Nagesa [=Nagojibhatta]:
Paribhasendusekhara


Input by members of the Sansknet project
(www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīrāmajayam

paribhāṣendu śekharaḥ//
/ anubanda catuṣṭaya nirūpaṇam/
natvāsāmbaṃ śivaṃ bramha nāgeśaḥ kurute sudhīḥ/
bālānāṃ sukhabodhāya paribhaṣendu śekharam//
prācīna vyakaraṇa tantre vācanikānyatra pāṇinīyatantre jñapakanyāyasiddāni bhaṣyavārtikayorupanibaddāni yāni paribhaṣārūpaṇi tāni vyākhyāsyante/
/ śāstratva sampādanoddeśaprakaraṇ /
nanu laṇ-aiuṇ sūtrayorṇakāradvayasyaivopādānenāṇiṇgrahaṇeṣu sandehādanirṇayo 'ta āha -

__________________________________________________________________

vyākhyānato viśeṣapratipattirnahi sandehādalakṣaṇam // Paribh_1 //

viśeṣasyānyatarādyartharūpasya vyākhyānāt śiṣṭakṛtāt pratipattiḥ niśchayo yataḥ sandehācchāstramalakṣaṇamananuṣṭāpakaṃ lakṣaṇamalakṣaṇaṃ tathā na, śāstrasya nirṇayajanakatvaucityādityarthaḥ/ asandigdhānuṣṭhānasidyarthe 'tra śāstre sandigdhoccāraṇarūpācāryavyavahāreṇasandehanivṛttervyākhyānātiriktanimittānapekṣatvaṃ bodyata iti yāvat // . tenāṇuditsavarṇasyetatparihārāya pūrveṇāṇ grahaṇam, pareṇeṇ grahaṇamiti laṇ sūtre bhāṣye spaṣṭam // .1 //
tatra saṃjñā paribhāṣā viṣaye pakṣadvayamāha -

__________________________________________________________________

yathoddeśaṃ saṃjñā paribhāṣam / kārya kālaṃ saṃjñā paribhāṣam // Paribh_2 //

uddesamanatikramya yatoddeśam / uddeśa upadeśa deśaḥ / adhikaraṇa sādhanaścāyam / yatra deśe upadiśyate taddeśa eva vākyārtabodhena gṛhīta śaktyā gṛhītaparibhāṣārthena ca sarvatra śāstre vyavahāraḥ/ deśaścoccāraṇakāla evātra vyavahriyate/ tattadvākyārthabodhe jāte ' bhaviṣyati kiñcidanena prayojanam ' iti jñānamātreṇa santuṣyad yathāśrutagrāhipratipatrapekṣo 'yaṃ pakṣa īdūdetsūtre kaiyaṭaḥ/
kecittu - paribhaṣāviṣaye tasminnityādi vākyārthabodhe saptamīnirdeśādikveti paryālocanāyāṃ sakalatattadvidyupasthitau sakalatattasaṃskārāya guṇabhedaṃ parikalpyaikavākyatayaiva niyamaḥ/ kāryakālapakṣetu tripādyamapyupasthiriti viśeṣaḥ/ etadevābhipretya 'adhikāronāma triprakāraḥ, kaścidekadeśasthaḥ sarvaṃ śāsramabhijvalayati, yathā - 'pradīpaḥ suprajvalitaḥ sarvaṃ veśmābhijvalayati' iti 'ṣaṣṭīsthane' iti sūtre bhāṣya uktam/ adhikāraśabdena pārārthyātparibhāṣāpyucyate/ kaścitparibhāṣārūpa iti kaiyaṭaḥ/ dīpo yathā - prabhādvārā sarvagṛhaprakāśaka evametatsvabuddhijananadvārā sarvaśāstropakārakamiti tattātparyam/ etacca pakṣadvaya sādhāraṇaṃ bhāṣyam, pakṣadvaye 'pi pradeśaikavākyatayā itaḥ pratīteḥ//
tatraitāvān viśeṣaḥ - yatoddeśe parbhāṣādeśe sarvavidhisūtrabuddhāvātmabhedaṃ parikalpya tairekavākyatayā paribhāṣāṇām/ taduktam - 'kiṅiti ca' iti sūtre kaiyaṭe/ 'yatoddeśe pradhānānyātmasaṃskārāya sannidhīyamānāni guṇabhedaṃ prayuñjata'iti/ kāryakāle tu tattadvidhipradeśe paribhāṣābuddhyaikavākyateti/ atra ekadeśastha ityanena tatra tatra buddhāvapi taddeśasthatvaṃ vārayati, yathā - vyavaharttṝṇāṃ kāryārthamanekadeśagamane 'pi na tattaddeśīyatvavyavahāraḥ, kintvabhijanadeśīyatva vyavahāra eva, tadvanniṣedhavākyānāmapi niṣedhyaviśeṣākāṅkṣatvādvidhyekavākyatayaivānvaya iti paribhāṣāsādṛśyātparibhāṣātvena vyavahāraḥ 'kiṅiti ca' ityatra bhāṣye/ tatraikavākyatā paryudāsena prasajya pratiṣedhe 'pi tena saha vākyārthabodhamātreṇaikavākyatā vyavahāraḥ//
saṃjñāśāstrasya tu kāryakālapakṣe na pṛthakvākyārthabodhaḥ, kintu pradeśavākyena sahaiva/ ata evāṇo 'pragṛhyasyetyetadekavākyatāpannādasomādityetatprati na mutvādyasiddham, asiddhatvasya kāryārthatayā kāryajñānottarameva tatpravṛttiḥ, kāryajñānaṃ ca pradeśa eveti taddeśasthāsiddhatvātpūrvagrahaṇenāgrahāt/ evaṃ tadbodhottarameva virodhapratisandhānañceti tatratyaparatvena vipratiṣedhasūtrapravṛttau bījam/ ata eva kāryakālapakṣe"ayādibhyaḥ paraiva pragṛhya saṃjñā"iti 'adasomāt'
iti sūtre bhāṣya uktam//
ākaḍārādhikārasthabhapadasaṃjñāviśaye tu yathoddeśapakṣa eveti tatratyaparatvenaiva bādhyabhādhakabhāvaḥ/ padādisaṃjñanāṃ tatra
jātaśaktigrahaṇeva tripādyamapi vyavahāraḥ/ ata eva pūrvatrāsiddhamiti sūtre paribhāṣāṇāmevatripādyāmapravṛttimāśaṅkya, kāryakālapakṣāśrayeṇa samāhitamityāhuḥ/ yathoddeśapakṣaḥ pragṛhyasaṃjñāprakaraṇe bhāṣye//
kāryakālamityasya ca kāryeṇa kālyate svasannidhiṃ prāpyata ityarthaḥ/ kāryeṇa svasaṃskārāya svavṛttiliṅgacinhitaparibhāṣāṇāmākṣepa iti yāvat/
ata eva 'pūrvatrāsiddham' iti sūtre bhāṣye tripādyā asiddhatvāttatra sapādasaptādyāyīstha paribhāṣāṇāṃ apravṛttimāśaṅkya yadyapīdaṃ tatrāsiddhaṃ tatviha siddhamityuktvā, tāvatāpyasiddhirityabhiprāyake kathamiti praśne-'kāryakālaṃ saṃjñāparibhāṣam' yatra kāryaṃ tatropasthitaṃ draṣṭavyamityuktam/
na ca kāryakāla pakṣe 'ṅamo hrasvāt' ityadau ' tasmādityuttarasya' 'tasminnitinirdiṣṭe pūrvasya' iti paribhāṣādvayopasthitau paratvāt 'ubhayanirdeśe pañcamīnirdeśo balīyān' iti tasminniti sūtrasthabhāṣyāsaṅgatiḥ, ubhayorekadeśasthatvena paratvādityasyāsaṅgatyāratteḥ, spaṣṭaṃ cedam 'ikoguṇa' ityatra kaiyaṭa iti vācyam ;
vipratiṣedhasūtre 'ṣṭādhyāyīsthapāṭhakṛtaparatvasya''śrayaṇenādoṣāt/ nahi kāryakālapakṣa ityetāvatā tadapaiti/ pakṣadvaye 'pi pradeśeṣu svabuddhijananenāviśeṣāt/ nahi tatpakṣe 'pyacetanasya śāstrasya svadeśaṃ vihāya taddeśagamanaṃ sambhavati/ nāpyasmadādibuddhijananena svadeśatyāgo bhavati/ ata eva bhāṣye tasminniti sūtre kaiyaṭaḥ - sūtra pāṭhāpekṣayā paratvasya vyavasathāpakatvamiti/ ikoguṇeti sūtrastha kaiyaṭastu tintya eva ; anyathā sarvaśāstrāṇāṃ prayogārthatvena prayogarūpaikadeśastvena kvāpi paratvaṃ nasyāt/ kiñca kiṅiti ceti sūtrastha kaiyaṭarītyā vidhisūtrāṇāṃ yathoddeśa pakṣe paribhāṣādeśe sannidhānena teṣāṃ paratvaṃ vyāhanyeta/ evañca vṛkṣebhya ityatra supicetyataḥ paratvāt 'bahuvacane jhalyet' ityetvamityādyucchidyeta, ityalam//
itsaṃjñakā anubandhāḥ, teṣvavayavānavayavatvasandeha āha-

__________________________________________________________________

anekāntāḥ anubandhāḥ // Paribh_3 //

anekāntā anavayavāḥ ityarthaḥ/ yo hyanavayava sa kadācittatropalabhyata eva, ayaṃ tu na tathā, tadarthabhūte vidheye kadāpyadarśanāt/ śitkidityādau samīpe 'vayavatvāropeṇa samāso bodhyaḥ/ 'vuṇchaṇkaṭh' ityādau ṇitvaprayuktaṃ kāryaṃ pūrvasayaivetyādi tu vyākhyānate nirṇeyam/ 'halantyam' ityatrāntya śabdaḥ parasamīpa bodhakaḥ//
vastutasttu-

