtipadikasya iti . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {4/11} yadi na ryate kimartham uccryate . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {5/11} raparatvam m bht iti . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {6/11} kriyame api vai nakre raparatvam prpnoti . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {7/11} kim kraam . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {8/11} nalope kte ea api hi u sthne a iyate . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {9/11} na ea doa . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {10/11} u sthne a prasajymna eva rapara bhavati iti ucyate na ca ayam u sthne a eva iyate . (P_6,3.25.1) KA_III,147.14-18 Ro_IV,595 {11/11} kim tarhi a ca ana ca . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {1/42} katham puna idam vijyate : krntnm ya dvandva iti hosvit dvandve krasya iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {2/42} ka ca atra viea . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {3/42} ## . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {4/42} krntnm dvandve putre upasakhynam kartavyam . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {5/42} pitputrau . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {6/42} ## . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {7/42} kry ca anirdia bhavati . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {8/42} krntnm dvandve na jyate kasya na bhavitavyam iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {9/42} astu tarhi dvande krasya iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {10/42} ## . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {11/42} avieea pitpitmahdiu atiprasaga bhavati . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {12/42} pitpitmahau iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {13/42} astu tarhi krntnm ya dvandva iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {14/42} nanu ca uktam krntnm dvandve putre upasakhynam iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {15/42} na ea doa . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {16/42} putragrahaam api praktam anuvartate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {17/42} kva praktam . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {18/42} putre anyatarasym iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {19/42} yadi tat anuvartate vibh svaspatyo putre ca iti putre api vibh prpnoti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {20/42} na ea doa . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {21/42} sambandham anuvartiyate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {22/42} ahy kroe . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {23/42} putre anyatarasym ahy kroe . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {24/42} ta vidyyonisambandhebhya putre anyatarasym ahy kroe . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {25/42} vibh svaspatyo putre anyatarasym ahy kroe . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {26/42} na ta dvandve . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {27/42} putragrahaam anuvartate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {28/42} ahy kroe iti nivttam . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {29/42} yat api ucyate kry ca anirdia iti . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {30/42} kry ca nirdia . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {31/42} katham . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {32/42} uttarapade iti vartate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {33/42} it ca ayam kriyate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {34/42} sa antarea api kryinirdeam krntasya eva bhaviyati . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {35/42} putre tarhi kry anirdia . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {36/42} putre ca kry nirdia . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {37/42} katham . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {38/42} kragrahaam api praktam anuvartate . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {39/42} kva praktam . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {40/42} ta vidyyonisambandhebhya . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {41/42} tat vai pacamnirdiam ahnirdiena ca iha artha . (P_6,3.25.2) KA_III,147.18-148.18 Ro_IV,596-597 {42/42} putre iti e saptam ta iti pacamy ahm prakalpayiyati tasmin iti nirdie prvasya iti . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {1/11} ## . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {2/11} devatdvandve ubhayatra vyo pratiedha vaktavya . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {3/11} vyvagn , agnivy . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {4/11} ## . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {5/11} brahmaprajpatydnm ca pratiedha vaktavya . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {6/11} brahmaprajpat , ivavairavaau , skandvikhau . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {7/11} sa tarhi pratiedha vaktavya . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {8/11} na vaktavya . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {9/11} dvandve iti vartamne puna dvandragrahaasya etat prayojanam lokavedayo ya dvandva tatra yath syt . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {10/11} ka ca lokavedayo dvandva . (P_6,3.26) KA_III,148.20-149.2 Ro_IV,597 {11/11} vede ye sahanirvpanirdi na ca ete sahanirvpanirdi . (P_6,3.28) KA_III,149.4-5 Ro_IV,598 {1/3} ## . (P_6,3.28) KA_III,149.4-5 Ro_IV,598 {2/3} id vddhau vio pratiedha vaktavya . (P_6,3.28) KA_III,149.4-5 Ro_IV,598 {3/3} gnvaiavam carum nirvapet . (P_6,3.32-33) KA_III,149.8-10 Ro_IV,598 {1/5} kim niptyate . (P_6,3.32-33) KA_III,149.8-10 Ro_IV,598 {2/5} prvapadottarapadayo krasya arrau niptyete . (P_6,3.32-33) KA_III,149.8-10 Ro_IV,598 {3/5} mtarapitarau bhojayata . (P_6,3.32-33) KA_III,149.8-10 Ro_IV,598 {4/5} mtarapitarau naya . (P_6,3.32-33) KA_III,149.8-10 Ro_IV,598 {5/5} a m gantm pitarmtar ca a m soma amtatvaya gamyt . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {1/20} bhitapuskt iti katham idam vijyate . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {2/20} samnym ktau yat bhitapuskam hosvit kva cit bhitapuskam iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {3/20} kim ca ata . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {4/20} yadi vijyate samnym ktau yat bhitapuskam iti garbhibhrya , prajtabhrya , prastabhra iti atra na prpnoti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {5/20} atha vijyate kva cit bhitapuskam iti drobhrya , kubhrya , ptrbhrya atra api prpnoti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {6/20} astu samnym ktau yat bhitapuskam iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {7/20} katham garbhibhrya , prajtabhrya , prastabhra iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {8/20} kartavya atra yatna . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {9/20} atha kimartham a pthak pratiedha ucyate na yatra eva anya pratiedha tatra eva ayam ucyeta . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {10/20} na kopadhy iti uktv tata a ca iti ucyeta . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {11/20} tatra api ayam artha dvi pratiedha na vaktavya bhavati . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {12/20} na evam akyam . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {13/20} pahiyati hi crya puvat karmadhraye pratiiddhrtham iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {14/20} sa puvadbhva yath iha bhavati : krik vndrik krakavndrik iti evam iha api syt : brahmabandh vndrik brahmabandvndrik iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {15/20} atha pthak pratiedhe api ucyamne yvat sa pratiiddhrtha rambha kasmt eva atra na bhavati . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {16/20} pthakpratiedhavacanasmarthyt . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {17/20} atha v an iti tatra anuvartiyate . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {18/20} atha v na ayam prasajyapratiedha . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {19/20} kim tarhi paryudsa ayam yat anyat an iti . (P_6,3.34.1) KA_III,150.3-16 Ro_IV,599-601 {20/20} sa ca pratiedhtha rambha . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {1/162} kim puna idam puvadbhve strgrhaam strpratyayagrahaam hosvit strabdgrahaam hosvit stryarthagrahaam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {2/162} ka ca atra viea . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {3/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {4/162} puvadbhve strgrahaam strpratyayagrahaam cet tatra puvat iti uttarapade tatpratiedha ayam vijyeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {5/162} kasya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {6/162} strpratyayasya pratiedha . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {7/162} kim ucyate strpratyayasya pratiedha iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {8/162} na puna anyat api kim cit pusa pratipadam kryam ucyate yat samndhikarae uttarapade bhitapuskasya atidiyeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {9/162} anrambht pusi . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {10/162} na hi kim cit pusa pratipadam kryam ucyate yat samndhikarae uttarapade bhitapuskasya atidiyeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {11/162} tatra kim anyat akyam vijtum anyat ata strpratyayapratiedht . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {12/162} katham puna puvat iti anena strpratyayasya pratiedha akya vijtum . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {13/162} vatinirdea ayam kmacra ca vatinirdee vkyaeam samarthayitum . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {14/162} tat yath . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {15/162} unaravat madreu yav . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {16/162} santi na santi iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {17/162} mtvat asy kal . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {18/162} santi na santi . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {19/162} evam iha api puvat bhavati puvat na bhavati iti vkyaeam samarthayiymahe . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {20/162} yath pusa strpratyaya na bhavati evam samndhikarae uttarapade bhitapuskasya na bhavati iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {21/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {22/162} prtipadikasya ca pratypatti vaktavy . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {23/162} en bhry asya , etabhrya , yetabhrya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {24/162} puvadbhvena kim kriyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {25/162} strpratyayasya nivtti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {26/162} artha anivtta strtvam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {27/162} tasya anivttatvt kena naabda na ryeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {28/162} striym iti ucyamna prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {29/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {30/162} sthnivabhva ca prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {31/162} pavbhr asya paubhrya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {32/162} puvadbhvena kim kriyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {33/162} strpratyayasya nivtti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {34/162} tasya sthnivabhvt yadea prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {35/162} kimartham idam ubhayam ucyate na prtipadikasya ca pratypatti iti eva sthnivabhva api codita syt . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {36/162} purastt idam cryea dam sthnivatprasaga ca iti tat pahitam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {37/162} tata uttaraklam idam dam prtipadikasya ca pratypatti iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {38/162} tat api pahitam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {39/162} na ca idnm cry stri ktv nivartayanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {40/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {41/162} vataydiu puvadbhva vaktavya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {42/162} ke puna vataydaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {43/162} lugalugastrviayadvistrpratyay . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {44/162} luk . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {45/162} grgya vndrik gargavndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {46/162} puvadbhvena kim kriyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {47/162} strpratyayasya nivtti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {48/162} artha anivtta strtvam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {49/162} tasya anivttatvt kena yaabda na ryeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {50/162} astriym iti hi luk ucyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {51/162} luk . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {52/162} aluk . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {53/162} vata vndrik vtayavndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {54/162} puvadbhvena kim kriyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {55/162} strpratyayasya nivtti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {56/162} artha anivtta strtvam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {57/162} tasya anivttatvt luk striym vatat iti yakrasya luk prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {58/162} yadi puna ayam kre eva luk ucyeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {59/162} tat kragrahaam kartavyam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {60/162} na kartavyam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {61/162} kriyate nyse eva . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {62/162} pralianirdea ayam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {63/162} str , str , striym . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {64/162} kravidhau vai apratyayakasya pha kriyate vataa iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {65/162} rgaravdau sapratyayakasya pha kariyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {66/162} sa vai sapratyayakasya pha kartavya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {67/162} antaragatvt ca luk prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {68/162} aluk . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {69/162} astrviaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {70/162} kauvs vndrik kauvsyavndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {71/162} puvadbhvena kim kriyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {72/162} strpratyayasya nivtti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {73/162} artha anivtta strtvam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {74/162} tasya anivttatvt kena yaabda ryeta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {75/162} astriym iti hi ya vidhyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {76/162} astrviaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {77/162} dvistrpratyaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {78/162} grgyya vndrik grgyavndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {79/162} atra puvadbhva na prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {80/162} kim kraam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {81/162} bhitapuskt ana samndhikarae uttarapade puvadbhva bhavati iti ucyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {82/162} ya ca atra bhitapuskt an na asau uttarapade ya ca uttarapade na asau bhitapuskt an iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {83/162} astu tarhi strabdagrahaam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {84/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {85/162} strabdasya puabdtidea iti cet sarvasya strabdasya puabdtidea prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {86/162} asya api prpnoti , agrak nma akunaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {87/162} tem klik striya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {88/162} klikvndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {89/162} agrakavndrik prpnuvanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {90/162} kemavddhaya katriy . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {91/162} tem tanukeya striya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {92/162} tanukevndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {93/162} kemavddhivndrik prpnuvanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {94/162} hasasya vara . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {95/162} kacchapasya ul . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {96/162} yasya rohit . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {97/162} avasya vaav . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {98/162} puruasya yoit . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {99/162} kim kraam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {100/162} aviet . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {101/162} na hi ka cit viea updyate evajtyakasya strabdasya puabdtidea bhavati iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {102/162} anupdyamne viee sarvatra prasaga . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {103/162} katham ca nma na updyate yvat bhitapuskt iti ucyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {104/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {105/162} hyarthe ca ayam ca pahita . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {106/162} sarva hi abda bhitapuskt para akya kartum . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {107/162} astu tarhi arthagrahaam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {108/162} ## . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {109/162} arthtidee vipratiedha na upapadyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {110/162} pahiyati hi crya vipratiedham puvadbhvt hrasvatvam khidghdikeu iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {111/162} sa vipratiedha na upapadyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {112/162} dvikryayoga hi nma vipratiedha na ca atra eka dvikryayukta . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {113/162} abdasya hrasvatvam arthasya puvadbhva . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {114/162} kim ca sarvaprasaga aviet iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {115/162} sarvasya strabdasya puabdtidea prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {116/162} asya api prpnoti , agrak nma akunaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {117/162} tem klik striya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {118/162} klikvndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {119/162} agrakavndrik prpnuvanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {120/162} kemavddhaya katriy . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {121/162} tem tanukeya striya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {122/162} tanukevndrik . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {123/162} kemavddhivndrik prpnuvanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {124/162} hasasya vara . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {125/162} kacchapasya ul . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {126/162} yasya rohit . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {127/162} avasya vaav . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {128/162} puruasya yoit . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {129/162} kim kraam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {130/162} aviet . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {131/162} na hi ka cit viea updyate evajtyakasya strabdasya puabdtidea bhavati iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {132/162} katham ca nma na updyate yvat bhitapuskt iti ucyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {133/162} bhitapusknupapatti hi bhavati . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {134/162} na hi arthen paurvparyam asti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {135/162} ayam tvat adoa yat ucyate arthtidee vipratiedhnupapatti iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {136/162} na avayam dvikrayoga eva vipratiedha . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {137/162} kim tarhi . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {138/162} asambhava api . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {139/162} sa ca atra asti asambhava . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {140/162} ka asambhava . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {141/162} puvadbhva abhinirvartamna hrasvatvasya nimittam vihanti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {142/162} hrasvatvam abhinirvartamnam puvadbhvam bdhate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {143/162} sati asambhave yukta vipratiedha . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {144/162} ayam tarhi doa sarvaprasaga aviet iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {145/162} tasmt astu sa eva madhyama paka . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {146/162} nanu ca uktam strabdasya puabdtidea iti cet sarvaprasaga aviet iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {147/162} na ea doa . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {148/162} samsanirdea ayam : bhitapuskt an yasmin sa ayam bhitapuskdan iti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {149/162} yadi evam luk prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {150/162} niptant na bhaviyati . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {151/162} atha v aluk prakta sa anuvartiyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {152/162} katham puna an iti anyena strpratyayagrahaam akyam vijtum . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {153/162} naivayuktam anyasaddhikarae tath hi arthagati . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {154/162} nayuktam ivayuktam ca anyasmin tatsade kryam vijyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {155/162} tath hi artha gamyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {156/162} tat yath abrhmaam naya iti ukte brhmaasada nyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {157/162} na asau loam nya kt bhavati . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {158/162} evam iha api an iti pratiedht anyasmin sade kryam vijyate . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {159/162} kim ca anyat an sadam . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {160/162} strpratyaya . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {161/162} evam api iabi vndrik , aiabivndrik , pth vndrik , prthavndrik , darat vndrik , dradavndrik , uik vndrik , auijavndrik , atra puvadbhva na prpnoti . (P_6,3.34.2) KA_III,150.17-153.20 Ro_IV,601-609 {162/162} kartavya atra yatna . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {1/11} atha iha katham bhavitavyam . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {2/11} pavmdvyau bhrye asya pavmdubhrya , hosvit paumdubhrya iti . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {3/11} pavmdubhrya iti bhavitavyam . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {4/11} puvadbhva kasmt na bhavati . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {5/11} bhitapuskt iti ucyate . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {6/11} nanu ca bho pauabda mduabda pusi bhyete . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {7/11} samnym ktau yat bhitapuskam ktyantare ca etau bhitapuskau . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {8/11} samnym ktau api etau bhitapuskau . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {9/11} katham . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {10/11} rabhyate matublopa . (P_6,3.34.3) KA_III,153.21-28 Ro_IV,609-610 {11/11} evam tarhi bhitapuskt an samndhikarae uttarapade kta tasya puvadbhva yasya ca akta na asau bhitapuskt an samndhikarae uttarapade . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {1/7} ## . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {2/7} praym pradhnapragrahaam kartavyam . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {3/7} iha m bht . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {4/7} kaly pacam asya pakasya kalyapacamka paka iti . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {5/7} atha iha katham bhavitavyam kaly pacam sm rtrm iti . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {6/7} kalypacam rtraya iti bhavitavyam . (P_6,3.34.4) KA_III,154.1-4 Ro_IV,610 {7/7} rtraya atra pradhnam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {1/68} iha ke cit tasildaya ktvasuca pahyante yeu puvadbhva na iyate ke cit ca anyatra pahyante yeu puvadbhva iyate . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {2/68} tatra kim nyyyam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {3/68} parigaanam kartavyam .#< tasild tratasau># . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {4/68} tratasau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {5/68} tasym lym vasati . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {6/68} tatra vasati . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {7/68} tasy , tata , yasym , yatra, yasy , yata . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {8/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {9/68} taratamapau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {10/68} daranyatar daranyatam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {11/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {12/68} carajtyarau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {13/68} paucar , paujty . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {14/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {15/68} kalpabdeyarau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {16/68} daranyakalp , daranyadey . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {17/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {18/68} rpappapau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {19/68} daranyarp , daranyap . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {20/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {21/68} thamthlau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {22/68} kay kty katham , yay yath . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {23/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {24/68} drhilau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {25/68} tasym velym , tad , tarhi .#< tilthyanau># . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {26/68} tilthyanau tasild draavyau . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {27/68} vk vkati , ajathy ythi . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {28/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {29/68} asi bahvalprthasya puvadbhva vaktavya . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {30/68} bahvbhya dehi . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {31/68} bahua dehi . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {32/68} alpaa . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {33/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {34/68} tvatalo guavacanasya puvadbhva vaktavya . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {35/68} pavy bhva pautvam , paut . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {36/68} guavacanasya iti kimartham . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {37/68} kahy bhva kahtvam , kaht . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {38/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {39/68} bhasya ahe taddhite puvadbhva vaktavya . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {40/68} hastinnm samha hstikam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {41/68} ahe iti kimartham . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {42/68} yaineya , rauhieya . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {43/68} yadi ahe iti ucyate , agny devat asya , gneya sthlpka , atra na prpnoti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {44/68} iha ca prpnoti , kauinya , spatna iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {45/68} yadi puna anapatye iti ucyeta . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {46/68} na evam akyam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {47/68} iha hi na syt . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {48/68} grgyyay apatyam mavaka grga jlma . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {49/68} astu tarhi ahe iti eva . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {50/68} katham kauinya , spatna iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {51/68} kauinye niptant siddham . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {52/68} kim niptanam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {53/68} gastyakauinyayo iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {54/68} spatnaabda praktayataram . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {55/68} [R 613: spatna praktyantatatvt . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {56/68} spatnaabda praktayataram asti .] katham agny devat asya sthlpkasya , gneya sthlpka iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {57/68} astu tarhi anapatye iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {58/68} katham grga jlma . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {59/68} grggneyau na savadete . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {60/68} kartavya atra yatna . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {61/68} ## . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {62/68} hakchaso ca puvadbhva vaktavya . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {63/68} bhavaty chtr , bhvatk , bhavady . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {64/68} haggrahaam kimartham na ike kte ajdau iti . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {65/68} na evam akyam . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {66/68} ajdilakae hi mthitikdivat prasaga . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {67/68} ajdilakae hi mthikdivat prasajyeta . (P_6,3.35) KA_III,154.6-155.24 Ro_IV,610-614 {68/68} tat yatha mathitam payam asya mthitika iti akralope kte tntt iti kdea na bhavati evam iha api na syt . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {1/7} maningrahaam kimartham . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {2/7} ## . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {3/7} mningrahaam kriyate astryartham asamndhikarartham ca . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {4/7} astryartham tvat . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {5/7} daranym manyate devadatta yajadattm daranyamn ayam asy . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {6/7} asamndhikarartham . (P_6,3.36) KA_III,156.2-6 Ro_IV,614 {7/7} daranym manyate devadatt yajadattm daranyamnin iyam asy . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {1/16} kim idam evamdi anukramaam dyasya yogasya viaye hosvit puvadbhvamtrasya . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {2/16} kim ca ata . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {3/16} yadi dyasya yogasya viaye mdhyamkya , lkikya , atra na prpnoti . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {4/16} vidh api atra na sidhyati . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {5/16} kim kraam . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {6/16} bhitapkt an iti ucyate . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {7/16} na hi etat bhavati bhitapkt an . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {8/16} idam tarhi vilepiky dharmyam vailepikam . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {9/16} vidhi ca siddha bhavati pratiedha ca na prpnoti . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {10/16} atha puvabhvamtrasya viaye hastinnm samha hstikam , jtilakaa puvabhvapratiedha prpnoti . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {11/16} evam tarhi na kopadhy iti ea yoga puvabhvamtrasya uttaram evamdi anukramaam dyasya yogasya viaye . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {12/16} ## . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {13/16} na kopadhapratiedhe taddhitavugrahaam kartavyam . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {14/16} taddhitasya ya kakra vo ca ya kakra tasya grahaam kartavyam . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {15/16} iha m bht . (P_6,3.37) KA_III,156.8-17 Ro_IV,615-616 {16/16} pkabhrya , bhekabhrya . (P_6,3.40) KA_III,156.19-157.2 Ro_IV,616 {1/5} ## . (P_6,3.40) KA_III,156.19-157.2 Ro_IV,616 {2/5} svgt ca ta amnini iti vaktavyam iha api yath syt . (P_6,3.40) KA_III,156.19-157.2 Ro_IV,616 {3/5} drghamukhamn , lakamukhamnin . (P_6,3.40) KA_III,156.19-157.2 Ro_IV,616 {4/5} yadi amnini iti ucyate drghamukhamnin , lakamukhamninin iti na sidhyati . (P_6,3.40) KA_III,156.19-157.2 Ro_IV,616 {5/5} prtipadikagrahae ligaviiasya api grahaam bhavati iti evam bhaviyati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {1/19} kimartham idam ucyate . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {2/19} ## . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {3/19} pratiiddhtha ayam rambha . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {4/19} na kopadhy iti uktam . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {5/19} tatra api puvat bhavati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {6/19} krik vndrik krakavndrik krakajty krakadey . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {7/19} sajpraayo ca iti uktam . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {8/19} tatra api puvat bhavati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {9/19} datt vndrik dattavndrik dattajty dattadey . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {10/19} pacam vndrik pacamavndrik pacamajty pacamadey . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {11/19} vddhinimittasya iti uktam . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {12/19} tatra api puvat bhavati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {13/19} sraughn vndrik sraughnavndrik sraughnajty sraughnadey . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {14/19} svgt ca ta amnini iti uktam . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {15/19} tatra api puvat bhavati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {16/19} lakamukh vndrik lakamukhavndrik lakamukhajty lakamukhadey . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {17/19} jte ca iti uktam . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {18/19} tatra api puvat bhavati . (P_6,3.42.1) KA_III,157.4-14 Ro_IV,616-617 {19/19} kah vndrik kahavndrik kahajty kahadey . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {1/21} ## . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {2/21} kukkuydnm adiu puvadbhva vaktavya . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {3/21} kukkuy aam kukkuam , mgy padam mgapadam , kky va kkava . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {4/21} ## . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {5/21} na v vaktavyam . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {6/21} kim kraam astrprvapadavivakitatvt . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {7/21} na atra strprvapadam vivakitam . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {8/21} kim tarhi . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {9/21} astrprvapadam . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {10/21} ubhayo aam ubhayo padam ubhayo va . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {11/21} yadi api tvat atra etat akyate vaktum iha tu katham . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {12/21} mgy kram mghakram iti . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {13/21} atra api na v astrprvapadavivakitatvt iti eva . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {14/21} katham puna sata nma avvivak syt . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {15/21} sata api avivak bhavati . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {16/21} tat yath . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {17/21} alomik eak . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {18/21} anudar kany iti . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {19/21} asata ca vivak bhavati . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {20/21} samudra kuik . (P_6,3.42.2) KA_III,157.15-24 Ro_IV,617-618 {21/21} vindhya vardhitakam iti . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {1/33} ## . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {2/33} agne ttvt varuasya vddhi bhavati vipratiedhena . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {3/33} agne ttvasya avaka , agnomau . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {4/33} varuasya vddhe avaka , vyuvruam . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {5/33} iha ubhayam prpnoti , gnivrum anavhm labheta . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {6/33} varuasya vddhi bhavati vipratiedhena . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {7/33} na ea yukta vipratiedha . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {8/33} dvikryayoga hi vipratiedha na ca atra eka dvikryayukta . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {9/33} katham . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {10/33} agne ttvam varuasya vddhi . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {11/33} na avayam dvikrayoga eva vipratiedha . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {12/33} kim tarhi . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {13/33} asambhava api . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {14/33} sa ca atra asti asambhava . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {15/33} ka asau asambhava . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {16/33} agne ttvam abhinirvartamanam varuasya vddhim bdhate . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {17/33} varuasya vddhi abhinirvartaman agne ttvam bdhate . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {18/33} ea asambhava . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {19/33} sati asambhave yukta vipratiedha . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {20/33} ## . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {21/33} pvadbhvt hrasvatvam bhavati vipratiedhena khidghdiu . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {22/33} pvadbhvasya avaka , paubhrya , mdubhrya . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {23/33} khiti hrasva bhavati iti asya avaka , klimmanya , hariimmanya . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {24/33} iha ubhayam prpnoti , klimmany , hariimmany . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {25/33} ghdiu nady hrasva bhavati iti asya avaka , nartakitar , nartakitam . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {26/33} pvadbhvasya avaka , daranyatar , daranyatam . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {27/33} iha ubhayam prpnoti , pavitar , pavitam . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {28/33} ke hrasva bhavati iti asya avaka , nartakika . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {29/33} pvadbhvasya avaka , dradik . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {30/33} iha ubhayam prpnoti , pavik , mdvik . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {31/33} hrasvatvam bhavati vipratiedhena . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {32/33} atha idnm hrasvatve kte punaprasagavijnt puvadbhva kasmt na bhavati . (P_6,3.42.3) KA_III,158.1-18 Ro_IV,618-619 {33/33} sakt gatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {1/28} grahaam kimartham . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {2/28} anekca hrasva iti iyati ucyamne khavtar mltar , atra api prasajyeta . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {3/28} na etat asti prayojanam . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {4/28} bhitapuskt iti vartate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {5/28} evam api datttar gupttar , atra api prpnoti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {6/28} ta iti vartate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {7/28} evam api grmatara , sentara atra api prpnoti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {8/28} striym iti vartate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {9/28} evam api grmatar , sentar atra api prpnoti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {10/28} striy striym iti vartate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {11/28} eaprakptyartham tarhi grahaam kartavyam , nady easya anyatarasym iti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {12/28} ka ea . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {13/28} ca y nad yantam ca yat ekc . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {14/28} antarea api grahaam kpta ea . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {15/28} katham . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {16/28} ta iti vartate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {17/28} ant ca y nad , dantam ca yat ekc . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {18/28} eagrahaam ca api akyam akartum . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {19/28} katham . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {20/28} avieea ghdiu nady anyatarasym hrasvatvam utsarga . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {21/28} tasya anekca nityam hrasvatvam apavda . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {22/28} tasmin nitye prpte ugita vibh rabhyate . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {23/28} yadi evam lakmitar tantritar iti na sidhyati . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {24/28} lakmtar tantrtar iti prpnoti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {25/28} iam eva etad saghtam . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {26/28} lakmtar tantrtar iti eva bhavitavyam . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {27/28} evam hi saung pahanti . (P_6,3.43) KA_III,158.21-159.9 Ro_IV,620-621 {28/28} ghdiu nady hrasvatve knnady pratiedha . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {1/32} iha kasmt na bhavati , amahn mahn sampanna mahadbhta candram iti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {2/32} ##. anya mahn . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {3/32} anya mahn bhtapraktau vartate . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {4/32} mahn mahati eva . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {5/32} ##. tasmt ttvam na bhaviyati . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {6/32} ## . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {7/32} puvadbhva api tarhi na prpnoti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {8/32} amahat mahat sampann mahadbht brhma . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {9/32} evam tarhi ## . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {10/32} amahati hi mahacchabda vartate tadvc ca atra bhtaabda prayujyate . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {11/32} kivc . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {12/32} mahadvc . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {13/32} ##. tasmt sidhyati puvadbhva . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {14/32} yadi evam ttvam api prpnoti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {15/32} mahadbhta candram . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {16/32} ## . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {17/32} ttvam api prpnoti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {18/32} na ea doa . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {19/32} ##. evam tarhi lakaapratipadoktayo pratipadoktasya eva iti pratipadam ya samsa vihita tasya grahaam . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {20/32} lakaokta ca ayam . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {21/32} iha api tarhi na prpnoti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {22/32} mahn bhu asya mahbhu iti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {23/32} ## . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {24/32} yasmt ea bahuvrhi iti siddhe anekam anyapadrthe iti ha tena pratipadam bhavati . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {25/32} ## . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {26/32} atha v gauamukhyayo mukhye kryasampratyaya . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {27/32} tat yath gau anubandhya aja agnomya iti na bhka anubadhyate . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {28/32} katham tarhi bhke vddhyttve bhavata . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {29/32} gau tihati , gm naya iti . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {30/32} arthraye etat evam . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {31/32} yat hi abdrayam abdamtre tat bhavati . (P_6,3.46.1) KA_III,160.2-161.5 Ro_IV,622-627 {32/32} abdraye ca vddhyttve . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {1/13} ## . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {2/13} mahadttve ghsakaraviieu upasakhynam kartavyam puvadbhva ca asamndhikarartha kartavya . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {3/13} mahaty ghsa mahghsa , mahaty kara mahkara , mahaty viia mahviia . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {4/13} ## . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {5/13} aana kaple havii upasakhynam kartavyam . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {6/13} akaplam carum nirvapet . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {7/13} havii iti kimartham . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {8/13} aakaplam brhmaasya . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {9/13} ## . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {10/13} gavi ca yukte upasakhynam kartavyam . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {11/13} agavena akaena . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {12/13} yukte iti kimartham . (P_6,3.46.2) KA_III,161.6-15 Ro_IV,627-628 {13/13} aagavam brhmaasya . (P_6,3.47) KA_III,161.17-18 Ro_IV,629 {1/1} prk att iti vaktavyam iha m bht . dviatam , dvisahasram , ataatam , aasahasram . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {1/12} sarvegrahaam kimartham . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {2/12} catvriatprabhtau sarvem vibh yath syt , dvyaano ca tre ca . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {3/12} na etat asti prayojanam . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {4/12} praktam dvyaangrahaamanuvartiyate . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {5/12} yadi tat anuvartate tre traya dvyaano ca iti dvyaano api dtraya dea prpnoti . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {6/12} na ea doa . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {7/12} makagataya adhikr . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {8/12} yath mak utplutya utplutya gacchanti tadvat adhikr . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {9/12} atha v ekayoga kariyate . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {10/12} dvyaana sakhyaym abahuvrhyatyo tre traya . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {11/12} tata vibh catvriatprabhtau sarvem iti . (P_6,3.48) KA_III,161.20-162.3 Ro_IV,629 {12/12} atha v ubhayam nivttam tat apekiymahe . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {1/22} yagrahaam idam pratyayagrahaam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {2/22} tatra pratyayagrahae yasmt sa tadde grahaam bhavati iti yadaante prpnoti . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {3/22} ## . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {4/22} yadagrahae rpagrahaam draavyam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {5/22} kuta . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {6/22} lekhagrahat . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {7/22} yat ayam lekhagrahaam karoti tat jpayati crya na yadaante bhavati iti . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {8/22} apara ha : atyalpam idam ucyate . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {9/22} sarvatra eva uttarapaddhikre pratyayagrahae rpagrahaam draavyam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {10/22} kuta . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {11/22} lekhagrahat eva . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {12/22} kim prayojanam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {13/22} kumr gauritar . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {14/22} ghdiu nady hrasva bhavati iti hrasvatvam prasajyeta . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {15/22} yadi etat jpyate khiti anavyayasya iti khiti eva anantarasya anavyayasya hrasvatvam prpnoti . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {16/22} khiti anantara hrasvabhv na asti iti ktv khidante bhaviyati . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {17/22} nanu ca ayam asti stanandhaya iti . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {18/22} atra api ap vyavadhnam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {19/22} ekdee kte na asti vyavadhnam . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {20/22} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {21/22} atha v etat jpayati crya khiti anantarasya na bhavati iti yat ayam anavyayasya iti pratiedham sti . (P_6,3.50) KA_III,162.5-17 Ro_IV,629-631 {22/22} na hi khiti anantaram avyayam asti . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {1/11} ## [R: ##] . paddee antodttaniptanam kartavyam . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {2/11} kim prayojanam . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {3/11} ## . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {4/11} pdena upahatam padopahatam . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {5/11} tty karmai iti praktisvaratve prvapadntodttatvam yath syt . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {6/11} ## . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {7/11} upadeivadbhva ca vaktavya . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {8/11} kim prayojanam . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {9/11} svarasiddhyartham . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {10/11} upadevasthym antodttaniptane kte samsasvarea bdhanam yath syt . (P_6,3.52) KA_III,162.19-163.4 Ro_IV,631-632 {11/11} padji , padti . (P_6,3.53) KA_III,163.6-7 Ro_IV,632 {1/3} ## . (P_6,3.53) KA_III,163.6-7 Ro_IV,632 {2/3} padbhve ike caratau upasakhynam kartavyam . (P_6,3.53) KA_III,163.6-7 Ro_IV,632 {3/3} pdbhym carati padika . (P_6,3.56) KA_III,163.9 Ro_IV,632 {1/2} nike ca upasakhynam kartavyam . (P_6,3.56) KA_III,163.9 Ro_IV,632 {2/2} pannikea pdanikea . (P_6,3.57) KA_III,163.11-12 Ro_IV,632 {1/2} sajym uttarapadasya iti vaktavyam iha api yath syt . (P_6,3.57) KA_III,163.11-12 Ro_IV,632 {2/2} lohitoda , kroda iti . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {1/19} ekahaldau iti kimartham . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {2/19} udakasthnam . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {3/19} ucyamne api etasmin atra prapnoti . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {4/19} etat api ekahaldi . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {5/19} kim kraam . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {6/19} ekaikavaravartitvt vca uccaritapradhvasitvt ca varnm . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {7/19} ekaikavaravartin vk . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {8/19} na dvau varau yugapat uccrayati . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {9/19} tat yath gau iti ukte yvat gakre vk vartate tvat na aukre na visarjanye . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {10/19} yvat auakre na tvat gakre na visarjanye . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {11/19} yvat visarjanye na tvat gakre na aukre . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {12/19} uccaritapradhvasitvt ca varnm . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {13/19} uccarita vara pradhvasta ca . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {14/19} atha apara prayujyate . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {15/19} na vara varasya sahya . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {16/19} evam tarhi ekahaldau iti ucyate sarva ca ekahaldi . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {17/19} tatra prakaragati vijyate : sdhya ya ekahaldi iti . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {18/19} ka ca sdhya . (P_6,3.59) KA_III,163.14-164.2 Ro_IV,633 {19/19} yatra ekam halam uccrya ac ucyate . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {1/20} ## . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {2/20} ika hrasvatvam uttarapadamtre vaktavyam iha api yath syt , albukarkandhudnbhuphalam iti . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {3/20} kim puna kraam na sidhyati . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {4/20} ## . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {5/20} lokavijnt hi yat eva sarvntam padam tasmin prvapadasya hrasvatvam syt . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {6/20} atha v evam vigraha kariyate . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {7/20} alb ca karkandh ca , albukarkandhvau , albukarkandhvau dnbh ca, albukarkandhudnbhva , albukarkandhudnbhnm phalam albukarkandhudnbhuphalam iti . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {8/20} yadi evam dnbhv prvanipta prpnoti . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {9/20} rjadantdiu pha kariyate . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {10/20} atha v evam vigraha kariyate . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {11/20} dnbhv phalam dnbhuphalam , karkandh ca dnbhuphalam ca karkandhudnbhuphalam , alb ca karkandhudnbhuphalam ca albukarkandhudnbhuphalam iti . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {12/20} evam api phalena akta abhisambandha bhavati . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {13/20} pratyekam phalaabda parisampyate . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {14/20} ## . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {15/20} iyauvabhinm avyaynm ca pratiedha vaktavya . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {16/20} rkulam , bhrkulam , kbhtam valakulam , kuybhtam valakulam . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {17/20} abhrkasdnm iti vaktavyam . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {18/20} bhrukusa , bhrukui . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {19/20} apara ha : akra bhrkasdnm iti vaktavyam . (P_6,3.61) KA_III,164.4-19 Ro_IV,634-635 {20/20} bhrakusa , bhrakui . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {1/28} taddhite kim udharaam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {2/28} ekatvam , ekat . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {3/28} na etat asti prayojanam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {4/28} puvadbhvena api etat siddham . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {5/28} katham puvadbhva . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {6/28} tsildiu ktvasuca . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {7/28} idam tarhi prayojanam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {8/28} ekasy gatam ekarpyam , ekamayam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {9/28} idam ca api udharaam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {10/28} ekatvam , ekat . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {11/28} nanu ca uktam puvadbhvena api etat siddham iti . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {12/28} na sidhyati . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {13/28} uktam etat tvatalo guavacanasya iti . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {14/28} atha uttarapade kim udharaam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {15/28} eka . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {16/28} na etat asti . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {17/28} puvadbhvena api etat siddham . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {18/28} katham puvadbhva . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {19/28} samndhikaraalakaa . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {20/28} idam tarhi prayojanam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {21/28} ekasy kram ekaram . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {22/28} idam ca api udharaam . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {23/28} eka . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {24/28} nanu ca uktam puvadbhvena api etat siddham iti . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {25/28} na sidhyati . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {26/28} na kopadhy iti pratiedha prpnoti . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {27/28} na ea doa . (P_6,3.62) KA_III,164.21 Ro_IV,635-636 {28/28} uktam etat kopadhapratiedhe taddhitavugrahaam iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {1/47} ## . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {2/47} khiti hrasvprasiddhi . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {3/47} klimmany , hariimmany . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {4/47} kim kraam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {5/47} anajantatvt . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {6/47} mumi kte anajantatvt hrasvatvam na prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {7/47} ## . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {8/47} siddham etat . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {9/47} katham . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {10/47} hrasvntasya mum bhavati iti vaktavyam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {11/47} ## . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {12/47} atha v sanniyoga kariyate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {13/47} ka ea yatna codyate sanniyoga nma . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {14/47} cakra kartavya . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {15/47} mum ca . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {16/47} kim ca. yat ca anyat prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {17/47} kim ca anyat prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {18/47} hrasvatvam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {19/47} sidhyati . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {20/47} stram tarhi bhidyate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {21/47} yathnysam eva astu . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {22/47} nanu ca uktam khiti hrasvprasiddhi anajantatvt iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {23/47} parihtam etat siddham tu hrasvntasya mumvacant iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {24/47} tat tarhi hrasvagrahaam kartavyam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {25/47} na kartavyam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {26/47} praktam anuvartate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {27/47} kva praktam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {28/47} ika hrasva aya glavasya iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {29/47} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {30/47} khiti iti e saptam hrasva iti prathamy ahm prakalpayiyati tasmin iti nirdie prvasya iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {31/47} atha v khiti hrasva bhavati iti ucyate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {32/47} khiti hrasvabhv na asti iti ktv bhtaprvagati vijsyate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {33/47} ajantam yat bhtaprvam iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {34/47} atha v kryaklam sajparibham yatra kryam tatra draavyam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {35/47} khiti hrasva bhavati iti upasthitam idam bhavati aca iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {36/47} tatra vacant anajantasya api bhaviyati . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {37/47} iha api tarhi vacant prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {38/47} vmanya iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {39/47} na etat asti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {40/47} ika iti vartate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {41/47} evam api khavammanya , atra na prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {42/47} na ea doa . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {43/47} bgrahaam api praktam anuvartate . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {44/47} kva praktam . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {45/47} ypo sajcchandaso bahulam iti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {46/47} evam api kllapammanya , ubhayammanya atra na prpnoti . (P_6,3.66) KA_III,165.9-166.3 Ro_IV,636-637 {47/47} tasmt prvoktau eva parihrau . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {1/42} ama pratyayavadanudee kim prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {2/42} ## . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {3/42} ama pratyayavadanudee tvaprvasavaragueyauvade prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {4/42} tvam prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {5/42} gmmanya . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {6/42} prvasavara prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {7/42} strmmanya . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {8/42} gua prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {9/42} narammanya . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {10/42} iyauvaau prayojanam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {11/42} riyammanya , bhruvammanya . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {12/42} ## . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {13/42} ama pratyayavadanudee tvaprvasavarayo aprasiddhi . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {14/42} kim kraam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {15/42} aprathamtvt . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {16/42} prathamayo iti ucyate na ca atra prathamm payma . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {17/42} kim ca bho tvam prathamayo iti ucyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {18/42} na khalu prathamayo iti ucyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {19/42} prathamayo iti tu vijyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {20/42} katham . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {21/42} amaso iti ucyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {22/42} te evam vijsyma . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {23/42} assahacarita ya amabda . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {24/42} ka ca assahacarita . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {25/42} pratham eva . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {26/42} nanu ca pratyayavadanudet bhaviyati . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {27/42} na sidhyati . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {28/42} kim kraam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {29/42} ## . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {30/42} smanye hi atidiyamne viea na atidia bhavati . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {31/42} tat yath . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {32/42} brahmaavat asmin katriye vartitavyam iti smnyam yat brhmaakryam tat katriye atidiyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {33/42} yat viiam mhare kauinye v na tat atidiyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {34/42} evam iha api smnyam yat pratyayakryam tat atidiyate yat viiam dvityaikavacane bhavati prathamayo iti na tat atidiyate . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {35/42} ## . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {36/42} siddham etat . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {37/42} katham . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {38/42} dvityaikavacanavat bhavati iti vaktavyam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {39/42} ## . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {40/42} atha v ekaeanirdea ayam . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {41/42} am ca am ca am . (P_6,3.68.1) KA_III,166.5-167.3 Ro_IV,638-639 {42/42} ica ekca am bhavati ampratyayavat ca asmin kryam bhavati iti . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {1/20} atha iha katham bhavitavyam . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {2/20} riyam tmnam manyate brhmaakulam . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {3/20} riyammanyam hosvit rimanyam iti . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {4/20} riyammanyam iti bhavitavyam . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {5/20} svamo napusakt iti luk kasmt na bhavati . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {6/20} na aprpte luki am rabhyate . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {7/20} sa yath eva supa dhtuprtipadikayo iti etam bdhate evam svamo napusakt iti etam ami lukam bdheta . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {8/20} na bdhate . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {9/20} kim kraam . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {10/20} yena na aprpte tasya bdhanam bhavati . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {11/20} na ca aprpte supa dhtuprtipadikayo iti etasmin etat rabhyate . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {12/20} svamo napusakt iti etasmin puna prpte ca aprpte ca . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {13/20} atha v madhye apavd prvn vidhn bdhante iti evam supa dhtuprtipadikayo iti etam bdhate . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {14/20} svamo napusakt iti etam na bdhiyate . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {15/20} evam tarhi asiddham bahiragam antarage iti asiddhatvt bahiragalakaasya ama antaragalakaa luk na bhaviyati . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {16/20} na e paribh uttarapaddhikre aky vijtum . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {17/20} iha hi doa syt . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {18/20} dviantapa , parantapa . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {19/20} sayogntalopa na syt . (P_6,3.68.2) KA_III,167.4-14 Ro_IV,639-640 {20/20} tasmt rimanyam iti eva bhavitavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {1/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {2/33} astusatygadasya kre upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {3/33} astukra , satyakra , agadakra . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {4/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {5/33} bhakasya chandasi upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {6/33} tasya te bhakakrasya . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {7/33} chandasi iti kim . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {8/33} bhakakrasya tat matam iti . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {9/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {10/33} dheno bhavyym upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {11/33} dhenumbhavy . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {12/33} l## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {13/33} lokasya pe upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {14/33} lokamprasya dhanvina . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {15/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {16/33} itye anabhyasya upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {17/33} anabhyamitya . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {18/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {19/33} bhrrgnyo indhe upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {20/33} bhrramindha , agnimindha . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {21/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {22/33} gile agilasya upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {23/33} timigila . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {24/33} agilasya iti kimartham . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {25/33} gilagila . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {26/33} gilagile ca iti vaktavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {27/33} timigilagila . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {28/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {29/33} uabhadrayo karae upasakhynam kartavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {30/33} uakaraam , bhadrakaraam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {31/33} ## . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {32/33} stograrjabhojakulamerubhya duhitu putra v bhavati iti vaktavyam . (P_6,3.70) KA_III,167.16-168.14 Ro_IV,641-642 {33/33} staputr , staduhit , ugraputr , ugraduhit , rajaputr , rjaduhit , bhojaputr , bhojaduhit , kulaputr , kuladuhit , meruputr , meruduhit . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {1/9} kim iyam prpte vibh hosvit aprpte . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {2/9} katham ca prpte katham v aprpte . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {3/9} khiti iti v nitye prpte anyatra v aprpte . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {4/9} ## . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {5/9} rtre aprpte vibh . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {6/9} prpte nitya vidhi . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {7/9} rtrimmanya . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {8/9} aprpte vibh . (P_6,3.72) KA_III,168.16-20 Ro_IV,642-643 {9/9} rtryaa , rtrimaa . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {1/13} kimartham naa snubandhakasya grahaam kriyate na nasya iti eva ucyeta . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {2/13} nasya iti ucyamne karaputra , varaputra iti atra api prasajyeta . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {3/13} na ea doa . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {4/13} arthavadgrahae na anarthakasya iti evam etasya na bhaviyati . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {5/13} evam api pranaputra , vinaputra iti atra api prpnoti . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {6/13} na ea doa . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {7/13} ananubandhakagrahae na snubandhakasya iti evam etasya na bhaviyati . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {8/13} evam api vmanaputra , pmanaputra iti atra api prpnoti . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {9/13} tasmt snubandhakasya grahaam kartavyam . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {10/13} ## . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {11/13} naa nalope avakepe tii upasakhynam kartavyam . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {12/13} apacasi vai tvam jlma . (P_6,3.73) KA_III,168.22-169.8 Ro_IV,642-643 {13/13} akaroi vai tvam jlma . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {1/14} kimartham tasmt iti ucyate na nu aci iti eva ucyeta . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {2/14} nu aci iti ucyamne naa eva nu prasajyeta . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {3/14} evam tarhi prvnta kariyate . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {4/14} tatra ayam api artha . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {5/14} tado sa sau anantyayo iti tado grahaam na kartavyam . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {6/14} tatra hi tavargnirdee etat prayojanam iha m bht . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {7/14} anea karoti iti . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {8/14} yvat prvnta sa api adoa bhavati . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {9/14} na evam akyam . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {10/14} anua iti nalopa prtipadikntasya iti nalopa prasajyeta . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {11/14} nugvacant na bhaviyati . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {12/14} amu tarhi prpnoti . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {13/14} tasmt pardi kartavya . (P_6,3.74) KA_III,169.10-16 Ro_IV,644 {14/14} pardau ca kriyame tasmt iti vaktavyam . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {1/26} kimartham duk ucyate na aduk eva ucyate . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {2/26} k rpasiddhi : eknnaviati , eknnaatam . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {3/26} savaradrghatvena siddham . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {4/26} na sidhyati . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {5/26} ata gue iti pararpatvam prpnoti . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {6/26} evam tarhi adu kariyate . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {7/26} adu ca aakya kartum . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {8/26} nunsikyam hi na syt . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {9/26} yat hi tat yara anunsike anunsika va iti padntasya iti evam tat . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {10/26} kim puna kraam padntasya iti evam tat . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {11/26} iha m bht . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {12/26} budhna , bradhna , badhnti . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {13/26} evam tarhi anu kariyate . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {14/26} anu ca aakya kartum . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {15/26} vibhay nunsikyam . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {16/26} tena idam eva rpam syt eknnaviati . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {17/26} idam na syt . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {18/26} eknnaviati iti . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {19/26} astu tarhi aduk eva . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {20/26} nanu ca uktam ata gue iti pararpatvam prpnoti iti . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {21/26} na ea doa . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {22/26} akroccraasmarthyt na bhaviyati . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {23/26} yadi tarhi prpnuvan vidhi akroccraasmarthyt bdhyate savaradrghatvam api na prpnoti . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {24/26} yam vidhim prati upadea anarthaka sa vidhi bdhyate . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {25/26} yasya tu vidhi nimittam eva na asau bdhyate . (P_6,3.76) KA_III,169.18-170.4 Ro_IV,644-645 {26/26} pararpam ca prati akroccraam anarthakam savaradrghatvasya puna nimittam eva . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {1/12} ## . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {2/12} sahasya halopa vaktavya . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {3/12} ## . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {4/12} sdee hi [sati] svare doa syt . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {5/12} ntaryata udttnudttayo [sthne] svarita dea prasajyeta . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {6/12} [saputra , sabhrya .] sa tarhi lopa vaktatvya . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {7/12} na vaktatvya . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {8/12} dyudttaniptanam kariyate . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {9/12} sa niptanasvara praktisvarasya bdhaka bhaviyati . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {10/12} evam api upadeivadbhva vaktavya . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {11/12} sa yath eva hi niptanasvara praktisvaram bdhate evam samsasvaram api bdheta . (P_6,3.78) KA_III,170.6-12 Ro_IV,645-646 {12/12} sei , sapaubandham . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {1/7} ##. granthnte vacanam anarthakam . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {2/7} kim kraam . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {3/7} avyaybhvena ktatvt . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {4/7} avyaybhve ca akle iti eva siddham . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {5/7} ya tarhi klottarapada granthnta tadartham idam vaktavyam . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {6/7} sakham jyotiam adhte . (P_6,3.79) KA_III,170.14-17 Ro_IV,646 {7/7} sakalam , samuhrtam . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {1/27} ## . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {2/27} upasarjanasya vvacane sarvaprasaga . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {3/27} sarvasya upasarjanasya sdea prpnoti . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {4/27} asya api prpnoti : sahayudhv , sahaktv . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {5/27} kim kraam . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {6/27} aviet . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {7/27} na hi ka cit viea updyate evajtyakasya sdea bhavati iti . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {8/27} anupdyamne viee sarvaprasaga . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {9/27} ## . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {10/27} siddham etat . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {11/27} katham . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {12/27} bahuvrhinirdet . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {13/27} bahuvrhinirdea kartavya . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {14/27} evam api sahayudhvapriya , sahaktvapriya iti atra prpnoti . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {15/27} bahuvrhau yat uttarapadam iti evam vijsyate . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {16/27} nanu etat api bahuvrhau uttarapadam . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {17/27} evam tarhi bahuvrhau yat upasarjanam iti evam vijsyate . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {18/27} bahuvrhau ca yat upasarjanam bahuvrhim prati ca yat upasarjanam . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {19/27} sa tarhi bahuvrhinirdea kartavya . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {20/27} na kartavya . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {21/27} iha ka cit pradhnnm eva samsa ka cit upasarjannm eva ka cit pradhnopasarjannm . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {22/27} tat ya upasarjannm eva samsa tat upasarjanam . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {23/27} atha v akra matvarthya . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {24/27} tat yath tunda gha iti . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {25/27} atha v matublopa atra draavya . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {26/27} tat yath puyak em te ime puyak . (P_6,3.82): KA_III,170.19-171.11 Ro_IV,646-647 {27/27} klak em te ime klak iti . (P_6,3.83): KA_III,171.13-14 Ro_IV,648 {1/4} ## . (P_6,3.83): KA_III,171.13-14 Ro_IV,648 {2/4} prakty ii agavdiu iti vaktavyam . (P_6,3.83): KA_III,171.13-14 Ro_IV,648 {3/4} iha m bht . (P_6,3.83): KA_III,171.13-14 Ro_IV,648 {4/4} sagave savatsya sahalya iti . (P_6,3.86) KA_III,171.16-19 Ro_IV,648 {1/4} carae kim niptyate . (P_6,3.86) KA_III,171.16-19 Ro_IV,648 {2/4} ## . (P_6,3.86) KA_III,171.16-19 Ro_IV,648 {3/4} brahmai upapade samnaprve vrate karmai care ini pratyaya vratalopa ca niptyate . (P_6,3.86) KA_III,171.16-19 Ro_IV,648 {4/4} samne brahmai vratam catarti iti sabrahmacr . (P_6,3.89) KA_III,171.21-22 Ro_IV,649 {1/2} ##. dgdavatuu dke upasakhynam kartavyam . (P_6,3.89) KA_III,171.21-22 Ro_IV,649 {2/2} sadksa pratisadksa . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {1/15} kimartham acatinahydiu kvibgrahaam kriyate . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {2/15} iha m bht . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {3/15} samacanam , upanahanam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {4/15} na etat asti prayojanam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {5/15} uttarapade iti vartate na ca antarea kvipam acatinahydaya uttarapadni bhavanti . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {6/15} tatra antarea kvibgrahaam kvibante eva bhaviyati . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {7/15} taddividhin prpnoti . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {8/15} ata uttaram pahati ## . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {9/15} acatinahydiu kvibgrahaam anarthakam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {10/15} kim kraam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {11/15} yasmin vidhi taddau algrahae . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {12/15} algrahaeu etat bhavati na ca idam algrahaam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {13/15} evam tarhi siddhe sati yat kvibgrahaam karoti tat jpayati crya anyatra dhtugrahae taddividhi bhavati iti . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {14/15} kim etasya jpane prayojanam . (P_6,3.93, 116) KA_III,172.2-11 Ro_IV,649-650 {15/15} ata kkami iti atra , ayaskt ayaskra iti api siddham bhavati . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {1/11} ## . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {2/11} adrisadhryo antodttatvam vaktavyam . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {3/11} kim prayojanam . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {4/11} ktsvaranivttyartham . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {5/11} ktsvara m bht . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {6/11} vivadrya , vivadryacau , vivadryaca , sadhrya , sadhryacau , sadhryaca . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {7/11} ## . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {8/11} tatra chandasi striym pratiedha vaktavya . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {9/11} vivc , ghtc . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {10/11} yadi chandasi striym pratiedha ucyate katham s kadrc . (P_6,3.92) KA_III,172.14-21 Ro_IV,650 {11/11} evam tarhi chandasi striym bahulam iti vaktavyam . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {1/7} ## . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {2/7} sampa ttvapratiedha vaktavya . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {3/7} sampam nma devayajanam . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {4/7} apara ha : ttvam anavart iti vaktavyam . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {5/7} sampam , antarpam . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {6/7} iha m bht . (P_6,3.97) KA_III,173.2-5 Ro_IV,651 {7/7} prpam , parpam . (P_6,3.98) KA_III,173.7-8 Ro_IV,651 {1/5} drghoccraam kimartham na udano dee iti eva ucyeta . (P_6,3.98) KA_III,173.7-8 Ro_IV,651 {2/5} k rpasiddhi : anpa . (P_6,3.98) KA_III,173.7-8 Ro_IV,651 {3/5} savaradrghatven siddham . (P_6,3.98) KA_III,173.7-8 Ro_IV,651 {4/5} na sidhyati . (P_6,3.98) KA_III,173.7-8 Ro_IV,651 {5/5} avagrahe doa syt . (P_6,3.99) KA_III,173.11-13 Ro_IV,651 {1/5} aahyattyasthasya iti ucyate . (P_6,3.99) KA_III,173.11-13 Ro_IV,651 {2/5} tatra idam na sidhyati . (P_6,3.99) KA_III,173.11-13 Ro_IV,651 {3/5} anyasya idam anyadyam . (P_6,3.99) KA_III,173.11-13 Ro_IV,651 {4/5} anyasya krakam anyatkrakam . (P_6,3.99) KA_III,173.11-13 Ro_IV,651 {5/5} evam tarhi avieea anyasya duk chakrakayo iti uktv tata vakymi aahyattyasthasya rsthsthitotsukotirgeu iti . (P_6,3.101) KA_III,173.16-17 Ro_IV,651 {1/5} ## . (P_6,3.101) KA_III,173.16-17 Ro_IV,651 {2/5} kadbhve trau upasakhynam kartavyam . (P_6,3.101) KA_III,173.16-17 Ro_IV,651 {3/5} kutsit traya kattraya . (P_6,3.101) KA_III,173.16-17 Ro_IV,651 {4/5} ke v traya . (P_6,3.101) KA_III,173.16-17 Ro_IV,651 {5/5} na bibhyu kattraya (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {1/33} podardni iti ucyate . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {2/33} kni podardni . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {3/33} podaraprakri . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {4/33} kni puna podaraprakri . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {5/33} yeu lopgamavikr ryante na ca ucyante . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {6/33} atha yath iti kim idam . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {7/33} prakravacane thl . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {8/33} atha kim idam upadini iti . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {9/33} uccritni . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {10/33} kuta etat . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {11/33} dii uccraakriya . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {12/33} uccrya hi varn ha updi ime var iti . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {13/33} kai puna upadi . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {14/33} iai . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {15/33} ke puna i . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {16/33} vaiykara . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {17/33} kuta etat . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {18/33} straprvik hi ii vaiykara ca straj . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {19/33} yadi tarhi straprvik ii iiprvakam ca stram tat itaretarrayam bhavati . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {20/33} itaretarrayi ca na prakalpante . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {21/33} evam tarhi nivsata crata ca . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {22/33} sa ca cra ryvartte eva . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {23/33} ka puna ryvartta . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {24/33} prk dart [R adarant] pratyak klakavant dakiena himavantam uttarea priytram . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {25/33} etasmin ryanivse ye brhma kumbhdhny alolup aghyamakra kim cit antarea kasy cit vidyy prag tatrabhavanta i . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {26/33} yadi tarhi i abdeu pramam kim adhyyy kriyate . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {27/33} iajnrth adhyy . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {28/33} katham puna adhyyy i aky vijtum . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {29/33} adhyym adhyna anyam payati anadhynam ye atra vihit abd tn prayujnam . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {30/33} sa payati . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {31/33} nnam asya daivnugraha svabhva v ya ayam na ca adhyym adhte ye ca asyam vihit abd tn prayukte . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {32/33} nnam ayam anyn api jnti . (P_6,3.109.1) KA_III,173.19-174.15 Ro_IV,652-654 {33/33} evam e iajnrth adhyy . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {1/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {2/24} dikabdebhya trasya trabhva v vaktavya . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {3/24} dakiatram , dakiatram . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {4/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {5/24} vca vde atvam vaktavyam valabhva ca uttarapadasya ii vaktavya . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {6/24} vgvdasya apatyam vvali . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {7/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {8/24} aa utvam vaktavyam uttarapadde utvam ca vaktavyam . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {9/24} oaan , oaa . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {10/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {11/24} dhsu v iti vaktavyam uttarapadde utvam ca vaktavyam . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {12/24} oh ah kuru . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {13/24} atha kimartham bahuvacananirdea kriyate na puna dhym iti eva ucyate . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {14/24} nndhikaraavc ya dhabda tasya grahaam yath vijyeta . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {15/24} iha m bht . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {16/24} a dadhti iti adh iti . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {17/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {18/24} dura danadabhadhyeu utvam vaktavyam uttarapadde ca utvam . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {19/24} da , da , dabha , dhya . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {20/24} ## . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {21/24} svaro rohatau chandasi utvam vaktavyam . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {22/24} ehi tvam jye svo rohva . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {23/24} pvopavasandnm chandasi lopa vaktavya . (P_6,3.109.2) KA_III,174.16-175.7 Ro_IV,654-655 {24/24} pvopavasannm payopavasannm riy idam . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {1/14} prvagrahaam kimartham na tasmin iti nirdie prvasya iti prvasya eva bhaviyati . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {2/14} na sidhyati . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {3/14} na hi hralopena nantaryam . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {4/14} iha kasmt na bhavati karayam , harayam . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {5/14} na evam vijyate hro lopa hralopa , hralope iti . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {6/14} katham tarhi . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {7/14} hro lopa asmin sa ayam hralopa , hralope iti . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {8/14} yadi evam na artha prvagrahaena . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {9/14} bhavati hi hralopena nantaryam . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {10/14} idam tarhi prayojanam . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {11/14} uttarapade iti vartate . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {12/14} tena nantaryamtre yath syt . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {13/14} audumbari rj . (P_6,3.111) KA_III,175.9-14 Ro_IV, 656 {14/14} puna rpi kalpayet . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {1/30} varagrahaam kimartham na sahivaho ot asya iti eva ucyeta . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {2/30} vddhau api ktym yath syt . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {3/30} udavohm , udavoham , udavoha iti . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {4/30} atha avaragrahaam kimartham . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {5/30} iha m bht . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {6/30} ha , havn iti . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {7/30} na etat asti prayojanam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {8/30} bhavatu atra ottvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {9/30} ravaam kasmt na bhavati . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {10/30} prvatvam asya bhaviyati . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {11/30} idam iha sampradhryam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {12/30} ottvam kriyatm prvatvam iti kim atra kartavyam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {13/30} paratvt ottvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {14/30} antaragam prvatvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {15/30} evam tarhi idam iha sampradhryam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {16/30} ottvam kriyatm samprasraam iti kim atra kartavyam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {17/30} paratvt ottvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {18/30} nityam samprasraam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {19/30} kte api ottve prpnoti akte api . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {20/30} ottvam api nityam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {21/30} kte api samprasrae prpnoti akte api . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {22/30} anityam ottvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {23/30} na hi kte samprasrae prpnoti . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {24/30} antaragam prvatvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {25/30} yasya ca lakantarea nimittam vihanyate na tat anityam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {26/30} na ca samprasraam eva ottvasya nimittam vihanti . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {27/30} avayam lakantaram prvatvam pratkyam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {28/30} ubhayo nityayo paratvt ottvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {29/30} ottve kte samprasraam samprasraaprvatvam . (P_6,3.112) KA_III,175.16-176.4 Ro_IV,656-657 {30/30} tatra kryaktatvt puna ottvam na bhaviyati . (P_6,3.121) KA_III,176.6 Ro_IV,658 {1/3} aplvdnm iti vaktavyam . (P_6,3.121) KA_III,176.6 Ro_IV,658 {2/3} iha m bht . (P_6,3.121) KA_III,176.6 Ro_IV,658 {3/3} rucivaham , cruvaham . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {1/13} amnuydiu iti vaktavyam . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {2/13} iha m bht . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {3/13} praseva , prahra , prasra . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {4/13} ## . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {5/13} sdakrayo ktrime iti vaktavyam . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {6/13} iha eva yath syt . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {7/13} prsda , prkra . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {8/13} iha m bht . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {9/13} ea asya prasda . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {10/13} ea asya prakra . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {11/13} ## . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {12/13} prativednm vibh drghatvam vaktavyam . (P_6,3.122) KA_III,176.8-13 Ro_IV,658 {13/13} prativea , pratvea , pratikra , pratkra . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {1/16} katham idam vijyate . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {2/16} d iti etasmin takrdau , hosvit d iti etasmin takrnte iti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {3/16} kim ca ata . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {4/16} yadi vijyate takrdau iti ntt vitt , atra na prpnoti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {5/16} atha vijyate takrnte iti sudattam pratidattam atra api prpnoti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {6/16} yath icchasi tath astu . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {7/16} astu tvat takrdau iti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {8/16} katham ntt vitt . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {9/16} cartve kte bhaviyati . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {10/16} asiddham cartvam . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {11/16} tasya asiddhatvt na prpnoti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {12/16} rayt siddhatvam bhaviyati . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {13/16} atha v puna astu takrnte iti . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {14/16} katham sudattam pratidattam . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {15/16} na etat takrntam . (P_6,3.124) KA_III,176.15-20 Ro_IV,658-659 {16/16} thakrntam etat . (P_6,3.138) KA_III,177.5-10 Ro_IV,659 {1/4} ## . (P_6,3.138) KA_III,177.5-10 Ro_IV,659 {2/4} ## . (P_6,3.138) KA_III,177.5-10 Ro_IV,659 {3/4} ## . (P_6,3.138) KA_III,177.5-10 Ro_IV,659 {4/4} ## . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {1/12} ## . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {2/12} ika hrasvt samprasraadrghatvam bhavati vipratiedhena . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {3/12} ika hrasvasya avaka . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {4/12} grmaikulam , sennikulam . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {5/12} samprasraadrghatvasya avaka . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {6/12} vibh hrasvatvam . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {7/12} yad na hrasvatvam sa avaka . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {8/12} hrasvaprasage ubhayam prpnoti . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {9/12} kragandhputra , kaumudagandhputra . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {10/12} samprasraadrghatvam bhavati vipratiedhena . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {11/12} atha idnm drghatve kte punaprasagavijnt hrasvatvam kasmt na bhavati . (P_6,3.139) KA_III,177.2-3 Ro_IV,659-660 {12/12} sakdgatau vipratiedhena yat bdhitam tat bdhitam eva iti . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {1/11} kuta ayam adhikra . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {2/11} saptamdhyyaparisampte agdhikra . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {3/11} yadi saptamdhyyaparisampte agdhikra gua yaluko iti yaluggrahaam kartavyam . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {4/11} prk abhysavikrebhya puna agdhikre sati pratyayalakaena siddham . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {5/11} astu tarhi prk abhysavikrebhya agdhikra . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {6/11} yadi prk abhysavikrebhya agdhikra vavraca vakrasya samprasraam prpnoti . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {7/11} saptamdhyyaparisampte puna agdhikre sati u adatvasya sthnivadbhvn na samprasrae samprasraam iti pratiedha siddha bhavati . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {8/11} sa ca idnm aparihra bhavati yat tat uktam agnyatvt ca siddham iti . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {9/11} astu tarhi saptamdhyyaparisampte agdhikra . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {10/11} nanu ca uktam gua yaluko iti yaluggrahaam kartavyam iti . (P_6,4.1.1) KA_III,178.2-10 Ro_IV,661-662 {11/11} kriyate nyse eva . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {1/35} kim puna iyam sthnah , agasya sthne iti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {2/35} evam bhavitum arhati . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {3/35} ## . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {4/35} agasya iti sthnaah cet pacamyantasya ca adhikra kartavya . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {5/35} agt iti api vaktavyam . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {6/35} anucyamne hi ata bhisa ais bhavati iti ata iti pacam agasya iti sthnaah . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {7/35} tatra aakyam vivibhaktikatvt ata iti pacamy agam vieayitum . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {8/35} tatra ka doa . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {9/35} akrt parasya bhismtrasya ais-bhva bhavati iti iha api prasajyeta : brhmaabhiss , odanabhissa iti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {10/35} ## . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {11/35} avayavaahydaya ca na sidhyanti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {12/35} tatra ka doa . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {13/35} sa it ahalo iti se ca antyasya syt upadhmtrasya ca . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {14/35} t upadhy goha iti gohe ca antyasya syt upadhmtrasya ca . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {15/35} ## . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {16/35} siddham etat . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {17/35} katham . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {18/35} parasparam prati agapratyayasaje bhavata . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {19/35} agasajm prati pratyayasaj pratyayasajm prati agasaj . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {20/35} kim ata yat parasparam prati agapratyayasaje bhavata . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {21/35} ## . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {22/35} sambandhaathnirdea ca ayam kta bhavati . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {23/35} agasya ya bhis-abda iti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {24/35} kim ca agasya bhis-abda . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {25/35} nimittam . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {26/35} yasmin agam iti etat bhavati . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {27/35} kasmin ca etat bhavati . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {28/35} pratyaye . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {29/35} evam api avayavaahydaya avieit bhavanti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {30/35} avayavaahydaya api sambandhe eva . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {31/35} evam api sthnam avieitam bhavati . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {32/35} sthnam api sambandha eva . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {33/35} evam api na jyate kva sthnaah kva vieaaah iti . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {34/35} yatra ah anyayogam na apekate s sthnaah . (P_6,4.1.2) KA_III,178.11-179.10 Ro_IV,662-665 {35/35} yatra hi anyayogam apekate s vieaaah . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {1/80} kni puna agdhikrasya prayojanani . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {2/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {3/80} hala uttarasya samprasraasya drgha bhavati . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {4/80} hta , jna , savta , na . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {5/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {6/80} nirutam , durutam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {7/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {8/80} nmsano ca drghatve prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {9/80} nmi drgha bhavati . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {10/80} agnnm , vynm . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {11/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {12/80} krimim paya . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {13/80} pmanm paya . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {14/80} sani drgha bhavati . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {15/80} cicati , tuati . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {16/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {17/80} dadhi sanoti . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {18/80} madhu sanoti . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {19/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {20/80} lii etve prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {21/80} gleyt , mleyt . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {22/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {23/80} niryyt , nirvyt . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {24/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {25/80} ata bhisa aistve prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {26/80} vkai , plakai . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {27/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {28/80} brhmaabhiss , odanabhissa . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {29/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {30/80} ludiu aau prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {31/80} akrt , aihia . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {32/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {33/80} prkarot , upaihia . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {34/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {35/80} iyauvaau prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {36/80} riyau riya , bhruvau bhruva . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {37/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {38/80} ryartham , bhrvartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {39/80} yumadasmado prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {40/80} sma kam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {41/80} yumkam asmkam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {42/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {43/80} yumatsma , asmatsma . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {44/80} tta prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {45/80} jvatt bhavn . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {46/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {47/80} paca hi tvat tvam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {48/80} jalpa tu tvat tvam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {49/80} mi nu prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {50/80} kumram , kiorm . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {51/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {52/80} kumr , m iti ha . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {53/80} kior , m iti ha . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {54/80} ne muk prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {55/80} pacamna , yajamna . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {56/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {57/80} pra . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {58/80} ke hrasva prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {59/80} kiorik , kumrik . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {60/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {61/80} kumr kyati kumrka . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {62/80} yi drgha prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {63/80} cyate , styate . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {64/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {65/80} dadhiynam , madhuynam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {66/80} bhi tatvam prayojanam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {67/80} adbhi , adbhya . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {68/80} agasya iti kimartham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {69/80} abbhra , abbhaka . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {70/80} na etni santi prayojanni . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {71/80} katham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {72/80} ## . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {73/80} arthavadgrahaapratyayagrahabhym etni siddhni . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {74/80} kva cit arthavadgrahae na anarthakasya iti evam bhaviyati kva cit pratyaypratyayo grahae pratyayasya eva grahaam bhavati iti . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {75/80} atha v pratyaye iti praktya agakryam adhyeye . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {76/80} yadi pratyaye iti praktya agakryam adhe prkarot , upaihia , upasargt prvam aau prpnuta . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {77/80} siddham tu pratyayagrahae yasmt sa vihita tadde tadantasya ca grahaam . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {78/80} siddham etat . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {79/80} katham . (P_6,4.1.3) KA_III,179.11-180.23 Ro_IV,665-669 {80/80} pratyayagrahae yasmt sa vihita tadde tadantasya ca grahaam bhavati iti evam upasargt prvam aau na bhaviyata . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {1/20} iha kasmt na bhavati : ttya . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {2/20} ## . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {3/20} aprakarat krasya drghatvam na bhaviyati . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {4/20} aa iti vartate . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {5/20} kva praktam . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {6/20} hralope prvasya drgha aa iti . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {7/20} tat vai ika ke iti anena iggrahaena vyavacchinnam na akyam anuvartayitum . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {8/20} ## . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {9/20} avieaam iggrahaam . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {10/20} aa ika iti . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {11/20} yadi tarhi avieaam iggrahaam cau drgha bhavati iti iha na prpnoti : avc , avce . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {12/20} na ea doa . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {13/20} agrahaam anuvartate iggrahaam nivttam . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {14/20} evam api kartc kartce , atra na prpnoti . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {15/20} yathlakaam aprayukte . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {16/20} atha v ubhayam nivttam . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {17/20} kasmt na bhavati ttya . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {18/20} niptant . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {19/20} kim niptanam . (P_6,4.2) KA_III,180.25-181.10 Ro_IV,669-670 {20/20} dvityattyacaturthaturyi anyatarasym iti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {1/33} kimartham ma sanakrasya grahaam kriyate na mi drgha iti eva ucyeta . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {2/33} kena idnim sanakrake bhaviyati . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {3/33} nu ayam mbhakta mgrahaena grhiyate . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {4/33} ata uttaram pahati : ## . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {5/33} nmi drgha mi cet syt kte drghatve na nu syt . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {6/33} idam iha sampradhryam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {7/33} drghatvam kriyatm nu iti kim atra kartavyam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {8/33} paratvt nu . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {9/33} nityam drghatvam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {10/33} kte api nui prpnoti akte api . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {11/33} nityatvt drghatve kte hrasvraya nu na prpnoti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {12/33} evam tarhi ha ayam hrasvntt nu iti na ca hrasvnta asti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {13/33} tatra vacant bhaviyati . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {14/33} ## . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {15/33} na idam vacant labhyam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {16/33} asti anyat etasya vacane prayojanam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {17/33} kim . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {18/33} yatra drghatvam pratiidhyate . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {19/33} tism , catasm iti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {20/33} na etat asti prayojanam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {21/33} iha tvat catasm iti acaturbhya ca iti evam bhaviyati . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {22/33} tism iti trigrahaam api tatra praktam anuvartate . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {23/33} kva praktam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {24/33} tre traya iti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {25/33} idam tarhi tvam nam npate jyase uci . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {26/33} na ekam udharaam hrasvagrahaam prayojayati . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {27/33} tatra vacant bhtaprvagati vijsyate . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {28/33} hrasvntam yat bhtaprvam iti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {29/33} uttartham tarhi sanakragrahaam kartavyam . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {30/33} ## . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {31/33} nopadhy nmi yath syt . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {32/33} iha m bht : carmam , varmam iti . (P_6,4.3) KA_III,181.12-182.4 Ro_IV,670-673 {33/33} ##.#< vacant yatra tat na asti >#.#< nopadhy ca carmam># . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {1/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {2/45} hana kvau upadhlakaam drghatvam prpnoti . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {3/45} anunsikasya kvijhalo kiti iti . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {4/45} tasya pratiedha vaktavya . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {5/45} vtrahaau vtrahaa iti . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {6/45} niyamavacant siddham . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {7/45} inhanpryamm au sau ca iti etasmt niyamavacant drghatvam na bhaviyati . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {8/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {9/45} niyamavacant siddham iti cet sarvanmasthnaprakarae niyamavacant anyatra niyama na prpnoti . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {10/45} kva anyatra . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {11/45} vtrahai bhrahani . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {12/45} evam tarhi ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {13/45} drghavidhi ya iha inprabhtnm tam sarvanmasthne viniyamya , inhanpryamm sarvanmasthne drgha bhavati . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {14/45} kimartham idam . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {15/45} niyamtham . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {16/45} inhanpryamm sarvanmasthne eva na anyatra . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {17/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {18/45} tata au . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {19/45} au eva sarvanmasthne na anyatra . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {20/45} tata sau . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {21/45} sau eva sarvanmasthne na anyatra . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {22/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {23/45} tath asya bhrahani iti na doa bhavati . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {24/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {25/45} atha v nivtte sarvanmasthnaprakarae avieea au niyamam vakymi . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {26/45} inhanpryamm au eva . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {27/45} tata sau . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {28/45} sau eva . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {29/45} iha api tarhi niyamt na prpnoti : indra vtrahyate . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {30/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {31/45} upadhlakaadrghatvasya niyama na ca etat upadhlakaam drghatvam . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {32/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {33/45} atha v anuvartamne sarvanmasthnagrahae anavaka au niyama apraktasya api drghatvasya niymaka bhaviyati . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {34/45} katham . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {35/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {36/45} yasya hi i sarvanmasthnam na tasya su . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {37/45} yasya su sarvanmasthnam na tasya i . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {38/45} tatra sarvanmasthnaprakarae niyamyam na asti iti ktv avieea au niyama vijsyate . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {39/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {40/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {41/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {42/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {43/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {44/45} ## . (P_6,4.12-13) KA_III,182.7-183.18 Ro_IV,673-677 {45/45} ## . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {1/32} ## . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {2/32} atvasantasya drghatve pita upasakhynam kartavyam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {3/32} gomn , yavamn . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {4/32} kim puna kraam na sidhyati . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {5/32} ananubandhakagrahae hi snubandhakasya grahaam na iti evam pita na prpnoti . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {6/32} ananubandhakagrahae iti ucyate . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {7/32} snubandhakasya idam grahaam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {8/32} evam tarhi tadanubandhakagrahae atadanubandhakasya grahaam na iti evam pita na prpnoti . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {9/32} tat tarhi upasakhynam kartavyam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {10/32} na kartavyam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {11/32} pakralope kte na atubantam bhavati atvantam eva . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {12/32} yath eva tarhi pakralope kte na atubantam evam ukralope api kte na atvantam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {13/32} nanu ca bhtaprvagaty bhaviyati atvantam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {14/32} yath eva tarhi bhtaprvagaty atvantam evam atubantam api . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {15/32} evam tarhi ryame bhtaprvagati atvantam ca sryate na atubantam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {16/32} na sidhyati . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {17/32} iha hi vykarae sarveu eva snubandhakagrahaeu rpam ryate : yatra asya etat rpam iti . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {18/32} rpanirgraha ca na antarea laukikam prayogam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {19/32} tasmin ca laukike prayoge snubandhaknm prayoga na asti iti ktv dvitya prayoga upsyate . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {20/32} ka asau . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {21/32} upadea nma . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {22/32} upadee ca etat atubantam na atvantam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {23/32} yadi puna atabdam ghtv drghatvam ucyeta . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {24/32} na evam akyam . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {25/32} iha api prasajyeta : jagat , janagat . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {26/32} arthavadgrahae na anarthakasya iti evam etasya na bhaviyati . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {27/32} iha api tarhi na prpnoti : ktavn , bhuktavn iti . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {28/32} kva tarhi syt . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {29/32} pacan , yajan . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {30/32} na vai atra iyate . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {31/32} aniam ca prpnoti itam ca na sidhyati . (P_6,4.14) KA_III,183.20-184.11 Ro_IV,677-679 {32/32} tasmt upasakhynam kartavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {1/23} ##. game drghatve igrahaam kartavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {2/23} igame iti vaktavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {3/23} iha m bht : sajigasate vatsa mtr iti . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {4/23} ## . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {5/23} akriyame hi igrahae andeasya api drghatvam prasajyeta . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {6/23} sajigasate vatsa mtr iti . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {7/23} ## . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {8/23} na v igrahaam kartavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {9/23} kim kraam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {10/23} chandasi andeasya api drghatvadarant . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {11/23} chandasi andeasya api game drghatvam dyate . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {12/23} svargam lokam sajigsat . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {13/23} chandasi andeasya api drghatvadarant igrahaam anarthakam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {14/23} yath eva tarhi chandasi andeasya api game drghatvam bhavati evam bhym api prpnoti . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {15/23} tasmt igrahaam kartavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {16/23} na kartavyam . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {17/23} yogavibhga kariyate . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {18/23} aca sani . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {19/23} ajantnm sani drgha bhavati . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {20/23} tata hanigamyo . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {21/23} hanigamyo ca sani drgha bhavati . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {22/23} aca iti eva . (P_6,4.16.1) KA_III,184.13-25 Ro_IV,679-680 {23/23} aca sthne yau hanigam . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {1/10} atha upadhgrahaam anuvartate uta aho na . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {2/10} kim ca ata . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {3/10} ## . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {4/10} sani drghe upadhdhikra cet vyajanapratiedha vaktavya , cicati tuati iti evam artham . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {5/10} evam tarhi nivttam . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {6/10} ## . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {7/10} kim uktam . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {8/10} hanigamidrgheu ajgrahaam iti . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {9/10} na ea doa . (P_6,4.16.2) KA_III,185.1-7 Ro_IV,681 {10/10} uktam etat hrasva drgha pluta iti yatra bryt aca iti etat tatra upasthitam draavyam iti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {1/20} atha , di kasmn na bhavati . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {2/20} di it bhavati iti prpnoti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {3/20} kasya puna di . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {4/20} vakrasya . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {5/20} astu . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {6/20} vakrakasya k pratipatti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {7/20} lopa vyo vali iti lopa bhaviyati . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {8/20} na evam akyam . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {9/20} jvaratvarasrivyavimavm upadhy ca iti dvau au sytm . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {10/20} evam tarhi na ea it . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {11/20} ka tarhi . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {12/20} hit . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {13/20} yadi tarhi hit , dhauta paa iti etyedhatysu iti vddhi na prpnoti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {14/20} cartve kte bhaviyati . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {15/20} asiddham cartvam . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {16/20} tasya asiddhatvt na prpnoti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {17/20} rayt siddhatvam bhaviyati . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {18/20} asati anyasmin rayt siddhatvam syt asti ca anya siddha vha u iti . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {19/20} ea api hit kariyate . (P_6,4.19.1) KA_III,185.9-16 Ro_IV,681-683 {20/20} tatra ubhayo cartve kte rayt siddhatvam bhaviyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {1/36} atha kidgrahaam anuvartate uta aho na . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {2/36} kim ca ata . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {3/36} ## . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {4/36} tve kidadhikra cet cha atvam vaktavyam . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {5/36} pra , praum , praavyam . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {6/36} ## . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {7/36} tuk ca prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {8/36} nivtte api kidgrahae avayam atra tugabhvrtha yatna kartavya . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {9/36} antaragatvt hi tuk prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {10/36} cchvo iti sanniptagrahaam vijyate . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {11/36} nanu evam api antyasya prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {12/36} sanniptagrahaasmarthyt sarvasya bhaviyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {13/36} evam api agasya prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {14/36} nirdiyamnasya de bhavanti iti evam agasya na bhaviyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {15/36} yadi evam utpucchayate apratyaya utpu iti prpnoti , utput iti ca iyate . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {16/36} tath vchate apratyaya vn , vau va iti na sidhyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {17/36} yathlakaam aprayukte . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {18/36} tatra tu etvn viea . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {19/36} anuvartamne kidgrahae cha atvam vaktavyam tatra ca api sanniptagrahaam vijeyam . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {20/36} ## . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {21/36} nivtte diva bhva prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {22/36} dyubhym , dyubhi . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {23/36} astu . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {24/36} katham dyubhym , dyubhi iti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {25/36} hi kte diva ut iti uttvam bhaviyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {26/36} na sidhyati . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {27/36} ntaryata drghasya drgha prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {28/36} ## . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {29/36} evamartham tapara kriyate . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {30/36} kva puna kidgrahaam praktam . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {31/36} anunsikasya kvijhalo kiti iti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {32/36} yadi tat anuvartate ajjhanagamm sani kvijhalo ca iti kvijhalo api drghatvam prpnoti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {33/36} jhali tvat na doa . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {34/36} sanam jhalgrahaena vieayiyma . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {35/36} sani jhaldau iti . (P_6,4.19.2) KA_III,185.17-186.15 Ro_IV,683-686 {36/36} kvau api cryapravtti jpayati na anena kvau drghatvam bhavati iti yat ayam kvibvacipracchyyatastukaaprujurm drgha asamprasram ca iti drghatvam sti . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {1/18} asiddhavacanam kimartham . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {2/18} ## . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {3/18} kim uktam . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {4/18} tatra tvat uktam atvatuko asiddhavacanam dealakaapratiedhtham utsargalakaabhvrtham ca iti . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {5/18} iha api asiddhavacanam dealakaapratiedhtham utsargalakaabhvrtham ca . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {6/18} dealakaapratiedhtham tvat . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {7/18} gahi jahi gata , gatavn . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {8/18} anunsikalope jabhve ca kte ata lopa , ata he iti ca prpnoti . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {9/18} asiddhatvt na bhavati . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {10/18} utsargalakaabhvrtham ca . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {11/18} edhi dhi . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {12/18} astistyo ettvabhvayo ktayo jhallakaam dhitvam na prpnoti . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {13/18} asiddhatvt bhavati . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {14/18} atha atragrahaam kimartham . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {15/18} ## . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {16/18} viaya pratinirdiyate . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {17/18} atra etasmin bhcchstre bhcchstram asiddham yath syt . (P_6,4.22.1) KA_III,187.2-9 Ro_IV,687-688 {18/18} iha m bht : abhji, rga, upabarhaam iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {1/91} kni puna asya yogasya prayojanni . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {2/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {3/91} bhva ettvam ca dhitve prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {4/91} edhi dhi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {5/91} astistyo ettvabhvayo ktayo jhallakaam dhitvam na prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {6/91} asiddhatvt bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {7/91} bhva tvat na prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {8/91} evam vakymi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {9/91} s hau hau iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {10/91} yatvabhta sakra . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {11/91} tatra st dhitvam dhi ca iti sakrasya lopa . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {12/91} atha v , hau iti vakymi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {13/91} evam api sakrasya prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {14/91} upadhy iti vartate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {15/91} upadhy tve kte st dhitvam dhi ca iti sakrasya lopa . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {16/91} atha v na hau iti vakymi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {17/91} tatra ettve pratiiddhe st dhitvam dhi ca iti sakrasya lopa . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {18/91} ettvam api loppavda vijsyate na ca sakrasya lopa prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {19/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {20/91} hilopa uttve prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {21/91} kuru iti atra hilope kte srvadhtukapare ukre iti uttvam na prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {22/91} asiddhatvt bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {23/91} etat api na asti prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {24/91} vakyati tatra srvadhtukagrahaasya prayojanam srvadhtuke bhtaprvamtre yath styt uttvam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {25/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {26/91} talopa astilopa ia ca yadea avidhau prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {27/91} akri , aih iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {28/91} talope kte lui iti aau na klprpnuta . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {29/91} asiddhatvt bhavata . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {30/91} astilopa ia ca yadea prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {31/91} san , yan iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {32/91} iastyo yalopayo ktayo anajditvt na prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {33/91} asiddhatvt bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {34/91} astilopa tvat na prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {35/91} cryapravtti jpayati lopt balyn iti yat ayam naso allopa iti taparakaraam karoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {36/91} iyadea ca api na prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {37/91} yadee yogavibhga kariyate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {38/91} ia ya bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {39/91} tata e anekca . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {40/91} e ca anekca ia ya bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {41/91} tata asayogaprvasya ya bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {42/91} e anekca iti eva . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {43/91} sarvem eva parihra . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {44/91} upadea iti vartate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {45/91} tatra upadevasthym eva aau bhavata . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {46/91} atha v rdhadhtuke iti vartate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {47/91} atha v lulalku a iti dvilakraka nirdea : ludiu lakrdiu iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {48/91} sarvath , aijyata , aupyata iti na sidhyati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {49/91} vakyati etat ajdnm a siddham iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {50/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {51/91} anunsikalopa hilopllopayo jabhva ca prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {52/91} gahi jahi gata , gatavn . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {53/91} anunsikalope kte jabhve ca ata he ata lopa iti ca lopa prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {54/91} asiddhatvt na bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {55/91} anunsikalopa tvat na prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {56/91} allope upadee iti vartate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {57/91} yadi upadee iti vartate dhinuta , kuta atra na prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {58/91} na ea doa . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {59/91} na upadeagrahaena prakti abhisambadhyate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {60/91} kim tarhi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {61/91} rdhadhtukam abhisambadhyate : rdhadhtukopadee yat akrntam iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {62/91} jabhva ca na prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {63/91} hilope yogavibhga kariyate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {64/91} ata he . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {65/91} tata uta ca . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {66/91} uta ca he luk bhavati iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {67/91} tata pratyayt . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {68/91} pratyayt iti ubhayo ea . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {69/91} atha kimartham anunsikalopa hilopllopayo jabhva ca iti ucyate na anunsikalopajabhvau allopahilopayo iti eva ucyate . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {70/91} sakhytnudea m bht iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {71/91} anunsikalopa hilope prayojayati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {72/91} maki tbhi gahi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {73/91} rohita ca iha a gahi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {74/91} marudbhi agne agahi . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {75/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {76/91} samprasraam avaralope prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {77/91} madhona paya . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {78/91} maghon , maghone . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {79/91} samprasrae kte yasya iti lopa prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {80/91} asiddhatvt na bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {81/91} na etat asti prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {82/91} vakyati etat : maghavanabda avyutpannam prtipadikam iti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {83/91} ## . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {84/91} rebhva llope prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {85/91} kim svit garbham prathamam dadhre pa . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {86/91} rebhve kte ta lopa ii ca iti kralopa na prpnoti . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {87/91} asiddhatvt bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {88/91} etat api na asti prayojanam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {89/91} chndasa rebhva li ca chandasi srvadhtukam api bhavati . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {90/91} tatra srvadhtukam apit it bhavati iti itvam . (P_6,4.22.2) KA_III,187.10-189.13 Ro_IV,688-693 {91/91} nbhyastayo ta iti kralopa bhavati . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {1/22} yadi tarhi ayam yoga na rabhyate , ##. iha kurva kurma kuryt iti ukralope kte srvadhtukapare ukre iti uttvam na prpnoti . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {2/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {3/22} iha ca krayate kriyate e anii iti ilopa na prpnoti . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {4/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {5/22} iha ca , akritarm ahritarm iti cia uttarasya tarasya luk na syt . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {6/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {7/22} iha syasicsyutsiu bhvakarmao upadee ajjhanagrahadm v civat i ca kim ca . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {8/22} ilopa ca . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {9/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {10/22} iha api kurva kurma kuryt iti mvo ye ca iti etat api anuvartiyate . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {11/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {12/22} ciluki api praktam kidgrahaam anuvartate . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {13/22} kva praktam . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {14/22} gamahanakhanaghasm lopa kiti anai iti . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {15/22} tat vai saptamnirdiam ahnirdiena ca iha artha . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {16/22} cia iti e pacam kiti iti saptamy ahm lprakalpayiyati tasmt iti uttarasya iti . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {17/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {18/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {19/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {20/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {21/22} ## . (P_6,4.22.3) KA_III,189.14-190.9 Ro_IV,693-695 {22/22} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {1/102} rabhyame api etasmin yoge ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {2/102} vasusamprasraam ajvidhau siddham vaktavyam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {3/102} kim prayojanam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {4/102} papua paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {5/102} tasthua paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {6/102} ninyua paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {7/102} cicyua paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {8/102} luluvua paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {9/102} pupuvua paya iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {10/102} vaso samprasrae kte aci iti kralopdni yath syu iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {11/102} kim puna kraam na sidhyanti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {12/102} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {13/102} bahiragalakaam ca eva hi vasusamprasraam asiddham ca . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {14/102} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {15/102} ttvam yalopllopayo siddham vaktavyam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {16/102} kim prayojanam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {17/102} paua na vjn . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {18/102} paua iti tttvasya asiddhatvt ta dhto iti kralopa na prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {19/102} ckhyit ckhyitum iti ttvasya asiddhatvt yasya hala iti yalopa prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {20/102} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {21/102} samnrayam asiddham bhavati vyrayam ca etat . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {22/102} iha tvat papua paya , tasthua paya , ninyua paya , cicyua paya , luluvua paya , pupuvua paya iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {23/102} vasau kralopdni vasantasya vibhaktau samprasraam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {24/102} paua iti vii ttvam viantasya vibhaktau kralopa . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {25/102} ckhyit ckhyitum iti yai ttvam yaantasya ca rdhadhtuke lopa iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {26/102} kim vaktavyam etat . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {27/102} na hi . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {28/102} katham anucyamnam gasyate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {29/102} atragrahaasmarthyt . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {30/102} nanu ca anyat atragrahaasya prayojanam uktam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {31/102} kim uktam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {32/102} atragrahaam viayrtham iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {33/102} adhikrt api etat siddham . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {34/102} iha papua , cicyua , luluvua , dvau het vypadiau bahiragalakaatvam asiddhatvam ca iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {35/102} tatra bhavaet asiddhatvam pratyuktam bahiragalakaatvam tu na eva pratyuktam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {36/102} na ea doa bahiragam antaragam iti ca pratidvandvibhvinau etau arthau . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {37/102} katham . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {38/102} sati antarage bahiragam sati ca bahirage antaragam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {39/102} na ca atra antaragabahiragayo yugapat samavasthnam asti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {40/102} na anabhinirvtte bahirage antaragam prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {41/102} tatra nimittam eva bahiragam antaragasya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {42/102} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {43/102} hrasvayalopllop ca aydee lyapi siddh vaktavy . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {44/102} praamayya gata , pratamayya gata . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {45/102} prabebhidayya gata . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {46/102} pracecchidayya gata . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {47/102} prastanayya gata . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {48/102} pragadayya gata . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {49/102} hrasvayalopllopnm asiddhatvt lyapi laghuprvt iti aydea na prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {50/102} atra api ea parihra samnrayavacant siddham iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {51/102} katham . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {52/102} au ete vidhaya e lyapi aydea . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {53/102} ## . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {54/102} vugyuau uvayao siddhau vaktavyau . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {55/102} babhvatu , babhvu : vuka asiddhatvt uvadea prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {56/102} upadidye , upadidyte : yua asiddhatvt yadea prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {57/102} vuka tvat na vaktavya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {58/102} vukam na vakymi . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {59/102} evam vakymi : bhuva lulio t upadhy iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {60/102} atra uvadee kte y upadh tasy ttvam bhaviyati . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {61/102} evam api kuta nu khalu etat uvadee kte y upadh tasy ttvam bhaviyati na puna smpratik y upadh tasy syt bhakrasya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {62/102} na ea doa . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {63/102} o iti vartate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {64/102} tena uvarasya bhaviyati . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {65/102} bhavet siddham babhvatu , babhvu . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {66/102} idam tu na sidhyati : babhva babhvitha iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {67/102} kim kraam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {68/102} guavddhyo ktayo uvarbhvt . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {69/102} na atra guavddh prpnuta . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {70/102} kim kraam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {71/102} kiti ca iti pratiedht . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {72/102} katham kittvam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {73/102} indhibhavatibhym ca iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {74/102} tat vai vayam kittvam pratycakmahe vuk . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {75/102} iha tu kittvena vuk pratykhyyate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {76/102} kim puna atra nyyyam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {77/102} vugvacanam eva nyyyam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {78/102} sati api hi kittve sytm eva atra guavddh . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {79/102} kim kraam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {80/102} iglakaayo guavddhyo sa pratiedha na ca e iglaka vddhi . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {81/102} evam tarhi na artha vuk na api kittvena . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {82/102} stm atra guavddh . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {83/102} guavddhyo ktayo avvo ca ktayo y upadh tasy ttvam bhaviyati . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {84/102} katham . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {85/102} o iti atra avaram api pratinirdiyate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {86/102} iha api tarhi prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {87/102} kllapa paya . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {88/102} ubhaya paya iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {89/102} lopa atra bdhaka bhaviyati . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {90/102} iha tarhi prpnoti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {91/102} kllapau kllap iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {92/102} evam tarhi vyo iti vartate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {93/102} tena uvaram vieayiyma . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {94/102} o vyo iti . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {95/102} iha idnm o iti anuvartate . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {96/102} vyo iti nivttam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {97/102} yua ca api na vaktavyam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {98/102} yuvacanasmarthyt na bhaviyati . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {99/102} asti anyat yuvacane prayojanam . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {100/102} kim . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {101/102} dvayo yakrayo ravaam yath syt . (P_6,4.22.4) KA_III,190.10-192.8 Ro_IV,695-701 {102/102} na vyajanaparasya anekasya ekasya v yakrasya ravaam prati viea asti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {1/76} kim puna prk bht asiddhatvam hosvit saha tena . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {2/76} kuta puna ayam sandeha . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {3/76} ayam nirdea kriyate ca puna sandeham janayati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {4/76} tat yath : paliputrt va deva iti sandeha : kim prk paliputrt saha tena iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {5/76} evam iha api sandeha : prk bht saha tena iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {6/76} ka ca atra viea . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {7/76} ## . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {8/76} prk bht iti cet sunmaghonbhgueu upasakhynam kartavyam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {9/76} una paya . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {10/76} un une . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {11/76} samprasrae kte allopa ana iti prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {12/76} yasya puna saha tena asiddhatvam asiddhatvt tasya na sayogt vamantt iti pratiedha bhaviyati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {13/76} yasya api prk bht asiddhatvam tasya api ea na doa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {14/76} katham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {15/76} na astri atra viea allopena v nivttau satym prvatvena v . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {16/76} ayam asti viea . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {17/76} allopena nivttau satym udttanivttisvara prasajyeta . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {18/76} na atra udttanivttisvara prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {19/76} kim kraam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {20/76} na govansvavara iti pratiedht . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {21/76} na ea udttanivttisvarasya pratiedha . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {22/76} kasya tarhi . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {23/76} ttydisvarasya . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {24/76} yatra tarhi ttydisvara na asti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {25/76} una paya iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {26/76} evam tarhi na vayam lakaasya pratiedham ima . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {27/76} kim tarhi yena kena cit lakaena prptasya vibhaktisvarasya ayam pratiedha . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {28/76} yatra tarhi vibhaktisvara na asti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {29/76} bahuun iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {30/76} yadi puna ayam udttanivttisvarasya api pratiedha vijyeta . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {31/76} na evam akyam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {32/76} iha api prasjyeta kumr iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {33/76} evam tarhi cryapravtti jpayati na udttanivttisvara uni avatarati iti yat ayam vanabdam gaurdiu pahati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {34/76} antodttrtham yatnam karoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {35/76} siddham hi syt p eva . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {36/76} maghona paya . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {37/76} maghon maghone . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {38/76} samprasrae kte yasya iti lopa prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {39/76} yasya puna saha tena asiddhatvam asiddhatvt tasya na bhaviyati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {40/76} yasya api prk bht asiddhatvam tasya api ea na doa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {41/76} katham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {42/76} vakyati etat maghavan-abda avyutpannam prtipadikam iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {43/76} bhgua . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {44/76} bhyn . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {45/76} bhbhve kte o gua prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {46/76} yasya puna saha tena asiddhatvam asiddhatvt tasya na bhaviyati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {47/76} yasya api prk bht asiddhatvam tasya api ea na doa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {48/76} katham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {49/76} drghoccraasmarthyt na bhaviyati . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {50/76} asti drghoccraasya prayojanam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {51/76} kim . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {52/76} bhm iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {53/76} niptant etat siddham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {54/76} kim niptanam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {55/76} baho navat uttarapadabhmni iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {56/76} atha v puna astu saha tena iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {57/76} #< bht iti cet susamprasraayalopaprasthdnm pratiedha># . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {58/76} papua paya . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {59/76} tasthua , ninyua , cicyua , luluvua , pupuvua iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {60/76} vaso samprasrae kte aci iti kralopdni na sidhyanti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {61/76} na ea doa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {62/76} uktam etat samnrayavacant siddham iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {63/76} katham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {64/76} vasau kralopdni vasantasya vibhaktau samprasraam . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {65/76} yalopa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {66/76} saur balk . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {67/76} ya asau ai akra lupyate tasya asiddhatvt ti yalopa na prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {68/76} atra api ea eva parihra . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {69/76} samnrayavacant siddham iti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {70/76} katham . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {71/76} ai akralopa aantasya ti lopa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {72/76} prasthdiu . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {73/76} preyn , stheyn . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {74/76} prasthdnm asiddhatvt prakty ekc iti praktibhva na prpnoti . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {75/76} na ea doa . (P_6,4.22.5) KA_III,192.9-193.19 Ro_IV,701-705 {76/76} yath eva prasthdnm asiddhatvt praktibhva na prpnoti evam ilopa api na bhaviyati . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {1/24} atha kimartham nama saakrasya grahaam kriyate na nt nalopa iti eva ucyeta . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {2/24} nt nalopa iti iyati ucyamne nandit nandaka iti atra api prasajyeta . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {3/24} evam tarhi evam vakymi nt nalopa aniditm . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {4/24} tata hala upadhy kiti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {5/24} aniditm iti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {6/24} na evam akyam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {7/24} iha na syt : hinasti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {8/24} tasmt na evam akyam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {9/24} na cet evam nandit nandaka iti prpnoti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {10/24} evam tarhi kiti iti vartate . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {11/24} evam api hinasti iti atra na prpnoti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {12/24} na e parasaptam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {13/24} k tarhi . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {14/24} satsaptam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {15/24} kiti sati . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {16/24} evam tarhi naabda eva atra kittvena vieyate kit cet naabda bhavati iti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {17/24} evam api yajnm , yatnnm iti atra na prpnoti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {18/24} drghatvam atra bdhakam bhaviyati . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {19/24} idam iha sampradhryam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {20/24} drghatvam kriyatm nalopa iti kim atra kartavyam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {21/24} paratvt nalopa . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {22/24} tasmt saakrasya grahaam kartavyam . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {23/24} atha kriyame api saakragrahae iha kasmt na bhavati vinnm , prannm iti . (P_6,4.23) KA_III,193.21-194.8 Ro_IV,705-707 {24/24} lakaapratipadoktayo pratipadoktasya eva iti evam na bhaviyati . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {1/43} ## . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {2/43} aniditm nalope lagikampyo upatapaarravikrayo upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {3/43} vilagita , vikapita . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {4/43} upatapaarravikrayo iti kimartham . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {5/43} vilagita , vikampita . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {6/43} ## . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {7/43} bhe aci anii upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {8/43} nibarhayati nibarhaka . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {9/43} aci iti kimartham . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {10/43} nibhyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {11/43} anii iti kimartham . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {12/43} nibhit nibhitum . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {13/43} tat tu upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {14/43} na kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {15/43} bhi praktyantaram . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {16/43} katham jyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {17/43} aci iti lopa ucyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {18/43} anajdau api dyate : nibhyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {19/43} anii iti ucyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {20/43} iau api dyate : nibarhitum . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {21/43} ajdau iti ucyate . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {22/43} ajdau api na dyate : nibhayati nibhaka . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {23/43} raje au mgamarae upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {24/43} rajayati mgn . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {25/43} mgamarae iti kimartham . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {26/43} rajayati vastri . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {27/43} ghinui ca upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {28/43} rg . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {29/43} ## . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {30/43} kim niptanam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {31/43} tyajaraja iti . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {32/43} aakyam dhtunirdee niptanam tantram rayitum . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {33/43} iha hi doa syt : daahana karae : dar . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {34/43} na etat dhtuniptanam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {35/43} kim tarhi . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {36/43} pratyayntasya etat rpam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {37/43} tasmin ca asya pratyaye lopa bhavati . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {38/43} daasajasvajm api iti . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {39/43} rajakarajanarajasu upasakhynam kartavyam . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {40/43} rajaka , rajananam , raja iti . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {41/43} ## . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {42/43} kita eva ete audik . (P_6,4.24) KA_III,194.10-195.4 Ro_IV,707-709 {43/43} tat yath rucaka , bhuvanam , ira iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {1/46} ## . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {2/46} sa ittve sa kvau upasakhynam kartavyam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {3/46} iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {4/46} kim puna idam niyamrtham hosvit vidhyartham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {5/46} katham ca niyamrtham syt katham v vidhyartham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {6/46} yadi tvat simtrasya grahaam tata niyamrtham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {7/46} athi hi yasmt sa a vihita tasya grahaam tata vidhyartham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {8/46} yadi api simtrasya grahaam evam api vidhyartham eva . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {9/46} katham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {10/46} ahalo iti ucyate na ca atra haldim payma . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {11/46} nanu ca kvip eva haldi . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {12/46} kvipa lope kte haldyabhvt na prpnoti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {13/46} idam iha sampradhryam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {14/46} kviblopa kriyatm ahalo itttvam iti kim atra kartavyam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {15/46} paratvt ahalo itttvam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {16/46} nitya kviblopa . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {17/46} kte api ahalo itttve prpnoti akte api . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {18/46} nityatvt kviblope kte haldyabhvt na prpnoti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {19/46} evam tarhi pratyayalakaena bhaviyati . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {20/46} varraye na asti pratyayalakaam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {21/46} yadi v kni cit varrayi api pratyayalakaena bhavanti tath ca idam api bhaviyati . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {22/46} atha v evam vakymi . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {23/46} sa it ahalo . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {24/46} tata kvau . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {25/46} kvau ca sa it bhavati . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {26/46} rya , mitra . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {27/46} tata a . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {28/46} prvt ca kvau sa it bhavati . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {29/46} iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {30/46} idam idnm kimartham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {31/46} niyamrtham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {32/46} prvt sa kvau eva . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {33/46} kva m bht . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {34/46} syate , syamna iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {35/46} tat tarhi vaktavyam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {36/46} na vaktavyam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {37/46} avieea sa it bhavati iti uktv tata ai iti vakymi . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {38/46} tat niyamrtham bhaviyati . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {39/46} ai eva ajdau na anyasmin ajdau iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {40/46} iha api tarhi niyamt ittvam prpnoti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {41/46} syate , syamna iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {42/46} yasmt se a vihita tasya grahaam na ca etasmt se a vihita . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {43/46} katham iti . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {44/46} niptant siddham . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {45/46} kim niptanam . (P_6,4.34) KA_III,195.8-196.2 Ro_IV,709-711 {46/46} kiypraieu ti kkam iti . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {1/6} ## . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {2/6} anudttopadee anunsikalopa lyapi ca iti vaktavyam . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {3/6} pramatya pratatya . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {4/6} tata ## . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {5/6} v ama iti vaktavyam . (P_6,4.37) KA_III,196.5-8 Ro_IV,711 {6/6} prayatya prayamya praratya praramya praatya praamya . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {1/6} gamdnm iti vaktavyam . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {2/6} iha api yath syt . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {3/6} partat sahakahik . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {4/6} sayat , sanut iti . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {5/6} ca gamdnm iti vaktavyam . (P_6,4.40) KA_III,196.10-12 Ro_IV,712 {6/6} agreg , bhr . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {1/21} atha kim ayam samuccaya , sani ca jhaldau ca iti , hosvit sanvieaam jhalgrahaam , sani jhaldau iti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {2/21} kim ca ata . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {3/21} yadi samuccaya sani ajhaldau api prpnoti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {4/21} sisaniati jijaniate cikhaniati . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {5/21} atha sanvieaam jhalgrahaam jta , jtavn iti atra na prpnoti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {6/21} yath icchasi tath astu . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {7/21} astu tvat samuccaya . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {8/21} nanu ca uktam sani ajhaldau api prpnoti iti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {9/21} na ea doa . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {10/21} praktam jhalgrahaam anuvartate . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {11/21} tena sanam vieayiyma . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {12/21} sani jhaldau iti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {13/21} atha v puna astu sanvieaam . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {14/21} katham jta , jtavn iti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {15/21} praktam jhali kiti iti anuvartate . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {16/21} yadi evam na artha jhalgrahaena . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {17/21} yogavibhga kariyate . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {18/21} janasanakhanm anunsikasya kra bhavati jhali kiti . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {19/21} tata sani . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {20/21} sani ca janasanakhanm anunsikasya kra bhavati jhali iti eva . (P_6,4.42.1) KA_III,196.14-22 Ro_IV,712-713 {21/21} tasmt na artha jhalgrahaena . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {1/83} ## . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {2/83} sanote anunsikalopt ttvam bhavati vipratiedhena . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {3/83} sanote anunsikalopasya avaka anye tanotydaya . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {4/83} ttvasya avaka anye jandaya . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {5/83} sanote anunsikasya ubhayam prpnoti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {6/83} sta stavn iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {7/83} ttvam bhavati vipratiedhena . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {8/83} na ea yukta vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {9/83} na hi sanote anunsikalopasya anye tanotydaya avaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {10/83} sanote ya tanotydiu pha sa anavaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {11/83} na khalu api ttvasya anye jandaya avaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {12/83} sanote yat ttve grahaam tat anavakam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {13/83} tasya anavakatvt ayukta vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {14/83} evam tarhi tanotydiu pha tvat svaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {15/83} ka avaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {16/83} anyni tanotydikryi . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {17/83} tandibhya tathso iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {18/83} ttve api grahaam svakam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {19/83} ka avaka . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {20/83} sani ca ye vibh ca . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {21/83} ubhayo svakayo yukta vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {22/83} evam api ayukta vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {23/83} pahiyati hi crya prvatra asiddhe na asti vipratiedha abhvt uttarasya iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {24/83} ekasya nma abhve vipratiedha na syt kim puna yatra ubhayam na asti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {25/83} na ea doa . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {26/83} bhavati iha vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {27/83} kim vaktavyam etat . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {28/83} na hi . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {29/83} katham anucyamm gasyate . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {30/83} cryapravtti jpayati bhavati iha vipratiedha iti yat ayam ghumthgpjahtism hali iti halgrahaam karoti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {31/83} katham ktv jpakam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {32/83} halgrahaasya etat prayojanam haldau ttvam yath syt iha m bht , goda , kambalada iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {33/83} yadi ca atra vipratiedha na syt halgrahaam anarthakam syt . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {34/83} astu atra ttvam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {35/83} ttvasya asiddhatvt lopa bhaviyati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {36/83} payati tu crya bhavati iha vipratiedha . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {37/83} tata halgrahaam karoti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {38/83} na etat asti jpakam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {39/83} vyavasthrtham etat syt . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {40/83} haldau ttvam yath syt ajdau m bht iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {41/83} kim ca syt . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {42/83} iyadea prasajyeta . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {43/83} nanu ca asiddhatvt eva iyadea na bhaviyati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {44/83} na akyam ttvam iyadee asiddham vijtum . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {45/83} iha hi doa syt : dhiyau dhiya piyau piya iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {46/83} na etat ttvam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {47/83} kim tarhi . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {48/83} dhypyo samprasraam etat . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {49/83} samnrayam khalu api asiddham bhavati vyram ca etat . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {50/83} katham . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {51/83} kvau ttvam kvibantasya vibhaktau iyadea . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {52/83} vyavasthrtham eva tarhi halgrahaam kartavyam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {53/83} kuta hi etat ttvasya asiddhatvt lopa na puna lopasya asiddhatvt ttvam iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {54/83} tatra cakrakam avyavasth prasajyeta . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {55/83} na asti cakrakaprasaga . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {56/83} na hi avyavasthkria strea bhavitavyam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {57/83} strata nma vyavasth . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {58/83} tatra ttvasya asiddhatvt lopa lopena vyavasthnam bhaviyati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {59/83} na khalu api tasmin tat eva asiddham bhavati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {60/83} vyavasthrtham eva tarhi halgrahaam kartavyam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {61/83} haldau ttvam yath syt ajdau m bht iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {62/83} kuta hi etat ttvasya asiddhatvt lopa lopena avasthnam bhaviyati na puna lopasya asiddhatvt ttvam ttvena vyavasthnam syt . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {63/83} tat eva khalu api tasmin asiddham bhavati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {64/83} katham . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {65/83} pahiyati hi crya cia luki tagrahanarthakyam saghtasya apratyayatvt talopasya ca asiddhatvt iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {66/83} cia luk cia luki eva asiddha bhavati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {67/83} evam tarhi yadi vyavasthrtham etat syt na eva ayam halgrahaam kurvta . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {68/83} avieea ayam ttvam uktv tasya ajdau lopam apavdam vidadhta . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {69/83} idam asti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {70/83} ta lopa ii ca iti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {71/83} tata ghumthgpjahtism . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {72/83} lopa bhavati ii ca ajdau kiti . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {73/83} kimartham puna idam . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {74/83} ttvam vakymi tadbdhanrtham . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {75/83} tata t . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {76/83} t ca bhavati ghvdnm . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {77/83} tata e lii . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {78/83} v anyasya sayogde . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {79/83} na lyapi . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {80/83} mayate it anyatarasym . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {81/83} tata yati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {82/83} yati ca t bhavati . (P_6,4.42.2) KA_III,197.1-198.12 Ro_IV,713-716 {83/83} sa ayam evam laghyas nysena siddhe sati yat halgrahaam karoti garysam yatnam rabhate tat jpayati crya bhavati iha vipratiedha iti . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {1/7} iha anyatarasygrahaam akyam akartum . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {2/7} katham . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {3/7} sana ktici lopa ca tttvam ca vibh iti . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {4/7} apara ha : sarva eva ayam yoga akya avaktum . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {5/7} katham . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {6/7} iha lopa api prakta ttvam api praktam vibhgrahaam api praktam . (P_6,4.45) KA_III,198.14-18 Ro_IV,717 {7/7} tatra kevalam abhisambandhamtram kartavyam : sana ktici lopa ca ttvam ca vibh . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {1/54} kni puna rdhadhtukdhikrasya prayojanni . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {2/54} ## . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {3/54} ata lopa . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {4/54} cikrit cikritum . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {5/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {6/54} cikrati . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {7/54} na etat asti prayojanam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {8/54} astu atra sana akralopa . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {9/54} apa akrasya ravaam bhaviyati . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {10/54} apa eva tarhi m bht . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {11/54} etat api na asti prayojanam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {12/54} cryapravtti jpayati na anena abakrasya lopa bhavati iti yat ayam adiprabhtibhya apa lukam sti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {13/54} na etat asti jpakam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {14/54} krytham etat syt . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {15/54} vitta , ma iti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {16/54} yat tarhi krntebhya lukam sti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {17/54} idam tarhi prayojanam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {18/54} vkasya plakasya . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {19/54} ata lopa . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {20/54} prpnoti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {21/54} yalopa api prayojanam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {22/54} bebhidit cecchidit . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {23/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {24/54} bebhidyate cecchidyate . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {25/54} ilopa . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {26/54} pcyate yjyate . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {27/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {28/54} pcayati yjayati . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {29/54} llopa . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {30/54} yayatu yayu . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {31/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {32/54} ynti vnti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {33/54} ttvam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {34/54} dyate , dhyate . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {35/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {36/54} adtm adhtm . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {37/54} etvam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {38/54} sneyt , mleyt . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {39/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {40/54} snyt . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {41/54} civadbhva ca syui . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {42/54} civadbhve syui kim udharaam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {43/54} kria hria . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {44/54} radhadhtuke iti kimartham . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {45/54} kriyeta hriyeta . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {46/54} na etat udharaam . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {47/54} yak vyavahitatvt na bhaviyati . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {48/54} idam tarhi udharaam : prasnuvta . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {49/54} idam ca api udharaam : kriyeta hriyeta . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {50/54} nanu ca uktam yak vyavahitatvt na bhaviyati iti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {51/54} yaka eva tarhi m bht iti . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {52/54} kim ca syt . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {53/54} vddhi . (P_6,4.46) KA_III,198.20-199.15 Ro_IV,717-721 {54/54} vddhau ca ktym yuk prasajyeta . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {1/39} ayam ram rephasya sthne kasmt na bhavati . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {2/39} mit aca antyt para iti anena acm antyt para kriyate . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {3/39} rephasya tarhi ravaam kasmt na bhavati . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {4/39} ahyuccraasmarthyt . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {5/39} bhradvjy pahanti bhrasja ropadhayo lopa gama ram vidhyate iti . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {6/39} ## . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {7/39} bhrasjdet samprasraam bhavati vipratiedhena . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {8/39} bhrasjdeasya avaka : bhar bhra . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {9/39} samprasraasya avaka : bhjjati . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {10/39} iha ubhayam prpnoti : bha , bhavn . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {11/39} samprasraam bhavati vipratiedhena . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {12/39} sa tarhi prvavipratiedha vaktavya . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {13/39} na vaktavya . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {14/39} rase v vacant siddham . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {15/39} raso v bhavati iti vakymi . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {16/39} ## . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {17/39} raso v vacane sici vddhe bhrasjdea vaktavya . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {18/39} vddhau ktym idam eva rpam syt : abhrkt . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {19/39} idam na syt : abhrkt . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {20/39} sarvath vayam prvavipratiedht na mucymahe stram ca bhidyate . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {21/39} yathnysam eva astu . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {22/39} nanu ca uktam bhrasjdet samprasraam vipratiedhena iti . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {23/39} idam iha sampradhryam . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {24/39} bhrasjdea kriyatm samprasraam iti kim atra kartavyam . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {25/39} paratvt bhrasjdea . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {26/39} nityatvt samprasraam . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {27/39} kte api bhrasjdee prpnoti akte api . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {28/39} bhrasjdea api nitya . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {29/39} kte api samprasrae prpnoti akte api prpnoti . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {30/39} katham . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {31/39} ya asau kre repha tasya ca upadhy ca kte api prpnoti . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {32/39} anitya bhrasjdea . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {33/39} na hi kte samprasrae prpnoti . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {34/39} kim kraam . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {35/39} na hi varaikade varagrahaena ghyante . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {36/39} atha api ghyante evam api anitya . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {37/39} katham . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {38/39} upadea iti vartate . (P_6,4.47) KA_III,199.17-200.11 Ro_IV,721-723 {39/39} tat ca avayam upadeagrahaam anuvartyam barbhjjyata iti evamartham . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {1/40} ## . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {2/40} yallopau iyayaguavddhidrghatvebhya bhavata prvavipratiedhena . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {3/40} ilopasya avaka : kryate hryate . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {4/40} iyadeasya avaka : riyau riya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {5/40} iha ubhayam prpnoti : iat , iat . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {6/40} nanu ca atra yadeena bhavitavyam . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {7/40} idam tarhi : atatakat , ararakat . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {8/40} yadeasya avaka : ninyatu , ninyu . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {9/40} ilopasya sa eva . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {10/40} iha ubhayam prpnoti : iat , iat . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {11/40} vdde avaka : sakhyau sakhya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {12/40} ilopasya sa eva . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {13/40} iha ubhayam prpnoti : krayate kraka , hrayate hraka . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {14/40} guasya avaka : cet stot . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {15/40} ilopasya avaka : iat , iat . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {16/40} iha ubhayam prpnoti : kra hra . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {17/40} drghatvasya avaka : cyate , styate . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {18/40} ilopasya avaka : kra hra . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {19/40} iha ubhayam prpnoti : kryate hryati . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {20/40} ilopa bhavati vipratiedhena . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {21/40} sa tarhi prvavipratiedha vaktavya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {22/40} na vaktavya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {23/40} santu atra ete vidhaya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {24/40} eteu vidhiu kteu sthnivadbhvt igrahaena grahat ilopa bhaviyati . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {25/40} na evam akyam . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {26/40} iyadee hi doa syt . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {27/40} antyasya lopa prasajyeta . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {28/40} allopasya iyayao ca na asti sampradhra . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {29/40} vddhe avaka : priyam cae prpayati . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {30/40} allopasya avaka : cikrit cikritum . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {31/40} iha ubhayam prpnoti : cikraka , jihraka . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {32/40} guasya allopasya ca na asti sampradhra . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {33/40} drghatvasya avaka : api kka yenyate . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {34/40} allopasya sa eva . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {35/40} iha ubhayam prpnoti : cikryate jihryate . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {36/40} allopa bhavati vipratiedhena . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {37/40} sa tarhi prvavipratiedha vaktavya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {38/40} na vaktavya . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {39/40} iavc paraabda . (P_6,4.48) KA_III,200.13-201.6 Ro_IV,724-725 {40/40} vipratiedhe param yat iam tat bhavati iti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {1/43} kim idam yalope varagrahaam hosvit saghtagrahaam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {2/43} ka ca atra viea . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {3/43} ## . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {4/43} yalope varagrahaam cet dhtvantasya pratiedha vaktavya . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {5/43} ucyit ucyitum . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {6/43} asti tarjo saghtagrahaam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {7/43} yadi saghtagrahaam antyasya lopa prpnoti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {8/43} siddha antyasya prvea eva . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {9/43} tatra rambhasmarthyt sarvasya bhaviyati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {10/43} evam api tena atiprasaktam iti ktv niyama vijyeta . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {11/43} yasya hala eva na anyata . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {12/43} kva m bht . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {13/43} lolyit popyit . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {14/43} kaimarthakyt niyama bhavati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {15/43} vidheyam na asti iti ktv . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {16/43} iha ca asti vidheyam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {17/43} kim . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {18/43} antyasya lopa prpta sa sarvasya vidheya . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {19/43} tatra aprva vidhi astu niyama astu iti aprva eva vidhi bhaviyati na niyama . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {20/43} evam api antyasya prpnoti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {21/43} kim kraam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {22/43} na hi lopa sarvpahr . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {23/43} nanu ca saghtagrahaasmarthyt sarvasya bhaviyati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {24/43} ## . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {25/43} saghtagrahaam cet kyasya vibhym doa bhavati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {26/43} samidhit samidhyit . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {27/43} yad lopa tad sarvasya lopa . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {28/43} yad alopa tad sarvasya alopa prpnoti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {29/43} ## . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {30/43} hala iti pacam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {31/43} tasmt iti uttarasya de parasya iti yakrasya eva bhaviyati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {32/43} atha v puna astu varagrahaam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {33/43} nanu ca uktam yalope varagrahaam cet dhtvantasya pratiedha iti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {34/43} na ea doa . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {35/43} agt iti hi vartate . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {36/43} na v agt iti pacam asti . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {37/43} evam tarhi agasya iti sambandhaah vijsyate . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {38/43} agasya ya yakra . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {39/43} kim ca agasya yakra . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {40/43} nimittam . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {41/43} yasmin agam iti etat bhavati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {42/43} kasmin ca etat bhavati . (P_6,4.49) KA_III,201.8-202.2 Ro_IV,726-728 {43/43} pratyaye . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {1/16} atha anii iti kimartham . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {2/16} krayit krayitum . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {3/16} anii iti akyam avaktum . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {4/16} kasmt na bhavati krayit krayitum . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {5/16} nihym sei iti etat niyamrtham bhaviyati . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {6/16} nihym eva sei e lopa bhavati na ayatra . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {7/16} kva m bht . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {8/16} krayit krayitum . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {9/16} atha v uparit yogavibhga kariyate . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {10/16} idam asti . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {11/16} nihym sei . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {12/16} janita mantra . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {13/16} amit yaje . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {14/16} tata ay . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {15/16} aydea bhavati e sei . (P_6,4.51) KA_III,202.4-9 Ro_IV,728 {16/16} tata mantlvyetnviuu ay bhavati iti eva . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {1/41} atha segrahaam kimartham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {2/41} nihym segrahaam anii pratiedhrtham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {3/41} nihym segrahaam kriyate anii pratiedha yath syt iti . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {4/41} sajapita pau iti . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {5/41} ## . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {6/41} nihym segrahaam anii pratiedhrtham iti cet antarea api segrahaam tat siddham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {7/41} katham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {8/41} aniabhvt . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {9/41} nanu ca yasya vibh iti jape ipratiedha . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {10/41} ## . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {11/41} ekca hi sa pratiedha japi ca anekc . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {12/41} ## . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {13/41} ibhvrtham tarhi segrahaam kriyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {14/41} katham puna sei iti anena i akya bhvayitum . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {15/41} tannimittatvt lopasya . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {16/41} na atra akte ii ilopena bhavitavyam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {17/41} kim kraam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {18/41} sei iti ucyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {19/41} ## . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {20/41} akriyame hi segrahae ilope kte ekca iti ipratiedha prasajyeta . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {21/41} kritam , hritam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {22/41} evam tarhi na artha segrahaena na api strea . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {23/41} katham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {24/41} saptame yogavibhga kariyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {25/41} idam asti . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {26/41} nihym na i bhavati . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {27/41} tata e . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {28/41} yantasya nihym na i bhavati . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {29/41} kritam , hritam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {30/41} tata vttam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {31/41} vttam iti ca niptyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {32/41} kim niptyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {33/41} e nihym lopa niptyate . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {34/41} kim prayojanam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {35/41} niyamrtham . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {36/41} atra eva e nihym lopa bhavati na anyatra . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {37/41} kva m bht . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {38/41} kritam , hritam . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {39/41} iha api tarhi prpnoti : vartitam annam , vartit bhik iti . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {40/41} tata adhyayane . (P_6,4.52.1) KA_III,202.11-203.6 Ro_IV,728-730 {41/41} adhyayane cet vti vartate iti . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {1/15} ## . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {2/15} vdhiramidhnm upasakhynam kartavyam . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {3/15} kim kraam . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {4/15} srvadhtukatvt . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {5/15} vardhantu tv suutaya gira me . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {6/15} vardhayantu iti evam prpte . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {7/15} bhaspati tv sumne ramtu . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {8/15} ramayatu iti evam prpte . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {9/15} agne ardha mahate saubhagya . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {10/15} ardhaya iti evam prpte . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {11/15} tat tarhi vaktavyam . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {12/15} na vaktavyam . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {13/15} vdhiramidhnm rdhadhtukatvt siddham . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {14/15} katham rdhadhtukatvam . (P_6,4.52.2) KA_III,203.7-12 Ro_IV,731 {15/15} anye api hi dhtupratyay ubhayath chandasi dyante . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {1/11} kim puna ayam ktnu hosvit itnu . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {2/11} ka ca atra viea . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {3/11} ## . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {4/11} ktnau ii e gua vaktavtya . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {5/11} gadayitnu , stanayitnu . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {6/11} astu tarhi itnu . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {7/11} ## . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {8/11} yadi tarhi itnu pratyayntaram kartavyam . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {9/11} aydee ca upasakhynam . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {10/11} aydee ca upasakhynam kartavyam . (P_6,4.55) KA_III,203.14-20 Ro_IV,731-732 {11/11} ubhayam kriyate nyse eva . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {1/22} ## . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {2/22} lyapi laghuprvasya iti cet vyajannteu upasakhynam kartavyam . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {3/22} praamayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {4/22} pratamayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {5/22} ## . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {6/22} allope ca guruprvt pratiedha vaktavya . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {7/22} pracikrya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {8/22} ## . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {9/22} lyapi laghuprvt iti vaktavyam . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {10/22} evam api hrasvayalopllopnm asiddhatvt lyapi laghuprvt iti aydea na prpnoti . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {11/22} praamayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {12/22} pratamayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {13/22} prabebhidayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {14/22} pracecchidayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {15/22} pragadayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {16/22} prastanayya gata . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {17/22} ## . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {18/22} kim uktam . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {19/22} samnrayatvt siddham iti . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {20/22} katham . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {21/22} au ete vidhaya . (P_6,4.56) KA_III,203.22-204.9 Ro_IV, 732-733 {22/22} e lyapi aydea . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {1/8} ideasya pratiedha vaktavya . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {2/8} adhypya gata . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {3/8} ## . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {4/8} pa snubandhakanirdea kariyate . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {5/8} tena ideasya na bhaviyati . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {6/8} sa tarhi snubandhakanirdea kartavya . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {7/8} na kartavya . (P_6,4.57) KA_III,204.11-15 Ro_IV, 734 {8/8} lakaapratipadoktayo pratipadoktasya eva iti evam na bhaviyati . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {1/17} bhvakarmao iti katham idam vijyate . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {2/17} bhvakarmao ye sydaya iti , hosvit bhvakarmavcini parata ye sydaya iti . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {3/17} kim ca ata . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {4/17} yadi vijyate bhvakarmao ye sydaya iti syu vieita syasictsaya avieit . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {5/17} atha vijyate bhvakarmavcini parata ye sydaya iti syasictsaya vieit syu avieita . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {6/17} yath icchasi tath astu . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {7/17} astu tvat bhvakarmao ye sydaya iti . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {8/17} syasictsaya ca vieit . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {9/17} nanu ca uktam syu vieita syasictsaya avieit iti . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {10/17} syasictsaya ca vieit . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {11/17} katham . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {12/17} bhvakarmao yak bhavati iti atra sydaya api anuvartiyante . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {13/17} atha v puna astu bhvakarmavcini parata ye sydaya iti . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {14/17} nanu ca uktam syasictsaya vieit syu avieita iti . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {15/17} syu ca vieita . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {16/17} katham . (P_6,4.62.1) KA_III,205.3-12 Ro_IV, 734-736 {17/17} bhvakarmavcini parata syu na asti iti ktva bhvakarmavcini syui kryam vijsyate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {1/40} atha i ca iti ucyate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {2/40} kasya ayam i bhavati . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {3/40} agasya iti vartate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {4/40} yadi evam dita i prpnoti avat . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {5/40} tat yath aau ittvt dita bhavata tadvat . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {6/40} evam tarhi sydnm eva bhaviyanti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {7/40} evam api ahyabhvt na prpnoti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {8/40} nanu ca bhvakarmao iti e ah . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {9/40} na e ah . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {10/40} kim tarhi arthinirdee e saptam : bhve ca arthe karmai ca iti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {11/40} evam tarhi bhvakarmao iti e saptam sydiu iti saptamy ahm prakalpayiyati tasmin iti nirdie prvasya iti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {12/40} evam api na sidhyati . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {13/40} kim kraam . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {14/40} na hi arthena paurvparyam asti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {15/40} arthe asambhavt tadvcini abde kryam vijsyate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {16/40} evam api syua na prpnoti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {17/40} evam tarhi saptame yogavibhga kariyate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {18/40} rdhadhtukasya i . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {19/40} yvn i nma sa sarva rdhadhtukasya i bhavati . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {20/40} tata valde . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {21/40} valde rdhadhtukasya i bhavati iti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {22/40} yadi evam syasicsyutsiu i bhavati civadbhva avieita bhavati . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {23/40} tatra ka doa . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {24/40} syasicsyutsiu i bhavati ajjhanagrahadm v civat iti kva cit eva civadbhva syt . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {25/40} evam tarhi sydn apekiymahe . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {26/40} syasicsyutsiu i bhavati ajjhanagrahadm v civat sydiu iti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {27/40} atha ke puna imam iam prayojayanti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {28/40} ye anudtt . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {29/40} atha ye udtt tem katham . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {30/40} siddham tena eva paratvt . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {31/40} udttebhya api v anena eva i eitavya . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {32/40} kim prayojanam . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {33/40} krayate kriyate , hrayate hriyate . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {34/40} ia asiddhatvt anii iti ilopa yath syt . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {35/40} katham puna icchat api bhavat udttebhya anena eva i labhya na puna anena astu tena v iti tena eva syt vipratiedhena . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {36/40} nanu ca nitya ayam kte api tasmin prpnoti akte api prpnoti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {37/40} na tu asmin kte api sa prpnoti . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {38/40} kim kraam . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {39/40} avalditvt . (P_6,4.62.2) KA_III,205.13-206.7 Ro_IV, 736-738 {40/40} tasmt anena eva bhaviyati i . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {1/16} kni puna asya yogasya prayojanni . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {2/16} ## . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {3/16} vddhi prayojanam . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {4/16} ceyate cyiyate . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {5/16} yuk ca prayojanam . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {6/16} glsyate , glyiyate . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {7/16} hante ca ghatvam prayojanam . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {8/16} haniyate ghniyate . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {9/16} drgha ca ukta ya mitm v cii iti sa ca prayojanam . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {10/16} amiyate miyate tamiyate tmiyate . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {11/16} ## . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {12/16} ia asiddhatvt e anii iti ilopa yath syt . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {13/16} katham puna ayam nitya . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {14/16} ktktaprasagitvt . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {15/16} kte api tasmin ii sptamike rdhadhtukasya i valde iti puna ayam bhavati . (P_6,4.62.3) KA_III,206.8-17 Ro_IV, 739 {16/16} asmin tu vihite valditvasya nimittasya vihatatvt sptamika na bhavati (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {1/6} atha upadeagrahaam kimartham . (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {2/6} ## . (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {3/6} civadbhve upadeavacanam kriyate kraguasya balyastvt . (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {4/6} kriyate . (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {5/6} paratvt gue kte raparatve ca anajantatvt civadbhva na prpnoti . (P_6,4.62.4) KA_III,206.18-22 Ro_IV, 740 {6/6} upadeagrahat bhaviyati . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {1/14} ## . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {2/14} vadhibhvt syui civadbhva bhavati vipratiedhena . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {3/14} vadhibhvasya avaka : vadhyt , vadhystm , vadhysu . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {4/14} civadbhvasya avaka : ghniyate , aghniyata . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {5/14} iha ubhayam prpnoti : ghnia ghniystm ghniran . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {6/14} civadbhva bhavati vipratiedhena . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {7/14} atha idnm civadbhve kte punaprasagavijnt vadhibhva kasmt na bhavati . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {8/14} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {9/14} haniideapratiedha ca . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {10/14} haniidenm ca pratiedha vaktavya . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {11/14} haniyate , ghniyate , eyate , yiyate , adhyeyate , adhyyiyate . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {12/14} lui iti haniide prpnuvanti . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {13/14} ## . (P_6,4.62.5) KA_III,206.23-207.7 Ro_IV, 740-741 {14/14} gam yat kryam tat pratinirdiyate na ca haniide g .bhavanti iti . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {1/26} atha igrahaam kimartham . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {2/26} ## . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {3/26} igrahaam kriyate akiti lopa yath syt : papitha tasthitha iti . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {4/26} ## . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {5/26} srvadhtuke ca di iti rdhadhtukdhikrt upasakhynam kartavyam . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {6/26} iam rjam aham ita di . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {7/26} nanu ca kiti iti vartamne yath eva igrahaam akidartham evam rdhadhtuke iti api vartamne igrahaam srvadhtukrtham bhaviyati . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {8/26} na sidhyati . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {9/26} kim kraam . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {10/26} na hi kit ac vieyate : aci bhavati . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {11/26} katarasmin . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {12/26} kiti iti . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {13/26} kim tarhi ac kit vieyate : kiti bhavati . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {14/26} katarasmin . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {15/26} aci iti . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {16/26} kim puna kraam ac kit vieyate . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {17/26} yath i api ajgrahaena vieyate . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {18/26} asti ca idnm kva cit i anajdi yadartha vidhi syt . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {19/26} asti iti ha : dsya dhsya . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {20/26} tat tarhi upasakhynam kartavyam . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {21/26} na kartavyam . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {22/26} rdhadhtukagrahat siddham . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {23/26} katham . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {24/26} rdhadhtukatvam . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {25/26} ubhayath chandasi iti vacant . (P_6,4.64) KA_III,207.9-21 Ro_IV,741-743 {26/26} anye api dhtupratyay ubhayath chandasi dyante . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {1/15} ## . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {2/15} ttve vakre pratiedha vaktavya . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {3/15} kim prayojanam . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {4/15} ghtam ghtapvna iti darant . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {5/15} iha m bht : ghtam ghtapvna pibata . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {6/15} vasm vasapvna pibata iti . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {7/15} yadi tarhi vakre pratiedha ucyate katham dvar pvar iti . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {8/15} dhvar pvar iti ca uktam . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {9/15} kim uktam . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {10/15} na etat ttvam . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {11/15} kim tarhi . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {12/15} dhypyo etat samprasraam iti . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {13/15} sa tarhi pratiedha vaktaya . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {14/15} na vaktavya . (P_6,4.66) KA_III,207.23-208.5 Ro_IV,743-744 {15/15} vanip ea bhaviyati na kvanip iti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {1/66} kasya ayam pratiedha . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {2/66} a prpnoti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {3/66} aa api iyate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {4/66} tat tarhi aa grahaam kartavyam . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {5/66} na kartavyam . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {6/66} praktam anuvartate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {7/66} kva praktam . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {8/66} lulalku a udtta iti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {9/66} yadi tat anuvartate ajdnm a ca iti a api prpnoti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {10/66} astu . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {11/66} ai kte puna i bhaviyati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {12/66} iha api tarhi ai kte puna prpnoti : akrt , ahrt . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {13/66} avacant na bhaviyati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {14/66} iha api tarhi avacant na syt : aihia , aikita . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {15/66} vacant bhaviyati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {16/66} iha api tarhi vacant prpnoti : akrt , ahrt . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {17/66} akte ai ya ajdi iti evam etat vijsyate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {18/66} kim vaktavyam etat . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {19/66} na hi . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {20/66} katham anucyamnam gasyate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {21/66} ajvacanasmarthyt . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {22/66} yadi kte ai ya ajdi tatra syt ajgrahaam anarthakam syt . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {23/66} atha v upadee iti vartate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {24/66} atha v rdhadhtuke iti vartate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {25/66} atha v lulalku a iti dvilakraka nirdea : ludiu lakrdiu ya ajdi iti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {26/66} sarvath , aijyata , aupyata iti etat na sidhyati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {27/66} evam tarhi ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {28/66} ajdnm a eva siddham . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {29/66} na artha . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {30/66} evam tarhi vddhyartham vaktavya . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {31/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {32/66} aa vddhim vakymi . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {33/66} yadi tarhi aa vddhi ucyate ##. vddhi prapnoti ro utve kte . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {34/66} ##. dhtau aa vddhim vakymi . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {35/66} tat tarhi dhtugrahaam kartavyam . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {36/66} na kartavyam . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {37/66} yogavibhga kariyate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {38/66} aa aci vddhi bhavati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {39/66} tata upasargt ti vddhi bhavati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {40/66} tata dhtau . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {41/66} dhtau iti ubhayo ea . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {42/66} iha tarhi : t , t iti ata gue iti pararpatvam prpnoti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {43/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {44/66} pararpam gue aa na iti vakymi . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {45/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {46/66} yadi api etat ucyate atha v etarhi usi omku a pararpapratiedha codita sa na vaktavya bhavati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {47/66} chandortham tarhi vaktavya . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {48/66} araik u k . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {49/66} trita enam yunak . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {50/66} suruca ven va . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {51/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {52/66} bahulam chandasi drghatvam dyate . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {53/66} tat yath : prua , nraka iti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {54/66} evam tarhi yan , san . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {55/66} iastyo yalopayo ktayo anajditvt vddhi na prpnoti . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {56/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {57/66} antaragatvt vddhi bhaviyati . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {58/66} tasmt na artha grahaena . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {59/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {60/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {61/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {62/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {63/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {64/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {65/66} ## . (P_6,4.74) KA_III,208.7-209.17 Ro_IV,745-748 {66/66} ## . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {1/10} ## . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {2/10} iyadiprakarae tanvdnm chandasi bahulam upasakhynam kartavyam . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {3/10} tanvam puema . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {4/10} tanuvam puema . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {5/10} vivam paya . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {6/10} viuvam paya . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {7/10} svargam lokam . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {8/10} suvargam lokam . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {9/10} tryambakam yajmahe . (P_6,4.77) KA_III,209.19-22 Ro_IV,748-749 {10/10} triyambakam yajmahe . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {1/26} atha iha kasmt na bhavati : brhmaasya niyau , brhmaasya niya . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {2/26} agdhikrt . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {3/26} agasya iti anuvartate . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {4/26} evam api paramaniyau paramaniya iti atra prpnoti . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {5/26} gatikrakaprvasya iyate . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {6/26} ## . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {7/26} yadea svaraprvopadhasya padaprvopadhasya ca iti vaktavyam . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {8/26} svaraprvopadhasya : ninyatu , ninyu . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {9/26} padaprvopadhasya : unnyau , unnya , uddhyau , uddhya . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {10/26} ubhayaktam: grmayau , grmaya , sennyau , sennya . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {11/26} ## . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {12/26} asayogaprvasya iti hi ucyamne aniam prasajyeta . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {13/26} uddhyau , uddhya , unnyau , unnya . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {14/26} asayogaprvasya iti pratiedha prasajyeta . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {15/26} tat tarhi vaktavyam . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {16/26} na vaktavyam . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {17/26} dhto iti vartate . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {18/26} tatra dhtun sayogam vieayiyma . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {19/26} dhto ya sayoga tatprvasya na iti . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {20/26} upasarjanam vai sayoga na ca upasarjanasya vieaam asti . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {21/26} dhto iti anuvartanasmarthyt upasarjanasya api vieaam bhaviyati . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {22/26} asti anyat dhto iti anuvartanasya prayojanam . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {23/26} kim . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {24/26} ivaram vieayiyma . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {25/26} na etat asti prayojanam . (P_6,4.82) KA_III,209.24-210.15 Ro_IV,749-751 {26/26} yat hi adhto ivaram bhavitavyam eva tasya yadeena ika ya aci iti eva . (P_6,4.84) KA_III,210.17-20 Ro_IV,751 {1/4} ## . (P_6,4.84) KA_III,210.17-20 Ro_IV,751 {2/4} varbh iti atra punarbhva ca iti vaktavyam : punarbhvau , punarbhva . (P_6,4.84) KA_III,210.17-20 Ro_IV,751 {3/4} atyalpam idam ucyate . (P_6,4.84) KA_III,210.17-20 Ro_IV,751 {4/4} vardnkrapunaprvasya bhuva iti vaktavyam : varbhvau , varbhva , dnbhvau , dnbhva , krabhvau , krabhva , punarbhvau , punarbhva . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {1/33} hunugrahaam anarthakam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {2/33} kim kraam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {3/33} anyasya abhvt . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {4/33} na hi anyat srvadhtuke asti yasya yadea syt . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {5/33} nanu ca ayam asti : yti , vti iti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {6/33} kiti anuvartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {7/33} iha tarhi : yta , vta iti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {8/33} aci iti vartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {9/33} iha tarhi : ynti , vnti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {10/33} yvo iti vartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {11/33} evam api dhiyanti , piyanti iti atra prpnoti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {12/33} o iti vartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {13/33} evam api suvanti , ruvanti iti atra prpnoti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {14/33} anekca iti vartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {15/33} evam api asuvan , aruvan iti atra prpnoti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {16/33} etat api aa asiddhatvt ekc bhavati . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {17/33} evam api proruvanti iti atra prpnoti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {18/33} asayogaprvasya iti vartate . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {19/33} yalugartham tarhi hunugrahaam kartavyam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {20/33} yalugantam anekc asayogaprvam uvarntam asti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {21/33} tadartham idam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {22/33} nadam yoyuvatnm . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {23/33} vabham roruvatnm . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {24/33} ## . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {25/33} yalugartham iti cet tat na . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {26/33} kim kraam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {27/33} rdhadhtukatvt siddham . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {28/33} katham rdhadhtukatvam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {29/33} ubhayath chandasi iti vacant . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {30/33} anye api hi dhtupratyay ubhayath chandasi dyante . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {31/33} evam tarhi siddhe sati yat hunugrahaam karoti tat jpayati crya yaluk bhym bhavati iti . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {32/33} kim etasya jpane prayojanam . (P_6,4.87) KA_III,22-211.14 Ro_IV,751-752 {33/33} bebhidti , cecchidti etat siddham bhavati bhym api . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {1/28} atha kimartham guhe viktasya grahaam kriyate na puna guha iti eva ucyeta . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {2/28} ## . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {3/28} gohigrahaam kriyate viayrtham . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {4/28} viaya pratinirdiyate . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {5/28} yatra asya etat rpam tatra yath syt . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {6/28} iha m bht : nijuguhatu , nijuguhu iti . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {7/28} ## . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {8/28} aydeapratiedhrtham ca viktagrahaam kriyate . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {9/28} ## . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {10/28} hrasvdee hi sati aydea prasajyeta . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {11/28} praghya gata . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {12/28} kim kraam . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {13/28} ttvasya asiddhatvt . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {14/28} asiddham ttvam . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {15/28} tasya asiddhatvt lyapi laghuprvt iti aydea prasajyeta . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {16/28} viayrthena tvat na artha gohigrahaena . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {17/28} pralianirdet siddham . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {18/28} pralianirdea ayam . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {19/28} u-t : t iti . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {20/28} tatra hrasvasya avaka : nijuguhatu , nijuguhu . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {21/28} guasya avaka : nigoh , nogohum . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {22/28} iha ubhayam prpnoti : nighayati , nighaka . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {23/28} paratvt gue kte ntaryata drghasya drgha bhaviyati . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {24/28} aydeapratiedhrthena api na artha . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {25/28} samnrayavacant siddham . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {26/28} samnrayam asiddham bhavati vyrayam ca etat . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {27/28} katham . (P_6,4.89) KA_III,211.16-212.8 Ro_IV,753-754 {28/28} au ttvam e lyapi aydea . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {1/11} atha kimartham due viktasya grahaam kriyate na puna dua iti eva ucyeta . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {2/11} ## . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {3/11} kim . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {4/11} aydeapratiedhrtham hrasvdee hi aydeaprasaga ttvasya asiddhatvt . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {5/11} hrasvdee hi sati aydea prasajyeta . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {6/11} pradya gata . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {7/11} kim kraam . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {8/11} ttvasya asiddhatvt . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {9/11} asiddham ttvam . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {10/11} tasya asiddhatvt lyapi laghuprvt iti aydea prasajyeta . (P_6,4.90) KA_III,212.10-15 Ro_IV,754 {11/11} atra api samnrayavacant siddham iti eva . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {1/16} ciamulo ijvyavetnm yalope ca upasakhynam kartavyam . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {2/16} amayantam prayojitavn , aami , ami , amam amam , mam mam . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {3/16} aamayate : aaami , aami , aamam aamam , amam amam . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {4/16} kim puna kraam na sidhyati . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {5/16} ciamulpare au mitm agnm drgha bhavati iti ucyate . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {6/16} ya ca atra ciamulpara na tasmin mit agam yasmin ca mit agam na asau ciamulpara iti . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {7/16} lope kte ciamulpara bhavati . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {8/16} sthnivadbhvt na ciamulpara . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {9/16} nanu ca pratiidhyate atra sthnivadbhva drghavidhim prati na sthnivat iti . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {10/16} evam api asiddhatvt na prpnoti . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {11/16} evam tarhi ## . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {12/16} kim idam antaragalakaatvt iti . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {13/16} yvat bryt samnrayavacant siddham iti eva vyrayam ca etat . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {14/16} katham . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {15/16} e au lopa au ciamulpare mitm agnm drghatvam ucyate . (P_6,4.93) KA_III,212.17-213.4 Ro_IV,754-755 {16/16} tasmt na artha upasakhynena iti . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {1/8} adviprabhtyupasargasya iti vaktavyam iha api yath syt : samupbhicchda iti . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {2/8} tat tarhi vaktavyam . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {3/8} na vaktavyam . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {4/8} yatra triprabhtaya santi dvau api tatra sta . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {5/8} tatra advyupasargasya iti eva siddham . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {6/8} na vai ea loke sampratyaya . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {7/8} na hi dviputra nyatm iti ukte triputra nyate . (P_6,4.96) KA_III,213.6-9 Ro_IV,756 {8/8} tasmt adviprabhtyupasargasya iti vaktavyam . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {1/7} ## . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {2/7} halgrahaam anarthakam . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {3/7} kim kraam . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {4/7} anyatra api darant . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {5/7} anyatra api lopa dyate . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {6/7} agni tni babsati . (P_6,4.100) KA_III,213.11-13 Ro_IV,756-757 {7/7} arve bapsati caru . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {1/29} ia pratiedha vaktavya . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {2/29} rudihi svapihi . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {3/29} jhala iti dhitvam prpnoti . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {4/29} ## . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {5/29} he dhitve haladhikrt ia apratiedha . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {6/29} anarthaka pratiedha apratiedha . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {7/29} dhitvam kasmt na bhavati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {8/29} haladhikrt . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {9/29} praktam halgrahaam anuvartate . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {10/29} kva praktam . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {11/29} ghasibhaso hali iti . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {12/29} tat vai saptamnirdiam ahnirdiena ca iha artha . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {13/29} tat vai tatra pratykhyyate . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {14/29} tatra pratykhytam sat yay vibhakty nirdiyamnam arthavattay nirdiam iha anuvartiyate . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {15/29} atha v hujhalbhaya iti e pacam hali iti saptamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {16/29} atha v nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {17/29} ya tarhi nirdiyate tasya kasmt na bhavati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {18/29} i vyavahitatvt . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {19/29} yadi evam chindhaki bhindhaki iti atra dhitvam na prpnoti . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {20/29} dhitve kte akac bhaviyati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {21/29} idam iha sampradhryam . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {22/29} dhitvam kriyatm akac iti kim atra kartavyam . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {23/29} paratvt dhitvam . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {24/29} nitya akac . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {25/29} kte api dhitve prpnoti akte api . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {26/29} akac api anitya . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {27/29} anyasya kte dhitve prpnoti anyasya akte abdntarasya ca prpnuvan vidhi anitya bhavati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {28/29} ubhayo anityayo paratvt dhitve kte akac bhaviyati . (P_6,4.101) KA_III,213.15-214.7 Ro_IV,757-758 {29/29} atha v hakrasya eva aaktijena ikrea grahaam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {1/26} cia luki tagrahaam kartavyam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {2/26} kim prayojanam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {3/26} iha m bht : akritarm , ahritarm iti . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {4/26} ##. cia luki tagrahaam anarthakam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {5/26} kim kraam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {6/26} saghtasya apratyayatvt . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {7/26} saghtasya luk kasmt na bhavati . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {8/26} apratyayatvt . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {9/26} pratyayasya luklulupa bhavanti iti ucyate na ca saghta pratyaya . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {10/26} talope tarhi kte parasya prpnoti . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {11/26} ## . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {12/26} asiddha talopa . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {13/26} tasya asiddhatvt na bhaviyati . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {14/26} ## . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {15/26} atha v kta cia luk iti ktv puna na bhaviyati luk . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {16/26} tat yath vasante brhmaa agnn dadhta iti sakt dhya kta strrtha iti ktv puna pravtti na bhavati . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {17/26} viama upanysa . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {18/26} yuktam yat tasya eva puna pravtti na syt . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {19/26} yat tu tadrayam prpnoti na tat akyam bdhitum . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {20/26} tat yath vasante brhmaa agniomdibhi kratubhi yajeta iti agnydhnanimittam vasante vasante ijyate . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {21/26} tasmt prvoktau eva parihrau . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {22/26} atha v kiti iti vartate . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {23/26} kva praktam . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {24/26} gamahanajanakhanaghasm lopa kiti anai iti . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {25/26} tat vai saptamnirdiam ahnirdiena ca iha artha . (P_6,4.104) KA_III,214.9-25 Ro_IV,759-760 {26/26} cia luk iti e pacam kiti iti saptamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {1/22} katham idam vijyate . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {2/22} ukrt pratyayt iti hosvit ukrntt pratyayt iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {3/22} kim ca ata . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {4/22} yadi vijyate ukrt pratyayt iti siddham tanu kuru . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {5/22} cinu sunu iti na sidhyati . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {6/22} atha vijyate ukrntt pratyayt iti siddham cinu sunu iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {7/22} tanu kuru na sidhyati . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {8/22} tath asayogaprvagrahaena iha eva paryudsa syt : takuhi , akuhi . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {9/22} pnuhi aknuhi iti atra na syt . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {10/22} yath icchasi tath astu . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {11/22} astu tvat ukrt pratyayt iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {12/22} katham cinu sunu iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {13/22} tadantavidhin bhaviyati . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {14/22} atha v puna astu ukrntt pratyayt iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {15/22} katham tanu kuru iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {16/22} vyapdeivadbhvena bhaviyati . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {17/22} yat api ucyate tath asayogaprvagrahaena iha eva paryudsa syt : takuhi , akuhi . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {18/22} pnuhi aknuhi iti atra na syt iti . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {19/22} na asmbhi asayogaprvagrahaena ukrntam vieyate . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {20/22} kim tarhi . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {21/22} ukra . (P_6,4.106.1) KA_III,215.2-11 Ro_IV,760-761 {22/22} ukra ya asayogaprva tadantt pratyayt iti . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {1/9} ## . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {2/9} uta ca pratyayt iti atra chandasi v iti vaktavyam . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {3/9} ava sthira tanuhi ytujunm . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {4/9} dhinuhi yajam dhinuhi yajapatim . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {5/9} tena m bhginam kuhi . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {6/9} ## . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {7/9} ke cit tvat hu chandograhaam kartavyam iti . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {8/9} apare hu : vvacanam kartavyam iti . (P_6,4.106.2) KA_III,215.12-17 Ro_IV,760-762 {9/9} lopa ca asya anyaratasym mvo iti atra anyaratasygrahaam na kartavyam bhavati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {1/75} srvadhtuke iti kimartham . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {2/75} iha m bht : sacaskaratu , sacaskaru . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {3/75} syntasya pratiedha vaktavya : kariyati kariyata . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {4/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {5/75} ka uttve ukrntanirdet syntasya apratiedha . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {6/75} anarthaka pratiedha apratiedha . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {7/75} uttvam kasmt na bhavati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {8/75} ukrntanirdet . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {9/75} aakya karotau ukrntanirdea tantram rayitum . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {10/75} iha samparibhym bhaasamavyayo krotau iha eva syt : saskaroti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {11/75} saskart sasakrtum iti atra na syt . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {12/75} na brma asmt ukrntanirdet ya ayam karoti iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {13/75} kim tarhi . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {14/75} ukraprakarat ukrntam agam abhisambadhyate . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {15/75} uta iti vartate . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {16/75} yadi evam na artha srvadhtukagrahaena . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {17/75} kasmt na bhavati sacaskaratu , sacaskaru iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {18/75} uta iti vartate . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {19/75} uttarrtham tarhi srvadhtukagrahaam kartavyam . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {20/75} naso allopa iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {21/75} nam srvadhtuke eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {22/75} aste api rdhadhtuke bhbhvena bhavitavyam . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {23/75} uttarrtham eva tarhi . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {24/75} nbhyastayo ta iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {25/75} n srvadhtuke eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {26/75} abhyastam api krntam rdhadhtuke na asti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {27/75} nanu ca idam asti : apsu yyvara pravapeta pin iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {28/75} na etat krntam . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {29/75} yakrntam etat . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {30/75} uttarrtham eva tarhi . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {31/75} hali agho iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {32/75} tatra api nbhyastayo iti eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {33/75} ata api uttarrtham eva tarhi . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {34/75} id daridrasya iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {35/75} vakyati etat : daridrte rdhadhtuke lopa siddha ca pratyayavidhau iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {36/75} ata api uttarrtham . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {37/75} bhiya anyatarasym . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {38/75} abhyastasya iti eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {39/75} ata api uttarrtham eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {40/75} jahte ca . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {41/75} abhyastasya iti eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {42/75} ata api uttarrtham . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {43/75} ca hau . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {44/75} hau iti ucyate . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {45/75} abhyastasya iti eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {46/75} ata api uttarrtham . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {47/75} lopa yi . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {48/75} abhyastasya iti eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {49/75} ata api uttarrtham . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {50/75} ghavso et hau abhysalopa ca iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {51/75} hau iti ucyate . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {52/75} tat eva tarhi prayojanam . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {53/75} naso allopa iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {54/75} nanu ca uktam nam srvadhtuke eva . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {55/75} aste api rdhadhtuke bhbhvena bhavitavyam iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {56/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {57/75} anuprayoge tu bhuv aste abdhanam iyate : hm sa , hm satu , hm su iti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {58/75} kim ca syt yadi atra lopa syt . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {59/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {60/75} lope kte anackatvt dvirvacanam syt . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {61/75} sthnivadbhdt bhaviyati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {62/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {63/75} kte dvitve lopa prpnoti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {64/75} asti tarhi parasya lopa . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {65/75} abhysasya ya akra tasya drghatvam bhaviyati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {66/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {67/75} na evam sidhyati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {68/75} kasmt . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {69/75} pratyagatvt pararpam prpnoti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {70/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {71/75} pararpe ca kte lopa prpnoti . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {72/75} ## . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {73/75} ata de iti drghatvam bdhakam bhaviyati . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {74/75} idam tarhi prayojanam . (P_6,4.110) KA_III,215.19-217.5 Ro_IV,762-765 {75/75} srvadhtuke bhtaprvamtre api yath syt : kuru iti . (P_6,4.111) KA_III,217.7-8 Ro_IV, 765-766 {1/4} atha atra taparakaraam kimartham . (P_6,4.111) KA_III,217.7-8 Ro_IV, 765-766 {2/4} iha m bht : stm , san . (P_6,4.111) KA_III,217.7-8 Ro_IV, 765-766 {3/4} na etat asti prayojanam . (P_6,4.111) KA_III,217.7-8 Ro_IV, 765-766 {4/4} a asiddhatvt na bhaviyati . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {1/10} ## . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {2/10} daridrte rdhadhtuke lopa vaktavya . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {3/10} ## . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {4/10} sa ca siddha pratyayavidhau . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {5/10} kim prayojanam . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {6/10} daridrti iti daridra . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {7/10} krntalakaa pratyayavidhi m bht iti .#< na daridryake lopa daridre ca na iyate># . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {8/10} ## . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {9/10} ##. adyatanym v iti vaktavyam . (P_6,4.114) KA_III,217.10-18 Ro_IV,766 {10/10} adaridrt , adaridrst . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {1/36} ## . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {2/36} akraakrdede ettvam lii vaktavyam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {3/36} nematu , nemu , sehe, sehte , sehire . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {4/36} kim puna kraam na sidhyati . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {5/36} andede iti lpratiedha prpnoti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {6/36} tat tarhi vaktavyam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {7/36} na vaktavyam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {8/36} li atra dedim vieayiyma . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {9/36} lii ya dedi tadde na iti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {10/36} asti anyat ligrahaasya prayojanam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {11/36} kim . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {12/36} iha m bht : pakt paktum . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {13/36} na etat asti prayojanam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {14/36} kiti iti vartate . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {15/36} evam api pakva pakvavn iti atra prpnoti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {16/36} abhysalopasanniyogena ettvam ucyate na ca atra abhysalopasam payma . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {17/36} evam api ppacyate atra prpnoti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {18/36} drghatvam atra bdhakam bhaviyati . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {19/36} na aprpte abhysavikre ettam arabhyate . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {20/36} tat yatha anyn abhysavikrn bdhate evam drghatvam api bdheta . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {21/36} satyam evam etat . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {22/36} abhysavikreu tu jyehamadhyamakanysa prakr bhavanti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {23/36} tatra hrasvahaldieau utsargau . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {24/36} tayo drghatvam apavda ettvam ca . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {25/36} apavdavipratiedht drghatvam bhaviyati . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {26/36} iha tarhi babhaatu , babhau iti abhysdeasya asiddhatvt ettvam prpnoti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {27/36} ## . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {28/36} yat ayam phalibhajyo grahaam karoti tat jpayati crya siddha abhysdea ettve iti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {29/36} yadi evam ## . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {30/36} prathamattydnm tarhi deditvt ettvam na prpnoti . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {31/36} pecatu , pecu , debhatu , debhu . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {32/36} ## . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {33/36} na v ea doa . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {34/36} kim kraam . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {35/36} asidadyo pratiedha jpaka rpbhede ettvavijnasya . (P_6,4.120.1) KA_III,217.20-218.20 Ro_IV,767-768 {36/36} yat ayam asidadyo pratiedham sti tat jpayati crya rpbhedena ya dedaya na tem pratiedha iti . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {1/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {2/16} dambha ettvam vaktavyam . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {3/16} debhatu , debhu . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {4/16} kim puna kraam na sidhyati . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {5/16} ##. asiddha nalopa . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {6/16} tasya asiddhatvt ettvam na prpnoti . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {7/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {8/16} naimanyo alii ettvam vaktavyam . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {9/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {10/16} chandasi amipacyo api iti vaktavyam . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {11/16} kim prayojanam . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {12/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {13/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {14/16} asiddhatvt nalopasya dambha ettvam na sidhyati . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {15/16} ## . (P_6,4.120.2) KA_III,218.21-219.7 Ro_IV,768-769 {16/16} anitya ayam vidhi iti . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {1/22} thalgrahaam kimartham . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {2/22} ## . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {3/22} thalgrahaam kriyate akidartham . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {4/22} akiti ettvam yath syt . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {5/22} pecitha ekitha . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {6/22} na etat asti prayojanam . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {7/22} segrahaam eve atra akidartham bhaviyati . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {8/22} idam tarhi prayojanam . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {9/22} samuccaya yath vijyeta . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {10/22} thali ca sei kiti ca sei iti . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {11/22} kim prayojanam . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {12/22} peciva pecima. tatra pacdibhya ivacanam iti vakyati . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {13/22} tat na vaktavyam bhavati . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {14/22} iha kasmt na bhavati : lulavitha . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {15/22} guasya pratiedht . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {16/22} iha api tarhi na prpnoti : pecitha ekitha . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {17/22} guasya ya akra iti evam etat vijsyate . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {18/22} evam api aaritha , atra prpnoti . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {19/22} guasya ea akra . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {20/22} katham . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {21/22} vddhi bhavati gua bhavati iti rephair guavddhisajaka abhinirvartate . (P_6,4.121) KA_III,219.9-19 Ro_IV,770-771 {22/22} atha v cryapravtti jpayati ne evajtyaknm ettvam bhavati iti yat ayam tphalabhajatrapa ca iti tgrahaam karoti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {1/21} ## . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {2/21} rdhdiu sthninirdea kartavya . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {3/21} na kartavya . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {4/21} ekahalmadhye iti vartate . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {5/21} yadi evam tresatu , tresu , ra abdasya ettvam prpnoti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {6/21} astu . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {7/21} ala antyasya vidhaya bhavanti iti akrasya bhaviyati . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {8/21} anarthake ala antyavidhi na iti evam na prpnoti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {9/21} na etasy paribhy santi prayojanni . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {10/21} atha v ata iti vartate . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {11/21} evam api rdhe na prpnoti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {12/21} kragrahaam api praktam anuvartate . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {13/21} kva praktam . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {14/21} nbhystayo ta iti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {15/21} atha v naso allopa iti atra taparakaraam pratykhyyate . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {16/21} tat praktam iha anuvartiyate . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {17/21} yadi tat anuvartate ata ekahalmadhye andede lii asya ca iti avaramtrasya ettvam prpnoti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {18/21} babdhe . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {19/21} akrea taparea avaram vieayiyma . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {20/21} asya ta iti . (P_6,4.123) KA_III,219.21-220.8 Ro_IV,771-772 {21/21} iha idnm asya iti anuvartate ata iti nivttam . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {1/11} ## . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {2/11} arvaas t maghona ca na iyam . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {3/11} kim kraam . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {4/11} chndasam hi tat . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {5/11} dnuvidhi chandasi bhavati . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {6/11} ## . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {7/11} matubvan khalu api chandasi vidhyete . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {8/11} ## . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {9/11} ubhayam khalu api chandasi dyate . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {10/11} imni arvaa padni . (P_6,4.127-128) KA_III,220.11-18 Ro_IV,772-773 {11/11} anarvaam vabham mandrajihvam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {1/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {2/74} pda upadhhrasvatvam vaktavyam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {3/74} dvipada paya . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {4/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {5/74} dee hi sati sarvdea prasajyeta . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {6/74} sarvasya dvipcchabdasya tripcchabdasya ca pacchabddea prasajyeta yena vidhi tadantasya iti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {7/74} tat tarhi vaktavyam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {8/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {9/74} na v vaktavyam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {10/74} kim kraam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {11/74} nirdiyamnasya de bhavanti iti e paribh kartavy . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {12/74} ka puna atra viea e v paribh kriyeta upadhhrasvatvam v ucyeta . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {13/74} avayam e paribh kartavy . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {14/74} bahni etasy paribhy prayojanni kni . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {15/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {16/74} sup . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {17/74} kumrym , koorym , khavym , mlym , tasym , yasym . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {18/74} ysysu kteu sysykasya m prpnoti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {19/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {20/74} idam iha sampradhryam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {21/74} ysya kriyantm m iti kim atra kartavyam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {22/74} paratvt m . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {23/74} nity ysya . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {24/74} kte api mi prapnuvanti akte api . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {25/74} anity ysya . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {26/74} anyasya kte mi prapnuvanti anyasya akte abdntarasya ca prpnuvanta anity bhavanti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {27/74} ubhayo anityayo paratvt m . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {28/74} idam tarhi . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {29/74} tasyai yasyai . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {30/74} syi kte sasykasya smaibhva prpnoti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {31/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {32/74} ya tarhi nirdiyate tasya kasmt na bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {33/74} sy vyavahitatvt . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {34/74} sup . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {35/74} ti. aruditm aruditam arudita iti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {36/74} ii kte sekasya tmtamtmde prpnuvanti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {37/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {38/74} idam iha sampradhryam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {39/74} i kriyatm tmtamtma iti kim atra kartavyam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {40/74} paratvt igama . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {41/74} antarag tmtamtma . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {42/74} idam tarhi kriystm , kriystam , kriysta . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {43/74} ysui kte saysukasya tmtamtmde prpnuvanti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {44/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {45/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {46/74} lyabbhve ca prayojanam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {47/74} praktya prahtya . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {48/74} ktvntasya lyap prpnoti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {49/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {50/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {51/74} tricaturyumadasmattyaddivikreu ca prayojanam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {52/74} atitisra , aticatasra . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {53/74} tricaturantasya tiscatasbhva prpnoti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {54/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {55/74} yumat , asmat . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {56/74} atiyyam ativayam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {57/74} yumadasmadantasya yyavayau prpnuta . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {58/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {59/74} tyaddivikra . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {60/74} atisya , uttamasya , atyasau , uttamsau . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {61/74} tyaddyantasya tyaddivikr prpnuvanti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {62/74} kimantasya kdea prpnoti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {63/74} atika , paramaka . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {64/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {65/74} ## . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {66/74} uda prvatve prayojanam . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {67/74} udasthtm . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {68/74} ai kte skasya prvasavara prpnoti uda sthstambho iti . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {69/74} nirdiyamnasya de bhavanti iti na doa bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {70/74} ya tarhi nirdiyate tasya kasmt na bhavati . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {71/74} a vyavahitatvt . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {72/74} s tarhi paribh kartavy . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {73/74} na kartavy . (P_6,4.130) KA_III,221.2-222.17 Ro_IV,773-777 {74/74} uktam ah sthneyog iti etasya yogasya vacane prayojanam ahyantam sthnena yath yujyeta yata ah uccrit iti . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {1/18} di ksmt na bhavati . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {2/18} di it bhavati iti di prpnoti . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {3/18} samprasraam iti anena yaa sthnam hriyate . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {4/18} yadi evam ## . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {5/18} vha vacanam anarthakam . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {6/18} kim kraam . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {7/18} samprasraena ktatvt . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {8/18} samprasraena eva siddham . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {9/18} k rpasiddhi . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {10/18} prahauha paya . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {11/18} ## . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {12/18} pratyayalakaena gua bhaviyati . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {13/18} ## . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {14/18} ejgrahat vddhi bhaviyati . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {15/18} evam tarhi siddhe sati yat vha ham sti sti tat jpayati crya bhavati e paribh asiddham bahiragalakaam antaragalakae iti . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {16/18} kim etasya jpane prayojanam . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {17/18} pacva idam , pacma idam . (P_6,4.132) KA_III,22219-223.7 Ro_IV,777-778 {18/18} asiddhatvt bahiragalakaasya t guasya antaragalakaam aittvam na bhavati iti . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {1/21} ## . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {2/21} vdnm prasrae nakrntagrahaam kartavyam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {3/21} kim prayojanam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {4/21} anakrntapratiedhrtham . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {5/21} anakrntasya m bht . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {6/21} mabhav maghavate . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {7/21} tath prtipadikagrahae ligaviiasya api grahaam bhavati iti yath iha bhavati , yna paye iti evam yuvat lpaya iti atra api syt iti . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {8/21} yat tvat ucyate nakrntagrahaam kartavyam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {9/21} na kartavyam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {10/21} ## . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {11/21} kim uktam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {12/21} arvaas t maghona ca na iyam chndasam hi tat iti . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {13/21} yat api ucyate prtipadikagrahae ligaviiasya api grahaam bhavati iti yath iha bhavati , yna paye iti evam yuvat lpaya iti atra api syt iti ligaviiagrahae ca uktam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {14/21} kim uktam . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {15/21} na v vibhaktau ligaviigrahat iti . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {16/21} atha v uparit yogavibhga kariyate . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {17/21} vayuvamaghonm ataddhite . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {18/21} tata allopa . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {19/21} akrasya ca lopa bhavati . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {20/21} tata ana . (P_6,4.133) KA_III,223.9-20 Ro_IV,778-779 {21/21} ana iti ubhayo ea . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {1/15} atha kim idam aprvdnm punarvacanam alloprtham hosvit niyamrtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {2/15} katha ca alloprtham syt katham v niyamrtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {3/15} yadi avieea allopailopayo sa praktibhva tata alloprtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {4/15} atha hi ai ilopasya eva praktibhva tata niyamrtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {5/15} ## . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {6/15} aprvdnm punarvacanam kriyate alloprtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {7/15} avieea allopailopayo sa praktibhva . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {8/15} ##. avadhrae hi sati anyatra praktibhve upadhlopa prasajyeta . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {9/15} katham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {10/15} yadi tvat evam niyama syt aprvdnm eva ai iti bhavet iha niyamt na syt smana , vaimana iti . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {11/15} tkaya iti prpnoti . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {12/15} atha api evam niyama syt aprvdnm ai eva iti evam api bhavet iha niyamt na syt tkaya iti , smana , vaimana iti tu prpnoti . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {13/15} atha api ubhayata niyama syt aprvdnm eva ai , ai eva aprvdnm iti evam api smanya , vemanya iti prpnoti . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {14/15} tasmt suthu ucyate aprvdnm punarvacanam alloprtham . (P_6,4.135) KA_III,223.22-224.12 Ro_IV,780-781 {15/15} avadhrae hi anyatra praktibhve upadhlopaprasaga iti . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {1/17} ## . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {2/17} ta anpa iti vaktavyam . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {3/17} iha api yath syt : samse anaprve ktva lyap iti . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {4/17} anpa iti kimartham . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {5/17} khavym , mlym . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {6/17} yadi anpa iti ucyate katham ktvym . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {7/17} niptant etat siddham . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {8/17} kim niptanam . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {9/17} ktvym va pratiedha iti . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {10/17} yadi evam na artha anpa iti anena . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {11/17} katham samse anaprve ktva lyap iti . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {12/17} niptant etat siddham . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {13/17} katham hala na nac hau iti . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {14/17} etat api niptant siddham . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {15/17} atha v yogavibhga kariyate . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {16/17} ta : kralopa bhavati . (P_6,4.140) KA_III,224.14-21 Ro_IV,781 {17/17} tata dhto : dhto ca krasya lopa bhavati iti . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {1/16} ## . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {2/16} mantreu tmana pratyayamtre lopa prasaktavya . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {3/16} iha api yath syt : tmany samajan . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {4/16} tmano anta astha iti . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {5/16} yadi pratyayamtre lopa ucyate katham tmana eva nirmimva iti . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {6/16} tasmt na artha pratyayamtre lopena . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {7/16} katham tmany samajan . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {8/16} tmano anta astha iti . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {9/16} chndasatvt siddham . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {10/16} chndasam etat . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {11/16} dnuvidhi chandasi bhavati . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {12/16} ## . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {13/16} digrahaam ca anarthakam . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {14/16} kim kraam . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {15/16} kraprakarat . (P_6,4.141) KA_III,224.23-225.5 Ro_IV,782 {16/16} ta iti vartate . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {1/9} tigrahaam kimartham na viate iti lopa iti eva ucyeta . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {2/9} na evam akyam . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {3/9} viate iti lopa iti ucyamne antyasya prasajyeta . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {4/9} siddha antyasya yasyeta lopena . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {5/9} tatra rambhasmarthyt tiabdasya bhaviyati . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {6/9} kuta nu khalu etat ananyrthe rambhe tiabdasya bhaviyati na puna agasya iti . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {7/9} tasmt tigrahaam kartavyam . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {8/9} atha kriyame api tigrahae antyasya kasmt na bhavati . (P_6,4.142) KA_III,225.7-11 Ro_IV,782-783 {9/9} nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {1/7} abhasya upasakhynam kartavyam . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {2/7} iha api yath syt : upasaraja , manduraja iti . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {3/7} tat tarhi vaktavyam . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {4/7} na vaktavyam . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {5/7} katham upasaraja , manduraja iti . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {6/7} ## . (P_6,4.143) KA_III,225.13-16 Ro_IV,783 {7/7} abhasya api anubandhakaraasmarthyt bhaviyati . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {1/53} ## . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {2/53} nakrantasya ilope sabrahmacrin phasarpin kalpin kuthumin taitilin jjalin lgalin illin ikhain skarasdman suparvan iti etem upasakhynam kartavyam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {3/53} sabrahmacrin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {4/53} sbrahmacr . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {5/53} sabrahmacrin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {6/53} phasarpin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {7/53} paihasarp . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {8/53} phasarpin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {9/53} kalpin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {10/53} klap . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {11/53} kalpin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {12/53} kuthumin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {13/53} kauthum . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {14/53} kuthumin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {15/53} taitilin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {16/53} taitil . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {17/53} taitilin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {18/53} jjalin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {19/53} jjal . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {20/53} jjalin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {21/53} lgalin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {22/53} lgal . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {23/53} lgalin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {24/53} illin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {25/53} aill . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {26/53} illin . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {27/53} ikhain . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {28/53} aikha . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {29/53} ikhain . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {30/53} skarasdman . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {31/53} saukarasadm . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {32/53} skarasdman . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {33/53} suparvan . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {34/53} sauparv . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {35/53} suparvan . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {36/53} ## . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {37/53} carmaa koe upasakhynam kartavyam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {38/53} crma koa . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {39/53} ## . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {40/53} smana vikre upasakhynam kartavyam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {41/53} amana vikra ma . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {42/53} ## . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {43/53} auna sakoca . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {44/53} ##. avyaynm ca upasakhynam kartavyam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {45/53} kim prayojanam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {46/53} ##. syamprtika paunapunika . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {47/53} vatike pratiedha vaktavya . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {48/53} na vaktavya . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {49/53} niptant etat siddham . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {50/53} kim niptanam . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {51/53} yem ca virodha vatika iti . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {52/53} evam tarhi vate pratiedha vaktavya . (P_6,4.144) KA_III,225.18-226.18 Ro_IV,783-785 {53/53} vatam . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {1/14} ivarntasya iti kim udharaam . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {2/14} he dki dky dkya . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {3/14} he dki iti . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {4/14} yadi lopa na syt parasya hrasvatve kte savaradrghatvam prasjyeta . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {5/14} dky iti . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {6/14} yadi lopa na syt parasya yadee kte prvasya ravaam prasajyeta . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {7/14} dkeya iti . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {8/14} yadi lopa na syt parasya lope kte prvasya ravaam prasajyeta . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {9/14} na etni santi prayojanni . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {10/14} savaradrghatvena api etni siddhni . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {11/14} idam tarhi . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {12/14} atisakhe gacchati . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {13/14} atisakhe svam . (P_6,4.148.1) KA_III,226.20-25 Ro_IV,785-786 {14/14} yadi lopa na syt upasarjanahrasvatve kte asakhi iti pratiedha prasajyeta . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {1/31} ## . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {2/31} yasya tydau ym pratiedha vaktavya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {3/31} ke kuye . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {4/31} saurye nma himavata ge . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {5/31} sa tarhi pratiedha vaktavya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {6/31} na vaktavya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {7/31} iha ym iti api praktam na iti api . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {8/31} tatra abhisambandhamtram kartavyam : yasya tydau lopa bhavati ym na . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {9/31} ## . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {10/31} iyauvabhym lopa bhavati vipratiedhena . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {11/31} iyauvao avaka riyau riya , bhruvau bhruva . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {12/31} lopasya avaka kmaaleya , mdrabheya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {13/31} iha ubhayam prpnoti : vatsapreya , laikhbhreya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {14/31} lopa bhavati vipratiedhena . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {15/31} ##. guavddh ca iyauvabhym bhavata vipratiedhena . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {16/31} guavddhyo avaka : cet gau . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {17/31} iyauvao sa eva . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {18/31} iha ubhayam prpnoti : cayanam , cyaka , lavanam , lvaka . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {19/31} guavddh bhavata vipratiedhena . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {20/31} ## . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {21/31} na v artha vipratiedhena . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {22/31} kim kraam . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {23/31} iyauvadeasya anyaviaye vacant . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {24/31} iyauvadea anyaviaye rabhyate . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {25/31} kiviaye . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {26/31} yadiviaye . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {27/31} sa yath yadeam bdhate evam guavddh bdheta . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {28/31} ## . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {29/31} tasmt tatra guavddhiviaye pratiedha vaktavya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {30/31} na vaktavya . (P_6,4.148.2) KA_III,227.1-19 Ro_IV,787-788 {31/31} madhye apavd prvn vidhn bdhante iti evam iyauvadea yadeam bdhiyate guavddh na bdhiyate . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {1/32} ## . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {2/32} srydnm aante aprasiddhi . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {3/32} saur balk . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {4/32} kim kraam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {5/32} agnyatvt . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {6/32} aantam etat agam anyat bhavati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {7/32} lope kte na agnyatvam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {8/32} sthnivadbhvt agnyatvam bhavati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {9/32} ## . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {10/32} siddham etat . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {11/32} katham . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {12/32} sthnivatpratiedht . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {13/32} pratiidhyate atra sthnivadbhva yalopavidhim prati na sthnivat bhavati iti . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {14/32} evam api na sidhyati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {15/32} kim kraam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {16/32} abdnyatvt . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {17/32} anya hi ryaabda anya sauryaabda . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {18/32} na ea doa . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {19/32} ekadeaviktam ananyavat bhavati iti bhaviyati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {20/32} ## . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {21/32} sthnivadbhve ca idnm pratiiddhe upadhgrahaam anarthakam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {22/32} kim kraam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {23/32} antya eva hi srydnm yakra . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {24/32} kim ytam etat bhavati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {25/32} suhu ca ytam sdhu ca ytam yadi prk bht asiddhatvam . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {26/32} atha hi saha tena asiddhatvam asiddhatvt lopasya na antya yakra bhavati . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {27/32} yadi api saha tena asiddhatvam evam api na doa . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {28/32} na evam vijyate srydnm agnm yakralopa iti . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {29/32} katham tarhi . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {30/32} agasya yalopa bhavati sa cet srydnm yakra iti . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {31/32} evam api sryacar , atra prpnoti . (P_6,4.149.1) KA_III,227.21-228.12 Ro_IV,788-789 {32/32} tasmt upadhgrahaam kartavyam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {1/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {2/21} viayaparigaanam ca kartavyam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {3/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {4/21} sryamatsyayo ym iti vaktavyam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {5/21} saur mats . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {6/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {7/21} srygastyayo che ca ym ca iti vaktavyam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {8/21} saur saurya , gast , gastya . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {9/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {10/21} tiyapuyayo nakatri lopa vaktavya : taiam , pauam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {11/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {12/21} antikasya tasi kdilopa vaktavya dyudttatvam ca vaktavyam . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {13/21} antita na drt . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {14/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {15/21} tame tde ca kde ca lopa vaktavya . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {16/21} agne tvam na antama . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {17/21} antitama avarohati . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {18/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {19/21} ##. antiat . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {20/21} ## . (P_6,4.149.2) KA_III,228.13-229.5 Ro_IV,789-791 {21/21} anti ye ca drake . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {1/13} chagrahaam akyam akartum . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {2/13} iha kasmt na bhavati bilvakebhya . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {3/13} bhasya iti vartate . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {4/13} evam api bilvakya , atra prpnoti . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {5/13} taddhitasya iti vartate . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {6/13} evam api bilvakasya vikra avayava v bailvaka , atra prpnoti . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {7/13} taddhite taddhitasya iti vartate . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {8/13} evam api bilvakyym bhava bailvaka , bailvakasya kim cit bailvakyam , atra prpnoti . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {9/13} na sa bilvakt . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {10/13} bilvakdibhya ya vihita iti ucyate na ca asau bilvakaabdt vihita . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {11/13} kim tarhi bilvakyaabdt . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {12/13} evam tarhi siddhe sati yat chagrahaam karoti tat jpayati crya bhavati e paribh : sanniyogainm anyatarbhve ubhayo abhva iti . (P_6,4.153) KA_III,229.7-14 Ro_IV,791-793 {13/13} tasmt chagrahaam kartavyam chasya eva luk yath syt kuka m bht iti . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {1/15} tu sarvasya lopa vaktavya antyasya lopa m bht iti . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {2/15} sa tarhi vaktavya . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {3/15} na vaktavya .#< tu sarvalopavijnam antyasya vacannarthakyt># . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {4/15} tu sarvalopa vijyate . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {5/15} kuta . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {6/15} antyasya vacannarthakyt . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {7/15} antyasya lopavacane prayojanam na asti iti ktv sarvasya bhaviyati . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {8/15} atha v luk prakta . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {9/15} sa anuvartiyate . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {10/15} aakya luk anuvartayitum . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {11/15} kim kraam . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {12/15} vijayihakarithayo guadarant . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {13/15} vijayihakarithayo gua dyate . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {14/15} vijayiha . (P_6,4.154) KA_III,229.16-23 Ro_IV,793 {15/15} sutim kariha . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {1/19} ## . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {2/19} au prtipadikasya ihavadbhva vaktavya . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {3/19} kim prayojanam . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {4/19} ## . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {5/19} puvadbhvrtham . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {6/19} enm cae , etayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {7/19} yetayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {8/19} rabhvrtham . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {9/19} pthum cae , prathayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {10/19} mradayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {11/19} iloprtham . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {12/19} paum cae paayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {13/19} yadiparrtham . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {14/19} sthlam cae sthavayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {15/19} davayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {16/19} kim puna idam parigaanam hosvit udharaamtram . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {17/19} udharaamtram iti ha . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {18/19} prdaya api hi iyante : priyam cae prpayati . (P_6,4.155) KA_III,230.2-10 Ro_IV,794-795 {19/19} bhradvjy pahanti : au ihavat prtipadikasya puvadbhvarabhvailopayadiparaprdivinmatorlukkanvidhyartham iti . (P_6,4.159) KA_III,230.12-13 Ro_IV,795 {1/4} kim ayam yiabda hosvit yakra . (P_6,4.159) KA_III,230.12-13 Ro_IV,795 {2/4} kim ca ata . (P_6,4.159) KA_III,230.12-13 Ro_IV,795 {3/4} yadi lopa api anuvartate tatao yiabda . (P_6,4.159) KA_III,230.12-13 Ro_IV,795 {4/4} atha nivttam tata yakra . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {1/53} katham idam vijyate : halde agasya iti hosvit halde krasya iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {2/53} yuktam puna idam vicrayitum . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {3/53} nanu anena asandigdhena agavieaena bhavitavyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {4/53} katham hi krasya nma hal di syt anyasya anya . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {5/53} ayam diabda asti eva avayavavc . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {6/53} tat yath gdi , ardharcdi , lokdi iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {7/53} asti smpye vartate . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {8/53} tat yath . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {9/53} dadhibhojanam arthasiddhe di . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {10/53} dadhibhojanasampe . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {11/53} ghtabhojanam rogyasya di . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {12/53} ghtabhojanasampe . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {13/53} yvat smpye api vartate jyate vicra : halsampasya krasya halde agasya iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {14/53} kim ca ata . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {15/53} yadi vijyate halde agasya iti aprathyn , atra na prpnoti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {16/53} atha vijyate halde krasya iti ancyn , atra api prpnoti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {17/53} ubhayath svcyn iti atra prpnoti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {18/53} astu tvat halde agasya iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {19/53} katham aprathyn . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {20/53} taddhitntena samsa bhaviyati . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {21/53} na prathyn aprathyn iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {22/53} bhavet siddham yad taddhitntena samsa . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {23/53} yad tu khalu samst taddhitotpatti tad na sidhyati . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {24/53} na eva samst taddhitotpatty bhavitavyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {25/53} kim kraam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {26/53} bahuvrhi uktatvt matvarthasya . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {27/53} bhavet yad bahuvrhi tad na syt . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {28/53} yad tu khalu tatpurua tad prpnoti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {29/53} na pthu apthu . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {30/53} ayam api apthu . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {31/53} ayam api apthu . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {32/53} ayam anayo aprathyn iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {33/53} na samst ajdibhym bhavitavyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {34/53} kim kraam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {35/53} guavacant iti ucyate na ca samsa guavacana iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {36/53} yad tarhi samst vinmatupau vinmatubantt ajd tad prpnuta . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {37/53} avidyamn pthava apthava . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {38/53} apthava asya santi apthumn . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {39/53} ayam apthumn . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {40/53} ayam apthumn . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {41/53} ayam anayo aprathyn iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {42/53} na ea doa . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {43/53} apthava eva na santi kuta yasya apthava iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {44/53} iha kasmt na bhavati : mtayati , bhrtayati . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {45/53} lopa atra bdhaka bhaviyati . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {46/53} idam iha sampradhryam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {47/53} ilopa kriyatm rabhva iti kim atra kartavyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {48/53} paratvt rabhva . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {49/53} yadi puna avaiasya rabhva ucyeta . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {50/53} na evam akyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {51/53} iha api prasajyeta : ktam cae , ktayati iti . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {52/53} evam tarhi parigaanam kartavyam . (P_6,4.161) KA_III,231.2-23 Ro_IV,796-799 {53/53} pthumdukabhadhaparivhnm iti vaktavyam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {1/61} prakty ekc iti kim iheymeyassu hosvit avieea . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {2/61} kim ca ata . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {3/61} yadi avieea sv kh auvam adhun iti atra api prpnoti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {4/61} svikhinau eva na sta . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {5/61} katham . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {6/61} uktam etat . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {7/61} ekkart kta jte saptamym ca na tau smtau . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {8/61} svavn khavn iti eva bhavitavyam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {9/61} auvam iti paratvt aijgame kte ilopena bhavitavyam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {10/61} adhun iti sapraktikasya sapratyayakasya sthne niptanam kriyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {11/61} iha tarhi prpnoti : dravyam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {12/61} yasya ti dau praktibhva . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {13/61} yasya ti yasya lopaprpti tasya praktibhva na ca etni yasya ti dau . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {14/61} evam api riye hita rya , j devat asya sthlpkasya ja sthlypka iti atra prpnoti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {15/61} tasmt iheymeyassu praktibhva . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {16/61} atha iheymeyassu praktibhve kim udharaam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {17/61} preyn pretha . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {18/61} na etat asti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {19/61} prdnm asiddhatvt na bhaviyati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {20/61} idam tarhi reyn , reha . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {21/61} ## . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {22/61} prakty ekc iheymeyassu cet tat na . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {23/61} kim kraam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {24/61} ekca uccraasmarthyt antarea api vacanam praktibhva bhaviyati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {25/61} ## . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {26/61} vinmato tu lugartham praktibhva vaktavya . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {27/61} sragvitara , srajyn , sragvitama , srajiha . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {28/61} srugvattara , srucyn , srugvattama , sruciha . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {29/61} nanu ca vinmato luk ilopam bdhiyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {30/61} katham anyasya ucyamnasya anyasya bdhakam syt . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {31/61} asati khalu api sambhave bdhanam bhavati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {32/61} asti ca sambhava yat ubhayam syt . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {33/61} yath eva khalu api vinmato luk ilopam bdhate eva na taddhite iti etam api bdheta . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {34/61} yatara na brahmyn . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {35/61} brahmavattara iti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {36/61} yat tvat ucyate katham anyasya ucyamnasya anyasya bdhakam syt iti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {37/61} idam tvat ayam praavya . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {38/61} yadi tarhi vinmato luk na ucyeta kim iha syt iti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {39/61} ilopa iti ha . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {40/61} ilopa cet na aprpte ilope vinmato luk rabhyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {41/61} sa bdhaka bhaviyati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {42/61} yat api ucyate asati khalu api sambhave bdhanam bhavati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {43/61} asti ca sambhava yat ubhayam syt iti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {44/61} sati api sambhave bdhanam bhavati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {45/61} tat yath . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {46/61} dadhi brhmaebhya dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam nivartakam bhavati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {47/61} evam iha api sati api sambhave vinmato luk ilopam bdhiyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {48/61} yat api ucyate yath eva khalu api vinmato luk ilopam bdhate eva na taddhite iti etam api bdheta iti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {49/61} na bdhate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {50/61} kim kraam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {51/61} yena na aprpte tasya bdhanam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {52/61} na aprpte ilope vinmato luk rabhyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {53/61} na taddhite iti etasmin puna prpte ca aprpte ca . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {54/61} atha v purastt apavd anantarn vidhn bdhante iti evam vinmato luk ilopam bdhiyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {55/61} na taddhite iti etam na bdhiyate . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {56/61} yadi tarhi vinmato luk ilopam bdhate payitha iti na sidhyati . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {57/61} payasitha iti prpnoti . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {58/61} yathlakaam aprayukte . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {59/61} ## . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {60/61} rjanyamanuyayuvna ake prakty bhavanti iti vaktavyam . (P_6,4.163) KA_III,231.25-233.5 Ro_IV,799-804 {61/61} rjanyakam , mnuyakam , yauvanik . (P_6,4.170) KA_III,233.10-12 Ro_IV,804 {1/3} ## . (P_6,4.170) KA_III,233.10-12 Ro_IV,804 {2/3} maprvt pratiedhe v hitanmna iti vaktavyam . (P_6,4.170) KA_III,233.10-12 Ro_IV,804 {3/3} samna haitanma , samna haitanmana iti ca . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {1/24} atha kim idam brhmasya ajtau ana loprtham vacanam hosvit niyamrtham . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {2/24} katha ca loptham syt katham va niyamrtham . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {3/24} yadi tvat apatye iti vartate tata niyamrtham . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {4/24} atha nivttam tata loprtham . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {5/24} ata uttaram pahati ## . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {6/24} brhmasya ajtau loprtham vacanam kriyate . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {7/24} apatye iti nivttam . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {8/24} ## . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {9/24} tatra aprptasya ilopasya vidhne prptasya pratiedha vaktavya . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {10/24} brhmaa . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {11/24} ## . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {12/24} na v vaktavya . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {13/24} kim kraam . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {14/24} paryudsasmarthyt paryudsa atra bhaviyati . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {15/24} asti anyat paryudse prayojanam . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {16/24} kim . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {17/24} y jti eva na apatyam . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {18/24} brhm oadhi iti . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {19/24} na vai atra iyate . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {20/24} aniam ca prpnoti iam ca na sidhyati . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {21/24} evam tarhi anuvartate apatye iti na tu apatye iti anena niptanam abhisambadhyate : brhma iti niptyate apatye ajtau iti . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {22/24} kim tarhi . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {23/24} pratiedha abhisambadhyate : brhma iti niptyate . (P_6,4.171) KA_III,233.14-234.3 Ro_IV,805 {24/24} apatye jtau na iti . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {1/7} kimartham idam ucyate na na taddhite iti eva siddham . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {2/7} na sidhyati . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {3/7} an ai iti praktibhva prasajyeta . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {4/7} ai iti ucyate a ca ayam . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {5/7} evam tarhi siddhe sati yat niptanam karoti tat jpayati crya tcchlike e aktni bhavanti . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {6/7} kim etasya jpane prayojanam . (P_6,4.172) KA_III,234.5-8 Ro_IV,806 {7/7} caur tpas iti aantt iti kra siddha bhavati . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {1/39} atra bhrauahatye kim niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {2/39} yakrdau taddhite tatvam niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {3/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {4/39} bhrauahatye tatvaniptanam anarthakam . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {5/39} kim kraam . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {6/39} smnyena ktatvt . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {7/39} smnyena eva atra tatvam bhaviyati . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {8/39} hana ta aciamulo iti . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {9/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {10/39} evam tarhi jpayati crya na taddhite tatvam bhavati iti . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {11/39} kim etasya jpane prayojanam . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {12/39} bhrauaghna , vrtraghna iti atra tatvam na bhavati . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {13/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {14/39} aikvkasya svarabhedt niptanam pthaktvena kartavyam . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {15/39} aikvka , aikvka . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {16/39} ## .ekaruti svarasarvanma yath napusakam ligasarvanma . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {17/39} atha maitreye kim niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {18/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {19/39} maitreye hai ydilopa niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {20/39} idam mitrayuabdasya catu grahaam kriyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {21/39} gydiu pratyayavidhyartham pha kriyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {22/39} dvitye adhyye yaskdiu lugartham grahaam kriyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {23/39} saptame adhyye iydertham . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {24/39} idam caturtham ydiloprtham . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {25/39} dvirgrahaam akyam akartum . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {26/39} biddiu pratyayavidhyartham pha kartavya . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {27/39} tatra na eva artha luk na api ydilopena . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {28/39} iydeena eva siddham . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {29/39} na evam akyam . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {30/39} iha hi maitreyaka sagha iti saghtalakaeu ayaim a iti a prasajyeta . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {31/39} hiramaye kim niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {32/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {33/39} hiramaye yalopa niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {34/39} atha hirayaye kim niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {35/39} ## . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {36/39} hirayayasya chandasi malopa niptyate . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {37/39} hirayay na nayatu . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {38/39} hirayay panthna san . (P_6,4.174) KA_III,234.11-235.16 Ro_IV,807-809 {39/39} hirayayam sanam . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {1/31} yuvo ankau iti ucyate kayo yuvo ankau bhavata . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {2/31} pratyayayo . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {3/31} katham puna agasya iti anuvartamne pratyayayo sytm . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {4/31} yuabdavuabdntam etat vibhaktau agam bhavati . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {5/31} yadi yuabdavuabdntasya agasya ankau bhavata sarvdeau prpnuta . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {6/31} nirdiyamnasya de bhavanti iti evam na bhaviyata . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {7/31} yatra tarhi vibhakti na asti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {8/31} nandan krik iti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {9/31} atra api pratyayalakaena vibhakti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {10/31} yatra tarhi pratyayalakaam na asti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {11/31} nandanapriya krakapriya iti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {12/31} m bhtm y asau smsik vibhakti tasym y asau samst vibhakti tasym bhaviyata . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {13/31} na vai tasym yuabdavuabdntam agam bhavati . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {14/31} bhavet ya yuabdavuabdbhym agam vieayet tasya nantyayo na sytm . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {15/31} vayam khalu agena yuabdavuabdau vieayiyma . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {16/31} agasya yuvo ankau bhavata yatratatrasthayo iti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {17/31} yatra tarhi samst vibhakti na asti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {18/31} nandanadadhi krakadadhi . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {19/31} evam tarhi na ca aparam nimittam saj ca pratyayalakaena . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {20/31} na ca iha param nimittam ryate : asmin parata yuvo ankau bhavata iti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {21/31} kim tarhi agasya yuvo ankau bhavata iti . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {22/31} agasaj ca bhavati pratyayalakaena . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {23/31} atha v tayo eva yat agam tannimittatvena rayiyma . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {24/31} katham . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {25/31} agasya iti sambandhasmnye ah vijsyate . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {26/31} agasya yau yuv . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {27/31} kim ca agasya yuv . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {28/31} nimittam . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {29/31} yayo yuvo agam iti etat bhavati . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {30/31} kayo ca etat bhavati . (P_7,1.1.1) KA_III,236.1-16 Ro_V,1-3 {31/31} pratyayayo (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {1/57} ## . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {2/57} yuvo ankau iti cet dhtupratiedha vaktavya . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {3/57} yutv yuta yutavn yuti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {4/57} ##. bhujyvdnm ca pratiedha vaktavya . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {5/57} bhujyu kayu ayu iti .#< anunsikaparatvt siddham >#. anunsikaparayo yuvo grahaam na ca etau anunsikaparau . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {6/57} yadi anunsikaparayo grahaam nandana kraka atra na prpnuta na hi etbhym yuabdavuabdbhym anunsikam param payma . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {7/57} anunsikaparatvt iti na evam vijyate anunsika para bhym tau imau anunsikaparau anunsikaparatvt iti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {8/57} katham tarhi . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {9/57} anunsika para anayo tau imau anunsikaparau anunsikaparatvt iti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {10/57} yadi anunsikaparayo grahaam itsaj prpnoti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {11/57} tatra ka doa . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {12/57} ##. bnuma pratiedha vaktavya . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {13/57} nandana kraka . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {14/57} nandan krik . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {15/57} ugillakaau bnumau prpnuta .#< dhtvantasya ca >#. dhtvantasya ca pratiedha vaktavya . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {16/57} divu sivu . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {17/57} ##. yat ayam yuabdavuabdau iitau karoti ilpini vun yuyulau tu ca iti tat jpayati crya na yuvo ugitkryam bhavati iti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {18/57} katham ktv jpakam iitkarae etat prayojanam iita iti ikra yath syt . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {19/57} yadi ca atra ugitkryam syt iitkaraam anarthakam syt . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {20/57} payati tu crya na yuvo ugitkryam bhavati iti tata yuabdavuabdau iitau karoti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {21/57} ##. na etat asti jpakam . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {22/57} asti hi anyat etasya vacane prayojanam . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {23/57} kim . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {24/57} itkaraam kriyate vidhnrtham . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {25/57} ita iti yath syt . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {26/57} ## . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {27/57} itkarae api anyat prayojanam asti . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {28/57} kim . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {29/57} anupasarjant ita iti kra yath syt . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {30/57} ita anupasarjant bhavati ugita upasarjant ca anupasarjant ca . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {31/57} evam tarhi#< vipratiedht tu pa balyastvam># . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {32/57} vipratiedht tu pa balyastvam bhaviyati . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {33/57} pa avaka khav ml . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {34/57} pa avaka gomat yavamat . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {35/57} iha ubhayam prpnoti nandan krik . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {36/57} p bhavati vipratiedhena . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {37/57} na ea yukta vipratiedha . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {38/57} vipratiedhe param iti ucyate prva ca p para p . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {39/57} pa para p kariyate . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {40/57} straviparysa kta bhavati . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {41/57} evam tarhi ugita p bhavati iti atra api ata p iti anuvartiyate . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {42/57} evam api akrntt ugita iha eva syt nandan krik . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {43/57} gomat yavamat iti atra na syt . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {44/57} evam tarhi sambandhnuvtti kariyate . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {45/57} ajdyata p nnebhya p ata p . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {46/57} ugita ca p bhavati ata p . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {47/57} vana ra ca vana p bhavati ugita ata p . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {48/57} pda anyatarasym p bhavati ugita ata p . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {49/57} tata ci . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {50/57} ci ca p bhavati . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {51/57} praktam anuvartate . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {52/57} sidhyati evam yadi vrttikakra pahati vipratiedht tu pa balyastvam iti etat asaghtam bhavati . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {53/57} etat ca saghtam bhavati . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {54/57} katham . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {55/57} iavc paraabda . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {56/57} vipratiedhe param yat iam tat bhavati iti .#< dhtvantasya ca arthavadgrahat># . (P_7,1.1.2) KA_III,236.17-238.13 Ro_V,3-7 {57/57} arthavato yuvo grahaam na ca dhtvanta arthavn (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {1/33} ## . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {2/33} numvidhau jhalgrahaam kartavyam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {3/33} jhalantasya ugita iyate : ugidacm sarvanmasthne adhto jhala iti . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {4/33} tat ca avayam kartavyam .#< ligaviiapratiedhrtham >#. prtipadikagrahae ligaviiasya api grahaam bhavati iti yath iha bhavati gomn yavamn evam gomat yavamat iti atra api syt .#< na v vibhaktau ligaviigrahat># . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {5/33} na v vaktavyam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {6/33} kim kraam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {7/33} vibhaktau ligaviiagrahaam na iti e paribh kartavy . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {8/33} ka puna atra viea e v paribh kriyeta jhalgrahaam v iti . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {9/33} avayam e paribh kartavy . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {10/33} bahni etasy paribhy prayojanni . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {11/33} kni .#< prayojanam una svare .># yath iha bhavati un una evam uny uny iti atra api syt . ## . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {12/33} yna samprasrae prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {13/33} yath iha bhavati yna paya iti evam yuvat paya iti atra api syt . ##ugidacm numvidhau prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {14/33} yath iha bhavati gomn yavamn evam gomat yavamat iti atra api syt . ## . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {15/33} anauha ca mvidhau prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {16/33} yath iha bhavati anavn iti evam anauh iti atra api syt . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {17/33} na v bhavati anavh iti . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {18/33} bhavati anyena yatnena . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {19/33} m anauha striym v iti . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {20/33} ligaviiagrahat krntasya prpnoti .#< pathimatho ttve .># pathimatho ttve prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {21/33} yath iha bhavati panth manth evam path math iti atra api prpnoti . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {22/33} na kevala pathiabda striym vartate . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {23/33} upasamasta tarhi vartate . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {24/33} supath iti .#< pusa asuvidhau># . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {25/33} pusa asuvidhau prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {26/33} yath iha bhavati pumn evam pus iti atra api syt . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {27/33} na kevala puabda striym vartate . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {28/33} upasamasta tarhi vartate . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {29/33} supus iti .#< sakhyu ittvnaau .># sakhyu ittvnaau prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {30/33} yath iha bhavati sakh sakhyau sakhya evam sakh sakhyau sakhya iti atra api prpnoti .#< bhavadbhagavadaghavatm odbhve .># bhavadbhagavadaghavatm odbhve prayojanam . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {31/33} yath iha bhavati bho bhago agho iti evam bhavati bhagavati aghavati iti atra api syt . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {32/33} etni asy paribhy prayojanni yadartham e paribh kartavy . (P_7,1.1.3) KA_III,238.14-239.24 Ro_V,7-9 {33/33} etasym ca satym na artha jhalgrahaena (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {1/28} tat etat ananyrtham jhalgrahaam kartavyam numpratiedha v vaktavya . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {2/28} ubhayam na vaktavyam . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {3/28} uparit jhalgrahaam kriyate tat purastt apakrakyate . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {4/28} evam api straviparysa kta bhavati . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {5/28} evam tarhi yogavibhga kariyate . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {6/28} ugidacm sarvanmasthne adhto . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {7/28} yuje asamse . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {8/28} tata napusakasya . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {9/28} napusakasya num bhavati . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {10/28} jhala iti ubhayo ea . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {11/28} tata aca . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {12/28} ajantasya ca napusakaligasya num bhavati . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {13/28} yadi api tvat etat ugitkryam parihtam idam aparam prpnoti : tanitar ptanitar . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {14/28} ugita nady ghdiu hrasva bhavati iti anyatarasym hrasvatvam prasajyeta nityam ca iyate . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {15/28} ugita y nad evam etat vijyate . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {16/28} ugita e nad . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {17/28} ugita y par . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {18/28} atra ca eva doa bhavati ugita hi e par nad aiumatitarym ca prpnoti . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {19/28} ugita par y vihit . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {20/28} ugita e vihit . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {21/28} ugita iti evam y vihit . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {22/28} evam api bhogavatitarym doa bhavati . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {23/28} bhogavatitar bhogavattar . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {24/28} tasmt ugita y nad ugita y vihit iti evam etat vijsyate . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {25/28} evam vijyamne tanitarym doa eva .#< siddham tu yuvo anunsikatvt >#siddham etat . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {26/28} katham . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {27/28} yakravakrayo eva idam anunsikayo grahaam . (P_7,1.1.4) KA_III,240.1-16 Ro_V,9-10 {28/28} santi hi yaa snunsik niranunsik ca . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {1/32} ##. yandiu upadeivadbhva vaktavya . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {2/32} upadevasthym yandaya bhavanti iti vaktavyam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {3/32} kim prayojanam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {4/32} svarasiddhyartham . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {5/32} upadevasthym yandiu ia svara yath syt iti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {6/32} ileyam taittirya . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {7/32} akriyame hi upadeivadbhve pratyayasajsanniyogena dyudttatve kte ntaryata de asvarakm asvarak syu . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {8/32} ##na v vaktavyam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {9/32} kim kraam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {10/32} kva cit citkarat . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {11/32} yat ayam kva cit ghdn cita karoti agrt yat ghacchau ca tat jpayati crya upadevasthym yandaya bhavanti iti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {12/32} katham ktv jpakam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {13/32} citkarae etat prayojanam cita iti antodttatvam yath syt iti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {14/32} yadi ca upadevasthym yandaya bhavanti tata citkaraam arthavat bhavati .#< tatra udipratiedha >#. tatra udnm pratiedha vaktavya . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {15/32} akha ha iti .#< dhto v yavacant >#. atha v yat ayam te ya iti dhto ya sti tat jpayati crya na dhtupratyaynm yandaya bhavanti iti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {16/32} yadi hi syu te cha iti eva bryt . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {17/32} siddhe vidhi rabhyama jpakrtha bhavati na ca te cha sidhyati . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {18/32} chai sati valdilakaa i prasajyeta . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {19/32} ii kte anditvt dea na syt . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {20/32} idam iha sampradhryam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {21/32} i kriyatm dea iti kim atra kartavyam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {22/32} paratvt igama . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {23/32} nitya dea . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {24/32} kte api ii prpnoti akte api . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {25/32} anitya dea na hi kte ii prpnoti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {26/32} kim kraam . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {27/32} anditvt . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {28/32} antaraga tarhi dea . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {29/32} k antaragat . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {30/32} idnm eva hi uktam yandiu upadeivadvacanam svarasiddhyartham iti . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {31/32} tat etat te yavacanam jpakam eva na dhtupratyaynm yandaya bhavanti iti .#< prtipadikavijnt ca pine siddham >#prtipadikavijnt ca bhagavata pine cryasya siddham . (P_7,1.2) KA_III,240.17-241.21 Ro_V,11.2-13.2 {32/32} udaya avyutpannni prtipadikni . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {1/49} ## jhdee dhtvantasya pratiedha vaktavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {2/49} ujjhit ujjhitum iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {3/49} pratyaydhikrt siddham . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {4/49} pratyayagrahaam praktam anuvartate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {5/49} kva praktam . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {6/49} yaneynyiya phaakhachaghm pratyaydnm iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {7/49} ##. pratyaydhikrt siddham iti cet ande dea vaktavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {8/49} api na va vijaniyam patibhi saha ayntai . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {9/49} evam tarhi pratyayagrahaam anuvartate digrahaam nivttam . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {10/49} katham puna samsanirdinm ekadea anuvartate ekadea v nivartate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {11/49} ##. asamsanirdea kariyate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {12/49} pratyayasya dnm iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {13/49} sa tarhi asamsanirdea kartavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {14/49} na kartavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {15/49} kriyate nyse eva . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {16/49} katham . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {17/49} avibhaktika nirdea . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {18/49} pratyaya dnm iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {19/49} ##. tatra etasmin pratyayagrahae anuvartamne digrahae nivtte ayntai iti anakrntatvt agasya dbhva prpnoti tasya pratiedha vaktavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {20/49} ##. siddham etat . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {21/49} katham . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {22/49} annantaryt anakrntena adbhva na bhaviyati . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {23/49} katham ktv coditam katham ktv parihra . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {24/49} anakrntagrahaam pratyayavieaam iti ktv coditam jhakravieaam iti ktv parihra . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {25/49} yadi anakrntagrahaam jhakravieaam erate atra na prpnoti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {26/49} ##. tatra rui sanniyoga kariyate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {27/49} ka ea yatna codyate sanniyoga nma . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {28/49} cakra kartavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {29/49} ru ca . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {30/49} kim ca . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {31/49} yat ca anyat prpnoti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {32/49} kim ca anyat prpnoti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {33/49} adbhva . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {34/49} sa tarhi cakra kartavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {35/49} na kartavya . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {36/49} yogavibhga kariyate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {37/49} a . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {38/49} a uttarasya jhasya at bhavati . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {39/49} tata ru . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {40/49} ru ca bhavati a iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {41/49} evam api paryya prasajyeta . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {42/49} evam tarhi acabdasya ruam vakymi . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {43/49} tat acabdagrahaam kartavyam . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {44/49} na kartavyam . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {45/49} praktam anuvartate . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {46/49} kva praktam . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {47/49} at abhyastt iti . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {48/49} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_7,1.3) KA_III,241.23-242.26 Ro_V,13.4-15.5 {49/49} a iti e pacam at iti prathamy ah prakalpayiyati tasmt iti uttarasya iti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {1/42} ## . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {2/42} rui digua prpnoti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {3/42} adran asya ketava iti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {4/42} tasya pratiedha vaktavya . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {5/42} parasmin iti kiti ca iti pratiedha bhaviyati . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {6/42} evam api adram asya ketava iti atra prpnoti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {7/42} evam tarhi prvnta kariyate . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {8/42} ## prvnte a gua vidheya : erate . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {9/42} stram ca bhidyate . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {10/42} yathnysam eva astu . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {11/42} nanu ca uktam rui diguapratiedha iti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {12/42} prvnte api ea doa . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {13/42} katham . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {14/42} ayam digua pratiedhaviaye rabhyate sa yath eva kiti ca iti etam pratiedham bdhate evam anupadhy api prasajyeta . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {15/42} tasmt ubhbhym de akpratyayntaram vaktavyam pitaram ca deyam mtaram ca deyam iti evam artham . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {16/42} ## jhdet lei bhavati vipratiedhena . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {17/42} jhdeasya avaka . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {18/42} lunate lunatm alunata . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {19/42} a avaka . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {20/42} patti didyut . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {21/42} udadhim cyvayti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {22/42} iha ubhayam prpnoti . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {23/42} api na va vijaniyam patibhi saha ayntai . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {24/42} lei bhavati vipratiedhena . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {25/42} sa tarhi prvavipratiedha vaktavya . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {26/42} ## . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {27/42} na v vaktavya . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {28/42} kim kraam . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {29/42} nityatvt a . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {30/42} nita gama . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {31/42} sa katham nitya . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {32/42} yadi anakrntagrahaam jhakravieaam . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {33/42} atha hi pratyayavieaam jhdea api nitya . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {34/42} ## . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {35/42} antaraga khalu api gama . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {36/42} katham antaraga . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {37/42} yadi prk ldet dhtvadhikra . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {38/42} atha hi ldee dhtvadhikra anuvartate ubhayam samnrayam . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {39/42} yadi eva anakrntagrahaam pratyayavieaam atha api ldee dhtvadhikra anuvartate ubhayath api prvavipratiedhena na artha . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {40/42} katham . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {41/42} bahulam chandasi iti evam atra apa luk na bhaviyati . (P_7,1.6) KA_III,243.2-244.2 Ro_V,15.7-17.6 {42/42} tatra anata iti pratiedha bhaviyati . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {1/15} idam bahulam chandasi iti dvi kriyate . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {2/15} ekam akyam akartum . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {3/15} katham . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {4/15} yadi tvat prvam kriyate param na kariyate . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {5/15} ata bhisa ais iti atra bahulam chandasi iti etat anuvartiyate . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {6/15} atha param kriyate prvam na kariyate . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {7/15} bahulam chandasi iti atra ru api anuvartiyate . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {8/15} apara ha : ubhe bahulagrahae ekam chandograhaam akyam akartum . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {9/15} katham . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {10/15} idam asti . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {11/15} vette vibh . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {12/15} tata chandasi . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {13/15} chandasi ca vibh . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {14/15} tata ata bhisa ais bhavati . (P_7,1.7-10) KA_III,244.7-12 Ro_V,17.11-17 {15/15} chandasi vibh iti . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {1/9} iha vkai plakai iti paratvt ettvam prpnoti . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {2/9} aisbhva idnm kva bhaviyati . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {3/9} ## . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {4/9} kte ettve bhtaprvamakrntam iti ais bhaviyati . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {5/9} ## . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {6/9} evam sati nitya aisbhva kte api ettve prpnoti akte api prpnoti . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {7/9} nityatvt aistve kte vihatanimittatvt ettvam na bhaviyati . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {8/9} ## . (P_7,1.9) KA_III,244.14-21 Ro_V,18.2-9 {9/9} kte ettve bhautaprvyt ais tu nitya tath sati . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {1/7} imau dvau pratiedhau ucyete . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {2/7} ubhau akyau avaktum . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {3/7} katham . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {4/7} evam vakymi . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {5/7} idamadaso kt iti . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {6/7} tanniyamrtham bhaviyati . (P_7,1.11) KA_III,245.2-3 Ro_V,18.11-13 {7/7} idamadaso kt eva na anyata iti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {1/38} kimartham indea ucyate na ndea eva ucyeta . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {2/38} k rpasiddhi : vkea plakea . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {3/38} ettve yogavibhga kariyate . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {4/38} katham . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {5/38} idam asti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {6/38} bahuvacane jhali et osi ca . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {7/38} tata i ca . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {8/38} i ca parata ata ettvam bhavati . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {9/38} vkea plakea . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {10/38} tata pa sambuddhau ca . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {11/38} pa i ca osi ca iti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {12/38} na evam akyam . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {13/38} iha hi anena iti idrpalopa prasajyeta . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {14/38} jhali lopa kariyate . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {15/38} na akya jhali lopa kartum . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {16/38} iha hi doa syt . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {17/38} ay vi iti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {18/38} evam tarhi anloppavda vijsyate . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {19/38} katham . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {20/38} evam vakymi . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {21/38} an ne ca api ca iti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {22/38} tat nakragrahaam kartavyam . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {23/38} na kartavyam . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {24/38} kriyate nyse eva . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {25/38} lupanirdia nakra . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {26/38} yadi evam na upadhy iti drghatvam prpnoti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {27/38} sautra nirdea . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {28/38} atha v napusakanirdea kariyate . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {29/38} atha kimartham t ucyate na at eva ucyeta . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {30/38} k rpasiddhi vkt : plakt . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {31/38} savaradrghatvena siddham . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {32/38} na sidhyati . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {33/38} ata gue pararpam iti pararpatvam prpnoti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {34/38} akroccraasmarthyt na bhaviyati . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {35/38} yadi prpnuvan vidhi uccraasmarthyt bdhyate savaradrghatvam api na prpnoti . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {36/38} na ea doa . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {37/38} yam vidhim prati upadea anarthaka sa vidhi bdhyate yasya tu vidhe nimittam eva na asau bdhyate . (P_7,1.12) KA_III,245.5-20 Ro_V,18.15-20.3 {38/38} pararpam prati akroccraam anarthakam savaradrghatvasya puna nimittam eva . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {1/9} kim idam caturthyekavacanasya grahaam hosvit saptamyekavacanasya grahaam . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {2/9} kuta sandeha . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {3/9} samna nirdea . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {4/9} caturthyekavacanasya grahaam . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {5/9} katham jyate . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {6/9} lakaapratipadoktayo pratipadoktasya eva iti . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {7/9} iha api tarhi caturthyekavacanasya grahaam syt . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {8/9} e m nadymnbhya . (P_7,1.13) KA_III,245.22-246.4 Ro_V,20.5-10 {9/9} evam tarhi vykhynata vieapratipatti na hi sandeht alakaam iti iha caturthyekavacanays agrahaam vykhysyma tatra saptamyekavacanasya iti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {1/29} ## aa ekdit smydnm upasakhynam kartavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {2/29} atha u atra asmai . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {3/29} atha u atra asmt . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {4/29} atha u atra asmin iti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {5/29} ekdee kte ata iti smydaya na prpnuvanti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {6/29} kim puna kraam ekdea tvat bhavati na puna smydaya . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {7/29} na paratvt smydibhi bhavitavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {8/29} na bhavitavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {9/29} kim kraam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {10/29} nityatvt ekdea . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {11/29} nitya ekdea . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {12/29} kteu api smydiu prpnoti akteu api . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {13/29} nityatvt ekdee kte ata iti smydaya na prpnuvanti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {14/29} kim ucyate aa iti na iha api kartavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {15/29} atra asmai . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {16/29} atra asmt . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {17/29} atra asmin iti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {18/29} ekdee kte ata iti smydaya na prpnuvanti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {19/29} nuprvy siddham etat . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {20/29} na atra akteu smydiu haldi vibhakti asti haldau cet rpalopa na ca aktae idrpalope ekdea prpnoti . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {21/29} tat nupry siddham . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {22/29} tat tarhi upasakhynam kartavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {23/29} ## . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {24/29} na v kartavyam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {25/29} kim kraam . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {26/29} bahiragalakaatvt . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {27/29} bahiragalakaa ekdea . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {28/29} antarag smydaya . (P_7,1.14) KA_III,246.6-19 Ro_V,21.2-15 {29/29} asiddham bahiragam antarage . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {1/9} kimartham bhva ibhva ca ucyate na ibhva eva ucyeta . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {2/9} k rpasiddhi : te ye ke . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {3/9} dguena siddham . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {4/9} na evam akyam . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {5/9} iha hi trapu jatun drgharavaam na syt . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {6/9} evam tarhi bhava eva ucyatm . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {7/9} na evam akyam . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {8/9} iha hi kuni vanni iti hrasvasya ravaam na syt . (P_7,1.17, 20) KA_III,246.23-247.3 Ro_V,21.18-21 {9/9} tasmt bhva ibhva ca vaktavya . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {1/21} kimartha akra . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {2/21} smnyagrahartha . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {3/21} au , iti ucyamne prathamdvivacanasya eva syt . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {4/21} atha api au iti ucyate evam api dvitydvivacanasya eva syt . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {5/21} asti prayojanam etat . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {6/21} kim tarhi iti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {7/21} itkryam tu prpnoti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {8/21} khave mle . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {9/21} y pa iti y prpnoti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {10/21} na ea doa . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {11/21} na evam vijyate akra it asya sa ayam it iti iti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {12/21} katham tarhi . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {13/21} a eva it it iti iti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {14/21} evam sati varagrahaam idam bhavati varagrahaeu ca etat bhavati yasmin vidhi taddau algrahae iti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {15/21} na doa bhavati . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {16/21} atha v varagrahaam idam bhavati na ca etat varagrahaeu bhavati : ananubandhakagrahae na snubandhakasya iti . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {17/21} atha v prvastranirdea ayam prvastreu ca ye anubandh na tai iha itkryi kriyante . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {18/21} aukra ayam vidhau it ghta it ca asmkam na asti ka ayam prakra . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {19/21} smnyrtha tasya ca sajane asmin itkryam te ym prasaktam sa doa . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {20/21} ittve vidyt varanirdeamtram vare yat syt tat ca vidyt taddau . (P_7,1.18) KA_III,247.5-16 Ro_V,22.2-23.6 {21/21} vara ca ayam tena ittve api adoa nirdea ayam prvastrea v syt . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {1/34} ##. auaghau iti vaktavyam . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {2/34} kim idam aghau iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {3/34} anuttarapade iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {4/34} kim prayojanam . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {5/34} iha m bht . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {6/34} aaputra aabhrya iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {7/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {8/34} astu atra autvam luk bhaviyati . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {9/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {10/34} iha api tarhi prpnoti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {11/34} aau tihanti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {12/34} aau paya iti .#< apavda># . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {13/34} apavdatvt atra autvam lukam bdhiyate . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {14/34} iha api tarhi bdheta . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {15/34} aaputra aabhrya . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {16/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {17/34} yasya luka viaye autvam tasya apavda . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {18/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {19/34} atha v anantarasya luka bdhakam bhaviyati . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {20/34} kuta etat . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {21/34} anantarasya vidhi v bhavati pratiedha v iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {22/34} atha iha kasmt na bhavati autvam . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {23/34} aa tihanti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {24/34} aa paya iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {25/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {26/34} yatra eva tvam tatra eva autvena bhavitavyam . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {27/34} kuta etat . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {28/34} ## . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {29/34} tath hi asya tvabhtasya grahaam kriyate . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {30/34} abhya iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {31/34} nanu ca nityam tvam . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {32/34} etat eva jpayati crya vibhtvam iti yat ayam tvabhtasya grahaam karoti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {33/34} abhya iti . (P_7,1.21) KA_III,247.18-248.18 Ro_V,23.8-25.13 {34/34} itarath hi aana iti eva bryt (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {1/37} ## svamo luk tyaddibhya ca iti vaktavyam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {2/37} iha api yath syt . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {3/37} tat brhmaakulam iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {4/37} ## . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {5/37} atve kte luk na prpnoti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {6/37} idam iha sampradhryam : atvam kriyatm luk iti kim atra kartavyam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {7/37} paratvt atvam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {8/37} nitya luk . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {9/37} kte api atve prpnoti akte api . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {10/37} anitya luk na hi kte atve prpnoti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {11/37} ata am iti ambhvena bhavitavyam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {12/37} tasmt tyaddibhya ca iti vaktavyam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {13/37} idam vicryate : ilugnumvidhiu napusakagrahaam abdagrahaam v syt arthagrahaam v iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {14/37} ka ca atra viea . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {15/37} ## . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {16/37} ilugnumvidhiu napusakagrahaam abdagrahaam cet anyapadrthe pratiedha vaktavya . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {17/37} bahutrapu bahutrap bahutrapava iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {18/37} astu tarhi arthagrahaam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {19/37} yadi arthagrahaam priyasakthn brhmaena iti ana na prpnoti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {20/37} astu tarhi abdagrahaam eva . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {21/37} nanu ca uktam ilugnumbidhiu napusakagrahaam cet anyapadrthe pratiedha iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {22/37} ## . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {23/37} siddham etat . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {24/37} katham . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {25/37} praktasya artha vieyate . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {26/37} kim ca praktam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {27/37} agam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {28/37} agasya ilugnuma bhavanti napusake vartamnasya . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {29/37} katham priyasakthn brhmaena . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {30/37} ## . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {31/37} asthydiu napusakagrahaam abdagrahaam draavyam . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {32/37} yuktam puna idam vicrayitum . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {33/37} nanu anena asandigdhena arthagrahaena bhavitavyam na hi napusakam nma abda asti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {34/37} kim tarhi ucyate asthydiu abdagrahaam iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {35/37} atra api arthagrahaam eva . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {36/37} atra etvn sandeha kva praktasya artha vieyate kva ghyamasya iti . (P_7,1.23) KA_III,248.20-249.18 Ro_V,26.2-28.6 {37/37} ilugnumvidhiu praktasya artha vieyate asthydiu ghyamasya . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {1/16} ## . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {2/16} adbhve prvasavarasya pratiedha vaktavya . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {3/16} katarat tihati , katarat paya . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {4/16} ## . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {5/16} siddham etat . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {6/16} katham . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {7/16} anunsikopadha acabda kariyate . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {8/16} ## . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {9/16} atha v dugatardnm iti vakyati . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {10/16} ## . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {11/16} atha v id acchabda kariyate . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {12/16} sa tarhi akra kartavya . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {13/16} na kartavya . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {14/16} kriyate nyse eva . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {15/16} dviakraka nirdea . (P_7,1.25) KA_III,249.20-250.5 Ro_V,28.8-29.5 {16/16} adatardibhya iti (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {1/13} ## . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {2/13} itart chandasi pratiedha ekatart sarvatra iti vaktavyam . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {3/13} ekataram tihati , ekataram paya . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {4/13} ##. napusakdeebhya yumadasmado vibhaktyde bhavanti vipratiedhena . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {5/13} napusakdenm avaka . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {6/13} trapu , trapu , trapi . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {7/13} yumadasmado vibhaktydenm avaka . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {8/13} tvam brhmaa , aham brhmaa , yuvm brhmaau , vm brhmaau , yym brhma vayam brhma . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {9/13} iha ubhayam prpnoti . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {10/13} tvam brhmaakulam , aham brhmaakulam , yuvm brhmaakule , vm brhmaakule , yyam brhmaakulni , vayam brhmaakulni . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {11/13} yumadasmado vibhaktyde bhavanti vipratiedhena . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {12/13} atha idnm yumadasmado vibhaktydeeu kteu punaprasagt ilugnumvidhaya kasmt na bhavanti . (P_7,1.26) KA_III,250.7-250.18 Ro_V,29.7-30.8 {13/13} sakdgatau vipratiedhena yat bdhitam tat bdhitam eva iti (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {1/32} kimartha akra . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {2/32} sarvdertha . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {3/32} it sarvasya iti sarvdea yath syt . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {4/32} na etat asti prayojanam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {5/32} akriyame api akre ala antyasya vidhaya bhavanti iti antyasya akre kte traym akrm ata gue pararpatve siddham rpam syt : tava svam , mama svam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {6/32} yadi etat labhyeta ktam syt . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {7/32} tat tu na labhyam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {8/32} kim kraam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {9/32} atra hi tasmt iti uttarasya de parasya iti akrasya prasajyeta . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {10/32} ata uttaram pahati . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {11/32} ## . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {12/32} asa dee itkaraam anarthakam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {13/32} kim kraam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {14/32} akrasya akravacannarthakyt . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {15/32} akrasya akravacane prayojanam na asti iti ktv antarea akram sarvdea bhaviyati . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {16/32} ## . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {17/32} arthavattvakrasya akravacanam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {18/32} ka artha . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {19/32} dee loprtham . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {20/32} ya sa ee lopa dee sa vijyate . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {21/32} nanu ca dea y vibhakti iti evam etat vijyate . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {22/32} dea e vibhakti . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {23/32} katham . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {24/32} ## . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {25/32} ## . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {26/32} tasmt akra kartavya . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {27/32} na kartavya . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {28/32} kriyate nyse eva . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {29/32} katham . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {30/32} pralianirdea ayam . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {31/32} a , a , a , iti . (P_7,1.27) KA_III,250.20-251.17 Ro_V,30.10-31.14 {32/32} sa anekl it sarvasya iti sarvasya bhaviyati (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {1/20} prathamayo iti ucyate kayo idam prathamayo grahaam kim vibhaktyo hosvit pratyayayo . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {2/20} vibhaktyo iti ha . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {3/20} katham jyate . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {4/20} anyatra api hi prathamayo grahae vibhaktyo grahaam vijyate na pratyayayo . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {5/20} kva anyatra . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {6/20} prathamayo prvasavara iti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {7/20} asti kraam yena tatra vibhaktyo grahaam vijyate . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {8/20} kim kraam . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {9/20} aci iti tatra vartate na ca ajd prathamau sta . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {10/20} nanu ca evam vijyate ajd yau prathamau ajdnm v yau prathamau iti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {11/20} yat tarhi tasmt asa na pusi iti anukrntam prvasavaram pratinirdiati tajjpayati crya vibhaktyo grahaam iti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {12/20} iha api cryapravtti jpayati vibhaktyo grahaam iti yat ayam asa na iti pratiedham sti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {13/20} na ea pratiedha . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {14/20} natvam etat vidhyate . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {15/20} siddham atra natvam tasmt asa na pusi iti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {16/20} yatra tena na sidhyati tadartham . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {17/20} kva ca tena na sidhyati . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {18/20} striym napusake ca . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {19/20} yumn brhma paya , asmn brhma paya , yumn brhmaakulni paya , asmn brhmaakulni paya iti . (P_7,1.28) KA_III,251.19-252.6 Ro_V,32.2-33.8 {20/20} yat tarhi yumadasmado andee dvityym ca iti ha tat jpayati crya vibhaktyo grahaam iti (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {1/14} kim ayam bhyamabda hosvit abhyamabda . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {2/14} kuta sandeha . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {3/14} samna nirdea . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {4/14} kim ca ata . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {5/14} yadi tvat bhyamabda ee lopa ca antyasya etvam prpnoti . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {6/14} atha abhyamabda ee lopa ca ilopa udttnivttisvara prpnoti . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {7/14} yath icchasi tath astu . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {8/14} astu tvat abhyamabda ee lopa ca antyasya . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {9/14} nanu ca uktam ettvam prpnoti iti . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {10/14} na ea doa . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {11/14} agavtte puna vttau avidhi nihitasya iti na bhaviyati . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {12/14} atha v puna astu abhamabda ee lopa ca ilopa . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {13/14} nanu ca uktam udttanivttisvara prpnoti iti . (P_7,1.30) KA_III,252.8-14 Ro_V,33.10-34.6 {14/14} na ea doa uktam etat dau siddham iti (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {1/50} kimartham ma sasakrasya grahaam kriyate na ma kam iti eva ucyeta . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {2/50} kena idnm sasakrasya bhaviyati . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {3/50} ma su ayam bhakta mgrahaena grhiyate . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {4/50} ata uttaram pahati . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {5/50} ## . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {6/50} smgrahaam kriyate . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {7/50} nirdiyamnasya de bhavanti iti evam sasakrasya na prpnoti . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {8/50} iyate ca syt iti tat ca antarea yatnam na sidhyati iti sma kam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {9/50} evamartham idam ucyate . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {10/50} ## . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {11/50} na v etat prayojanam asti . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {12/50} kim kraam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {13/50} dviparyantnm akravacant . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {14/50} dviparyantnm hi tyaddnam atvam ucyate tena mi sakra na bhaviyati . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {15/50} ## . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {16/50} supratiedha tu vaktavya . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {17/50} kim kraam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {18/50} dee lopavijnt . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {19/50} ya sa ee lopa dee sa vijyate . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {20/50} ## . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {21/50} na v supratiedha vaktavya . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {22/50} kim kraam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {23/50} ilopavacant . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {24/50} dee ya sa ee lopa ilopa sa vaktavya . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {25/50} kim prayojanam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {26/50} ppratiedhrtham . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {27/50} p m bht iti . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {28/50} sa tarhi ilopa vaktavya . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {29/50} ## . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {30/50} na v vaktavyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {31/50} kim kraam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {32/50} ligbhvt . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {33/50} alige yumadasmad . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {34/50} kim vaktavyam etat . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {35/50} na hi . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {36/50} katham anucyamnam gasyate . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {37/50} na hi asti viea yumadasmado striym pusi napusake v . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {38/50} asti kraam yena etat evam bhavati . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {39/50} kim kraam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {40/50} ya asau vieavc abda tadasnnidhyt . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {41/50} aga hi bhavn tam uccrayatu gasyate sa viea . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {42/50} nanu ca na etena evam bhavitavyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {43/50} na hi abdanimittakena nma arthena bhavitavyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {44/50} kim tarhi artha nimittakena nma abdena bhavitavyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {45/50} tat etat evam dyatm : artharpam eva etat evajtyakam yena atra viea na gamyate iti . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {46/50} avayam ca etat evam vijeyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {47/50} ya hi manyate ya asau vieavc abda tadasnnidhyt atra viea na gamyate iti iha api tasya viea na gamyate : dat samit iti . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {48/50} ## tasmt supratiedha vaktavya sasakragrahaam v kartavyam . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {49/50} atha kriyame api sasakragrahae kasmt eva atra su na bhavati . (P_7,1.33) KA_III,252.16-253.21 Ro_V,34.8-38.4 {50/50} sasakragrahaasmarthyt bhvina sua dea vijyate (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {1/11} iha papau, tasthau iti tri kryi yugapat prpnuvanti : dvirvacanam ekdea autvam iti . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {2/11} tat yadi sarvata autvam labhyeta ktam syt . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {3/11} atha api dvirvacanam labhyeta evam api ktam syt . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {4/11} tat tu na labhyam . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {5/11} kim kraam . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {6/11} atra hi paratvt ekdea dvirvacanam bdhate . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {7/11} paratvt autvam . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {8/11} nitya ekdea autvam bdheta . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {9/11} kam puna bhavn autvasya avakam matv ha nitya ekdea iti . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {10/11} anavakam autvam ekdeam bdhiyate . (P_7,1.34) KA_III,253.23-254.4 Ro_V,39.2-8 {11/11} autve kte dvirvacanam ekdea iti yadi api paratvt ekdea sthnivadbhvt dvirvacanam bhaviyati (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {1/14} ## . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {2/14} vide vaso kittvam vaktavyam . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {3/14} kim prayojanam . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {4/14} vasugrahaeu lideasya api grahaam yath syt . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {5/14} kim ca kraam na syt . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {6/14} ananubandhakagrahae hi snubandhakasya grahaam na iti evam lideasya na prpnoti . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {7/14} snubandhaka hi sa kriyate . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {8/14} kim puna kraam sa snubandhaka kriyate . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {9/14} ayam krntnm lii gua pratiedhaviaya rabhyate sa puna kitkarat bdhyate . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {10/14} tistrvn , nipuprvn iti . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {11/14} sa tarhi asya evamartha anubandha kartavya . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {12/14} na kartavya . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {13/14} kriyate nyse eva . (P_7,1.36) KA_III,254.6-13 Ro_V,40.2-41.1 {14/14} dvisakraka nirdea : vide aturvasussamse anaprve ktva lyap . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {1/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {2/81} lyabdee upadeivadbhva vaktavya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {3/81} upadevasthym lyap bhavati iti vaktavyam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {4/81} kim prayojanam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {5/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {6/81} akteu deeu lyap yath syt . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {7/81} ke puna de upadeivadvacanam prayojayanti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {8/81} hitvadattvttvetvettvadrghatvaita . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {9/81} hitvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {10/81} hitv , pradhya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {11/81} hitvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {12/81} dattvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {13/81} dattv , pradya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {14/81} dattvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {15/81} ttvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {16/81} khtv , prakhanya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {17/81} ttvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {18/81} itvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {19/81} sthitv , prasthya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {20/81} itvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {21/81} ttvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {22/81} ptv , prapya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {23/81} ttvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {24/81} drghatvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {25/81} ntv , praamya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {26/81} drghatvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {27/81} atvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {28/81} pv , pcchya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {29/81} atvam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {30/81} h . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {31/81} dytv , pradvya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {32/81} h . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {33/81} i . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {34/81} devitv , pradvya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {35/81} kim puna kraam de tvat bhavanti na puna lyap . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {36/81} na paratvt lyap bhavitavyam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {37/81} santi ca eva atra ke cit pare de api ca ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {38/81} bahiraga lyap . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {39/81} antarag de . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {40/81} asiddham bahiragam antarage . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {41/81} sa tarhi upadeivadbhva vaktavya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {42/81} na vaktavya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {43/81} cryapravtti jpayati antaragn api vidhn bahiraga lyap bdhate iti yat ayam ada jagdhi lyapti kiti iti ti kiti iti eva siddhe lyabgrahaam karoti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {44/81} ## sntvklakdiu ca pratiedha vaktavya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {45/81} sntvklaka , ptvsthiraka , bhuktvsuhitaka iti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {46/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {47/81} tadantanirdet siddham etat . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {48/81} katham . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {49/81} ktvntasya lyap bhavitavyam na ca etat ktvntam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {50/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {51/81} atha v avayam atra samsrtham niptanam kartavyam tena eva yatnena lyap api na bhaviyati . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {52/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {53/81} atha v anaa parasya lyap bhavitavyam na ca atra anaam payma . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {54/81} nanu ca dhtu eva ana . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {55/81} na dhto parasya bhavitavyam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {56/81} kim kraam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {57/81} naivayuktam anyasaddhikarae tath hi arthagati . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {58/81} nayuktam iva yuktam v anyasmin tatsade kryam vijsyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {59/81} kuta etat . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {60/81} tath hi artha gamyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {61/81} tat yath . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {62/81} abrhmaam naya iti ukte grhmaasadam puruam nayati na asau loam nya kt bhavati . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {63/81} evam iha api ana iti napratiedht anyasmt anaau nasadt kryam vijsyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {64/81} kim ca anyat ana nasadam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {65/81} padam iti ha . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {66/81} atha v pratyayagrahae yasmt sa tadde grahaam bhavati iti evam dhtu api ktvgrahaena grhiyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {67/81} nanu ca iyam api paribh asti : kdgrahae gatikrakaprvasya api grahaam bhavati iti s api iha upatihate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {68/81} tatra ka doa . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {69/81} iha na syt : praktya prahtya . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {70/81} kva tarhi syt . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {71/81} paramaktv , uttamaktv . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {72/81} na vai atra iyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {73/81} aniam ca prpnoti iam ca na sidhyati . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {74/81} gatikrakaprvasya eva iyate . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {75/81} kuta na khalu etat dvayo paribhayo svakayo samavasthitayo pratyayagrahae yasmt sa tadde grahaam bhavati kdgrahae gatikrakaprvasya iti ca iyam iha paribh bhavati pratyayagrahae yasmt sa tadde grahaam bhavati iti iyam na bhavati kdgrahae gatikrakaprvasya api iti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {76/81} cryapravtti jpayati iyam iha paribh bhavati pratyayagrahae iti iyam na bhavati kdgrahae iti yat ayam ana iti pratiedham sti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {77/81} katham ktv jpakam . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {78/81} ayam hi na na gati na ca krakam tatra ka prasaga yat naprvasya syt . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {79/81} payati tu crya iyam iha paribh bhavati pratyayagrahae iti iyam na bhavati kdgrahae iti tata ana iti pratiedham sti . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {80/81} ## . (P_7,1.37) KA_III,254.15-256.11 Ro_V,41-47 {81/81} ## (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {1/36} supm ca supa bhavanti iti vaktavyam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {2/36} yukt mt st bhuri dakiy dakiym iti prpte . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {3/36} tim ca tia bhavanti iti vaktavyam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {4/36} calam ye , avaypya takati takanti iti prpte . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {5/36} luki kim udharaam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {6/36} rdre carman , lohite carman . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {7/36} na etat asti . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {8/36} prvasavarena api etat siddham . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {9/36} idam tarhi . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {10/36} yat sthavyasa vasan uta sapta skam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {11/36} nanu ca etat api prvasavarena eva siddham . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {12/36} na sidhyati . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {13/36} yadi atra prvasavara syt tyaddyatvam prasajyeta . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {14/36} idam ca api udharaam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {15/36} rdre carman , lohite carman . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {16/36} nanu ca uktam prvasavarena api etat siddham iti . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {17/36} na sidhyati . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {18/36} yadi atra prvasavara syt ntaryata dakra prasajyeta . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {19/36} astu . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {20/36} sayogntalopena siddham . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {21/36} ## . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {22/36} iyiyjkrm upasakhynam kartavyam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {23/36} drviy parijman . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {24/36} iy . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {25/36} iyc . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {26/36} suketriy , sugtuy . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {27/36} iyc . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {28/36} kra . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {29/36} dtim na ukam saras aynam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {30/36} ayjayrm ca upasakhynam kartavyam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {31/36} , pra bhav . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {32/36} ayc . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {33/36} svapnay sacase janam . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {34/36} ayc . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {35/36} ayr . (P_7,1.39) KA_III,256.13-257.2 Ro_V,47-49 {36/36} sa na sindhum iva nvay (P_7,1.40) KA_III,257.4-18 Ro_V,49.4-50.3 {1/2} kimartha akra . (P_7,1.40) KA_III,257.4-18 Ro_V,49.4-50.3 {2/2} it sarvasya iti (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {1/27} iha : ye prvsa , ye uparsa : t jase asuk iti asuki kte jasa grahaena grahat bhva prpnoti . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {2/27} evam tarhi jasi prvnta kariyate . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {3/27} yadi prvnta kriyate k rpasiddhi : brhmasa pitara somysa . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {4/27} savaradghatvena siddham . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {5/27} na sidhyati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {6/27} ata gue iti pararpatvam prpnoti . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {7/27} akroccraasmarthyt na bhaviyati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {8/27} yadi tarhi prpnuvan vidhi uccraasmarthyt bdhyate savaradrghatvam api na prpnoti . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {9/27} na ea doa . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {10/27} yam vidhim prati upadea anarthaka sa vidhi bdhyate yasya tu vidhe nimittam na asau bdhyate . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {11/27} pararpam ca prati akroccraam anarthakam savaradrghatvasya puna nimittam eva . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {12/27} atha v asu kariyate . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {13/27} evam api ye prvsa ye uparsa iti asui kte jasa grahaena grahat bhva prpnoti . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {14/27} na ea doa . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {15/27} nirdiyamnasya de bhavanti iti evam asya na bhaviyati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {16/27} ya tarhi nirdiyate tasya kasmt na bhavati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {17/27} asu vyavahitatvt . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {18/27} sidhyati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {19/27} stram tarhi bhidyate . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {20/27} yathnysam eva astu . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {21/27} nanu ca uktam ye prvsa ye uparsa asuki kte jasa grahaena grahat bhva prpnoti iti . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {22/27} na ea doa . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {23/27} idam iha sampradhryam . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {24/27} bhva kriyatm asuk iti kim atra kartavyam . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {25/27} paratvt asuk . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {26/27} atha idnm asuki kte puna prasagavijnt bhva kasmt na bhavati . (P_7,1.50) KA_III,257.20-258.11 Ro_V,50.5-51.2 {27/27} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {1/10} ## . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {2/10} avavayo maithunecchym iti vaktavyam . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {3/10} avasyati vaav , vasyati gau . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {4/10} maithunecchym iti kimartham . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {5/10} avyati , vyati . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {6/10} ## . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {7/10} krlavaayo llasym iti vaktavyam . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {8/10} krasyati mavaka , lavaasyati ura iti . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {9/10} apara ha : sarvaprtipadikebhya llasym iti vaktavyam dadhyasyati madhvasyati iti evamartham . (P_7,1.51) KA_III,258.13-20 Ro_V,51.4-12 {10/10} apara ha: suk vaktavya : dadhisyati madusyati iti evamartham (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {1/68} ime bahava mabd : kspratyayt m amantre lii . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {2/68} asosm . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {3/68} kimettiavyayaght mu adravyaprakare . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {4/68} e m nadymnbhya iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {5/68} kasya idam grahaam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {6/68} ahbahuvacanasya grahaam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {7/68} atha asya kasmt na bhavati kspratyayt m amantre lii iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {8/68} ananubandhakagrahae hi na snubandhakasya iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {9/68} sa tarhi asya evamartha anubandha kartavya iha asya grahaam m bht iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {10/68} nanu ca avayam makrasya itsajparitrrtha anubandha kartavya . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {11/68} na artha itsajparitrrthena . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {12/68} itkrybhvt atra itsaj na bhaviyati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {13/68} idam asti itkryam mit aca antyt para iti acm antyt para yath syt . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {14/68} pratyayntt ayam vidhyate tatra na asti viea mit aca antyt para iti v paratve pratyaya para iti v . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {15/68} ya tarhi na pratyayntt ijdea ca gurumata anccha iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {16/68} atra api skso mvacanam jpakam na ayam acm antyt para bhavati iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {17/68} katham ktv jpakam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {18/68} na hi asti viea mi acm antyt pare sati asati v . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {19/68} ayam asti viea . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {20/68} asati mi dvirvacanena bhavitavyam sati na bhavitavyam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {21/68} sati api bhavitavyam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {22/68} katham . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {23/68} ma tanmadhyapatitatvt dhtugrahaena grahat . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {24/68} tat etat ksso mvacanam jpakam eva na ayam acm antyt para bhavati iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {25/68} atha api katham cit kryam syt evam api na doa . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {26/68} kriyate nyse eva . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {27/68} ma amantre iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {28/68} yadi evam m antre iti prpnoti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {29/68} akandhunyyena nirdea . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {30/68} atha v astu asya grahaam ka doa . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {31/68} iha kraycakra , haraycakra , cikrcakra , jihrcakra , hrasvandypa nu iti nu prasajyeta . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {32/68} lopydeayo ktayo na bhaviyati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {33/68} idam iha sampradhryam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {34/68} lopydeau kriyetm nu iti kim atra kartavyam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {35/68} paratvt nu . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {36/68} nityau lopydeau . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {37/68} kte api nui prpnuta akte api . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {38/68} tatra nityatvt lopydeayo ktayo vihatanimittatvt nu na bhaviyati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {39/68} atha asya kasmt na bhavati kimettiavyayaght mu adravyaprakare iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {40/68} ananubandhakagrahae hi na snubandhakasya iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {41/68} sa tarhi evamartha anubandha kartavya . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {42/68} nanu ca avayam ugitkryrtha anubandha kartavya . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {43/68} na artha ugitkryrthena anubandhena . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {44/68} ligavibhaktiprakarae sarvam ugitkryam na ca ma ligavibhakt sta . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {45/68} avyayam ea . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {46/68} makrasya tarhi itsajparitrrtha anubandha kartavya . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {47/68} itkrybhvt atra itsaj na bhaviyati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {48/68} idam asti itkryam mit aca antyt para iti acm antyt para yath syt . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {49/68} na etat asti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {50/68} ghntt ayam vidhyate tatra na asti viea mit aca antyt para iti v paratve pratyaya para iti v paratve . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {51/68} atha api katham cit itkryam syt evam api na doa . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {52/68} kriyate nyse eva . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {53/68} atha v astu asya grahaam ka doa . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {54/68} iha pacatitarm , jalpatitarm , hrasvanadypa nu iti nu prasajyeta . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {55/68} lope kte na bhaviyati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {56/68} idam iha sampradhryam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {57/68} lopa kriyatm nu iti kim atra kartavyam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {58/68} paratvt nu . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {59/68} evam tarhi hrasvanadypa nu iti atra yasya iti lopa anuvartiyate . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {60/68} atha asya kasmt na bhavati e m nadymnbhya iti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {61/68} kim ca syt . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {62/68} kumrym , kiorym , khavym , mlym , tasym , yasym iti hrasvanadypa nu iti nu prasajyeta . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {63/68} ysya atra bdhak bhaviyanti . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {64/68} idam iha sampradhryam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {65/68} ysya kriyantm nu iti kim atra kartavyam . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {66/68} paratvt ysya . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {67/68} atha idnm ysysu kteu punaprasagt nu kasmt na bhavati . (P_7,1.52-54) KA_III,258.24-260.11 Ro_V,51.16-54.14 {68/68} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_7,1.56) KA_III,260.13-16 Ro_V,55.2-5 {1/4} ayam yoga akya avaktum . (P_7,1.56) KA_III,260.13-16 Ro_V,55.2-5 {2/4} katham rm udra dharua raym , api tatra stagrmanm . (P_7,1.56) KA_III,260.13-16 Ro_V,55.2-5 {3/4} iha tvat rm udra dharua raym vibh mi nadsaj s chandasi vyavasthitavibh bhaviyati . (P_7,1.56) KA_III,260.13-16 Ro_V,55.2-5 {4/4} api tatra stagrmanm iti st ca grmaya ca stagrmai tatra hrasvanadypa nu iti eva siddham (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {1/23} atha dhto iti kimartham . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {2/23} abhaitst , acchaitst . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {3/23} ## . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {4/23} numvidhau upadeivadbhva vaktavya . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {5/23} upadevasthym num bhavati iti vaktavyam . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {6/23} kim prayojanam . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {7/23} pratyayavidhyartham . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {8/23} upadevasthym numi kte ia pratyayavidhi yath syt . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {9/23} ku , hu iti . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {10/23} ## . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {11/23} akriyame hi upadeivadbhve anakre ya pratyaya prpnoti sa tvat syt tasmin avasthite num . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {12/23} tatra ka doa . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {13/23} ## . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {14/23} tatra ayatheam prasajyeta . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {15/23} anie pratyaye avasthite num . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {16/23} aniasya pratyayasya ravaam prasajyeta . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {17/23} ## dhtugrahaasmarthyt v tadupadee dhtpadee num bhaviyati . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {18/23} nanu ca anyat dhtugrahaasya prayojanam uktam . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {19/23} kim . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {20/23} abhaitst , acchaitst iti . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {21/23} na etat asti prayojanam . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {22/23} prayojanam nma tat vaktavyam yat niyogata syt . (P_7,1.58) KA_III,261.2-17 Ro_V,55.9-56.13 {23/23} yat ca atra ikrea kriyate akrea api tat akyam kartum (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {1/17} ## . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {2/17} e tmpdnm upasakhynam kartavyam . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {3/17} tmpati , tmphati . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {4/17} kimartham idam . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {5/17} na numanuakt eva ete pahyante . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {6/17} ## . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {7/17} lupyate atra nakra aniditm hala upadhy kiti iti . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {8/17} yadi puna ime idita pahyeran . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {9/17} na evam akyam . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {10/17} iha hi lopa na syt . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {11/17} tpita , dpita iti . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {12/17} yadi puna ime mucdiu pahyeran . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {13/17} na doa syt . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {14/17} atha v na evam vijyate idita num dhto iti . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {15/17} katham tarhi . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {16/17} idita num . (P_7,1.59) KA_III,261.19-262.3 Ro_V,57.2-58.6 {17/17} tata dhto iti (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {1/7} imau dvau pratiedhau ucyete . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {2/7} ubhau akyau avaktum . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {3/7} katham . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {4/7} evam vakymi . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {5/7} ii lii radhe num bhavati iti . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {6/7} tanniyamrtham bhaviyati . (P_7,1.62) KA_III,262.5-7 Ro_V,58.8-59.2 {7/7} lii eva idau na anyasmin idau iti (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {1/9} iha kasmt na bhavati : labhyate . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {2/9} astu . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {3/9} aniditm hala upadhy kiti iti lopa bhaviyati . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {4/9} iha tarhi lambhy gau po adupadht iti yati avasthite num . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {5/9} tatra ka doa . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {6/9} lambhy* ea svara prasajyeta . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {7/9} lambhy* iti ca iyate . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {8/9} na ea doa . (P_7,1.65) KA_III,262.9-12 Ro_V,59.4-8 {9/9} uktam etat dhtugrahaasmarthyt upadee numvidhnam iti (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {1/21} atha kevalagrahaam kimartham na na sudurbhym iti eva ucyeta . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {2/21} ## . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {3/21} suduro kevalagrahaam kriyate anyopast m bht iti . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {4/21} prasulambham . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {5/21} na ea asti prayoga . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {6/21} idam tarhi . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {7/21} supralambham . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {8/21} prea vyavahitatvt na bhaviyati . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {9/21} idam tarhi . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {10/21} atisulambham . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {11/21} karmapravacanyasaj atra bdhik bhaviyati su pjym ati atikramae ca iti . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {12/21} yad tarhi na atikramaam na pj . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {13/21} idam ca api udharaam . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {14/21} supralambham . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {15/21} nanu ca uktam prea vyavahitatvt na bhaviyati iti . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {16/21} na ea doa . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {17/21} sudurbhym iti na e pacam . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {18/21} k tarhi . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {19/21} tty . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {20/21} sudurbhym upasasya iti . (P_7,1.68) KA_III,262.14-22 Ro_V,59.10-61.2 {21/21} vyavahita ca api upasa bhavati (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {1/8} ## . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {2/8} ciamulo anupasargasya iti vaktavyam . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {3/8} iha m bht . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {4/8} prlambhi . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {5/8} pralambham pralambham . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {6/8} tat tarhi vaktavyam . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {7/8} na vaktavyam . (P_7,1.69) KA_III,263.2-5 Ro_V,61.4-7 {8/8} iha upasargt iti api praktam na iti api tatra abhisambandhamtram kartavyam : vibh ciamulo upasargt na iti (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {1/10} adhto iti kimartham . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {2/10} ukhsrat , paradhvat . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {3/10} adhto iti akyam avaktum . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {4/10} kasmt na bhavati khsrat , paradhvat iti . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {5/10} ## . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {6/10} ugiti acatigrahat adhto siddham . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {7/10} acatigrahaam niyamrtham bhaviyati . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {8/10} acate eva ugita dhto na anyasya ugita dhto iti . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {9/10} idam tarhi prayojanam adhtubhtaprvasya api yath syt . (P_7,1.70) KA_III,263.7-13 Ro_V,61-62 {10/10} gomantam icchati gomatyati gomatyate apratyaya gomn iti (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {1/79} ## . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {2/79} jhalaca numvidhau ugillakaasya pratiedha vaktavya . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {3/79} gomanti brhmaakulni , reysi , bhysi . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {4/79} nanu ca jhallakaa ugillakaam bdhiyate . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {5/79} katham anyasya ucyamnam anyasya bdhakam syt . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {6/79} asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {7/79} kim ca syt yadi atra ugillakaa api syt . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {8/79} dvayo nakrayo ravaam prasajyeta . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {9/79} na vyajanaparasya ekasya v aneakasya v ravaam prati viea asti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {10/79} nanu ca pratijbheda bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {11/79} rutibhede asti kim pratijbheda kariyati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {12/79} nanu ca rutikta api bheda asti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {13/79} iha tvat reysi , bhysi iti parasya anusvre kte prvasya ravaam prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {14/79} tath kurvanti , kanti iti parasya anusvraparasavarayo ktayo prvasya atvam prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {15/79} atha ekasmin api numi atvam kasmt na bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {16/79} anusvrbhta atvam atikrmati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {17/79} kte tarhi parasavare kasmt na bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {18/79} asiddhe ca parasavara . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {19/79} ## . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {20/79} vipratiedht siddham etat . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {21/79} jhallakaa kriyatm ugillakaa iti jhallakaa bhaviyati vipratiedhena . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {22/79} jhallakaasya avaka . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {23/79} sarpi , dhani . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {24/79} ugillakaasya avaka . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {25/79} gomn , yavamn . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {26/79} iha ubhayam prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {27/79} gomanti brhmaakulni , yavamanti brhmaakulni , reysi , bhysi iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {28/79} jhallakaa bhaviyati vipratiedhena . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {29/79} nanu ca punaprasagavijnt ugillakaa prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {30/79} ## . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {31/79} puna prasaga iti cet amdibhi tulyam etat bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {32/79} tat yath . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {33/79} yumadasmado amdiu kteu punaprasagt alugnuma na bhavanti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {34/79} evam jhallakae kte punaprasagt ugillakaa na bhaviyati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {35/79} yat api ucyate asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt iti sati api sambhave bdhanam bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {36/79} tat yath . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {37/79} dadhi brhmaebhya dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam nivartakam bhavati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {38/79} evam iha api sati api sambhave jhallakaa ugillakaam bdhiyate . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {39/79} atha v astu atra ugillakaa api . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {40/79} nanu ca uktam cvayo nakrayo ravaam prasajyeta iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {41/79} parihtam etat na vyajanaparasya ekasya v anekasya v ravaam prati viea asti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {42/79} nanu ca uktam pratijbheda bhavati iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {43/79} rutibhede asati pratijbheda kim kariyati . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {44/79} nanu ca rutikta api bheda ukta iha tvat reysi , bhysi iti parasya anusvre kte prvasya ravaam prasajyeta kurvanti , kanti iti parasya anusvraparasavarayo ktayo prvasya atvam prpnoti iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {45/79} na ea doa . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {46/79} ayogavhnm avieea upadea codita . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {47/79} tatra iha tvat reysi , bhysi iti parasya anusvre kte tasya jhalgrahaena grahat prvasya anusvra bhaviyati kurvanti , kanti iti parasya anusvraparasavarayo ktayo tasya jhalgrahaena grahat prvasya anusvraparasavarau bhaviyata . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {48/79} na eva v puna atra ugillakaa prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {49/79} kim kraam . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {50/79} midaca antyt para iti ucyate na ca dvayo mito acm antyt paratve sambhava asti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {51/79} katham tarhi imau dvau mitau acm antyt parau sta . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {52/79} bahvanavhi brhmaakulni iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {53/79} vinimittau etau . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {54/79} ## . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {55/79} tatra bahrji pratiedha vaktavya . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {56/79} bahrji brhmaakulni iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {57/79} ## . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {58/79} antyt prvam numam eke icchanti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {59/79} kim avieea hosvit bahrjau eva . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {60/79} kim ca ata . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {61/79} yadi avieea khataki iti bhavitavyam . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {62/79} atha bahrjau eva khataki iti bhavitavyam . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {63/79} evam tarhi bahrjau eva . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {64/79} bahrji . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {65/79} sa tarhi pratiedha vaktavya . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {66/79} na vaktavya . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {67/79} aca iti e pacam . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {68/79} aca uttara ya jhal tadantasya napusakasya num bhavitavyam . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {69/79} ya ca atra aca uttara na asau jhal na api tadantam napusakam yadantam ca napusakam na asau aca uttara . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {70/79} iha api tarhi na prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {71/79} khataki iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {72/79} atra ya aca uttara jhal na tadantam napusakam yadantam ca napusakam na asau aca uttara . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {73/79} na etat asti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {74/79} jhaljti pratinirdiyate . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {75/79} aca uttar y jhaljti iti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {76/79} yadi pacam kuni , vanni iti atra na prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {77/79} eva tarhi ika aci vibhaktau iti atra aca sarvanmasthne iti etat anuvartiyate . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {78/79} evam api ahyabhvt na prpnoti . (P_7,1.72) KA_III,263.15-265.16 Ro_V,62-66 {79/79} sarvanmasthne iti e saptam aca iti pacamy ahm prakalpayiyati tasmin iti nirdie prvasya iti (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {1/74} ajgrahaam kimartham . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {2/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {3/74} ika aci iti ucyate vyajandau m bht . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {4/74} trapubhym , trapubhi . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {5/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {6/74} astu atra num . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {7/74} nalopa prtipadikntasya iti nalopa bhaviyati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {8/74} ## pacatrapubhym , pacatrapubhya . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {9/74} igante dvigau iti ea svara na prpnoti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {10/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {11/74} ryame api numi svara bhavati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {12/74} pacatrapu , pacatrapua iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {13/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {14/74} lupte idnm kim na bhaviyati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {15/74} kim puna kraam ryamne api numi svara bhavati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {16/74} saghtabhakta asau na utsahate avayavasya igantatm vihantum iti ktv tata ryame api numi svara bhavati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {17/74} idam tarhi . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {18/74} atirbhym , atirbhi . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {19/74} numi kte rya hali iti tvam na prpnoti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {20/74} idam iha sampradhryam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {21/74} num kriyatm tvam iti kim atra kartavyam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {22/74} paratvt tvam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {23/74} iha tarhi priyatisbhym priyatisbhi numi kte tisbhva na prpnoti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {24/74} idam iha sampradhryam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {25/74} num kriyatm tisbhva iti kim atra kartavyam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {26/74} paratvt tisbhva . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {27/74} atha idnm tisbhve kte punaprasagt num kasmt na bhavati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {28/74} sakdgatau vipratiedhe yat bdhitam tat bdhitam eva iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {29/74} ata uttaram pahati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {30/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {31/74} ika aci vibhaktau ajgrahaam kriyate numa nu vipratiedhena yath syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {32/74} trapm , jatnm . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {33/74} akriyame hi ajgrahae nityanimitta num . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {34/74} kte api nui prpnoti akte api . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {35/74} nityanimittatvt numi kte nua abhva syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {36/74} etat api na asti prayojanam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {37/74} kriyame api v ajgrahae avayam atra nuartha yatna kartavya . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {38/74} prvavipratiedha vaktavya . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {39/74} idam tarhi prayojanam nui kte num m bht iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {40/74} kim ca syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {41/74} trapm , jatnm . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {42/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {43/74} nmi iti drghatvam na syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {44/74} m bht evam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {45/74} nopadhy iti evam bhaviyati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {46/74} iha tarhi ucnm inhanpryamm au sau ca iti asmt niyamt na prpnoti drghatvam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {47/74} arthavadgrahae na anarthakasya iti evam na bhaviyati . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {48/74} na e paribh iha aky vijtum . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {49/74} iha hi doa syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {50/74} vgmi iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {51/74} evam tarhi lakaapratipadoktayo pratipadoktasya eva iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {52/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {53/74} uttarrtham tarhi ajgrahaam kartavyam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {54/74} asthidadhisakthyakm ana udtta ajdau yath syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {55/74} iha m bht . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {56/74} asthibhym , asthibhi iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {57/74} yadi uttarrtham syt tatra eva ayam ajgrahaam kurvta . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {58/74} iha kriyame yadi kim cit prayojanam asti tat ucyatm . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {59/74} iha api kriyame prayojanam asti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {60/74} kim . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {61/74} ajdau yath syt . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {62/74} iha m bht . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {63/74} trapu , jatu . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {64/74} etat api na asti prayojanam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {65/74} vibhaktau iti ucyate na ca atra vibhaktim payma . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {66/74} pratyayalakaena . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {67/74} na lumat agasya iti pratyayalakaasya pratiedha . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {68/74} evam tarhi siddhe sati yat ajgrahaam karoti tat jpayati crya bhavati iha ka cit anya api prakra pratyayalakaam nma iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {69/74} kim etasya jpane prayojanam . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {70/74} he trapu , he trapo . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {71/74} atra gua siddha bhavati iti . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {72/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {73/74} ## . (P_7,1.73) KA_III,265.18-267.12 Ro_V,66-69 {74/74} ## (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {1/49} kim iha puvadbhvena atidiyate . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {2/49} numpratiedha . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {3/49} katham puna puvat iti anena numpratiedha akya vijtum . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {4/49} vatinirdea ayam kmacra ca vatinirdee vkyaeam samarthayitum . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {5/49} tat yath : unaravat madreu yav . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {6/49} santi na santi iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {7/49} mtvat asy kal . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {8/49} santi na santi iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {9/49} evam iha api puvat bhavati puvat na bhavati iti vkyaeam samarthayiymahe . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {10/49} yath pusa na num bhavati evam ttydiu bhitapuskasya api na bhavati iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {11/49} kim ucyate numpratiedha iti na puna anyat api pusa pratipadam kryam ucyate yat ttydiu vibhaktiu ajdiu bhitapuskasya atidiyeta . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {12/49} anrambht pusi . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {13/49} na hi kim cit pusa pratipadam kryam ucyate yat ttydiu ajdiu bhitapuskasya atidiyeta . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {14/49} num prakta tatra kim anyat akyam vijtum anyat ata numpratiedht . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {15/49} ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {16/49} puvat iti njumpratiedha cet guanbhvanuauttvnm pratiedha vaktavya . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {17/49} gua . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {18/49} grmaye brhmaakulya . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {19/49} gua . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {20/49} nbhva . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {21/49} grmay brhmaakulena . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {22/49} nbhva . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {23/49} nu . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {24/49} grmaym brhmaakulnm . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {25/49} nu . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {26/49} auttvam . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {27/49} grmaym brhmaakule . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {28/49} hrasvatvam apratiiddham hrasvray ca ete vidhaya prpnuvanti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {29/49} ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {30/49} kim ca . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {31/49} numpratiedhrtham ca . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {32/49} katham puna atra apraktasya asaabditasya hrasvatvasya pratiedha akya vijtum . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {33/49} ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {34/49} na evam vijyate bhyate pumn anena abdena sa ayam bhitapuska bhitapuskasya abdasya puabda bhavati iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {35/49} katham tarhi . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {36/49} bhyate pumn asmin arthe sa ayam bhitapuska bhitapuskasya arthasya puvadartha bhavati iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {37/49} ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {38/49} taddhitaluka ca pratiedha vaktavya . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {39/49} plu vka , plu phalam . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {40/49} plun , piluna iti . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {41/49} ## . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {42/49} na v vaktavyam . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {43/49} kim kraam . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {44/49} samnym ktau bhitapuskavijnt . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {45/49} samnym ktau yat bhitapuskam ktyantare ca etat bhitapuskam . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {46/49} kim vaktavyam etat . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {47/49} na hi . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {48/49} katham anucyamnam gasyate . (P_7,1.74) KA_III,267.14-268.14 Ro_V,70.2-72.7 {49/49} etat api arthanirdet siddham (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {1/21} kim udharaam . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {2/21} ak te indra pigale . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {3/21} na etat asti . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {4/21} prvasavarena api etat siddham . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {5/21} idam tarhi . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {6/21} akbhym te nsikbhym . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {7/21} idam ca api udharaam . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {8/21} ak te indra pigale . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {9/21} nanu ca uktam prvasavarena api etat siddham iti . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {10/21} na sidhyati . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {11/21} num vyavahitatvt prvasavara na prpnoti . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {12/21} chandasi napusakasya puvadbhva vaktavya madho gbhmi , madho tpt iva asata iti evamartham . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {13/21} puvadbhvena numa nivtti numi nivtte prvasavarena eva siddham . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {14/21} svarrtha tarhi kra vaktavya . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {15/21} udttasvara yath syt napusakasvara m bht iti . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {16/21} nanu ca puvadbhvtidet eva svara bhaviyati . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {17/21} aakya puvadbhvtidea svare tantram rayitum . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {18/21} iha hi doa syt : madhu asmin asti madhu msa iti . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {19/21} sa tarhi puvadbhva vaktavya . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {20/21} na vaktavya . (P_7,1.77) KA_III,268.16-24 Ro_V,72.9-73.8 {21/21} praktam puvat iti vartate (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {1/11} kasya ayam pratiedha . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {2/11} numa iti ha . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {3/11} tat numa grahaam kartavyam . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {4/11} na kartavyam . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {5/11} praktam anuvartate . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {6/11} kva praktam . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {7/11} idita num dhto iti tat v anekagrahaena vyavacchinnam aakyam anuvartayitum . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {8/11} evam tarhi sarvanmasthne iti varate sarvanmasthne yat prpnoti tasya pratiedha . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {9/11} tat vai bahutarakea grahaena vyavacchinnam aakyam anuvartayitum . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {10/11} atha idnm vyavahitam api akyate anuvartayitum num eva anuvartya iha ihrtham uttarrtham ca . (P_7,1.78) KA_III,269.2-8 Ro_V,74.2-8 {11/11} iha ca eva pratiedha siddha bhavati iha ca t nadyo num iti numgrahaam na kartavyam bhavati (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {1/12} iha kasmt na bhavati . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {2/12} adat , ghnat , lunat , punat . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {3/12} lope kte avarbhvt . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {4/12} kim tarhi asmin yoge udharaam . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {5/12} yt , ynt . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {6/12} atra api ekdee kte vyapavargbhvt na prpnoti . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {7/12} antdivadbhvena vyapavarga . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {8/12} ubhayata raye na antdivat . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {9/12} na ubhayata raya kariyate . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {10/12} na evam vijyate avarntt atu num bhavati iti . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {11/12} katham tarhi . (P_7,1.80) KA_III,269.10-14 Ro_V,74.10-75.4 {12/12} avart num bhavati tat cet avaram atu anantaram iti (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {1/31} ## . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {2/31} anauha sau mpratiedha prpnoti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {3/31} kim kraam . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {4/31} numa anavakatvt . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {5/31} anavaka num mam bdhate . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {6/31} ## . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {7/31} na v ea doa . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {8/31} kim kraam . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {9/31} avaropadhasya numvacant . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {10/31} avaropadhasya numam vakymi . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {11/31} tadarthagrahaam kartavyam . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {12/31} na kartavyam . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {13/31} praktam anuvartate . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {14/31} kva praktam . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {15/31} t nadyo num iti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {16/31} yadi tat anuvartate anauhi yvanti avarni sarvebhya para num prpnoti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {17/31} na ea doa . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {18/31} mit aca antyt para iti anena yat sarvntyam avaram tasmt para bhaviyati . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {19/31} ## . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {20/31} atha v punaprsagt numi kte m bhaviyati . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {21/31} ## . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {22/31} tat yath jagle , mamle , jatu , ju iti ttvdiu kteu punaprasagt dvirvacanam bhavati evam atra api numi kte m bhaviyati . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {23/31} na ea yukta parihra . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {24/31} vipratiedhe punaprasaga vipratiedha ca dvayo svakayo bhavati . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {25/31} iha puna anavaka num mam bdhate . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {26/31} evam tarhi vttntt ea parihra prasthita . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {27/31} kasmt vttntt . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {28/31} idam ayam codya bhavati anauha sau mpratiedha numa anavakatvt iti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {29/31} tasya parihra na v avaropadhasya numvacant iti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {30/31} tata ayam codya bhavati yatra tarhi avaraprakaraam na asti tatra ta m numa bdhanam prpnoti bahvanvhi brhmaakulni iti . (P_7,1.82) KA_III,269.21-270.17 Ro_V,75.14-76.14 {31/31} tata uttaraklam idam pahitam punaprasagavijnt v siddham iti (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {1/15} ## . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {2/15} diva auttve dhto pratiedha vaktavya . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {3/15} akady iti . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {4/15} adhtvadhikrt siddham . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {5/15} adhto iti vartate . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {6/15} kva praktam . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {7/15} ugidacm sarvanmasthne adhto iti . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {8/15} ## . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {9/15} adhtvadhikrt siddham iti cet napusake doa bhavati . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {10/15} khataki , kataki . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {11/15} napusakasya jhal aca adhto iti pratiedha prpnoti . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {12/15} ## . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {13/15} kim uktam . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {14/15} ananubandhakagrahae hi na snubandhakasya iti . (P_7,1.84) KA_III,270.19-271.3 Ro_V,77.2-11 {15/15} atha v sambandham anuvartiyate (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {1/8} ## . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {2/8} ita advacanam anarthakam . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {3/8} kim kraam . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {4/8} kraprakarat . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {5/8} t iti vartate . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {6/8} ## . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {7/8} aprvrtham tarhi at vaktavya . (P_7,1.86) KA_III,271.5-8 Ro_V,77.13-78.4 {8/8} bhukam indram , bhukaam indram (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {1/21} ## . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {2/21} asui upadeivadbhva vaktavya . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {3/21} upadevasthym eva asu bhavati iti vaktavyam . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {4/21} kim prayojanam . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {5/21} svarasiddhyartham . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {6/21} upadevasthym asui kte ia svara yath syt . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {7/21} paramapumn iti . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {8/21} akriyame hi upadeivadbhve samsntodttatve asu ntaryata asvarakasya asvaraka syt . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {9/21} kim puna kraam samsntodttatvam tvat bhavati na puna asu . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {10/21} na paratvt asu bhavitavyam . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {11/21} bahirgalakaatvt . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {12/21} bahiragalakaa asu . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {13/21} antaraga svara . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {14/21} asiddham bahiragam antarage . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {15/21} sa tarhi upadeivadbhva vaktavya . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {16/21} na vaktavya . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {17/21} dyudttaniptanam kariyate sa niptanasvara samsasvarasya bdhaka bhaviyati . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {18/21} evam api upadeivadbhva vaktavya . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {19/21} sa yath eva hi niptanasvara samsasvaram bdhate evam praktisvaram api bdheta . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {20/21} pumn . (P_7,1.89) KA_III,271.10-20 Ro_V,78.-79 {21/21} tasmt suhu ucyate asui upadeivadvacanam svarasiddhyartham bahiragalakaatvt iti (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {1/39} kim idam gota parasya sarvanmasthnasya ittvam ucyate hosvit sarvanmasthne parata itkryam atidiyate . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {2/39} ka ca atra viea . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {3/39} ## . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {4/39} gota sarvanmasthne itkryam atidiyate . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {5/39} ## . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {6/39} sarvanmasthnasya idvacane hi asampratyaya syt . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {7/39} kim kraam . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {8/39} ahyabhvt . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {9/39} ahnirdiasya de ucyante na ca atra ahm payma . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {10/39} evam tarhi vatinirdea ayam : gota idvat bhavati iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {11/39} sa tarhi vatinirdea kartavya na hi antarea vatim atidea gamyate . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {12/39} antarea api vatim atidea gamyate . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {13/39} tat yath : ea brahmadatta . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {14/39} abrahmadattam brahmadatta iti ha . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {15/39} te manymahe : brahmadattavat ayam bhavati iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {16/39} evam iha api aitam it iti ha idvat iti gamyate . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {17/39} atha v puna astu gota parasya sarvanmasthnasya ittvam . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {18/39} nanu ca uktam sarvanmasthne ittvavacane hi asampratyaya ahyanirdet iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {19/39} na ea doa . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {20/39} gota iti e pacam sarvanmasthne iti saptamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {21/39} atha taparakaraam kimartham . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {22/39} iha m bht . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {23/39} citragu abalagu iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {24/39} na etat asti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {25/39} hrasvatve kte na bhaviyati . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {26/39} sthnivadbhvt prpnoti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {27/39} ata uttaram pahati . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {28/39} ## . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {29/39} taparakaram anarthakam . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {30/39} kim kraam . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {31/39} sthnivatpratiedht . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {32/39} pratiidhyate atra sthnivadbhva go prvaittvtvasvareu sthnivadbhva na bhavati iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {33/39} sa ca avayam pratiedha rayitavya . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {34/39} ## . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {35/39} ya hi manyate taparakaraasmarthyt atra na bhaviyati iti sambuddhijaso tena pratiedha vaktavya syt : he citrago citragava iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {36/39} atha idnm sati api sthnivadbhvapratiedha gue kte kasmt eva atra na bhavati . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {37/39} lakaapratipadoktayo pratipadoktasya eva iti . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {38/39} nanu ca idnm asati api sthnivadbhvapratiedhe etay paribhay akyam upasthtum . (P_7,1.90) KA_III,271.22-272.22 Ro_V,79.7-81.7 {39/39} na iti ha na hi idnm kva cit api sthnivat syt (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {1/32} atha atra vibhaktau iti anuvartate utho na . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {2/32} kim ca ata . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {3/32} ## . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {4/32} tjvat striym vibhaktau cet krorbhakti iti na sidhyati . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {5/32} evam tarhi kre tjvadbhvam vakymi . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {6/32} tat kragrahaam kartavyam . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {7/32} na kartavyam . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {8/32} kriyate nyse eva . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {9/32} pralianirdea ayam . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {10/32} str , str striym iti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {11/32} ## . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {12/32} kre cet tat na . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {13/32} kim kraam . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {14/32} tannimitta sa . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {15/32} tjvadbhvanimitta sa kra . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {16/32} na akte tjvadbhve kra prpnoti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {17/32} kim kraam . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {18/32} nnebhya p iti ucyate kre ca tjvadbhva . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {19/32} tat idam itaretarrayam bhavati . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {20/32} itaretarrayi ca na prakalpante . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {21/32} evam tarhi gaurdiu pht kra bhaviyati . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {22/32} ## . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {23/32} na hi kim cit tunantam gaurdiu pahyate . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {24/32} evam tarhi etat jpayati crya bhavati atra kra iti yat ayam kre tjvadbhvam sti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {25/32} ## . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {26/32} yadi api na asti viea pa v a v n api tu prpnoti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {27/32} iha ca na prpnoti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {28/32} pacabhi krorbhi krtai rathai pacakrobhi rathai iti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {29/32} evam tarhi na ca aparam nimittam saj ca pratyayalakaena . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {30/32} na ca aparam nimittam ryate : asmin parata krou tjvat bhavati iti . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {31/32} kim tarhi agasya krou tjvat bhavati . (P_7,1.95-96.1) KA_III,272.25-273.19 Ro_V,81-84 {32/32} agasaj ca bhavati pratyayalakaena (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {1/82} kim puna ayam strtidea : tca yat stram tat atidiyate . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {2/82} hosvit rptidea : tca yat rpam tat atidiyate iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {3/82} ka ca atra viea . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {4/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {5/82} tjvat iti strtidea cet yath cii tadvat prpnoti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {6/82} katham ca cii . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {7/82} uktam agasya iti tu prakarat gastrtidet siddham iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {8/82} gam yat kryam tat atidiyate . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {9/82} evam iha api anaguadrghatvni atidini raparatvam anatidiam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {10/82} tatra ka doa . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {11/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {12/82} tatra raparatvam na sidhyati tat vaktavyam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {13/82} na ea doa . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {14/82} gue atidie raparatvam api atidiam bhavati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {15/82} katham . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {16/82} kryaklam sajparibham yatra kryam tatra draavyam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {17/82} ta isarvanmasthnayo gua bhavati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {18/82} upasthitam idam bhavati u a rapara iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {19/82} evam tarhi ayam anya doa jyate . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {20/82} hatya tca yat stram tat atidiyeta anhatya v iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {21/82} kim ca ata . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {22/82} yadi hatya drghatvam atidiam anaguaraparatvni anatidini . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {23/82} atha anhatya anaguaraparatvni atidini drghatvam anatidiam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {24/82} astu hatya . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {25/82} nanu ca uktam drghatvam atidiam anaguaraparatvni anatidini iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {26/82} na ea doa . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {27/82} drghatve atidie anaguaraparatvni api atidini bhavanti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {28/82} katham . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {29/82} upadhy iti vartate na ca akteu eteu drghabhvini upadh bhavati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {30/82} kuta nu khalu etat eteu vidhiu kteu y upadh tasy drghatvam bhaviyati na puna kroo ya antaratama gua tasmin kte avdee ca y upadh tasy drghatvam bhaviyati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {31/82} na ekam udharaam yogrambham prayojayati iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {32/82} tatra tjvadvacanasmarthyt eteu vidhiu kteu y upadh tasy drghatvam bhaviyati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {33/82} atha v kim na etena hatya anhatya v iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {34/82} hatya anhatya ca tca yat stram tat atidiyate . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {35/82} atha v puna astu rptidea . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {36/82} atha etasmin rptidee sati kim prk deebhya yat rpam tat atidiyate hosvit kteu deeu . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {37/82} kim ca ata . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {38/82} yadi prk deebhya yat rpam tat atidiyate kra eka atidia anaguaraparatvadrghatvni anatidini . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {39/82} atha kteu deeu kra anatidia anaguaraparatvadrghatvni atidini . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {40/82} ubhayath ca svara anatidia na hi svara rpavn . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {41/82} astu prk deebhya yat rpam tat atidiyate . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {42/82} nanu ca uktam kra atidia anaguaraparatvadrghatvni anatidini iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {43/82} na ea doa . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {44/82} kre atidie svray atra ete vidhaya bhaviyanti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {45/82} yat api ucyate ubhayath ca svara anatidia na hi svara rpavn iti sacakragrahaasmarthyt svara bhaviyati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {46/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {47/82} rptidea iti cet sarvdea prpnoti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {48/82} sarvasya tunantasya tabda dea prpnoti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {49/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {50/82} siddham etat . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {51/82} katham . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {52/82} rptidet . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {53/82} rptidea ayam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {54/82} nanu ca evam eva ktv codyate rptidea iti cet sarvdeaprasaga iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {55/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {56/82} siddham etat . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {57/82} katham . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {58/82} pratyayagrahae yasmt sa vihita tadde tadantasya ca grahaam bhavati iti evam tunantasya tjanta dea bhaviyati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {59/82} evam api kim cit eva tjantam prpnoti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {60/82} idam api prpnoti pakt iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {61/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {62/82} kroo yat antaratamam tat bhaviyati . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {63/82} kim puna tat . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {64/82} krue ya tc vihita tadantam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {65/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {66/82} tjviaye etat tjantam mgavci . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {67/82} tuna nivttyartham tarhi idam vaktavyam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {68/82} tuna sarvanmasthne nivtti yath syt . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {69/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {70/82} tuna nivttyartham iti cet tat antarea vacanam siddham yath anyatra api avieavihit abd niyataviay dyante . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {71/82} kva anyatra . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {72/82} tat yath . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {73/82} gharati asmai avieea upadia sa ghtam , gh , gharma iti evaviaya . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {74/82} rai asmai avieea upadia sa ri , rami , raan iti evaviaya . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {75/82} lui asmai avieea upadia sa loa iti evaviaya . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {76/82} idam tarhi prayojanam vibh vakymi iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {77/82} vibh ttydiu aci iti . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {78/82} ## . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {79/82} vvacanam ca anarthakam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {80/82} kim kraam . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {81/82} svabhvasiddhatvt . (P_7,1.95-96.2) KA_III,273.20-275.22 Ro_V,84-91 {82/82} svabhvata eva ttydiu ajdiu vibhaktiu tjantam ca tunantam ca mgavci iti (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {1/62} ## . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {2/62} guavddhyauttvatjvadbhvebhya num bhavati prvavipratiedhena . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {3/62} tatra guasya avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {4/62} agnaye , vyave . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {5/62} numa avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {6/62} trapu , jatun . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {7/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {8/62} trapue , jatune . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {9/62} vddhe avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {10/62} sakhyai . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {11/62} sakhya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {12/62} numa sa eva . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {13/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {14/62} atisakhni brhmaakulni iti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {15/62} auttvasya avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {16/62} agnau , vyau . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {17/62} numa sa eva . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {18/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {19/62} trapui , jatuni iti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {20/62} tjvadbhvasya avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {21/62} kroun . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {22/62} numa sa eva . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {23/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {24/62} kakoune aryya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {25/62} hitakroune valakulya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {26/62} num bhavati prvavipratiedhena . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {27/62} sa tarhi prvavipratiedha vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {28/62} na vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {29/62} iavc paraabda . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {30/62} vipratiedhe param yat iam tat bhavati iti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {31/62} ## . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {32/62} numaciratjvadbhvebhya nu prvavipratiedhena vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {33/62} numa avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {34/62} trapi , jatni . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {35/62} nua avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {36/62} agnnm , vynm . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {37/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {38/62} trapm , jatnm . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {39/62} aci rdeasya avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {40/62} tisra tihanti catasra tihanti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {41/62} nua sa eva . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {42/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {43/62} tism , catasm . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {44/62} tjvadbhvasya avaka . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {45/62} kror , kroun . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {46/62} nua sa eva . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {47/62} iha ubhayam prpnoti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {48/62} kronm . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {49/62} nu bhavati prvavipratiedhena . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {50/62} sa tarhi prvavipratiedha vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {51/62} ## . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {52/62} na v etat vipratiedhena api sidhyati tism , catasm iti . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {53/62} katham tarhi sidhyati . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {54/62} nuviaye rapratiedht . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {55/62} nuviaye rapratiedha vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {56/62} ## . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {57/62} itarath hi sarvpavda rdea . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {58/62} sa yath eva guaprvasavarau bdhate eva nuam api bdheta . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {59/62} ## . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {60/62} tasmt nuviaye rdeasya pratiedha vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {61/62} na vaktavya . (P_7,1.95-96.3) KA_III,275.23-276.22 Ro_V,91-92 {62/62} cryapravtti jpayati na rdea nuam bdhate iti yat ayam na tiscatas , iti pratiedham sti nmi drghatvasya (P_7,1.98) KA_III,276.24-25 Ro_V,92.12-13 {1/3} ## . (P_7,1.98) KA_III,276.24-25 Ro_V,92.12-13 {2/3} m anauha striym v iti vaktavyam . (P_7,1.98) KA_III,276.24-25 Ro_V,92.12-13 {3/3} anauh , anavh (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {1/11} ittvottvbhym guavddh bhavata vipratiedhena . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {2/11} ittvottvayo avaka . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {3/11} stram , niprt pi . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {4/11} guavddhyo avaka . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {5/11} cayanam , cyaka , lavanam , lvaka . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {6/11} iha ubhayam prpnoti . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {7/11} staraam , straka , niparaam , nipraka . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {8/11} guavddh bhavata vipratiedhena . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {9/11} ayukta ayam vipratiedha ya ayam guasya ittvottayo ca . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {10/11} katham . (P_7,1.100-102) KA_III,277.4-8 Ro_V,93.4-8 {11/11} nitya gua (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {1/20} ## . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {2/20} sici vddhau okrasya pratiedha vaktavya . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {3/20} udavohm , udavoham , udavoha iti . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {4/20} sa tarhi pratiedha vaktavya . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {5/20} na vaktavya . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {6/20} okrt vddhi vipratiedhena . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {7/20} ottvam kriyatm vddhi iti . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {8/20} vddhi bhaviyati vipratiedhena . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {9/20} ## . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {10/20} okrt vddhi vipratiedhena iti cet ottvasya abhva . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {11/20} udavohm , udavoham . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {12/20} udavoha iti . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {13/20} na ea doa . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {14/20} uktam tatra varagrahaasya prayojanam vddhau api ktym ottvam yath syt . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {15/20} ## . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {16/20} atha v punaprasagt atra vddhau ktym ottvam bhaviyati . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {17/20} ## . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {18/20} bahiragalaka vddhi . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {19/20} antaragam ottvam . (P_7,2.1) KA_III,278.2-15 Ro_V,94.3-95.9 {20/20} asiddham bahiragam antarage (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {1/15} antagrahaam kimartham na ata rla iti eva ucyate . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {2/15} kena idnm tadantasya bhaviyati . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {3/15} tadantavidhin . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {4/15} idam tarhi prayojanam . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {5/15} ayam antaabda asti eva avayavavc . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {6/15} tat yath . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {7/15} vastrnta , vasannta . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {8/15} asti smpye vartate . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {9/15} tat yath . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {10/15} udakntam gata . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {11/15} udakasampam gata iti gamyate . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {12/15} tat ya smpye vartate tasya idam grahaam yath vijyeta . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {13/15} agntau yau rephalakrau tayo sampe ya akra tasya yath syt . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {14/15} iha m bht . (P_7,2.2) KA_III,278.17-279.3 Ro_V,95.10-96.3 {15/15} avallt , avabhrt (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {1/103} halgrahaam kimartham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {2/103} samuccaya yath vijyeta . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {3/103} vadivrajyo ca halantasya ca aca iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {4/103} na etat asti prayojanam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {5/103} ajgrahat eva atra samuccaya bhaviyati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {6/103} vadivrajyo ca aca ca iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {7/103} asti anyat ajgrahae prayojanam vadivrajivieaam yath vijyeta . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {8/103} vadivrajyo eca iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {9/103} yadi etvat prayojanam syt vadivrajyo ata iti evam bryt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {10/103} atha v etat api na bryt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {11/103} ata iti vartate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {12/103} idam tarhi prayojanam halantasya yath syt ajantasya m bht . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {13/103} kasya puna ajantasya prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {14/103} akrasya . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {15/103} acikrt , ajihrt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {16/103} lopa atra bdhaka bhaviyati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {17/103} krasya tarhi prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {18/103} ayst , avst . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {19/103} na asti atra viea satym v vddhau asatym v . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {20/103} sandhyakarasya tarhi prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {21/103} na vai sandhyakaram antyam asti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {22/103} nanu ca idam asti halope kte udavohm , udavoham , udavoha iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {23/103} asiddha halopa tasya asiddhatvt na etat antyam bhavati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {24/103} ata uttaram pahati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {25/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {26/103} halgrahaam kriyate ii pratiedhrtham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {27/103} na ii iti pratiedham vakyati sa halantasya yath syt ajantasya m bht . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {28/103} alvt , apvt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {29/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {30/103} na v etat prayojanam asti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {31/103} kim kraam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {32/103} anantarasya pratiedht . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {33/103} anantaram yat vddhividhnam tat pratiidhyate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {34/103} kuta etat . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {35/103} anantarasya vidhi v bhavati pratiedha v iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {36/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {37/103} tat ca anantaram vddhividhnam anantyrtham vijyate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {38/103} katham puna anantaram vddhividhnam anantyrtham akyam vijtum . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {39/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {40/103} antyasya vddhividhne prayojanam na asti iti ktv anantaram vddhividhnam anantyrtham vijyate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {41/103} ata vibhrtham tarhi idam vaktavyam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {42/103} ata halde lagho iti vibh vddhim vakyati s halantasya yath syt ajantasya m bht . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {43/103} acikrt , ajihrt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {44/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {45/103} ata vibhrtham iti cet tat antarea api halgrahaam siddham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {46/103} katham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {47/103} vddhe lopabalyastvt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {48/103} vddhe lopa balyn bhavati iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {49/103} idam iha sampradhryam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {50/103} vddhi kriyatm lopa iti kim atra kartavyam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {51/103} paratvt vddhi . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {52/103} nitya lopa . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {53/103} ktym api vddhau prpnoti aktym api . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {54/103} anitya lopa na hi ktym vddhau prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {55/103} paratvt sagibhym bhavitavyam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {56/103} na atra sagiau prpnuta . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {57/103} kim kraam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {58/103} ## . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {59/103} ekca sagiau ucyete atha v vali iti tatra anuvartate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {60/103} kim puna kraam ekca tau val iti v . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {61/103} dardrte m bht iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {62/103} daridrte na sagibhym bhavitavyam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {63/103} uktam etat daridrte rdhadhtuke lopa siddha ca pratyayavidhau iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {64/103} ya ca idnm pratyayavidhau siddha siddha asau sagividhau . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {65/103} evamartham eva tarhi ekjgrahaam anuvartyam atra sagiau m bhtm iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {66/103} sa ea nitya lopa vddhim bdhiyate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {67/103} kam puna bhavn vddhe avakam matv ha nitya lopa iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {68/103} anavak vddhi lopam bdhiyate . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {69/103} svak vddhi . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {70/103} ka avaka . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {71/103} anantya : akat , akt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {72/103} katham puna sati antye anantyasya vddhi syt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {73/103} bhavet ya at agam vieayet tasya anantyasya na syt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {74/103} vayam tu khalu agena akram vieayiyma . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {75/103} tatra anantya vddhe avaka antyasya lopa bdhaka bhaviyati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {76/103} evam vddhe lopabalyastvt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {77/103} atha v rabhyate prvavipratiedha yallopau iyayaguavddhidrghatvebhya prvavipratiiddham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {78/103} s tarhi e anantyrth vddhi halantasya yath syt ajantasya m bht . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {79/103} apipahit . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {80/103} etat api na asti prayojanam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {81/103} katham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {82/103} halde iti na e bahuvrhe ah : hal di yasya sa ayam haldi halde iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {83/103} k tarhi . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {84/103} karmadhrayt pacam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {85/103} hal di haldi halde parasya iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {86/103} yadi karmadhrayt pacam acakst atra prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {87/103} sic anantaryam vieayiyma . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {88/103} halde parasya sici anantarasya iti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {89/103} yadi sic nantaryam vieyate akat , akt atra na prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {90/103} vacant bhaviyati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {91/103} iha api tarhi vacant prpnoti . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {92/103} acakst . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {93/103} yena na avyavadhnam tena vyavahite api vacanaprmyt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {94/103} kena ca na avyavadhnam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {95/103} varena ekena . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {96/103} sagtena puna vyavadhnam bhavati na ca bhavati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {97/103} yadi sic nantaryam vieyate astu bahuvrhe ah . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {98/103} kasmt na bhavati . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {99/103} apipahit . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {100/103} vyavahitatvt . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {101/103} evam tarhi atidram eva idam halgrahaam anustam . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {102/103} halgrahaam anantyrtham . (P_7,2.3) KA_III,279.5-281.8 Ro_V,96.5-101.2 {103/103} ajgrahaam anigartham (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {1/13} kimartham jgarte vddhipratiedha ucyate . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {2/13} sici vddhi m bht iti . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {3/13} na etat asti prayojanam . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {4/13} jgarte gua ucyate vddhiviaye pratiedhaviaye ca sa bdhaka bhaviyati . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {5/13} gue tarhi kte raparatve ca halantalaka vddhi prpnoti . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {6/13} na ii iti tasy pratiedha bhaviyati . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {7/13} iyam tarhi pratiedhottarakl vddhi rabhyate ata rlntasya iti . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {8/13} apara ha : kakyay kaky nimtavy . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {9/13} sici vddhi ca prpnoti gu ca . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {10/13} gua bhavati . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {11/13} gue kte raparatve ca halantalaka vddhi prpnoti na ii iti ca tasy pratiedha bhavati . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {12/13} pratiedhottaraklam ata halde lagho iti vibh vddhi prpnoti na ca kim cit . (P_7,2.5) KA_III,281.10-19 Ro_V,101.4-102.7 {13/13} ata rlntasya iti ca vddhi prpnoti na ca kim cit (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {1/23} kimartham purastt pratiedha ucyate na vidhyuttarakla pratiedha kriyeta . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {2/23} tat yath anyatra api vidhyuttarakl pratiedh bhavanti . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {3/23} kva anyatra . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {4/23} kartari karmavyatihre na gatihisrthebhya iti . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {5/23} devatdvandve ca na indrasya parasya . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {6/23} tatra ayam api artha dvi igrahaam na kartavyam bhavati praktam anuvartate . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {7/23} na evam akyam . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {8/23} iartham srvadhtukagrahaam lia salope sannihitam tat vicchidyeta . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {9/23} yadi puna na vdbhya caturbhya iti atra eva ucyeta . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {10/23} kim ktam bhavati . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {11/23} vidhyuttarakl ca eva pratiedha kata bhavati dvi ca igrahaam na kartavyam iartham ca srvadhtukagrahaam lia salope sannihitam bhavati . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {12/23} tatra ayam api artha dvi pratiedha na kartavya iti etasmt niyamt i prasajyeta . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {13/23} ksbhvstudrurusruva lii iti ea yoga pratiedhrtha bhaviyati . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {14/23} yadi ea yoga pratiedhrtha ya etasmt yogt i pariprpyate niyamt sa na sidhyati : peciva , pecima , ekiva, ekima . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {15/23} evam tarhi ksbh , iti etem grahaam niyamrtham bhaviyati studrurusruvm pratiedhrtham vvo jpakrtham . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {16/23} evam api smnyavihitasya eva ia pratiedha vijyeta vieavihita ca ayam thali iti . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {17/23} purastt puna pratiedhe sati anrabhypavda ayam bhavati tena yvn i nma tasya sarvasya eva pratiedha siddha bhavati . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {18/23} yadi khalu api ea abhiprya tat na kriyate iti purastt api pratiedhe sati tat na kariyate . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {19/23} katham . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {20/23} idam asti na i vai kti iti . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {21/23} tata vakymi . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {22/23} rdhadhtukasya valde iti . (P_7,2.8.1) KA_III,281.21-282.14 Ro_V,103-105 {23/23} i iti anuvartate na iti nivttam (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {1/39} atha kdgrahaam kimartham . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {2/39} iha m bht . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {3/39} bibhidiva , bibhidima iti . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {4/39} na etat asti prayojanam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {5/39} ksbhvstudrurusruva lii iti etasmt niyamt atra i bhaviyati . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {6/39} na atra tena pariprpaam prpnoti . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {7/39} kim kraam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {8/39} praktilakaasya pratiedhasya sa pratyrambha pratyayalakaa ca ayam pratiedha . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {9/39} ubhayo sa pratyrambha . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {10/39} katham jyate . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {11/39} vvo grahat . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {12/39} katham ktv jpakam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {13/39} imau vvau udttau tayo praktilakaa pratyayalakaa ca . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {14/39} tata kim . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {15/39} tulyajtye asati yath eva praktilakaasya niymaka bhavati evam pratyayalakaasya api niymaka bhaviyati . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {16/39} idam tarhi prayojanam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {17/39} iha m bht . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {18/39} rudiva , rudima . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {19/39} etat api na asti prayojanam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {20/39} uparit yogavibhga kariyate . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {21/39} rdhadhtukasya . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {22/39} yat etat anukrntam etat rdhadhtukasya draavyam . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {23/39} tata i valde iti . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {24/39} tatra etvat draavyam yadi kim cit tatra anyat api rdhadhtukagrahaasya prayojanam asti . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {25/39} atha na kim cit iha v kdgrahaam kriyeta tatra v rdhadhtukagrahaam ka nu atra viea . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {26/39} ## . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {27/39} varam andau kti ipratiedham prayojayati . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {28/39} it , itum , vara . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {29/39} va . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {30/39} ra . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {31/39} dpit , dpitum , dpra . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {32/39} ra . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {33/39} ma . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {34/39} bhasit , bhasitum , bhasma . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {35/39} ma . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {36/39} na . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {37/39} yatit , yatitum , yatna . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {38/39} atha anye ye vadaya tatra katham . (P_7,2.8.2) KA_III,282.15-283.4 Ro_V,105-107 {39/39} udaya avyutpannni prtipadikni (P_7,2.9) KA_III,283.6-8 Ro_V,107.5-7 {1/4} ## . (P_7,2.9) KA_III,283.6-8 Ro_V,107.5-7 {2/4} titutreu agrahdnm iti vaktavyam . (P_7,2.9) KA_III,283.6-8 Ro_V,107.5-7 {3/4} iha m bht . (P_7,2.9) KA_III,283.6-8 Ro_V,107.5-7 {4/4} nighiti , upasnihita , nikuciti , nipahiti iti (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {1/108} ekjgrahaam kimartham . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {2/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {3/108} ekjgrahaam kriyate jgarte ipratiedha m bht iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {4/108} jgarit , jgaritum . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {5/108} na etat asti prayojanam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {6/108} upadee anudttt iti ucyate jgarti ca upadee udtta . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {7/108} na brma ihrtham jgartyartham ekjgrahaam kartavyam iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {8/108} kim tarhi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {9/108} uttarrtham . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {10/108} ryuka kiti iti ipratiedham vakyati sa jgarte m bht . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {11/108} jgarita , jgaritavn iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {12/108} etat api na asti prayojanam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {13/108} jgarte gua ucyate vddhiviaye pratiedhaviaye ca sa bdhaka bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {14/108} tatra gue kte raparatve ca kte anugantatvt ipratiedha na bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {15/108} nanu ca upadedhikrt prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {16/108} upadeagrahaam nivartayiyate . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {17/108} yadi nivartyate strtv , prtv , ittvottvayo ktayo raparatve ca anugantatvt ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {18/108} na ea doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {19/108} nuprvy siddham etat . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {20/108} na atra akte ipratiedhe ittvottve prpnuta . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {21/108} kim kraam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {22/108} na ktv se iti kittvapratiedht . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {23/108} idam tarhi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {24/108} tistrati , nipuprati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {25/108} ittvottvayo ktayo raparatve cxa anugantatvt ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {26/108} m bht evam ryuka kiti iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {27/108} i sani v iti evam bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {28/108} idam tarhi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {29/108} stram , niprt pi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {30/108} ittvottvayo ktayo raparatve ca anugantatvt ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {31/108} m bht evam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {32/108} i sani v iti sani vibh yasya vibh iti pratiedha bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {33/108} ihrtham eva tarhi vadhyartham ekjgrahaam kartavyam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {34/108} vadha ipratiedha m bht iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {35/108} vadhia iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {36/108} etat api na asti prayojanam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {37/108} kriyame api v ekjgrahae vadha ipratiedha prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {38/108} vadhia iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {39/108} kim kraam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {40/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {41/108} sannipte ca eva hi vadhi ekc ryate prakti ca asya anudtt . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {42/108} kim puna kraam evam vijyate upadee anudttt ekca ryamt iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {43/108} yaloprtham . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {44/108} yalope m bht iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {45/108} bebhidit , bebhiditum , cecchidit , cecchiditum . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {46/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {47/108} ekca upadee anudttt iti upadeavacanam anudttavieaam cet kdibhya lii niyamasya anupapatti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {48/108} kim kraam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {49/108} aprptatvt pratiedhasya . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {50/108} dvirvacane kte upadee anudttt ekca ryamt iti ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {51/108} asati ipratiedhe niyama na upapadyate . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {52/108} asati niyame ka doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {53/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {54/108} tatra pacdibhya i vaktavya . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {55/108} pecima , ekima . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {56/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {57/108} sana ca ipratiedha vaktavya . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {58/108} bibhitsati , cicchitsati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {59/108} dvirvacane kte upadee anudttt ekca ryamt iti ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {60/108} iha ca ntta tatve kte anackatvt ipratiedha na prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {61/108} na ea doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {62/108} nuprvy siddham etat . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {63/108} na atra akte ipratiedhe tatvam prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {64/108} kim kraam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {65/108} ti kiti iti ucyate . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {66/108} yat api ucyate ekca upadee anudttt iti upadeavacanam anudttavieaam cet kdibhya lii niyamnupapatti aprptatvt pratiedhasya iti m bht niyama . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {67/108} nanu ca uktam tatra pacdibhya ivacanam iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {68/108} na ea doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {69/108} uktam tatra thalgrahaasya prayojanam samuccaya yath vijyeta thali ca sei kiti ca sei iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {70/108} yat api ucyate sana ca ipratiedha iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {71/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {72/108} ubhayam upadeagrahaena vieayiyma . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {73/108} upadee anudttt upadee ekca iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {74/108} ## . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {75/108} sanyaantasya sthne dvirvacanam tatra sampramugdhatvt praktipratyayasya naa sa bhavati ya sa ekjupadee anudtta . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {76/108} atha api dviprayoga dvirvacanam evam api na doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {77/108} na hi asya bhidyupadee upadea . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {78/108} atha api bhidyupadee upadea evam api na doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {79/108} akrea vyavahitatvt na bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {80/108} nanu ca lope kte na asti vyavadhnam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {81/108} sthnivadbhvt vyavadhnam eva . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {82/108} na sidhyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {83/108} prvavidhau sthnivadbhva na ca ayam prvavidhi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {84/108} evam tarhi prvasmt api vidhi prvavidhi . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {85/108} ka puna upadea nyyya . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {86/108} ya ktsna . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {87/108} ka ca ktsna . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {88/108} ya ubhayo . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {89/108} yadi tarhi ya ubhayo sa ktsna sa ca nyyya vadha ipratiedha prpnoti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {90/108} vadhia iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {91/108} na ea doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {92/108} dyudttaniptanam kariyate sa niptanasvara praktisvarasya bdhaka bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {93/108} evam api upadeivadbhva vaktavya . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {94/108} yath eva hi sa niptanasvara praktisvaram bdhate evam pratyayasvaram api bdheta : vadhia iti . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {95/108} na ea doa . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {96/108} rdhadhtuky smnyena bhavanti anavasthiteu pratyayeu . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {97/108} tatra rdhadhtukasmnye vadhibhve kte satiiatvt pratyayasvara bhaviyati . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {98/108} atha ke puna anudtt . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {99/108} dant , adaridr . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {100/108} ivarnt ca aviriddhveva . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {101/108} uvarnt yuruukukusnruvarjam . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {102/108} dant ca ajgvva . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {103/108} aki kavargntnm . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {104/108} pacivacisicimuciricivicipracchiyajibhajisjityajibhujibhrasjibhajirujiyujiijivijisijisvajaya cavargntnm . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {105/108} sadiadihadicchiditudisvidibhidiskandikudikhidyativindividyatirdhiyudhibudhiudhikrudhirudhisdhivyadhibandhisidhyatihanimanyataya tavargntnm . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {106/108} tapitipivapiapicupilupilipisvapypikipispitpidpiyabhirabhilabhiyamiraminamigamaya pavargntnm . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {107/108} ruiriidiiviiliispidikruimidaitviikiliiviipiituiduidviighasivasidahidihivahiduhinahiruhilihimihaya ca umntnm . (P_7,2.10) KA_III,283.10-286.2 Ro_V,107.9-115.2 {108/108} vasi prasra (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {1/9} ## . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {2/9} ka asua iti vaktavyam . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {3/9} iha m bht . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {4/9} sacaskariva , sacaskarima . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {5/9} tat tarhi vaktavyam . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {6/9} na vaktavyam . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {7/9} gue kte raparatve ca anugantatvt ipratiedha na bhaviyati . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {8/9} evam api upadedhikrt prpnoti . (P_7,2.13) KA_III,286.4-7 Ro_V,115.4-7 {9/9} tasmt asua iti vaktavyam (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 {1/5} vigrahaam kimartham na prasrae kte prasraaprvatve ca ugantt iti eva siddham . (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 {2/5} ata uttaram pahati . (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 {3/5} ## . (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 {4/5} vigrahaam kriyate idantatvt upadeasya . (P_7,2.14) KA_III,286.9-10 Ro_V,115-116 {5/5} upadea ugantt iti ucyate vayati ca upadea idanta (P_7,2.15) KA_III,286.15-18 Ro_V,117 {1/8} ## . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {2/8} yasya vibh avide iti vaktavyam . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {3/8} iha m bht . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {4/8} vidita , viditavn iti . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {5/8} tat tarhi vaktavyam . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {6/8} na vaktavyam . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {7/8} yadupdhe vibh tadupdhe pratiedha . (P_7,2.15) KA_III,286.15-18 Ro_V,117 {8/8} bvikaraasya vibh lugvikaraa ca ayam (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {1/6} kimartha yogavibhga na dita vibh bhvdikarmao iti eva ucyate . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {2/6} kena idnm kartari pratiedha bhaviyati . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {3/6} yasya vibh iti anena . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {4/6} evam tarhi siddhe sati yat yogavibhgam karoti tat jpayati crya yadupdhe vibh tadupdhe pratiedha iti . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {5/6} kim etasya jpane prayojanam . (P_7,2.16-17) KA_III,286.20-287.4 Ro_V,117.8-118.2 {6/6} yasya vibh avide iti uktam tat na vaktavyam bhavati (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {1/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {2/36} kubdham manthbhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {3/36} kubhitam manthena iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {4/36} kubdha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {5/36} svnta . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {6/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {7/36} svntam mano'bhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {8/36} svanitam manas iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {9/36} svnta . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {10/36} dhvnta .#<[># ## .#<]># dhvntam tamo'bhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {11/36} dhvanitam tamas iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {12/36} [R lagna . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {13/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {14/36} lagnam saktbhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {15/36} lagitam saktena iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {16/36} lagna . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {17/36} mlia . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {18/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {19/36} mliam avispabhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {20/36} mlecchitam vispaena iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {21/36} mli . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {22/36} viribdha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {23/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {24/36} viribdham svarbhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {25/36} virebhitam svarea iti eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {26/36} viribdha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {27/36} pha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {28/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {29/36} pham anysbhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {30/36} phaitam eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {31/36} pha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {32/36} bha . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {33/36} ## . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {34/36} bham bbhidhne iti vaktavyam . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {35/36} bhitam eva anyatra . (P_7,2.18) KA_III,287.7-13 Ro_V,118.5-119.12 {36/36} ] (P_7,2.19) KA_III,287.15 Ro_V,119.14 {1/2} kim idam vaiytye iti . (P_7,2.19) KA_III,287.15 Ro_V,119.14 {2/2} viytabhva vaiytyam (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {1/15} dhaniptanam kimartham na dhe na i bhavati iti eva ucyeta . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {2/15} ## . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {3/15} dhaniptanam kriyate nakrahakraloprtham . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {4/15} nakrahakralopa yath syt . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {5/15} parasya ca hatvrtham . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {6/15} parasya ca hatvam yath syt . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {7/15} ## . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {8/15} anivacane hi rabhvasya aprasiddhi . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {9/15} drahyn . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {10/15} kim kraam . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {11/15} alaghutvt . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {12/15} ## . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {13/15} nalopa ca vaktavya . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {14/15} iha ca paridrahayya gata lyapi laghuprvasya iti aydea na syt . (P_7,2.20) KA_III,287.17-288.5 Ro_V,119.16-120.10 {15/15} iha ca pridh kany iti gurpottamalakaa ya prasajyeta (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {1/7} parivha iti kimartham niptyate na pariprvt vhe na i bhavati iti eva ucyeta . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {2/7} ## . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {3/7} kim . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {4/7} nakrahakraloprtham parasya ca hatvrtham anivacane hi rabhvprasiddhi alaghutvt nalopavacanam ca iti eva . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {5/7} parivrahyn iti ra ta halde lagho iti rabhva na syt . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {6/7} iha ca parivrahayya gata iti lyapi laghuprvasya iti aydea na syt . (P_7,2.21) KA_III,288.7-13 Ro_V,120.12-113.5 {7/7} iha ca privh kany iti gurpottamalakaa ya prasajyeta (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 {1/5} kimartham aviabdane iti ucyate na viabdane curdiic bhavitavyam . (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 {2/5} evam tarhi siddhe sati yat ayam aviabdane iti ha tat jpayati crya viabdane ghue vibh ic bhavati iti . (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 {3/5} kim etasya jpane prayojanam . (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 {4/5} mahplavaca rutv jughuu puyamav . (P_7,2.23) KA_III,288.15-19 Ro_V,121.7-11 {5/5} ea prayoga upapanna bhavati (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {1/27} kim idam adhyayanbhidhyikym nihym niptanam kriyate hosvit adhyayane cet vti vartate iti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {2/27} kim ca ata . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {3/27} yadi adhyayanbhidhyikym nihym niptanam kriyate siddham vtta gua vttam pryaam vttam guasya vttam pryaasya iti na sidhyati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {4/27} atha vijyate adhyayane cet vti vartate iti na doa bhavati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {5/27} yath na doa tath astu . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {6/27} adhyayane cet vti vartate iti api vai vijyamne na sidhyati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {7/27} kim kraam . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {8/27} vti ayam akarmaka . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {9/27} akarmak ca api yant sakarmak bhavanti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {10/27} akarmka ca atra vti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {11/27} katham puna jyate akarmaka atra vti iti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {12/27} akarmakm bhve kta bhavati iti evam atra bhve kta bhavati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {13/27} tatra udita ktvi vibh yasya vibh iti ipratiedha bhaviyati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {14/27} atha igrahaam kimartham . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {15/27} ## . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {16/27} vttaniptane igrahaam kriyate ayantasya avadhraam m bht iti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {17/27} kaimarthakyt niyama bhavati . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {18/27} vidheyam na asti iti ktv . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {19/27} iha ca asti vidheyam . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {20/27} kim . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {21/27} yadhikt vte ipratiedha vidheya . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {22/27} tatra aprva vidhi astu niyama astu iti aprva eva vidhi bhaviyati na niyama . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {23/27} kuta nu khalu etat adhikrthe rambhe sati yadhikasya bhaviyati na puna sanadhikasya v syt yaadhikasya v iti . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {24/27} tasmt igrahaam kartavyam . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {25/27} atha kimartham niptanam kriyate . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {26/27} ## . (P_7,2.26) KA_III,288.21-289.17 Ro_V,122.2-123.10 {27/27} niptanam kriyate ilprtham iguapratiedhrtham ca (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {1/19} dntantayo kim niptyate . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {2/19} ## . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {3/19} kim ca . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {4/19} ilopepratiedhau ca . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {5/19} upadhdrghatvam aniptyam . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {6/19} vddhy siddham . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {7/19} na sidhyati . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {8/19} mitm hrasva iti hrasvatvena bhavitavyam . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {9/19} evam tarhi anunsikasya kvijhalo kiti iti evam atra drghatvam bhaviyati . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {10/19} na sidhyati . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {11/19} kim kraam . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {12/19} ic vyavahitatvt . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {13/19} ilope kte na asti vyavadhnam . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {14/19} sthnivadbhvt vyavadhnam eva . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {15/19} pratiidhyate atra sthnivadbhva drghavidhim prati na sthnivat iti . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {16/19} atha spaacchannayo kim niptyate . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {17/19} ## . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {18/19} kim ca . (P_7,2.27) KA_III,289.19-290.5 Ro_V,124.2-12 {19/19} ilopepratiedhau (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {1/17} ## . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {2/17} ghuisvano vvacanam ipratiedht bhavati vipratiedhena . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {3/17} ghue ipratiedhasya avaka asamprvt aviabdanam . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {4/17} ghu rajju , ghua mrga . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {5/17} vvacanasya avaka samprvt viabdanam . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {6/17} saghuam vkyam , saghuitam vkyam . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {7/17} samprvt aviabdane ubhayam prpnoti . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {8/17} saghu rajju , saghuit rajju . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {9/17} vvacanam bhavati vipratiedhena . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {10/17} svana ipratiedhasya avaka anprvt mano'bhidhnam . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {11/17} svntam mana . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {12/17} vvacanasya avaka aprvt amano'bhidhnam . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {13/17} svnta devadatta , svanita devadatta . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {14/17} prvt mano'bhidhne ubhayam prpnoti . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {15/17} svntam mana . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {16/17} svanitam mana . (P_7,2.28) KA_III,290.7-14 Ro_V,124.14-22 {17/17} vvacanam bhavati vipratiedhena (P_7,2.29) KA_III,290.16-19 Ro_V,125.2-6 {1/4} he lomakeakartkasya iti vaktavyam . (P_7,2.29) KA_III,290.16-19 Ro_V,125.2-6 {2/4} hni lomni , hitni lomni , ham lomabhi , hitam lomabhi , h ke , hit ke , ham keai , hitam keai . (P_7,2.29) KA_III,290.16-19 Ro_V,125.2-6 {3/4} vismitapratghtayo iti vaktavyam . (P_7,2.29) KA_III,290.16-19 Ro_V,125.2-6 {4/4} ha devadatta , hita devadatta , h dant , hit dant (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 {1/5} apacita iti kim niptyate . (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 {2/5} cya cibhva niptyate . (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 {3/5} apacita . (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 {4/5} ktini nityam iti vaktavyam . (P_7,2.30) KA_III,290.21-22 Ro_V,125.8-9 {5/5} apaciti (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {1/34} rdhadhtukagrahaam kimartham . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {2/34} yath valdigrahaam rdhadhtukavieaam vijyeta . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {3/34} valde rdhadhtukasya iti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {4/34} atha akriyame rdhadhtukagrahae kasya valdigrahaam vieaam syt . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {5/34} agasya iti vartate . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {6/34} agavieaam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {7/34} tatra ka doa . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {8/34} agasya valde dita i prasajyeta vat . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {9/34} tat yath au agasya dita bhavata tadvat . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {10/34} kriyame api rdhadhtukagrahae aniam akyam vijtum . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {11/34} valde rdhadhtukasya yat agam iti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {12/34} akriyame ca iam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {13/34} agasya ya valdi iti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {14/34} kim ca agasya valdi . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {15/34} nimittam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {16/34} yasmin agam iti etat bhavati . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {17/34} kasmin ca etat bhavati . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {18/34} pratyaye . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {19/34} yvat kriyame ca aniam vijyate akriyame ca iam tatra akriyame eva iam vijsyma . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {20/34} idam tarhi prayojanam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {21/34} iha m bht . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {22/34} ste, ete . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {23/34} etat api na asti prayojanam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {24/34} ruddibhya srvadhtuke iti etanniyamrtham bhaviyati . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {25/34} ruddibhya eva srvadhtuka i bhavati na anyebhya iti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {26/34} evam api vkatvam , vkat atra prpnoti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {27/34} evam tarhi vihitavieaam dhtugrahaam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {28/34} dhto ya vihita . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {29/34} nanu dhto eva ayam vihita . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {30/34} na ca ayam dhto iti evam vihita . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {31/34} kva puna dhtugrahaam praktam . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {32/34} ta it dhto iti . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {33/34} tat vai ahnirdiam pacamnirdiena ca iha vihita akyate vieayitum . (P_7,2.35) KA_III,291.2-17 Ro_V,125.11-126.13 {34/34} atha idnm ahnirdiena ca api vihita akyate vieayitum akyam rdhadhtukagrahaam akartum iti (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {1/56} ## . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {2/56} snukramo antmanepadanimitte cet kti upasakhynam kartavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {3/56} prasnavit , prasnavitum , prasnavitavyam , prakramit , prakramitum , prakramitavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {4/56} tat tarhi vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {5/56} na vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {6/56} avieea snukramo igamam uktv tmanepadapare na iti vakymi . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {7/56} ## . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {8/56} tmanepadaparapratiedhe ca tatparaparasyuekdeeu pratiedha vaktavya . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {9/56} tatparapare tvat : prasusniyate , pracikrasiyate . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {10/56} syui : prasnota , prakrasa . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {11/56} ekdee . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {12/56} prasnoyante , prakrasyante . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {13/56} ekdee kte vyapavargbhvt na prpnoti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {14/56} antdivadbhvena vyapavarga . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {15/56} ubhayata raye na antdivat . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {16/56} evam tarhi ekdea prvavidhim prati sthnivat bhavati iti sthnivadbhvt vyapavarga . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {17/56} tatparaparasyuo tarhi pratiedha vaktavya . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {18/56} ## . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {19/56} siddham etat . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {20/56} katham . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {21/56} sno tmanepadena samnapadasthasya na i bhavati iti vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {22/56} yadi sno tmanepadena samnapadasthasya i na bhavati iti ucyate prasnavit iva carati prasnavitryate atra na prpnoti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {23/56} bahiragalakaam atra tmanepadam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {24/56} ## . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {25/56} kramo ca tmanepadena samnapadasthasya i na bhavati iti vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {26/56} atha kimartham krame pthaggrahaam kriyate na snukramibhym iti eva ucyeta . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {27/56} kartari ca tmanepadaviayt kti na iti vakyatgi tat krame eva syt sno m bht . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {28/56} vyatiprasnavitrau , vyatiprasnativra . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {29/56} ## . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {30/56} kartari ca tmanepadaviayt kti pratiedha vaktavya . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {31/56} prakrant , upakrant . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {32/56} tat tarhi idam bahu vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {33/56} sno tmanepadena samnapadasthasya i na bhavati iti vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {34/56} krame ca iti vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {35/56} kartari ca tmanepadaviayt kti iti vaktavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {36/56} stram ca bhidyate . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {37/56} yathnysam eva astu . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {38/56} nanu ca uktam snukramo antmanepadanimitte cet kti upasakhynam iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {39/56} na ea doa . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {40/56} snukram eva tmanepadanimittatvena vieayiyma . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {41/56} na cet snukram tmanepadasya nimitte iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {42/56} katham puna dhtu nma tmanepadasya nimittam syt . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {43/56} dhtu eva nimittam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {44/56} ha hi bhagavn anudttaita tmanepadam et kartari parasmaipadam iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {45/56} yatra tarhi dhtu na ryate bhvakarmao iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {46/56} atra api dhtu eva ryate . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {47/56} bhvakarmavttt dhto iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {48/56} katham prakramitavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {49/56} sati tmanepade nimittaabda vartate . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {50/56} katham prakrant , upakrant . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {51/56} tasmt asati api . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {52/56} katham prakramitavyam . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {53/56} tasmt sati eva . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {54/56} katham prakrant , upakrant . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {55/56} vaktavyam eva etat kartari ca tmanepadaviayt kti iti . (P_7,2.36) KA_III,292.2-293.9 Ro_V,127.2-130.4 {56/56} atha v kti iti vartate (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {1/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {2/76} grahe drghatve igrahaam kartavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {3/76} ia drgha iti vaktavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {4/76} na vaktavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {5/76} praktam anuvartate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {6/76} kva praktam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {7/76} rdhadhtukasya i valde iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {8/76} evam api kartavyam eva . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {9/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {10/76} akriyame hi igrahae asampratyaya syt . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {11/76} kim kraam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {12/76} ahyabhvt . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {13/76} ahnirdiasya de ucyante na ca atra ahm payma . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {14/76} kriyame ca api igrahae . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {15/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {16/76} civadita pratiedha vaktavya . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {17/76} grhiyate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {18/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {19/76} yalope ca pratiedha vaktavya . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {20/76} jarghit , jarghitum , jarghitavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {21/76} yadi puna i drgha gamntaram vijyeta . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {22/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {23/76} i drgha iti cet vipratiiddham bhavati . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {24/76} yadi i na drgha . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {25/76} atha drgha na i . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {26/76} i drgha ca iti vipratiiddham . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {27/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {28/76} pratiiddhasya ca punarvidhne drghatvasya abhva . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {29/76} vuvrate , vivariate , vavarate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {30/76} atra api i drgha iti anuvartiyate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {31/76} yat tarhi videastham pratiidhya punarvidhnam tat na sidhyati . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {32/76} jvracyo ktvi . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {33/76} ryuka kiti iti anena pratiiddhe drghatvam na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {34/76} jaritv , jartv . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {35/76} a vidhi ia pratiedha . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {36/76} yathprpta i drgha bhaviyati . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {37/76} yadi tarhi ia grahae a grahaam na bhavati jartv na ktv se iti kittvapratiedha na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {38/76} iha ca agrht iti ia i iti sijlopa na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {39/76} iha ca agraht na ii iti vddhipratiedha na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {40/76} m bht evam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {41/76} hmyantnm iti evam bhaviyati . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {42/76} atra api na i iti eva anuvartate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {43/76} tat ca avayam igrahaam anuvartyam adhkt iti evamartham . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {44/76} tath agrahdhvam , agrahhvam vibh ia iti mrdhanya na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {45/76} tasmt na evam akyam vaktum ia grahae a grahaam na bhavati iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {46/76} bhavati cet pratiiddhasya ca punarvidhne drghbhva iti eva . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {47/76} tasmt aakya i drgha gamntaram vijtum . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {48/76} na cet vijyate ia grahaam kartavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {49/76} na kartavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {50/76} rdhadhtukasya iti vartate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {51/76} graha parasya rdhadhtukasya drghatvam vakymi . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {52/76} iha api tarhi prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {53/76} grahaam , grahayam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {54/76} valde iti vartate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {55/76} evam api graht , grahtum atra na prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {56/76} bhtaprvagaty bhaviyati . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {57/76} evam api grhaka atra prpnoti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {58/76} kim ca ipratghtena khalu api drghatvam ucyamnam iam bdhate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {59/76} tasmt ia grahaam kartavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {60/76} na kartavyam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {61/76} praktam anuvartate . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {62/76} kva praktam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {63/76} rdhadhtukasya i valde iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {64/76} nanu ca uktam evam api kartavyam eva agrahae hi asampratyaya ahyanirdet iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {65/76} na ea doa . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {66/76} grha iti e pacam i iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {67/76} evam ca ktv sa api adoa bhavati yat uktam civadia pratiedha iti . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {68/76} katham . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {69/76} praktasya ia idam drghatvam na ca civadi prakta . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {70/76} yalope katham . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {71/76} yalope ca uktam ii sarvatra . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {72/76} kva sarvatra . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {73/76} yadi eva praktasya ia drghatvam atha api i drgha gamntaram vijyeta . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {74/76} ## . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {75/76} kim uktam . (P_7,2.37) KA_III,293.11-294.26 Ro_V,131.5-135.9 {76/76} tadantadvirvacant iti (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {1/36} atha v iti vartamne puna vvacanam kimartham . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {2/36} ## . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {3/36} puna vvacanam kriyate lisico nivttyartham . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {4/36} atha kimartham stisyatyo pthaggrahaam kriyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {5/36} suvate m bht . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {6/36} atha kimartham dha snubandhakasya grahaam kriyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {7/36} dhuvate m bht iti . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {8/36} kim puna iyam prpte vibh hosvit aprpte . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {9/36} katham ca prpte katham v aprpte . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {10/36} yadi svarati udtta tata prpte . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {11/36} atha anudtta tata aprpte . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {12/36} ## . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {13/36} svarati udtta pahyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {14/36} kimartham tarhi vvacanam . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {15/36} ## . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {16/36} vvacanam kriyate nivttyartham . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {17/36} ## . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {18/36} anudtte hi sati kiti vibh prasajyeta . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {19/36} svtv . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {20/36} pratiidhya puna vidhnt . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {21/36} pratiidhya kila ayam puna vidhyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {22/36} sa yath eva ekjlakaam pratiedham bdhate evam ryuka kiti iti etam api bdheta . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {23/36} yadi tarhi udtta svarati pahiyati vipratiedham svarate vetvt ta sye vipratiedhena iti sa vipratiedha na upapadyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {24/36} kim kraam . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {25/36} sa vidhi ayam pratiedha vidhipratiedhayo ca ayukta vipratiedha . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {26/36} sa api vidhi na mdnm iva krpsnm kta pratiedhaviaye rabhyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {27/36} sa yath eva ekjlakaam pratiedham bdhate evam imam api bdhiyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {28/36} atha v yena na aprpte tasya bdhanam bhavati na ca aprpte valdilakae iyam vibh rabhyate syalakae puna prpte ca aprpte ca . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {29/36} atha v madhye apavd prvn vidhn bdhante iti evam iyam vibh valdilakaam iam bdhiyate syalakaam na bdhiyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {30/36} atha v puna astu anudtta . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {31/36} nanu ca uktam anudtte hi kiti vprasaga pratiidhya puna vidhnt iti . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {32/36} na ea doa . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {33/36} yena na aprpte tasya bdhanam bhavati na ca aprpte ekjlakae pratiedhe iyam vibh rabhyate ryuka kiti iti etasmin puna prpte ca aprpte ca . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {34/36} atha v ryuka kiti iti ea yoga udttrtha ca yebhya ca anudttebhya i prpyate tadbdhanrtha ca . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {35/36} atha v ryuka kiti iti iha anuvartiyate . (P_7,2.44) KA_III,295.2-296.6 Ro_V,136.2-139.5 {36/36} atha v cryapravtti jpayati na iyam vibh uglakaasya pratiedhasya viaye bhavati iti yat ayam sanvantardhabhrasjadambhurisvyrubharajapisanm iti svgrahaam karoti (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {1/9} i iti vartamne puna igrahaam kimartham . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {2/9} ## . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {3/9} nitya ayam rambha . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {4/9} na etat asti prayojanam . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {5/9} siddh atra vibha prvea eva tatra rambhasmarthyt nitya vidhi bhaviyati . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {6/9} na atra prvea vibh prpnoti . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {7/9} kim kraam . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {8/9} yasya vibh iti pratiedht . (P_7,2.47) KA_III,296.8-13 Ro_V,139.7-12 {9/9} tatra rambhasmarthyt vibha labhyeta puna igrahat i eva bhavati (P_7,2.48) KA_III,296.15-17 Ro_V,140.1-3 {1/4} ## . (P_7,2.48) KA_III,296.15-17 Ro_V,140.1-3 {2/4} ie takre yanpratyayt pratiedha vaktavya . (P_7,2.48) KA_III,296.15-17 Ro_V,140.1-3 {3/4} iha m bht . (P_7,2.48) KA_III,296.15-17 Ro_V,140.1-3 {4/4} preit , preitum , preitavyam (P_7,2.52) KA_III,296.19-21 Ro_V,140.5-7 {1/4} i iti vartamne puna igrahaam kimartham . (P_7,2.52) KA_III,296.19-21 Ro_V,140.5-7 {2/4} ## . (P_7,2.52) KA_III,296.19-21 Ro_V,140.5-7 {3/4} i iti vartamne puna igrahaam kriyate nityrtham . (P_7,2.52) KA_III,296.19-21 Ro_V,140.5-7 {4/4} nityrtha ayam rambha (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {1/21} ## . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {2/21} game i parasmaipadeu cet kti upasakhynam kartavyam . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {3/21} jigamiit , jigamiitum , jigamiitavyam . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {4/21} tat tarhi upasakhynam kartavyam . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {5/21} na kartavyam . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {6/21} avieea game igamam uktv tmanepadapare na iti vakymi . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {7/21} ## . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {8/21} kim uktam . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {9/21} tmanepadaparapratiedhe tatparaparasyuekdeeu pratiedha iti . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {10/21} iha api tmanepadaparapratiedhe tatparaparasyuekdeeu pratiedha vaktavya . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {11/21} taparapare tvat . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {12/21} sajigasiyate . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {13/21} syui . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {14/21} sagasa . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {15/21} ekdee . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {16/21} sagasyante . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {17/21} ekdee kte vyapavargbhvt na prpnoti . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {18/21} ## . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {19/21} siddham etat . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {20/21} katham . (P_7,2.58) KA_III,297.2-12 Ro_V,140.9-141.2 {21/21} game tmanepadena samnapadasthea na bhavati iti vaktavyam (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {1/36} ## . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {2/36} kim . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {3/36} kti upasakhynam kartavyam : vivtsit vivtsitum , vivtsitavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {4/36} tat tarhi upasakhynam kartavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {5/36} na kartavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {6/36} avieea vtdibhya ipratiedham uktv tmanepadapara i bhavati iti vakymi . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {7/36} ## . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {8/36} tmanepadapare ivacane tatparaparasyuekdeeu i vaktavya . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {9/36} taparapare tvat . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {10/36} vivartiiyate . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {11/36} syui . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {12/36} vartia . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {13/36} ekdee . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {14/36} vartiyante , vardhiyante . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {15/36} ## . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {16/36} siddham etat . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {17/36} katham . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {18/36} vtdnm tmanepadena samnapdasthasya i bhavati iti vaktavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {19/36} ## . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {20/36} caturgrahaam ca anarthakam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {21/36} sarvebhya hi vtdibhya pratiedha iyate . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {22/36} tsigrahaam ca anarthakam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {23/36} kim kraam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {24/36} ## . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {25/36} nivttam sakrdau iti . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {26/36} tsgrahae ca idnm akriyame kpigrahaena api na artha ea api hi vtdi pacama . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {27/36} bhavet kpigrahaam na kartavyam tsgrahaam tu kartavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {28/36} yat hi tat sakrdau iti na tat akyam nivartayitum tci api hi prasajyeta . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {29/36} vartit , vardhit . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {30/36} tsgrahae ca idnm kriyame kpigrahaam api kartavyam anyebhya api vtdibhya tsau m bht iti . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {31/36} bhavet tsgrahaam kartavyam kpigrahaam tu na eva kartavyam . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {32/36} anyebhya api vtdibhya tsau kasmt na bhavati . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {33/36} parasmaipadeu iti vartate kpe eva ca tsparasmaipadapara na anyebhya vtdibhya . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {34/36} yadi evam tsgrahaena api na artha . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {35/36} tci kasmt na bhavati . (P_7,2.59) KA_III,297.14-298.12 Ro_V,141.3-142.9 {36/36} parasmaipadeu iti vartate (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {1/38} ## . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {2/38} tsau atvatpratiedhe ghase pratiedha prpnoti . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {3/38} jaghasitha . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {4/38} kim kraam . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {5/38} akravattvt . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {6/38} sa api hi akravn . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {7/38} ## . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {8/38} siddham etat . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {9/38} katham . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {10/38} haldigrahaam kartavyam . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {11/38} tat ca avayam kartavyam . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {12/38} ahya prayojayata . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {13/38} thya tvat na prayojayata . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {14/38} kim kraam . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {15/38} tsau ania iti ucyate seau ca imau tsau . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {16/38} ajva tarhi prayojayata . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {17/38} ajva ca api na prayojayata . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {18/38} kim kraam . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {19/38} tsau nitynia iti ucyate vibhiteau ca etau . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {20/38} adi tarhi prayojayati . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {21/38} ditha . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {22/38} kriyame api vai haldigrahae atra prpnoti . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {23/38} jaghasitha . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {24/38} ea api haldi . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {25/38} ## . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {26/38} tsau ania iti ucyate na ca ghasi tsau asti . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {27/38} nanu ca ya tsau na asti ani api asau tsau bhavati . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {28/38} na evam vijyate ya tsau ani iti . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {29/38} katham tarhi . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {30/38} ya tsau asti ani ca iti . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {31/38} kim vaktavyam etat . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {32/38} na hi . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {33/38} katham anucyamnam gasyate . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {34/38} saptamyarthe api vai vati bhavati . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {35/38} tat yath . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {36/38} mathurym iva mathurvat . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {37/38} paliputre iva paliputravat . (P_7,2.62) KA_III,298.14-299.4 Ro_V,143.2-144.5 {38/38} evam tsau iva tsvat (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {1/25} kimartham idam ucyate na aca tsvat thali ania nityam iti eva siddham . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {2/25} evam tarhi niyamrtha ayam rambha . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {3/25} ta eva bhradvjasya na anyata bhradvjasya iti . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {4/25} kva m bht . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {5/25} yayitha , vavitha iti . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {6/25} ## . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {7/25} ta bhradvjasya iti niyamnupapatti . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {8/25} kim kraam . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {9/25} aprptatvt pratiedhasya . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {10/25} gue kte raparatve ca anajantatvt pratiedha na prpnoti . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {11/25} asati niyame ka doa . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {12/25} ## . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {13/25} tatra pacdibhya i vaktavya . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {14/25} pecitha , ekitha iti . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {15/25} yadi puna ayam bhradvja purastt apakyeta . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {16/25} aca tsvat thali ania nityam bhradvjasya . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {17/25} upadee atvata bhradvjasya . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {18/25} tata ta . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {19/25} bhradvjasya iti nivttam . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {20/25} sidhyate evam ayam tu bhradvja svasmt matt pracyvita bhavati . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {21/25} evam tarhi ## . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {22/25} yogavibhga kariyate . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {23/25} aca tsvat thali ania nityam upadee . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {24/25} tata atvata . (P_7,2.63) KA_III,299.6-19 Ro_V,145.2-146.3 {25/25} atvata ca upadee iti (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 {1/5} vgrahaam kimartham na ksbhvstudrurusruva lii iti eva siddham . (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 {2/5} evam tarhi niyamrtha ayam rambha . (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 {3/5} nigama eva yath syt . (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 {4/5} kva m bht . (P_7,2.64) KA_III,299.21-22 Ro_V,146.5-7 {5/5} vavaritha (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {1/25} kimartham idam ucyate . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {2/25} ## . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {3/25} niyamrtha ayam rambha . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {4/25} vasau ekjt ghasm eva . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {5/25} kva m bht . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {6/25} bibhidvn . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {7/25} kim ucyate niyamrtham iti na puna vidhyartha api syt . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {8/25} pratiedha api hi atra prpnoti na i vai kti iti . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {9/25} kt ca eva hi ayam vadi ca . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {10/25} evam tarhi ksbhvstudrurusruva lii iti etasmt niyamt atra i bhaviyati . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {11/25} na atra tena pariprpaam prpnoti . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {12/25} kim kraam . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {13/25} praktilakaasya pratiedhasya sa pratyrambha pratyayalakaa ca ayam pratiedha . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {14/25} ubhayo sa pratyrambha . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {15/25} katham jyate . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {16/25} vvo grahat . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {17/25} katham ktv jpakam . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {18/25} imau vvau udttau tayo praktilakaa pratiedha na prpnoti . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {19/25} payati tu crya ubhayo sa pratyrambha iti tata vvo grahaam karoti . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {20/25} na khalu api ka cit ubhayavn pratiedha praktilakaa pratyayalakaa ca . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {21/25} tulyajtye asati yath eva praktilakaasaya niymaka bhavati evam pratyayalakaasya api niymaka bhaviyati . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {22/25} atha yvat vasau ekjbhya i bhavitavyam ka nu atra viea niyamrthe v sati vidhyarthe v . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {23/25} na khalu ka cit viea . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {24/25} hopuruikmtram tu bhavn ha vidhyartham iti . (P_7,2.67.1) KA_III,300.2-16 Ro_V,147 {25/25} vayam tu brma niyamrtham iti (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {1/25} atha ekjgrahaam kimartham . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {2/25} iha m bht . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {3/25} bibhidvn , cicchidvn iti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {4/25} kriyame api v ekjgrahae atra prpnoti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {5/25} ea api hi ekc . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {6/25} evam tarhi kte dvirvacane ya ekc . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {7/25} kim vaktavyam etat . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {8/25} na hi . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {9/25} katham anucyamnam gasyate . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {10/25} ekjgrahaasmarthyt . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {11/25} na hi ka cit akte cirvacane enakc asti yadartham ekjgrahaam kriyate . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {12/25} nanu ca ayam asti jgarti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {13/25} ggvsa anu gman . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {14/25} yat tarhi kragrahaam karoti na hi ka cit akte dvirvacane krnta anekc asti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {15/25} nanu ca ayam asti daridrti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {16/25} na daridrte i bhavitavyam . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {17/25} kim kraam . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {18/25} uktam etat daridrte rdhadhtuke lopa siddha ca pratyayavidhau iti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {19/25} ya ca idnm pratyayavidhau siddha siddha asau ividhau . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {20/25} evam api bhtaprvagati vijyeta . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {21/25} krnta ya bhtaprva iti . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {22/25} ekjgrahaam eva tarhi jpakam . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {23/25} nanu ca uktam jgartyartham etat syt . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {24/25} na ekam udharaam ekjgrahaam prayojayati . (P_7,2.67.2) KA_III,300.17-27 Ro_V,148-149 {25/25} yadi etvat prayojanam syt jgarte na iti eva bhryt (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {1/24} atha ghasigrahaam kimartha na ekc iti eva siddham . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {2/24} ## . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {3/24} ghasigrahaam kriyate lope kte anackatvt i na prpnoti . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {4/24} idam iha sampradhryam . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {5/24} i kriyatm lopa iti kim atra kartavyam . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {6/24} paratvt igama . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {7/24} nitya lopa . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {8/24} kte api ii prpnoti akte api . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {9/24} i api nitya . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {10/24} kte api lope prpnoti akte api . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {11/24} anitya i na hi kte lope prpnoti . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {12/24} kim kraam . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {13/24} anackatvt . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {14/24} evam tarhi dvirvacane kte abhyse ya akra tadraya i bhaviyati . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {15/24} na sidhyati . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {16/24} kim kraam . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {17/24} dvitvt lopasya paratvt . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {18/24} dvirvacanam kriyatm lopa iti kim atra kartavyam . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {19/24} paratvt lopa . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {20/24} lope kte anackatvt dvirvacanam na prpnoti . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {21/24} ghasigrahae puna kriyame na doa bhavati . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {22/24} katham . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {23/24} vacant i bhaviyati . (P_7,2.67.3) KA_III,301.1-11 Ro_V, 150-151 {24/24} ii kte dvirvacanam kriyatm lopa iti yadi api paratvt lopa sthnivadbhvt dvirvacanam bhaviyati (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 {1/5} de ca iti vaktavyam . (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 {2/5} dadvn , dadivn . (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 {3/5} tat tarhi vaktavyam . (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 {4/5} na vaktavyam . (P_7,2.68) KA_III,301.13-14 Ro_V,151.5-6 {5/5} de iti vartate (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {1/9} ## . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {2/9} svaratilakat vvacant ta sye iti etat bhavati vipratiedhena . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {3/9} svaratilakaasya vvacanasya avaka . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {4/9} svart , svarit . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {5/9} ta sye iti asya avaka . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {6/9} kariyate , hariyate . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {7/9} iha ubhayam prpnoti . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {8/9} svariyati , asvariyat . (P_7,2.70) KA_III,301,16-20 Ro_V,151.8-12 {9/9} ta sye iti etat bhavati vipratiedhena (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {1/19} kim udharaam . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {2/19} ayast , vyarast , anast , ayst , avst . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {3/19} na etat asti . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {4/19} na asti atra viea sati v ii asati v . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {5/19} idam tarhi . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {6/19} ayasim , ayasiu , vyarasim , vyarasiu , anasim , anasiu , aysim , aysiu , avsim , avsiu . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {7/19} idam ca api udharaam . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {8/19} ayast , vyarast , anast , ayst , avst . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {9/19} nanu ca uktam na asti atra viea sati v ii asati v iti . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {10/19} ayam asti viea . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {11/19} yadi atra i na syt vddhi prasajyeta . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {12/19} ii puna sati na ii iti pratiedha siddha bhavati . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {13/19} m bht evam hmyantnm iti evam bhaviyati . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {14/19} atra api na ii iti anuvartate . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {15/19} tat ca avayam igrahaam anuvartyam adhkt iti evamartham . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {16/19} krnt ca api padaprv ekavacane udharaam . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {17/19} m hi yst . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {18/19} yadi atra i na syt anudttasya a ravaam prasajyeta . (P_7,2.73) KA_III,301.21-302.10 Ro_V,151.14-152.10 {19/19} ii puna sati uktam etat arthavat tu sica citkaraasmarthyt hi ia udttatvam iti tatra ekdea udttena udtta iti udttatvam siddham bhavati (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {1/13} kimartha yogavibhga na iajanm sdhve iti eva ucyeta . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {2/13} a dhve m bht iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {3/13} iyate eva : idhve iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {4/13} ajano tarhi se m bht iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {5/13} iyate eva . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {6/13} ie , janie iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {7/13} a tarhi sve m bht iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {8/13} iyate eva . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {9/13} iva iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {10/13} se tarhi ya svaabda tatra yath syt kriysamabhihre ya svaabda tatra m bht iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {11/13} atra api iyate . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {12/13} sa bhavn iva iti eva ayam e iti . (P_7,2.77-78) KA_III,302.13-18 Ro_V,152.13-153.4 {13/13} ta ca iyate evam hi ha siddham tu lomadhyamapuruaikavacanasya kriysamabhihre dvirvacant iti . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {1/11} kim srvadhtukagrahaam anuvartate utho na . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {2/11} kim ca artha anuvtty . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {3/11} bham artha yadi akrt para yabda rdhadhtukam asti . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {4/11} nanu ca ayam asti . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {5/11} cikryt , jihryt . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {6/11} lopa atra bdhaka bhaviyati . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {7/11} kim tarhi asmin yoge udharaam . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {8/11} pacet , yajet . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {9/11} atra api ata drgha yai iti drghatvam prpnoti . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {10/11} sa yath eva aydea drghatvam bdhate evam lopam api bdheta . (P_7,2.80) KA_III,302.20-303.2 Ro_V,154.1-6 {11/11} tasmt srvadhtukagrahaam anuvartyam (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {1/32} ## . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {2/32} muki sati svare doa bhavati . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {3/32} pacamna , yajamna . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {4/32} muk vyavahitatvt anudttatvam na prpnoti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {5/32} nanu ca ayam muk adupadeabhakta adupadeagrahaena grhiyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {6/32} na sidhyati . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {7/32} agasya muk ucyate vikarantam ca agam sa ayam saghtabhakta aakya adupadeagrahaena grahtum . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {8/32} evam tarhi abhakta kariyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {9/32} ## . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {10/32} kim . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {11/32} svare doa bhavati . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {12/32} pacamna , yajamna . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {13/32} muk vyavahitatvt anudttatvam na prpnoti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {14/32} evam tarhi pardi kariyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {15/32} ## . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {16/32} yadi pardi kriyate ata drgha yai iti drghatvam prpnoti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {17/32} na ea doa . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {18/32} tii iti evam tat . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {19/32} sidhyati . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {20/32} stram tarhi bhidyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {21/32} yathnysam eva astu . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {22/32} nanu ca uktam muki svare doa iti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {23/32} parihtam etat adupadeabhakta adupadeagrahaena grhiyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {24/32} nanu ca uktam agasya muk ucyate vikarantam ca agam sa ayam saghtabhakta aakya adupadeagrahaena grahtum iti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {25/32} atha ayam adbhakta syt ghyeta adupadeagrahaena . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {26/32} bham ghyeta . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {27/32} adbhakta tarhi bhaviyati . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {28/32} tat katham . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {29/32} ata y iya iti atra akragrahaam pacamnirdiam agasya iti ca ahnirdiam tatra aakyam vivibhaktitvt ata iti pacamy agam vieayitum . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {30/32} tat praktam iha anuvartiyate . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {31/32} evam api ahyabhvt na prpnoti . (P_7,2.82) KA_III,303.4-23 Ro_V,155.2-156.15 {32/32} na iti e saptam ata iti pacamy ahm prakalpayiyati tasmin iti nirdie prvasya iti (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {1/25} ## . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {2/25} aanjandipathimathytveu ntaratamyt anunsika prpnoti . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {3/25} abhi , abhya , jta , jtavn , panth , manth . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {4/25} ## . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {5/25} siddham etat . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {6/25} katham . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {7/25} anatvt . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {8/25} katham anatvam . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {9/25} asavarn ghti iti ucyate na ca akra a . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {10/25} ## . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {11/25} atha v uddhoccraasmarthyt na bhaviyati . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {12/25} na etau sta parihrau . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {13/25} yat tvat ucyate anatvt iti na brma asavarn ghti iti . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {14/25} katham tarhi tapara tatklasya iti . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {15/25} yat api ucyate uccraasmarthyt v iti asti anyat uccrae prayojanam . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {16/25} kim . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {17/25} uttarrtham . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {18/25} rya hali iti . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {19/25} evam tarhi na imau pthakparihrau . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {20/25} ekaparihara ayam . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {21/25} siddham anatvt uccraasmarthyt v iti . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {22/25} iha tvat abhi , abhya iti anatvt siddham . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {23/25} jta , jtavn , panth , manth uccrasmarthyt siddham . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {24/25} yadi evam pthakparihrayo api na doa . (P_7,2.84) KA_III,304.2-15 Ro_V,157.2-159.3 {25/25} ya yatra parihra sa tatra bhaviyati (P_7,2.86) KA_III,304.17-18 Ro_V,159.5-6 {1/3} andeagrahaam akyam akartum . (P_7,2.86) KA_III,304.17-18 Ro_V,159.5-6 {2/3} katham hali iti anuvartate na ca dea haldi asti . (P_7,2.86) KA_III,304.17-18 Ro_V,159.5-6 {3/3} tat etat andeagrahaam tihatu tvat snnysikam (P_7,2.89) KA_III,304-21 Ro_V,159.8-9 {1/3} ajgrahaam akyam akartum . (P_7,2.89) KA_III,304-21 Ro_V,159.8-9 {2/3} katham . (P_7,2.89) KA_III,304-21 Ro_V,159.8-9 {3/3} avieea yatvam utsarga tasya haldau tvam apavda (P_7,2.90) KA_III,305.2-3 Ro_V,160.2-3 {1/3} eagrahaam akyam akartum . (P_7,2.90) KA_III,305.2-3 Ro_V,160.2-3 {2/3} katham . (P_7,2.90) KA_III,305.2-3 Ro_V,160.2-3 {3/3} avieea lopa utsarga tasya ajdau yatvam apavda haldau tvam (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {1/23} parigrahaam akyam akartum . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {2/23} mntasya iti eva siddham . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {3/23} na sidhyati . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {4/23} kim kraam . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {5/23} antaabdasya ubhayrthatvt . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {6/23} katham . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {7/23} ayam antaabda asti eva saha tena vartate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {8/23} tat yath . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {9/23} marydntam devadattasya ketram . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {10/23} saha maryday iti gamyate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {11/23} asti prk tasmt vartate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {12/23} tat yath . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {13/23} nadyantam devadattasya ketram iti . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {14/23} prk nady iti gamyate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {15/23} tat ya saha tena vartate tasya idam grahaam yath vijyeta . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {16/23} na etat asti prayojanam . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {17/23} sarvatra eva antaabda saha tena vartate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {18/23} atha katham nadyantam devadattasya ketram iti . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {19/23} nady ketratve sambha na asti iti ktv prk nady iti gamyate . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {20/23} avadhidyotanrtham tarhi parigrahaam kartavyam . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {21/23} mntasya iti iyati ucyamne yatra eva mnte yumadasmad tatra eva de syu . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {22/23} kva ca mnte yumadasmad . (P_7,2.91) KA_III,305.5-13 Ro_V,160.5-162.2 {23/23} yumn cae , asmn cae iti yumayate asmayate ca apratyaya (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {1/24} kimartham idam ucyate na tvamau ekavacane iti eva siddham . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {2/24} na sidhyati . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {3/24} kim kraam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {4/24} ekavacanbhvt . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {5/24} ekavacane iti ucyate na ca atra ekavacanam payma . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {6/24} pratyayalakaena . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {7/24} na lumat agasya iti pratyayalakaasya pratiedha . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {8/24} evam tarhi idam iha sampradhryam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {9/24} luk kriyatm deau iti kim atra kartavyam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {10/24} paratvt deau . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {11/24} nitya luk . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {12/24} ktayo api deayo prpnoti aktayo api . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {13/24} antaragau deau . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {14/24} evam tarhi siddhe sati yatpratyayottarapadayo tvamau sti tat jpayati crya antaragn api vidhn bdhitv bahiraga luk bhavati iti . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {15/24} kim etasya jpane prayojanam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {16/24} gomn priya asya gomatpriya , yavamatpriya gomn iva carati gomatyate , yavamatyate antaragn api numdn bahiraga luk bdhate iti . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {17/24} na etat asti jpakam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {18/24} asti anyat etasya vacane prayojanam . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {19/24} kim . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {20/24} ye anye ekavacande prpnuvanti tadbdhanrtham etat syt . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {21/24} tat yath . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {22/24} tava putra tvatputra , mama putra matputra , tubhyam hitam tvaddhitam , mahyam hitam maddhitam iti . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {23/24} yat tarhi maparyantagrahaam anuvartayati . (P_7,2.98.1) KA_III,305.15-306.5 Ro_V,163-164 {24/24} yati atra anye ekavacande syu mapartyantnuvtti anarthik syt (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {1/20} ## . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {2/20} tisbhve sajym kani upasakhynam kartavyam . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {3/20} tisk nma grma . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {4/20} ## . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {5/20} catasari dyudttaniptanam kartavyam . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {6/20} tricaturo striym tiscatas . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {7/20} kim prayojanam . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {8/20} catasra paya . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {9/20} asi svara m bht iti . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {10/20} kim ca anyat . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {11/20} ## . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {12/20} upadeivadbhva ca vaktavya . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {13/20} kim prayojanam . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {14/20} ## . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {15/20} upadevasthym eva dyudttaniptane kte vibhaktisvarea bdhanam yath syt : catasm iti . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {16/20} sa tarhi upadeivadbhva vaktavya . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {17/20} na vaktavya . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {18/20} ## . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {19/20} kim uktam . (P_7,2.99) KA_III,307.18-308.6 Ro_V,167.16-169.2 {20/20} vibhaktisvarabhva ca haldigrahat dyudttaniptane hi haldigrahanarthakyam iti (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {1/36} ## . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {2/36} aci rdee jasi upasakhynam kartavyam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {3/36} tisra tihanti , catasra tihanti . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {4/36} kim puna kraam na sidhyati . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {5/36} guaparatvt . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {6/36} paratvt gua prpnoti . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {7/36} tat tarhi vaktavyam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {8/36} ## . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {9/36} na v vaktavyam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {10/36} kim kraam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {11/36} anavakatvt rasya . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {12/36} anavaka rdea guam bdhiyate . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {13/36} svaka rdea . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {14/36} ka avaka . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {15/36} tisra paya . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {16/36} catasra paya . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {17/36} na ea asti avaka . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {18/36} atra api prvasavaradrgha prpnoti . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {19/36} sa yath eva prvasavaram bdhate evam guam api bdhiyate . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {20/36} gua api anavaka . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {21/36} svaka gua . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {22/36} ka avaka . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {23/36} he karta . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {24/36} na ea sarvanmasthne gua . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {25/36} ka tarhi . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {26/36} sambuddhigua . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {27/36} ayam tarhi . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {28/36} he mta . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {29/36} ea api sambuddhigua eva . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {30/36} na atra sambuddhigua prpnoti . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {31/36} kim kraam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {32/36} ambrthanadyo hrasva iti hrasvatvena bhavitavyam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {33/36} bhavet drghm hrasvavacanasmarthyt na syt hrasvnm tu khalu hrasvatvam kriyatm sambuddhigua iti paratvt sambuddhiguena bhavitavyam . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {34/36} atha api katham cit svaksa gua syt evam api na doa . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {35/36} purastt apavd anantarn vidhn bdhante iti evam ayam rdea jasi guam bdhate sarvanmasthnaguam na bdhiyate . (P_7,2.100) KA_III,308.8-22 Ro_V,169.4-171.3 {36/36} tasmt suhu ucyate aci rdee jasi upasakhynam guaparatvt iti (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {1/27} numa anajarasau bhavata vipratiedhena . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {2/27} numa avaka . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {3/27} trapu , jatun , tumburu . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {4/27} anaa avaka . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {5/27} priyasakthn brhmaena . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {6/27} iha ubhayam prpnoti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {7/27} dadhn , sakthn . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {8/27} jarasa avaka . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {9/27} jaras , jarase . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {10/27} numa avaka . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {11/27} kuni , vanni . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {12/27} iha ubhayam prpnoti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {13/27} atijarsi brhmaakulni . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {14/27} anajarasau numa bhavata vipratiedhena . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {15/27} atha iha luk kasmt na bhavati . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {16/27} atijarasam paya iti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {17/27} kim puna kraam dvityaikavacanam eva udhriyate na puna prathamaikavacanam api . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {18/27} atijarasam tihati iti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {19/27} asti atra viea . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {20/27} na atra akte ambhve jarasbhva prpnoti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {21/27} kim kraam . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {22/27} aci iti ucyate . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {23/27} yad ca jarasbhva kta tad luk na bhaviyati sanniptalakaa vidhi animittam tadvightasya iti . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {24/27} yadi evam atijarasam , atijarasai iti atra na prpnoti atijaram , atijarai iti bhavitavyam . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {25/27} gonardya ha . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {26/27} iam eva etat saghtam bhavati . (P_7,2.101) KA_III,309.2-12 Ro_V,172.2-173.4 {27/27} atijaram atijarai iti bhavitavyam satym etasym paribhym sanniptalakaa vidhi animittam tadvightasya iti (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {1/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {2/43} tyaddnm dviparyantnm atvam vaktavyam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {3/43} kim prayojanam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {4/43} yumadasmadantnm bhavadantnm v m bht iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {5/43} tat tarhi vaktavyam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {6/43} na vaktavyam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {7/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {8/43} yat ayam tyaddnm atvena siddhe yumadasmado ee lopam sti tat jpayati crya prk tata atvam bhavati iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {9/43} na sarvem iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {10/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {11/43} na etat asti prayojanam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {12/43} upasamastrtham etat syt : atiyyam , ativayam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {13/43} upasamastnm hi tyaddnm atvam na iyate : atitat , atitadau , atitada . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {14/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {15/43} ya tu ee lopa ilopa sa vaktavya . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {16/43} kim prayojanam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {17/43} ppratiedhrtham . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {18/43} p m bht iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {19/43} sa tarhi ilopa vaktavya . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {20/43} na vaktavya . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {21/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {22/43} iha yumadasmado lopa iti iyat antyasya lopa siddha . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {23/43} sa ayam evam siddhe sati yat eagrahaam karoti tasya etat prayojanam avaiasya lopa yath syt iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {24/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {25/43} evam tarhi cryapravtti jpayati na sarvem tyaddnm atvam bhavati iti yat ayam kima ka iti kdeam sti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {26/43} itarath hi kima at bhavati iti eva bryt . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {27/43} siddhe vidhi rabhyama jpakrtha bhavati na ca kima attvena sidhyati . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {28/43} attve hi sati antyasya prasajyeta . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {29/43} siddham antyasya prvea eva tatra rambhasmarthyt ikrasya bhaviyati . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {30/43} kuta nu khalu etat anantyrthe rambhe sati ikrasya bhaviyati na puna kakrasya syt . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {31/43} yat tarhi kima grahaam karoti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {32/43} itarath hi ka at bhavati iti eva bryt . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {33/43} evam api kakramtrt parasya prpnoti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {34/43} tyaddnm iti vartate na ca anyat kima tyaddiu kakravat asti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {35/43} evam api anaikntikam jpakam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {36/43} etvat tu jpyate na sarvem tyaddnm atvam bhavati iti tatra kuta etat dviparyantnm bhaviyati na puna yumadasmadantnm v syt bhavadantnm v . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {37/43} kim ca avayam khalu api uttarrtham kima grahaam kartavyam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {38/43} ku tiho kva ati iti . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {39/43} kdea khalu api avayam skackrtha vaktavya ka kau ke iti evam artham . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {40/43} tasmt dviparyantnm atvam vaktavyam . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {41/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {42/43} ## . (P_7,2.102) KA_III,309.15-310.25 Ro_V,174.2-178.6 {43/43} ## (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 {1/5} kimartham kvdea ucyate na ku tiht si iti eva ucyate . (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 {2/5} k rpasiddhi : kva . (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 {3/5} yadeena siddham . (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 {4/5} na sidhyati . (P_7,2.105) KA_III,310.27-28 Ro_V,178.8-9 {5/5} o gua prasajyeta (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {1/28} kimartham anantyayo iti ucyate . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {2/28} antyayo m bht iti . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {3/28} na etat asti prayojanam . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {4/28} atvam antyayo bdhakam bhaviyati . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {5/28} anavak vidhaya bdhak bhavanti svakam ca atvam . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {6/28} ka avaka . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {7/28} dviabda . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {8/28} satvam api svakam . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {9/28} ka avaka . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {10/28} anantya . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {11/28} katham puna sati antye anantyasya satvam syt . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {12/28} bhavet ya takradakrbhym agam vieayet tasya anantyayo na syt . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {13/28} vayam tu khalu agena takradakrau vieayiyma . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {14/28} evam api ubhayo svaksaayo paratvt satvam prpnoti . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {15/28} kim ca syt yadi antyayo satvam syt . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {16/28} iha he sa iti ehrasvt iti sambuddhilopa na syt . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {17/28} iha ca y s ata iti p na syt . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {18/28} tasmt anantyayo iti vaktavyam . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {19/28} na vaktavyam . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {20/28} evam vakymi . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {21/28} tado sa sau . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {22/28} tata adasa . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {23/28} adasa ca dakrasya sa bhavati iti . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {24/28} idam idnm kimartham . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {25/28} niyamrtham . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {26/28} adasa eva dakrasya na anyasya dakrasya iti . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {27/28} yadi niyama kriyate dvyate apratyaya dva iti prpnoti sva iti ca iyate . (P_7,2.106) KA_III,311.2-12 Ro_V,178.11-180.5 {28/28} yathlakaam aprayukte (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {1/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {2/31} adasa eva so bhavet autvam kimartham sulopa vidhyate . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {3/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {4/31} iha he asau iti ehrasvt sambuddhe iti lopa prasajyeta . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {5/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {6/31} hala lopa sambuddhilopa . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {7/31} tat halgrahaam kartavyam . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {8/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {9/31} praktam halgrahaam . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {10/31} kva praktam . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {11/31} halybbhya drght sutisyapktam hal iti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {12/31} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {13/31} hrasvt iti e pacam hal iti prathamy ahm prakalpayiyati tasmt iti uttarasya iti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {14/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {15/31} iha he asau brhmai i ca pa sambuddhau ca iti ettvam prasajyeta . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {16/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {17/31} jhali iti tatra anuvartate . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {18/31} kva praktam . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {19/31} supi ca bahuvacane jhali et iti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {20/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {21/31} iha ca asakau brhma iti pratyaystht kt prvasya iti ttvam prasajyeta . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {22/31} na ea doa . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {23/31} pralianirdea ayam . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {24/31} , p , p iti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {25/31} iha api tarhi na prpnoti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {26/31} krike , hrike , iti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {27/31} ## . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {28/31} iha ca bhva ca prpnoti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {29/31} asau brhma . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {30/31} pa uttarasya aua bhavati iti bhva prpnoti . (P_7,2.107.1) KA_III,311.14-312.13 Ro_V,180-182 {31/31} tasmt so lopa vaktavya (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {1/25} ## . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {2/25} sau autvapratiedha skackt v vaktavya . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {3/25} st ca parasya utvam vaktavyam . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {4/25} asakau , asuka . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {5/25} ## . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {6/25} uttarapadabhtnm tyaddnm dee upadeivadbhva vaktavya . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {7/25} paramham , paramyam , paramnena . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {8/25} kim prayojanam . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {9/25} ## . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {10/25} akte ekdee de yath syu iti . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {11/25} kim puna kraam ekdea tvat bhavati na puna de . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {12/25} na paratvt deai bhavitavyam . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {13/25} ## . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {14/25} bahirag de . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {15/25} antaraga ekdea . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {16/25} asiddham bahiragam antarage . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {17/25} sa tarhi upadeivadbhva vaktavya . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {18/25} na vaktavya . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {19/25} cryapravtti jpayati prvapadottarapadayo tvat kryam bhavati na ekdea iti yat ayam na indrasya parasya iti pratiedham sti . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {20/25} katham ktv jpakam . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {21/25} indre dvau acau . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {22/25} tatra eka yasya iti lopena apahriyate apara ekdeena . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {23/25} anacka indra savtta . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {24/25} tatra ka vddhe prasaga . (P_7,2.107.2) KA_III,312.14-313.4 Ro_V,182 {25/25} payati tu crya prvapadottarapadayo tvat kryam bhavati na ekdee iti tata na indrasya parasya iti pratiedham sti (P_7,2.107.3) KA_III,313.5-8 Ro_V,182-183 {1/2} ## . (P_7,2.107.3) KA_III,313.5-8 Ro_V,182-183 {2/2} ## (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {1/30} ## . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {2/30} mje vddhividhau kvyantasya pratiedha vaktavya . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {3/30} kasaparimbhym , kasaparimbhi . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {4/30} ## . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {5/30} atha v dhto svarpagrahae tatpratyaye kryavijnt siddham . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {6/30} dhtupratyaye kryam bhavati iti e paribh kartavy . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {7/30} kni etasy paribhy prayojanni . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {8/30} ## . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {9/30} sji . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {10/30} rajjusbhym , rajjusbhi . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {11/30} sji . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {12/30} di . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {13/30} devadgbhym , devadgbhi . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {14/30} di . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {15/30} masji . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {16/30} udakamagbhym , udakamagbhi . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {17/30} masji . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {18/30} nai . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {19/30} pranabhym , pranabhi . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {20/30} nai . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {21/30} hanti . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {22/30} vrtraghna , bhrauaghna . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {23/30} hanti . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {24/30} girati . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {25/30} devagira . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {26/30} yadi svarpagrahae iti ucyate prasbbhym , prasbbhi , anudttasya ca dupasya anyatarasym iti am prpnoti . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {27/30} evam tarhi iyam paribh kartavy dhto kryam ucyamnam tatpratyaye bhavati iti . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {28/30} s tarhi e paribh kartavy . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {29/30} na kartavy . (P_7,2.114) KA_III,313.10-22 Ro_V,183.4-184.4 {30/30} cryapravtti jpayati bhavati e paribh iti yat ayam bhrauahatye tatvam sti (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {1/26} ## . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {2/26} vddhau ajgrahaam kriyate gota vdhi yath syt . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {3/26} gau iti . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {4/26} na etat asti prayojanam . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {5/26} itkaraasmarthyt eva atra vddhi bhaviyati . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {6/26} atha yogavibhga kimartha na iti ata upadhy iti eva ucyeta . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {7/26} k rpasiddha cyaka , lvaka , kraka . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {8/26} gue kte ayava raparatve ca ata upadhy iti eva siddham . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {9/26} ## . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {10/26} yogavibhga kriyate sakhyartha vyajandyartha ca . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {11/26} sakhyartha tvat . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {12/26} sakhyau , sakhya . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {13/26} vyajandyartha . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {14/26} jaitram , yautram , cyautram . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {15/26} yogavibhge ca idnm sakhivyajandyarthe kriyame ajgrahaam api kartavyam bhavati . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {16/26} kim prayojanam . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {17/26} gortham . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {18/26} nanu ca uktam itkaraasmarthyt eva atra vddhi bhaviyati iti . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {19/26} asti anyat itkaraasaya prayojanam . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {20/26} kim . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {21/26} gvau , gva . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {22/26} avdee kte ata upadhy iti vddhi yath syt . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {23/26} yat tu sau itkaraam tat anavakam tasya anavakatvt eva vddhi bhaviyati . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {24/26} yath eva khalu api itkaraasmarthyt anika api vddhi prrthyate evam tatvam api prpnoti . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {25/26} tatvam api hi iti iti ucyate . (P_7,2.115) KA_III,313.24-314.14 Ro_V,184.5-185.7 {26/26} tasmt ajgrahaam kartavyam (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {1/28} ajgrahaam kartavyam . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {2/28} nanu ca kriyate eva . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {3/28} dvityam kartavyam yath acmdigrahaam ajvieaam vijyeta . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {4/28} acm de aca iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {5/28} atha akriyame ajgrahae kasya acmdigrahaam vieaam syt . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {6/28} igvieaam iti ha . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {7/28} acm de ika iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {8/28} tatra ka doa . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {9/28} iha eva syt . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {10/28} aitkyana , aupagava . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {11/28} iha na syt . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {12/28} grgya , vtsya iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {13/28} tat tarhi ajgrahaam kartavyam . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {14/28} na kartavyam . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {15/28} praktam anuvartate . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {16/28} kva praktam . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {17/28} aca iti iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {18/28} yadi tat anuvartate ata upadhy aca iti ajmtrasya upadhy vddhi prasajyeta . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {19/28} chedaka iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {20/28} akrea taparea acam vieayiyma . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {21/28} aca ata iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {22/28} iha idnm aca iti eva anuvartate ata iti nivttam . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {23/28} atha v makagataya adhikr . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {24/28} yath mak utplutya utplutya gacchanti tadvat adhikr . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {25/28} atha v ekayoga kariyate . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {26/28} aca iti ata upadhy . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {27/28} tata taddhiteu acm de iti . (P_7,2.117.1) KA_III,314.16-315.2 Ro_V,185-186 {28/28} na ca ekayoge anuvtti bhavati (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {1/17} ## . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {2/17} taddhiteu acmdivddhau antyopadhalakay vddhe pratiedha vaktavya . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {3/17} krauu jgata iti . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {4/17} nanu ca acmdivddhi antyopadhalakam vddhim bdhiyate . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {5/17} katham anyasya ucyamn anyasya bdhik syt . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {6/17} asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {7/17} ## . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {8/17} sati api sambhave bdhanam bhavati . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {9/17} tat yath . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {10/17} brhmaebhya dadhi dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam nivartakam bhavati . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {11/17} evam iha api sati api sambhave acmdivddhi antyopadhalakam vddhim bdhiyate . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {12/17} viama upanysa . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {13/17} na aprpte dadhidne takradnam rabhyate tat prpte rabhyamam bdhakam bhaviyati . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {14/17} iha puna aprptym antyopadhalakaym vddhau acmdivddhi rabhyate . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {15/17} surut , sauruta iti . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {16/17} ## . (P_7,2.117.2) KA_III,315.3-16 Ro_V,186-188 {17/17} atha v yat ayam anuatikdiu pukarasacabdam pahati tat jpayati crya acmdivddhau antyopadhalaka vddhi na bhavati iti (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {1/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {2/49} devikdiu taddigrahaam kartavyam . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {3/49} devikdydnm iti vaktavyam . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {4/49} iha api yath syt . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {5/49} dvikkul laya , apsthal dev . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {6/49} kim puna kraam na sidhyati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {7/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {8/49} anyatra hi tasya v grahaam bhavati tadantasya v na ca idam tat na api tadantam . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {9/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {10/49} dyajvieaam devikdaya . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {11/49} na evam vijyate devikdnm agnm acm de kra bhavati iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {12/49} katham tarhi . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {13/49} iti agasya acm de kra bhavati sa cet devikdnm djyac bhavati iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {14/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {15/49} atha v na anena anantaratam vddhi nirvartyate . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {16/49} kim tarhi antaratam anena nivartyate . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {17/49} siddh atra vddhi taddhiteu acm de iti eva tatra anena antaratam vddhi nivartyate . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {18/49} parihrntaram eva idam matv pahitam katham ca idam parihrntaram syt . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {19/49} yadi na dyajvieaam devikdaya . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {20/49} avayam ca etat evam vijeyam adyajvieaam devikdaya iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {21/49} yadi na dyajvieaam devikdaya syu iha api prpnoti : sudevikym bhava saudevika iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {22/49} atha atra api dyajvieaatvt iti eva siddham parihrntaram na bhavati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {23/49} na brma yatra kriyame doa tatra kartavyam iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {24/49} kim tarhi . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {25/49} yatra kriyame na doa tatra kartavyam . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {26/49} kva ca kriyame na doa . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {27/49} sajvidhau . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {28/49} vddhi t aic devikdnm kra iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {29/49} idhyati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {30/49} stram tarhi bhidyate . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {31/49} yathnysam eva astu . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {32/49} nanu ca uktam devikdiu taddigrahaam anyatra tadgrahat tadantagrahat v iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {33/49} parihtam etat dyajvieaatvt siddham iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {34/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {35/49} nyagrodhe ca kevalagrahat manymahe dyajvieaam devikdaya iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {36/49} tasya hi kevalagrahaasya etat prayojanam iha m bht nygrodhaml laya iti . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {37/49} yadi ca dyajvieaam devikdaya tata kevalagrahaam arthavat bhavati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {38/49} tat etat katham ktv jpakam bhavati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {39/49} yadi nyagrodhaabda avyutpannam prtipadikam bhavati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {40/49} atha hi nyagrohati iti nyagrodha tata niyamrtham padnta iti ktv na jpakam bhavati . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {41/49} ## . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {42/49} vahnarasya ittvam vaktavyam . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {43/49} vahnarasya apatyam vaihnari . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {44/49} kuaravava tu ha . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {45/49} na ea vahnara . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {46/49} ka tarhi . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {47/49} vihnara ea . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {48/49} vihna nara kmabhogbhym vihnara . (P_7,3.1) KA_III,316.2-317.10 Ro_V,189.3-192.2 {49/49} vihnarasya apatyam vaihnari (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {1/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {2/45} yvbhym parasya avddhitvam siddham . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {3/45} kuta . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {4/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {5/45} apavdau hi vddhe tau aicau ucyete . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {6/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {7/45} atha v nityau aicau . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {8/45} ktym api vddhau prpnuta aktym api . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {9/45} nityatvt aico ktayo yadi api vddhi tayo eva . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {10/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {11/45} atha kimartham pratiedha ucyate . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {12/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {13/45} eco viayrtham pratiedhasanniyogena aicau ucyete . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {14/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {15/45} yatra yvbhym parasya avddhitvam ucyate tatra aicau yath sytm . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {16/45} iha m bhtm . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {17/45} dhyavi , ddhyavi , mdhvavi iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {18/45} na etat asti prayojanam . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {19/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {20/45} acm din atra yvau vieayiyma . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {21/45} acm de yau yvau iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {22/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {23/45} dvytika iti atra kasmt na tau bhavata . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {24/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {25/45} tatra acm de iti evam vddhi tatra aicau ucyete . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {26/45} atra gho iti evam vddhi . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {27/45} kim idam gho iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {28/45} uttarapadasya iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {29/45} uttarapaddhikre api avayam aijgama anuvartya prvatryalinde bhava prvatrayalinda iti evamartham . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {30/45} na ea doa . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {31/45} uttarapadena atra acm di vieayiyma acm din yvau . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {32/45} uttarapadasya acm de yau yvau iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {33/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {34/45} atha kimartham padntbhym iti ucyate . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {35/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {36/45} ia yadee m bht. yata chtr , yt iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {37/45} iha vaiykaraa , sauvava iti kalam prpnoti yvo ca sthnivadbhvt yvau prpnuta . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {38/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {39/45} kim uktam . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {40/45} kale tvat uktam sinnityasamsayo kalapratiedha iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {41/45} yvo kim uktam . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {42/45} aca prvavijnt aico siddham iti . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {43/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {44/45} ## . (P_7,3.3) KA_III,317.8-318.24 Ro_V,192.4-194.11 {45/45} ## (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {1/20} atha parasya avddhi iti anuvartate utho na . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {2/20} kim ca ata . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {3/20} yadi anuvartate auvam msam ilope kte aijgama na prpnoti . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {4/20} atha nivttam svdhyyaabda dvrdiu pahyate tatra yvanta yaa sarvebhya prva aijgama prpnoti . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {5/20} yatha icchasi tath astu . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {6/20} astu tvat anuvartate . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {7/20} katha auvam msam . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {8/20} nuprvy siddham etat . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {9/20} na atra akte aijgame ilopa prpnoti . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {10/20} kim kraam . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {11/20} prakty ekc iti praktibhvena bhavitavyam . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {12/20} tat etat nuprvy siddham bhavati . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {13/20} atha v puna astu nivttam . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {14/20} nanu ca uktam svdhyyaabda dvrdiu pahyate tatra yvanta yaa sarvebhya prva aijgama prpnoti iti . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {15/20} ka puna arhati svdhyyaabdam dvrdiu pahitum . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {16/20} evam kil pahyeta svam adhyayanam svdhyya iti . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {17/20} tat ca na . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {18/20} suhu v adhyayanam svdhyya obhanam v adhyayanam svdhyya . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {19/20} atha api svam adhyayanam svdhyya evam api na doa . (P_7,3.4) KA_III,318.26-319.9 Ro_V,195.13-197.2 {20/20} acm de iti vartate . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {1/21} ayam vanabda dvrdiu pahyate tatra ka prasaga yat tadde syt . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {2/21} na eva prpnoti na artha pratiedhena . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {3/21} taddividhin prpnoti . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {4/21} na eva taddividhi asti . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {5/21} ata uttaram pahati . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {6/21} ## . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {7/21} pratiedhe vdigrahaam kriyate jpakrtham . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {8/21} kim jpyam . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {9/21} etat jpayati crya anyatra vangrahae taddividhi bhavati iti . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {10/21} kim etasya jpane prayojanam . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {11/21} auvahndyartham . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {12/21} auvahnam nma nagaram . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {13/21} auvdara mai iti . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {14/21} ## . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {15/21} ikrdigrahaam ca kartavyam . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {16/21} kim prayojanam . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {17/21} vgaikdyartham . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {18/21} vagaena carati vgaika . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {19/21} ## . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {20/21} tadantasya ca anyatra pratiedha vaktavya . (P_7,3.8) KA_III,319.11-22 Ro_V,197.4-198.5 {21/21} vbhastre svam vbhastram (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {1/32} kimartham idam ucyate . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {2/32} avayavt to iti vakyati taduttarapadasya yath syt acm de m bht . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {3/32} na etat asti prayojanam . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {4/32} avayavt iti pacam tatra antarea api uttarapadagrahaam uttarapadasya eva bhaviyati . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {5/32} uttarrtham tarhi susarvrdht janapadasya iti . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {6/32} susarvrdht iti pacam . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {7/32} dia amadrm . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {8/32} dia iti pacam . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {9/32} prcm grmanagarm . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {10/32} dia iti eva . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {11/32} sakhyy savatsarasakhyasya ca . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {12/32} sakhyy iti pacam . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {13/32} varasya abhaviyati . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {14/32} sakhyy iti eva . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {15/32} parimntasya asajayo iti . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {16/32} sakhyy iti eva . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {17/32} idam tarhi prayojanam je prohapadnm uttarapadasya yath syt prvapadasya m bht . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {18/32} prohapadsu jta prohapda brhmaa . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {19/32} ## . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {20/32} taddhiteu acm divddhe uttarapadavddhi bhavati vipratiedhena . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {21/32} kim prayojanam . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {22/32} dvytikdyartham . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {23/32} acm divddhe avaka . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {24/32} aitikyana , aupagava . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {25/32} uttarapadavddhe anavaka . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {26/32} dviika , triika . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {27/32} iha ubhayam prpnoti . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {28/32} dvytika , trytika . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {29/32} uttarapadavddhi bhavati vipratiedhena . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {30/32} ka puna atra viea acm divddhau v satym uttarapadavddhau v . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {31/32} ayam asti viea . (P_7,3.10) KA_III,320.2-16 Ro_V,198.7-199.9 {32/32} yadi atra acm divddhi syt aijgama prasajyeta (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {1/28} nagaragrahaam kimartham na prcm grmm iti eva siddham . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {2/28} na sidhyati . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {3/28} anya grma anyat nagaram . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {4/28} katham jyate . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {5/28} evam hi ka cit kam cit pcchati . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {6/28} kuta bhavn gacchati grmt . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {7/28} sa hi ha . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {8/28} na grmt nagart iti . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {9/28} nanu ca bho ya eva grma tat nagaram . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {10/28} katham jyate . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {11/28} lokata . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {12/28} ye hi grme vidhaya na iyante sdhya te nagare na kriyante . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {13/28} tat yath . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {14/28} abhakya grmyakukkua abhakya grmyakara iti ukte sutarm ngara api na bhakyate . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {15/28} tath grme na adhyeyam iti sdhya nagare na adhyate . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {16/28} tasmt ya eva grma tat nagaram . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {17/28} katham yat uktam evam hi ka cit kam cit pcchati kuta bhavn gacchati grmt sa ha na grmt nagart iti . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {18/28} sastyyavieam asau cae . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {19/28} sastyyavie hi ete grma ghoa nagaram savha iti . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {20/28} evam tarhi siddhe sati yat grmagrahae nagaragrahaam karoti tat jpayati crya anyatra grmagrahae nagaragrahaam na bhavati iti . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {21/28} kim etasya jpane prayojanam . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {22/28} viialiga naddea agrm iti atra nagarapratiedha codita sa na vaktavya bhavati . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {23/28} yadi etat jpyate udcyagrmt ca bahvaca antodttt iti atra nagaragrahaam kartavyam . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {24/28} bhkagrmebhya ca nagaragrahaam kartavyam . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {25/28} dikabd grmajanapadkhynacnareu nagaragrahaam kartavyam . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {26/28} idam caturtham jpakrtham . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {27/28} tatra atinirbandha na lbha . (P_7,3.14) KA_III,320.18-321.10 Ro_V,199.11-201.3 {28/28} tasmt yasmin eva grmagrahae nagaragrahaam na iyate tasya pratiedha vaktavya (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {1/22} ## . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {2/22} savatsaragrahaam anarthakam . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {3/22} kim kraam . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {4/22} parimntasya iti ktatvt . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {5/22} parimntasya asajayo iti eva siddham . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {6/22} ## . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {7/22} evam tarhi jpayati crya klaparimnm vddhi na bhavati iti . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {8/22} kim etasya jpane prayojanam . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {9/22} dvairtrika , trairtrika , atra vddhi na bhavati . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {10/22} na etat asti prayojanam . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {11/22} na asti atra viea satym v uttarapadavddhau asatym v . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {12/22} idam tarhi . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {13/22} dvasamika , traisamika . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {14/22} idam ca api prayojanam dvairtrika , trairtrika . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {15/22} nanu ca uktam na asti atra viea satym v uttarapadavddhau asatym v iti . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {16/22} ayam asti viea . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {17/22} yadi atra uttarapadavddhi syt acm de vddhi na syt . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {18/22} apara ha : jpakam tu klaparimnm parimgrahaasya . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {19/22} evam tarhi jpayati crya klaparimnm parimagrahaena grahaam na bhavati iti . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {20/22} kim etasya jpane prayojanam . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {21/22} aparimabistcitakambalyebhya na taddhitaluki dvivar , trivar . (P_7,3.15) KA_III,321.12-25 Ro_V,201.5-18 {22/22} parimaparyudsena paryudsa na bhavati (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {1/10} parasya vddhi na iti anuvartate utho na . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {2/10} kim ca ata . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {3/10} yadi anuvartate pravhaey bhry asya iti pravhaeybhrya vddhinimittasya iti puvadbhvapratiedha na prpnoti . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {4/10} atha nivttam na doa bhavati . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {5/10} yath na doa tath astu . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {6/10} atha v puna astu anuvartate . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {7/10} nanu ca uktam pravhaey bhry asya pravhaeybhrya vddhinimittasya iti puvadbhvapratiedha na prpnoti iti . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {8/10} na ea doa . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {9/10} m bht evam . (P_7,3.28) KA_III,322.2-6 Ro_V,202.2-7 {10/10} jte iti evam bhaviyati (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {1/8} ayam yoga akya avaktum . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {2/8} katham aythtathyam , yathtathyam , aythpuryam , yathpuryam . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {3/8} yad tvat prvapadasya vddhi tad evam vigraha kariyate . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {4/8} na yathtath , ayathtath . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {5/8} ayathtathbhva yathtathyam . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {6/8} yad uttarapadasya vddhi tad evam vigraha kariyate . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {7/8} yathtathbhva ythtathyam . (P_7,3.31) KA_III,322.8-11 Ro_V,202.9-203.3 {8/8} na ythtathyam aythtathyam (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {1/6} ## . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {2/6} hante takre taddhite pratiedha vaktavya . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {3/6} vrtraghnam , bhrauaghnam . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {4/6} ## . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {5/6} kim uktam . (P_7,3.32) KA_III,322.13-16 Ro_V,203.5-8 {6/6} dhto svarpagrahae tatpratyaye kryavijnt siddham iti (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {1/17} kdgrahaam kimartham . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {2/17} iha m bht . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {3/17} dadau , dadhau . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {4/17} na etat asti prayojanam . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {5/17} acialo iti vartate . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {6/17} yadi acialo iti vartate adyi , adhyi iti atra na prpnoti . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {7/17} vacant cii bhaviyati . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {8/17} acialo iti vartate . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {9/17} evam api caui , blki iti atra prpnoti . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {10/17} lopa atra bdhaka bhaviyati . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {11/17} idam iha sampradhryam . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {12/17} lopa kriyatm yuk iti kim atra kartavyam . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {13/17} paratvt yuk . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {14/17} evam tarhi acm de iti vartate . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {15/17} yatra acm di kra tatra yuk iti . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {16/17} evam api j devat asya sthlpkasya ja sthlpka , atra prpnoti . (P_7,3.33) KA_III,322.18-323.4 Ro_V,203.10-204.2 {17/17} tasmt kdgrahaam kartavyam (P_7,3.34) KA_III,323.5-7 Ro_V,204.4-5 {1/2} atyalpam idam ucyate : ancame iti . (P_7,3.34) KA_III,323.5-7 Ro_V,204.4-5 {2/2} avamikamicamnm iti vaktavyam : vma , kma , cma (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 {1/5} ## . (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 {2/5} icprakarae dhpro nuk vaktavya . (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 {3/5} dhnayati , prayati . (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 {4/5} ## . (P_7,3.37) KA_III,323.9-12 Ro_V,204.6-10 {5/5} playati (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {1/11} sthagrahaam kimartham . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {2/11} idam vicrayiyate ittve kagrahaam saghtagrahaam v syt varagrahaam v iti . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {3/11} tat yad saghatagrahaam tad sthagrahaam kartavyam iha api yath syt krik , hrik . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {4/11} yad hi varagrahaam tad kevala kakra pratyaya na asti iti ktv vacant bhaviyati . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {5/11} atha asupa iti katham idam vijyate . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {6/11} asubvata agasya iti . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {7/11} hosvit na cet supa para p iti . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {8/11} kim ca ata . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {9/11} yadi vijyate asubvata agasya iti bahucarmik atra na prpnoti . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {10/11} atha vijyate na cet supa para p iti na doa bhavati . (P_7,3.44.1) KA_III,323.14-21 Ro_V,204-205 {11/11} yath na doa tath astu (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {1/35} idam vicryate : ittve kagrahaam saghtagrahaam v syt varagrahaam v iti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {2/35} ka ca atra viea . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {3/35} ## . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {4/35} ittve kagrahaam saghtagrahaam cet etiksvu aprpti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {5/35} etik caranti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {6/35} vacant bhaviyati . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {7/35} asti vacane prayojanam . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {8/35} kim . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {9/35} krik , hrik . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {10/35} astu tarhi varagrahaam . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {11/35} ## . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {12/35} varagrahaam cet vyavahitatvt na prpnoti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {13/35} krik , hrik . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {14/35} akrea vyavahitatvt na prpnoti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {15/35} ekdee kte na asti vyavadhnam . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {16/35} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {17/35} evam tarhi ha ayam pratyayastht kt prvasya iti na kva cit avyavadhnam tatra vacant bhaviyati . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {18/35} ## . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {19/35} vacanaprmyt iti cet rathakaydiu doa bhavati . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {20/35} rathakay , gargakmy . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {21/35} na ea doa . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {22/35} yena na avyavadhnam tena vyavahite api vacanaprmyt . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {23/35} kena ca na avyavadhnam varena ekena . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {24/35} saghtena puna vyavadhnam bhavati na bhavati ca . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {25/35} atha v puna astu saghtagrahaam . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {26/35} nanu ca uktam ittve kagrahaam saghtagrahaam cet etiksu aprpti iti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {27/35} parihtam etat vacant bhaviyati iti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {28/35} nanu ca uktam asti vacane prayojanam . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {29/35} kim . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {30/35} krik , hrik iti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {31/35} atra api ekdee kte vyapavargbhvt na prpnoti . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {32/35} antdivadbhvena vyapavarga . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {33/35} ubhayata raye na antdivat . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {34/35} evam tarhi ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyapavarga . (P_7,3.44.2) KA_III,323.22-324.18 Ro_V,206-208 {35/35} evam tarhi cryapravtti jpayati bhavati evajtyaknm api ittvam iti yat ayam na ysayo iti pratiedham sti (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {1/11} ##R:#< mmaka)narakayo upasakhynam apratyayasthatvt># . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {2/11} mamaka(R: mmaka)narakayo upasakhynam kartavyam . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {3/11} mmik , narik . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {4/11} kim puna kraam na sidhyati . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {5/11} apratyayasthatvt . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {6/11} ## . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {7/11} tyaktyapo ca upasakhynam kartavyam . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {8/11} dkityik , amtyik . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {9/11} kim puna kraam na sidhyati . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {10/11} pratiiddhatvt . (P_7,3.44.3) KA_III,324.19-25 Ro_V,208 {11/11} udcm ta sthne yakaprvy iti pratiiddhatvt (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {1/48} na yattado iti vaktavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {2/48} iha api yath syt . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {3/48} yakm yakm adhte , takm takm pacmahe iti . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {4/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {5/48} pratiedhe tyakana upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {6/48} upatyak , adhityak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {7/48} tat tarhi upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {8/48} na kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {9/48} cryapravtti jpayati na evajtyaknm ittvam bhavati iti yat ayam mda tikan iti ittvabhtam nirdeam karoti . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {10/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {11/48} pvakdnm chandasi upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {12/48} hirayavar rucaya pvak , kak , alomak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {13/48} chandasi iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {14/48} pvik , alomik . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {15/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {16/48} ii ca upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {17/48} jvatt jvak , nandatt nandak , bhavatt bhavak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {18/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {19/48} uttarapadalope ca upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {20/48} devadattik , devak , yajadattik , yajak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {21/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {22/48} kipakdnm ca upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {23/48} kipak , dhruvak , dhuvak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {24/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {25/48} trak jyotii upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {26/48} trak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {27/48} jyotii iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {28/48} trik ds . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {29/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {30/48} varak tntave upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {31/48} varak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {32/48} tntave iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {33/48} varik bhgur lokyatasya . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {34/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {35/48} vartak akunau prcm upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {36/48} vartak akuni . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {37/48} akunau iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {38/48} vartik bhgur lokyatasya . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {39/48} prcm iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {40/48} vartik . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {41/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {42/48} aak pitdevatye upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {43/48} aak . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {44/48} pitdevatye iti kimartham . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {45/48} aik khr . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {46/48} ## . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {47/48} v stakputrakvndrakm upasakhynam kartavyam . (P_7,3.45.) KA_III,325.2-326.9 Ro_V,208.10-210.15 {48/48} stak , stik , putrak , putrik , vndrak , vndrik (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {1/8} kimartham strliganirdea kriyate na yakaprvasya iti eva ucyeta . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {2/8} strviaya ya kra tasya sthne ya akra tasya pratiedha yath syt . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {3/8} iha m bht . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {4/8} ubham yti iti ubhay ubhayik , bhadrayik . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {5/8} ## . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {6/8} yakaprve dhtvantapratiedha vaktavya . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {7/8} kim prayojanam . (P_7,3.46) KA_III,326.11-16 Ro_V,211.2-7 {8/8} sunayik , aokik , apkik (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {1/11} edve naprve anudharae asupa iti pratiedht . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {2/11} atha bhastrgrahaam kimartham na abhitapuskt iti eva siddham . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {3/11} ## . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {4/11} upasarjanrtha ayam rambha . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {5/11} abhastrik , abhastrak . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {6/11} ## . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {7/11} naprvagrahaam ca anarthakam . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {8/11} kim kraam . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {9/11} uttarapadamtrasya idvacant . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {10/11} uttarapadamtrasya ittvam vaktavyam . (P_7,3.47) KA_III,326.18-327.3 Ro_V,211.9-212.3 {11/11} nirbhastrak , nirbhastrik , bahubhastrak , bahubhastrik (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {1/57} kim idam hdee varagrahaam hosvit saghtagrahaam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {2/57} ka ca atra viea . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {3/57} ## . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {4/57} hdee varagrahaam cet dhtvantasya pratiedha vaktavya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {5/57} pahit , pahitum . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {6/57} astu tarhi saghtagrahaam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {7/57} ## . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {8/57} saghtagrahaam cet udimthitikdnm pratiedha vaktavya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {9/57} udnm tvat . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {10/57} kaha , vaha , aha . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {11/57} iha ca mathitam payam asya mthitika iti akralope kte tntt iti kdea prpnoti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {12/57} varagrahae puna sati alvidhi ayam bhavati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {13/57} ## . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {14/57} tasmt viiasya hakrasya grahaam kartavyam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {15/57} na kartavyam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {16/57} astu tvat varagrahaam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {17/57} nanu ca uktam hdee varagrahaam cet dhtvantasya pratiedha iti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {18/57} na ea doa . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {19/57} agt iti vartate . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {20/57} na v agt iti pacam asti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {21/57} evam tarhi pratyayasthasya iti vartate . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {22/57} kva praktam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {23/57} pratyayastht kt prvasya ata it pi asupa iti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {24/57} tat vai pacamnirdiam ahnirdiena ca iha artha . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {25/57} artht vibhaktiviparima bhaviyati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {26/57} tat yath . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {27/57} uccni devadattasya ghi . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {28/57} mantrayasva enam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {29/57} devadattam iti gamyate . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {30/57} devadattasya gva av hirayam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {31/57} hya vaidhaveya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {32/57} devadatta iti gamyate . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {33/57} purastt ahnirdiam sat artht prathamnirdiam dvitynirdiam ca bhavati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {34/57} evam iha api purastt pacamnirdiam sat artht ahnirdiam bhaviyati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {35/57} evam api udnm pratiedha vaktavya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {36/57} na vaktavya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {37/57} udaya avyutpannni prtipadikni . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {38/57} evam api karmaha iti atra prpnoti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {39/57} evam tarhi agasya iti sambandhaah vijsyate . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {40/57} agasya ya hakra . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {41/57} kim ca agasya hakra . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {42/57} nimittam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {43/57} yasmin agam iti etat bhavati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {44/57} kasmin ca etat bhavati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {45/57} pratyaye . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {46/57} atha v puna astu saghtagrahaam . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {47/57} nanu ca uktam saghtagrahaam cet udimthitikdnm pratiedha iti udnm tvat pratiedha na vaktavya . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {48/57} parihtam etat udaya avyutpannni prtipadikni iti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {49/57} yat api ucyate iha ca mathitam payam asya mthitika iti akralope kte tntt iti kdea prpnoti iti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {50/57} na ea doa . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {51/57} akralopasya sthnivadbhvt na bhaviyati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {52/57} na sidhyati . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {53/57} prvavidhau sthnivadbhva na ca ayam prvavidhi . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {54/57} ayam api prvavidhi . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {55/57} prvasmt api vidhi prvavidhi iti . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {56/57} atha api udaya vyutpdyante evam api na doa . (P_7,3.50) KA_III,328.2-329.5 Ro_V,212.7-215.1 {57/57} kriyate nyse eva viiagrahaam hasya iti (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {1/8} iha kasmt na bhavati . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {2/8} i tarati iika , u tarati auika . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {3/8} lakaapratipadoktayo pratipadoktasya eva iti . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {4/8} atha iha katham bhavitavyam . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {5/8} dorbhym tarati . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {6/8} dauka iti bhavitavyam . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {7/8} katham . (P_7,3.51) KA_III, 329.7-9 Ro_V,215.3-5 {8/8} yadi varaikade varagrahaena ghyante (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {1/52} kim idam innakragrahaam hantivieaam : innakraparasya hante ya hakra iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {2/52} hosvit hakravieaam : innakraparasya hakrasya sa cet hante iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {3/52} ka ca atra viea . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {4/52} ## . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {5/52} hante tatparasya iti cet nakre aprasiddhi . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {6/52} ghnanti , ghnantu , aghnan . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {7/52} astu tarhi hakravieaam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {8/52} ## . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {9/52} hakrasya iti cet iti aprpti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {10/52} ghtayati ghtaka . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {11/52} kim kraam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {12/52} nakrea vyavahitatvt na prpnoti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {13/52} vacant bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {14/52} iha api vacant prpnoti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {15/52} hananam icchati hananyate hananyate vul hananyaka iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {16/52} ## . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {17/52} sthnivadbhvt ca aca nakre aprasiddhi . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {18/52} ghnanti , ghnantu . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {19/52} vacant bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {20/52} ## . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {21/52} vacanaprmyt iti cet alope pratiedha vaktavya . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {22/52} hant , hantum . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {23/52} nakragrahaasmarthyt alope na bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {24/52} asti anyat nakragrahaasya prayojanam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {25/52} kim . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {26/52} ryamavieaam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {27/52} yatra nakra ryate tatra yath syt . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {28/52} iha m bht . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {29/52} hata hatha iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {30/52} ## . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {31/52} siddham etat . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {32/52} katham . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {33/52} upadhlope ca iti vaktavyam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {34/52} sidhyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {35/52} stram tarhi bhidyate . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {36/52} yathnysam eva astu . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {37/52} nanu ca uktam hante tatparasya iti cet nakre aprasiddhi iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {38/52} vacant bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {39/52} atha v puna astu hakravieaam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {40/52} nanu ca uktam hakrasya iti cet iti aprpti iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {41/52} vacant bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {42/52} nanu ca uktam iha api vacant prpnoti hananyaka iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {43/52} na ea doa . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {44/52} yena na avyavadhnam tena vyavahite api vacanaprmyt . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {45/52} na ca kva cit dhtvavayavena avyavadhnam etena puna saghtena vyavadhnam bhavati na ca bhavati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {46/52} yat api ucyate sthnivadbhvt ca aca nakre aprasiddhi iti vacant bhaviyati . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {47/52} nanu ca uktam vacanaprmyt iti cet alope pratiedha iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {48/52} na ea doa . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {49/52} nantaryam iha ryate hakrasya nakra iti . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {50/52} kva cit ca sanniptaktam nantaryam straktam annantaryam kva cit ca na sanniptaktam na api straktam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {51/52} lope sanniptaktam nantaryam alope na eva sanniptaktam na api straktam . (P_7,3.54) KA_III,329.11-330.16 Ro_V,215.7-217.13 {52/52} yatra kuta cit eva nantaryam tat rayiyma (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {1/16} ## . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {2/16} abhyst kutvam asupa iti vaktavyam . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {3/16} iha m bht . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {4/16} hananam icchati hananyati hananyate san jihananyiati iti . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {5/16} tat tarhi vaktavyam . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {6/16} na vaktavyam . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {7/16} hante abhyst iti ucyate na ca ea hante abhysa . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {8/16} hante ea abhysa . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {9/16} katham . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {10/16} ekca dve prathamasya iti . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {11/16} evam tarhi hante agasya ya abhysa tasmt iti ucyate na ca ea hante agasya abhysa . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {12/16} hante agasya ea abhysa . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {13/16} katham . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {14/16} ekca dve prathamasya iti . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {15/16} evam tarhi yasmin hanti agam tasmin ya abhysa tasmt iti ucyate . (P_7,3.55) KA_III,330.18-25 Ro_V,217.15-218.8 {16/16} yasmin ca atra hanti agam na tasmin abhysa yasmin ca abhysa na tasmin hanti agam bhavati (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {1/13} acai iti kimartham . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {2/13} prjhayat dtam . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {3/13} ## . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {4/13} he cai pratiedha anarthaka . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {5/13} kim kraam . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {6/13} agnyatvt . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {7/13} yantam etat agam anyat bhavati . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {8/13} lope kte na agnyatvam . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {9/13} sthnivadbhvt agnyatvam eva . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {10/13} ## . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {11/13} evam tarhi jpayati crya anyatra yadhikasya kutvam bhavati iti . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {12/13} kim etasya jpane prayojanam . (P_7,3.56) KA_III,331.2-8 Ro_V,219.2-8 {13/13} prajighyayiati iti atra kutvam siddham bhavati (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {1/8} ## . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {2/8} jigrahae jya pratiedha vaktavya . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {3/8} jijyatu , jijyu iti . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {4/8} sa tarhi pratiedha vaktavya . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {5/8} na vaktavya . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {6/8} lakaapratipadoktayo pratipadoktasya eva iti evam etasya na bhaviyati . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {7/8} s tarhi e paribha kartavy . (P_7,3.57) KA_III,331.10-14 Ro_V,219.10-14 {8/8} avayam kartavy adhypya gata iti evamartham (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {1/13} ## . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {2/13} kvdyajivrajiycirucnm apratiedha . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {3/13} anarthaka pratiedha apratiedha . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {4/13} kutvam kasmt na bhavati . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {5/13} nihym ania kutvavacant . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {6/13} nihym ania kutvam vakymi sea ca ete nihym . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {7/13} yadi nihym ania kutvam ucyate katham oka samudra iti . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {8/13} #< ucyubjyo ghai kutvam># . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {9/13} ucyubjyo ghai kutvam vaktavyam . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {10/13} katham arka . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {11/13} ## . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {12/13} na etat ghaantam . (P_7,3.59) KA_III,331.16-332.2 Ro_V,219.16-220.7 {13/13} audika ea kaabda tasmin amikam kutvam (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {1/14} ## . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {2/14} bhuja pau iti vaktavyam . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {3/14} katham nyubja upatpe iti . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {4/14} ## . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {5/14} anarthaka pratiedha apratiedha . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {6/14} kutvam kasmat na bhavati . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {7/14} karttvt . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {8/14} na etat ghaantam . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {9/14} kartpratyaya ea . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {10/14} nyubjati iti nyubja . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {11/14} adhikaraasdhana vai lakyate gha . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {12/14} nyubjit erate asmin nyubja upatpe iti . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {13/14} ea api hi kartsdhana eva . (P_7,3.61) KA_III,332.4-10 Ro_V,221.2-8 {14/14} nyubjayati iti nyubja (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {1/17} ## . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {2/17} pravacigrahaam anarthakam . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {3/17} kim kraam . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {4/17} vaco'abdasajbhvt . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {5/17} vaco'abdasajym pratiedha ucyate praprva ca vaci aabdasajym vartate . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {6/17} upasarganiyamrtham tarhi idam vaktavyam . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {7/17} praprvasya eva vace aabdasajym pratiedha yath syt . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {8/17} iha m bht . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {9/17} avivkyam iti . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {10/17} ## . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {11/17} viee etat vaktavyam . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {12/17} avivkyam aha iti . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {13/17} kva m bht . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {14/17} avivcyam eva anyat iti . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {15/17} ## . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {16/17} yapratiedhe tyaje upasakhynam kartavyam . (P_7,3.66) KA_III,332.12-21 Ro_V,221.10-222.8 {17/17} tyjyam (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {1/10} #<[bhojyam abhyavahrhye]># . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {2/10} bhojyam abhyavahrye iti vaktavyam . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {3/10} iha api yath syt . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {4/10} bhojya spa , bhojy yavg iti . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {5/10} kim puna kraam na sidhyati . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {6/10} bhaki ayam kharaviade vartate tena drave na prpnoti . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {7/10} na avayam bhaki kharaviade eva vartate . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {8/10} kim tarhi anyatra api vartate . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {9/10} tat yath . (P_7,3.69) KA_III,333.2-6 Ro_V,222.10-14 {10/10} abbhaka , vyubhaka iti (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 {1/5} v iti akyam avaktum . (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 {2/5} kasmt na bhavati . (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 {3/5} tat agni agnaye dadt . (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 {4/5} astu atra lopa a ravaam bhaviyati tena ubhayam sidhyati . (P_7,3.70) KA_III,333.8-10 Ro_V,223.2-4 {5/5} dadhat ratnni due , dadt ratnni due (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {1/15} #<[ota iti]># . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {2/15} ota iti iti vaktavyam . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {3/15} kim prayojanam . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {4/15} ## . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {5/15} tatra ayam api artha hivuklamvcamm iti iti idgrahaam na kartavyam bhavati . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {6/15} nanu ca bho yangrahaam api tarhi uttarrtham kartavyam . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {7/15} amm anm drgha yani iti yangrahaam na kartavyam bhavati . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {8/15} atra api astu iti iti eva . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {9/15} yadi iti iti ucyate anu tv indra bhramatu madatu atra api prpnoti . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {10/15} amdibhi atra itam vieayiyma . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {11/15} amdnm ya it iti . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {12/15} ka ca amdnm it . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {13/15} amdibhya ya vihita . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {14/15} evam api tasyati , yasyati atra prpnoti . (P_7,3.71) KA_III,333.12-20 Ro_V,223.6-224.1 {15/15} anm iti vacant na bhaviyati (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 {1/5} ## . (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 {2/5} drghatvam i cama iti vaktavyam . (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 {3/5} cmati . (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 {4/5} iha m bht . (P_7,3.75) KA_III,334.2-4 Ro_V,224.3-5 {5/5} uccamati , vicamati iti (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {1/18} ## . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {2/18} ie chatvam ahali iti vaktavyam . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {3/18} iha m bht . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {4/18} iti , iyati . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {5/18} tat tarhi vaktavyam . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {6/18} na vaktavyam . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {7/18} aci iti vartate . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {8/18} evam api ia iti atra prpnoti . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {9/18} atha ahali iti ucyamne kasmt eva atra chatvam na bhavati . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {10/18} na evam vijyate na hal ahal ahali iti . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {11/18} katham tarhi . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {12/18} avidyamna hal asmin sa ayam ahal ahali iti . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {13/18} yadi evam aci iti api vartamne na doa . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {14/18} na hi ac it vieyate . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {15/18} iti bhavati katarsmin aci iti . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {16/18} katham tarhi . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {17/18} it ac vieyate . (P_7,3.77) KA_III,334.6-12 Ro_V,224.7-13 {18/18} aci bhavati katarsmin iti iti (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {1/12} ## . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {2/12} pibe guapratiedha vaktavya . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {3/12} pibati . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {4/12} laghpadhagua prpnoti . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {5/12} sa tarhi pratiedha vaktavya . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {6/12} na vaktavya . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {7/12} gua kasmt na bhavati . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {8/12} pibi adanta . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {9/12} ## . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {10/12} kim uktam . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {11/12} dhto ante iti cet anudttecabagrahaam iti . (P_7,3.78) KA_III,334.15-20 Ro_V,225.3-8 {12/12} atha v agavtte punarvttau avidhi nihitasya iti evam na bhaviyati (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {1/6} drghoccraam kimartham na jjano ja iti eva ucyeta . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {2/6} k rpasiddhi : jnti , jyate . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {3/6} ata drgha yai iti drghatvam bhaviyati . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {4/6} evam tarhi siddhe sati yat drghoccraam karoti tat jpayati crya bhavati e paribh agavtte punarvttau avidhi iti . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {5/6} kim etasya jpane prayojanam . (P_7,3.79) KA_III,335.2-6 Ro_V,225-226 {6/6} pibe guapratiedha codita sa na vaktavya bhavati (P_7,3.83) KA_III,335.8-16 Ro_V,226 {1/25} ## . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {2/25} jusi gue ysudau pratiedha vaktavya . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {3/25} cinuyu , sunuyu iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {4/25} na vaktavya . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {5/25} na evam vijyate mide gua jusi ca iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {6/25} katham tarhi . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {7/25} mide gua ajusi ca iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {8/25} kim idam ajusi iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {9/25} ajdau usi ajusi iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {10/25} iha api tarhi prpnoti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {11/25} cakru , jahru iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {12/25} evam tarhi iti iti vartate . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {13/25} evam api ajuhavu , abibhayu iti atra na prpnoti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {14/25} bhtaprvagaty bhaviyati . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {15/25} na sidhyati na hi us idbhtaprva . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {16/25} us idbhtaprva na asti iti ktv usi ya idbhtaprva tasmin bhaviyati . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {17/25} atha v kriyate nyse eva . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {18/25} avibhaktika nirdea . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {19/25} na evam vijyate mide gua jusi ca iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {20/25} katham tarhi . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {21/25} mide gua u jusi iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {22/25} kim idam u jusi iti . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {23/25} ukrdau jusi . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {24/25} atha v aci iti vartate tena jusam vieayiyma . (P_7,3.83) KA_III,335.8-16 Ro_V,226 {25/25} ajdau jusi iti (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {1/47} iha jgarayati , jgaraka iti gue kte raparatve ca ata upadhy iti vddhi prpnoti tasy pratiedha vaktavya . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {2/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {3/47} yat ayam acialo iti pratiedham sti tat jpayati crya na gubhinirvttasya vddhi bhavati iti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {4/47} kim puna ayam paryudsa : yat anyat vicialidbhya iti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {5/47} hosvit prasajya ayam pratiedha : vicialitsu na iti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {6/47} ka ca atra viea . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {7/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {8/47} prasajyapratiedhe jusiguapratiedha prpnoti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {9/47} ajgaru . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {10/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {11/47} prasajyapratiedhe jusiguapratiedha prpnoti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {12/47} ajgaru . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {13/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {14/47} na v ea doa . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {15/47} kim kraam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {16/47} anantarasya pratiedht . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {17/47} anantaram yat guavidhnam tasya pratiedha . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {18/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {19/47} jusi prvea gua vidhyate jusi ca iti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {20/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {21/47} kim . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {22/47} na v anantarasya pratiedht iti eva . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {23/47} ali ca prvea gua vidhyate srvadhtukrdhadhtukayo iti . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {24/47} atha v puna astu paryudsa . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {25/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {26/47} ata anyatra vidhne vau aguatvam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {27/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {28/47} na v vaktavyam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {29/47} kim kraam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {30/47} paryudsasmarthyt atra gua na bhaviyati . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {31/47} asti anyat paryudse prayojanam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {32/47} kim . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {33/47} kvibartham paryudsa syt . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {34/47} uddhaparasya viabdasya pratiedhe grahaam anunsikapara ca kvau viabda . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {35/47} vasvartham tarhi paryudsa syt . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {36/47} jgvsa anu gman . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {37/47} katham puna ve paryudsa ucyamna vasvartha akya vijtum . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {38/47} smarthyt vasvartham iti vijsyate . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {39/47} ## . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {40/47} vasvartham iti cet na . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {41/47} kim kraam . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {42/47} srvadhtukatvt siddham . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {43/47} katham srvadhtukasaj . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {44/47} chndasa kvasu . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {45/47} li ca chandasi srvadhtukam api bhavati . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {46/47} tatra srvadhtukam apin it iti ittvt paryudsa bhaviyati . (P_7,3.85) KA_III,335.18-337.3 Ro_V,226.15-229.3 {47/47} atha v vakrasya eva idam aaktijena ikrea grahaam (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {1/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {2/28} sayoge gurusajym bhett , bhettum iti gua na prpnoti . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {3/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {4/28} vidhyapekam laghugrahaam ktam lagho ca asau vihita . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {5/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {6/28} kuit , huit atra kasmt na bhavati . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {7/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {8/28} dhto numvidhau uktam tatra dhtugrahaasya prayojanam dhtpadevasthym eva num bhavati iti . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {9/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {10/28} katham raje upadhlaka vddhi . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {11/28} carya rga , vicitra rga . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {12/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {13/28} yat ayam syandiranthyo avddhyartham niptanam karoti tat jpayati crya bhavati evajtyaknm vddhi iti . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {14/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {15/28} analopa . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {16/28} dadhn , sakthn . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {17/28} idrghatvam . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {18/28} kuni , vanni . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {19/28} evam tarhi ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {20/28} yat ayam na abhyastasya aci piti srvadhtuke iti ajgrahaam karoti tat jpayati crya bhavati evajtyaknm gua iti . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {21/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {22/28} laartham etat syt . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {23/28} anena ik . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {24/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {25/28} yat ayam trasigdhidhikipe knu ika jhal halantt ca iti knusanau kitau karoti tat jpayati crya bhavati evajtyaknm gua iti . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {26/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {27/28} ## . (P_7,3.86) KA_III,337.5-338.12 Ro_V,229.5-232.4 {28/28} ## (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {1/18} ## . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {2/18} abhyastnm upadhhrasvatvam aci vaktavyam . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {3/18} kim prayojanam . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {4/18} paspate , ckami . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {5/18} vvaat iti prayoga dyate . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {6/18} kapota aradam paspate . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {7/18} aham bhuvanam ckami . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {8/18} vvaat ut jat iti . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {9/18} ## . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {10/18} bahulam chandasi vaktavyam upadhhrasvatvam . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {11/18} kim prayojanam . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {12/18} nuak jujoat iti darant . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {13/18} ya te tityam nuak jujoat . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {14/18} yadi upadhhrasvatvam ucyate , priym mayra pratinarntti yadvat tvam naravara narnti ha , atra gua prpnoti . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {15/18} tasmt na artha upadhhrasvatvena . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {16/18} kasmt na bhavati . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {17/18} paspate , ckami , vvaat iti . (P_7,3.87) KA_III,338.14-26 Ro_V,232.6-233.4 {18/18} spaikaivaaya praktyantari (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {1/16} ## . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {2/16} bhsuvo pratiedhe ekjgrahaam kartavyam . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {3/16} kim prayojanam . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {4/16} bobhavtyartham . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {5/16} iha m bht . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {6/16} bobhavti . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {7/16} yadi ekjgrahaam kriyate abht atra na prpnoti . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {8/16} kva tarhi syt . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {9/16} m bht . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {10/16} tasmt na artha ekjgrahaena . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {11/16} kasmt na bhavati . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {12/16} bobhavti iti . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {13/16} bobhtu iti etat niyamrtham bhaviyati . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {14/16} atra eva yalugantasya gua na bhavati na anyatra iti . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {15/16} kva m bht . (P_7,3.88) KA_III,339.2-7 Ro_V,233.6-11 {16/16} bobhavti iti (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {1/15} kimartham thirgatanamka na the im bhavati iti eva ucyeta . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {2/15} ## . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {3/15} tahigrahaam nami kte im yath syt . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {4/15} ## . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {5/15} thigrahae hi sati imviaye nama abhva syt . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {6/15} kim kraam . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {7/15} anavakatvt . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {8/15} anavaka im namam bdheta . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {9/15} idam ayuktam vartate . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {10/15} kim atra ayuktam . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {11/15} tahigrahaam namimo vyavasthrtham iti uktv tata ucyate thigrahae hi imviaye namabhva anavakatvt iti . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {12/15} tatra vaktavyam tahigrahaam namimo bhvya thigrahae hi imvieye namabhva anavakatvt iti . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {13/15} tat tarhi vaktavyam . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {14/15} na vaktavyam . (P_7,3.92) KA_III,339.9 Ro_V,234.2-12 {15/15} vyavasthrtham iti eva siddham na hi asata vyavasth iti (P_7,3.95) KA_III,339.20-22 Ro_V,234.14-235.1 {1/4} srvadhtuke iti vartamne puna srvadhtukagrahaam kimartham . (P_7,3.95) KA_III,339.20-22 Ro_V,234.14-235.1 {2/4} ## . (P_7,3.95) KA_III,339.20-22 Ro_V,234.14-235.1 {3/4} apidartha ayam rambha . (P_7,3.95) KA_III,339.20-22 Ro_V,234.14-235.1 {4/4} adhrigo amdhvam suami amdhva amdhvam adhrigo (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {1/9} ## . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {2/9} ata drght bahuvacane ettvam bhavati vipratiedhena . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {3/9} ata drgha yai supi ca iti asya avaka . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {4/9} vkbhym , plakbhym . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {5/9} bahuvacane jhali et iti asya avaka . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {6/9} vkeu , plakeu . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {7/9} iha ubhayam prpnoti . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {8/9} vkebhya , plakebhya . (P_7,3.103) KA_III,340.2-5 Ro_V,235.3-7 {9/9} ettvam bhavati vipratiedhena (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {1/16} alakavatnm pratiedha vaktavya . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {2/16} ambe , amble , ambike . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {3/16} talhrasvatvam v isambuddhyo . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {4/16} talhrasvatvam v isambuddhyo iti vaktavyam . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {5/16} devata , devate . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {6/16} devatym , devate . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {7/16} sa tarhi pratiedha vaktavya . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {8/16} na vaktavya . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {9/16} sa katham na vaktavya bhavati . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {10/16} ## . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {11/16} yadi ambrtham dvyakaram ghyate . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {12/16} tat tarhi hrasvatvam vaktavyam . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {13/16} avayam chandasi hrasvatvam vaktavyam upagyantu mm patnaya garbhiaya yuvataya iti evam artham . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {14/16} mtm mtac putrrtham arhate . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {15/16} mtm mtajdea vaktavya putrrtham arhate . (P_7,3.107) KA_III,340.7-16 Ro_V,235.9-236.3 {16/16} grgmta , vtsmta (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {1/18} iha kasmt na bhavati . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {2/18} nadi, kumri , kiori , brhmai , brahmabandhu . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {3/18} hrasvavacanasmarthyt . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {4/18} asti anyat hrasvavacane prayojanam pthagvibhaktim m ucccaram iti . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {5/18} akyam pthagvibhakti anuccrayitum . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {6/18} katham . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {7/18} evam ayam bryt . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {8/18} ambrthnm hrasva nadhrasvayo gua iti . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {9/18} yadi evam ucyate jasi ca iti atra nady api gua prpnoti . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {10/18} evam tarhi yogavibhga kariyate . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {11/18} ambrthanadyo hrasva . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {12/18} tata hrasvasya . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {13/18} hrasvasya ca hrasva bhavati . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {14/18} kimartham idam . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {15/18} guam vakyati tadbdhanrtham . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {16/18} tata gua . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {17/18} gua ca bhavati hrasvasya iti . (P_7,3.108) KA_III,340.18-341.2 Ro_V,236.5-12 {18/18} atha v hrasvasya gua iti atra ambrthanadyo hrasva iti etat anuvartiyate (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {1/8} ## . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {2/8} jasdiu chandasi v iti vaktavyam . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {3/8} kim avieea . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {4/8} na iti ha . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {5/8} prk au cayupadhy . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {6/8} kim prayojanam . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {7/8} ## . (P_7,3.109) KA_III,341.4-9 Ro_V,237.2-7 {8/8} ambe , amba , darvi , darve , atakrava atakratava , pave , paave , kikidvy , kikidvin (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {1/7} ## . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {2/7} ghe iti guavidhne srvadhtuke pratiedha vaktavya . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {3/7} pav , mdv , kuruta iti . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {4/7} ## . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {5/7} sup iti vartate . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {6/7} kva praktam . (P_7,3.111) KA_III,341.11-15 Ro_V,237.9-238.3 {7/7} supi ca bahuvacane jhali et iti (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {1/14} iha atikhavya , atimlya iti hrasvatve kte sthnivadbhvt y prpnoti tasya pratiedha vaktavya . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {2/14} na vaktavya . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {3/14} ## . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {4/14} yvidhne atikhavya , atimlya iti apratiedha . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {5/14} anarthaka pratiedha apratiedha . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {6/14} y kasmt na bhavati . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {7/14} hrasvdeatvt . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {8/14} hrasvdea ayam . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {9/14} uktam etat ybgrahae adrgha iti . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {10/14} atha idnm asati api sthnivadbhve drghatve kte p ca asau bhtaprva iti ktv y kasmt na bhavati . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {11/14} lakaapratipadoktayo pratipadoktasya eva iti . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {12/14} nanu ca idnm sati api sthnivadbhve etay paribhay akyam upasthtum . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {13/14} na iti ha . (P_7,3.113) KA_III,341.17-342.5 Ro_V,238.5-13 {14/14} na ca tadnm kvacit api sthnivadbhva syt (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {1/13} ## . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {2/13} idudbhym m vidheya . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {3/13} akaym , paddhatym , dhenvm iti . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {4/13} kim puna kraam na sidhyati . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {5/13} auttvasya paratvt . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {6/13} paratvt auttvam prpnoti . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {7/13} ## . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {8/13} yogavibhga kariyate . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {9/13} e m nadymnbhya . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {10/13} tata idudbhym . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {11/13} idudbhym uttarasya e m bhavati iti . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {12/13} akaym , paddhatym , dhenvm iti . (P_7,3.116) KA_III,342.7-12 Ro_V,239.2-7 {13/13} tata aut at ca ghe (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {1/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {2/34} auttve yogavibhga kartavya . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {3/34} aut . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {4/34} aut bhavati idudbhym . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {5/34} tata at ca ghe . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {6/34} akra ca bhavati ghe iti . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {7/34} kimartha yogavibhga . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {8/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {9/34} sakhipatibhym auttvam yath syt . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {10/34} sakhyau , patyau . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {11/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {12/34} ekayoge hi sati auttvasya aprpti . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {13/34} kim kraam . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {14/34} attvasanniyogt . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {15/34} attvasanniyogena auttvam ucyate tena yatra eva auttvam syt . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {16/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {17/34} na v artha auttve yogavibhgena . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {18/34} kim kraam . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {19/34} akrasya anvcayavacant . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {20/34} pradhnaiam auttvam anvcayaiam attvam yath kyai salopa . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {21/34} tat yath . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {22/34} pradhnaia kya prtipadikamtrt bhavati yatra ca skra tatra lopa . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {23/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {24/34} attve pa pratiedha vaktavya . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {25/34} akaau , paddhatau , dhenau . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {26/34} attve kte p prpnoti . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {27/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {28/34} na v vaktavya . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {29/34} kim kraam . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {30/34} sanniptalakaasya animittatvt . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {31/34} sanniptalakaa vidhi animittam tadvightasya iti p na bhaviyati . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {32/34} ## . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {33/34} atha v it ukra kariyate . (P_7,3.118-119) KA_III,342.14-343.9 Ro_V,239.9-241.1 {34/34} au it ca ghe (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {1/8} kimartham astriym iti ucyate na a n pusi iti eva ucyeta . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {2/8} k rpasiddhi : trapu , jatun . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {3/8} num siddham . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {4/8} na evam akyam . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {5/8} iha hi amun brhmaakulena iti mubhvasya asiddhatvt num na syt . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {6/8} astriym iti puna ucyamne na doa bhavati . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {7/8} katham . (P_7,3.120) KA_III,343.11-14 Ro_V,241.3-6 {8/8} vakyati etat na mu dee (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {1/54} atha igrahaam kimartham na cai upadhy hrasva iti eva ucyeta . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {2/54} cai upadhy hrasva iti iyati ucyamne , allavat , appavat , krasya eva hrasvatvam prasajyeta . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {3/54} na etat asti prayojanam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {4/54} vddhi atra bdhik bhaviyati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {5/54} vddhau tarhi ktym aukrasya eva hrasvatvam prasajyeta . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {6/54} na etat asti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {7/54} antaragatvt atra vdea bhaviyati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {8/54} na hi idnm hrasvabhvin upadh bhavati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {9/54} tasmt igrahaam kartavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {10/54} atha cagrahaam kimartham na au upadhy iti eva siddham . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {11/54} au upadhy hrasva iti iyati ucyamne , krayati , hrayati iti atra api prasajyeta . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {12/54} na etat asti prayojanam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {13/54} cryapravtti jpayati na au eva hrasvatvam bhavati iti yat ayam mitm hrasvatvam sti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {14/54} iha api tarhi na prpnoti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {15/54} ackarat , ajharat . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {16/54} vacant bhaviyati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {17/54} iha api tarhi vacant prpnoti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {18/54} krayati , hrayati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {19/54} tasmt cagrahaam kartavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {20/54} atha upadhgrahaam kimartham . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {21/54} ## . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {22/54} au cai upadhgrahaam kriyate antyasya hrastvatvam m bht . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {23/54} au cai hrasva iti iyati ucyamne , allavat , appavat , antyasya eva hrasvatvam prasajyeta . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {24/54} na etat asti prayojanam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {25/54} antaragatvt atra vdea bhavati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {26/54} na hi idnm hrasvabhv antya asti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {27/54} antya hrasvabhv na asti iti ktv vacant anantyasya bhaviyati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {28/54} iha api vacant prpnoti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {29/54} acakkat , avavchat . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {30/54} yena na avyavadhnam tena vyavahite api vacanaprmyt . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {31/54} kena ca na avyavadhnam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {32/54} varena . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {33/54} etena puna saghatena vayvadhnam bhavati na bhavati ca . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {34/54} uttarrtham tarhi upadhgrahaam kartavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {35/54} lopa pibate ca abhysasya upadhy yath syt . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {36/54} appyat , appyatm , appyan . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {37/54} atha iha katham bhavitavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {38/54} m bhavn aiat iti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {39/54} hosvit m bhavn iat iti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {40/54} m bhavn iat iti bhavitavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {41/54} hrasvatvam kasmt na bhavati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {42/54} dvirvacane kte parea rpea vyavahitam iti ktv . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {43/54} idam iha sampradhryam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {44/54} dvirvacanam kriyatm hrasvatvam iti kim atra kartavyam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {45/54} paratvt hrasvatvam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {46/54} nityam dvirvacanam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {47/54} kte hrasvatve prpnoti akte api . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {48/54} evam tarhi cryapravtti jpayati dvirvacant hrasvatvam balya iti yat ayam oim ditam karoti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {49/54} katham ktv jpakam . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {50/54} ditkarae etat prayojanam ditm na iti pratiedha yath syt . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {51/54} yadi ca atra prvam dvirvacanam syt ditkaraam anarthakam syt . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {52/54} dvirvacane kte parea vyavahitatvt hrasvatvam na bhaviyati . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {53/54} payati tu crya dvirvacant hrasvatvam balya iti tata oim ditam karoti . (P_7,4.1.1) KA_III,344.2-345.7 Ro_V,242-245 {54/54} tasmt m bhavn aiat iti eva bhavitavyam (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {1/29} ## . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {2/29} upadhhrasvatve e ici upasakhynam kartavyam : vditavantam prayojitavn avvadadvm parivdakena . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {3/29} kim puna kraam na sidhyati . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {4/29} ic vyavahitatvt . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {5/29} ilope kte na asti vyavadhnam . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {6/29} sthnivadbhvt vyavadhnam eva . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {7/29} pratiidhyate atra sthnivadbhva caparanirhrse na sthnivat iti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {8/29} evam api aglopinm na iti pratiedha prpnoti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {9/29} vddhau ktym lopa tat na aglopai agam bhavati . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {10/29} idam iha sampradhryam . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {11/29} vddhi kriyatm lopa iti kim atra kartavyam . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {12/29} paratvt vddhi . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {13/29} nitya lopa . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {14/29} ktym api vddhau prpnoti aktym api . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {15/29} anitya lopa . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {16/29} anyasya ktym vddhau prpnoti anyasya aktym abdntarasya ca prpnuvan vidhi anitya bhavati . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {17/29} ubhayo anityayo paratvt vddhi . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {18/29} vddhau ktym lopa tat na aglopi agam bhavati . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {19/29} evam tarhi cryapravtti jpayati vddhe lopa balyn iti yat ayam aglopinm na iti pratiedham sti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {20/29} na etat asti jpakam . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {21/29} asti anyat etasya vacane prayojanam . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {22/29} kim . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {23/29} yatra vddhau api ktym eva lupyate . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {24/29} atyararjat . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {25/29} yat tarhi pratyhragrahaam karoti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {26/29} itarath hi alopinm na iti bryt . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {27/29} evam v vddhe lopa balyn iti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {28/29} atha v rabhyate prvavipratiedha yallopviyayaguavddhidrghatvebhya prvavipratiiddham iti . (P_7,4.1.2) KA_III,345.8-22 Ro_V,245-247 {29/29} tasmt upasakhynam kartavyam iti (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {1/28} ## . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {2/28} aglopipratiedha ca anarthaka . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {3/28} kim kraam . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {4/28} sthnivadbhvt . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {5/28} sthnivadbhvt atra hrasvatvam na bhaviyati . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {6/28} yatra tarhi sthnivadbhva na asti tadartham ayam yoga vaktavya . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {7/28} kva sthnivadbhva na asti . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {8/28} ya halaco dea . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {9/28} atyararjat . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {10/28} kim puna kraam halaco dea na sthnivat iti ucyate . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {11/28} ajdea sthnivat iti ucyate na ca ayam aca eva dea . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {12/28} kim tarhi aca anyasya ca . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {13/28} aglopinm na iti api tarhi pratiedha na prpnoti . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {14/28} kim kraam . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {15/28} aglopinm na iti ucyate na ca atra ac eva lupyate . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {16/28} kim tarhi . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {17/28} ac ca anya ca . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {18/28} ya atra ac lupyate tadraya pratiedha bhaviyati . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {19/28} yath eva tarhi ya atra ac lupyate tadraya pratiedha bhavati evam ya atra ac lupyate tadraya sthnivadbhva bhaviyati . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {20/28} evam tarhi siddhe sati yat aglopinm na iti pratiedham sti tat jpayati crya ita uttaram sthnivadbhva na bhavati iti . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {21/28} kim etasya jpane prayojanam . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {22/28} prvatra asiddhe na sthnivat iti uktam tat na vaktavyam bhavati . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {23/28} yadi etat jpyate , ddhayate ddhaka , vevayate vevaka . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {24/28} yvarayo ddhvevyo iti lopa na prpnoti . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {25/28} iha ca yat pralunhi atra tii ca udttavati iti ea svara na prpnoti . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {26/28} na ea doa . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {27/28} yat tvat ucyate ddhayate ddhaka , vevayate vevaka , yvarayo iti lopa na prpnoti iti yvarayo iti atra varagrahaasmarthyt bhaviyati . (P_7,4.2) KA_III,345.24-346.16 Ro_V,247.4-249.4 {28/28} yat api ucyate yat pralunhi atra tii ca udttavati iti ea svara na prpnoti iti bahiraga yadea antaraga svara asiddham bahiragam antarage (P_7,4.3) KA_III,346.18-20 Ro_V,249.6-250.3 {1/4} kydnm ca iti vaktavyam . (P_7,4.3) KA_III,346.18-20 Ro_V,249.6-250.3 {2/4} ke puna kydaya . (P_7,4.3) KA_III,346.18-20 Ro_V,249.6-250.3 {3/4} kiriribhihehilopaya . (P_7,4.3) KA_III,346.18-20 Ro_V,249.6-250.3 {4/4} acakat , ackaat , ararat , arraat , aarat , araat , ababhat , abbhaat , ajihehat , ajhihat , alulopat , allupat (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {1/25} iha avadigye , avadigyte , avadigyare digydee kte dvirvacanam prpnoti tatra sbhysasya iti vaktavyam . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {2/25} nanu ca dvirvacane kte sbhysasya digydea bhaviyati . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {3/25} na sidhyati . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {4/25} kim kraam . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {5/25} ## . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {6/25} digydea kriyatm dvirvacanam iti paratvt digydeena bhavitavyam . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {7/25} tatra sbhysasya iti vaktavyam . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {8/25} evam tarhi digydea dvirvacanam bdhiyate . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {9/25} punaprasagavijnt dvirvacanam prpnoti . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {10/25} punaprasaga iti cet amdibhi tulyam . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {11/25} punaprasaga iti cet amdibhi tulyam etat bhavati . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {12/25} tat yath . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {13/25} amdiu kteu punaprasagt ilugnuma na bhavanti . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {14/25} evam digydee kte punaprasagt dvirvacanam na bhaviyati . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {15/25} atha v vipratiedhe punaprasaga iti ucyate vipratiedha ca dvayo svakaayo . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {16/25} iha puna anavaka digydea dvirvacanam bdhiyate . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {17/25} yadi tarhi anavak vidhaya bdhak bhavanti , babhva , bhbhva dvirvacanam bdheta . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {18/25} svaka bhbhva . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {19/25} ka avaka . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {20/25} bhavit , bhavitum . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {21/25} iha tarhi cakia khy v lii iti khy dvirvacanam bdheta . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {22/25} iha ca api babhva iti yadi tvat sthne dvirvacanam bhbhva sarvdea prpnoti atha dviprayoga dvirvacanam parasya bhbhve kte prvasya ravaam prpnoti . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {23/25} na ea doa . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {24/25} rdhadhtuky smnyena bhavanti anavasthiteu pratyayeu . (P_7,4.9) KA_III,346.22-347.15 Ro_V,250.5-252.5 {25/25} tatra rdhadhtukasmnye bhbhve kte ya yata pratyaya prpnoti sa tata bhaviyati (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {1/30} ## . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {2/30} sayogde guavidhne sayogopadhagrahaam kartavyam . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {3/30} kimartham . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {4/30} kartham . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {5/30} iha api yath syt . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {6/30} sacaskaratu , sacaskaru . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {7/30} yadi sayogopadhagrahaam kriyate na artha sayogdigrahaena . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {8/30} iha api sasvaratu , sasvaru sayogopadhasya iti eva siddham . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {9/30} bhavet siddham sasvaratu , sasvaru iti idam tu na sidhyati sacaskaratu , sacaskaru iti . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {10/30} kim kraam . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {11/30} sua bahiragalakaatvt . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {12/30} bahiragam su . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {13/30} antaraga gua . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {14/30} asiddham bahiragam antarage . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {15/30} sayogdigrahae tu kriyame sayogopadhagrahaam ananyrtham vijyate . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {16/30} ## . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {17/30} ta lii gu iti vddhi bhavati prvavipratiedhena . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {18/30} ta lii guasya avaka . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {19/30} sasvaratu , sasvaru . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {20/30} iti vddhe avaka . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {21/30} svraka , dhvraka . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {22/30} iha ubhayam prpnoti . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {23/30} sasvra , dadhvra . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {24/30} iti vddhi bhavati prvavipratiedhena . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {25/30} ## . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {26/30} atha v punaprasagt gue kte raparatve ca ata upadhy iti vddhi bhaviyati . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {27/30} na ea yukta parihra . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {28/30} punaprasaga nma sa bhavati yatra tena eva kte prpnoti tena eva ca akte . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {29/30} atra khalu gue kte raparatve ca ata upadhy iti vddhi prpnoti akte ca aca iti iti . (P_7,4.10) KA_III,347.17-348.7 Ro_V,252.7-254.3 {30/30} tasmt suhu ucyate liti gut iti vddhi vipratiedhena iti (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {1/10} kimartham hrasva v iti ucyate na gua v iti ucyeta . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {2/10} tatra ayam api artha guagrahaam na kartavyam bhavati . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {3/10} praktam anuvartate . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {4/10} kva praktam . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {5/10} ta ca sayogde gua iti . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {6/10} ## . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {7/10} ta hrasvatvam ucyate ittvapratiedhrtham . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {8/10} ittvam m bht iti . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {9/10} gua v iti iyati ucyamne guena mukte ittvam prasajyeta . (P_7,4.12) KA_III,348.9-14 Ro_V,254.5-10 {10/10} hrasva v iti ucyamne hrasvena mukte yathprpta gua bhaviyati (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {1/9} ## . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {2/9} ke aa hrasvatve taddhitagrahaam kartavyam . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {3/9} kim prayojanam . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {4/9} knnivttyartham . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {5/9} kti m bht . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {6/9} rk , dhk iti . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {7/9} tat tarhi vaktavyam . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {8/9} na vaktavyam . (P_7,4.13) KA_III,348.16-19 Ro_V,255.2-5 {9/9} udaya avyutpannni prtipadikni (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 {1/5} iha kasmt na bhavati . (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 {2/5} prohyate , upohyate . (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 {3/5} ekdee kte vyapavargbhvt . (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 {4/5} evam api , hyate , ohyate , samohyate . (P_7,4.23) KA_III,348.21-22 Ro_V,255.7-8 {5/5} aa iti vartate (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {1/10} ## . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {2/10} ete lii upasargt iti vaktavyam . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {3/10} iha m bht . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {4/10} yt . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {5/10} tat tarhi vaktavyam . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {6/10} na vaktavyam . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {7/10} upasargt iti vartate . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {8/10} evam tarhi crya anvcae upasargt iti anuvartate iti . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {9/10} na etat anvkhyeyam adhikr anuvartante iti . (P_7,4.24) KA_III,349.2-6 Ro_V,256.1-5 {10/10} ea eva nyya yat uta adhikr anuvarteran (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {1/6} drghoccraam kimartham na ri ta iti eva ucyate . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {2/6} k rpasiddhi : mtryati , pitryati . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {3/6} aktsrvadhtukayo iti drghatvam bhaviyati . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {4/6} evam tarhi siddhe sati yat drghoccraam karoti tat jpayati crya bhavati e paribh agavtte puna vttau avidhi nihitasya iti . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {5/6} kim etasya jpane prayojanam . (P_7,4.27) KA_III,349.8-12 Ro_V,256.7-11 {6/6} pibe guapratiedha codita sa na vaktavya bhavati (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {1/7} ## . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {2/7} yaprakarae hante hisym vaktavya . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {3/7} jeghnyate . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {4/7} yadi abhysarpam na sidhyati . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {5/7} evam tarhi yaprakarae hante hisym k . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {6/7} evam api upadhlopa na prpnoti . (P_7,4.30) KA_III,349.14-16 Ro_V,256.13-257.3 {7/7} evam tarhi yaprakarae hante hisym ghn (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {1/9} atyalpam idam ucyate : aputrasya iti . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {2/9} aputrdnm iti vaktavyam iha api yath syt : janyanta nvagrava putryanta sudnava . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {3/9} ## . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {4/9} chandasi pratiedhe drghatvasya pratiedha vaktavya . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {5/9} sasvedayu , mitrayu . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {6/9} ## . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {7/9} na v vaktavyam . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {8/9} kim kraam . (P_7,4.35) KA_III,349.19-350.5 Ro_V,257.5-11 {9/9} avghasya dvacanam avadhrartham bhaviyati avghayo eva chancasi drgha bhaviyati na anyasya iti (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {1/6} ## . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {2/6} yate ittvam vrate nityam iti vaktavyam . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {3/6} saitavrata . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {4/6} tat tarhi vaktavyam . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {5/6} na vaktavyam . (P_7,4.41) KA_III,350.7-11 Ro_V,258.2-6 {6/6} ## (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {1/11} ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {2/11} kim puna ayam takrnta hosvit dakrnta uta dhakrnta atha v thakrnta . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {3/11} ka ca atra viea . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {4/11} ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {5/11} yadi takrnta dasti iti drghatvam prpnoti . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {6/11} ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {7/11} atha dakrnta radbhym nihta iti natvam prpnoti . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {8/11} ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {9/11} atha dhnta jhaa tatho dha adha iti dhatvam prpnoti . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {10/11} ## . (P_7,4.46) KA_III,350.15-351.2 Ro_V,259.2-15 {11/11} atha thakrnta na doa bhavati (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {1/38} ## . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {2/38} aca upasargt tatve kragrahaam kartavyam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {3/38} na kartavyam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {4/38} ala antyasya vidhaya bhavanti iti krasya bhaviyati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {5/38} na sidhyati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {6/38} kim kraam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {7/38} ## . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {8/38} atra hi tasmt iti uttarasya de parasya iti dakrasya prpnoti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {9/38} na ea doa . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {10/38} ## . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {11/38} asya iti vartate . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {12/38} kva praktam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {13/38} asya dvau iti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {14/38} yadi avaragrahaam anuvartate dadbhve doa bhavati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {15/38} evam tarhi evam vakymi da adgho iti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {16/38} da ya kra tasya at bhavati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {17/38} tata aca upasargt ta . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {18/38} asya iti eva . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {19/38} evam api strabheda kta bhavati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {20/38} na asau strabheda . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {21/38} strabhedam kam upcaranti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {22/38} yatra tat eva anyat stram kriyate bhya v . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {23/38} yat hi tat eva upasahtya kriyate na asau strabheda . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {24/38} atha v dvitakraka nirdea kriyate sa anekl it sarvasya iti sarvasya bhaviyati . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {25/38} iha api tarhi prpnoti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {26/38} adbhi , adbhya iti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {27/38} aca iti vartate . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {28/38} tat ca avayam ajgrahaam anuvartyam lavbhym iti evamartham . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {29/38} atha v tritakraka nirdea kariyate ihrthau dvau uttarrtha ca eka . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {30/38} ## . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {31/38} dyate ittvt aca ta iti etat bhavati vipratiedhena . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {32/38} dyate ittvasya avaka . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {33/38} nirditam , nirditavn . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {34/38} aca ta iti asya avaka . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {35/38} prattam , avattam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {36/38} iha ubhayam prpnoti . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {37/38} nttam , vttam . (P_7,4.47) KA_III,351.4-22 Ro_V,260.2-261.4 {38/38} aca ta iti etat bhavati vipratiedhena (P_7,4.48) KA_III,351.24-352.3 Ro_V,261.6-10 {1/4} ## . (P_7,4.48) KA_III,351.24-352.3 Ro_V,261.6-10 {2/4} apa bhi iti atra msa chandasi upasakhynam kartavyam : m adbhi iv indra vtrah . (P_7,4.48) KA_III,351.24-352.3 Ro_V,261.6-10 {3/4} atyalpam idam ucyate . (P_7,4.48) KA_III,351.24-352.3 Ro_V,261.6-10 {4/4} ## : svavadbhi , svatavadbhi , samuadbhi ajyath , m adbhi iv indra vtrah (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 {1/5} ## . (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 {2/5} istvam sani rdha hisym iti vaktavyam . (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 {3/5} pratiritsati . (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 {4/5} hisym iti kimartham . (P_7,4.54) KA_III,352.5-7 Ro_V,261.12-14 {5/5} rirtsati (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {1/19} ## . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {2/19} jape ttvam anantyasya iti vaktavyam . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {3/19} jpsati . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {4/19} tat tarhi vaktavyam . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {5/19} na vaktavyam . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {6/19} lopa antyasya bdhaka bhaviyati . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {7/19} anavak vidhaya bdhak bhavanti svaka ca ilopa . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {8/19} ka avaka . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {9/19} kra , hra . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {10/19} evam api ttvam antyasya lopasya bdhakam syt . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {11/19} anavak hi vidhaya bdhak bhavanti ttvam api svakam . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {12/19} ka avaka . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {13/19} anantya . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {14/19} katham puna sati antye anantyasya ttvam syt . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {15/19} bhavet ya ac gam vieayet tasya anantyasya na syt . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {16/19} vayam tu khalu aena acam vieayiyma . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {17/19} agasya aca yatratatrasthasya iti . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {18/19} evam api ubhayo svakayo paratvt ttvam prpnoti . (P_7,4.55) KA_III,352.9-17 Ro_V,262.1-9 {19/19} tasmt anantyasya iti vaktavyam (P_7,4.58) KA_III,352.19-20 Ro_V,262.11-12 {1/3} ## . (P_7,4.58) KA_III,352.19-20 Ro_V,262.11-12 {2/3} abhysasya iti yat ucyate tat anaci draavyam . (P_7,4.58) KA_III,352.19-20 Ro_V,262.11-12 {3/3} patpata , carcara , vadvada (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {1/37} kim ayam ahsamsa : halm di haldi haldi iyate iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {2/37} hosvit karmadhraya : hal di haldi haldi iyate iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {3/37} ka ca atra viea . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {4/37} ## . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {5/37} haldiee ahsamsa iti cet ajdiu ea prpnoti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {6/37} naka , nakatu , naku . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {7/37} astu tarhi karmadhraya . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {8/37} ## . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {9/37} karmadhraya iti cet dieanimittatvt lopasya tadabhve dyasya hala abhave lopa vaktavya . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {10/37} atu , u . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {11/37} ## . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {12/37} tasmt andi hal lupyate iti vaktavyam . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {13/37} ## . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {14/37} kim uktam . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {15/37} pratividhsyate haldiea iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {16/37} ayam idnm sa pratividhnakla . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {17/37} idam pratividhyate . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {18/37} idam praktam atra lopa abhysasya iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {19/37} tata vakymi . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {20/37} hrasva . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {21/37} hrasva bhavati dea . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {22/37} abhysasya lopa iti anuvartate . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {23/37} tatra hrasvabhvinm hrasva lopabhvinm lopa bhaviyati . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {24/37} tata haldi ea ca iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {25/37} atha v evam vakymi . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {26/37} hrasva ahal . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {27/37} hrasva bhavati abhysasya iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {28/37} tata ahal . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {29/37} ahal ca bhavati abhysa . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {30/37} tata di ea . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {31/37} di ea bhavati abhysasya iti . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {32/37} atha v yogavibhga kariyate . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {33/37} hrasvdea bhavati abhysasya . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {34/37} tata hal . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {35/37} hal ca lupyate abhysasya . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {36/37} tata di ea . (P_7,4.60) KA_III,353.2-20 Ro_V,263.2-264.6 {37/37} di ea ca bhavati abhysasya (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {1/39} ## . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {2/39} arprvaee kharprvagrahaam kartavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {3/39} kharprv khaya iyante khara lupyante iti vaktavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {4/39} kim prayojanam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {5/39} ucicchiati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {6/39} vyucicchiati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {7/39} tuka ravaam m bht iti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {8/39} tat tarhi vaktavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {9/39} na vaktavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {10/39} cartve kte tuk na bhaviyati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {11/39} asiddham cartvam tasya asiddhatvt tuk prpnoti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {12/39} siddhake pahitam abhysajatvacartvam ettvatuko iti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {13/39} evam api antaragatvt prpnoti tasmt kharprvagrahaam kartavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {14/39} na kartavyam . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {15/39} ettvatuggrahaam na kariyate . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {16/39} abhysajatvacartvam siddham iti eva . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {17/39} ## . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {18/39} diea tu prpnoti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {19/39} tihsati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {20/39} nanu ca andiea dieam bdhiyate . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {21/39} katham anyasya ucyamnam anyasya bdhakam syt . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {22/39} asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {23/39} yadi diea api bhavati arprvavacanam idnm kimartham syt . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {24/39} ## . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {25/39} arprvavacanam kimartham iti cet khaym lopa m bht iti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {26/39} ## . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {27/39} vyapakaravijnt siddham etat . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {28/39} kim idam vyapakaravijnt iti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {29/39} apavdavijnt . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {30/39} apavdatvt atra andiea dieam bdhiyate . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {31/39} nanu ca uktam katham anyasya ucyamnam anyasya bdhakam syt iti . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {32/39} idam tvat ayam praavya . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {33/39} yadi tat na ucyeta kim iha syt . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {34/39} haldiea . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {35/39} haldiea cet na aprpte haldiee idam ucyate tat bdhakam bhaviyati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {36/39} yat api ucyate asati khalu api sambhave bdhanam bhavati asti ca sambhava yat ubhayam syt iti sati api sambhave bdhanam bhavati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {37/39} tat yath . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {38/39} dadhi brhmaebhya dyatm takram kauinyya iti sati api sambhave dadhidnasya takradnam bdhakam bhavati . (P_7,4.61) KA_III,353.22-354.20 Ro_V,264.8-266.10 {39/39} evam iha api sati api sambhave andiea dieam bdhiyate (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {1/30} ddharti iti kim niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {2/30} dhrayate lau abhysasya drghatvam iluk ca . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {3/30} aniptyam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {4/30} ttujnavadabhysasya drghatvam parauivat iluk bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {5/30} dha v abhysasya drghatvam parasmaipadam ca . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {6/30} aniptyam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {7/30} ttujnavadabhysasya drghatvam yudhyativat parasmaipadam bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {8/30} dardharti iti kim niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {9/30} dhrayate lau abhysasya ruk iluk ca . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {10/30} aniptyam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {11/30} devaduhravadru pararuivat iluk bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {12/30} dha v abhysasya ruk parasmaipadam ca . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {13/30} aniptyam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {14/30} devaduhravat ruyudhyativat parasmaipadam ca bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {15/30} bobhtu iti kim niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {16/30} bhavate yalugantasya aguatvam niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {17/30} na etat asti prayojanam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {18/30} siddham atra aguatvam bhsuvo tii iti . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {19/30} evam tarhi niyamrtham bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {20/30} atra eva yalugantasya gua na bhavati na anyatra iti . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {21/30} kva m bht . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {22/30} bobhavti iti . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {23/30} tetikte iti kim niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {24/30} tije yalugantasya tmanepadam niptyate . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {25/30} na etat asti prayojanam . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {26/30} siddham atra tmanepadam anudttaita tmanepadam iti . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {27/30} niyamrtham tarhi bhaviyati . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {28/30} atra eva yalugantasya tmanepadam bhavati na anyatra iti . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {29/30} kva m bht . (P_7,4.65) KA_III,354.24-355.16 Ro_V,266.14-267.15 {30/30} bebhidi iti cecchidi iti (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {1/21} kimartham svape abhysasya samprasraam ucyate yad sarveu abhysasthneu svape samprasraam uktam . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {2/21} ## . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {3/21} svpigrahaam kriyate vyapetrtham . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {4/21} vyapetrtha ayam rambha . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {5/21} suvpayiati iti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {6/21} asti prayojanam etat . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {7/21} kim tarhi iti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {8/21} ## . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {9/21} tatra kyajante atiprasaga bhavati . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {10/21} iha api prpnoti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {11/21} svpakam icchati svpakyati svpakyate san sisvpakyiati iti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {12/21} ## . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {13/21} siddham etat . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {14/21} katham . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {15/21} igrahaam kartavyam . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {16/21} na kartavyam . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {17/21} nirdet eva hi vyaktam yantasya grahaam iti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {18/21} na atra nirdea pramam akyam kartum . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {19/21} yath hi nirdea tath iha api prasajyeta . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {20/21} svpam karoti svpayati svpayate san sisvpayiati iti . (P_7,4.67) KA_III,355.18-356.5 Ro_V,268.2-269.2 {21/21} tasmt igrahaam kartavyam (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {1/10} ## . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {2/10} trigrahaam anarthakam . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {3/10} kim kraam . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {4/10} gantatvt . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {5/10} traya eva nijdaya . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {6/10} ## . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {7/10} uttarrtham tarhi trigrahaam kartavyam . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {8/10} bhm it traym yath syt . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {9/10} iha m bht . (P_7,4.75) KA_III,356.7-11 Ro_V,269.4-8 {10/10} jahti (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 {1/5} artigrahaam kimartham na bahulam chandasi iti eva siddham . (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 {2/5} na hi antarea chanda arte lu labhya . (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 {3/5} evam tarhi siddhe yat artigrahaam karoti tat jpayati crya bhym lu bhavati iti . (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 {4/5} kim etasya jpane prayojanam . (P_7,4.77) KA_III,356.13-15 Ro_V,269.10-270.3 {5/5} iyarti iti etat siddham bhavati (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {1/36} ## . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {2/36} aico yai drghatvam prpnoti . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {3/36} ohaukyate , totraukyate iti . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {4/36} nanu ca hrasvatve kte drghatvam na bhaviyati . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {5/36} na sidhyati . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {6/36} kim kraam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {7/36} hrasvt hi param drghatvam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {8/36} hrasvatvam kriyatm drghatvam iti kim atra kartavyam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {9/36} paratvt drghatvena bhavitavyam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {10/36} ## . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {11/36} na v ea doa . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {12/36} kim kraam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {13/36} abhysavikreu apavdasya utsargbdhakatvt . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {14/36} abhysavikreu apavd utsargn na bdhante iti e paribh kartavy . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {15/36} kni etasy paribhy prayojanni . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {16/36} ## . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {17/36} ackarat , ajharat . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {18/36} sanvadbhvam apavdatvt drghatvam na bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {19/36} ## . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {20/36} mnprabhtnm drghatvam apavdatvt ittvam na bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {21/36} ## . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {22/36} gae tvam apavdatvt haldieam na bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {23/36} idam ayuktam vartate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {24/36} kim atra ayuktam . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {25/36} aico yai drghaprasaga hrasvt hi param drghatvam iti uktv tata ucyate na v abhysavikreu apavdasya utsargbdhakatvt iti . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {26/36} tasy ca paribhy prayojanni nma ucyante prayojanam sanvadbhvasya drghatvam mnprabhtnm drghatvam ittvasya gae tvam haldieasya iti ca . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {27/36} na ca sanvadbhvam apavdatvt drghatvam bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {28/36} kim tarhi paratvt . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {29/36} na khalu api mnprabhtnm drghatvam apavdatvt drghatvam bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {30/36} kim tarhi antaragatvt . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {31/36} na khalu api gae ttvam apavdatvt haldieam bdhate . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {32/36} kim tarhi anavakatvt . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {33/36} evam tarhi iyam paribh kartavy abhysavikreu bdhak na bdhante iti . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {34/36} s tarhi e paribh kartavy . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {35/36} na kartavy . (P_7,4.82) KA_III,356.17-357.19 Ro_V,270.5-272.2 {36/36} cryapravtti jpayati bhavati e paribh iti yat ayam akita iti pratiedham sti (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {1/36} akita iti kimartham . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {2/36} yayamyate , raramyate . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {3/36} akita iti akyam akartum . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {4/36} kasmt na bhavati yayamyate , raramyate iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {5/36} nuki kte anajantatvt . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {6/36} ata uttaram pahati . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {7/36} ## . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {8/36} akidvacanam kriyate jpakrtham . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {9/36} kim jpyam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {10/36} etat jpayati crya anyatra kidantasya abhysasya alontyavidhi na bhavati iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {11/36} kim etasya jpane prayojanam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {12/36} ## . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {13/36} hrasvatvam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {14/36} avacacchatu , avacacchu . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {15/36} attvam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {16/36} cacchdatu , cacchdu . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {17/36} ittvam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {18/36} cicchdayiati , cicchardayiati . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {19/36} gua . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {20/36} cecchidyate , cocchuyate . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {21/36} tuki kte anantyatvt ete vidhaya na prpnuvanti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {22/36} ## . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {23/36} na etni santi prayojanni . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {24/36} vipratiedhena api etni siddhni . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {25/36} tuk kriyatm ete vidhaya iti kim atra kartavyam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {26/36} paratvt ete vidhaya iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {27/36} ## . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {28/36} atha v na evam vijyate abhysasya ajantasya krntasya akrntasya igantasya iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {29/36} katham tarhi . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {30/36} abhyse ya ac abhyse ya kra abhyse ya akra abhyse ya ic iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {31/36} evam ca ktv drghatvam prpnoti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {32/36} evam tarhi idam iha vyapadeyam sat crya na vyapadiati . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {33/36} kim apavda nuk drghatvasya iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {34/36} evam tarhi siddhe sati yat akita iti pratiedham sti tat jpayati crya bhavati e paribh abhysavikreu bdhak na bdhante iti . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {35/36} kim etasya jpane prayojanam . (P_7,4.83) KA_III,357.21-358.18 Ro_V,272.4-274.2 {36/36} aico yai drghaprasaga hrasvt hi param drghatvam iti uktam sa na doa bhavati (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {1/8} ## . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {2/8} nuki sati yayamyate , raramyate iti rpam na sidhyati . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {3/8} ## . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {4/8} anusvrgama vaktavya . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {5/8} evam api idam eva rpam syt yayyamyate , idam na syt yayamyate . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {6/8} ## . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {7/8} padntt ca iti vaktavyam . (P_7,4.85) KA_III,358.20-359.2 Ro_V,274.4-10 {8/8} v padntasya iti (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {1/6} ## . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {2/6} rk tvata iti vaktavyam . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {3/6} kim prayojanam . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {4/6} sayogrtham . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {5/6} sayognt prayojayanti . (P_7,4.90) KA_III,359.4-6 Ro_V,274.12-14 {6/6} varvcyate , parpcchyate , barbhjjyate (P_7,4.91) KA_III,359.8-9 Ro_V,275.2-4 {1/3} ## . (P_7,4.91) KA_III,359.8-9 Ro_V,275.2-4 {2/3} marmjyate , marmjyamnsa iti ca upasakhynam kartavyam . (P_7,4.91) KA_III,359.8-9 Ro_V,275.2-4 {3/3} marmjyate , marmjyamnsa (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {1/13} kim idam kragrahaam agavieaam . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {2/13} krntasya agasya iti . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {3/13} hosvit abhysavieaam . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {4/13} krntasya abhysasya iti . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {5/13} agavieaam iti ha . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {6/13} katham jyate . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {7/13} yat ayam taparakaraam karoti . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {8/13} katham ktv jpakam . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {9/13} na hi ka cit abhyse drgha asti yadartham taparakaraam kriyeta . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {10/13} atha agavieae kragrahae sati taparakarae kim prayojanam . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {11/13} iha m bht . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {12/13} ckrti , ckrta , ckirati . (P_7,4.92) KA_III,359.11-17 Ro_V,275.6-12 {13/13} ## (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {1/48} iha kasmt na bhavati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {2/48} ajajgarat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {3/48} laghuni capare iti ucyate vyavahitam ca atra laghu caparam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {4/48} iha api tarhi na prpnoti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {5/48} ackarat , ajharat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {6/48} vacant bhaviyati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {7/48} iha api vacant prpnoti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {8/48} ajajgarat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {9/48} yena na avyavadhnam tena vyavahite api vacanaprmyt . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {10/48} kena ca na avyavadhnam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {11/48} varena . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {12/48} etena puna saghtena vyavadhnam bhavati na bhavati ca . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {13/48} evam api acikaat atra na prpnoti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {14/48} evam tarhi cryapravtti jpayati bhavati evajtyaknm ittvam iti yat ayam atsmdtvaraprathamradastspam iti ittvabdhanrtham attvam sti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {15/48} ## . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {16/48} sanvadbhvadrghatve e ici upasakhynam kartavyam : vditavantam prayojitavn , avvadat vm parivdakena . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {17/48} kim puna kraam na sidhyati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {18/48} ic vyavahitatvt . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {19/48} lope kte na asti vyavadhnam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {20/48} sthnivadbhvt vyavadhnam eva . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {21/48} pratiidhyate atra sthnivadbhva drghavidhim prati na sthnivat iti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {22/48} evam api anaglopa iti pratiedham prpnoti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {23/48} vddhau ktym lopa tat na aglopi agam bhavati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {24/48} evam tarhi idam iha sampradhryam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {25/48} vddhi kriyatm lopa iti kim atra kartavyam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {26/48} paratvt vddhi . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {27/48} nitya lopa . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {28/48} ktym api vddhau prpnoti aktym api . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {29/48} lopa api anitya . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {30/48} anyasya ktym vddhau prpnoti aktym anyasya abdntasya ca prpnuvan vidhi anitya bhavati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {31/48} ubhayo anityayo paratvt vddhi . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {32/48} vddhau ktym lopa tat na aglopi agam bhavati . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {33/48} ## . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {34/48} mmdnm tu lopa prpnoti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {35/48} ammapat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {36/48} ## . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {37/48} siddham etat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {38/48} katham . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {39/48} rptidea ayam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {40/48} sani ydam abhysarpam tat sanvadbhvena atidiyate na ca mmdnm sani abhysarpam asti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {41/48} ## . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {42/48} atha v yantam etat agam anyat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {43/48} lope kte na agnyatvam . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {44/48} sthnivadbhvt agam anyat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {45/48} katham ajijapat . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {46/48} atra sani api yantasya eva updnam pjapydhm t iti . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {47/48} atra agnyatvbhvt abhysalopa syt . (P_7,4.93) KA_III,359.19-360.24 Ro_V,276.1-278.3 {48/48} tasmt prva eva parihra siddham tu rptidet iti (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {1/121} sarvavacanam kimartham . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {2/121} ## . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {3/121} sarvagrahaam kriyate alontyanivttyartham . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {4/121} ala antyasya vidhaya bhavanti iti antyasya dvirvacanam m bht iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {5/121} kva puna alontyanivttyarthena artha sarvagrahaena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {6/121} nityavpsayo iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {7/121} nityavpsayo iti ucyate na ca antyasya dvirvacanena nityat vps v gamyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {8/121} iha tarhi pare varjane iti antyasya api dvirvacanena varjyamnat gamyeta . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {9/121} ## . ahnirdertham ca sarvagrahaam kartavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {10/121} ahnirdea yath prakalpeta . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {11/121} ## akriyame sarvagrahae ahyarthasya aprasiddhi syt . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {12/121} kasya . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {13/121} sthneyogatvasya . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {14/121} kva puna iha ahnirderthena artha sarvagrahaena yvat sarvatra eva ah uccryate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {15/121} parervarjane prasamupodapdaprae uparyadhyadhasasmpye vkydermantritasya iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {16/121} iha na k cit ah nityavpsayo iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {17/121} nanu ca e eva ah . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {18/121} na e ah . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {19/121} kim tarhi . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {20/121} arthanirdea ea . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {21/121} nitye ca arthe vpsym ca iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {22/121} alontyanivttyarthena tvat na artha sarvagrahaena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {23/121} idam tvat ayam praavya . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {24/121} nityavpsayo dve bhavata iti ucyate dviabda dea kasmt na bhavati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {25/121} cryapravtti jpayati na dviabda dea bhavati iti yat ayam tasyaparammreitam anudttamca iti ha . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {26/121} katham ktv jpakam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {27/121} dviabda ayam ekc tasya ekctvt tasyaparammreitam anudttamca iti etat na asti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {28/121} payati tu crya na dviabda dea bhavati iti tata tasya parammreitam anudttamca iti ha . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {29/121} yadi tarhi na dviabda dea bhavati ke tarhi idnm dve bhavata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {30/121} dviabdena yat ucyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {31/121} kim puna tat . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {32/121} dviabda ayam sakhypadam sakhyy ca sakhyeyam artha . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {33/121} sakhyeye dve bhaviyata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {34/121} ke puna te . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {35/121} pade vkye mtre v . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {36/121} tat yad tvat pade vkye v tad anekltvt sarvdea siddha . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {37/121} yad mtre api tad aneklitsarvasya iti sarvdea bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {38/121} yad tarhi ardhamtre tad sarvdea na sidhyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {39/121} na ea doa . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {40/121} na ca ardhamtre dvi ucyete . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {41/121} kim kraam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {42/121} iha vykaree ya sarvlpyn svaravyavahra sa mtray bhavati na ardhamtray vyavahra asti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {43/121} tena ardhamtre na bhaviyata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {44/121} evam api kuta etat pade dve bhaviyata iti na puna vkye sytm mtre v . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {45/121} nityavpsayo dve bhavata iti ucyate na ca vkyadvirvacanena mtrdvirvacanena v nityat vps v gamyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {46/121} ahnirdertham eva tarhi sarvagrahaam kartavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {47/121} ## na v vaktavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {48/121} kim kraam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {49/121} paddhikrt . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {50/121} padasya iti praktya dvirvacanam vakymi . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {51/121} ## tat ca avayam padagrahaam kartavyam samsanivttyartham taddhitanivttyartham vkyanivttyartham ca . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {52/121} samsanivttyartham tvat . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {53/121} saptapara apadam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {54/121} taddhitanivttyartham . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {55/121} dvipadik tripadik . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {56/121} maa krpaaa . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {57/121} vkyanivttyartham . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {58/121} grme grme pnyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {59/121} mam mam dehi . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {60/121} atha kriyame api vai padagrahae samsanivttyartham iti katham idam vijyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {61/121} samasasya nivttyartham samsanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {62/121} hosvit samse nivttyartham samsanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {63/121} kim ca ata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {64/121} yadi viyate samsasya nivttyartham samsanivttyartham iti siddham saptapara saptaparau saptapar iti saptaparbhym saptaparebhya iti atra prpnoti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {65/121} atha vijyate samse nivttyartham samsanivttyartham iti saptapara saptaparau saptapar iti atra api prpnoti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {66/121} tath taddhitanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {67/121} katham idam vijyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {68/121} taddhitasya nivttyartham taddhitanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {69/121} hosvit taddhite nivttyartham taddhitanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {70/121} kim ca ata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {71/121} yadi vijyate taddhitasya nivttyartham taddhitanivttyartham iti siddham dvipadik tripadik dvipadikbhym tripadikbhym maa krpaaa iti atra prpnoti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {72/121} atha vijyate taddhite nivttyartham taddhitanivttyartham iti dvipadik tripadik iti atra api prpnoti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {73/121} tath vkyanivttyartham iti katham idam vijyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {74/121} vkyasya nivttyartham vkyanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {75/121} hosvit vkye nivttyartham vkyanivttyartham iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {76/121} kim ca ata . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {77/121} yadi vijyate vkyasya nivttyartham vkyanivttyartham iti yadi vkyam vpsyuktam bhavitavyam eva dvirvacanena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {78/121} atha api avayava bhavatu eva . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {79/121} tat etat kriyame api padagrahae lnaviram bhavati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {80/121} kim cit saghtam kim cit asaghtam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {81/121} ## sagatigrahaam ca kartavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {82/121} prapacati prapacati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {83/121} prakaroti prakaroti iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {84/121} kim puna kraam na sidhyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {85/121} na hi sagatikam padam bhavati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {86/121} samsanivttyarthena tvat na artha padagrahaena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {87/121} samsena uktatvt vpsy dvirvacanam na bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {88/121} kim ca bho samsa vpsym iti ucyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {89/121} na khalu vpsym iti ucyate gamyate tu sa artha . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {90/121} tatra ukta samsena iti ktv dvirvacanam na bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {91/121} yatra ca samsena anukt vps bhavati tatra dvirvacanam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {92/121} tat yath . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {93/121} ekaikavicit anyonyasahy iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {94/121} atha v yat atra vpsyuktam na ada prayujyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {95/121} kim puna tat . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {96/121} parvai parvai sapta parni asya . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {97/121} paktau paktau aau padni asya iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {98/121} taddhitanivttyarthena ca api na artha padagrahaena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {99/121} taddhitena ukatvt vpsy dvirvacanam na bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {100/121} taddhita khalu api vpsym iti ucyate . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {101/121} yatra ca taddhitena anukt vps bhavati tatra dvirvacanam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {102/121} tat yath . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {103/121} ekaikaa dadti iti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {104/121} vkyanivttyarthena ca api na artha padagrahaena . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {105/121} padadvirvacanena uktatvt vpsy vkyadvirvacanam na bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {106/121} yatra ca padadvirvacanena anukt vps bhavati tatra dvirvacanam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {107/121} tat yath . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {108/121} prapacati prapacati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {109/121} prakaroti prakaroti . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {110/121} uttarrtham tarhi padagrahaam kartavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {111/121} tasyaparammreitam anudttamca iti vakyati tat padadvirvacane yath syt vkyadvirvacanem bht . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {112/121} mahyam grahyati mahyam grahyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {113/121} mm abhivyhariyati mm abhvyhariyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {114/121} katham ca atra dvirvacanam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {115/121} chndasatvt . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {116/121} svara api tarhi chndasatvt eva na bhaviyati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {117/121} uttarrtham eva tarhi padagrahaam kartavyam . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {118/121} padasya padt iti vakyati tat padagrahaam na kartavyam bhavati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {119/121} sarvagrahaam api tarhi uttarrtham . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {120/121} anudttasarvamapddau iti vakyati tat sarvagrahaam kartavyam bhavati . (P_8,1.1.1) KA_III,361.1-364.12 Ro_V,279-288 {121/121} ubhayam kriyate tatra eva (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {1/25} ihrtham eva tarhi ahnirdertham anyatarat kartavyam . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {2/25} ahnirdiasya sthne dvirvacanam yath syt dviprayoga m bht iti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {3/25} kim ca syt . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {4/25} m pacasi devadatt3 maekntarammantritamanantike iti ekntarat na syt . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {5/25} iha ca paunapunyam paunapunikam iti aprtipadikatvt taddhitotpatti na syt . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {6/25} yadi tarhi sthne dvirvacanam rj rj vk vk padasya iti nalopdni na sidhyanti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {7/25} idam iha sampradhryam . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {8/25} dvirvacanam kriyatm nalopdni iti kim atra kartavyam . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {9/25} paratvt nalopdni . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {10/25} prvatra asiddhe nalopdni siddhsiddhayo ca na asti sampradhra . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {11/25} evam tarhi prvatra asiddhyam advirvacane iti vakymi . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {12/25} tat ca avayam vaktavyam . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {13/25} kim prayojanam . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {14/25} vibhit prayojayanti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {15/25} drogdh drogdh . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {16/25} droh droh iti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {17/25} iha tarhi bisam bisam musalam musalam deapratyayayo iti atvam prpnoti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {18/25} dea ya sakra prataya ya sakra iti evam etat vijyate . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {19/25} iha tarhi nbhi nbhi rabhynnoasamnapade iti atvam prpnoti . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {20/25} samnapade iti ucyate samnam eva yat nityam na ca etat nityam samnapadam eva . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {21/25} kim vaktavyam etat . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {22/25} na hi . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {23/25} katham anucyamnam gasyate . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {24/25} samnagrahaasmarthyt . (P_8,1.1.2) KA_III,363.28-364.13 Ro_V,288-292 {25/25} yadi hi yat samnam ca asamnam ca tatra syt samnagrahaam anarthaka syt (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {1/14} atha v puna astu dviprayoga dvirvacanam . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {2/14} nanu ca uktam m pacasi pacasi devadatt3 ma ekntaram mantritam anantike iti ekntarat na prpnoti . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {3/14} na ea doa . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {4/14} suptibhym padam vieayiyma . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {5/14} suptiantampadam . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {6/14} yasmt suptividhi taddi suptiantam ca . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {7/14} nanu ca ekaikasmt eva atra suptividhi . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {8/14} samudye y vkyaparisampti tay padasaj . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {9/14} kuta etat . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {10/14} strhne . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {11/14} evam hi stram ahnam bhavati . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {12/14} yat api ucyate iha paunapunyam paunapunikam iti aprtipadikatvt taddhitotpatti na prpnoti iti m bht evam . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {13/14} samartht iti evam bhaviyati . (P_8,1.1.3) KA_III,364.14-21 Ro_V,292-294 {14/14} atha v cryapravtti jpayati bhavati evajtyakebhya taddhitotpatti iti yat ayam kaskdiu kautaskutaabdam pahati (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {1/9} iha kasmt na bhavati . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {2/9} himavn khava priytra samudra iti . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {3/9} nitye dve bhavata iti prpnoti . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {4/9} na ea doa . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {5/9} ayam nityaabda asti eva kastheu avicliu bhveu vartate . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {6/9} tat yath : nity dyau nity pthiv nityam kam iti . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {7/9} asti bhkye vartate . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {8/9} tat yath : nityaprahasita nityaprajalpita iti . (P_8,1.4.1) KA_III,364.22-26 Ro_V,294-296 {9/9} tat ya bhkye vartate tasya idam grahaam . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {1/32} atha kim idam vps iti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {2/32} pnote ayam viprvi icchym arthe san vidhyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {3/32} yadi evam cikrati jihrati iti atra api prpnoti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {4/32} na ea doa . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {5/32} na evam vijyate vpsym abhidheyym iti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {6/32} katham tarhi . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {7/32} kartvieaam etat . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {8/32} vpsati iti vpsa . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {9/32} vpsa cet kart bhavati iti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {10/32} ka puna vpsrtha . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {11/32} anavayavbhidhnam vpsrtha . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {12/32} anavayavena dravym abhidhnam ea vpsrtha . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {13/32} ## . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {14/32} anavayavbhidhnam vpsrtha iti cet jtykhyym dvirvacanam prpnoti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {15/32} vrhibhi yavai v iti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {16/32} ## na v ea doa . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {17/32} kim kraam . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {18/32} ekrthatvt jte . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {19/32} ekrtha hi jti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {20/32} ekam artham pratyyayiymi iti jtiabda prayujyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {21/32} ## anekrthray ca puna vps . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {22/32} anekam artham sampratyyayiymi iti vps prayujyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {23/32} ekrthatvt jte anekrthrayatvt ca vpsy jtykhyym dvirvacanam na bhaviyati . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {24/32} ##. atha v na anena dvirvacanam nirvartyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {25/32} kim tarhi advirvacanam anena nivartyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {26/32} yvanta te arth tvatm abdnm prayoga prpnoti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {27/32} tatra anena nivtti kriyate . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {28/32} nityavpsayo arthayo dve eva abdarpe prayoktavye na atibahu prayoktavyam iti . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {29/32} ## sarvagrahaam ca anarthakam . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {30/32} kim kraam . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {31/32} sarvasya eva hi dvirvacanena artha gamyate na avayavasya . (P_8,1.4.2) KA_III,365.1-21 Ro_V,297-300 {32/32} padagrahaam ca anarthakam padasya eva hi dvirvacanena artha gamyate na agatikasya (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {1/27} kim puna idam vpsym sarvam abhidhyate hosvit ekam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {2/27} ka ca atra viea . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {3/27} ## . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {4/27} vpsym sarvbhidhne vacanam na sidhyati . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {5/27} grma grma . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {6/27} janapada janapada . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {7/27} bahava te arth tatra bahuubahuvacanam iti bahuvacanam prpnoti . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {8/27} astu tarhi ekam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {9/27} ## . ekbhidhne sarvadravyagati na sidhyati . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {10/27} astu tarhi sarvam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {11/27} nanu ca uktam vpsym sarvbhidhne vacanprasiddhi iti . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {12/27} ## na v ea doa . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {13/27} kim kraam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {14/27} padrthatvt . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {15/27} padasya artha vps . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {16/27} subantam ca padam ypprtipadikt ca ekatvdiu artheu svdaya vidhyante na ca etat prtipadikam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {17/27} yat tarhi prtipadikam : dat dat samit samit iti . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {18/27} etat api pratyayalakaena subantam na prtipadikam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {19/27} apara ha . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {20/27} na v padrthatvt . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {21/27} na v ea doa . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {22/27} kim kraam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {23/27} padrthatvt . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {24/27} padasya artha vps subantam ca padam ypprtipadikt ca ekatvdiu artheu svdaya vidhyante na ca etat prtipadikam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {25/27} yat tarhi prtipadikam . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {26/27} dat dat samit samit iti . (P_8,1.4.3) KA_III,365.22-366.11 Ro_V,300-302 {27/27} etat api pratyayalakaena subantam na prtipadikam (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {1/21} atha iha katham bhavitavyam . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {2/21} pacati pacatitarm tihati . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {3/21} hosvit pacatitarm pacatitarm tihati iti . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {4/21} pacati pacatitarm tihatti bhavitavyam . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {5/21} katham . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {6/21} dvirvacanam kriyatm tiyika iti dvirvacanam bhaviyati vipratiedhena . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {7/21} iha api tarhi tiyikt dvirvacanam syt . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {8/21} dyataram dyataram naya iti . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {9/21} asti atra viea . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {10/21} antaraga tiyika . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {11/21} k antaragat . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {12/21} ypprtipadikt tiyika padasya dvirvacanam . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {13/21} tiyika api na antaraga . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {14/21} katham . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {15/21} samartht taddhita asau utpadyate smarthyam ca subantena . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {16/21} atha v spardhym tiyika vidhyate na ca antarea pratiyoginam spardh gamyate . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {17/21} evam tarhi iha dvau arthau vaktavyau nityavpse ca atiaya ca na ca ekasya prayoktu anekam artham yugapat vaktum sambhava asti . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {18/21} tat etat prayoktari adhnam bhavati . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {19/21} etasmin ca prayoktari adhne kva cit k cit prastatar gati bhavati . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {20/21} iha tvat pacati pacatitarm tihati iti e prastatar gati yat nityam uktv atiaya ucyate . (P_8,1.4.4) KA_III,366.12-366.23 Ro_V,302-304 {21/21} iha idnm dyataram dyataram naya iti e prastatar gati yat atiayam uktv vpsdvirvacanam ucyate (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {1/12} ## . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {2/12} pare asamse iti vaktavyam . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {3/12} iha m bht . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {4/12} paritrigartam va deva . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {5/12} tat tarhi vaktavyam . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {6/12} na vaktavyam . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {7/12} pare varjane iti ucyate na ca atra pari varjane vartate . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {8/12} ka tarhi . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {9/12} samsa . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {10/12} ## parervarvane v iti vaktavyam . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {11/12} pari trigartebhya va deva . (P_8,1.5) KA_III,366.24-367.5 Ro_V,304-305 {12/12} pari pari trigartebhya va deva (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {1/11} ## . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {2/11} asy kutsanam iti eka artha . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {3/11} kopa bhartsanam iti eka artha . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {4/11} asykutsanayo kopabhartsanayo ca ekrthatvt pthaktvanirdea anarthaka . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {5/11} na hi anasyan kutsayati na ca api akupita bhartsayate . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {6/11} nanu ca bho akupit api dyante drakn bhartsayamn . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {7/11} antata te tm arrktim kurvanti y kupitasya bhavati . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {8/11} evam tarhi ha . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {9/11} ## . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {10/11} ## . (P_8,1.8) KA_III,367.6-13 Ro_V,305-306 {11/11} ## (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {1/11} iha kasmt bahuvrhivadbhva na bhavati . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {2/11} eka iti . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {3/11} ekasya dvirvacanasambandhena bahuvrhivadbhva ucyate na ca atra dvirvacanam payma . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {4/11} ## . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {5/11} ekasya dvirvacanasambandhena iti cet arthanirdea kartavya . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {6/11} dvirvacanam api hi atra kasmt na bhavati . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {7/11} tasmt vcyam asmin arthe dve bhavata bahuvrhivat ca iti . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {8/11} ## na v vaktavyam . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {9/11} kim kraam . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {10/11} vpsdhikrt . (P_8,1.9) KA_III,367.14-22 Ro_V,306-307 {11/11} nityavpsayo iti vartate (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {1/22} atha bahuvrhivattve kim prayojanam . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {2/22} ## . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {3/22} sublopa . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {4/22} ekaikam . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {5/22} puvadbhva . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {6/22} gatagat . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {7/22} yadi evam ## sarvanmasvarasamsnteu doa bhavati . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {8/22} sarvanmavidhau doa bhavati . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {9/22} ekaikasmai . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {10/22} nabahuvrhau iti pratiedha prpnoti . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {11/22} sarvanma . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {12/22} svara . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {13/22} nana susu . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {14/22} nasubhym iti ea svara prpnoti . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {15/22} svara . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {16/22} samsnta . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {17/22} gk pp . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {18/22} kprabdhpathmnake iti samsnta prpnoti . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {19/22} sarvanmavidhau tvat na doa . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {20/22} uktam tatra bahuvrhigrahaasya prayojanam bahuvrhi eva ya buhuvrhi tatra pratiedha yath syt bahuvrhivadbhvena ya bahuvrhi tatra m bht iti . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {21/22} svarasamsntayo api praktam samsagrahaam anuvartate tena eva bahuvrhim vieayiyma . (P_8,1.9) KA_III,367.22-368.11 Ro_V,307-309 {22/22} samsa ya bahuvrhi iti (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {1/8} karmadhrayavattve kni prayojanni . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {2/8} ## . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {3/8} sublopa . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {4/8} paupau . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {5/8} puvadbhva . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {6/8} paupav . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {7/8} antodttatvam . (P_8,1.11) KA_III,368.12-368.15 Ro_V,310 {8/8} paupau (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {1/18} guavacanasya iti kimartham . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {2/18} agni mavaka . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {3/18} gau vhka . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {4/18} ## . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {5/18} sarve hi abd prakre vartamn guavacan sampadyante tena iha api prpnoti . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {6/18} agni mavaka . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {7/18} gau vhka iti . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {8/18} ## siddham etat . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {9/18} katham . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {10/18} praktyarthavieaatvt . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {11/18} praktyartha vieyate . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {12/18} na evam vijyate prakre guavacanasya iti . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {13/18} katham tarhi . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {14/18} guavacanasya abdasya dve bhavata prakre vartamnasya iti . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {15/18} atha v prakre guavacanasya iti ucyate sarva ca abda prakre vartamna guavacana sampadyate tatra prakaragati vijsyate : sdhya ya guavacana iti . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {16/18} ka ca sdhya . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {17/18} ya prakre ca prk ca prakrt . (P_8,1.12.1) KA_III,368.16-369.8 Ro_V,310-312 {18/18} atha v prakre guavacanasya iti ucyate sarva ca abda prakre vartamna guavacana sampadyate te evam vijsyma prk prakrt ya guavacana iti (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {1/45} #<[nuprvye .] nuprvye dve bhavata iti vaktavyam># . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {2/45} mle mle sthl . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {3/45} agre agre skm . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {4/45} ##. svrthe avadhryame anekasmin dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {5/45} asmt krpat iha bhavadbhym mam mam dehi . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {6/45} avadhryame iti kimartham . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {7/45} asmt krpat iha bhavadbhym mam dehi dvau dehi trn dehi . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {8/45} anekasmin iti kimartham . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {9/45} asmt krpat iha bhavadbhym mam dehi . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {10/45} mam eva dehi . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {11/45} kim puna kraam na sidhyati . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {12/45} anavayavbhidhnam vpsrtha iti ucyate avayavbhidhnam ca atra gamyate . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {13/45} ta ca avayavbhidhnam ya hi ucyate asmt krpat iha bhavadbhym mam mam dehi iti mam mam asau dattv eam pcchati kim anena kriyatm iti. ya puna ucyate imam krpaam iha bhavadbhym mam mam dehi iti mam mam asau dattv tm ste . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {14/45} #<[cpale .>#] cpale dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {15/45} ahi ahi budhyasva budhyasva . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {16/45} na ca avayam dve eva . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {17/45} yvadbhi abdai sa artha gamyate tvanta prayokavy . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {18/45} ahi ahi ahi budhyasva budhyasva budhyasva iti .## kriysamabhihre dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {19/45} sa bhavn lunhi lunhi iti eva ayam lunti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {20/45} #<[bhkye .>#] bhkye dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {21/45} bhuktv bhuktv vrajati . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {22/45} bhojam bhojam vrajati . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {23/45} ## ci ca dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {24/45} paapayati maamayati . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {25/45} ## prvaprathamayo arthtiayavivakym dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {26/45} prvam prvam pupyanti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {27/45} prathamam prathamam pacyante . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {28/45} ## ataraatamayo samasampradhraym strnigade bhve dve bhavata iti vaktavyam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {29/45} ubhau imau hyau katar katar anayo hyat . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {30/45} sarve ime hy katam katam em iti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {31/45} ## karmavyatihre sarvanmna dve bhavata iti vaktavyam samsavat ca bahulam . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {32/45} yad na samsavat prathamaikavacanam bhavati tad prvapadasya . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {33/45} anyo'nyam ime brhma bhojayanti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {34/45} anyo'nyasya bhojayanti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {35/45} itaretaram bhojayanti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {36/45} itaretarasya bhojayanti . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {37/45} ## strnapusakayo uttarapadasya v ambhva vaktavya . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {38/45} anyo'nyam ime brhmayau bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {39/45} anyo'nym bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {40/45} itaretaram bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {41/45} itaretarm bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {42/45} anyo'nyam ime brhmaakule bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {43/45} anyo'nym bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {44/45} itaretaram bhojayata . (P_8,1.12.2) KA_III,369.9-10-370.19 Ro_V,312-318 {45/45} itaretarm bhojayata (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {1/8} ## . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {2/8} atyantasahacarite lokavijte dvandvam iti upasakhynam kartavyam . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {3/8} dvandvam skandavikhau . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {4/8} dvandvam nradaparvatau . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {5/8} atyantasahacarite iti kimartham . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {6/8} dvau yudhihirrjunau . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {7/8} lokavijte iti kimartham . (P_8,1.15) KA_III,370.20-371.2 Ro_V,319 {8/8} dvau devadattayajadattau (P_8,1.15) KA_III,371.2-7 Ro_V,319 {1/5} atha dvandvam iti kim niptyate . (P_8,1.15) KA_III,371.2-7 Ro_V,319 {2/5} ## . (P_8,1.15) KA_III,371.2-7 Ro_V,319 {3/5} prvapadasya ca ambhva niptyate uttarapadasya ca atvam napusakatvam ca . (P_8,1.15) KA_III,371.2-7 Ro_V,319 {4/5} ## kim uktam . (P_8,1.15) KA_III,371.2-7 Ro_V,319 {5/5} ligam aiyam lokrayatvt ligasya iti tatra napusakatvam aniptyam (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {1/21} kuta paddhikra . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {2/21} ## . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {3/21} apadntasyamrdhanya iti ata prk paddhikra . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {4/21} atha padt iti adhikra kuta . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {5/21} ## padt iti adhikra prk supi kutsant . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {6/21} kutsane ca supy agotrdau iti ata prk . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {7/21} ## yaekdeasvara tu rdhvam paddhikrt kartavya . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {8/21} ##. iha hi kriyame apadntasya aprpti syt . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {9/21} udttasvaritayor yaasvarita anudttasya iti iha eva syt kumryau kioryau iha na syt kumrya kiorya . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {10/21} ekdee udttenodtta iha eva syt vkau plakau iha na syt vk plak . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {11/21} ##. na v rdhvam paddhikrt kartavya yaekdeasvara . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {12/21} kim kraam . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {13/21} paddhikrasya vieaatvt . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {14/21} padasya iti na e sthnaah . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {15/21} k tarhi . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {16/21} vieaaah . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {17/21} kim vaktavyam etat . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {18/21} na hi . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {19/21} katham anucyamnam gasyate . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {20/21} pratykhyyate sthanaah . (P_8,1.16-17) KA_III,371.8-372.7 Ro_V,320-322 {21/21} ## atha v yat ayam nalopaprtipadikntasya iti antagrahaam karoti tat jpayati crya vieaaah e na sthnaah iti (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {1/34} sarvavacanam kimartham . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {2/34} sarvavacanam ande anudttrtham . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {3/34} sarvagrahaam kriyate ande api anudttatvam yath syt iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {4/34} tiatia iha eva syt devadatta : pacati iti iha na syt : devadatta karoti iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {5/34} ## . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {6/34} sarvavacanam ande anudttrtham iti cet tat na . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {7/34} kim kraam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {8/34} lui pratiedht siddham . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {9/34} yat ayam lui pratiedham sti nalu iti tat jpayati crya ande api anudttatvam bhavati iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {10/34} katham ktv jpakam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {11/34} na hi luantam dyudttam asti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {12/34} ## ala antyasya vidhaya bhavanti iti antyasya vidhi prpnoti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {13/34} yatra hi dividhi na asti alo'ntyavidhin tatra bhavitavyam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {14/34} tatra ka doa . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {15/34} tiatia iti iha eva syt devadattayajadattau kuruta iha na syt devadatta karoti iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {16/34} #
  • # yat ayam li pratiedham sti tat jpayati crya anantyasya api anudttatvam bhavati iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {17/34} katham ktv jpakam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {18/34} na hi lantam antodttam asti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {19/34} nanu ca idam asti bhokye iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {20/34} ## kim uktam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {21/34} na v paddhikrasya vieaatvt iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {22/34} idam tarhi prayojanam yumadasmadoahcaturthdvitysthayorvmnvau iti vmnau daya savibhaktikasya yath syu iti . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {23/34} etat api na asti prayojanam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {24/34} padasya iti hi vartate vibhaktyantam ca padam tatra antarea sarvagrahaam savibhaktikasya bhaviyati . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {25/34} bhavet siddham yatra vibhaktyantam padam yatra tu khalu vibhaktau padam tatra na sidhyati . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {26/34} grma vm dyate . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {27/34} grma nau dyate . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {28/34} janapada vm dyate . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {29/34} janapada nau dyate . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {30/34} nanu ca sthagrahaam kriyate tena savibhaktikasya eva bhaviyati . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {31/34} ast anyat sthagrahaasya prayaojanam . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {32/34} kim . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {33/34} ryamavibhakivieaam yath vijyeta . (P_8,1.18.1) KA_III,372.8-373.9 Ro_V,322-324 {34/34} yatra vibhakti ryate tatra yath syt iha m bht iti yumatputra dadti iti asmatputra dadti iti (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {1/12} ## . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {2/12} samnavkye iti praktya nightayumadasmadde vaktavy . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {3/12} kim prayojanam . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {4/12} nnvkye m bhvan iti . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {5/12} ayam daa hara anena . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {6/12} odanam paca tava bhaviyati mama bhaviyati . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {7/12} ## payrthai ca pratiedha samnavkye iti praktya vaktavya . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {8/12} itarath hi yatra eva payrthnm yumadasmad sdhanam tatra pratiedha syt . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {9/12} grma tvm samprekya sandya samkya gata . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {10/12} grma mm samprekya sandya samkya gata. iha na syt . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {11/12} grma tava svam samprekya sandya samkya gata . (P_8,1.18.2) KA_III,373.10-19 Ro_V,324-325 {12/12} grma mama svam samprekya sandya samkya gata (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {1/26} ## . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {2/26} yumadasmado anyatarasym ananvdee iti vaktavyam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {3/26} grme kambala te svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {4/26} grme kambala tava svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {5/26} grme kambala me svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {6/26} grme kambala mama svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {7/26} ananvdee iti kimartham . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {8/26} atho grme kambala te svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {9/26} atho grme kambala me svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {10/26} apara ha : sarve eva vmnvdaya ananvdee vibh vaktavy . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {11/26} kambala te svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {12/26} kambala tava svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {13/26} kambala me svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {14/26} kambala mama svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {15/26} ananvdee iti kimartham . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {16/26} atho kambala te svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {17/26} atho kambala me svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {18/26} na tarhi idnm idam vaktavyam saprvy prathamy vibh iti . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {19/26} vaktavyam ca . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {20/26} kim prayojanam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {21/26} anvdertham . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {22/26} anvdee vibh yath syt . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {23/26} atho grme kambala te svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {24/26} atho grme kambala tava svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {25/26} atho grme kambala me svam . (P_8,1.26) KA_III,373.20-374.6 Ro_V,326 {26/26} atho grme kambala mama svam (P_8,1.27) KA_III,374.7-20 Ro_V,327 {1/11} kim idam tia gotrdiu kutsanbhkyagrahaam phavieaam . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {2/11} kutsanbhkyayo arthayo gotrdni bhavanti tia pari anudttni iti . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {3/11} hosvit anudttavieaam . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {4/11} tia pari gotrdni kutsanbhkyayo arthayo anudttni bhavanti iti . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {5/11} ## . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {6/11} tia gotrdiu kutsanbhkyagrahaam kriyate phavieaam . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {7/11} pha vieyate . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {8/11} ## anudttavieae hi sati anyatra gotrdigrahae kutsanbhkyagrahaam kartavyam syt . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {9/11} canacidivagotrditaddhitmreitevagate iti kutsanbhkyayo iti vaktavyam syt . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {10/11} ## atha v yni anudttni iti vaktavyam syt . (P_8,1.27) KA_III,374.7-20 Ro_V,327 {11/11} tasmt suhu ucyate tia gotrdiu kutsanbhkyagrahaam phavieaam anudttavieae hi anyatra gotrdigrahae kutsanbhkyagrahaam anudttagrahaam v iti (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {1/7} atia iti kimartham . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {2/7} pacati karoti . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {3/7} ## . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {4/7} ativacanam anarthakam . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {5/7} kim kraam . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {6/7} samnavkydhikrt . (P_8,1.28) KA_III,374.21-25 Ro_V,327-328 {7/7} samnavkye iti vartate na ca samnavkye dve tiante sta (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {1/13} niptai iti kimartham . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {2/13} yat kjati akaam . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {3/13} yat kjati aka . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {4/13} yan ratha kjati . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {5/13} niptai iti akyam avaktum . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {6/13} kasmt na bhavati . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {7/13} yat kjati akaam . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {8/13} yat kjati aka . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {9/13} yan ratha kjati . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {10/13} lakaapratipadoktayo pratipadoktasya eva iti . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {11/13} na e paribh iha aky vijtum . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {12/13} iha hi doa syt . (P_8,1.30.1) KA_III,375.1-6 Ro_V,328 {13/13} yvadyathbhym iha na syt yvat asti atra ea sara janebhya kavat (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {1/6} ## . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {2/6} ca idviia cedarthe draavya . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {3/6} ayam ca vai mariyati . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {4/6} ayam cet mariyati . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {5/6} na ca pitbhya prvebhya dsyati . (P_8,1.30.2) KA_III,375.7-9 Ro_V,329 {6/6} apryacittiktau ca sytm (P_8,1.35) KA_III,375.10-13 Ro_V,329 {1/8} anekam iti kim udharaam . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {2/8} yad hi asau matta bhavati atha yat tapati . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {3/8} na etat asti . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {4/8} ekam atra hiyuktam aparam yadyuktam tata ubhayo api anighta . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {5/8} idam tarhi . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {6/8} antam hi matta vadati ppm enam vipunti . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {7/8} ekam khalu api . (P_8,1.35) KA_III,375.10-13 Ro_V,329 {8/8} agni hi prvam udajayat tam indra andajayat iti (P_8,1.39) KA_III,375.14-19 Ro_V,330 {1/6} pjym iti vartamne puna pjgrahaam kimartham . (P_8,1.39) KA_III,375.14-19 Ro_V,330 {2/6} anightapratiedhbhisambaddham tat . (P_8,1.39) KA_III,375.14-19 Ro_V,330 {3/6} yadi tat anuvarteta iha api anightapratiedha prasajyeta . (P_8,1.39) KA_III,375.14-19 Ro_V,330 {4/6} iyate ca atra nightapratiedha . (P_8,1.39) KA_III,375.14-19 Ro_V,330 {5/6} yath puna tatra yvat yath iti etbhym anighte prpte anightapratiedha ucyate iha idnm kena anighte prpte anightapratiedha ucyeta . (P_8,1.39) KA_III,375.14-19 Ro_V,330 {6/6} iha api yadvttnnityam iti evamdibhi (P_8,1.46) KA_III,375.20-22 Ro_V,330 {1/5} kimartham idam ucyate na gatyarthalo l iti eva siddham . (P_8,1.46) KA_III,375.20-22 Ro_V,330 {2/5} niyamrtha ayam rambha . (P_8,1.46) KA_III,375.20-22 Ro_V,330 {3/5} ehi manye prahse eva yath syt . (P_8,1.46) KA_III,375.20-22 Ro_V,330 {4/5} kva m bht . (P_8,1.46) KA_III,375.20-22 Ro_V,330 {5/5} ehi manye rathena ysyasi iti (P_8,1.47) KA_III,376.1-10 Ro_V,331 {1/23} kim idam aprvagrahaam jtuvieaam . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {2/23} jtuabdt aprvt tiantam iti . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {3/23} hosvit tiantavieaam . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {4/23} jtuabdt tiantam aprvam iti . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {5/23} jtuvieaam iti ha . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {6/23} katham jyate . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {7/23} yat ayam kivttacaciduttaram iti ha . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {8/23} katham ktv jpakam . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {9/23} atra api aprvam iti etat anuvartate na ca asti sambhava yat kivttam ca ciduttaram syt tiantam ca aprvam . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {10/23} atra api tiantavieaam eva . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {11/23} katham . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {12/23} kivttt ciduttart tiantam aprvam iti . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {13/23} yat tarhi houthocnantaram iti anantaragrahaam karoti . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {14/23} etasya api asti vacane prayojanam . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {15/23} kim . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {16/23} eaprakptyartham etat syt . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {17/23} eevibh ka ca ea . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {18/23} sntaram ea iti . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {19/23} antarea api anantaragrahaam prakpta ea . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {20/23} katham. aprva iti vartate . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {21/23} ee vibh . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {22/23} ka ca ea . (P_8,1.47) KA_III,376.1-10 Ro_V,331 {23/23} saprva ea iti (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {1/17} ## . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {2/17} la praktibhve kartu yat krakam anyat tasya anyatve upasakhynam kartavyam . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {3/17} gaccha devadatta grmam odanam bhokyase . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {4/17} kim puna kraam na sidhyati . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {5/17} kraknyatvt . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {6/17} na cet krakam sarvnyat iti ucyate sarvnyat ca atra krakam . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {7/17} kim puna kraam sarvnyatpratiedhena ryate na puna asarvnyadvidhnena ryeta . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {8/17} kart ca atra asarvnya tata kartsmnyt siddham . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {9/17} ## kartsmnyt siddham iti cet tadbhede kartbhede anyasmin krakasmnye praktibhva prpnoti . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {10/17} hara devadatta ln yajadatta enn bhokyate . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {11/17} evam tarhi vyaktam eva pahitavyam na cet kart sarvnya iti . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {12/17} ##. na cet kart sarvnya iti cet anybhidhne pratiedham eke icchanti . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {13/17} uhyantm devadattena laya yajadattena bhokyante iti prpnoti bhokyante iti ca iyate . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {14/17} ## siddham etat . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {15/17} katham . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {16/17} tio ekadravybhidhnt . (P_8,1.51) KA_III,377.1-17 Ro_V,332-333 {17/17} yatra tibhym ekam dravyam abhidhyate tatra iti vaktavyam (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {1/22} kasya ayam pratiedha . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {2/22} ## . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {3/22} ma ekntare aikarutyasya ayam pratiedha . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {4/22} katham puna apraktasya asaabditasya aikarutyasya pratiedha akya vijtum . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {5/22} anantike iti ucyate . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {6/22} anantikam ca kim . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {7/22} dram . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {8/22} drt sambuddhau ekaruti ucyate . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {9/22} asti prayojanam etat . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {10/22} kim tarhi iti . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {11/22} ## nighta tu prpnoti . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {12/22} m bho devadatta3 . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {13/22} mantritasya anudttatvam prpnoti . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {14/22} ## siddham etat . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {15/22} katham . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {16/22} pratiedhdhikre pratiedhavacanasmarthyt nighta na bhaviyati . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {17/22} na eva v puna atra aikarutyam prpnoti . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {18/22} kim kraam . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {19/22} anantike iti ucyate anyat ca dram anyat anantikam . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {20/22} yadi evam pluta api tarhi na prpnoti pluta api hi drt iti ucyate . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {21/22} iam eva etat saghtam . (P_8,1.55) KA_III,377.18-378.7 Ro_V,334-336 {22/22} m bho devadatta iti eva bhavitavyam (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {1/17} kimartham idam ucyate . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {2/17} yaddai eva sarvai etai anightakraai yoge anighta ucyate . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {3/17} yath eva prvai yoge evam parai api . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {4/17} ata uttaram pahati . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {5/17} ## . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {6/17} yaddhituparasya chandasi anighta ucyate anyaparapratiedhrtha . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {7/17} anyaparasya pratiedha m bht iti . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {8/17} jye sva rohva ehi . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {9/17} atha idnm rohva iti anena yukte ehi iti asya kasmt na bhavati . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {10/17} lo ca gatyarthalo yukta iti prpnoti . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {11/17} na ruhi gatyartha . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {12/17} katham jyate . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {13/17} yat ayam gatyarthkarmakaliasthsavasajanaruhajryatibhyaca iti pthak ruhigrahaam karoti . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {14/17} yadi na ruhi gatyartha rohanti hastinam manuy rohayati hast sthalam manuyn gatibuddhipratyavasnrthaabdakarmkarmakmaikartsaau iti karmasaj na prpnoti . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {15/17} tasmt na etat akyam vaktum na ruhi gatyartha iti . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {16/17} kasmt tarhi rohva iti anena yukte ehi iti asya na bhavati . (P_8,1.56) KA_III,378.8-19 Ro_V,336-338 {17/17} chndasatvt (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {1/9} ## . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {2/9} mreiteu agate sagatirapiti iti atra gatigrahae upasargagrahaam draavyam . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {3/9} iha m bht . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {4/9} uklkaroti cana . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {5/9} krkaroti cana . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {6/9} yatkh uklkaroti . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {7/9} yatkh kkaroti . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {8/9} apara ha . (P_8,1.57) KA_III,378.20-379.4 Ro_V,338 {9/9} sarvatra eva amike gatigrahae upasargagrahaam dratavyam gatirgatautiicodttavativarjam iti (P_8,1.66) KA_III,379.5-13 Ro_V,339 {1/13} yadvttt iti ucyate tatra idam na sidhyati ya pacati yam pacati iti . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {2/13} vttagrahaena tadvibhaktyantam pratyt . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {3/13} katham yatara pacati yatama pacati iti . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {4/13} ataraatamau ca pratyt . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {5/13} katham yad dadti iti . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {6/13} ea api vibhaktisaja . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {7/13} katham yvat asti atra ea sara janebhya kavat . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {8/13} yvadyathbhym iti evam bhaviyati . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {9/13} katham yadrya vyu pavate yatkm te juhuma . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {10/13} evam tarhi yat asmin vartate yadvttam yadvttt iti evam bhaviyati . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {11/13} ## . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {12/13} v ythkmye iti vaktavyam . (P_8,1.66) KA_III,379.5-13 Ro_V,339 {13/13} yatra kva cana yajate devayajane eva yajate (P_8,1.67) KA_III,379.14-19 Ro_V,340 {1/7} ## . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {2/7} pjitasya anudttatve khdigrahaam kartavyam . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {3/7} khdibhya pjant iti vaktavyam . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {4/7} iha m bht . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {5/7} obhana adhypaka . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {6/7} ## malopa ca vaktavya . (P_8,1.67) KA_III,379.14-19 Ro_V,340 {7/7} drudhypaka drubhirpa (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {1/19} sagatigrahaam kimartham . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {2/19} ## . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {3/19} sagatigrahaam kriyate apadatvt . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {4/19} padasya iti vartate na hi sagatikam padam bhavati . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {5/19} ## uttarrtham ca sagatigrahaam kriyate . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {6/19} kutsane ca supi agotrdau sagati api . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {7/19} prapacati pti . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {8/19} atha apigrahaam kimartham . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {9/19} agatikasya api yath syt . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {10/19} yat kh pacati . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {11/19} na etat asti prayojanam . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {12/19} siddham prvea agatikasya . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {13/19} na sidhyati . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {14/19} malopbhisambaddham tat . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {15/19} yadi tat anuvarteta iha api malopa prasajyeta . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {16/19} druam pacati iti . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {17/19} uttarrtham ca apigrahaam kriyate . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {18/19} kutsane ca supi agotrdau agati api iti . (P_8,1.68.1) KA_III,379.20-380.10 Ro_V,340-341 {19/19} pacati pti iti (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {1/14} ## . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {2/14} tinightt pjant pjitam anudttam iti etat bhavati vipratiedhena . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {3/14} tinightasya avaka . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {4/14} devadatta pacati . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {5/14} pjant pjitam anudttam iti asya avaka . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {6/14} kdhypaka . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {7/14} iha ubhayam prpnoti . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {8/14} kh pacati . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {9/14} pjant pjitam iti etat bhavati vipratiedhena . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {10/14} ka puna atra viea tena v sati anena v . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {11/14} ayam asti viea . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {12/14} spavdaka sa vidhi ayam puna nirapavdaka . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {13/14} yadi hi tena syt iha na syt . (P_8,1.68.2) KA_III,380.11-16 Ro_V,341-342 {14/14} yat kh pacati (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {1/13} ## . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {2/13} kriyy kutsane iti vaktavyam . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {3/13} kartu kutsane m bht . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {4/13} pacati puti . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {5/13} ## . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {6/13} pti ca cnubandha draavya . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {7/13} pacati pti . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {8/13} ## vibhitam ca api bahvartham draavyam . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {9/13} pacanti puti . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {10/13} pacanti puti . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {11/13} ## . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {12/13} pti ca cnubandha . (P_8,1.69) KA_III,380.17-25 Ro_V,342-344 {13/13} ## (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {1/39} gatau iti kimartham . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {2/39} prapacati prakaroti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {3/39} ## . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {4/39} gate anudttatve gatigrahaam anarthakam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {5/39} kim kraam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {6/39} tii avadhrat . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {7/39} tiica udttavati iti etat niyamrtham bhaviyati . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {8/39} tii udttavati eva gati anudtta bhavati na anyatra iti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {9/39} chandortham tarhi gatigrahaam kartavyam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {10/39} chandasi gatau parata anudttatvam yath syt mandraabde m bht . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {11/39} a mandrai indra haribhi yhi mayuraromabhi . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {12/39} ##. chandortham iti cet tat na . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {13/39} kim kraam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {14/39} agatitvt . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {15/39} yatkriyyukt tam prati gatyupasargasaje bhavata na ca atra a mandraabdam prati kriyyoga . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {16/39} kim tarhi yhiabdam prati . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {17/39} iha api tarhi na prpnoti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {18/39} abhyuddharati upasamdadhti iti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {19/39} atra api na abhe udam prati kriyyoga . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {20/39} kim tarhi haratim prati kriyyoga . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {21/39} na ea doa . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {22/39} udam prati kriyyoga . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {23/39} katham . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {24/39} uddharatikriym viinai . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {25/39} ud viim abhi viinai . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {26/39} tatra yatkriyyukt iti bhavati eva saghtam prati kriyyoga . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {27/39} iha api tarhi mandrasdhan kriy vyajyate . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {28/39} yhi mandrai iti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {29/39} nanu prvam dhtu upasargea yujyate pact sdhanena iti . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {30/39} na etat sram . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {31/39} prvam dhtu sdhanena yujyate pact upasargea . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {32/39} kim kraam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {33/39} sdhanam hi kriym nirvartayati tm upasarga viinai abhinirvttasya ca arthasya upasargea viea akya vaktum . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {34/39} satyam evam etat . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {35/39} ya tu asau dhtpasargayo abhisambandha tam abhyantare ktv dhtu sdhanena yujyate . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {36/39} avayam ca etat evam vijeyam . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {37/39} ya hi manyate prvam dhtu sdhanena yujyate pact upasargea iti syate guru iti akarmaka upsyate guru iti kena sakarmaka syt . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {38/39} ## . (P_8,1.70) KA_III,381.1-23 Ro_V,344-347 {39/39} ##. (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {1/24} tigrahaam kimartham . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {2/24} ## . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {3/24} tigrahaam kriyate udttavata parimrtham . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {4/24} tii udttavati yath syt mandraabde m bht . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {5/24} mandrai indra haribhi yhi . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {6/24} yadyogt gati . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {7/24} yatkriyyukt tam prati gatyupasargasaje bhavata na ca a mandraabdam prati kriyyoga . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {8/24} kim tarhi yhiabdam prati . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {9/24} ## yadyogt gati iti cet pratyayodttatve aprasiddhi syt . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {10/24} yatprakaroti . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {11/24} tasmt tigrahaam kartavyam . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {12/24} yadi tigrahaam kriyate mante na prpnoti . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {13/24} prapacatitarm . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {14/24} prajalpatitarm . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {15/24} asati puna tigrahae kriypradhnam khytam tasmt atiaye tarap utpadyate tarabantt svrthe m tatra yatkriyyukt tam prati gatyupasargasaje bhavata iti bhavati etam saghtam prati kriyyoga . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {16/24} tasmt na artha tigrahaena . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {17/24} kasmt na bhavati . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {18/24} a mandrai indra haribhi yhi mayuraromabhi . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {19/24} yadyogt gati iti . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {20/24} nanu ca uktam yadyogt gati iti cet pratyayodttatve aprasiddhi iti . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {21/24} na ea doa . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {22/24} yadkriyyukt iti na evam vijyate yasya kriy yatkriy yatkriyyukt tam prati gatyupasargasaje bhavata iti . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {23/24} katham tarhi . (P_8,1.71) KA_III,381.24-382.15 Ro_V,347-349 {24/24} y kriy yatkriy yatkriyyukt tam prati gatyupasargasaje bhavata iti (P_8,1.72.1) KA_III,382.16-382.18 Ro_V,349 {1/3} vatkaraam kimartham . (P_8,1.72.1) KA_III,382.16-382.18 Ro_V,349 {2/3} svrayam api yath syt . (P_8,1.72.1) KA_III,382.16-382.18 Ro_V,349 {3/3} m bho devadatta iti atra maekntarammantritamanantike iti ekntarat yath syt (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {1/10} ## . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {2/10} prvam prati vidyamnavattvt uttaratra nantaryasya aprasiddhi syt . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {3/10} imam me gage yamune sarasvati . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {4/10} gageabda ayam yamuneabdam prati avidyamnavat bhavati . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {5/10} tatra mantritasya padt parasya iti anudttatvam na syt . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {6/10} ## . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {7/10} siddham etat . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {8/10} katham . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {9/10} padaprvasya iti vacant . (P_8,1.72.2) KA_III,382.19-382.25 Ro_V,349-350 {10/10} padaprvasya ca mantritasya avidyamnavadbhva bhavati iti vaktavyam (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {1/22} kni puna asya yogasya prayojanni . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {2/22} ## . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {3/22} mantritasya padt parasya anudtta bhavati iti iha eva bhavati pacasi devadatta . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {4/22} devadatta yajadatta iti atra na bhavati avidyamnavattvt mantritasya . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {5/22} yumadasmadoahcaturthdvitysthayorvmnvau iti iha eva bhavati grma vm svam janapada nau svam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {6/22} devadattayajadattau yuvayo svam iti atra na bhavati avidyamnavattvt mantritasya . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {7/22} tiatia iti iha eva bhavati devadatta pacati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {8/22} devadatta pacasi iti atra na bhavati avidyamnavattvt mantritasya . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {9/22} ## pjym anantarapratiedha prayojanam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {10/22} yvat pacati obhanam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {11/22} yvat devadatta pacati iti atra api siddham bhavati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {12/22} ## jtu aprvam prayojanam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {13/22} jtu pacati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {14/22} devadatta jtu pacasi iti atra api siddham bhavati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {15/22} ## ho utho ca anantaravidhau prayojanam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {16/22} ho pacasi . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {17/22} ho devadatta pacasi iti atra api siddham bhavati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {18/22} utho pacasi . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {19/22} utho devadatta pacasi iti atra api siddham bhavati . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {20/22} ## ma ekntaravidhau prayojanam . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {21/22} m pacasi devadatta . (P_8,1.72.3) KA_III,383.1-383.20 Ro_V,350-352 {22/22} m bho pacasi devadatta atra api siddham bhavati (P_8,1.73) KA_III,383.21-24 Ro_V,352 {1/5} iha kasmt na bhavati . (P_8,1.73) KA_III,383.21-24 Ro_V,352 {2/5} aghnye devi sarasvati ie kavye vihavye etani te aghnye namni . (P_8,1.73) KA_III,383.21-24 Ro_V,352 {3/5} yogavibhga kariyate . (P_8,1.73) KA_III,383.21-24 Ro_V,352 {4/5} na mantrite samndhikarae smnyavacanam . (P_8,1.73) KA_III,383.21-24 Ro_V,352 {5/5} tata vibhitam vieavacane iti (P_8,1.74) KA_III,384.1-8 Ro_V,353 {1/14} iha kasmt na bhavati . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {2/14} brahmaa vaiykaraa . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {3/14} bahuvacanam iti vakymi . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {4/14} smnyavacanam iti akyam avaktum . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {5/14} katham . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {6/14} vibhitam vieavacane iti ucyate tena yat prati vieavacanam iti etat bhavati tasya bhaviyati . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {7/14} kim ca prati etat bhavati . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {8/14} smnyavacanam . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {9/14} apara ha : vieavacane iti akyam avaktum . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {10/14} katham . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {11/14} smnyavacanam vibhitam iti ucyate tena yat prati smnyavacanam iti etat bhavati . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {12/14} kim ca prati etat bhavati . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {13/14} vieavacanam . (P_8,1.74) KA_III,384.1-8 Ro_V,353 {14/14} smnyavacanam vibhitam vieavacane iti (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {1/24} y iyam sapdasaptdhyy anukrnt etasym ayam pdona adhyya asiddha veditavya . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {2/24} yadi sapdym saptdhyyym ayam pdona adhyya asiddha iti ucyate ya iha saptamnirde pacamnirde ca ucyante ahnirde ca ucyante te api asiddh sy . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {3/24} tatra ka doa . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {4/24} jhalojhali hrasvdagt sayogntasyalopa iti etem nirdenm asiddhatvt tasminnitinirdeeprvasya tasmdityuttarasya ahsthneyog iti et paribh na prakalperan . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {5/24} na ea doa . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {6/24} yadi api idam tatra asiddham tat tu iha siddham . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {7/24} katham . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {8/24} kryaklam sajparibham yatra kryam tatra draavyam . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {9/24} jhalojhali . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {10/24} hrasvdagt . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {11/24} sayogntasyalopa . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {12/24} upasthitam idam bhavati tasminnitinirdieprvasya tasmdityuttarasya ahsthneyog iti . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {13/24} yadi kryaklam sajparibham iti ucyate iyam api paribh asti vipratiedhe param iti s api iha upatiheta . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {14/24} tatra ka doa . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {15/24} visphoryam avagoryam iti gut drghatvam syt vipratiedhena . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {16/24} ata uttaram pahati . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {17/24} ## . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {18/24} prvatrsiddhe na asti vipratiedha . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {19/24} kim kraam . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {20/24} abhvt uttarasya . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {21/24} dvayo hi svakayo samavasthitayo vipratiedha bhavati na ca prvatrsiddhe param prvam prati bhavati . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {22/24} yadi evam dogdh dogdhum ghatvasya asiddhatvt hatvam prpnoti khata kata sayogdilopsya asiddhatvt sayogntalopa prpnoti . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {23/24} ## anavakau etau vacanaprmyt bhaviyata . (P_8,2.1.1) KA_III,385.1-21 Ro_V,354-356 {24/24} tasmt kryaklam sajparibham iti na doa (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {1/10} ## . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {2/10} prvatrsiddham iti adhikra ayam draavya . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {3/10} kim prayojanam . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {4/10} ## para para yoga prvam prvam yogam prati asiddha yath syt . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {5/10} ## anadhikre hi sati samudyasya samudye asiddhatvam vijyeta . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {6/10} tatra ka doa . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {7/10} ## tatra ayatheam prasajyeta . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {8/10} yodhumn gualimn iti . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {9/10} ghatvahatvayo ktayo jhaya iti vatvam prasajyeta . (P_8,2.1.2) KA_III,386.1-11 Ro_V,356-357 {10/10} ## tasmt adhikra ayam draavya (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {1/14} asiddhavacanam kimartham . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {2/14} ## . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {3/14} kim uktam . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {4/14} tatra tvat uktam atvatuko asiddhavacanam dealakaapratiedhrtham utsargalakaabhvrtham ca iti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {5/14} evam iha api prvatrsiddhavacanam dealakaapratiedhrtham utsargalakaabhvrtham ca . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {6/14} dealakaapratiedhrtham tvat . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {7/14} rjabhi takabhi rjabhym takabhym rjasu takasu iti nalope kte ata iti aisbhvdaya prpnuvanti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {8/14} asiddhatvt na bhavanti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {9/14} utsargalakaabhvrtham ca . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {10/14} amumai amumt amuya amumin iti atra mubhve kte ata iti smydaya na prpnuvanti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {11/14} asiddhatvt bhavanti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {12/14} suparvau suparva . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {13/14} atve kte nopadhy iti drghatvam na prapnoti . (P_8,2.1.3) KA_III,386.12-21 Ro_V,357-358 {14/14} asiddhatvt bhavati (P_8,2.2.1) KA_III,386.22-387.3 Ro_V,358 {1/4} subvidhim prati nalopa asiddha bhavati iti ucyate . (P_8,2.2.1) KA_III,386.22-387.3 Ro_V,358 {2/4} bhavet iha rjabhi takabhi iti nalope kte ata iti aisbhva na syt . (P_8,2.2.1) KA_III,386.22-387.3 Ro_V,358 {3/4} iha tu khalu rjabhym takabhym rjasu takasu iti nalope kte drghatvaittve prpnuta. na ea doa . (P_8,2.2.1) KA_III,386.22-387.3 Ro_V,358 {4/4} subvidhi iti sarvavibhaktyanta samsa : supa vidhi subvidhi , supi vidhi subvidhi iti (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {1/24} atha sajvidhau kim udharaam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {2/24} paca sapta . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {3/24} paca sapta iti atra nalope kte nta iti asaj na prpnoti . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {4/24} asiddhatvt bhavati . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {5/24} ## . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {6/24} sajgrahaam ca anarthakam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {7/24} kim kraam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {8/24} tannimittatvt lopasya . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {9/24} na aktym asajym jaaso luk na ca akte luki padasaj na ca aktym padasajym nalopa prpnoti . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {10/24} tat etat nuprvy siddham bhavati . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {11/24} idam tarhi prayojanam pacabhi saptabhi iti atricaturbhyohaldi jhalyupottamam iti ea svara yath syt . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {12/24} ## svare avadhrat ca sajgrahaam anarthakam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {13/24} svare avadhraam kriyate svaravidhim prati iti . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {14/24} tugvidhau kim udharaam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {15/24} vtrahabhym vtrahabhi . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {16/24} nalope kte hrasvasyapitiktituk iti tuk prpnoti . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {17/24} asiddhatvt na bhavati . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {18/24} ## kim uktam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {19/24} sanniptalakaa vidhi animittam tadvightasya iti . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {20/24} idam tarhi prayojanam . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {21/24} kti iti vakymi . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {22/24} iha m bht . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {23/24} brahmahacchatram bhrahacchy . (P_8,2.2.2) KA_III,387.4-18 Ro_V,359-361 {24/24} na ea sanniptalakaa (P_8,2.3) KA_III,387.19 Ro_V,361-362 {1/29} iha ne yat kryam prpnoti tat prati mubhva na asiddha iti ucyate nbhva ca eva tvat na prpnoti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {2/29} evam tarhi ## . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {3/29} na mu dee iti vaktavyam . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {4/29} kim idam dea iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {5/29} y dea dea iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {6/29} yadi tarhi y dee iti ucyate ym dee aprasiddhi . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {7/29} tatra ka doa . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {8/29} amun iti atra mubhvasya asiddhatvt atodrghoyai supica iti drghatvam prasajyeta . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {9/29} na ea doa . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {10/29} sarvavibhaktyanta samsa : y dea dea , ym dea dea iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {11/29} sidhyati . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {12/29} stram tarhi bhidyate . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {13/29} yathnysam eva astu . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {14/29} nanu ca uktam ne yat kryam prpnoti tasmin mubhva na asiddha iti ucyate nbhva ca eva tvat na prpnoti iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {15/29} na ea doa . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {16/29} iha igitena ceitena nimiitena mahat v stranibandhena crym abhiprya lakyate . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {17/29} etat eva jpayati bhavati atra nbhva iti yat ayam ne parata asiddhatvapratiedham sti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {18/29} atha v dvigat api hetava bhavanti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {19/29} tat yath . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {20/29} mr ca sikt pitara ca prit bhavanti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {21/29} tath vkyni api dvigatni dyante . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {22/29} veta dhvati . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {23/29} alambusnm yt iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {24/29} atha v vddhakumrvkyavat idam draavyam . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {25/29} tat yath . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {26/29} vddhakumr indrea ukt varam vva iti s varam avta putr me bahukraghtam odanam ksyaptrym bhujran iti . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {27/29} na ca tvat asy pati bhavati kuta putr kuta gva kuta dhnyam . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {28/29} tatrs anay ekena vkyena pati putr gva dhnyam iti sarvam saghtam bhavati . (P_8,2.3) KA_III,387.19 Ro_V,361-362 {29/29} evam iha api ne asiddhatvapratiedham bruvat nbhva api saghta bhavati (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {1/26} ## . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {2/26} yasvara yadee siddha vaktavya . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {3/26} kim prayojanam . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {4/26} svaritayaa svaritrtham . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {5/26} svaritayaa svaritatvam yath syt . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {6/26} khalapvi aati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {7/26} khalpvi anti . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {8/26} tat tarhi vaktavyam . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {9/26} na vaktavyam . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {10/26} ha ayam svaritayaa iti na ca asti siddha svarita tatra rayt siddhatvam bhaviyati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {11/26} ## rayt siddhatvam iti cet udttt svarite doa bhavati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {12/26} dadhya . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {13/26} madhva . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {14/26} evam tarhi yogavibhga kariyate . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {15/26} udttayaa parasya anudttasya svarita bhavati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {16/26} tata svaritayaa . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {17/26} svaritayaa ca parasya anudttasya svarita bhavati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {18/26} udttayaa iti eva . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {19/26} atha v svaritagrahaam na kariyate . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {20/26} kena idnm svaritayaa parasya anudttasya svarita bhaviyati . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {21/26} udttayaa iti eva . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {22/26} nanu ca svaritaya vyavahitatvt na prpnoti . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {23/26} svaravidhau vyajanam avidyamnavat iti na asti vyavadhnam . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {24/26} atha v na evam vijyate svaritasya ya svaritaya svaritayaa iti . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {25/26} katham tarhi . (P_8,2.4) KA_III,388.16-389.6 Ro_V,362-364 {26/26} svarite ya svaritaya svaritayaa iti (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {1/14} svaritagrahaam akyam akartum . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {2/14} katham . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {3/14} anudtte parata paddau v udtta iti eva siddham . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {4/14} kena idnm svarita bhaviyati . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {5/14} gge anpe iti . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {6/14} ntaryata udttnudttayo ekdea svarita bhaviyati . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {7/14} idam tarhi prayojanam tena varjyamnat m bht . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {8/14} atha kriyame api svaritagrahae ya siddha svarita tena varjyamnat kasmt na bhavati . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {9/14} kany anpe iti . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {10/14} bahiragalakaatvt . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {11/14} asiddham bahiragam antarage iti evam na bhaviyati . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {12/14} yath eva tarhi kriyame svaritagrahae ya siddha svarita tena varjyamnat na bhavati evam akriyame api na bhaviyati . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {13/14} tasmt na artha svaritagrahaena . (P_8,2.6.1) KA_III,389.7-15 Ro_V,364-365 {14/14} bahiragalakaatvt siddham (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {1/208} ## . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {2/208} ekdeasvara antaraga siddha vaktavya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {3/208} kim prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {4/208} ## ay . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {5/208} vke idam plake idam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {6/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {7/208} tasya ekdee udttenodtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {8/208} tasya siddhatvam vaktavyam ntaryata udttasya udtta aydea yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {9/208} avdea na asti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {10/208} y . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {11/208} kumryai idam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {12/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {13/208} tasya ekdee udttenodtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {14/208} tasya siddhatvam vaktavyam ntaryata udttasya udtta ydea yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {15/208} na etat asti prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {16/208} ekdee kte udttayaohalprvt iti udttatvam bhaviyati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {17/208} idam iha sampradhryam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {18/208} udttatvam kriyatm ekdea iti kim atra kartavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {19/208} paratvt udttatvam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {20/208} nitya ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {21/208} kte api udttatve prpnoti akte api prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {22/208} ekdea api anitya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {23/208} anyathsvarasya kte udttatve prpnoti anyathsvarasya akte svarabhinnasya ca prpnuvan vidhi anitya bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {24/208} antaraga tarhi ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {25/208} k antaragat . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {26/208} varau ritya ekdea padasya udttatvam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {27/208} evam tarhi idam iha sampradhryam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {28/208} kriyatm udttatvam iti kim atra kartavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {29/208} paratvt gama . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {30/208} nityam udttatvam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {31/208} kte api i prpnoti akte api prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {32/208} api nitya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {33/208} kte api udttatve prpnoti akte api prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {34/208} anitya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {35/208} anyathsvarasya kte udttatve prpnoti anyathsvarasya akte svarabhinnasya ca prpnuvan vidhi anitya bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {36/208} udttatvam api anityam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {37/208} anyasya kte i prpnoti anyasya akte prpnoti abdntarasya ca prpnuvan vidhi anitya bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {38/208} ubhayo anityayo paratvt gama i kte antaraga ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {39/208} v . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {40/208} vkavidam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {41/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {42/208} tasya ekdee udttena udtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {43/208} tasya siddhatvam vaktavyam ntaryata udttasya udtta vdea yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {44/208} ekdeasvara . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {45/208} gge anpe iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {46/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {47/208} tasya ekdee udttena udtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {48/208} tasya siddhatvam vaktavyam svaritovnudttepaddau iti etat yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {49/208} atsvara . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {50/208} tudati nudati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {51/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {52/208} tasya ekdee udttena udtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {53/208} tasya siddhatvam vaktavyam atu anuma nadyajdi antodttt iti ea svara yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {54/208} na etat asti prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {55/208} cryapravtti jpayati siddha ekdeasvara atsvara iti yat ayam anuma iti pratiedham sti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {56/208} katham ktv jpakam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {57/208} na hi antarea udttnudtto ekdeam atrantam sanumkam antodttam asti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {58/208} nanu ca idam asti yant vant . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {59/208} etat api nighte kte na antarea udttnudttayo ekdeam atrantam sanumkam antodttam asti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {60/208} idam iha sampradhryam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {61/208} nighta kriyatm ekdea iti kim atra kartavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {62/208} paratvt nighta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {63/208} nitya ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {64/208} kte api nighte prpnoti akte api prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {65/208} ekdea api anitya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {66/208} anyathsvarasya kte nighte prpnoti anyathsvarasya akte nighte svarabhinnasya ca prpnuvan vidhi anitya bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {67/208} antaraga tarhi ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {68/208} k antaragat . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {69/208} varau ritya ekdea padasya nighta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {70/208} nighta api antaraga . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {71/208} katham . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {72/208} uktam etat padagrahaam parimrtham iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {73/208} ubhayo antaragayo paratvt nighta nighte kte etat api na antarea udttnudttayo ekdeam antodttam bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {74/208} atsvara . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {75/208} eknudtta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {76/208} tudanti likhanti. udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {77/208} tasya ekdee udttena udtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {78/208} tasya siddhatvam vaktavyam tena varjyamnat yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {79/208} sarvnudtta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {80/208} brhma tudanti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {81/208} brhma likhanti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {82/208} udttnudttayo ekdea . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {83/208} tasya ekdee udttenodtta iti etat bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {84/208} tasya siddhatvam vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {85/208} kim prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {86/208} tiatia iti nighta yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {87/208} kim ucyate antaraga iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {88/208} ya hi bahiraga asiddha eva asau bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {89/208} prapacatiti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {90/208} somasut pacatiti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {91/208} tat tarhi vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {92/208} na vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {93/208} sarvatra eva numpratiedha jpaka siddha ekdeasvara antaraga iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {94/208} ## sayogntalopa ro uttve siddha vaktavya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {95/208} kim prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {96/208} hariva medinam tv . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {97/208} sayogntalopasya asiddhatvt hai iti uttvam na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {98/208} ## pluti ca uttve siddh vaktavy . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {99/208} susrota3 atra nu asi iti atra plute asiddhatvt ata ati iti uttvam prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {100/208} aplutt aplute iti etat na vaktavyam bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {101/208} na etat asti prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {102/208} kriyate nyse eva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {103/208} ## sijlopa ekdee siddha vaktavya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {104/208} alvt apvt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {105/208} sijlopasya asiddhatvt savaradrghatvam na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {106/208} yadi puna ide sica lopa ucyeta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {107/208} na evam akyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {108/208} iha hi m hi lvit m hi pvit yadi atra i na syt anudttasya a ravaam prasajyeta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {109/208} ii puna sati uktam etat arthavat tu citkaraasmarthyt hi ia udttatvam iti tatra ekdee udttenodtta iti udttatvam siddham bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {110/208} ##. sayogdilopa sayogntasya lope siddha vaktavya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {111/208} khata kata . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {112/208} sayogdilopasya asiddhatvt sayogntalopa prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {113/208} na ea doa . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {114/208} ukam etat apavda vacanaprmyt iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {115/208} ## nihdea atvasvarapratyayevidhiu siddha vaktavya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {116/208} vka vkavn . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {117/208} nihdeasya asiddhatvt jhali iti atvam prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {118/208} svara . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {119/208} kiva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {120/208} nihdeasya asiddhatvt nihcadvyajant iti ea svara na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {121/208} pratyaya . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {122/208} kvea tarati kvika . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {123/208} nihdeasya asiddhatvt dvyaca han iti han na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {124/208} ividhi . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {125/208} nihdeasya asiddhatvt valdilakaa i prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {126/208} nanu ca ya pratyayavidhau siddha siddha asau ividhau . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {127/208} idam tarhi prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {128/208} olasj lagna . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {129/208} nihdea siddha vaktavya nevaikti iti ipratiedha yath syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {130/208} ditkaraam na kartavyam bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {131/208} etat api na asti prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {132/208} kriyate etat nyse eva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {133/208} ## vasvdiu datvam sau drghatve siddham vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {134/208} ukhsrat . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {135/208} paradhvat . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {136/208} datvasya asiddhatvt atvasantasya iti drghatvam prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {137/208} adhto iti na vaktavyam bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {138/208} na etat asti prayojanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {139/208} kriyate nyse eva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {140/208} ## adasa ttvotve svare bahipadalakae siddhe vaktavye . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {141/208} am atra . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {142/208} am sate . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {143/208} am atra . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {144/208} am ste . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {145/208} ttvotvayo asiddhatvt eca iti ayvekde prpnuvanti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {146/208} kim ucyate bahipadalakae iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {147/208} ya hi anya asiddha eva asau bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {148/208} amuy amuyo iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {149/208} ## praghyasajym ca siddhe vaktavye . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {150/208} am atra . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {151/208} am sate . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {152/208} am atra . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {153/208} am ste . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {154/208} ttvotvayo asiddhatvt adasomt iti praghyasaj na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {155/208} kim artham idam ubhayam ucyate na praghyasajym iti eva svare api bahipadalakae coditam syt . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {156/208} purastt idam cryea dam svare bahipadalakae iti tat pahitam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {157/208} tata uttaraklam idam dam praghyasajym ca iti tad api pahitam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {158/208} na ca idnm cry stri ktv nivartayanti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {159/208} ## pluti tugvidhau che siddh vakavy . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {160/208} agna3i cchattram . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {161/208} paa3u cchattram . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {162/208} plute asiddhatvt checa iti tuk na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {163/208} kim ucyate che iti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {164/208} ya hi anya asiddha eva asau bhavati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {165/208} agnici3t somasu3t .## cutvam dhutve siddham vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {166/208} a cyotati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {167/208} pa scyotati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {168/208} cutvasya asiddhatvt asidhu iti dhu prasajyeta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {169/208} ## abhysajatvacartvam ettvatuko siddham vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {170/208} babhaatu babhau . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {171/208} abhysdeasya asiddhatvt ettvam prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {172/208} ucicchiati . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {173/208} abhysdeasya asiddhatvt checa iti tuk prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {174/208} ## dvirvacane parasavaratvam siddham vaktavyam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {175/208} sayyant savvatsara tal lokam yal lokam iti parasavarasya asiddhatvt yara iti dvirvacanam na prpnoti . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {176/208} ## paddhikra cet latvaghatvanatvarutvaatvaatvnunsikachatvni siddhni vaktavyni . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {177/208} latva gara gara . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {178/208} gala gala . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {179/208} latva. ghatva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {180/208} drogdh drogdh . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {181/208} droh droh . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {182/208} ghatva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {183/208} natva. nunna nunna . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {184/208} nutta nutta . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {185/208} natva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {186/208} rutva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {187/208} abhina abhina . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {188/208} abhinat abhinat . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {189/208} rutva atva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {190/208} mtuvas mtuvas . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {191/208} mtusvas mtusvas pituvas pituvas . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {192/208} pitusvas pitusvas . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {193/208} atva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {194/208} atva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {195/208} mavpi mavpi . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {196/208} mavpni mavpni . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {197/208} atva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {198/208} anunsika . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {199/208} nnayanam nnayanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {200/208} vgnayanam vgnayanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {201/208} anunsika . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {202/208} chatva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {203/208} vkchayanam vkchayanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {204/208} vkayanam vkayanam . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {205/208} ubhayath ca ayam doa yadi api sthne dvirvacanam atha api dviprayoga . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {206/208} katham . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {207/208} yadi tvat sthne dvirvacanam sampramugdhatvt praktipratyayasya latvdyabhva . (P_8,2.6.2) KA_III,389.16-394.4 Ro_V,365-375 {208/208} atha dviprayoga asiddhatvt latvdni nivarteran (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {1/10} antagrahaam kimartham . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {2/10} ## . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {3/10} nalope antagrahaam kriyate . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {4/10} kim kraam . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {5/10} paddhikrasya vieaatvt . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {6/10} paddhikra vieaam . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {7/10} katham . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {8/10} padasya iti na e sthnaah . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {9/10} k tarhi . (P_8,2.7.1) KA_III,394.5-9 Ro_V,375 {10/10} vieaaah (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {1/20} ## . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {2/20} ahna nalopapratiedha vaktavya . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {3/20} ahobhym ahobhi iti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {4/20} sa tarhi pratiedha vaktavya . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {5/20} na vaktavya . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {6/20} ru atra bdhaka bhaviyati . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {7/20} asiddha ru tasya asiddhatvt nalopa prpnoti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {8/20} anavaka ru nalopam bdhiyate . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {9/20} svaka ru . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {10/20} ka avaka . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {11/20} anantya akra . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {12/20} cryapravtti jpayati na anantyasya ru bhavati iti yat ayam ahangrahaam karoti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {13/20} ## ahangrahat iti cet sambuddhyartham etat syt . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {14/20} he aha iti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {15/20} yat tarhi rutvam sti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {16/20} etat api sambuddhyartham eva syt . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {17/20} he drghha atra . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {18/20} yat tarhi rpartrirathantareu upasakhynam karoti tat jpayati crya na anantyasya ru bhavati iti . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {19/20} katham ktv jpakam . (P_8,2.7.2) KA_III,394.10-19 Ro_V,375-376 {20/20} na hi asti viea rpartrirathantareu anantyasya rau v re v (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {1/36} ## . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {2/36} na isambuddhyo anuttarapade iti vaktavyam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {3/36} iha m bht . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {4/36} carmai til asya carmatila iti . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {5/36} rjan vndraka rjavndraka iti . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {6/36} ## v napusaknm iti vaktavyam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {7/36} he carma he carman . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {8/36} he varma he varman . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {9/36} tat tarhi anuttarapade iti vaktavyam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {10/36} na vaktavyam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {11/36} na isambuddhyo iti ucyate na ca atra isambuddh payma . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {12/36} pratyayalakaena . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {13/36} na lumat tasmin iti pratyayalakaasya pratiedha . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {14/36} na kvacit i lopena lupyate sarvatra lumat eva . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {15/36} yath eva iha bhavati rdre carman lohite carman iti evam iha api syt carmai til asya carmatila iti . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {16/36} tasmt upasakhynam kartavyam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {17/36} evam tarhi yarthena tvat na artha . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {18/36} ## au pratiedha anarthaka . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {19/36} kim kraam . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {20/36} bhatvt . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {21/36} bhasaj atra bhaviyati . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {22/36} yadi tarhi bhasaj atra bhavati rathantare sman iti atra allopa ana iti allopa prpnoti . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {23/36} na ea doa . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {24/36} uktam ubhayasajni api chandsi dyante tad yath sa suubh sa kvat gaena padatvt kutvam bhatvt jatvam na bhavati . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {25/36} evam iha api padatvt allopa na bhatvt nalopa na bhaviyati . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {26/36} tasmt na artha igrahaena . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {27/36} sambuddhyarthena ca api na artha . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {28/36} katham . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {29/36} sambuddhyantnm asamsa . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {30/36} rjavndraka iti . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {31/36} kim vaktavyam etat . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {32/36} na hi . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {33/36} katham anucyamnam gasyate . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {34/36} iha samnrthena vkyena bhavitavyam samsena ca ya ca iha artha vkyena gamyate na asau jtu cit samsena gamyate . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {35/36} avayavasambodhanam vkyena gamyate samudyasambodhanam samsena . (P_8,2.8) KA_III,394.20-395.18 Ro_V,377-378 {36/36} v napusaknm iti etat vaktavyam eva (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {1/10} ## . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {2/10} nihmatupo dea anantyayo api iti vaktavyam . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {3/10} bhinnavantau bhinnavanta . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {4/10} vkavantau vkavanta . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {5/10} na vaktavyam . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {6/10} vacant bhaviyati . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {7/10} asti vacane prayojanam . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {8/10} kim . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {9/10} bhinnavn chinnavn . (P_8,2.9, 42) KA_III,395.19-24 Ro_V,378 {10/10} vkavn plakavn (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {1/6} ## . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {2/6} nrmate pratiedha vaktavya . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {3/6} nmata nrmata iti . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {4/6} ## kim uktam . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {5/6} nihmatupo tvat uktam na v paddhikrasya vieaatvt iti . (P_8,2.9) KA_III,396.1-5 Ro_V,378-379 {6/6} nrmate api uktam na v bahiragalakaatvt iti (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {1/11} kim ayam ekayoga hosvit nnyogau . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {2/11} kim ca ata . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {3/11} yadi ekayoga hvat kapvat atra na prpnoti . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {4/11} atha nnyogau ikumat drumat atra api prpnoti . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {5/11} yath icchasi tath astu . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {6/11} astu tvat ekayoga . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {7/11} katham ahvat kapvat . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {8/11} cryapravtti jpayati bhavati evajtyaknm vatvam iti yat ayam anto'vaty vaty iti ha . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {9/11} atha v puna astu nnyogau . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {10/11} nanu ca uktam ikumat drumat atra api prpnoti iti . (P_8,2.11-12) KA_III,396.6-13 Ro_V,379 {11/11} yavdiu ptha kariyate (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {1/28} chandasi ira iti ucyate tatra te vivakarmam te saptarimantam iti atra api prpnoti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {2/28} na ea doa . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {3/28} na evam vijyate chandasi ira iti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {4/28} katham tarhi . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {5/28} chandasi ra iti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {6/28} evam api tvimn patmn iti atra api prpnoti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {7/28} na ea doa . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {8/28} vihitavieaam kragrahaam . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {9/28} krntt ya vihita iti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {10/28} evam api sram te dyvpthivmantam iti atra api prpnoti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {11/28} iha ca na prpnoti trivat yjynuvky bhavanti iti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {12/28} evam tarhi parigaanam kartavyam . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {13/28} triharyadhipatyagnire . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {14/28} trivat yjynuvky bhavanti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {15/28} tri . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {16/28} hari . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {17/28} hariva medinam tv . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {18/28} hari . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {19/28} adhipati . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {20/28} adhipativat juhoti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {21/28} adhipati . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {22/28} agni . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {23/28} caru agnivn iva . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {24/28} agni . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {25/28} re . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {26/28} revan etu no via iti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {27/28} yadi tarhi parigaanam kriyate sarasvatvn bhratvn appavn dadhivn caru iti atra na prpnoti . (P_8,2.15) KA_III,396.14-397.2 Ro_V,379-380 {28/28} evam tarhi chandasi ira bahulam iti vaktavyam (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {1/46} yadi puna ayam nu prvnta kriyeta . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {2/46} ## . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {3/46} ana nuki sati vinma vidheya . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {4/46} akavn . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {5/46} padntasya na iti pratiedha prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {6/46} ru ca pratiedhya . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {7/46} supathintara . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {8/46} nachavyapran iti ru prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {9/46} astu tarhi pardi . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {10/46} ## yadi pardi vatvasya pratiedha vaktavya . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {11/46} akavn . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {12/46} mdupadhycamatorvo'yavdibhya iti vatvam prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {13/46} avagraha ca anie dee prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {14/46} akavn . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {15/46} astu tarhi prvnta . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {16/46} nanu ca uktam ana nuki vinmaruvidhipratiedha iti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {17/46} ## bhasaj vaktavy . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {18/46} yadi tarhi bhasaj allopo'na iti allopa prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {19/46} ## ana tu praktibhve matubgrahaam chandasi vaktavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {20/46} iha tarhi supathintara nntasya i taddhite lupyate iti lopa prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {21/46} ## ghagrahaam ca kartavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {22/46} tat tarhi idam bahu vaktavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {23/46} nuk vaktavya . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {24/46} bhasaj ca vaktavy . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {25/46} ana tu praktibhve matubgrahaam chandasi vaktavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {26/46} ghagrahaam ca kartavyam iti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {27/46} na kartavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {28/46} yat tvat ucyate nuk vaktavya iti nuka ea parihra bhatvt siddham iti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {29/46} bhasaj vaktavy iti kriyate nyse eva ayasmaydni chandasi iti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {30/46} yat api ucyate ana tu praktibhve matubgrahaam chandasi ghagrahaam ca kartavyam iti na kartavyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {31/46} ubhayasajni api hi chandsi dyante . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {32/46} tat yath . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {33/46} sa suubh sa kvat gaena . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {34/46} padatvt kutvam bhatvt jatvam na bhavati . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {35/46} evam iha api padatvt allopailopau na bhatvt vinmaruvidhipratiedhau bhaviyata . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {36/46} sidhyati . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {37/46} stram tarhi bhidyate . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {38/46} yathnysam eva astu . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {39/46} nanu ca uktam pardau vatvapratiedha avagraha ca iti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {40/46} yat tvat ucyate vatvapratiedha iti nirdiyamnasya de bhavanti iti evam na bhaviyati . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {41/46} ya tarhi nirdiyate tasya na prpnoti . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {42/46} kim kraam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {43/46} nu vyavahitatvt . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {44/46} asiddha nu tasya asiddhatvt bhaviyati . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {45/46} avagrahe api na lakaena padakr anuvarty padakrai nma lakaam anuvartyam . (P_8,2.16) KA_III,397.3-398.10 Ro_V,380-382 {46/46} yathlakaam padam kartavyam (P_8,2.17) KA_III,398.11-15 Ro_V,382 {1/5} ## . (P_8,2.17) KA_III,398.11-15 Ro_V,382 {2/5} rathina t vaktavya . (P_8,2.17) KA_III,398.11-15 Ro_V,382 {3/5} rathtara . (P_8,2.17) KA_III,398.11-15 Ro_V,382 {4/5} ## bhuridvna tu vaktavya . (P_8,2.17) KA_III,398.11-15 Ro_V,382 {5/5} bhridvattara jana (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {1/15} kpadnm pratiedha vaktavya . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {2/15} kpaa kpa kpam . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {3/15} vlamlalaghvalamagulnm v la ram padyate iti vaktavyam . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {4/15} avavla avavra . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {5/15} mladeva mradeva . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {6/15} varuasya laghusyada varuasya raghusyada . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {7/15} alam bhaktya aram bhaktya . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {8/15} subhu svaguli subhu svaguri . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {9/15} sajchandaso v kapilakdnm iti vaktavyam . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {10/15} kapiraka kapilaka . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {11/15} tilvirka tilvilka . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {12/15} romi lomni . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {13/15} psuram psulam . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {14/15} karma kalma . (P_8,2.18) KA_III,398.16-23 Ro_V,382-383 {15/15} ukra ukla (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {1/28} kim idam ayatigrahaam rephavieaam : ayatiparasya rephasya la bhavati sa cet upasargasya bhavati iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {2/28} hosvit upasargavieaam : ayatiparasya upasargasya ya repha tasya la bhavati iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {3/28} ka ca atra viea . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {4/28} ## . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {5/28} rephasya ayatau iti cet pare upasakhynam kartavyam . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {6/28} palyayate . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {7/28} vacant bhaviyati . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {8/28} asti vacane prayojanam . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {9/28} kim . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {10/28} plyate palyate . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {11/28} astu tarhi upasargavieaam . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {12/28} ## upasargasya iti cet ekdee aprasiddhi bhavati . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {13/28} plyate palyate . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {14/28} ekdee kte vyapavargbhvt na prpnoti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {15/28} antdivat bhvena vyapavarga . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {16/28} ubhayata raye na antdivat . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {17/28} evam tarhi ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyapavarga . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {18/28} pratiidhyate atra sthnivadbhva prvatrsiddhe na sthnivat iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {19/28} do eva ete tasy paribhy tasya doa sayogdilopalatvaatveu iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {20/28} atha v puna astu rephavieaam . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {21/28} nanu ca uktam rephasya ayatau iti cet pare upasakhynam iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {22/28} vacant bhaviyati . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {23/28} nanu ca uktam asti vacane prayojanam kim plyate palyate iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {24/28} atra api akrea vyavahitatvt na prpnoti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {25/28} ekdee kte na asti vyavadhnam . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {26/28} ekdea prvavidhau sthnivat bhavati iti sthnivadbhvt vyavadhnam eva . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {27/28} pratiidhyate atra sthnivadbhva prvatrsiddhe na sthnivat iti . (P_8,2.19) KA_III,399.1-19 Ro_V,383-384 {28/28} do eva ete tasy paribhy tasya doa sayogdilopalatvaatveu iti (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {1/13} au upasakhynam kartavyam . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {2/13} iha api yath syt . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {3/13} nigryate niglyate . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {4/13} kim puna kraam na sidhyati . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {5/13} aci iti ucyate na ca atra ajdim payma . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {6/13} pratyayalakaena . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {7/13} varraye na asti pratyayalakaam . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {8/13} evam tarhi sthnivadbhvt bhaviyati . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {9/13} pratiidhyate atra sthnivadbhva prvatrsiddhe na sthnivat iti . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {10/13} ata uttaram pahati . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {11/13} ## . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {12/13} kim uktam . (P_8,2.21) KA_III,399.20-400.2 Ro_V,385 {13/13} tasya doa sayogdilopalatvaatveu iti (P_8,2.22.1) KA_III,400.3-4 Ro_V,385 {1/3} yoge ca iti vaktavyam . (P_8,2.22.1) KA_III,400.3-4 Ro_V,385 {2/3} iha api yath syt . (P_8,2.22.1) KA_III,400.3-4 Ro_V,385 {3/3} pariyoga paliyoga (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {1/27} ## . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {2/27} sai iti praktya latvasalopasayogdilopakutvadrghatvni vaktavyni . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {3/27} kim prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {4/27} ## giau gira iti atra acivibh iti latvam prpnoti . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {5/27} sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {6/27} na etat asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {7/27} uktam etat dhto svarpagrahae tatpratyaye kryavijnt siddham iti . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {8/27} paya dhvati iti atra dhica iti salopa prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {9/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {10/27} vakyati etat dhisakre sica lopa iti . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {11/27} dviarm iti atra hrasvt agt iti salopa prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {12/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {13/27} atra api sica iti eva anuvartiyate . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {14/27} datsthnam iti atra jhalojhali iti salopa prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {15/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {16/27} atra api sica iti eva anuvartiyate . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {17/27} khaakstht iti atra skosayogdyoranteca iti kakralopa prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {18/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {19/27} khaak eva na asti kuta ya khaaki tihet . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {20/27} kruc iti atra coku jhali iti kutvam prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {21/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {22/27} niptant etat siddham . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {23/27} kim niptanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {24/27} tvigdadhksragdiguigacuyujikrucm iti . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {25/27} dhurya iti atra halica iti drghatvam prpnoti sai iti vacant na bhavati . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {26/27} etat api na asti prayojanam . (P_8,2.22.2) KA_III,400.5-24 Ro_V,385-387 {27/27} nabhakurchurm iti pratiedha bhaviyati . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {1/10} ##. sayogntasya lope yaa pratiedha vaktavya . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {2/10} dadhi atra madhu atra iti . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {3/10} sayogdilope ca yaa pratiedha vaktavya . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {4/10} kk artham vs artham . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {5/10} ## . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {6/10} na v vaktavya . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {7/10} kim kraam . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {8/10} jhala lopt . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {9/10} jhala lopa sayogntalopa vaktavya . (P_8,2.23.1) KA_III,401.1-9 Ro_V,387-388 {10/10} ## atha v bahiraga yadea antaraga lopa asiddham bahiragam antarage (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {1/34} ## . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {2/34} sayogntalope sagrahaam kartavyam . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {3/34} sayogntalopa sasya ca iti vaktavyam . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {4/34} iha api yath syt . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {5/34} reyn bhyn jyyn . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {6/34} kim puna kraam na sidhyati . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {7/34} paratvt ru prpnoti . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {8/34} asiddha ru tasya asiddhatvt lopa bhaviyati . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {9/34} na sidhyati . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {10/34} kim kraam . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {11/34} ## anavaksa ru lopam bdheta . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {12/34} svaka ru . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {13/34} ka avaka . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {14/34} paya ira . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {15/34} nanu ca atra api jatvam prpnoti . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {16/34} sa yath eva ru jatvam bdhate evam lopam api bdheta . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {17/34} na bdhate . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {18/34} kim kraam . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {19/34} yena nprpte tasya bdhanam bhavati na ca aprpte jatve ru rabhyate lope puna prpte ca aprpte ca . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {20/34} ## atha v yogavibhga kariyate . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {21/34} evam vakymi . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {22/34} sayogntasya lopa art . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {23/34} sayogntasya lopa bhavati art . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {24/34} tata sasya . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {25/34} sasya ca lopa bhavati sayogntasya . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {26/34} kim artham puna idam ucyate . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {27/34} pratiiddhrtham rubdhanrtham ca . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {28/34} atha v yat etat rt sasya iti sagrahaam tat purastt apakrakyate . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {29/34} sayogntasya lopa . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {30/34} tata sasya . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {31/34} sasya ca sayogntasya lopa bhavati . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {32/34} tata rt . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {33/34} rt sasya eva sayogntasya lopa bhavati . (P_8,2.23.2) KA_III,401.10-402.2 Ro_V,388-389 {34/34} atha v rt sasya iti atra sayogntasya lopa iti etat anuvartiyate (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {1/62} ## . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {2/62} dhi sakre sica lopa vaktavya . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {3/62} kim prayojanam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {4/62} ## iha m bht . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {5/62} cakddhi palitam ira . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {6/62} yadi tarhi sica lopa iti ucyate . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {7/62} ## dhvam iti atra na prpnoti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {8/62} ## jatvam atra sakrasya bhaviyati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {9/62} ## sarvatra evam jatvena siddham syt . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {10/62} iha api yandhvam arandhvam iti jatvena eva siddham . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {11/62} ## rutikta ca api na ka cit bheda bhavati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {12/62} ## tatra ayam api artha iadhvalulindho'gt iti atra lugrahaam na kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {13/62} iha api acyohvam aplohvam iti atve sica dhasya utve ca kte jatvena siddham . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {14/62} ## sei doa bhavati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {15/62} idam eva rpam syt alavihvam idam na syt alavidhvam iti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {16/62} tasmt sica grahaam kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {17/62} yadi tarhi sica grahaam kriyate . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {18/62} ## ghasibhasyo na sidhyati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {19/62} sagdhi ca me sapti ca me, babdhm te har dhn iti atra na prpnoti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {20/62} ## tasmt dhica iti atra sica grahaam na kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {21/62} katham cakddhi palitam ira iti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {22/62} evam tarhi sijgrahaam kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {23/62} katham sagdhi ca me sapti ca me , babdham te har dhn iti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {24/62} iha tvat sagdhi iti na etat ghase rpam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {25/62} kim tarhi saghe etat rpam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {26/62} babdhm te har dhn iti na etat bhase rpam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {27/62} kim tarhi bandhe etat rpam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {28/62} ## atha v chndasa varalopa bhaviyati yath ikartramadhvare . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {29/62} tat yath . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {30/62} tubhyedam agne . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {31/62} tubhyam idam agne iti prpte . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {32/62} mbnm caru . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {33/62} nmbnm caru iti prpte . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {34/62} vydhin uga . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {35/62} vydhin suga iti prpte . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {36/62} ikartram adhvarasya . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {37/62} nikartram iti prpte . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {38/62} iv udrasya bheaj . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {39/62} iv rudrasya bheajti prpte . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {40/62} tasmt sijgrahaam kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {41/62} na kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {42/62} yat etat rtsasya iti sakragrahaam tat sica grahaam vijsyate . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {43/62} katham . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {44/62} rtsasya iti ucyate na ca anya repht para sakra asti anyat ata sica . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {45/62} nanu ca ayam asti mtu pitu iti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {46/62} tasmt sica grahaam kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {47/62} na kartavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {48/62} kasmt na bhavati cakddhi palitam ira iti . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {49/62} iam eva etat saghtam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {50/62} cakdhi iti eva bhavitavyam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {51/62} ## . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {52/62} cakddhi iti prayojanam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {53/62} dhvam tu katham te syt . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {54/62} jatvam sasya bhaviyati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {55/62} sarvatra evam prasiddham syt . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {56/62} ruti ca api na bhidyate . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {57/62} lua ca api na mrdhanye grahaam . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {58/62} sei duyati . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {59/62} ghasibhasyo na sidhyet tu . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {60/62} tasmt sijgrahaam na tat . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {61/62} chndasa varalopa v yath ikartramadhvare . (P_8,2.25) KA_III,402.3-403.24 Ro_V,389-391 {62/62} ## . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {1/8} iha dogdh dogdhum iti ghatvasya asiddhatvt hatvam prpnoti . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {2/8} na ea doa . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {3/8} uktam etat apavda vacanaprmyt iti . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {4/8} atha v evam vakymi . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {5/8} ha ha adde . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {6/8} ha ha bhavati adde . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {7/8} tata dhto gha iti . (P_8,2.32.1) KA_III,403.25-404.2 Ro_V,392 {8/8} dde iti anuvartate na iti nivttam (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {1/14} dde iti ucyate tatra idam na sidhyati . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {2/14} adhok . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {3/14} kva tarhi syt . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {4/14} m sma dhok. na ea doa . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {5/14} dhto iti na e ddisamndhikara ah . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {6/14} dde dhto iti . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {7/14} k tarhi . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {8/14} avayavayog e ah . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {9/14} dhto ya ddi avayava iti . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {10/14} s ca avayam avayavayog ah vijey uttarrth . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {11/14} kim prayojanam . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {12/14} ekca baa bha jhaantasya sdhvo iti iha api yath syt : gardabhayate apratyaya gardhap iti . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {13/14} yadi avayavayog ah dogdh dogdhum iti atra na prpnoti . (P_8,2.32.2) KA_III,404.3-8 Ro_V,392-393 {14/14} ea api vyapadeivadbhvena dhto ddi avayava bhavati . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {1/6} ## . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {2/6} hgraho chandasi hasya bhatvam vaktavyam . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {3/6} gardabhena sambharati . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {4/6} marut asya grabht . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {5/6} smidhenya jabhrire . (P_8,2.32.3) KA_III,404.9-11 Ro_V,393 {6/6} udgrbham ca nigrbham ca brahma dev avvdhan (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {1/22} kimartha cakra . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {2/22} sdhvo iti etat anukyate . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {3/22} na etat asti prayojanam . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {4/22} siddham sdhvo prvea eva . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {5/22} na sidhyati . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {6/22} kim kraam . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {7/22} abaditvt . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {8/22} nanu ca jatve kte badi . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {9/22} asiddham jatvam tasya asiddhatvt na badi . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {10/22} evam tarhi siddhake pahitam abhysajatvacartvam ettvatuko iti . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {11/22} ettvatuko grahaam na kariyate . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {12/22} abhysajatvacartvam siddham iti eva . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {13/22} evam api ajhaantatvt na prpnoti . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {14/22} lope kte jhaanta . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {15/22} sthnivadbhvt na jhaanta . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {16/22} ata uttaram pahati . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {17/22} ##. dadha tatho anukaraam anarthakam . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {18/22} kim kraam . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {19/22} sthnivatpratiedht . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {20/22} pratiidhyate atra sthanivadbhva prvatrsiddhe na sthnivat iti . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {21/22} sa ca avayam pratiedha rayitavya . (P_8,2.38.1) KA_III,404.12-24 Ro_V,393 {22/22} ##. ya hi manyate anukaraasmarthyt me atra bhavati alope tena pratiedha vaktavya syt : dadhti dadhsi (P_8,2.38.2) KA_III,405.1-2 Ro_V,394 {1/3} tatho ca api grahaam akyam akartum . (P_8,2.38.2) KA_III,405.1-2 Ro_V,394 {2/3} katham . (P_8,2.38.2) KA_III,405.1-2 Ro_V,394 {3/3} jhali jhaantasya iti ucyate tatho ca ayam jhali jhaanta bhavati na anyatra (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 {1/5} atha api etat na asti prvatrsiddhe na sthnivat iti evam api na eva artha anukararthena cakrea na api tatho grahaena . (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 {2/5} nantaryam iha ryate jhali jhaantasya iti . (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 {3/5} kva cit ca sanniptaktam nantaryam straktam annantaryam kva cit na eva sanniptaktam na api straktam . (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 {4/5} lope sanniptaktam nantaryam straktam annantaryam alope na eva sanniptaktam na api straktam . (P_8,2.38.3) KA_III,405.3-7 Ro_V,394 {5/5} yatra kuta cit eva nantaryam tat rayiyma . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {1/12} adha iti kimartham . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {2/12} dhatta . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {3/12} dhattha . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {4/12} adha iti akyam akartum . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {5/12} kasmt na bhavati dhatta dhattha iti . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {6/12} jatve yogavibhga kariyate . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {7/12} idam asti dadhastathoca iti . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {8/12} tata vakymi jhalm jaa . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {9/12} jhalm jaa bhavanti dadha tatho . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {10/12} tata ante . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {11/12} ante ca jhalm jaa bhavanti . (P_8,2.40) KA_III,405.8-12 Ro_V,394 {12/12} tatra jatve kte ajhaantatvt na bhaviyati . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {1/13} radbhym iti kimartham . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {2/13} caritam muditam . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {3/13} nanu ca radbhym iti ucyamne api atra prpnoti . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {4/13} atra api rephadakrbhym par nih . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {5/13} na rephadakrbhym nih vieyate . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {6/13} kim tarhi . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {7/13} takra vieyate . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {8/13} raphadakrbhym uttarasya takrasya na bhavati sa cet nihy iti . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {9/13} atha prvagrahaam kimartham . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {10/13} ## . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {11/13} nihdee prvagrahaam kriyate parasya dea m bht iti . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {12/13} bhinnavadbhym bhinnavadbhi . (P_8,2.42.1) KA_III,406.1-10 Ro_V,395 {13/13} ## pacamnirdit hi parasya iti parasya prpnoti (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {1/32} ## . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {2/32} vddhinimittt pratiedha vaktavya . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {3/32} kim prayojanam . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {4/32} ## krti iti vddhau ktym radbhym iti natvam prpnoti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {5/32} kaiti iti vddhau ktym kiyodrght iti natvam prpnoti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {6/32} phaulli iti vddhau ktym udupadhatvasanniyogena latvam ucyamnam na prpnoti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {7/32} atha ucyamne api pratiedhe vddhinimittt iti katham idam vijyate . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {8/32} vddhi eva nimittam vddhinimittam vddhinimittt iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {9/32} hosvit vddhi nimittam asya sa ayam vddhinimitta vddhinimittt iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {10/32} kim ca ata . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {11/32} yadi vijyate vddhi eva nimittam vddhinimittam vddhinimittt iti kaiti saghta krti asaghta . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {12/32} atha vijyate vddhi nimittam asya sa ayam vddhinimitta vddhinimittt iti krti saghta kaiti asaghta . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {13/32} ubhayath ca phaulli asaghta . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {14/32} yath icchasi tath astu . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {15/32} astu tvat vddhi eva nimittam vddhinimittam vddhinimittt iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {16/32} nanu ca uktam kaiti sagrhta krti asaghta iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {17/32} krti ca saghta . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {18/32} katham . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {19/32} vddhi bhavati gua bhavati iti rephair guavddhisajaka abhinirvartate . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {20/32} atha v puna astu vddhi nimittam asya sa ayam vddhinimitta vddhinimittt iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {21/32} nanu ca uktam krti saghta kaiti asaghta iti . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {22/32} kaiti ca saghta . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {23/32} katham . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {24/32} yat tat vddhistram tasmin vddhiabda vartate . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {25/32} sa tarhi pratiedha vaktavya . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {26/32} ## na v vaktavyam . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {27/32} kim kraam . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {28/32} bahiragalakaatvt . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {29/32} bahirag vddhi . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {30/32} antaragam natvam . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {31/32} asiddham bahiragam antarage . (P_8,2.42.2) KA_III,406.11-407.7 Ro_V,396-397 {32/32} evam ca ktv latvam api siddham bhavati phaulli iti (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {1/14} kralvdibhya ktinnihvat . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {2/14} kralvdibhya ktin nihvat bhavati iti vaktavyam . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {3/14} kri gri . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {4/14} lni dhni . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {5/14} ## dugvo drgha ca iti vaktavyam . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {6/14} dna vigna . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {7/14} ## pa vine iti vaktavyam . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {8/14} pn yav . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {9/14} vine iti kimartham . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {10/14} ptam dhnyam . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {11/14} ## sinote grsakarmakartkasya iti vaktavyam . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {12/14} sina grsa . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {13/14} grsakarmakartkasya iti kimartham . (P_8,2.44) KA_III,407.8-18 Ro_V,397-398 {14/14} sit pena skar (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {1/24} drght iti kimartham . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {2/24} akitam asi m me keh . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {3/24} drght iti akyam akartum . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {4/24} kasmt na bhavati akitam asi m me keh iti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {5/24} nirdet eva idam abhivyaktam drghasya grahaam iti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {6/24} yadi hrasvasya grahaam syt ke iti eva bryt . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {7/24} na atra nirdea prama akyam kartum . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {8/24} yath eva atra aprpt vibhakti evam iyadea api . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {9/24} na atra aprpt vibhakti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {10/24} siddh atra vibhakti prtipadikt iti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {11/24} katham prtipadikasaj . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {12/24} arthavat prtipadikam iti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {13/24} nanu ca adhtu iti pratiedha prpnoti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {14/24} na ea dhtu dhto ea anukaraa . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {15/24} yadi anukaraa iyadea na prpnoti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {16/24} praktivat anukaraam bhavati iti evam iyadea bhaviyati . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {17/24} yadi praktivat anukaraam bhavati iti ucyate svdyutpatti na prpnoti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {18/24} evam tarhi tideiknm svrayi api na nivartante . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {19/24} atha api etat na asti tideiknm svrayi api na nivartante iti evam api na doa . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {20/24} avayam atra sarvata nairdeik vibhakti vaktavy . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {21/24} tat yath . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {22/24} nervia parivyavebhyakriya viparbhyje iti . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {23/24} atha api etat na asti praktivat anukaraam bhavati iti evam api na doa . (P_8,2.46) KA_III,407.19-408.10 Ro_V,398-399 {24/24} dhto ajdau yat rpam tat anukriyate (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {1/28} ## . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {2/28} ace natve vyaktasya pratiedha vaktavya . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {3/28} vyaktam antam kathayati iti . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {4/28} ## na etat ace rpam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {5/28} aje etat rpam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {6/28} acatyartha vai gamyate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {7/28} ka puna acatyartha . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {8/28} acati prakane vartate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {9/28} acitam gacchati . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {10/28} prakayati tmnam iti gamyate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {11/28} na vai loke acitam gacchati iti prakanam gamyate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {12/28} kim tarhi . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {13/28} samdhnam gamyate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {14/28} samhita bhtv gacchati iti . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {15/28} evam tarhi acate aka aka ca prakanam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {16/28} akit gva iti ucyate anybhya gobhya prakyante . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {17/28} ## acatyartha iti cet aji api acatyarthe vartate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {18/28} katham puna anya nma anyasya arthe vartate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {19/28} katham aji acatyarthe vartate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {20/28} anekrth api dhtava bhavanti . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {21/28} asti puna kva cit anyatra api aji acatyarthe vartate . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {22/28} asti iti ha . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {23/28} aje ajanam ajanam ca prakanam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {24/28} aktei iti ucyate yat tat sitam ca asitam ca etat prakayati . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {25/28} tath aje vyajanam vyajanam ca prakanam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {26/28} yat tat snehena madhurea ca jaktnm indriym svasmin tmani vyavasthpanam sa rga tat vyajanam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {27/28} anvartham khalu api nirvacanam . (P_8,2.48) KA_III,408.11-409.2 Ro_V,400-401 {28/28} vyajyate anena iti vyajanam iti (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 {1/5} ## . (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 {2/5} avtbhidhne iti vaktavyam . (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 {3/5} iha api yath syt . (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 {4/5} nirva agni vtena . (P_8,2.50) KA_III,409.3-6 Ro_V,401-402 {5/5} nirva pradpa vtena iti (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {1/11} anupasargt iti ucyate tatra idam na sidhyati parikam iti . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {2/11} ## . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {3/11} na etat nihntam . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {4/11} kim tarhi ka ea igupadht ka vihita . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {5/11} ## na evam akyam . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {6/11} iha hi parika iti svare doa syt . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {7/11} antasththaghaktjabitrakm . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {8/11} iti ea svara prasajyeta . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {9/11} ## evam tarhi padasya lopa draavya . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {10/11} parygata kryena parika . (P_8,2.55.1) KA_III,409.7-16 Ro_V,402-403 {11/11} ## (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {1/8} ## . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {2/8} phale latve utprvasya upasakhynam kartavyam : utphulla antam kathayati . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {3/8} atyalpam idam ucyate utprvt iti . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {4/8} utphullasamphullayo iti vaktavyam : utphulla , samphulla . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {5/8} ## . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {6/8} ## . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {7/8} ## . (P_8,2.55.2) KA_III,409.17-24 Ro_V,403 {8/8} ## . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {1/25} kim ayam vidhi hosvit pratiedha . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {2/25} kim ca ata . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {3/25} yadi tvat vidhi nakragrahaam kartavyam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {4/25} na kartavyam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {5/25} praktam anuvartate . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {6/25} kva praktam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {7/25} radbhynnihtonaprvasyacada iti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {8/25} tat v anekena niptanena vyavacchinnam na akyam anuvartayitum . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {9/25} atha pratiedha hrgrahaam anarthakam na hi etasmt vidhi asti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {10/25} yath icchasi tath astu . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {11/25} astu tvat vidhi . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {12/25} nanu ca uktam nakragrahaam kartavyam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {13/25} na kartavyam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {14/25} praktam anuvartate . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {15/25} kva praktam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {16/25} radbhynnihtonaprvasyacada iti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {17/25} tat v anekena niptanena vyavacchinnam na akyam anuvartayitum iti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {18/25} sambandham anuvartiyate . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {19/25} atha v kriyate nyse eva . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {20/25} dvinakraka nirdea . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {21/25} nudavidondatrghrhrbhya anyatarasym n na dhykhypmrchimadm iti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {22/25} atha v puna astu pratiedha . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {23/25} nanu ca uktam hrgrahaam anarthakam na hi etasmt vidhi asti iti . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {24/25} na anarthakam . (P_8,2.56) KA_III,410.1-11 Ro_V,403-404 {25/25} etat eva jpayati crya bhavati etasmt vidhi iti yat ayam hrgrahaam karoti (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {1/13} bahava ime vidaya pahyante . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {2/13} tatra na jyate kasya nityam natvam kasya vibh kasya pratiedha kasya i iti . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {3/13} ata uttaram pahati . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {4/13} ## . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {5/13} navikaraasya vibh avikaraasya pratiedha . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {6/13} ## . yanvikarat vide navidhi chidin tulya . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {7/13} ## . lugvikaraa vidi valdau paryavapanna . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {8/13} ea evrtha . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {9/13} ## . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {10/13} ## . apara ha : ## . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {11/13} ## . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {12/13} ## . (P_8,2.58) KA_III,410.12-411.2 Ro_V,404-405 {13/13} ## (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {1/7} bhittam akalam iti ucyate tatra idam na sidhyati bhittam bhinnam iti . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {2/7} na ea doa . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {3/7} sarvatra eva atra bhidi vidraasmnye vartate tatra avayam vierthin viea anuprayoktavya . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {4/7} bhinnam kim bhittam iti . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {5/7} ## . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {6/7} ## . (P_8,2.59) KA_III,411.3-8 Ro_V,405-406 {7/7} ## (P_8,2.62) KA_III,411.9-18 Ro_V,407 {1/15} pratyayagrahaam kimartham na kvina ku iti eva ucyeta . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {2/15} kvina ku iti iyati ucyamne vakrasya eva kutvam prasajyeta . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {3/15} nanu ca lope kte na bhaviyati . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {4/15} anavakam kutvam lopam bdheta . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {5/15} svakam kutvam . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {6/15} ka avaka . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {7/15} anantya . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {8/15} katham puna sati antye anantyasya kutvam syt . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {9/15} cryapravtti jpayati nntyasya kutvam bhavati iti yat ayam kvina ku iti kavarganirdeam karoti . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {10/15} itarath hi tadguam eva ayam nirdiet . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {11/15} idam tarhi prayojanam yebhya kvinpratyaya vidhyate tem anyapratyayntnm api padnte kutvam yath syt . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {12/15} m na asrk . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {13/15} m na adrk . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {14/15} ## . (P_8,2.62) KA_III,411.9-18 Ro_V,407 {15/15} ##. (P_8,2.68) KA_III,411.19-22 Ro_V,408 {1/3} ## . (P_8,2.68) KA_III,411.19-22 Ro_V,408 {2/3} ruvidhau ahna rpartrirathantareu upasakhynam kartavyam . (P_8,2.68) KA_III,411.19-22 Ro_V,408 {3/3} ahorpam ahortra ahorathantaram sma (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {1/12} ## . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {2/12} asupi rdee upasarjanasamse aluki pratiedha vaktavya . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {3/12} drghh nidgha iti . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {4/12} ## siddham etat . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {5/12} katham . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {6/12} supi pratiedht . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {7/12} prasajya ayam pratiedha supi na iti . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {8/12} iha api tarhi na prpnoti . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {9/12} ahan dadti . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {10/12} ahan bhukte iti . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {11/12} ## kim uktam . (P_8,2.69) KA_III,412.1-9 Ro_V,408-409 {12/12} ahna ravidhau lumat lupte pratyayalakaam na bhavati iti (P_8,2.70) KA_III,412.10-15 Ro_V,409 {1/8} ## . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {2/8} chandasi bhym ca pracetasa rjani upasakhynam kartavyam . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {3/8} praceta rjan . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {4/8} pracetar rjan . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {5/8} ahardnm patydiu upasakhynam kartavyam . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {6/8} aharpati ahapati . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {7/8} aharputra ahaputra . (P_8,2.70) KA_III,412.10-15 Ro_V,409 {8/8} grpati gpati (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {1/28} iha kasmt na bhavati . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {2/28} papivn tasthivn iti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {3/28} sasya iti vartate . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {4/28} evam api atra prpnoti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {5/28} lope kte na bhaviyati . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {6/28} anavakam datvam lopam bdheta . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {7/28} svakam datvam . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {8/28} ka avaka . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {9/28} papivadbhym papivadbhi iti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {10/28} atra api ru prpnoti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {11/28} tat yath eva rum bdhate evam lopam api bdheta . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {12/28} na bdhate . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {13/28} kim kraam . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {14/28} yena na aprpte tasya bdhanam bhavati na ca aprpte rau datvam rabhyate lope puna prpte ca aprpte ca . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {15/28} yadi tarhi sasya iti vartate anaudbhym anaudbhi iti atra na prpnoti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {16/28} vacant anauhi bhaviyati . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {17/28} yadi evam . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {18/28} ## . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {19/28} anauha datve nakrasya pratiedha vaktavya . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {20/28} anavn . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {21/28} ## siddham etat . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {22/28} katham . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {23/28} numa pratipadavidhnasmarthyt datvam na bhaviyati . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {24/28} yadi tarhi yat yat anauha prptam tat tat numa pratipadavidhnasmarthyt bdhyate rutvam api na prpnoti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {25/28} anavn tatra iti . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {26/28} na ea doa . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {27/28} yam vidhim prati upadea anarthaka sa vidhi bdhyate yasya tu vidhe nimittam eva na asau bdhyate . (P_8,2.72) KA_III,412.16-413.10 Ro_V,409-410 {28/28} datvam ca prati numa pratipadavidhi anarthaka ro puna nimittam eva (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {1/15} kimartham idam ucyate na hali iti eva siddham . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {2/15} na sidhyati . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {3/15} dhto iti tatra vartate tatra rephavakrbhym dhtu vieyate . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {4/15} rephavakrntasya dhto iti . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {5/15} kim puna kraam prvasmin yoge rephavakrbhym dhtu vieyate . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {6/15} iha m bht . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {7/15} agni vyu iti . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {8/15} evam tarhi prvasmin yoge yat dhtugrahaam tat uttaratra nivttam . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {9/15} evam api kurkura murmura iti atra api prpnoti . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {10/15} evam tarhi anuvartate tatra dhtugrahaam na tu rephavakrbhym dhtu vieyate . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {11/15} kim tarhi . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {12/15} ik vieyate . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {13/15} rephavakrntasya ika dhto iti . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {14/15} evam api kurkuryati murmuryati iti atra prpnoti . (P_8,2.78.1) KA_III,413.11-19 Ro_V,411 {15/15} tasmt dhtu eva vieya dhtau ca vieyame upadhym ca iti vaktavyam (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {1/21} ## . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {2/21} upadhdrghatve abhysajivicaturm pratiedha vaktavya . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {3/21} riryatu riryu . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {4/21} savivyatu savivyu . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {5/21} jivra . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {6/21} caturyit caturyitum . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {7/21} ## udnm ca pratiedha vaktavya . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {8/21} kiryo giryo iti . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {9/21} abhysapratiedha tvat na vaktavya . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {10/21} hali iti ucyate na ca atra haldim payma . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {11/21} yadee kte prpnoti . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {12/21} sthnivadbhvt na bhaviyati . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {13/21} pratiidhyate atra sthnivadbhva drghavidhim prati na sthnivat iti . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {14/21} na ea asti pratiedha . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {15/21} uktam etat pratiedhe svaradirghayalopeu lopjdea iti . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {16/21} jivripratiedha ca na vaktavya . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {17/21} udaya avyutpannni prtipadikni . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {18/21} caturyit caturyitum iti supi na iti vartate . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {19/21} yadi evam grbhym grbhi iti aprasiddhi . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {20/21} na supa vibhaktiviparimt grbhym grbhi iti adoa . (P_8,2.78.2) KA_III,413.20-414.7 Ro_V,411-412 {21/21} udipratiedha vaktavya iti parihtam etat udaya avyutpannni prtipadikni iti (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {1/28} ## . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {2/28} adasa anosre iti vaktavyam . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {3/28} kim idam anosre iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {4/28} anokrasya asakrasya arephakasya iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {5/28} anokrasya . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {6/28} ada atra . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {7/28} asakrasya . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {8/28} adasyate . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {9/28} arephakasya . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {10/28} ada . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {11/28} tat tarhi vaktavyam . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {12/28} na vaktavyam . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {13/28} kriyate nyse eva . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {14/28} avibhaktika nirdea . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {15/28} adas , o , iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {16/28} okrt para patiedha prvabhta . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {17/28} tata sakra . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {18/28} tata repha iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {19/28} atha v na evam vijyate adasa asakrasya iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {20/28} katham tarhi . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {21/28} akra asya sakrasya sa ayam asi ase iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {22/28} yadi evam amumuya iti na sidhyati adadrya iti prpnoti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {23/28} adamuya iti bhavitavyam anantyavikre antyasadeasya kryam bhavati iti . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {24/28} ## . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {25/28} ## . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {26/28} ## . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {27/28} ## . (P_8,2.80.1) KA_III,414.8-19 Ro_V,412-413 {28/28} #<.># (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {1/7} ## . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {2/7} tatra paddhikrt apadntasya na prpnoti . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {3/7} amuy amuyo iti . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {4/7} ## siddham etat . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {5/7} katham . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {6/7} sakrapratiedht . (P_8,2.80.2) KA_III,414.20-24 Ro_V,413 {7/7} yat ayam ase iti pratiedham sti tat jpayati crya apadntasya api bhavati iti (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 {1/5} atha ddgrahaam kimartham . (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 {2/5} ## . (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 {3/5} ddgrahaam kriyate antyapratiedhrtham . (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 {4/5} ala antyasya m bht iti . (P_8,2.80.3) KA_III,415.1-4 Ro_V,414 {5/5} amuy amuyo iti (P_8,2.81) KA_III,415.5-10 Ro_V,414 {1/12} ## . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {2/12} ttvam bahuvacanntasya iti vaktavyam . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {3/12} bahuvacane iti iyati ucyamne iha eva syt . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {4/12} ambhi amu. iha na syt . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {5/12} am atra . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {6/12} am sate . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {7/12} tat tarhi vaktavyam . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {8/12} na vaktavyam . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {9/12} na idam pribhikasya bahuvacanasya grahaam . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {10/12} kim tarhi . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {11/12} anvarthagrahaam etat . (P_8,2.81) KA_III,415.5-10 Ro_V,414 {12/12} bahnm arthnm vacanam bahuvacanam bahuvacane iti (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {1/22} vkydhikra kimartha . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {2/22} ## . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {3/22} vkydhikra kriyate padanivttyartha . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {4/22} paddhikra nivartyate . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {5/22} na hi kka vyate iti adhikr nivartante . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {6/22} doa khalu api syt yadi vkydhikra paddhikram nivartayet . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {7/22} iyante eva uttaratra padakryi tni na sidhyanti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {8/22} nachavyapran iti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {9/22} padanivttyartham iti na evam vijyate padasya nivttyartham padanivttyartham iti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {10/22} kim tarhi. pade nivttyartham padanivttyartham iti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {11/22} vkye yvanti padni tem sarvem e pluta prpnoti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {12/22} iyate ca vkyapadayo antyasya syt iti tat ca antarea yatnam na sidhyati iti evamartha vkydhikra . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {13/22} atha igrahaam kimartham . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {14/22} ## igrahaam kriyate ala antyaniyame vyajanntasya api yath syt . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {15/22} agnici3t somasu3t . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {16/22} asti prayojanam etat . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {17/22} kim tarhi iti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {18/22} ## sarvdea tu e pluta prpnoti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {19/22} kim kraam . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {20/22} aca iti vacant antyasya na antyasya iti vacant aca na ucyate ca pluta sa sarvdea prpnoti . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {21/22} ## kim uktam . (P_8,2.82) KA_III,415.11-416.6 Ro_V,414-416 {22/22} hrasva drgha pluta iti yatra bryt aca iti etat tatra upasthitam draavyam iti (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {1/14} adre iti kimartham . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {2/14} kual asi tuajaka . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {3/14} atyalpam idam ucyate : asdre iti . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {4/14} ##. adrastryasyakeu iti vaktavyam . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {5/14} tatra dre udhtam . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {6/14} striym : grg aham , bho yumat bhava grgi . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {7/14} asyake : sthl aham , bho yumn edhi sthli3n . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {8/14} na e mama saj sthl iti . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {9/14} kim tarhi dainyya mama vivakita . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {10/14} sa vaktavya . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {11/14} sthl aham bho yumn edhi sthlin . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {12/14} na mama dainyya vivakita . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {13/14} kim tarhi saj mama e . (P_8,2.83.1) KA_III,416.7-15 Ro_V,416-417 {14/14} asyaka tvam asi jlma na tvam pratyabhivdam arhasi bhidyasva vala sthlin (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {1/16} ## . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {2/16} bhorjanyavim v iti vaktavyam . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {3/16} devadatta aham bho yumn edhi devadatta bho3 . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {4/16} devadatta bho . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {5/16} bho . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {6/16} rjanya . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {7/16} indravarm aham bho yumn edhi indravarma3n . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {8/16} indravarman . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {9/16} rjanya . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {10/16} vi . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {11/16} indraplita aham bho yumn edhi indraplita3 . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {12/16} indraplita . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {13/16} apara ha : . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {14/16} sarvasya eva nmna pratyabhivde bhoabda dea vaktavya . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {15/16} devadatta aham bho yumn edhi bho3 . (P_8,2.83.2) KA_III,416.16-22 Ro_V,417 {16/16} yumn edhi devadatta3 iti v (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {1/18} iha kasmt na bhavati . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {2/18} devadatta kual asi iti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {3/18} iha kim cit ucyate kim cit pratyucyate . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {4/18} apradhnam ucyate pradhnam pratyucyate . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {5/18} tatra pradhnasthasya isajakasya pluty bhavitavyam na ca atra pradhnastham isajam . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {6/18} iha api tarhi na prpnoti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {7/18} dheya agni3 na dheya3 iti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {8/18} na etat vicryate dheya na dheya agni cet bhavati iti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {9/18} kim tarhi . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {10/18} iha agnisdhan kriy vicryate dheya agni na dheya iti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {11/18} yadi evam dvitya agniabdasya prayoga prpnoti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {12/18} uktrthnm aprayoga iti na bhaviyati . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {13/18} yadi evam dheyaabdasya api tarhi dvityasya prayoga na prpnoti uktrthnm aprayoga nma bhavati iti . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {14/18} na ea doa . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {15/18} uktrthnm api prayoga dyate . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {16/18} tat yath . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {17/18} appau dvau naya . (P_8,2.83.3) KA_III,416.23-417.5 Ro_V,417-418 {18/18} brhmaau dvau naya iti (P_8,2.84) KA_III,417.6-14 Ro_V,419 {1/14} drt hte iti ucyate draabda ca ayam anavasthitapadrthaka . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {2/14} tat eva hi kam cit prati dram kam cit prati antikam bhavati . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {3/14} evam hi ka cit kam cit ha . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {4/14} ea prvata karaka tam naya iti . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {5/14} sa ha . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {6/14} utthya gha dram na akymi iti . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {7/14} apara ha : dram mathury paliputram iti . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {8/14} sa ha . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {9/14} na dram idam antikam iti . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {10/14} evam ea draabda anavasthitapadrthaka tasya anavasthitapadrthakatvt na jyate kasym avasthym pluty bhavitavyam iti . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {11/14} evam tarhi hvayatin ayam nirdea kriyate . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {12/14} hvayatiprasage yat dram . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {13/14} kim puna tat . (P_8,2.84) KA_III,417.6-14 Ro_V,419 {14/14} tatra prktt prayatnt prayatnaviee updyamne sandeha bhavati royati na royati iti tat dram iha avagamyate (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {1/14} haihegrahaam kimartham . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {2/14} ## . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {3/14} haiheprayoge aihegrahaam kriyate haihayo pluti yath syt . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {4/14} devadatta hai3 . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {5/14} devadatta he3 . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {6/14} akriyame hi haihegrahae tayo prayoge anyasya syt . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {7/14} atha prayogagrahaam kimartham . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {8/14} ## prayogagrahaam kriyate arthavadgrahae anarthakayo api yath syt . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {9/14} devadatta hai3 . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {10/14} devadatta he3 . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {11/14} atha puna haihegrahaam kimartham . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {12/14} ## puna haihegrahaam kriyate anantyayo api yath syt . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {13/14} hai3 devadatta . (P_8,2.85) KA_III,417.15-24 Ro_V,419-420 {14/14} he3 devadatta iti (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {1/15} ## . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {2/15} guro plutavidhne lagho antyasya pluta prpnoti . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {3/15} de3vadatta . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {4/15} kim kraam . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {5/15} anyena vihitatvt . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {6/15} anyena hi lakaena lagho antyasya pluta vidhyate drddhteca iti . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {7/15} ## na v ea doa . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {8/15} kim kraam . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {9/15} anantyasya api iti vacanam ubhayanirdertham bhaviyati . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {10/15} anantyasya api guro antyasya api e iti . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {11/15} nanu ca etat gurvapekam syt . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {12/15} anantyasya api guro antyasya api guro iti . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {13/15} na iti ha . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {14/15} dvyapekam etat . (P_8,2.86.1) KA_III,418.1-10 Ro_V,420-421 {15/15} anantyasya api guro antyasya api e iti (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {1/28} atha prgvacanam kimartham . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {2/28} ## . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {3/28} prgvacanam kriyate vibh yath syt . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {4/28} ## prgvacanam anarthakam . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {5/28} kim kraam . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {6/28} ekaikasya iti vacant . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {7/28} ekaikagrahaam kriyate tat vibhrtham bhaviyati . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {8/28} asti anyat ekaikagrahaasya prayojanam . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {9/28} kim . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {10/28} yugapat pluta m bht iti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {11/28} anudttam padam ekavarjam iti vacant na asti yaugapadyena sambhava . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {12/28} asiddha pluta tasya asiddhatvt niyama na prpnoti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {13/28} na ea doa . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {14/28} yadi api idam tatra asiddham tat tu iha siddham . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {15/28} katham . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {16/28} kryaklam sajparibham iti yatra kryam tatra upasthitam draavyam . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {17/28} guro anta anantyasya api ekaikasya prcm . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {18/28} upasthitam idam bhavati anudttampadamekavarjam iti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {19/28} iha api tarhi samvea na prpnoti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {20/28} devadatta3 . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {21/28} siddhsiddhau etau . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {22/28} yau hi siddhau eva asiddhau eva v tayo niyama . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {23/28} ya tarhi svaritapluta tena samvea prpnoti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {24/28} svaritammreite'sysammatikopakutsaneu iti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {25/28} svarite api udtta asti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {26/28} ya tarhi anudttapluta tena samvea prpnoti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {27/28} anudttampranntbhipjitayo iti . (P_8,2.86.2) KA_III,418.10-24 Ro_V,421-422 {28/28} tasmt prgvacanam kartavyam (P_8,2.88) KA_III,419.1-5 Ro_V,422 {1/7} ## . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {2/7} ye yajakarmai iti atiprasaga bhavati . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {3/7} iha api prpnoti . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {4/7} ye devsa divyekdaa stha iti . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {5/7} ## siddham etat . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {6/7} katham . (P_8,2.88) KA_III,419.1-5 Ro_V,422 {7/7} yeyajmaheabda brhydiu upasakhyeya (P_8,2.89) KA_III,419.6-9 Ro_V,423 {1/6} praava iti ucyate ka praava nma . (P_8,2.89) KA_III,419.6-9 Ro_V,423 {2/6} pdasya v ardharcasya v antyam akaram upasahtya taddyakaraeasya sthne trimtram okram trimtram okram v vidadhati tam praava iti cakate . (P_8,2.89) KA_III,419.6-9 Ro_V,423 {3/6} atha igrahaam kimartham . (P_8,2.89) KA_III,419.6-9 Ro_V,423 {4/6} igrahaam sarvdertham . (P_8,2.89) KA_III,419.6-9 Ro_V,423 {5/6} yad okra tad sarvdea yath syt . (P_8,2.89) KA_III,419.6-9 Ro_V,423 {6/6} yad okra tad aneklitsarvasya iti sarvdea bhaviyati (P_8,2.90) KA_III,519.13-16 Ro_V,424 {1/3} antagrahaam kimartham . (P_8,2.90) KA_III,519.13-16 Ro_V,424 {2/3} yjy nma ca vkyasamudya tatra yvanti vkyni sarvem e pluta prpnoti . (P_8,2.90) KA_III,519.13-16 Ro_V,424 {3/3} iyate ca antyasya syt iti tat ca antarea yatnam na sidhyati iti evamartham antagrahaam (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {1/12} ## . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {2/12} agntpreae iti atiprasaga bhavati . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {3/12} iha api prpnoti . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {4/12} agndagnnvihara . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {5/12} ## siddham etat . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {6/12} katham . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {7/12} orvaye parasya iti vaktavyam . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {8/12} o3 r3vaya . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {9/12} 3 r3vaya . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {10/12} apara ha : orvayrvayayo iti vaktavyam . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {11/12} o3 r3vaya . (P_8,2.92.1) KA_III,419.17-420.4 Ro_V,424 {12/12} a3 ra3vaya (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {1/10} bahulam anyatra iti vaktavyam . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {2/10} uddhara3 uddhara . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {3/10} hara3 hara . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {4/10} tat tarhi vaktavyam . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {5/10} na vaktavyam . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {6/10} yogavibhga kariyate . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {7/10} agntpreae parasya ca vibh . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {8/10} tata phaprativacane he . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {9/10} vibh iti eva . (P_8,2.92.2) KA_III,420.5-8 Ro_V,424-425 {10/10} apara ha : sarva eva pluta shasam anicchat vibh vaktavya (P_8,2.95) KA_III,420.9-12 Ro_V,425 {1/6} ## . (P_8,2.95) KA_III,420.9-12 Ro_V,425 {2/6} bhartsane paryyea iti vaktavyam . (P_8,2.95) KA_III,420.9-12 Ro_V,425 {3/6} caura3 caura . (P_8,2.95) KA_III,420.9-12 Ro_V,425 {4/6} caura caura3 . (P_8,2.95) KA_III,420.9-12 Ro_V,425 {5/6} kula3 kula . (P_8,2.95) KA_III,420.9-12 Ro_V,425 {6/6} kula kula3 (P_8,2.103) KA_III,420.13-16 Ro_V,425 {1/6} ## . (P_8,2.103) KA_III,420.13-16 Ro_V,425 {2/6} asydiu v iti vaktavyam . (P_8,2.103) KA_III,420.13-16 Ro_V,425 {3/6} kanye3 kanye . (P_8,2.103) KA_III,420.13-16 Ro_V,425 {4/6} kanye kanye . (P_8,2.103) KA_III,420.13-16 Ro_V,425 {5/6} aktike3 aktike . (P_8,2.103) KA_III,420.13-16 Ro_V,425 {6/6} aktike aktike (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {1/27} kimartham idam ucyate . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {2/27} ## . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {3/27} aico ubhayaviddhiprasagt iduto pluta ucyate . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {4/27} kim ucyate ubhayavivddhiprasagt iti yad nity abd nityeu ca abdeu kasthai aviclibhi varai bhavitavyam anapyopajanavikribhi . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {5/27} na ea doa . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {6/27} ubhayavivddhiprasagt iti na evam vijyate ubhayo vivddhi ubhayavivddhi ubhayavivddhiprasagt iti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {7/27} katham tarhi . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {8/27} ubhayo vivddhi asmin sa ayam ubhayavivddhi ubhayavivddhiprasagt iti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {9/27} imau aicau samhravarau mtr avarasya mtr ivarovarayo iti tayo pluta ucyamne ubhayavivddhi prpnoti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {10/27} tat yath . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {11/27} abhivardhamna garbha sarvgaparipra vardhate . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {12/27} asti prayojanam etat . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {13/27} kim tarhi iti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {14/27} ## . tatra ayatheam prasajyeta . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {15/27} caturmtra pluta prpnoti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {16/27} ## siddham etat . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {17/27} katham . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {18/27} iduto drgha bhavati iti vaktavyam . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {19/27} tat etat katham ktv siddham bhavati . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {20/27} yadi sama pravibhga mtr avarasya mtr ivarovarayo . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {21/27} atha hi ardhamtr avarasya adhyardhamtr ivarovarayo ardhattyamtra prpnoti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {22/27} atha hi adhyardhamtr avarasya ardhamtr ivarovarayo ardhacaturthamtra prpnoti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {23/27} stram ca bhidyate . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {24/27} yathnysam eva astu . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {25/27} nanu ca uktam tatra ayatheaprasaga iti . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {26/27} tatra sauryabhagavat uktam aniija vava pahati . (P_8,2.106) KA_III,420.17-421.14 Ro_V,426-427 {27/27} iyate eva caturmtra pluta (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {1/21} ##. eca plutavikre padntagrahaam kartavyam iha m bht : bhadram karoi gau3 iti . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {2/21} ## . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {3/21} viayaparigaanam ca kartavyam . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {4/21} pranntbhipjitavicryamapratyabhivdayjynteu iti vaktavyam . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {5/21} prannta . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {6/21} agama3 prva3n grma3n agnibhta3i . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {7/21} paa3u . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {8/21} prannta . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {9/21} abhipjita . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {10/21} siddha asi mavaka agnibhta3i . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {11/21} paa3u . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {12/21} abhipjita . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {13/21} vicryama . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {14/21} hotavyam dkitasya gha3i . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {15/21} vicryama . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {16/21} pratyabhivda . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {17/21} yumn edhi agnibhta3i . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {18/21} pratyabhivda . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {19/21} yjynta . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {20/21} ukannya vaannya somaphya vedhase . (P_8,2.107.1) KA_III,421.15-422.2 Ro_V,427-428 {21/21} stomai vidhema agnaya3i (P_8,2.107.2) KA_III,422.3-5 Ro_V,428 {1/3} ## . (P_8,2.107.2) KA_III,422.3-5 Ro_V,428 {2/3} mantrite chandasi upasakhynam kartavyam . (P_8,2.107.2) KA_III,422.3-5 Ro_V,428 {3/3} agna3i patnva3 saju devena tvar somam piba (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {1/9} atha kayo imau yvau ucyete . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {2/9} iduto iti ha . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {3/9} tat iduto grahaam kartavyam . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {4/9} na kartavyam . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {5/9} prktam anuvartate . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {6/9} kva praktam . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {7/9} prvasya ardhasya aduttarasya idutau iti . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {8/9} tat vai prathamnirdiam ahnirdiena ca iha artha . (P_8,2.108.1) KA_III,422.6-10 Ro_V,428-429 {9/9} aci iti e saptam idutau iti prathamy ahm prakalpayiyati tasminnitinirdieprvasya iti (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {1/31} kimartham idam ucyate na ika ya aci iti eva siddham . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {2/31} na sidhyati . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {3/31} asiddha pluta plutavikrau ca imau . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {4/31} siddha pluta svarasandhiu . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {5/31} katham jyate . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {6/31} yat ayam pluta prakty iti plutasya praktibhvam sti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {7/31} katham ktv jpakam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {8/31} sata hi kryia kryea bhavitavyam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {9/31} idam tarhi prayojanam drghakalapratiedhrtham . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {10/31} drghatvam kalam ca m bht iti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {11/31} agn3yindram . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {12/31} pa3vudakam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {13/31} etat api na asti prayojanam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {14/31} rabhyate plutaprvasya yadea plutapurvasya drghakalapratiedhrtham iti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {15/31} tat na vaktavyam bhavati . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {16/31} avayam tat vaktavyam yau plutaprvau idutau aplutavikrau tadartham . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {17/31} bho3yindra . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {18/31} bho3yiha iti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {19/31} yadi tarhi tasya nibandhanam asti tat eva vaktavyam idam na vaktavyam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {20/31} idam api avayam vaktavyam svarrtham . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {21/31} tena hi sati udttasvaritayoryaasvarito'nudttasya iti ea svara prasajyeta . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {22/31} anena puna sati asiddhatvt na bhaviyati . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {23/31} yadi tarhi asya nibandhanam asti idam eva vaktavyam tat na vaktavyam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {24/31} nanu ca uktam tat api avayam vaktavyam yau plutaprvau idutau aplutavikrau tadartham bho3yindra bho3yiha iti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {25/31} chndasam etat dnuvidhi chandasi bhavati . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {26/31} yat tarhi na chndasam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {27/31} bho3yindram sma gyati . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {28/31} ea api chandasi dasya anuprayoga iti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {29/31} kim nu ya bhavati iha na siddham yvau iduto yat ayam vidadhti . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {30/31} tau ca mama svarasandhiu siddhau kaladrghavidh tu nivartyau .1. ik tu yad bhavati plutaprva tasya yaam vidadhti apavdam . (P_8,2.108.2) KA_III,422.11-423.4 Ro_V,429-430 {31/31} tena tayo ca na kaladrghau yasvarabdhanam eva tu hetu (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {1/7} ## . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {2/7} matuvasa rdee vana upasakhynam kartavyam . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {3/7} ya tv yantam vasun prtaritva . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {4/7} ## chandasi bhym ca bhavat bhagavat aghavat iti etem vibh ru vaktavya ot ca avasya vaktavya . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {5/7} bho , bhavan . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {6/7} bhago , bhagavan . (P_8,3.1.1) KA_III,424.1-6 Ro_V,431 {7/7} agho , aghavan iti (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {1/8} sambuddhau iti ucyate tatra idam na sidhyati . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {2/8} bho brhma iti . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {3/8} tath vibhaktau ligaviiagrahaam na iti iha na prpnoti . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {4/8} bho brhmai . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {5/8} na ea doa . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {6/8} avyayam ea bhoabda na e bhavata pravtti . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {7/8} katham avyayatvam . (P_8,3.1.2) KA_III,424.6-10 Ro_V,431-432 {8/8} vibhaktisvarapratirpak ca nipt bhavanti iti niptasaj nipta avyayam iti avyayasaj (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {1/21} ## . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {2/21} sampuknm satvam vaktavyam . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {3/21} saskart puskm ks kn iti . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {4/21} ## ruvidhau hi sati aniam prasajyeta . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {5/21} iha tvat saskart iti v ari iti prasajyeta . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {6/21} puskm iti idudupadhasya iti atvam prasajyeta . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {7/21} ks kn iti kupvo hka prasajyeta . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {8/21} tat tarhi vaktavyam . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {9/21} na vaktavyam . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {10/21} kriyate nyse eva . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {11/21} sama sui iti dvisakraka nirdea : sama sui sakra bhavati . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {12/21} tat praktam uttaratra anuvartiyate . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {13/21} yadi tat anuvartate nachavyapran iti atra api prpnoti . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {14/21} sambandham anuvartiyate . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {15/21} samasui . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {16/21} puma khayi ampare sa bhavati . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {17/21} na chavi apran ru bhavati puma khayi ampare sakra . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {18/21} ubhayatharku drghdaisamnapde nnpe svatavnpyau ru bhavati puma khayi ampare sakra . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {19/21} kn mreite sakra . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {20/21} puma khayi ampare iti nivttam . (P_8,3.5-6, 12) KA_III,424.11-416.8 Ro_V,432-434 {21/21} sama v lopam eke icchanti : saskart saskart (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {1/22} halope apadntagrahaam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {2/22} halope apadntagrahaam kartavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {3/22} iha m bht . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {4/22} vali haukate . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {5/22} guali haukate . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {6/22} tat tarhi vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {7/22} na vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {8/22} jatvam atra bdhakam bhaviyati . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {9/22} ## jabhvt iti cet uttaratra hakrasya abhvt asiddhatvt apavda ayam vijyate . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {10/22} kasya . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {11/22} jatvasya . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {12/22} ## tasmt siddhatvam vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {13/22} kasya . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {14/22} utvasya . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {15/22} ## sagrahaam v kartavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {16/22} sai ha iti vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {17/22} tattarhi vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {18/22} na vaktavyam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {19/22} nantaryam iha ryate hakrasya hakre iti . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {20/22} kva cit ca sanniptaktam nantaryam straktam annantaryam kva cit ca na eva sanniptaktam na api straktam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {21/22} utve sanniptaktam nantaryam jatve na eva sanniptaktam na api straktam . (P_8,3.13) KA_III,425.9-23 Ro_V,434-435 {22/22} yatra kuta cit eva nantaryam tat rayiyma (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {1/29} ## . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {2/29} visarjanya anuttarapade iti vaktavyam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {3/29} iha m bht . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {4/29} nrkua nrpatya iti . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {5/29} ## na v vaktavyam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {6/29} kim kraam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {7/29} bahiraalakaatvt . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {8/29} bahiraga repha . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {9/29} antaraga visarjanya . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {10/29} asiddham bahiragam antarage . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {11/29} na ea yukta parihra . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {12/29} antaragam bahiragam iti pratidvandvabhvinau etau pakau . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {13/29} sati antarage bahiragam sati bahirage antargam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {14/29} na ca atra antaragabahiragayo yugapat samavasthnam asti . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {15/29} kim kraam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {16/29} asiddhatvt . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {17/29} na ca anabhinirvtte bahirage antaragam prpnoti . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {18/29} tatra nimittam eva bahiragam antaragasya . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {19/29} animittam bahiragam antaragasya . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {20/29} kim kraam . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {21/29} asiddhatvt . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {22/29} katham asiddhatvam yvat prvatra asiddham iti asiddh paribh . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {23/29} asiddham bahiragam antarage . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {24/29} katham . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {25/29} kryaklam sajparibham iti kharavasnayorvisarjanya upasthitam idam bhavati asiddham bahiragam antarage iti . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {26/29} evam e siddh paribh bhavati . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {27/29} kuta nu khalu etat dvayo paribhayo svakayo samavasthitayo prvatra asiddham iti ca asiddham bahiragam antarage iti ca prvatrsiddham iti etm upamdya asiddham bahiragam antarage iti etay vyavasth bhaviyati na puna asiddham bahiragam antarage iti etm upamdya purvatrsiddham iti etay vyavasth syt . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {28/29} ata kim . (P_8,3.15) KA_III,426.1-19 Ro_V,435-439 {29/29} ata ayukta parihra na v bahiragalakaatvt iti (P_8,3.16) KA_III,426.20-22 Ro_V,439 {1/5} kimartham idam ucyate na kharavasnayo visarjanya iti eva siddham . (P_8,3.16) KA_III,426.20-22 Ro_V,439 {2/5} niyamrtha ayam rambha . (P_8,3.16) KA_III,426.20-22 Ro_V,439 {3/5} ro eva supi na anyasya supi . (P_8,3.16) KA_III,426.20-22 Ro_V,439 {4/5} kva m bht . (P_8,3.16) KA_III,426.20-22 Ro_V,439 {5/5} gru dhru (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {1/24} ## . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {2/24} agrahaam anarthakam . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {3/24} kim kraam . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {4/24} anyatra abhvt . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {5/24} na hi anyatra ru asti anyat ata aa . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {6/24} nanu ca ayam asti. chandasu payasu iti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {7/24} kim puna kraam sukrapara eva udhriyate na puna ayam vka tatra plaka tatra iti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {8/24} asti atra viea . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {9/24} visarjanye kte na bhaviyati . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {10/24} iha api tarhi visarjanye kte na bhaviyati . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {11/24} chandasu payasviti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {12/24} sthnivadbhvt prpnoti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {13/24} nanu ca iha api sthnivadbhvt prpnoti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {14/24} vka tatra plaka tatra iti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {15/24} analvidhau sthnivadbhva . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {16/24} atha ayam alvidhi syt akyam agrahaam avaktum . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {17/24} bham akyam . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {18/24} alvidhi tarhi bhaviyati . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {19/24} katham . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {20/24} idam asti rori iti . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {21/24} tata vakymi kharavasnayo visarjanya ra . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {22/24} tata ro supi visarjanya ra iti eva . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {23/24} uttarrtham tarhi agrahaam kartavyam halisarvem hali ai iti yath syt . (P_8,3.17) KA_III,427.1-12 Ro_V,440-441 {24/24} iha m bht : vkavayate apratyaya vkav karoti (P_8,3.20) KA_III,427.13-16 Ro_V,442 {1/4} kimartham idam ucyate na lopa kalyasya iti eva siddham . (P_8,3.20) KA_III,427.13-16 Ro_V,442 {2/4} ## . (P_8,3.20) KA_III,427.13-16 Ro_V,442 {3/4} okrt lopavacanam kriyate . (P_8,3.20) KA_III,427.13-16 Ro_V,442 {4/4} nityrtha ayam rambha (P_8,3.21) KA_III,427.17-21 Ro_V,442 {1/7} pade iti kimartham . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {2/7} tantre , utam , tantrayutam , tantra*utam . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {3/7} pade iti akyam avaktum . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {4/7} kasmt na bhavati tantre , utam , tantrayutam , tantra*utam iti . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {5/7} lakaapratipadoktayo pratipadoktasya eva iti . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {6/7} uttarrtham tarhi padagrahaam kartavyam amohrasvdaciamunityam iti apade m bht . (P_8,3.21) KA_III,427.17-21 Ro_V,442 {7/7} dain akain (P_8,3.26) KA_III,428.1-4 Ro_V,443 {1/5} ## . (P_8,3.26) KA_III,428.1-4 Ro_V,443 {2/5} yavalapare hakre yaval v iti vaktavyam . (P_8,3.26) KA_III,428.1-4 Ro_V,443 {3/5} kiyhya kim hya . (P_8,3.26) KA_III,428.1-4 Ro_V,443 {4/5} kivhvalayati kim hvalayati . (P_8,3.26) KA_III,428.1-4 Ro_V,443 {5/5} kilhldayati kim hldayati (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {1/30} iha dhudiu kecit prvnt kecit pardaya . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {2/30} yadi puna sarve eva prvnt syu sarve eva pardaya . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {3/30} ka ca atra viea . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {4/30} ## . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {5/30} dhugdiu satsu utvaatvayo pratiedha vaktavya . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {6/30} utvasya tvat . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {7/30} valitsye . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {8/30} madhulitsye . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {9/30} unu iti utvam prpnoti . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {10/30} pardau puna sati napadntoranm iti pratiedha siddha bhavati . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {11/30} atvasya . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {12/30} kurvannste . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {13/30} kannste . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {14/30} rabhynnoasamnapade it atvam prpnoti . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {15/30} pardau puna sati padntasya na iti pratiedha siddha bhavati . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {16/30} santu tarhi pardaya . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {17/30} ## yadi pardaya chatvam vidheyam atvam ca pratiedhyam . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {18/30} chatvam vidheyam . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {19/30} kurvacchete . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {20/30} kacchete . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {21/30} yat hi tat acho'i iti jhaya padntt iti evam tat . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {22/30} kim puna kraam jhaya padntt iti evam tat . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {23/30} iha m bht . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {24/30} pur krrasya vispa virapin iti . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {25/30} atvam ca pratiedhyam . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {26/30} pratyaksica . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {27/30} udaksica . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {28/30} deapratyayayo iti atvam prpnoti . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {29/30} prvnte puna sati stpaddyo iti pratiedha siddha bhavati . (P_8,3.28-32) KA_III,428.5-429.6 Ro_V,443-444 {30/30} tasmt santu yathnysam eva kecit prvnt kecit pardaya . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {1/8} ayam tu khalu i tuk chatvrtham niyogata prvnta kartavya tatra kurvacchete kacchete iti rabhynnoasamnapade iti atvam prpnoti . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {2/8} na ea doa . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {3/8} cutve yogavibhga kariyate . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {4/8} idam asti kubhndiu na akra bhavati . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {5/8} tata sto cun . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {6/8} sto cun sannipte na akra bhavati . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {7/8} tata cu . (P_8,3.32.1) KA_III,429.6-10 Ro_V,444 {8/8} cu ca bhavati sto cun sannipte (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {1/28} ## . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {2/28} amui paddigrahaam kartavyam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {3/28} iha m bht . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {4/28} dain akain iti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {5/28} tat tarhi vaktavyam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {6/28} na vaktavyam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {7/28} padt iti vartate . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {8/28} evam api paramadain paramacchattri iti prpnoti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {9/28} na ea doa . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {10/28} uktam etat uttarapadatve ca apaddividhau lumat lupte pratyayalakaam na bhavati iti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {11/28} evam api padt iti vaktavyam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {12/28} yat hi tat praktam prk supi kutsant iti evam tat . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {13/28} evam tarhi ama eva ayam amu kriyate . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {14/28} katham . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {15/28} padasya iti vartate ama iti ca na e pacam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {16/28} k tarhi . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {17/28} sambandhaah . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {18/28} padntasya ama amu bhavati hrasvt uttarasya aci iti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {19/28} yadi ama eva amu kriyate kurvannste kannste rabhynnoasamnapade iti atvam prpnoti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {20/28} padntasya na iti pratiedha bhaviyati . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {21/28} padntasya iti ucyate na ea padnta . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {22/28} padntabhakta padntagrahaena grhiyate . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {23/28} evam api na sidhyati . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {24/28} kim kraam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {25/28} uktam etat na v paddhikrasya vieaatvt iti . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {26/28} evam tarhi pade iti vartate . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {27/28} kva praktam . (P_8,3.32.2) KA_III,429.11-24 Ro_V,444-446 {28/28} ui ca pade iti (P_8,3.33) KA_III,430.1-6 Ro_V,446 {1/9} kimartham maya uttarasya ua va v iti ucyate na ika yaaci iti eva siddham . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {2/9} na sidhyati . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {3/9} praghya prakty iti praktibhva prpnoti . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {4/9} yadi puna tatra eva ucyeta ika yaaci maya ua v iti . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {5/9} na evam akyam . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {6/9} iha hi doa syt . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {7/9} kimvvapanam mahat . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {8/9} ma anusvra hali iti anusvra prasajyeta . (P_8,3.33) KA_III,430.1-6 Ro_V,446 {9/9} vatve puna sati asiddhatvt na bhaviyati (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {1/31} iha kasmt na bhavati : vka , plaka iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {2/31} sahitym iti vartate . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {3/31} evam api atra prpnoti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {4/31} kim kraam . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {5/31} para sannikara sahit iti ucyate . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {6/31} sa yath eva parea para sannikara evam prvea api . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {7/31} evam tarhi anavak avasnasaj sahitsajm bdhiyate . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {8/31} atha v sahitsajym prakaragati vijsyate : sdhya ya para sannikara iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {9/31} ka ca sdhya . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {10/31} ya prvaparayo . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {11/31} yadi eva anavak avasnasaj sahitsajm bdhate atha api sahitsajym prakaragati vijyate ubhayath doa bhavati . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {12/31} iyante ita uttaram avasne sahitkryi tni na sidhyanti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {13/31} aa apraghyasya anunsika iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {14/31} evam tarhi cryapravtti jpayati na sarvasya visarjanyasya satvam bhavati iti yat ayam kharavasnayorvisjanya iti ha . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {15/31} itarath kharavasnayo sa bhavati iti eva bryt . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {16/31} tat ca laghu bhavati visarjanyasya sa iti etat ca na vaktavya bhavati . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {17/31} avayam arparevisarjanya iti atra praktinirdertham visarjanyagrahaam kartavyam . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {18/31} atha idnm etat api rasnnidhyrtham purastt apakrakyate kharavasnayo sa iti atra eva evam api kupvo XkkaXppau ca iti evamdin anukramaena vyavacchinnam bhobhagoaghoaprvasyayo'i iti atra rugrahaam kartavyam syt . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {19/31} evam api ekam visarjanyagrahaam vyja bhavati . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {20/31} sa ayam evam laghyas nysena siddhe sati yat garysam yatnam rabhate tat jpayati crya na sarvasya visarjanyasya satvam bhavati iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {21/31} evam api anaikntikam jpakam . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {22/31} etvat jpyate na sarvasya vijanyasya satvam bhavati iti tatra kuta etat iha bhaviyati vka tatra plaka tatra iti iha na bhaviyati vka plaka iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {23/31} evam tarhi cryapravtti jpayati na asya visarjanyasya satvam bhavati iti yat ayam arpare visarjanya iti ha . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {24/31} atha v hali iti vartate . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {25/31} kva praktam . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {26/31} hali sarvem iti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {27/31} yadi tat anuvartate maya ua va v hali ca iti hali api vatvam prpnoti . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {28/31} amu na . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {29/31} amu yo astu . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {30/31} evam tarhi visarjanyasyasa iti atra khari iti anuvartiyate . (P_8,3.34) KA_III,430.7-431.6 Ro_V,447-450 {31/31} atha v sambandham anuvartiyate (P_8,3.36) KA_III,431.7-9 Ro_V,450 {1/4} ## . (P_8,3.36) KA_III,431.7-9 Ro_V,450 {2/4} varprakarae kharpare lopa vaktavya . (P_8,3.36) KA_III,431.7-9 Ro_V,450 {3/4} vk sthtra . (P_8,3.36) KA_III,431.7-9 Ro_V,450 {4/4} vk sthtra (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {1/32} ## . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {2/32} sasya kupvo visarjanyajihvmlyopadhmny vaktavy . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {3/32} ## visarjanydee hi sati arparayo eva kupvo hkkahppau sytm . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {4/32} adbhi pstam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {5/32} vsa kaumam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {6/32} vacant na bhaviyata . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {7/32} asti vacane prayojanam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {8/32} kim . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {9/32} purua tsaruka . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {10/32} tat tarhi vaktavyam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {11/32} na vaktavyam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {12/32} yat etat visarjanyasya sa iti atra visarjanyagrahaam etat uttaratra anuvartiyate tasmin ca arpare visarjanya asiddha . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {13/32} na asiddha . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {14/32} katham . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {15/32} adhikra nma triprakra . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {16/32} ka cit ekadeastha sarvam stram abhijvalayati yath pradpa suprajvalita sarvam vema abhijvalayati . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {17/32} apara yath rajjv ayas v baddham kham anukyate tadvat . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {18/32} apara adhikra pratiyogam tasya anirdertha iti yoge yoge upatihate . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {19/32} tat yad ea paka adhikra pratiyogam tasya anirdertha iti tad hi yat etat visarjanyasyasa iti atra visarjanyagrahaam etat uttaratra anuvttam sat anyat sampadyate tasmin ca arpare visarjanya siddha . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {20/32} evam ca krtv arparayo eva kupvo hkkahppau sytm . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {21/32} adbhi pstam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {22/32} vsa kaumam iti . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {23/32} evam tarhi yogavibhga kariyate . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {24/32} arpare visarjanya . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {25/32} v ari . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {26/32} tata kupvo . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {27/32} kupvo ca arparayo visarjanyasya visarjanya bhavati iti . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {28/32} kimartham idam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {29/32} kupvo hkkahppau vakyati tadbdhanrtham . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {30/32} tata hkkahppau bhavata kupvo iti eva . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {31/32} arparayo iti nivttam . (P_8,3.37) KA_III,431.10-432.7 Ro_V,450-453 {32/32} atha v arparevisarjanya iti etat kupvo hkkahppau ca iti atra anuvartiyate (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {1/34} ## . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {2/34} sa apaddau anavyayasya iti vaktavyam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {3/34} iha m bht . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {4/34} prtakalpam punakalpam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {5/34} ## ro kmye iti vaktavyam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {6/34} kim prayojanam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {7/34} niyamrtham . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {8/34} ro eva kmye na anyasya . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {9/34} payaskmyati . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {10/34} kva m bht . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {11/34} gkmyati pkmyati . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {12/34} upadhmnyasya ca satvam vaktavyam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {13/34} kim prayojanam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {14/34} ayam ubji upadhmnyopadha pahyate tasya satve kte jabhve ca abhyudga samudga iti etat rpam yath syt . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {15/34} yadi upadhmnyopadha pahyate ubjijiati iti upadhmnyasya dvirvacanam prpnoti . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {16/34} dakropadhe puna sati nandrsayogdaya iti pratiedha siddha bhavati . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {17/34} yadi dakropadha pahyate k rpasiddhi : ubjit ubjitum iti . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {18/34} asiddhe bha udje . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {19/34} idam asti stocuncu . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {20/34} tata vakymi . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {21/34} bha udje . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {22/34} udje ca cun sannipte bha bhavati iti . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {23/34} tat tarhi vaktavyam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {24/34} na vaktavyam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {25/34} niptant etat siddham . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {26/34} kim niptanam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {27/34} bhujanyubjaupyupatpayo iti . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {28/34} iha api prpnoti . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {29/34} abhyudga samudga . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {30/34} akutvaviaye niptanam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {31/34} atha v na etat ubje rpam . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {32/34} kim tarhi game dvyupasargt a vidhyate . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {33/34} abhyudgata abhyudga . (P_8,3.38) KA_III,432.8-23 Ro_V,453-454 {34/34} samudgata samudga (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {1/41} kim avieea satvam uktv tata ia uttarasya sakrasya atvam ucyate hosvit ia uttarasya visarjanyasya eva atvam vidhyate . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {2/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {3/41} yadi avieea satvam uktv ia uttarasya sakrasya atvam ucyate niktam , niptam iti atra satvasya asiddhatvt atvam na prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {4/41} atha ia uttarasya visarjanyasya eva atvam vidhyate satvam api anuvartate utho na . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {5/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {6/41} yadi anuvartate satvam api prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {7/41} atha nivttam namaspurasorgatyo iti atra sakragrahaam kartavyam . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {8/41} tasmin ca kriyame atvam api anuvartate utho na . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {9/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {10/41} yadi anuvartate atvam api prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {11/41} atha nivttam idudupadhasya ca apratyasya iti atra akragrahaam kartavyam . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {12/41} tasmin ca kriyame satvam api anuvartate utho na . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {13/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {14/41} yadi anuvartate satvam api prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {15/41} atha nivttam tirasa anyatarasym iti atra sakragrahaam kartavyam . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {16/41} tasmin ca kriyame atvam api anuvartate utho na . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {17/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {18/41} yadi anuvartate atvam api prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {19/41} atha nivttam dvistricaturitiktvo'rthe isuso smarthye nityasamse anuttarapadasthasya iti akragrahaam kartavyam . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {20/41} tasmin ca kriyame satvam api anuvartate utho na . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {21/41} kim ca ata . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {22/41} yadi anuvartate satvam api prpnoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {23/41} atha nivttam atakkamikasakumbhaptrakukarvanavyayasya iti sakragrahaam kartavyam . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {24/41} yath icchasi tath astu . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {25/41} astu tvat avieea satvam uktv ia uttarasya sakrasya atvam ucyate . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {26/41} nanu ca uktam niktam , niptam iti atra satvasya asiddhatvt atvam na prpnoti iti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {27/41} na ea doa . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {28/41} cryapravtti jpayati na yoge yoga asiddha . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {29/41} kim tarhi prakarae prakaraam asiddham iti yat ayam upasargt asamse api opadeasya iti asamsepigrahaam karoti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {30/41} atha v puna astu ia uttarasya visarjanyasya atvam vidhyate . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {31/41} nanu ca uktam satvam api anuvartate utho na kim ca ata yadi anuvartate satvam api prpnoti iti . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {32/41} na ea doa . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {33/41} sambandham anuvartiyate . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {34/41} sa apaddau . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {35/41} iaa . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {36/41} namaspuraso gatyo sakra ia uttarasya akra . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {37/41} idudupadhasya ca apratyayasya akra namaspuraso gatyo sakra . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {38/41} tirasa anyatarasym sakra idudupadhasya ca apratyayasya akra . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {39/41} dvistricaturitiktvo'rthe isusosmarthye nityamsamse'nuttarapadasthasya iti akra tirasa anyatarasym sakra . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {40/41} atakkamikasakumbhaptrakukarvanavyayasya . (P_8,3.39) KA_III,432.24-433.28 Ro_V,454-456 {41/41} sakra anuvartate akragrahaam nivttam (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {1/12} ##. (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {2/12} idudupadhasya ca apratyayasya iti cet pummuhuso pratiedha vaktavya . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {3/12} puskm muhukma iti . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {4/12} vddhibhtnm atvam vaktavyam . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {5/12} daukulyam naipuruyam . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {6/12} ## plutnm tdau ca kupvo ca iti vaktavyam . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {7/12} sarpi3ara . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {8/12} barh3ara ni3kula du3purua . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {9/12} ## na v vaktavyam . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {10/12} kim kraam . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {11/12} bahirangalakaatvt vddhe . (P_8,3.41.1) KA_III,434.1-10 Ro_V,456-457 {12/12} bahiragalaka vddhi (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {1/9} iha kasmt na bhavati . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {2/9} pitu karoti . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {3/9} mtu karoti . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {4/9} apratyayavisarjanyasya iti atvam prasajyeta . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {5/9} apratyayavisarjanyasya iti ucyate pratyayavisarjanya ca ayam . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {6/9} lupyate atra pratyayavisarjanya rtsasya iti . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {7/9} evam tarhi . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {8/9} ## . (P_8,3.41.2) KA_III,434.10-16 Ro_V,457-458 {9/9} yat ayam kaskdiu bhrtuputraabdam pahati tat jpayati crya na ekdeanimittt atvam bhavati iti (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {1/39} dvistricaturgrahaam kimartham . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {2/39} iha m bht . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {3/39} pacaktva karoti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {4/39} atha ktvorthagrahaam kimartham . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {5/39} iha m bht . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {6/39} catukapla catukaaka iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {7/39} na etat asti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {8/39} astu etena vibh prvea nitya vidhi bhaviyati . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {9/39} na aprpte prvea iyam vibh rabhyate s yath eva iha bdhik bhavati catu karoti catukaroti iti evam catukaple api bdhik syt . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {10/39} na atra prvea atvam prpnoti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {11/39} kim kraam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {12/39} apratyayavisarjanyasya iti ucyate pratyayavisarjanya ca ayam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {13/39} lupyate pratyayavisarjanya rtsasya iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {14/39} tasmt ktvorthagrahaam kartavyam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {15/39} dvistricaturgrahaam akyamavaktum . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {16/39} kasmt na bhavati pacaktva karoti iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {17/39} idudupadhasya iti vartate . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {18/39} na evam akyam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {19/39} akriyame dvistricaturgrahae ktvo'rthagrahaena visarjanya vieyeta . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {20/39} tatra ka doa . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {21/39} iha eva syt dvikaroti dvi karoti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {22/39} iha na syt catukaroti catu karoti iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {23/39} dvistricaturgrahae puna kriyame ktvo'rthagrahae dvistricatura vieyante . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {24/39} dvistricaturm ktro'rthe vartamnnm ya visarjanya iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {25/39} etat api na asti prayojanam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {26/39} padasya iti vartate tat ktvo'rthagrahaena vieayiya . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {27/39} padasya ktvo'rthe vartamnasya ya visarjanya iti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {28/39} ## . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {29/39} kasmt catukaple m . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {30/39} atvam vibhay bht . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {31/39} nanu siddham tatra prvea . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {32/39} siddhe hi ayam vidhatte catura atvam tad api krtvo'rthe . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {33/39} lupte ktvo'rthye rephasya visarjanya hi . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {34/39} evam sati tu idnm dvi tri catu iti anena kim kryam . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {35/39} anya hi na idudupadha ktvo'rthe ka cit api asti . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {36/39} akriyame grahae visarjanya tad vieyeta . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {37/39} catura na sidhyati tad rephasya visarjanya hi . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {38/39} tasmin tu ghyame yuktam catura vieaam bhavati . (P_8,3.43) KA_III,434.17-18 Ro_V,458-460 {39/39} praktam padam tadantam tasya api vieaam nyyyam (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {1/29} anuttarapadasthasya iti kimartham . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {2/29} paramasarpikuik . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {3/29} atha idnm anena mukte prvea atvam vibh kasmt na bhavati isuso smarthye iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {4/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {5/29} tasmin atvam kryam tat yuktam tat ca me na iha . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {6/29} vyapeksmarthye prvayoga na ca atra vyapeksmarthyam . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {7/29} kim puna kraam vyapeksmarthyam ryate na puna ekrthbhva yath anyatra . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {8/29} ## aikrthye smarthye sati vkye atvam na syt : sarpi karoti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {9/29} sarpi karoti iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {10/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {11/29} ##. yadi kdantam etat tata adhikasya atvam na prpnoti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {12/29} kim kraam . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {13/29} pratyayagrahae yasmt sa tadde grahaam bhavati iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {14/29} vkye api tarhi na prpnoti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {15/29} paramasarpikaroti paramasarpi karoti iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {16/29} ## yat ayam anuttarapadasthasya iti pratiedham sti tat jpayati crya bhavati vkye vibh iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {17/29} ## atha avyutpannam prtipadikam tata nitye atve prpte iyam vibh rabhyate . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {18/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {19/29} atvam . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {20/29} kimartham tarhi idam ucyate . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {21/29} ## anuttarapadasthasya iti pratiedham vakymi iti . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {22/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {23/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {24/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {25/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {26/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {27/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {28/29} ## . (P_8,3.45) KA_III,435.20-436.24 Ro_V,460-462 {29/29} ## . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {1/12} atha mrdhanyagrahaam kimartham na apadntasya a bhavati iti eva ucyeta . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {2/12} tatra ayam api artha akragrahaam na kartavyam bhavati praktam anuvartate . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {3/12} kva praktam . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {4/12} iaa iti . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {5/12} na evam akyam . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {6/12} avayam mrdhanyagrahaam kartavyam ihrtham uttarrtham ca . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {7/12} ihrtham tvat . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {8/12} iadhvalulimdho'gt iti atra rdhanyagrahaam na kartavyam bhavati . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {9/12} uttarrtham ca . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {10/12} rabhynnoasamnapade iti atra akragrahaam na kartavyam bhavati . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {11/12} tatra ayam api artha padntasya na iti pratiedha na vaktavya bhavati . (P_8,3.55) KA_III,436.25-437.6 Ro_V,463 {12/12} apadntbhisambaddham mrdhanyagrahaam anuvartate . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {1/27} sagrahaam kimartham na sahe sa mrdhanya bhavati iti eva ucyeta . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {2/27} sahe sa mrdhanya bhavati iti ucyamne antyasya prasajyeta . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {3/27} nanu ca antyasya mrdhanyavacane prayojanam na asti iti ktv sakrasya bhaviyati . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {4/27} kuta nu khalu etat anantyrthe rambhe sakrasya bhaviyati . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {5/27} na puna krasya syt . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {6/27} sthane antaratama bhavati iti sakrasya bhaviyati . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {7/27} bhavet praktita antaratamanirvttau satym siddham syt . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {8/27} deata tu antaratamanirvttau satym krasya prasajyeta . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {9/27} tasmt sakragrahaam kartavyam . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {10/27} uttarrtham ca sakragrahaam kriyate . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {11/27} deapratyayayo sakrasya yath syt . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {12/27} iha m bht . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {13/27} citam , stutam . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {14/27} atha sahigrahaam kimartham na sa sa bhavati iti eva ucyeta . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {15/27} sahe eva srpam bhavati na anyasya . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {16/27} yadi eva . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {17/27} ## . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {18/27} sa atve samnaabdnm pratiedha vaktavya . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {19/27} sa daa. sa vcika iti . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {20/27} arthavadgrahat siddham . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {21/27} arthavata sabdasya grahaam na ca ea arthavn . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {22/27} ## arthavadgrahat siddham iti cet taddhitalope arthavattvt pratiedha vaktavya . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {23/27} saha aena sa sasya apatyam si atra prpnoti . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {24/27} na vaktavya . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {25/27} atvatuko ekdeasya asiddhatvt na ea sabda . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {26/27} evam api saha ena saa saasya apatram si atra prpnoti . (P_8,3.56) KA_III,438.1-19 Ro_V,464-465 {27/27} tasmt sahigrahaam kartavyam (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {1/24} ## . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {2/24} numvisarjanyaarvyavye nise pratieda vaktavya . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {3/24} nisse nissva iti . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {4/24} tat tarhi vaktavyam . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {5/24} na vaktavyam . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {6/24} num eva vyavye visarjanyena eva vyavye ar eva vyavye iti . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {7/24} kim vaktavyam etat . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {8/24} na hi . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {9/24} katham anucyamnam gasyate . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {10/24} pratyekam vkyaparisampti d iti . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {11/24} tat yath . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {12/24} guavddhisaje pratyekam bhavata . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {13/24} nanu ca ayam api asti dnta samudye vkyaparisampti . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {14/24} tat yath . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {15/24} garg atam dayantm . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {16/24} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {17/24} evam tarhi . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {18/24} ## yogavibhga kariyate . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {19/24} numvyavye . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {20/24} tata visarjanyavyavye . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {21/24} tata arvyavye . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {22/24} sa tarhi yogavibhga kartavya . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {23/24} na kartavya . (P_8,3.57-58) KA_III,438.20-439.9 Ro_V,465-466 {24/24} pratyekam vyavyaabda parisampyate (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {1/11} ##. deapratyayayo atve saraka pratieda vaktavya : ksara , dhsara . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {2/11} atyalpam idam ucyate : saraka iti . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {3/11} saragdnm iti vaktavyam iha api yath syt : varsam tarsam iti . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {4/11} tat tarhi vaktavyam . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {5/11} na vaktavyam . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {6/11} udaya avyutpannni prtipadikni . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {7/11} na vai etat atve akyam vijtum uadaya avyutpannni prtipadikni iti . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {8/11} iha hi na syt . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {9/11} sarpia yajua iti . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {10/11} evam tarhi . (P_8,3.59.1) KA_III,439.10-18 Ro_V,466-467 {11/11} ##. bahulam pratyayasaj bhavati (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {1/47} kim puna iyam avayavaah : deasya ya sakra pratyayasya ya sakra iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {2/47} hosvit samndhikara : dea ya sakra pratyaya ya sakra iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {3/47} ka ca atra viea . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {4/47} ## . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {5/47} deapratyayayo iti avayavaah cet dvirvacane pratiedha vaktavya . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {6/47} bisam bisam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {7/47} musalam musalam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {8/47} ## samndhikaranm ca atvasya aprpti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {9/47} ea , akrt . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {10/47} astu tarhi samndhikara . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {11/47} yadi samndhikara sieca suvpa , atra na prpnoti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {12/47} na dhtudvirvacane sthne dvirvacanam akyam sthtum . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {13/47} iha api hi prasajyeta sarspyate iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {14/47} tasmt tatra dviprayoga dvirvacanam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {15/47} iha tarhi kariyati hariyati pratyaya ya sakra iti atvam na prpnoti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {16/47} astu tarhi dea ya sakra pratyayasya ya sakra iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {17/47} iha tarhi akrt pratyayasya ya sakra iti atvam na prpnoti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {18/47} m bht evam dea ya sakra iti evam bhaviyati . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {19/47} iha tarhi : joiat , mandiat iti pratyayasya ya sakra iti atvam na prpnoti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {20/47} ea api ii kte pratyayasya sakra . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {21/47} iha tarhi indra m vakat sa , sa devan yakat . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {22/47} ## nnvibhaktnm ca samsa na upapadyate deapratyayayo iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {23/47} ## yogavibhga kariyate . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {24/47} deasya a bhavati iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {25/47} tata pratyayasakrasya a bhavati iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {26/47} sa tarhi yogavibhga kartavya . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {27/47} na kartavya . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {28/47} katham . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {29/47} astu tvat avayavaah . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {30/47} nanu ca uktam deapratyayayo iti avayavaah cet dvirvacane pratiedha iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {31/47} na ea doa . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {32/47} dviprayoga dvirvacanam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {33/47} yat api ucyate samndhikaranm ca aprpti iti vyapadeivadbhvena bhaviyati . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {34/47} atha v puna astu samndhikara . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {35/47} katham kariyati hariyati . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {36/47} cryapravtti jpayati bhavati evajtyaknm atvam iti yat ayam stpaddyo iti stpratiedham sti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {37/47} atha v puna astu dea ya sakra pratyayasya ya sakra iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {38/47} katham indra m , vakat sa devn yakat . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {39/47} vyapadeivadbhvena bhaviyati . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {40/47} sa tarhi vyapadeivadbhva vaktavya . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {41/47} na vaktavya . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {42/47} ## kim uktam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {43/47} tatra vyapadeivadvacanam ekca dve prathamrtham atve ca deasampratyayrtham avacant lokavijant siddham iti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {44/47} yat api nnvibhaktnm ca samsnupapatti iti cryapravtti jpayati nnvibhaktyo ea samsa iti yat ayam sivasighasnca iti ghasigrahaam karoti . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {45/47} katham ktv jpakam . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {46/47} yadi hi deasya ya sakra iti evam syt ghasigrahaam anarthakam syt . (P_8,3.59.2) KA_III,439.19-441.5 Ro_V,467-469 {47/47} payati tu crya dea ya sakra tasya atvam iti tata ghasigrahaam karoti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {1/35} stautiigrahaam kimartham . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {2/35} astautiyantnm m bht . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {3/35} sisikati . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {4/35} atha evakra kimartha . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {5/35} niyamrtha . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {6/35} sthautiyantnm eva na anyem iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {7/35} na etat asti prayojanam . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {8/35} siddhe vidhi rabhyama antarea evakrakaraam niyamrtha bhaviyati . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {9/35} iata avadhrartha tarhi . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {10/35} yath evam vijyeta stautiyo eva ai iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {11/35} m evam vijyi stautiyo ai eva iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {12/35} iha na syt tuva . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {13/35} atha ai iti kimartham . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {14/35} sevyate . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {15/35} ka vinate anurodha . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {16/35} avinate niyama m bht . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {17/35} suupsati iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {18/35} ka snubandhe anurodha . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {19/35} aabdamtre niyama m bht . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {20/35} suupie indram . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {21/35} suupie iha iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {22/35} abhyst iti kimartham . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {23/35} abhyst y prpti tasy niyama yath syt upasargt y prpti tasy niyama m bht . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {24/35} abhiiikati . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {25/35} na etat asti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {26/35} asiddham upasargt atvam tasya asiddhatvt niyama na bhaviyati . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {27/35} idam tarhi prayojanam . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {28/35} sani ya abhysa tasmt y prpti tasy niyama yath syt yai ya abhysa tasmt y prpti tatra niyama m bht iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {29/35} soupyate san soupiate . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {30/35} atha v abhyst y prpti tasy niyama yath syt dhto y prpti tasy niyama m bht . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {31/35} adhiati . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {32/35} nanu ca ai iti ucyate . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {33/35} ai iti na e parasaptam aky vijtum sanyaantam hi dvirucyate . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {34/35} tasmt e satsaptam ai sati iti . (P_8,3.61) KA_III,441.6-21 Ro_V,470-471 {35/35} satsaptam cet prpnoti (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {1/13} kimartham idam ucyate . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {2/13} ## . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {3/13} niyamrtha ayam rambha . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {4/13} sthdiu eva abhysasya yath syt . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {5/13} iha m bht . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {6/13} abhisusati . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {7/13} atha kimartham abhysena ca iti ucyate . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {8/13} ## tadvyavye abhysavyavye ca aopadeasya api yath syt . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {9/13} abhiieayiati . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {10/13} ## avartham tavat . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {11/13} abhitahau . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {12/13} ai pratiedhrtham . (P_8,3.64) KA_III,441.22-442.8 Ro_V,472 {13/13} abhiiikati (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {1/23} ## . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {2/23} upasargt atve nisa upasakhynam kartavyam . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {3/23} niuoti niicati . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {4/23} kim puna kraam na sidhyati . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {5/23} aniantatvt . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {6/23} iantt upasargt atvam ucyate na ca nis* ianta . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {7/23} ## . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {8/23} na v vaktavyam . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {9/23} kim kraam . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {10/23} varrayatvt atvasya . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {11/23} varrayam atvam . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {12/23} tadvieaka upasarga dhtu ca . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {13/23} na evam vijyate iantt upasargt iti . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {14/23} katham tarhi . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {15/23} ia uttarasya sakrasya sa cet i upasargasya sa cet sakra sunotydnm iti . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {16/23} tatra arvyavye iti eva siddham . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {17/23} yadi evam dhtpasargayo abhisambandha akta bhavati . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {18/23} tatra ka doa . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {19/23} iha api prpnoti . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {20/23} vigat secak asmt grmt visecaka grma . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {21/23} dhtpasargayo ca abhisambandha kta . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {22/23} katham . (P_8,3.65.1) KA_III,442.9-21 Ro_V,473-474 {23/23} sunotydibhi atra upasargam vieayiyma sunotydnm ya upasarga tasya ya i iti (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {1/10} ## . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {2/10} sunotydnm atve yantasya upasakhynam kartavyam . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {3/10} abhivayati . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {4/10} kim kraam . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {5/10} adhikatvt . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {6/10} vyatirikta sunotydi iti ktv upasargt sunotydnm iti atvam na prpnoti . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {7/10} ## na v vaktavyam . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {8/10} kim kraam . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {9/10} avayavasya ananyatvt . (P_8,3.65.2) KA_III,442.21-443.4 Ro_V,474 {10/10} avayava atra ananya (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {1/16} ## . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {2/16} nmadhto tu pratiedha vaktavya . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {3/16} svakam icchati abhisvakyati parisvakyati . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {4/16} ## na v vaktavya . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {5/16} kim kraam . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {6/16} anupasargatvt . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {7/16} yatkriyyukt tam prati gatyupasargasaje bhavata na ca atra sunotim prati kriyyoga . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {8/16} kim tarhi svakyatim prati . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {9/16} iha api tarhi na prpnoti : abhivayati . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {10/16} atra api na sunotim prati kriyyoga . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {11/16} kim tarhi svayatim prati . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {12/16} sunotim prati atra kriyyoga . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {13/16} katham . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {14/16} na asau evam preyate sunu abhi iti . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {15/16} kim tarhi . (P_8,3.65.3) KA_III,443.5-443.12 Ro_V,474-475 {16/16} upasargaviim asau kriym preyate abhiuu iti (P_8,3.67) KA_III,443.13-18 Ro_V,475 {1/12} aprate iti vartate utho nivttam . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {2/12} nivttam iti ha . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {3/12} katham jyate . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {4/12} yogavibhgakaraasmarthyt . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {5/12} itarath hi sadistambhyo aprate iti eva bryt . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {6/12} asti anyat yogavibhgakarae prayojanam . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {7/12} kim . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {8/12} avcclambanvidrvayo iti vakyati tat stambhe eva yath syt sade m bht iti . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {9/12} na etat asti prayojanam . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {10/12} ekayoge api sati yasya lambanvidrye sta tasya bhaviyati . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {11/12} kasya ca lambanvidrye sta . (P_8,3.67) KA_III,443.13-18 Ro_V,475 {12/12} stambhe eva (P_8,3.72) KA_III,443.19-23 Ro_V,475 {1/7} atha ya pr apr ca katham tatra bhavitavyam . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {2/7} anuyandete matsyodake iti . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {3/7} hosvit anusyandete matsyodake iti . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {4/7} yadi tvat apr vidhin ryate asti atra apr iti ktv bhavitavyam atvena . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {5/7} atha pr pratiedhena ryate asti atra pr iti ktv bhavitavyam pratieedhena . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {6/7} kim puna atra arthasatattvam . (P_8,3.72) KA_III,443.19-23 Ro_V,475 {7/7} dev jtum arhanti (P_8,3.74) KA_III,444.1-4 Ro_V,476 {1/5} anihym iti vartate utho nivttam . (P_8,3.74) KA_III,444.1-4 Ro_V,476 {2/5} nivttam iti ha . (P_8,3.74) KA_III,444.1-4 Ro_V,476 {3/5} katham jyate . (P_8,3.74) KA_III,444.1-4 Ro_V,476 {4/5} yogavibhgakaraasmarthyt . (P_8,3.74) KA_III,444.1-4 Ro_V,476 {5/5} itarath hi viparibhym ca skande anihym iti eva bryt (P_8,3.78-79) KA_III,444.5-9 Ro_V,476 {1/4} igrahaam kimartham . (P_8,3.78-79) KA_III,444.5-9 Ro_V,476 {2/4} ## . (P_8,3.78-79) KA_III,444.5-9 Ro_V,476 {3/4} ighrahaam kriyate kavargt hatvam m bht iti . (P_8,3.78-79) KA_III,444.5-9 Ro_V,476 {4/4} pakdhvam yakdhvam (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {1/45} kim puna idam igrahaam pratyayavieaam : ia uttarem dhvalulim ya dhakra iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {2/45} hosvit dhakravieaam : ia uttarasya dhakrasya sa cet dhvalulim dhakra iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {3/45} ka ca atra viea . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {4/45} ##. tatra pratyayaparatve ia lii hatvam na prpnoti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {5/45} luluvihve luluvidhve iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {6/45} kim kraam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {7/45} parditvt . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {8/45} i pardi . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {9/45} vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {10/45} asti vacane prayojanam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {11/45} kim . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {12/45} alavihvam alavidhvam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {13/45} astu tarhi dhakravieaam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {14/45} ## . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {15/45} dhakraparatve dhvami ananantaratvt ia vibh na prpnoti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {16/45} lavihvam lavidhvam iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {17/45} vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {18/45} asti vacane prayojanam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {19/45} kim . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {20/45} luluvihve luluvidhve iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {21/45} ## igrahaasya ca avieaatvt ydimtre hatvam prpnoti : pakdhvam , yakdhvam iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {22/45} na ea doa . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {23/45} agt iti vakymi . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {24/45} agagrahat ca doa . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {25/45} iha na prpnoti : upadidyidhve , upadidyihve . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {26/45} ya hi atra agntya i na tasmt uttara i yasmt ca uttara i na asau agntya i iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {27/45} yath icchasi tath astu . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {28/45} astu tvat pratyayavieaam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {29/45} nanu ca uktam tatra pratyayaparatve ia lii hatvam parditvt luluvihve luluvidhve iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {30/45} vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {31/45} nanu ca uktam asti vacane prayojanam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {32/45} kim . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {33/45} alavihvam alavidhvam iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {34/45} yat etasmin yoge ligrahaam tadanavakam tasya anavakatvt vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {35/45} atha v puna astu dhakravieaam iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {36/45} nanu ca uktam dhakraparatve dhvami ananantaratvt ia vibhbhva lavihvam lavidhvam iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {37/45} vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {38/45} nanu ca uktam asti vacane prayojanam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {39/45} kim . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {40/45} luluvihve luluvidhve iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {41/45} yat etasmin yoge dhvagrahaam tat anavakam tasya anavakatvt vacant bhaviyati . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {42/45} yat api ucyate igrahaasya ca avieaatvt ydimtre hatvaprasaga iti agt iti vakymi . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {43/45} nanu ca uktam agagrahat ca doa iti . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {44/45} prvasmin yoge yat agagrahaam tat uttaratra nivttam . (P_8,3.79) KA_III,444.10-445.14 Ro_V,476-478 {45/45} atha v prvasmin yoge igrahaam pratyayavieaam uttaratra dhakravieaam (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {1/16} ## . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {2/16} agne drght somasya iti vaktavyam . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {3/16} agnomau . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {4/16} ## itarath hi aniam prasajyeta . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {5/16} agnisomau mavakau iti . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {6/16} tat tarhi vaktavyam . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {7/16} na vaktavyam . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {8/16} gauamukhyayo mukhye sampratipratti . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {9/16} tat yath . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {10/16} gau anubandhya aja agnomya iti na bhka anubadhyate . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {11/16} katham tarhi bhke vddhyttve bhavata . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {12/16} gau tihati . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {13/16} gm naya iti . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {14/16} arthraye etat evam bhavati . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {15/16} yat hi abdrayam abdamtre tat bhavati . (P_8,3.82) KA_III,445.15-23 Ro_V,478-479 {16/16} abdraye ca vddhytve (P_8,3.85) KA_III,446.1-6 Ro_V,480 {1/9} sntbhym ca iti vaktavyam . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {2/9} iha api yath syt . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {3/9} mtuvas mtusvas . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {4/9} pituvas pitusvaseti . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {5/9} ## . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {6/9} mtu pitu iti sntagrahaam anarthakam . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {7/9} kim kraam . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {8/9} ekadeaviktasya ananyatvt . (P_8,3.85) KA_III,446.1-6 Ro_V,480 {9/9} ekadeaviktam ananyavat bhavati iti sntasya api bhaviyati (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {1/20} astigrahaam kimartham . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {2/20} iha m bht . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {3/20} anustam , vistam iti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {4/20} na etat asti prayojanam . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {5/20} yadkriyyukt tam prati gatyupasargasaje bhavata na ca etam sakram prati kriyyoga . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {6/20} iha api tarhi na prpnoti abhianti vianti iti na hi asti kriyvacana . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {7/20} ka puna ha na asti kriyvacana iti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {8/20} kriyvacana asti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {9/20} ta ca kriyvacana vyatyanuate kartarikarmavyatihre iti anena tmanepadam bhavati . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {10/20} karmavyatihra ca ka . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {11/20} kriyvyatihra . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {12/20} prduabdt tarhi m bht . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {13/20} prduabda ca niyataviaya kbhvastiyoge eva vartate . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {14/20} upasargt tarhi syate m bht iti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {15/20} iyate upasargt syate atvam . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {16/20} ta ca iyate . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {17/20} evam hi ha : upasargt sunotisuvatisyatistautistobhatisthsenayasedhasicasajasvajm iti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {18/20} prduabdt tarhi syate m bht iti . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {19/20} prduabda ca niyataviaya kbhvastiyoge eva vartate . (P_8,3.87) KA_III,446.7-18 Ro_V,480-481 {20/20} idam tarhi prayojanam iha m bht : anuste apratyaya anus anusva apatyam nuseya (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {1/25} kimartham svape supibhtasya grahaam kriyate . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {2/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {3/25} supe atvam ucyate tat svape m bht iti . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {4/25} susvapna visvapnak iti . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {5/25} ##. visuvpa iti atra kasmt na bhavati . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {6/25} ## haldiee kte na ea supi bhavati . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {7/25} idam iha sampradhryam . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {8/25} haldiea kriyatm samprasraam iti kim atra kartavyam . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {9/25} paratvt haldiea . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {10/25} ## iyate haldiet prvam samprasraam . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {11/25} ta ca iyate . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {12/25} evam hi ha : abhysasamprasraam haldiet vipratiedhena iti . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {13/25} evam tarhi sthdiu abhysasya iti etasmt niyamt na bhaviyati . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {14/25} ## prk sitasaabdant sa niyama uttara ca supi pahyate . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {15/25} evam tarhi arthavadgrahae na anarthakasya iti evam etasya na bhaviyati . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {16/25} ## yadi arthavata grahaam viuupu iti na sidhyati . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {17/25} na ea doa . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {18/25} katham . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {19/25} ## supibhutasya dvirvacanam . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {20/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {21/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {22/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {23/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {24/25} ## . (P_8,3.88) KA_III,446.19-447.20 Ro_V,481-483 {25/25} ##. (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {1/11} ## . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {2/11} kapihala gotrapraktau iti vaktavyam . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {3/11} gotre iti ucyamne iha eva syt . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {4/11} kpihali . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {5/11} iha na syt . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {6/11} kapihala kpihalyana . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {7/11} tat tarhi vaktavyam . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {8/11} na vaktavyam . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {9/11} na evam vijyate kapihala iti gotre niptyate iti . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {10/11} katham tarhi . (P_8,3.91) KA_III,447.21-448.2 Ro_V,483-484 {11/11} gotre ya kapihalaabda tasya atvam niptyate yatra v tatra v iti (P_8,3.97) KA_III,448.3-9 Ro_V,484 {1/11} stha iti kim idam dhtugrahaam hosvit rpagrahaam . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {2/11} kim ca ata . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {3/11} yadi dhtugrahaam gosthnam iti atra prpnoti . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {4/11} atha rpagrahaam savyeh , parameh , savyeh srathi iti atra na prpnoti . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {5/11} yath icchasi tath astu . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {6/11} astu tvat dhtugrahaam . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {7/11} katham gosthnam iti . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {8/11} savandiu pha kariyate . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {9/11} atha v puna astu rpagrahaam . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {10/11} katham savyeh , parmeh , savyeh srathi iti . (P_8,3.97) KA_III,448.3-9 Ro_V,484 {11/11} stha sthsthinsthm iti vaktavyam (P_8,3.98) KA_III,448.10-11 Ro_V,485 {1/1} avihitalakaa mrdhanya sumdiu draavya (P_8,3.101) KA_III,448.12-14 Ro_V,485 {1/3} ## . (P_8,3.101) KA_III,448.12-14 Ro_V,485 {2/3} hrasvt tdau tii pratiedha vaktavya . (P_8,3.101) KA_III,448.12-14 Ro_V,485 {3/3} bhindyustarm chindyustarm iti (P_8,3.105) KA_III,448.15-18 Ro_V,485 {1/5} ## . (P_8,3.105) KA_III,448.15-18 Ro_V,485 {2/5} stutastomayo chandasi vacanam anarthakam . (P_8,3.105) KA_III,448.15-18 Ro_V,485 {3/5} kim kraam . (P_8,3.105) KA_III,448.15-18 Ro_V,485 {4/5} prvapadt iti siddhatvt . (P_8,3.105) KA_III,448.15-18 Ro_V,485 {5/5} prvapadt iti eva siddham (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {1/20} ## . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {2/20} kim . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {3/20} vacanam anarthakam iti eva . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {4/20} kim kraam . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {5/20} prvapadt iti siddhatvt . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {6/20} niyamrtham tarhi idam vaktavyam . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {7/20} sanote anakrasya eva yath syt . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {8/20} iha m bht . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {9/20} gosanim iti . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {10/20} ## sanote ana iti niyamrtham iti cet savandiu pha kariyate . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {11/20} ## sanartham tu idam vaktavyam . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {12/20} sisaniati . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {13/20} etat api na asti prayojanam . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {14/20} stautiyorevaayabhyst iti etasmt niyamt na bhaviyati . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {15/20} yartham tarhi idam vaktavyam . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {16/20} sisnayiati . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {17/20} katham puna ayantasya pratiedhe yanta akya vijtum . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {18/20} smarthyt . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {19/20} ayantasya pratiedhavacane prayojanam na asti iti ktv yante vijsyate . (P_8,3.108) KA_III,449.1-13 Ro_V,485-486 {20/20} atha v ayam asti ayanta : sisaniate apratyaya sisan (P_8,3.110) KA_III,449.14-20 Ro_V,486 {1/11} kimartham savdiu avasaniabda pahyate . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {2/11} prvapadt iti atvam prpnoti . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {3/11} tadbdhanrtham . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {4/11} na etat asti prayojanam . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {5/11} iantt iti tatra anuvartate anianta ca ayam . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {6/11} na eva prpnoti na artha pratiedhena . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {7/11} evam tarhi siddhe sati yat savandiu avasaniabdam pahati tat jpayati crya aniantt api atvam bhavati iti . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {8/11} kim etasya jpane prayojanam . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {9/11} jalham ma iti etat siddham bhavati . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {10/11} atha v ekadeaviktrtha ayam rambha . (P_8,3.110) KA_III,449.14-20 Ro_V,486 {11/11} ava iti (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {1/9} upasargt iti y prpti bhavitavyam tasy pratiedhena utho na . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {2/9} na bhavitavyam . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {3/9} kim kraam . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {4/9} upasargt atvam pratiedhaviaye rabhyate tat yath eva paddilakaam pratiedham bdhate evam sica yai iti etam api bdhate . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {5/9} na bdhate . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {6/9} kim kraam . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {7/9} yena na aprpte tasya bdhanam bhavati na ca aprpte paddilakae pratiedhe upasargt atvam rabhyate sica yai iti etasmin puna prpte ca aprpte ca . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {8/9} atha v purastt apavd anantarn vidhn bdhante iti evam upasargt atvam paddilakaam pratiedham bdhiyate sica yai iti etam na bdhiyate . (P_8,3.112) KA_III,450.1-8 Ro_V,486-487 {9/9} tasmt abhisesicyate iti bhavitavyam (P_8,3.115) KA_III,450.9-11 Ro_V,487 {1/4} kimartham sahi sohabhta ghyate . (P_8,3.115) KA_III,450.9-11 Ro_V,487 {2/4} yatra asya etat rpam tatra yath syt . (P_8,3.115) KA_III,450.9-11 Ro_V,487 {3/4} iha m bht . (P_8,3.115) KA_III,450.9-11 Ro_V,487 {4/4} pariahate iti (P_8,3.116) KA_III,450.12-16 Ro_V,487 {1/6} ## . (P_8,3.116) KA_III,450.12-16 Ro_V,487 {2/6} stambhusivusahm cai upasargt iti vaktavyam . (P_8,3.116) KA_III,450.12-16 Ro_V,487 {3/6} kim prayojanam . (P_8,3.116) KA_III,450.12-16 Ro_V,487 {4/6} upasargt y prpti tasy pratiedha yath syt . (P_8,3.116) KA_III,450.12-16 Ro_V,487 {5/6} abhyst y prpti tasy pratiedha m bht iti . (P_8,3.116) KA_III,450.12-16 Ro_V,487 {6/6} paryasahat (P_8,3.117) KA_III,450.17-21 Ro_V,487 {1/9} sani kim udharaam . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {2/9} susati . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {3/9} na etat asti prayojanam . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {4/9} stautiyo eva ai iti etasmt niyamt na bhaviyati . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {5/9} idam tarhi . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {6/9} abhisusati . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {7/9} etat api na asti prayojanam . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {8/9} sthdivabhysenacbhysasya iti etasmt niyamt na bhaviyati . (P_8,3.117) KA_III,450.17-21 Ro_V,487 {9/9} idam tarhi prayojanam : abhisusate apratyaya abhisus (P_8,3.118) KA_III,451.1-3 Ro_V,487 {1/3} ## . (P_8,3.118) KA_III,451.1-3 Ro_V,487 {2/3} sada lii pratiedhe svaje upasakhynam kartavyam . (P_8,3.118) KA_III,451.1-3 Ro_V,487 {3/3} pariasvaje (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {1/44} ## . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {2/44} rabhym atve kragrahaam kartavyam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {3/44} rabhym na a samnapade krt ca iti vaktavyam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {4/44} iha api yath syt : mtm , pitm iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {5/44} tat tarhi vaktavyam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {6/44} na vaktavyam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {7/44} ya asau kre repha tadrayam atvam bhaviyati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {8/44} na sidhyati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {9/44} kim kraam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {10/44} na hi varaikade varagrahaena ghyante . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {11/44} ##. kim uktam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {12/44} agrahaam cet nuvidhildeavinmeu kragrahaam iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {13/44} tasmt ghyante . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {14/44} evam api na sidhyati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {15/44} kim kraam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {16/44} ananantaratvt . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {17/44} yat tat repht param bhakte tena vyavahitatvt na prpnoti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {18/44} avyavye iti evam bhaviyati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {19/44} na sidhyati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {20/44} kim kraam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {21/44} varaikade ke varagrahaena ghyante . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {22/44} ye vyapavkt api var bhavanti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {23/44} yat ca atra repht param bhakte na tat kva cit api vyapavktam dyate . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {24/44} evam tarhi yogavibhga kariyate . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {25/44} rabhym na a samnapade . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {26/44} tata vyavye . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {27/44} vyavye ca rabhym na a bhavati iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {28/44} tata akupvnumbhi iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {29/44} idam idnm kimartham . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {30/44} niyamrtham . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {31/44} etai eva akarasammnyikai vyavye na anyai iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {32/44} atha v cryapravtti jpayati bhavati krt atvam iti yat ayam kubhndiu nnamanaabdam pahati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {33/44} na etat asti jpakam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {34/44} vddhyartham etat syt . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {35/44} nrnamani iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {36/44} yat tarhi tatra eva tpnotiabdam pahati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {37/44} yat ca api nnamanaabdam pahati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {38/44} nanu ca uktam vddhyartham etat syt iti . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {39/44} bahirag vddhi . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {40/44} antaragam atvam . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {41/44} asiddham bahiragam antarage . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {42/44} atha v uparit yogavibhga kariyate . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {43/44} ta na a bhavati . (P_8,4.1) KA_III,452.1-20 Ro_V,488-490 {44/44} tata chandasi avagraht ta iti eva (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {1/20} ## . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {2/20} avyavye atve anyavyavye pratiedha vaktavya . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {3/20} darena akadarena . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {4/20} ## na v vaktavya . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {5/20} kim kraam . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {6/20} anyena vyapetatvt . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {7/20} anyena atra vyavya . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {8/20} yadi api atra anyena vyavya a api tu vyavya asti tatra asti avyavye iti prpnoti . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {9/20} a eva vyavye bhavati . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {10/20} kim vaktavyam etat . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {11/20} na hi . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {12/20} katham anucyamnam gasyate . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {13/20} agrahaasmarthyt . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {14/20} yadi hi yatra a ca anyena ca vyavya tatra syt agrahaam anarthakam syt . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {15/20} vyavye na a bhavati iti eva bryt . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {16/20} asti anyat agrahaasya prayojanam . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {17/20} kim . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {18/20} ya anirdiai eva vyavya tatra m bht . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {19/20} ktsnam mtsn iti . (P_8,4.2.1) KA_III,452.21-453.8 Ro_V,490-491 {20/20} yadi etvat prayojanam syt arvyavye na iti eva bryt (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {1/19} ## . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {2/19} tatsamudye vyavyasamudye atvasya aprasiddhi . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {3/19} arkea arghea . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {4/19} yath anyatra api vyavyasamudye kryam na bhavati . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {5/19} kva anyatra . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {6/19} numvisarjanyaarvyavye'pi nisse nissva iti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {7/19} kim puna kraam anyatra api vyavyasamudye kryam na bhavati . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {8/19} pratyekam vkyaparisampti d iti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {9/19} tat yath . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {10/19} guavddhisaje pratyekam bhavata . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {11/19} nanu ca ayam api asti dnta samudye vkyaparisampti iti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {12/19} tat yath . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {13/19} garg atam dayantm iti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {14/19} arthina ca rjna hirayena bhavanti na ca pratyekam daayanti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {15/19} yadi evam ekena vyavye na prpnoti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {16/19} kiri riri iti . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {17/19} ubhayath api vkyaparisampti dyate . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {18/19} tat yath . (P_8,4.2.2) KA_III,453.9-17 Ro_V,491 {19/19} gargai saha na bhoktavyam iti pratyekam ca na sambhujyate samuditai ca (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {1/22} ## . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {2/22} kuvyavye hdeeu pratiedha vakavya . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {3/22} kim prayojanam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {4/22} ## hanteratprvasya iti atprvagrahaam na kartavyam bhavati . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {5/22} ## numvyavye atve anusvrbhve pratiedha vaktavya . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {6/22} prenvanam prenvanyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {7/22} ## angame ca atvam vaktavyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {8/22} tmpayam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {9/22} ##. anusvravyavye na a bhavati iti vaktavyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {10/22} tadanusvragrahaam kartavyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {11/22} na kartavyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {12/22} kriyate nyse eva . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {13/22} nakre anusvra parasavarbhta nirdiyate . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {14/22} iha api tarhi prpnoti . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {15/22} prenvanam prenvanyam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {16/22} anusvravieaam numgrahaam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {17/22} numa ya anusvra iti . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {18/22} iha api tarhi na prpnoti . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {19/22} tmpaam tmpayam . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {20/22} evam tarhi ayogavhnm avieea upadea codita tatra anusvre kte avyavye iti eva siddham . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {21/22} yadi evam na artha numgrahaena . (P_8,4.2.3) KA_III,453.18-454.7 Ro_V,491-492 {22/22} anusvre kte avyavye iti eva siddham (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {1/11} ## . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {2/11} prvapadt sajym uttarapadagrahaam kartavyam . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {3/11} kim prayojanam . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {4/11} ## taddhitasthasya prvapadasthasya ca pratiedha m bht . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {5/11} khrapyaa karaapriya .. tat tarhi vaktavyam . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {6/11} na vaktavyam . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {7/11} prvapadam uttarapadam iti sambandhiabdau etau . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {8/11} sati prvapade uttarapadam bhavati sati ca uttarapade prvapadam bhavati . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {9/11} tatra sambandht etat gantavyam yat prati prvapadam iti etat bhavati tatsthasya niyama iti . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {10/11} kim ca prati etat bhavati . (P_8,4.3.1) KA_III,454.8-16 Ro_V,493 {11/11} uttarapadam prati (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {1/25} ## . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {2/25} sajym niyamavacane gapratiedht niyamasya ayam pratiedha vijyate aga iti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {3/25} tatra ka doa . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {4/25} ## tatra prvea sajym ca asajym ca nityam atvam prpnoti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {5/25} ## yogavibhga kariyate . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {6/25} prvapadt sajym . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {7/25} tata aga . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {8/25} gntt prvapadt y ca yvat atvaprpti tasy sarvasy pratiedha . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {9/25} ## na v artha pratiedhena . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {10/25} atvam kasmt na bhavati . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {11/25} yath sarvanmasajym . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {12/25} uktam ca sarvanmasajym sarvanmasajym niptant atvbhva iti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {13/25} yath puna tatra niptanam kriyate sarvdni sarvanmni iti iha idnm kim niptanam . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {14/25} iha api niptanam asti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {15/25} kim . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {16/25} agayandibhya iti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {17/25} na eva v puna atra prvea atvam prpnoti . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {18/25} kim kraam . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {19/25} samnapade iti ucyate na ca etat samnapadam . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {20/25} samse kte samnapadam . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {21/25} samnam eva yat nityam na ca etat nityam samnapadam eva . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {22/25} kim vaktavyam etat . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {23/25} na hi . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {24/25} katham anucyamnam gasyate . (P_8,4.3.2) KA_III,454.17-455.9 Ro_V,493-494 {25/25} samnagrahaasmarthyt. yadi hi yat samnam ca asamnam ca tatra syt samanagrahaam anarthakam syt (P_8,4.6) KA_III,455.10-12 Ro_V,494 {1/5} dvyakaratryakarebhya iti vaktavyam . (P_8,4.6) KA_III,455.10-12 Ro_V,494 {2/5} iha m bht . (P_8,4.6) KA_III,455.10-12 Ro_V,494 {3/5} devadruvanam . (P_8,4.6) KA_III,455.10-12 Ro_V,494 {4/5} irikdibhya pratiedha vaktavya . (P_8,4.6) KA_III,455.10-12 Ro_V,494 {5/5} irikvanam timiravanam (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {1/9} adantt adantasya iti vaktavyam . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {2/9} iha m bht . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {3/9} drghhn arat iti . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {4/9} tat tarhi vaktavyam . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {5/9} na vaktavyam . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {6/9} na e ahanabdt ah . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {7/9} k tarhi . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {8/9} ahnaabdt pratham prvastranirdea ca . (P_8,4.7) KA_III,455.13-16 Ro_V,494-495 {9/9} atha v yuvdiu pha kariyate (P_8,4.8) KA_III,455.17-21 Ro_V,495 {1/6} hitopasthitayo iti vaktavyam . (P_8,4.8) KA_III,455.17-21 Ro_V,495 {2/6} iha api yath syt . (P_8,4.8) KA_III,455.17-21 Ro_V,495 {3/6} ikuvhaam aravhaam . (P_8,4.8) KA_III,455.17-21 Ro_V,495 {4/6} apara ha : vhanam vhyt iti vaktavyam . (P_8,4.8) KA_III,455.17-21 Ro_V,495 {5/6} yad hi gargm vhanam apaviddham tihati tad m bht . (P_8,4.8) KA_III,455.17-21 Ro_V,495 {6/6} gargavhanam iti (P_8,4.10) KA_III,456.1-4 Ro_V,495 {1/4} ## . (P_8,4.10) KA_III,456.1-4 Ro_V,495 {2/4} vprakarae girinadydnm upasakhynam kartavyam . (P_8,4.10) KA_III,456.1-4 Ro_V,495 {3/4} giriad girinad . (P_8,4.10) KA_III,456.1-4 Ro_V,495 {4/4} cakraitamb cakranitamb (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {1/13} ## . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {2/13} prtipadikntasya atve samsntagrahaam kartavyam . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {3/13} kim prayojanam . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {4/13} asamsntapratiedhrtham . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {5/13} asamsntasya m bht . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {6/13} gargabhagin dakabhagin iti . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {7/13} na v bhavati gargabhagi iti . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {8/13} bhavati yad etat vkyam gargm bhaga gargabhaga gargabhaga asy asti iti . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {9/13} yad tu etat vkyam bhavati gargm bhagin gargabhagin iti tad na bhavitavyam . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {10/13} tad m bht iti . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {11/13} yadi samsntagrahaam kriyate mavpi vhivpi atra na prpnoti . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {12/13} ## kim uktam . (P_8,4.11) KA_III,456.5-14 Ro_V,495-496 {13/13} gatikrakopapadnm kdbhi saha samsavacanam prk subutpatte iti (P_8,4.11) KA_III,456.15-17 Ro_V,496 {1/3} ## . (P_8,4.11) KA_III,456.15-17 Ro_V,496 {2/3} tatra yuvdnm pratieda vaktavya . (P_8,4.11) KA_III,456.15-17 Ro_V,496 {3/3} ryayn katriyayn prapakvni paripakvni drghhn arat iti (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 {1/5} atha iha katham bhavitavyam . (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 {2/5} makumbhavpea vrhikumbhavpea iti . (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 {3/5} kim nityam atvena bhavitavyam hosvit vibhay . (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 {4/5} yad tvat etat vkyam bhavati kumbhasya vpa kumbhavpa mm kumbhavpa makumbhavpa iti tad nityam atvena bhavitavyam . (P_8,4.13) KA_III,456.18-457.2 Ro_V,496-497 {5/5} yad tu etat vkyam bhavati mm kumbha makumbha makumbhasya vpa makumbhavpa iti tad vibhay bhavitavyam (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {1/20} asamsagrahaam kimartham . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {2/20} samse iti vartate asamse api yath syt . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {3/20} praamati pariamati . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {4/20} kva puna samsagrahaam praktam . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {5/20} prvapadtsajymaga iti . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {6/20} katham puna tena samsagrahaam akyam vijtum . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {7/20} prvapadagrahaasmarthyt . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {8/20} samse eva etat bhavati prvapadam uttarapadam iti . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {9/20} atha apigrahaam kimartham . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {10/20} samse api yath syt . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {11/20} pramaka parimaka . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {12/20} yadi tarhi samse ca asamse ca iyate na artha asamsepigrahaena . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {13/20} nivttam prvapadt iti . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {14/20} avieea upasargt atvam vakymi . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {15/20} samse niyamt na prpnoti . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {16/20} asiddham upasargt atvam tasya asiddhatvt niyama na bhaviyati . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {17/20} evam tarhi siddhe sati yat asamse apigrahaam karoti tat jpayati crya na yoge yoga asiddha . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {18/20} kim tarhi prakarae prakaraam asiddham iti . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {19/20} kim etasya japane prayojanam . (P_8,4.14.1) KA_III,457.3-14 Ro_V,497-498 {20/20} yat tat uktam niktam niptam iti atra satvasya asiddhatvt atvam na prpnoti iti sa na doa bhavati (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {1/17} opadeam prati upasargbhvt anirdea . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {2/17} agamaka nirdea anirdea . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {3/17} yatkriyyukt tam prati gatyupasargasaje bhavata na ca opadeam prati kriyyoga . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {4/17} evam tarhi ha ayam upasargt asamse api opadeasya iti na ca opadeam prati upasarga asti tatra vacant bhaviyati . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {5/17} ## vacanaprmyt iti cet padalope pratiedha vaktavya . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {6/17} pragat nyak asmt grmt pranyaka grma iti . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {7/17} ## siddham etat . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {8/17} katham . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {9/17} yam prati upasarga tatsthasya a bhavati iti vaktavyam . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {10/17} sidhyati . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {11/17} stram tarhi bhidyate . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {12/17} yathnysam eva astu . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {13/17} nanu ca uktam opadeam prati upasargbhvt anirdea iti . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {14/17} na ea doa . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {15/17} opadea iti na evam vijyate a upadea opadea opadeasya iti . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {16/17} katham tarhi . (P_8,4.14.2) KA_III,457.15-458.2 Ro_V,498 {17/17} a upadea asya sa ayam opadea opadeasya iti (P_8,4.15) KA_III,458.3-10 Ro_V,499 {1/13} ## . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {2/13} hinumngrahae viktasya upasakhynam kartavyam . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {3/13} prahioti pramte . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {4/13} vacant bhaviyati . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {5/13} asti vacane prayojanam . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {6/13} kim . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {7/13} prahiuta pramti . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {8/13} ## siddham etat . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {9/13} katham . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {10/13} aca sthnivattvt . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {11/13} sthnivadbhvt atra atvam bhaviyati . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {12/13} pratiidhyate atra sthnivadbhva prvatrseddhe na sthnivat iti . (P_8,4.15) KA_III,458.3-10 Ro_V,499 {13/13} do eva ete tasy paribhy tasya doa sayogdilopalatvaatveu iti (P_8,4.16) KA_III,458.11-22 Ro_V,499 {1/17} lo iti kimartham . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {2/17} prahimni kulni . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {3/17} pravapni msni . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {4/17} ## . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {5/17} ni lograhaam anarthakam . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {6/17} kim kraam . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {7/17} arthavadgrahat . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {8/17} arthavata niabdasya grahaam na ea arthavn . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {9/17} ## atha v yatkriyyukt tam prati gatyupasargasaje bhavata na ca etam niabdam prati kriyyoga . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {10/17} iha api tarhi na prpnoti . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {11/17} prayi pariyi iti . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {12/17} atra api na niabdam prati kriyyoga . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {13/17} niabdam prati atra kriyyoga . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {14/17} katham . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {15/17} yatkriyayukt iti na evam vijyate yasya kriy yatkriy yatkriyyukt tam prati gatyupasargasaje bhavata iti . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {16/17} katham tarhi . (P_8,4.16) KA_III,458.11-22 Ro_V,499 {17/17} y kriy yatkriy yatkriyyukt tam prati gatyupasargasaje bhavata iti (P_8,4.17) KA_III,459.1-10 Ro_V,500 {1/13} ## . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {2/13} ne gaddiu avyavye upasakhynam kartavyam . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {3/13} prayagadat pariyagadat . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {4/13} ca iti vaktavyam . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {5/13} praygadat . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {6/13} nanu ca ayam a gaddibhakta gaddigrahaena grhiyate . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {7/13} na sidhyati . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {8/13} agasya a ucyate vikarantam ca agam sa asau saghtabhakta aakya gaddigrahaena grahtum . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {9/13} evam tarhi avyavye iti vartate . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {10/13} kva praktam . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {11/13} akupvnumvyavye api iti . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {12/13} tat vai kryivieaam nimittavieaena ca iha artha . (P_8,4.17) KA_III,459.1-10 Ro_V,500 {13/13} tatra api nimittavieaam eva (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {1/18} antagrahaam kimartham . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {2/18} ## . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {3/18} anite antagrahaam kriyate sambuddhyartham . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {4/18} he pr . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {5/18} aprara ha . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {6/18} anite anta padntasya . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {7/18} anite antagrahaam kriyate padntasya na iti pratiedha prpnoti tadbdhanrtham . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {8/18} ##. atha v ayam antaabda asti eva avayavavc . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {9/18} tat yath : vastrnta vasannta iti . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {10/18} asti smpye vartate . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {11/18} tat yath . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {12/18} udakntam gata . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {13/18} udakasampam gata iti gamyate . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {14/18} tat ya smpye vartate tasya grahaam vijyate . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {15/18} anite sampe ya repha tasmt nasya yath syt . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {16/18} priti . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {17/18} iha m bht . (P_8,4.19-20) KA_III,459.11-22 Ro_V,500-501 {18/18} paryaniti (P_8,4.21) KA_III,460.1-3 Ro_V,501 {1/3} ## . (P_8,4.21) KA_III,460.1-3 Ro_V,501 {2/3} sbhysasya dvayo atvam iyate . (P_8,4.21) KA_III,460.1-3 Ro_V,501 {3/3} priiati (P_8,4.22) KA_III,460.4-7 Ro_V,501 {1/5} atprvasya iti kimartham . (P_8,4.22) KA_III,460.4-7 Ro_V,501 {2/5} praghnanti parighnanti . (P_8,4.22) KA_III,460.4-7 Ro_V,501 {3/5} ## . (P_8,4.22) KA_III,460.4-7 Ro_V,501 {4/5} kim uktam . (P_8,4.22) KA_III,460.4-7 Ro_V,501 {5/5} kuvyavye hdeeu pratiedha iti (P_8,4.28) KA_III,460.8-16 Ro_V,502 {1/12} katham idam vijayate . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {2/12} okrt para otpara na otpara anotpara iti . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {3/12} hosvit okra para asmt sa ayam otpara na otpara anotpara iti . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {4/12} kim ca ata . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {5/12} yadi vijayate okrt para otpara na otpara anotpara iti pra na mucatam atra api prpnoti . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {6/12} atha vijyate okra para asmt sa ayam otpara na otpara anotpara iti pra a vani devakt atra na prpnoti . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {7/12} ubhayath ca prakrame doa bhavati . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {8/12} pra na* mucatam , pra na mucatam . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {9/12} pra* u na , pra u na . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {10/12} ## . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {11/12} bhvini api okre atvam na iyate . (P_8,4.28) KA_III,460.8-16 Ro_V,502 {12/12} evam tarhi upasargt bahulam iti vaktavyam (P_8,4.29) KA_III,460.17-19 Ro_V,503 {1/3} ## . (P_8,4.29) KA_III,460.17-19 Ro_V,503 {2/3} ktsthasya atve nirviasya upasakhynam kartavyam . (P_8,4.29) KA_III,460.17-19 Ro_V,503 {3/3} nirvia aham anena vsena (P_8,4.30) KA_III,461.1-7 Ro_V,503 {1/6} ervibhym sdhanavyavye upasakhynam . (P_8,4.30) KA_III,461.1-7 Ro_V,503 {2/6} ervibhym sdhanavyavye upasakhynam kartavyam . (P_8,4.30) KA_III,461.1-7 Ro_V,503 {3/6} prpyamam prpyamnam . (P_8,4.30) KA_III,461.1-7 Ro_V,503 {4/6} ## vihitavieaam igrahaam . (P_8,4.30) KA_III,461.1-7 Ro_V,503 {5/6} yantt ya vihita iti . (P_8,4.30) KA_III,461.1-7 Ro_V,503 {6/6} ## atha v avyavye iti vartate (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {1/37} kimartham idam ucyate na ktyaca iti eva siddham . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {2/37} niyamrtha ayam rambha . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {3/37} ijde eva ca sanumkt na anyasmt sanumkt iti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {4/37} kva m bht . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {5/37} pramakanam parimakanam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {6/37} ## . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {7/37} sanuma atve avadhraasya aprpti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {8/37} kim kraam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {9/37} vidheyabhvt . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {10/37} kaimarthakyt niyama bhavati . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {11/37} vidheyam na asti iti ktv . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {12/37} iha ca asti vidheyam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {13/37} kim . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {14/37} yantt vibh prpt tatra nityam atvam vidheyam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {15/37} tatra aprva vidhi astu niyama astu iti aprva vidhi bhaviyati na niyama . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {16/37} ## siddham etat . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {17/37} katham . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {18/37} pratiedhdhikre sanumgrahat . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {19/37} pratiedhdhikre sanumgrahaam kartavyam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {20/37} na bhbhpkamigamipyyivepisanumm iti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {21/37} iha api tarhi na prpnoti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {22/37} pregaam pregayam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {23/37} ## ktsthasya ca atve ijde sanuma grahaam kartavyam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {24/37} sidhyati stram tarhi bhidyate . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {25/37} yathnysam eva astu . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {26/37} nanu ca uktam sanuma atve avadhraprasiddhi vidheyabhvt iti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {27/37} na ea doa . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {28/37} hala iti vartate . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {29/37} kva praktam . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {30/37} halacejupadht iti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {31/37} tat vai tatra divieaam antavieaena ca iha artha . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {32/37} katham puna jyate tatra divieaam iti . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {33/37} ijupadht iti ucyate atra na artha antavieaena . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {34/37} tatra divieaam sat iha antavieaam bhaviyati . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {35/37} katham . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {36/37} ijde iti ucyate tatra na artha divieaena . (P_8,4.32) KA_III,461.8-462.6 Ro_V,503-504 {37/37} atha v ijde sanuma iti atra ervibh iti etat anuvartiyate (P_8,4.34) KA_III,462.7-12 Ro_V,505 {1/9} ## . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {2/9} ## . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {3/9} ## . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {4/9} ## . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {5/9} ## yantasya ca upasakhynam kartavyam . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {6/9} kim pa eva . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {7/9} na iti ha . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {8/9} avieea . (P_8,4.34) KA_III,462.7-12 Ro_V,505 {9/9} prabhpanam paribhpanam (P_8,4.35) KA_III,462.13-17 Ro_V,505 {1/11} t paddiparavacanam . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {2/11} tpaddiparagrahaam kartavyam . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {3/11} iha eva yath syt . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {4/11} nipnam dupnam . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {5/11} iha m bht . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {6/11} sasarpikea sayajukea . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {7/11} tat tarhi vaktavyam . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {8/11} na vaktavyam . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {9/11} na evam vijyate padasya anta padnta padntt iti . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {10/11} katham tarhi . (P_8,4.35) KA_III,462.13-17 Ro_V,505 {11/11} pade anta padnta padntt iti (P_8,4.36) KA_III,462.18-22 Ro_V,505 {1/8} ## . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {2/8} nae aa iti vaktavyam . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {3/8} iha api yath syt . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {4/8} pranakyati parinakyati . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {5/8} tat tarhi vaktavyam . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {6/8} na vaktavyam . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {7/8} iha nae a iti iyat siddham . (P_8,4.36) KA_III,462.18-22 Ro_V,505 {8/8} sa ayam evam siddhe sati yat antagrahaam karoti tasya etat prayojanam ntabhtaprvasya api yath syt (P_8,4.38) KA_III,463.1-5 Ro_V,506 {1/9} ## . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {2/9} padavyavye ataddhite iti vaktavyam . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {3/9} iha m bht . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {4/9} rdragomayea ukagomayea iti . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {5/9} tat tarhi vaktavyam . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {6/9} na vaktavyam . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {7/9} na evam vijyate padena vyavye padavyavye iti . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {8/9} katham tarhi . (P_8,4.38) KA_III,463.1-5 Ro_V,506 {9/9} pade vyavya padavyavya padvyavye iti (P_8,4.39) KA_III,463.6-7 Ro_V,506 {1/1} avihitalakaa atvapratiedha kubhndiu draavya (P_8,4.40) KA_III,463.8-11 Ro_V,506 {1/5} kimartham ttynirdea kriyate na cau iti eva ucyeta . (P_8,4.40) KA_III,463.8-11 Ro_V,506 {2/5} nantaryamtre cutvam yath syt . (P_8,4.40) KA_III,463.8-11 Ro_V,506 {3/5} yaja rja yc . (P_8,4.40) KA_III,463.8-11 Ro_V,506 {4/5} atha sakhytnudea kasmt na bhavati . (P_8,4.40) KA_III,463.8-11 Ro_V,506 {5/5} cryapravtti jpayati sakhytnudea na iha iti yat ayam t pratiedham sti (P_8,4.41) KA_III,463.12-15 Ro_V,507 {1/5} kimartham trtynirdea kriyate na au iti eva ucyeta . (P_8,4.41) KA_III,463.12-15 Ro_V,507 {2/5} nantaryamtre utvam yath syt . (P_8,4.41) KA_III,463.12-15 Ro_V,507 {3/5} pe leh . (P_8,4.41) KA_III,463.12-15 Ro_V,507 {4/5} atha sakhytnudea kasmt na bhavati . (P_8,4.41) KA_III,463.12-15 Ro_V,507 {5/5} cryapravtti jpayati na iha sakhytnudea bhavati iti yat ayam toi iti pratiedham sti (P_8,4.42) KA_III,463.16-18 Ro_V,507 {1/4} anm iti kim . (P_8,4.42) KA_III,463.16-18 Ro_V,507 {2/4} am bhavati kayapa . (P_8,4.42) KA_III,463.16-18 Ro_V,507 {3/4} atyalpam idam ucyate anm iti . (P_8,4.42) KA_III,463.16-18 Ro_V,507 {4/4} annnavatinagarm ca iti vaktavyam : am , aavati , aagar (P_8,4.45) KA_III,464.1-4 Ro_V,507 {1/4} ## . (P_8,4.45) KA_III,464.1-4 Ro_V,507 {2/4} yara anunsike pratyaye bhym nityam iti ca vaktavyam . (P_8,4.45) KA_III,464.1-4 Ro_V,507 {3/4} vmayam . (P_8,4.45) KA_III,464.1-4 Ro_V,507 {4/4} tvamayam iti (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {1/19} ##. dvirvacane yaa maya iti vaktavyam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {2/19} kim udharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {3/19} yadi yaa iti pacam maya iti ah ulkk valmmkam iti udaharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {4/19} atha maya iti pacam yaa iti ah dadhyyatra madhvvatra iti udharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {5/19} ## . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {6/19} ara khaya iti vaktavyam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {7/19} kim udharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {8/19} yadi ara iti pacam khaya iti ah sththl sththt iti udharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {9/19} atha khaya iti pacam ara iti ah vatssa kram apssar iti udharaam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {10/19} ## avasne ca dve bhavata iti vaktavyam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {11/19} vkk vk . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {12/19} tvakk tvak . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {13/19} srukk sruk . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {14/19} tat tarhi vaktavyam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {15/19} na vaktavyam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {16/19} na ayam prasajyapratiedha . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {17/19} aci na iti . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {18/19} kim tarhi paryudasa ayam . (P_8,4.47) KA_III,464.5-17 Ro_V,507-508 {19/19} yat anyat aca iti (P_8,4.48) KA_III,464.18-20 Ro_V,508 {1/3} ## . (P_8,4.48) KA_III,464.18-20 Ro_V,508 {2/3} na dini kroe putrasya iti atra tatpare ca iti vaktavyam . (P_8,4.48) KA_III,464.18-20 Ro_V,508 {3/3} putraputrdini (P_8,4.48) KA_III,464.21-22 Ro_V,508 {1/4} ## . (P_8,4.48) KA_III,464.21-22 Ro_V,508 {2/4} v hatajagdhapare iti vaktavyam . (P_8,4.48) KA_III,464.21-22 Ro_V,508 {3/4} putrahat puttrahat . (P_8,4.48) KA_III,464.21-22 Ro_V,508 {4/4} putrajagdh puttrajagdh (P_8,4.48) KA_III,465.1-3 Ro_V,508 {1/3} ## . (P_8,4.48) KA_III,465.1-3 Ro_V,508 {2/3} caya dvity bhavanti ari parata paukarasde cryasya matena . (P_8,4.48) KA_III,465.1-3 Ro_V,508 {3/3} vathsa , khram , aphsar (P_8,4.61) KA_III,465.4-6 Ro_V,509 {1/3} ## . (P_8,4.61) KA_III,465.4-6 Ro_V,509 {2/3} uda prvatve skande chandasi upasakhynam kartavyam . (P_8,4.61) KA_III,465.4-6 Ro_V,509 {3/3} aghnye dram utkanda (P_8,4.61) KA_III,465.7 Ro_V,509 {1/2} roge ca iti vaktavyam . (P_8,4.61) KA_III,465.7 Ro_V,509 {2/2} utkandaka roga (P_8,4.63) KA_III,465.8-10 Ro_V,509 {1/5} ## . (P_8,4.63) KA_III,465.8-10 Ro_V,509 {2/5} chatvam ami iti vaktavyam . (P_8,4.63) KA_III,465.8-10 Ro_V,509 {3/5} kim prayojanam . (P_8,4.63) KA_III,465.8-10 Ro_V,509 {4/5} tacchlokena . (P_8,4.63) KA_III,465.8-10 Ro_V,509 {5/5} tacchmaru iti (P_8,4.65) KA_III,465.11-15 Ro_V,509 {1/7} savaragrahaam kimartham . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {2/7} ## . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {3/7} jhara jhari savaragrahaam kriyate samasakhyapratiedhrtham . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {4/7} sakhytnudea m bht iti . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {5/7} kim ca syt . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {6/7} iha na syt . (P_8,4.65) KA_III,465.11-15 Ro_V,509 {7/7} ihi pihi iti (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {1/51} kimartham idam ucyate . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {2/51} akra ayam akarasammnye vivta upadia tasya savtatpratypatti kriyate . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {3/51} kim puna kraam vivta upadiyate . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {4/51} ## . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {5/51} krasya tath hrasva tadartham pine a a . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {6/51} dertham tvat . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {7/51} vkbhym , devadatt3 . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {8/51} ntaryata vivtasya vivtau drghaplutau yath sytm . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {9/51} savarrtham ca . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {10/51} akra savaragrahaena kram api yath ghyt . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {11/51} krasya tath hrasva . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {12/51} tath ca atikhava , atimla iti atra krasya hrasva ucyamna vivta prpnoti sa savta syt iti evamarth praypatti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {13/51} asti prayojanam etat . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {14/51} kim tarhi iti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {15/51} ## akrasya pratypattau drghasya pratiedha vaktavya . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {16/51} khav ml . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {17/51} na ea doa . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {18/51} yath eva praktita savaragrahaam evam deata api bhavitavyam tatra ntaryata hrasvasya hrasva drghasya drgha bhaviyati . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {19/51} ## deasya ca anatvt savarnm grahaam na prpnoti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {20/51} kem . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {21/51} udttnudttasvaritnunsiknm . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {22/51} ## siddham etat . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {23/51} katham . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {24/51} taparanirdet . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {25/51} taparanirdea kartavya . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {26/51} at a* iti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {27/51} apara ha : akrasya pratypattau drghapratiedha . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {28/51} akrasya pratypattau drghasya pratiedha vaktavya : khav ml . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {29/51} na ea doa . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {30/51} drghoccraasmarthyt na bhaviyati . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {31/51} idam tarhi prayojanam . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {32/51} vkbhym plakbhym . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {33/51} atra api drghavacanasmarthyt na bhaviyati . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {34/51} idam tarhi . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {35/51} api kka yenyate . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {36/51} nanu ca atra api drghavacanasamarthyt eva na bhaviyati . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {37/51} asti anyat drghavacane prayojanam . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {38/51} kim . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {39/51} dadhyati madhyati . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {40/51} atra eva ca ea doa deasya ca anatvt savarnm grahaam na prpnoti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {41/51} kem . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {42/51} udttnudttasvaritnunsiknm . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {43/51} siddham tu taparanirdet . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {44/51} siddham etat . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {45/51} katham . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {46/51} taparanirdet . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {47/51} taparanirdea kartavya . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {48/51} at at iti . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {49/51} ## ekaeanirdet v svarabhinnnam bhagavata pine cryasya siddham . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {50/51} ekaeanirdesa ayam . (P_8,4.68) KA_III,465.16-467.3 Ro_V,509-512 {51/51} a , a , a iti