__________________________________________________________________

ekāntāḥ // Paribh_4 //

ityeva nyāyyam, śāstre tatropalambhādanyatrānupalambhācca/ anavayavo hi kākādirekajātīyasambandhena gṛhavṛkṣādiṣūpalabhyate/ naivamayam/ evaṃ hi bahuvrīhirapi nyāyata evopapannaḥ, antyādi śabde lakṣaṇā ca na//
kiñca anavayavatve ṇaśakapratyādau ṇāderitvānāpattiḥ, pratyayāditvābhāvāt, dadhnacaścakārasya vaiyyarthyāpattiśca/ idañca 'tasyalopaḥ' ityatra bhāṣye spaṣṭam/ tatra hyuktam,"ekāntāḥ anubandhāḥ"ityeva nyāyyamiti dik//
nanvekāntatve 'nekāltvādeva auśādīnāṃ sarvādeśatva siddhyā 'anekāl' sūtre śidgrahaṇaṃ vyarthamata āha -

__________________________________________________________________

nānubandhakṛtamanekāltvam // Paribh_5 //

śidgrahaṇamevaitadjñāpakam, tena 'arvaṇastṛ' ityāderna sarvādeśatvam/ ḍādi viṣaye tu sarvādeśatvaṃ vinānubandhatvasyaivābhāvena''nupūrvyātsiddham//
nanvevamapi 'avadātaṃ mukham' ityatra palopottaramātve kṛte 'dābiti ghusaṃjñāpratiṣedho na syāt, daipaḥ pakārasatve 'nejantatvāprāptyā palopottaraṃ pakārābhāvenāsya dāptvābhāvādata āha -

__________________________________________________________________

nānubandhakṛtamanejamtatvam // Paribh_6 //

'udīcāmāṅaḥ' iti nirdeśo 'syā jñāpakaḥ/ 'ādeca upajeśe' iti sūtreṇopadiśyamānasyaijantasyātvaṃ kriyate, ṅakārasatvetvejantatvābhāvādātvāprāptestasyāsaṅgatiḥ//
na cāsyāmavasthāyāṃ tasya dhātutvābhāvātkathamātvam, tatra dhātorityasya nivṛtterityanyatra vistaraḥ/ spaṣṭañcedam"dādhāghvadāp"iti sūtre bhāṣye//
nanvevamapi 'vāsarūpa' sūtreṇa kaviṣaye 'ṇopyāpattirityata āha-

__________________________________________________________________

nānubandhakṛtamasārūpyam // Paribh_7 //

'dadātidadhātyorvibhāṣā' iti ṇabādhakaśasya vikalpavidhāyakamasyāṃ jñāpakam, tena 'godaḥ' ityādau nāṇiti 'vāsarūpa' sūtre bhāṣye spaṣṭam//
nanu saṃkhyāgrahaṇe bahvādīnāmeva grahaṇaṃ syāt, prakaraṇasyābhidhāniyāmakatvasiddhāt 'kṛtrimākṛtrimayoḥ kṛtrime
kāryasampratyayaḥ' iti nyāyāt/ asti ca prakṛte bahvādīnāṃ saṅkhyāsaṃjñākṛteti jñānarūpaṃ prakaraṇam, natu lokaprasiddhaikadvyādīnāmityata āha -

__________________________________________________________________

ubhayagatiriha bhavati // Paribh_8 //
ihauśāstre/ 'saṅkhyāyāḥ atiśadantāyāḥ' iti niṣedho 'syā jñāpakaḥ/ na hi kṛtrimā saṅkhyā tyantā śadantā vāsti, tena 'kartari kartarikarmavyatihāre' 'kaṇvameghebhyaḥ karaṇe' 'vipratiṣiddhaṃ cānadhikaraṇe' ityādau laukikakriyādravyādyavagatiḥ/ tatra kvobhaya gatiḥ, kvākṛtrimasyaiva, kva kṛtrimasyaivetyatra lakṣyānusāri vyākhyānameva śaraṇam/ ata eva āmreḍita śabdena kṛtrimasyaiva grahaṇaṃ na tu dvistrirghuṣṭamātrasya/ spaṣṭañcedaṃ saṅkhyā saṃjñā sūtre bhāṣye/
yattu - saṃjñāśāstrāṇāṃ macchāstre 'nena śabdenaita eveti niyamārthatvaṃ kṛtrimākṛtrima nyāyabījamiti/ tanna ; teṣāmagṛhītaśaktigrāhakatvena vidhitve sambhavati, niyamatvāyogāt/ 'sarve sarvārtha vācakāḥ' ityabhyupagamo 'pi yogidṛṣṭyā, natvasmaddṛṣṭyā, viśiṣya sarvaśabdārthajñanasyāśakyatvāt/ sāmāmyajñānaṃ tubhodhopayogītyanyatra nirūpitam//
nanu 'adhyetā' 'śayitā' ityādāviṅśīṅorṅitvād guṇaniṣedhaḥ syādata āha -

__________________________________________________________________

kāryamanubhavanhi kāryī nimittatayā nāśrīyate // Paribh_9 //

'sthaṇḍilācchayitari' iti nirdeśaścāsyāṃ jñāpakaḥ/ 'ūrṇunaviṣati' ityādi siddhaye kāryamanubhavanniti/ atra hi 'dvirvacane 'ci' iti nu śabdasya dvitvam, anyathā 'sanyaṅoḥ' ityasya ṣaṣṭyantatvātsannantasya kāryitvena iso dvitvanimittatvābhāvāttatpravṛttirna syāt/
vastutaḥ - samavāyikāraṇa nimittakāraṇayorbhadasya sakalalokatantraprasiddhatayā tasya tatvenā'śrayaṇābhāvena naiṣā jñāpakasādhyā/ ata eva haḥ prayuktaḥ/ sa hi tatvenānāśrayaṇe hetoḥ prasiddhatvaṃ dyotayatīti tatvam/ 'dvirvacane 'ci' ityatra bhāṣye dhvanitaiṣā//
nanu 'praṇidāpayati' ityādau dārūpasya vidhīyamānā ghusaṃjñā dāpernasyādata āha -

__________________________________________________________________

yadāgamāstadguṇībhūtāstadgrahaṇena gṛhyante // Paribh_10 //

yamuddiśyā'gamo vihitaḥ, sa tadguṇībhūtaḥ śāstreṇa tadavayavatvena bodhito 'tastadgrahaṇena tadgrāhakena tadbodhakena śabdhena gṛhyate bodhyata ityarthaḥ/ tatra tadguṇībhūtā ityaṃśo bījakathanam/ loke 'pi devadattasyāṅgādhikye tadviśiṣṭasyaiva devadattagrahaṇena grahaṇaṃ dṛśyate/
yamuddiśya vihita ityukteḥ 'pranidārayati' ityādau na dārityasya ghutvam/
'ānemuk' iti mugvidhānasāmarthyādeṣānityā/ anyathā 'pacamānaḥ' ityādāvakārasya muki-anayā paribhāṣayā viśiṣṭasya savarṇadīrge tadvaiyarthyaṃ spaṣṭameva/ tena 'didīye' ityādau yaṇādi na, 'jahāra' ityādau 'āta au ṇalaḥ' iti ca na/
na cākārādervarṇasya varṇāntaramavayavaḥ kathamit vācyam, vacanenāvayavatvabodhanāt/ tasya cāvayavatvasādṛśye paryavasānaṃ bodhyam/
na coktajñāpakādvarṇagrahaṇe 'syā apravṛttiriti vācyam ; 'āne muk' iti sūtra bhāṣye 'kārasyāṅgāvayavasya mugityarthe 'pacamānaḥ' ityatra 'tāsyanudāttet' iti svaro ma syādityāśaṅkhyādupadeśabhaktastadgrahaṇena grāhiṣyata ityukterasaṅgatyāpatteḥ/
kiñca ṅamantapadāvayavasya hrasvātparasya ṅamo ṅamuḍityarthe 'kurvannāste' ityādau ṅamo ṅamuḍāgame ṇatvaprāptimāśaṅkya 'yadāgamāḥ' iti nyāyenādyanasyāpi padāntagrahaṇena grahaṇāt 'padāntasya' iti niṣedha ityanayā

paribhaṣayā 'āgamānāmāgamidharmavaiśiṣṭyamapi hodhyate' ityāśayaka 'ṅamuṭ' sūtrasthabhāṣyāsaṅgateḥ/
kiñca-guṇāde raparatve rephaviśiṣṭa guṇatvādyeṣṭavyam/ anyathā 'ṛkārasya guṇavṛddhī arārāveva' iti niyamo na syāt/ tacca 'varṇagrahaṇe' etadapravṛttau na saṅgaccate/ ata eva 'radābhyāṃ' iti sūtre bhāṣyam -"guṇo bhavati, vṛddhirbhavati,
rephaśirā guṇavṛdadhisaṃjñako 'bhinirvartate"iti/ ata eva 'neṭi' 'ṇeraniṭi' ityadi caritārtham/
'anāgamakānāṃ sāgamakāḥ ādeśāḥ' ityasya tvayamarthaḥ - ārdhadhātukasyeḍāgama ityarthe jñāte, nityeṣu śabdeṣvāgamavidhānānupatyā arthāpattimūlakavākyāntarakalpaneneḍrahitabuddhiprasaṅge seḍbuddhiḥ kartavyeti/ evañcādeśeṣvivātrāpi buddhivipariṇāma iti na nityatvahāniḥ/
sthānivatsūtre ca nedṛśādeśagrahaṇam/ sākṣādaṣṭādyāyībodhitasthānyādeśabhāve cāritārthyāt/ kiñcevaṃ sati sthānibuddhyaiva kāryapravṛtyā 'lāvasthāyāmaḍiti' siddhantāsaṅgatiḥ/ sthānivadbhāvaviṣaye 'nirdiśyamānasya' iti paribhāṣāyāḥ pravṛttau 'tisṛṇām' itiyatira paratvāttisrādeśe sthānivadbhāvena trayādeśamāśaṅkhya, 'sakṛdgati' nyāyena samādhānaparabhāṣyāsaṅgatiḥ/
'eruḥ' ityādau sthānaṣaṣṭīnārdeśāttadantaparatayā paṭhitavākyasyaiva samudāyādeśaparatvenā'deśagrahaṇasāmarthyāttasya sthānivatsūtre grahaṇena na doṣaḥ/ ānumānika sathānyādeśabhāvakalpane 'pi śrautasthānyādeśabhāvasya na tyāga iti 'acaḥ parasmin' ityādernāsaṅgatiḥ/
etena - 'yadāgamāḥ' iti paribhāṣā sthānivatsūtreṇa gatārthetyapāstham/ etatsarvam 'dādhāghvadāp' iti sūtre bhāṣye spaṣṭam//
nanvevam udasthādityādau 'udaḥsthāstambhoḥ pūrvasya' iti pūrvasavarṇāpattirata āha -

__________________________________________________________________

nirdaśyamānasyā'deśā bhavanti// Paribh_11 //

'ṣaṣṭīsthāne yogā' iti sūtramāvartate/ tatra dvitīyasyāyamarthaḥ - ṣaṣṭhyantaṃ nirdiśyamānamuccāryamāṇamuccāryamāṇasajātīyameva, nirdiśyamānāvayavarūpameva vā sthanena sthānanirūpitasambandhena yujyate, na tu pratīyamānamityarthaḥ/ tenedaṃ siddham/ na ca 'asyacvau' ityādau dīrgāṇāmādeśānāpattiḥ, teṣāṃ nirdiśyamānatvābhāvāditi vācyam, jātipakṣe doṣābhāvāt/ kiṅca 'na bhūsudhiyoḥ' iti niṣedhena grahaṇakaśāstragṛhītānāṃ nirdiśyamākāryabodhānna doṣaḥ/
iyaṅuvaṅorṅitvaṃ tu ivarṇovarṇāntaśnudhātubhruvāmityarthena dhātvādīnāmapi nirdiṣṭatvādantyādeśatvāya/ rīriṅorṅitvaṃ tu spaṣṭārthameva// etenedaṃ ṅitvaṃ varṇagrahaṇe nirdiśyamāna paribhāṣāyā apravṛttijñāpakamityapāstam/ 'hayavaraṭ' sūtrasthena 'ayogavahānāmupadeśe 'lontyavidhiḥ prayojanam, vṛkṣasttatra/ naitadasti prayojanam, nirdiśyamānasyetyeva siddham' - iti bhāṣyeṇa virodhāt/
anayā paribhāṣayā 'yenavidhiḥ' iti sūtrabodhitatadantasya sathānivatvābhāva bodhanam, yadāgamā iti labdhasya ca/
tena 'supadaḥ' 'udasthāt' ityādi siddhiḥ/ anayā ca svasvanimittasannidhāpitānām 'alo 'ntyasya' ityādīnāṃ samāveśa eva, na bādhyabādhaka bhāvaḥ, virodhābhāvāt/ nāpyetayoraṅgāṅgibhavaḥ, ubhayorapi parārthatvena tadayoghāt/ 'anekāl śit' iti sūtre sarvaścaitatparibhāṣābodhita eva gṛhyate/
yattu 'ādeḥ parasya' 'alontyasya' ityetāveva tadbādhakāviti tanna ; 'udaḥsthāt' iti sūtraviṣaye 'syāḥ 'pādaḥ pat' iti sūtre bhāṣye sañcāritatvāt/ nāpyetayoriyaṃ bādhikā, etayorniviṣayatvaprasaṅgāditi 'ti viṃśateḥ' iti sūtre kaiyaṭaḥ/ akajviṣaye nāyaṃ nyāyaḥ, sthānivadbhāvena tanmadhyapattanyāyena tadbudhāyaiva kāryajanakatvāt/ iyañca avayavaṣaṣṭīviṣaye 'pi/ ata eva 'tadoḥ saḥ sāviti' satvam, 'atisyaḥ' ityatropasargatakārasya na/ nirdiśyamānayuṣmadādyavayavamaparyamtasyaiva yūyādayaḥ, na tu 'atiyūyam' ityādau sopasargāvayavamaparyantasyeti bodhyam/ 'pādaḥ pat' iti sūtre 'ṣaṣṭī sthāne' iti sūtre ca bhāṣye ca spaṣṭaiṣā//
nanu 'cetā' ityādau hrasvasyekārasya pramāṇata āntaryādakāro 'pi syādata āha-

__________________________________________________________________

yatrānekavidhamāntaryaṃ tatra sthanata āntaryaṃ balīyaḥ // Paribh_12 //

anekavidhamusthānaguṇapramāṇakṛtam/ atra mānam 'ṣaṣṭī sthāne' ityata ekadeśānuvṛtyā sthāne grahaṇe 'nuvartamāne punaḥ 'sthānentaratamaḥ' iti sūtre sthāne grahaṇameva/ taddhi tṛtīyayā vipariṇamya vākyabhedena sthāninaḥ prasaṅge jāyamānaḥ sati sambhave sthānata evāntaratama ityarthakam/
tamabgrahaṇamevānekavidhāntarya sattāgamakam/ sthānataḥusthānenetyarthaḥ/ tatra sthānata āntaryam 'iko yaṇaci'

ityādau prasiddhameva/ arthataḥ 'paddanno' ityādau sthānyarthābhidhāna samarthasyaivā'deśateti siddhāntādyadarthābhidhānasamartho yaḥ, sa tasyādeśa iti tatsamānārthatatsamānavarṇapadādīnāṃ te, tṛjvatkroṣṭuriti ca/ guṇato 'vāgghariḥ' ityādau/ pramāṇataḥ 'adaso 'seḥ' ityādau/ 'sthāne 'ntaratamaḥ' sūtre bhāṣye spaṣṭaiṣā//
nanu 'proḍhavān' ityatra 'prādūhoḍheti' vṛddhiḥ syādata āha-

__________________________________________________________________

arthavadgrahaṇe nānarthakasya // Paribh_13 //

viśiṣṭarūpopādāne/ upasthitārthasya śabdaṃ prati viśeṣaṇatayānvayasambhave tyāge mānābhāvo 'syā mūlam/ atrārthaḥ kalpitānvayavyatirekakalpitaḥ śāstrīyo 'pi gṛhyate iti 'saṅkhyāyāḥ' iti sūtre bhāṣye spaṣṭam/ iyaṃ varṇa grahaṇeṣu neti 'lasya' ityatra bhāṣye spaṣṭam/ ata eva eṣā viśiṣṭarūpopādāna viṣayeti-vṛddhāḥ/ etanmūlakameva 'yena vidhiḥ' ityatra bhāṣye paṭhyate 'alaivānarthakena tadantavidhiḥ' iti/
kiñca 'svaṃ rūpam' iti śāstre svaśabdenā'tmīyavācinār'tho gṛhyate, rūpa śabdena svarūpam, evañca tadubhayaṃ śabdasya saṃjñīti tadarthaḥ/ tatrārtho na viśeṣyastatra śastrīyopakāryāsambhavāt, kintu śabdaviśeṣaṇam/ evañcārthaviśiṣṭaḥ śabdaḥ saṃjñīti phalitam/ tenaiṣā paribhāṣā siddheti bhāṣye spaṣṭam//
nanvevamapi 'mahadbhataścandramāḥ' ityatra 'ānmahataḥ' ityātvāpattirata āha-

__________________________________________________________________

gauṇamukhyayormukhye kārya sampratyayaḥ // Paribh_14 //

guṇādāgato gauṇaḥ/ yathā-gośabdasya jāḍyādiguṇanimittor'tho vāhīkaḥ/ aprasiddhaśca saṃjñādirapi tadguṇāropādeva buddhyate/ mukhamiva pradhānatvāt mukhyaḥuprathama ityarthaḥ/ gauṇe hyarthe śabdaḥ prayujyamāno mukhārthāropeṇa pravarthate/ evaṃ cāprasiddhatvaṃ gauṇalākṣaṇikatvaṃ cātra gauṇatvam/ tena 'priyatrayāṇām' ityādau trayādeśo bhavatyeva, tatra triśabdārthasyetaraviśeṣaṇatve 'pyuktagauṇatvābhāvāt/ kiñcāyaṃ nyāyo na prātipadikakārye, kintūpāttaṃ viśiṣyārthopasthāpakaṃ viśiṣṭarūpaṃ yatra tādṛśapadakārya eva/ pariniṣṭitasya padāntarasambandhe hi 'gaurvāhīkaḥ' ityādau gauṇatvapratītirnatu prātipadikasamskāravelāyāmityantaraṅgatvājjātasaṃskārabādhāyogaḥ prātipadikakārye pravṛtyabhāve bījam/
śvaśurasadṛśasyāpatyamityarthake 'śvāśuriḥ' ityādāvata iñaḥ siddhaye - upāttamityādi/ na ca prātipatikapadaṃ tādṛśamiti vācyam, tena hi prātipadikapadavatvenopasthitiriti tasya viśiṣyārthopasthāpakatvābhāvāt/ nipātapadaṃ tu cāditvenaiva cādīnāmupasthāpakamiti taduddeśyakakāryanidhāyake 'ot' ityādāvetatpravṛt 'gobhavattyā' ityādau doṣo na/
'agnīṣomau māṇavakau' ityatra prasiddhadevatādvandvavācyagnīṣomapadasya tatsadṛśaparatve 'pyantaraṅgatvādītvaṣatve bhavata eva/ sadṛśalākṣaṇikāgnisomapadayordvandve tannāmakāvityarthake ca netvaṣatve, ādye gauṇalākṣaṇikatvāt, antye 'prasiddhatvāt/ ata eva 'agnisomau māṇavako' ityatra gauṇamukhyanyāyena śatvavāraṇaparam,"agneḥ stutstomasomāḥ"iti sūtrasthaṃ bhāṣyaṃ saṅgacchate/
'gāṃ pāṭhaya' ityādau mukhya gopadārthasya pāṭhanakarmatvāsambhavena nibhaktyutpattivelāyāṃ prayoktṛbhirgauṇārthatvasya pratītāvapyapadasyāprayogeṇa boddhṛbhiḥ sarvatra padasyaiva gauṇārthakatvasya graheṇa 'atvaṃ tvaṃ sampadyate, 'amahān mahānbhūtaḥ, 'tvadbhavatiṭha ityādi bhāśyaprayoge tvādyādeśadīrgādīnāṃ karaṇena cāsya nyāyasya padakāryaviṣayatvamevocitam/ anyathā vākyasaṃskāra pakṣe teṣu tadanāpattiḥ/
kiñca"śuklām' ityukte karma nirdiṣṭam kartā kriyācānirdiṣṭe"ityādyuktyā 'ihedānīṃ gāmabhyāja kṛṣṇāṃ devadattetyādau sarvaṃ nirdiṣṭam, gāmeva karma, devadatta eva karttā, abhyājaiva kriyā' ityarthakenārthavatsūtrasthabhāṣyeṇa kārakādimātraprayoge yogyasarvakriyādhyahāre prasakte niyamārthaḥ kriyāvācakādiprayoga ityetattātparyakeṇa sāmānyataḥ kriyājanyaphalāśrayatvamātravivakṣāyāṃ dvitīyādīnāṃ sādhutvānvākhyānamityarthalābhena pāṭhanakriyānvayakāle padasyaiva gauṇarthatvapratītiḥ prayokturapi/
etanmūlakaḥ"abhivyaktapadārthāḥ ye' iti ślokopi padakāryaviṣayakaḥ/ dhvanitaṃ cedam 'sarvādīni' iti sūtre saṃjñābhūtānāṃ pratiṣedhamārabhatā vārttikakṛtā,"pūrvaparā"iti sūtre 'asaṃjñāyām' iti vadatā sūtrakṛtā, anvarthasaṃjñayā tatpratyākhyānaṃ kurvatā bhāṣyakṛtā ca/
arthāśraya etadevaṃ bhavati, śabdāśraye ca vṛddhyātve-iti 'ot' sūtrastha bhāṣyasya laukikārthavatvayogyapadāśraya

eṣa nyāyaḥ, tadrahitaśabdāśraye ca te ityarthaḥ/ 'gotaḥ' iti yathāśrutasūtre viśiṣṭarūpopādānasatvenoktarītyaivatasya
bhāṣyasya vyākhyeyatvādityalam//
arthavadgrahaṇe-ityasyāpavādamāha :-

__________________________________________________________________

aninasmingrahaṇānyarthavatā cānarthakena ca tadantavidhiṃ prayojayanti // Paribh_15 //

'yena vidhiḥ' ityatra bhāṣye vacana rūpeṇa paṭhitaiṣā/ tena 'rājñā' 'sāmnā' ityādvallopaḥ, 'daṇḍī' 'vāgmī' ityādau 'inhan' iti niyamaḥ, 'supayāḥ' 'susrotāḥ' ityādau 'atvasantasya' iti dīrgaḥ, 'suśarmā' 'suprathimā' ityādau 'manaḥ' iti ṅībniṣedhaśca siddhaḥ/ anye tu 'parivīviṣīdhvam' ityatra ḍhatvavyāvṛttaye kriyamāṇāt 'iṇaḥ ṣīdhvam' ityatrāṅgagrahaṇādarthavatparibhāṣānityā, tanmūlakamidamityāhuḥ/ 'vibhāṣeṭaḥ' ityatrānarthakasyaiva ṣīdhvamaḥ sambhavādatrāpi tasyaiva grahaṇamiti bhramavāraṇāya 'aṅgāt' iti pare//
nanu 'uśca' ityatra 'liṅsicau' ityataḥ 'ātmanepadeṣu' ityeva sambadhyeta, anantaratvādata āha :-

__________________________________________________________________

ekayoganirdiṣṭānāṃ saha vā pravṛttiḥ saha vā nivṛttiḥ // Paribh_16 //

vā-śabda evārthe/ parasparānvitārthakapadānām-sahaivānuvṛttinivṛttī ityarthaḥ/ ekakārya niyuktānāṃ bahūnāṃ loke tathaiva darśanāditi bhāvaḥ/ yattu-atra jñāpakam 'neḍvaśi' ityata iḍityanuvartamāne 'ārdhadhātukasyeḍ' ityatra punariḍgrahaṇam/ taddhi netyasyāsambamdhārthamiti/ tanna ; 'dīdhīvevīṭām' iti sūtre bhāṣye tatratyeḍgrahaṇapratyākhyānāyeḍ grahaṇe 'nuvartamāne punariḍgrahaṇasyeṭo guṇarūpavikārārthakatvasyoktatvena tadvirodhāt/ naño nivṛttistu 'kvacidekadeśo 'pi anuvartate' iti nyāyena siddhā/ vastu tastu 'dīdhīvevīṭām' iti sūtrastha bhāṣyamekadeśyuktiḥ, 'ārdhadhātukasya' iti sūtrastheḍgrahaṇasya 'neḍvaśi' iti sūtre bhāṣye pratyākhyānāt, tatkaraṇena gurutarayatnamāśrityaitatpratyākhyānasyāyuktatvāt//
nanu-alugadhikraḥ prāganaṅaḥ, uttarapadādhikāraḥ prāgaṅgādhikārādityanupapannam, ekayoganirdiṣṭatvāt/ tathā 'dāmahāyanāntācca' ityādau 'saṅkhyāvyayādeḥ' ityataḥ saṅkhyāderityanuvartate 'vyayāderiti nivṛttamiti cānupapannamata āha-

__________________________________________________________________

ekayoganirdiṣṭānāmedeśo 'pyanuvartate // Paribh_17 //

ekārthe yogaḥusambandhastena nirdiṣṭayoḥ samudāyābhidhāyidvandvanirdiṣṭayorityartha iti 'pakṣāttiḥ' iti sūtre kaiyaṭaḥ/ tāvanmātrāṃṣe svaritatvapratijñābalāllabhyamidam/ spaṣṭā ceyam 'dāmahāyanāntācca' iti sūtre 'auto 'mśasoḥ' iti sūtre ca bhāṣye pūrvā ca//
nanu 'tyadādīnāmaḥ' itiyādinā 'imam' ityādāvanunāsikaḥ syādata āha-

__________________________________________________________________

bhāvyamānena savarṇānāṃ grahaṇaṃ na // Paribh_18 //

aṇuditsūtre 'apratyayaḥ' ityanena sāmartyātsūtraprāptam, jātipakṣeṇaprāptam,guṇābhedakatvenaca prāptam, netyarthaḥ/ ata evāṇuditsūtre pratyayā'deśā'gameṣu savarṇagrahaṇābhāvaṃ prakārāntareṇoktvā, 'evaṃ tarhi siddhe yadapratyaya iti pratiṣedhaṃ śāsti, tajjñāpayati bhavatyeṣāparibhāṣā 'bhāvyamānena savarṇānāṃ grahaṇaṃ na' iti/ kiñca, 'jyāda īyasaḥ' ityevāntaryato dīrghe siddhe 'jyādāt' iti dīrgoccāraṇamasyā jñāpakam/ aṇuditsūtre 'jyādāt' iti sūtre ca bhāṣye spaṣṭaiṣā/
'coḥ kuḥ' ityādau bhāvyamānenāpi savarṇagrahaṇam, vidheye udiduccāraṇasāmarthyāt/ etadevābhipretya 'bhāvyamānāṇ savarṇānna
gṛṇhāti' iti navyāḥ paṭhanti//
nanvevam 'adaso 'seḥ' ityādinā 'amū' ityādau dīrgavidhānaṃ na syādata āha :-

__________________________________________________________________

bhāvyamāno 'pyukāraḥ savarṇān gṛṇahāti // Paribh_19 //

'diva ut' 'ṛta ut' iti taparakaraṇamasyā jñapakam/ 'titsvaritam' iti sūtre bhāṣye spaṣṭaiṣā//
nanu 'gave hitaṃ gohitam' ityādau pratyayalakṣaṇenāvādyādeśāpattirata āha :-


__________________________________________________________________

varṇāśraye nāsti pratyayalakṣaṇam// Paribh_20//

varṇaprādhānyaviṣayametat/ tatvaṃ ca 'pratyayalope' iti sūtre sthānivadityanuvṛtyaiva siddhe pratyayalakṣaṇagrahaṇaṃ pratyayetarāviśeṣaṇatvarūpaṃ yatra prādhānyaṃ tatraiva pravṛtyarthametatsiddham/ varṇaparādhānyaṃ ca varṇasyetarāviśeṣaṇatvarūpaṃ pratyayanirūpitaniśeṣyatārūpaṃ ca/ tena 'gohitam' ityādau avādi na, 'citrāyāṃ jātā citrā' ityādāvaṇyo 'kārastadantān ṅīp ca na/ iyamalvidhau sthānivatvāprāptāvapi prāptapratyayalakṣaṇavidherniṣedhiketi spaṣṭaṃ bhāṣye//
nanu 'ataḥ kṛkami' ityatra kami grahaṇe siddhe, kaṃsagrahaṇaṃ vyartham, ata āha :-

__________________________________________________________________

uṇādayo 'vyutpannāni prātipadikāni// Paribh_21//

idamevāsyā jñāpakamiti kaiyaṭādayaḥ/ kaṃsestu na, kaṃso 'nabhidhānāt/"pratyayasya luk"ityādau bhāṣye spaṣṭā/"ṇvultṛcau"ityādau bhāṣye vyutpannānītyapi/ idaṃ śākaṭāyanarītyā/ pāṇinestvavyutpattipakṣa eveti śabdendu śekhare nirūpitam/"āyaneyī"iti sūtre bhāṣye spuṭametat//
nanu 'devadattaccikīrṣati' ityādau devādeḥ sannantatvaprayuktadhātutvādyāpattirata āha :-

__________________________________________________________________

pratyayagrahaṇe yasmātsa vihitastadādestadantasya grahaṇam// Paribh_22 //

"yasmātpratyayavidhiḥ"iti sūtre yasmātpratyayavidhistadādipratyaya iti yogo vibhajyate/ gṛhyamāṇa upatiṣṭata iti śeṣaḥ/ tena tadādyantāṃśaḥ siddhaḥ/ tadantāṃśastu"yenavidhiḥ"ityanena siddhaḥ/ sa ca śabdarūpaṃ viśeṣyamādāya viśeṣyāntarāsatve/ yattu pratyayena svaprakṛtyavayavakasamudāyākṣepāt tadviśeṣaṇatvena tadantavidhiriti/ tat, na ; 'iyān' ityādau tasya tādṛśasamudāyena vyabhicāreṇākṣepasambhavāt/ yatra pratyayo nimittatvenāśrīyate, tatra tadādītyantāṃśamātropasathitiriti"aṅgasya"iti sūtre bhāṣyakaiyaṭayoḥ//
evaṃ yatrāpi pañcamyantātparaḥ pratyaya ātrīyate, ratrāpi tadādītyantāṃśopasthitiḥ, parantu tatra pañcamyantatā/ ata eva"eṅhrasvāt"iti sūtre eṅantādityarthalābhaḥ/ asyāḥ paribhāṣāyāḥ prayojanāntaram, 'yenavidhiḥ' ityatra, bhāṣya uktam, 'paramagārgyāyaṇaḥ' iti/ paramagārgyāyaṇasyāpatyamiti vigrahe 'pi gārgyāyaṇaśabdādeva pratyayaḥ, na viśiṣṭāt/ niṣkṛṣya tāvanmātreṇaikārthībhāvābhāve 'pi vṛttirbhavatyeva/ atra cedaṃ bhāṣyameva mānamityanyatra vistaraḥ/ pratyayamātragrahaṇe eṣā, na tu, pratyayāpratyayagrahaṇa iti"ugitaśca"iti sūtre bhāṣye/ iyamaṅgasaṃjñā sūtre bhāṣye spaṣṭā//
yena vidhiriti sūtre bhāṣya etadghaṭakatadantāṃśasyāpavādaḥ paṭhyate :-

__________________________________________________________________

pratyayagrahaṇe cāpañcamyāḥ // Paribh_23 //
yatra pañcamyantātparaḥ pratyayaḥ kāryāntaravidhānāya parigṛhyate, tatra tadantavidhirnetyarthaḥ/ yathā"radābhyāṃ niṣṭātonaḥ"ityatra/ tena dṛṣattīrṇetyādau dhātutakārasya na natvam/ tadantetyaṃśānupasthitāvapi tadādītyaṃśasyopasthitau repha-dāntātparasya niṣṭātasyetyartha iti na doṣaḥ, tadaṃśānupasthitau mānābhāvāt/ tadantāṃśopasthitau tūbhayorekaniṣayatvameva syāditi 'dṛṣattīrṇaḥ' ityādau doṣaḥ syādeva/"syatāsī ḷluṭoḥ"ityādau ḷluṭoḥ parayorityarthe niyamenāvadhisākāṅkṣatvenopasthitadhātorityasyāvadhitvena
anvayānna tadantavijhiḥ/ 'ṅyābhyaḥ' ityādau tu na doṣaḥ, tatra kasmāditi niyatāvadhyākāṅkṣāyā abhāvena pañcamyantasya pratyayaviśeṣaṇatvābhāvāt/ aṅga saṃjñā sūtre tu tadādeḥ pratyaye para ityarthe pañcamyantasya viśeṣaṇatvaṃ spaṣṭameva/ ata eva"uttamaikābhyām" ityādi nirdeśāḥ saṅgacchante//
nanvevam 'kumārī brāmhaṇīrūpā' ityādau 'gharūpa' iti hrasvāpattirata āha:-
__________________________________________________________________

uttarapadādhikāre pratyayagrahaṇe na tadantagrahaṇam // Paribh_24 //

"hṛdayasya hṛllekhayaṇlādeśeṣu"ityatra lekhagrahaṇāt/ tatra lekheti na ghañantam, anabhighānāt/ iyaṃ ca 'hṛdayasya' iti sūtra eva bhāṣye spaṣṭā//
nanvevam 'paramakārīṣagandhīputraḥ' ityatreva 'atikārīṣagandhyāputraḥ' ityatra"ṣyaṅaḥ samprasāraṇaṃ putrapatyoḥ"

iti syādata āha:-

__________________________________________________________________

strīpratyaye cānupasarjane na // Paribh_25 //

viṣayasaptamīyam/ yaḥ strīpratyayaḥ striyaṃ prādhānyenā'ha tatra tadādiniyamo na, yastvaprādhānyenā'ha tatra tadādiniyamo 'styevetyarthaḥ/ pratyāsatyā yasya samudāyastrīpratyayāntatvamāneyaṃ tadarthaṃ pratyanupasarjanatvamevaitatparibhāṣāpravṛttau nimittam/ tena 'atirājakumāriḥ' ityādau rājakumārīśabdārthasyātiśabdārthaṃ pratyupasarjanatve 'pi tadarthaṃ pratyanupasarjanatvāt tadādāniyamābhāvena hrasva siddhiḥ/ ata evātra paribhāṣāyāṃ na śāstrīyamupasarjanatvam, asambhavāt/ asyāḥ 'pratyayagrahaṇe' ityasyāpavādatvāt tadekavākyatvāpannatvāccātrāpi grahaṇapada
sambandhena strīpratyayasāmānyagrahaṇe tadviśeṣagrahaṇe ca pravṛttiḥ, na tu strīpratyayāstrīpratyayagrahaṇe/ dhvanitañcedam 'arthavat'
sūtre bhāṣye/ iyaṃ ca vācanikyeva/ 'ṣyaṅaḥ' iti sūtre bhāṣye spaṣṭā//
nanvevam"taraptamapau ghaḥ"ityādinā tarabantādeḥ saṃjñā syādata āha:-

__________________________________________________________________

saṃjñāvidhau pratyayagrahaṇe tadantagrahaṇaṃ nāsti // Paribh_26 //

"sūptiṅantam"ityantagrahaṇamasyāṃ jñāpakam/ na ca pratyayayoḥ padasaṃjñāyāmapi pratyayagrahaṇaparibhāṣayā tadantagrahaṇābhāvāt jñāpite 'pi phalābhāva iti vācyam, padasaṃjñāyāḥ 'svādiṣu' iti viṣaye prakṛti niṣṭatayā padagrahaṇasya pratyayamātragrahaṇatvābhāvāt/"suptiṅantam"iti sūtre bhāṣye spaṣṭā //
nanu 'avatapte nakulasthitam' ityādau nakulasthita śabdasya ktāntatvābhāvāt samāso na syādata āha:-

__________________________________________________________________

kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam// Paribh_27 //

asyāśca karmaṇi ktānta uttarapade 'nantaro gatiḥ prakṛtisvara ityarthake 'gatiranantaraḥ' iti sūtre anantara grahaṇaṃ jñāpakam/ taddhi 'abhyuddhṛtam' ityādāvativyāpti vāraṇārtham/ 'pratyayagrahaṇa' paribhāṣayoddhṛtasya ktāntatvābhāvādeva
aprāptau tadvyarthaṃ sadasyā jñāpakam/ na ca 'abhyuddhṛtam' ityādau paratvāt 'gatirgatau' ityanenābhernighāta eveti vācyam, pādādisthatvena, padātparatvābhāvena ca tadaprāpteḥ/ anantaragrahaṇe kṛtetu tatsāmartyād gatyākṣiptadhātunirūpitamevenantaryaṃ gṛhyata iti na doṣaḥ/ na ca 'abhyuddhṛtam' ityādāvabhinā samāse 'nantarasyodaḥ pūrvapadatvābhāve 'pi svarārthaṃ taditi vācyam/ 'kārakād datta' iti sūtre 'kārakāt' iti yogaṃ vibhajya tatra gati grahaṇamanuvartya kārakādeva paraṃ gatipūrvapadaṃ
ktāntamantodāttamiti niyamena thāthādisvarāprāptyā kṛtsvareṇoda udāttatvasiddheḥ/ tasmādanantaragrahaṇaṃ vyavahitanivṛtyarthameveti jñāpakameva/ yatra gatikārakasamabhivyāhṛtaṃ kṛdantaṃ tatra kṛdgrahaṇe tadviśiṣṭasyaiva grahaṇam/ 'api'
śabdāt tadasamabhivyāhṛtasya kevalasyāpīti tadarthaḥ/ anyathānayā kṛdgrahaṇaviṣaye paratvāt 'pratyayagrahaṇa' paribhāṣāyā bādha eva syādityapi grahaṇam/ ata eva 'sāṅkūṭinam' iti 'gatikārakopapadānām' iti 'kṛdgrahaṇa' iti ca paribhāṣābhyāṃ kṛdantena samāse kṛte viśiṣṭādevāṇi siddhyati, na tu 'saṅkauṭinam' iti 'puṃyogāt' iti sūtre bhāṣyoktaṃ saṅgacchate anyathā tatra kevalakūṭinnityetasyāpīnuṇantatvāttato 'ṇi pākṣikadoṣo durvāra eva syāt/ spaṣṭaṃ cedaṃ sarvam"samāse 'nañpūrve"iti sūtre bhāṣyakaiyaṭayoḥ/ 'gatiranantaraḥ' ityatra tu gateḥ pūrvapadasya ktānta uttarapade pare kāryavidhānāttatsamavadhāne 'pi kevalasya ktāntatvena grahaṇaṃ bodhyam/ iyaṃ ca kṛdviśeṣagrahaṇe kṛtsāmānyagrahaṇe ca, na tu kṛdakṛdgrahaṇa iti/ 'anupasarjanāt' iti sūtre bhāṣye spaṣṭam//

__________________________________________________________________

padāṅgādhikāre tasya ca tadantasya ca // Paribh_28 //

padamaṅgaṃ ca viśeṣyaṃ viśeṣaṇena ca tadanta vidhiḥ/ tena 'iṣṭakacitam, pakveṣṭakacitam' ityādau
"iṣṭakeṣīkāmālānāṃ cita"iti hrasvaḥ, 'mahān, paramamahān, paramātimahān' ityādau"sāntamahataḥ"iti dīrgaśca siddhaḥ/
ata eva 'taduttarapadasya' iti pāṭho 'yukta iti bhāṣye spaṣṭam/ atra padaśabdenottarapadādhikāraḥ, kevalapadādhikāraśca/
"pādasya padājyāti"ityatra na tadantagrahaṇam, lakṣyānurodhāditi sarvam,"yena vidhiḥ"ityatra bhāṣye spaṣṭam//
nanvevam 'asyāpatyamiḥ' ityādāvadantaprātipadikābhāvādiñ na syāt, ata āha :-

__________________________________________________________________

vyapadeśivadekasmin // Paribh_29 //

nimittasadbhāvāt viśiṣṭo 'padeśo mukhyo vyavahāro yasyāsti sa vyapadeśī/ yastu vyapadeśahetvabhāvādavidyamānavyapadeśo 'sahāyaḥ, sa tena tulyaṃ vartate, kāryaṃ pratītyekasminnasahāye 'pi tatkāryaṃ kartavyamityarthaḥ/ tenākārasyāpyadantatvānna kṣatiḥ/ ekasminnityukteḥ 'sabhāsannayane' ākārasya nāditvam, daridrāghātāvikārasya nāntatvam/ anyathā 'sabhāsannayane bhavaḥ' ityarthe"vṛddhācchaḥ"daridrāghāterivarṇāntalakṣaṇo 'tta syāt/ ata eva 'hariṣu' ityādau soḥ padatvaṃ na/ loke 'pi bahuputrasatve naikasmin jyeṣṭhakaniṣṭhatvādivyavahāro 'yaṃ me jyeṣṭhaḥ, kaniṣṭhaḥ, madhyama iti, kintvekaputrasatva eva/ anena aśāstrīyasyāpyatideśaḥ/ ata eva 'iyāya' ityādāvekāctvanibandhana dvitva siddhiḥ/ ata eva 'bhavati' ityādau 'bhū' ityasyāṅgatvam, 'iyān' ityādau kāryakālapakṣe taddhitāntatvanibandhanaprātipadikatvañca siddhyati/ anyathā yasmādvihitastadāditvābhāvānna syāt/
yastu yor'thavāṃstatrārthasya tyāgopādānābhyāmekājvyapadeśaḥ, yathā 'iyāya' ityādāvarthavato dhātorayaṃ varṇarūpa eko 'jiti
kaiyaṭaḥ, tanna ; tasya 'ekapadā ṛk' ityatra bhāṣyoktarītyā mukhyavyavahāra satvāt/"ekapadā ṛk' ityatrārthena yukto
vyapadeśaḥ"iti bhāṣye uktam/ ṛktvāderarthaśabdobhayavṛttitvena tasyāḥ śabdamātrarūpaṃ padameko 'vayava ityartha iti tadāśayaḥ/
tasmādekasminstattaddharmāropeṇa yugapat yathā jyeṣṭatvādivyavahāraḥ, yathā ca 'śilāputrakasya śarūram' ityādevekasminnaropitānekakāvasthābhiḥ samudāyarūpatvādyāropeṇaitasya śarūramityādivyavahāraḥ, tathātraikāctvādi vyavahāropapattiriti lokanyāyasiddheyam/
na cāsahāya evaitatpravṛttau bhavatītyatra 'bhū' ityasyāṅgatvānāpattiḥ, sasahāyatvāditi vācyam, śapamādāyāṅgatve kārye yasmādvihitastadāditvetasya sasahāyatvābhāvālloke vijātīyakanyādisatve 'pyekaputrasya tasminnevayameva jyeṣṭha ityādivyavahāravat/
na caivam 'nijau catvāra ekācaḥ' iti bhāṣyāsaṅgatiḥ, ikārasyāsahāyatvābhāvena tatraikāctvānupapādanāditi vācyam, 'ekasmin' ityasyāparyālocanayā tatpravṛtteḥ/
arthavatā vyapadeśivadbhāva ityatrārthavatpadenāpyasahāyatvamupalakṣyate/ arthabodhakena śabdena vyapadeśisadṛśo bhāvaḥ kāryaṃ labhyata iti tadarthaḥ, prāyo 'sahāya evārthavatvāt/ 'kurute' ityādau taśabdākāro 'cāmantya iti vyavahāre sa
ādiryasyeti vyavahāre cāsahāya eveti tatra vyapadeśivadbhāvena ṭisaṃjñāsiddhirityanyatra vistaraḥ//
nanu gargādibhyo vihita yañ tadanta vidhinā paramagargādibhyo 'pi syāt, ata āha:-

__________________________________________________________________

grahaṇavatā prātipadikena tadantavidhirnāsti // Paribh_30 //

iyaṃ ca 'samāsapratyayavidhau pratiṣedha ugidvarṇagrahaṇavarjam' iti vārtikasthapratyayāṃśānuvādaḥ/ ata eva
'yena vidhiḥ' iti sūtra bhāṣye pratyayavidhibhinne"aptṛn"ityādau gṛhyamāṇaprātipadikenāpi tadanta vidhipratipādanam 'svasā, paramasvasā' ityādyudāharaṇañca saṅgacchate/ ata eva ca tadantavidhisūtre bhāṣye samāsetyādiniṣedhasya kathanavadasya na kathanam/ so 'pi niṣedho viśiṣya tattadrūpeṇa gṛhītaprātipadikasūtra eva/ dhvanitaṃ cedam,"asamāse niṣkādibhyaḥ"iti sūtre bhāṣye/
atra ca jñāpakam"sapūrvācca"iti sūtram/ anyathā"pūrvādiniḥ"ityatra tadantavidhinaiva siddhe kiṃ tena//
nanvevam"sūtrāntāṭṭhak" "daśāntāḍḍaḥ" "ekagopūrvāt"ityādeḥ kevala sūtraśabda daśanśabdaikaśabdādiṣvapi pravṛttirvyapadeśivadbhāvāt syāt, ata āha :-

__________________________________________________________________

vyapadeśivadbhāvo 'prātipadikena // Paribh_31 //

"pūrvātsapūrvādiniḥ"ityekayoga eva kartavye pṛthag yogakaraṇamasyā jñāpakam/ na ca"iṣṭādibhyaḥ"iti sūtre 'nuvṛtyarthaṃ tathā pāṭhaḥ, ata evāniṣṭītyādisiddhiriti vācyam, jñāpakaparabhāṣyaprāmāṇyenāniṣṭītyādiprarayogāṇāṃ
aniṣṭatvāt, ekayoge 'pi tāvata uttaratranuvṛttau bādhakābhavācca/
ata eva"nāntādasaṅkhyādeḥ"iti caritārtham/ anyathā 'pañcamaḥ' ityādāvapi vyapadeśivadbhāvena
saṅkhyāditvāt tadvaiyarthyaṃ spaṣṭameva/

iyaṃ ca prātipadika grahaṇe eva, na tu prātipadikāprātipadikagrahaṇe/ tena"ugitaśca"ityatra na doṣa iti tatraiva bhāṣye spaṣṭam/ iyam 'grahaṇavatā' iti ca paribhāṣā prātyayavidhiviṣayaiveti 'asamāse niṣkādibhyaḥ'iti sūtra bhāṣyakaiyaṭayoḥ/
tena 'ahan' ityādeḥ paramāhanśabde kevalāhanśabde ca pravṛttirityanyatra vistaraḥ//

nanu 'vānto yi' ityādau yādau pratyaya ityarthaḥ katham? ata āha :-

__________________________________________________________________

yasminvidhistadādāvalgrahaṇe // Paribh_32 //

tadantavidherapavāda iyam/ vācanikyeṣā"yena vidhiḥ"ityatra bhāṣye paṭhitā/ asyāśca svarūpasatī saptamī nimittam/ ata eva"neḍvaśi kṛti"ityādau vaśādeḥ kṛta ityādyarthalābhaḥ/
iyaṃ ca"ārdhadhātukasyeḍ"iti sūtre valāderityādigrahaṇasāmarthyād viśeṣyaviśeṣaṇayorubhayoḥ saptamyantatva eva pravartate/ tena"ḍaḥ si dhuṭ"ityādau sādeḥ parasyeti nārthaḥ/"tīṣasaha" "se 'sicī"ityādau yathā tāderityādyarthalābhaḥ, tathā śabdenduśakhare nirūpitam//
"ghaṭapaṭam, ghaṭapaṭau"ityādi siddhaya āha :-

__________________________________________________________________

sarvo dvandvo vibhāṣayaikavadbhavati // Paribh_33 //

"dvandvaśca prāṇi"ityādiprakaraṇaviṣayaḥ sarvo dvandva ityarthaḥ/"cārthe dvandvaḥ"iti sūtreṇa samāhāretarayogayoraviśeṣeṇa dvandva vidhānāt nyāyasiddheyam/"tiṣyapunarvasvoḥ"iti sūtrasthaṃ bahuvacanasyeti grahaṇamasyā jñāpakam/ taddhīdam"tiṣyapunarvasu"ityatra tadvyāvṛtyartham/
na caivamapyatra"jātiraprāṇinām"iti nityaikavadbhāvena bahuvacanābhāvādidaṃ sūtraṃ vyarthamiti vācyam, tadvaikalpikatvasyāpyanena jñāpanāt/ na caite prāṇina iti vācyam,"āpomayaḥ prāṇaḥ"iti śruteradbhirvinā glāyamānaprāṇānāmeva prāṇitvāta/ spaṣṭam cedam"tiṣyapunarvasvoḥ"iti sūtre bhāṣye/
ata eva"dvandvaśca prāṇī"ityādeḥ prāṇyaṅgādīnāmeva samāhāra iti viparītaniyamo na //

__________________________________________________________________

sarve vidhayaśchandasi vikalpyante // Paribh_34 //

"vyatyayo bahulam"iti sūtre bhāṣye bahulamiti yogavibhāgena"ṣaṣṭhīyuktaśchandasi"iti sūtre veti yogavibhāgena caiṣā sādhitā/ tena"pratīpamanya ūrmiryudhyati"ityādi siddham/ yuddhayata iti prāpnoti//
nanu kṣiya ityādāviyaṅ katham? ata āha :-

__________________________________________________________________

prakṛtivadanukaraṇaṃ bhavati // Paribh_35 //

kṣiya itīyaṅ nirdeśo 'syā jñāpakaḥ/ tatreva prātipadikatva nibandhana vibhaktikaraṇādanityā ceyamiti"kṣiyo dīrghāt"ita sūtre bhāṣye spaṣṭam//
nanu"rāmau"ityādau vṛddhau kṛtāyāṃ kāryakāla pakṣe kathaṃ padatvam? ubhayata āśrayaṇe 'ntāditvābhāvāt yasmādvahitastadāditadantatvābhāvādata āha :-

__________________________________________________________________

ekadeśavikṛtamananyavat // Paribh_36 //

ananyavadityasyānyavannetyarthaḥ/ tatrānyasādṛśyaniṣedhe 'nyatvābhāvaḥ sutarām/ ata eva tādṛśādarthabodhaḥ, anyathā śaktatāvacchedakaimupūrvyajñānāt tato bodho na syāt/
evañca rāniti māntasya yasmād vihitastatvam, au ityasya parādivatvena suptvamiti tadāditadantatvam
ārthasamājagrastham/
chinnapucche śuni śvatvavyavacahāravanmānte tatvaṃ lokanyāya siddham/ ata eva"prāgdīvyata"iti sūtre bhāṣye
dīvyatiśabdaikadeśadīvyacśabdānukaraṇamidamityuktvā, kimarthaṃ vikṛtanirdeśaḥ? etadeva jñāpayatyācāryo bhavatyeṣā paribhāṣā"ekadeśavikṛtamananyavat"ityuktam/
etenāyaṃ nyāyaḥ śāstrīyakārya eva śāstrīvikāra evetyapāstam/ vikṛtāvayava nibandhana kārye tu nāyam,

chinnepucche śuni pucchavatvavyavahāravat vikṛtāvayavavyavahārasya durupapādatvāt/
evamaktaparimāṇagrahaṇe 'pi nāyam, uktayukteḥ/
etat"yenavidhiḥ"ityatra bhāṣyakaiyaṭayordhvanitam/
yatra tvardhaṃ tadadhikaṃ vā vikṛtam, tatra jātivyañjakabhūyo 'vayavadarśanābhāvena tatvāpratītau kāryasidhyarthaṃ vikṛtānalrūpāvayavatvapratītyarthaṃ ca"sathānivat"sūtram/ kvacittu lakṣyānurodhānnyāyānāśrayaṇam/ tena 'ābhīyāt ityādi siddhiḥ/ spaṣṭaṃ ca kvacinnyāyāpravṛttiḥ"prathamayoḥ pūrvasavarṇaḥ"ityatra kaiyaṭena darśitetyanyatra vistaraḥ//

iti śrīnāgeśabhaṭṭaviracite paribhāṣenduśekhare śāstratvasampādanoddeśanāmakaṃ
prathamaṃ prakaraṇam//

atha bādhabījanāmakaṃ dvitīyaṃ prakaraṇam//


__________________________________________________________________

pūrvaparanityāntarajṅgāpavādānāmuttarottaraṃ balīyaḥ // Paribh_37 //

pūrvātparaṃ balavat, vipratiṣedha śāstrāt, pūrvasyaparaṃ bādhakamiti yāvat//
nanvevam 'bhindhi' ityatra paratvāt tātaṅā bādhito dhirna syādata āha :-

__________________________________________________________________

punaḥ prasaṅga vijñānāt siddham // Paribh_38 //
nanvevam 'tisṛṇām' ityatra paratvāt tisrādeśe punastrayādeśaḥ syādata āha :-

__________________________________________________________________

sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitameva // Paribh_39 //

tatra kvaciccaritārthayorekasmin yugapadubhayoḥ kāryayorasambhavena bādhakābhāvāt paryāyeṇa tṛjādivacchāstra
dvayaprasaṅge niyamārtham"vipratiṣedha"sūtramiti sakṛdgatinyāyasiddhiḥ/
yathā tulyabalayorekaḥ preṣyo bhavati/ sa tayoḥ paryāyeṇa kāryaṃ karoti, yadā tamubhau yugapat preṣayato nānādikṣu ca kārye tadobhayorna karoti, yaugapadyāsambhavāt/ tathā śāstrayorlakṣyārthayoḥ kvacillakṣye yaugapadyena pravṛtyasambhavādapratipattau praptāyāmidaṃ paravidhyartham/ tatra kṛte yadi pūrvaprāptirasti, tarhi tadapi bhavatyeveti 'punaḥ prasaṅgavijñāna' siddhiriti"vipratiṣedha"sūtre bhāṣye spaṣṭam/
yattu kaiyaṭādayo vyaktau padārthe pratilakṣyaṃ lakṣaṇopaplavādubhayorapi śāstrayostattallakṣyayoracaritārthyena paryāyeṇa dvayorapi prāptau parameveti niyamārthamidamiti 'sakṛdgati' nyāyasiddhiḥ/ atra pakṣe etanniyamavaśādetallakṣyaviṣayaka pūrvaśāstrānupaplava eva/
jātipakṣe tūddeśyatāvacchedakākrānte kvacillakṣye caritārthayordvayoḥ śāstrayoḥ satpratipakṣanyāyena yugadubhayāsambhavarūpavirodhasthala ubhayorapyaprāptau paravidhyarthamidamiti punaḥ prasaṅgavijñānasiddhirityāhuḥ, tanna ; vyaktipakṣe sarvaṃ lakṣyaṃ śāstraṃ vyāpnoti na jātipakṣa ityatra mānābhāvāt/
'na brāhmaṇaṃ hanyāt' ityādau jātyāśrayasakalavyaktiviṣayatvārthameva jātipakṣāśrayaṇasya bhāṣye darśanāt/ ata eva"sarūpa"sūtre bhaṣye jātau padārthe 'navayavena sākalyena vidhipravṛtteḥ"gauranubandhyaḥ"ityādau sakala gavānubandhanāsambhavāt karmaṇo vaiguṇyamuktam/ dravyavāde cāsarvadravyāvagateḥ 'gauranubandhyaḥ' ityādāvekaḥ śāstrokto 'paro 'śāstrokta ityuktam/
kiñca nahi bhāṣyokta tṛjādidṛṣṭāntasya vyaktivakṣa eva sarva viṣayatvam na dātipakṣa ityatra mānamasti/
api ca vyaktipakṣe 'pyanyavyaktirūpa viṣayalābhena caritārthayoriyaṃ vyaktivirodhāt svaviṣayakatvaṃ na
kalpayatīti vaktuṃ śakyam/ jātipakṣe 'pi tajjātyāśrayatadvyaktiviṣayakatvameva ; naitadvyaktiviṣayakatvamityatra

niyāmakābhāvaḥ/
tatra lakṣyānusārāt kvacicchāstrīyadṛṣaṭāntāśrayaṇam, kvacillaukikadṛṣṭāntāśrayaṇamiti bhāṣyasammata mārga eva yukta iti bodhyam/
dvayoḥ kāryayoryaugapadyenāsambhava eva vipratiṣedha śāstropayogī/ idam"iko guṇa"iti sūtre kaiyaṭe
spaṣṭam/
yathā 'śiṣṭāt' ityādau tātaṅśībhāvayoryugapatpravṛttau svasvanimittanantaryāsambhavaḥ/ yadyapi tātaṅādeḥ sthānivadbhavenāsthyeva tat, tathāpyādeśapravṛtyuttarameva saḥ, na tu tatpravṛttikāle/
evaṃ numtṛjvatvayoḥ 'priyakroṣṭūni' ityādau yugapadasambhavaḥ, yadāgamā ityasya numpravṛtyuttaraṃ pravṛttaḥ/ evam 'bhindhi' ityatra tātaṅdhibhāvayoryugapadekasthānisambandhasyāṅgarūpanimittānantaryasya cāsambhavo bodhyaḥ/ numnuṭorapi nuṭyajādivibhaktyānantaryabādhaḥ, numi hrasvantāṅgabādha ityasambhavāt vipratiṣedhaḥ/
kvacidiṣṭānurodhena pūrvaśāstre svaritatvapratijñābalāt svaritenādhikaṃ kāryamityarthāt pūrvameva bhavati/ tena sarve pūrva vipratiṣedhāḥ saṅgṛhītā iti"svaritena"iti sūtre bhāṣye/ vipratiṣedhasūtrasthaparaśabdhasyeṣṭavācitvāt tatsaṅgraha iti"vipratiṣedha" sūtre bhāṣye//
nanvevam 'edhate' ityādau paratvāt vikaraṇe"anudāttaṅitaḥ"ityādi niyamānupapattiḥ, tena vyavadhānāt,
ata āha :-

__________________________________________________________________

vikaraṇebhyo niyamo balīyān // Paribh_40 //

atra"vṛdbhyaḥ syasanoḥ"iti sūtreṇa sye vibhāṣātaṅvidhānaṃ jñāpakam/ anyathā svavyavadhāne niyamāpravṛttau sāmānya śāstreṇobhayasiddhau vikalpavidhānaṃ vyarthaṃ syāt/ atrārthe jñapite tu 'sya' iti tatra viṣayasaptamī bodyeti"anudāttaṅitaḥ"ityatra bhāṣyakaiyaṭayoḥ spaṣṭam/
vikaraṇavyavadhāne 'pi niyamapravṛtteridaṃ jñapakamiti"śadeḥ śitaḥ"ityatra bhāṣye dhvanitam/
vastuto 'smājjñāpakāt"anudāttaṅitaḥ"ityādiprakaraṇaṃ tibādividhyekavākyatayā vidhāyakam/ tatra"dhātoḥ"iti vihita pañcamī, tatsāmānādhikaraṇam"anudāttaṅita"ityādi vihitaviśeṣaṇameva/
evañca lāvasthāyāṃ sye 'pi tadvyavadhāne taṅsiddhiḥ/ śabādibhyastu pūrvameva niyamaḥ/
yadvā lamātrāpekṣatvādantaraṅgā ādeśāḥ, lakāraviśeṣāpekṣatvāt syādayo bahiraṅgā iti digyogalakṣaṇapañcamyāmapi na doṣaḥ/
atra pakṣe"vṛdbhyaḥ syasanoḥ"iti sūtraṃ syaviṣaya iti vyākhyayam/ ātmane pada śabdādau bhavisaṃjñā'śrayaṇīyeti tatvam/
bhinnavākyatayā sāmānya śāstravihitānāṃ niyame tu lugādineva niyamena jātinivṛttiraṅgīkāryā/"bhuktavantaṃ prati mā bhukthā iti brūyāt, kiṃ tena kṛtaṃ syāt"iti nyāyastu nātra śāstra āśrayituṃ yuktaḥ, niyamādi śāstrāṇāṃ vaiyarthyāpatteḥ/ dhvanitaṃ cedam"sthane 'ntaratamaḥ"iti sūtre bhāṣye/
śāstrānarthakyaṃ tu vṛddhisaṃjñā sūtre bhāṣyetiraskṛtam/ sāmānyaśāstreṇotpattistu sarūpasūtrasttha kaiyaṭa rītyā pradhānānurodhena guṇabhedakalpanā tāvatprakṛti kalpanayā kāryā, pratyayanivṛttau ca tatkalpitaprakṛterapi nivṛttiḥ kalpyeti gauravamityanyatra vistaraḥ//

__________________________________________________________________

parānnityaṃ balavat // Paribh_41 //

kṛtākṛtaprasaṅgitvāt/ tatrākḷptābhāvakasyābhāvakalpanāpekṣayā kḷptābhāvakasyaiva tatkalpanamucitamiti, nityasya balavatve bījam//
tadāha :-

__________________________________________________________________

kṛtākṛtaprasaṅgi nityam, tadviparītamanityam // Paribh_42 //

ata eva 'tudati' ityādau parādapi guṇānnityatvāt śapratyayādirbhavati//

yadvyaktisambhandhitayā pūrvaṃ pravṛttistadvyaktisambhandhitayaiva punaḥ pravṛttau
kṛtākṛtaprasaṅgitvamityāśakhayenāha :-

__________________________________________________________________

śabdāntarasya prāpnuvanvidhiranityo bhavati // Paribh_43 //

idaṃ 'śadeḥ śitaḥ' iti sūtre bhāṣye spaṣṭam/ tatra hi 'nyaviśata' ityatra vikaraṇe kṛte tadantasyāḍ, akṛte vikaraṇe dhātumātratasyetyaḍanitya ityuktam//
etattulyanyāyenāha :-

__________________________________________________________________

śabdāntarāt prāpnuvataḥ śabdāntare prāpnuvataścānityatvam // Paribh_44 //

etanmūlakamevāha :-

__________________________________________________________________

latraṇāntareṇa prāpnuvan vidhiranityaḥ // Paribh_45 //

atideśaviṣaye iyam"asiddhavat"sūtre kaiyaṭenoktā //
yadā tu śāstravyatirekeṇa tadvidheyakāryayoreva nityatvādi vicāro yadāpi vyaktiviśeṣāśrayaṇābhāvaḥ, tadāha :-

__________________________________________________________________

kvacitkṛtākṛtaprasaṅgamātreṇāpi nityatā // Paribh_46 //

kṛte dvitīye nityatvenābhimatasya punaḥ prasaṅgamātraṃ nityatvavyavahāre prayojakam, na tu bādhakābādhita phalopahita prasaṅgo 'pi tatheti bhāvaḥ//
tadāha :-

__________________________________________________________________

yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate na tadanityam // Paribh_47 //

kvacittu bādhakābādhita phalopahita prasaṅga eva gṛhyate tadāha :-

__________________________________________________________________

yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate tadapyanityam // Paribh_48/./

saptame kaiyaṭenaitadupaṣṭambhakaṃ lokavyavahāradvayamudāhṛtam/ vālisugrīvayoryudhyamānayorbhagavatā vālini hate 'pi sugrīvasya vālitaḥ prābalyaṃ na vyavaharanti, bhagavatsahāyaiḥ pāṇḍavairjaye labdhepi pāṇḍavānāṃ prābalyaṃ vyavaharanti ceti
sarvaṃ cedaṃ lakṣyānurodhād vyavasthitam//
"luṭaḥ prathamasya"iti sūtre bhāṣye -

__________________________________________________________________

svaribhannasya prāpnuvanvidhiranityo bhavati // Paribh_49 //

iti paṭhyate/ yatra tvekasyaiva kāryasya paratvaṃ nityatvaṃ ca, tatrecchayānyatarattadubhayaṃ vā tasya balavatve niyāmakamullekhyam/ ata eva tatra paratvānnityatvācceti bhāṣye ucyate/
vastutastatra paratvādityuktirekadeśinaḥ/ spaṣṭaṃ cedaṃ vipratiṣedha sūtre kaiyaṭe/"ṇaucaṅi"iti hrasvāpekṣayā nityatvāntaraṅgatvaprayuktadvitvasya prathamataḥ pravṛttau nityatvādityeva bhāṣya uktam/ evaṃ nityāntaraṅgayorbalavatvamapi yaugapadyāsambhava eveti bodyam//
nityādapyantaraṅgaṃ balīyaḥ ; antaraṅge bahiraṅgasyāsiddhatvāt/ tadāha :-

__________________________________________________________________

asiddhaṃ bahiraṅgamantaraṅge // Paribh_50 //

antaḥumadhye, bahiraṅga śāstrīya nimittasamudāyamadhye, antarbhūtānyaṅgāni nimittāni yasya tadantaraṅgam/ evaṃ tadīyanimittasamudāyād bahirbhatāṅgakaṃ bahiraṅgam/ etacca"kharavasānoḥ"iti sūtre"asiddhavat
sūtre ca bhāṣyakaiyaṭayoḥ spaṣṭam/ atrāṅga śabdena śabdarūpaṃ nimittameva gṛhyate, śabdaśāstre tasyaiva pradhānatvāt/ tena arthanimittakasya na bahiraṅgatvam/ ata eva"na tisṛcatasṛ"iti niṣedhaścaritārthaḥ/ anyathā
strītvarūpārthanimittakatisrāpekṣayāntaraṅgatvāt trayādeśe tadasaṅgatiḥ spaṣṭaiva/

ata eva 'trayādeśe srantasya pratiṣedhaḥ' iti"sthānivat"sūtrastha bhāṣyavārtikādi saṅgacchate/
etena 'gaudheraḥ, 'paceran' ityādāveyādīnāmaṅgasaṃjñāsāpekṣatvena bahiraṅgatayāsiddhatvād valilopo na syāditi parāstam/ eyādeśāderaparanimittakatvenāntaraṅgatvācca/
nanu"yenavidhistadantasya"iti sūtre bhāṣye"ikoyaṇaci"ityādāvapi tadantavidhau 'syonaḥ' ityatra
antaraṅgatvād yaṇo guṇabādhakatvamiṣyate, tanna sidhyet, ūnaśabdamāśritya yaṇādeśaḥ, na śabdhamāśritya guṇa ityantaraṅgatvād guṇa eva syādityuktam/
atra kaiyaṭaḥ/ siverbāhulakādauṇādike na pratyaye guṇavalopoṭhāṃ prasaṅge ūṭhapavādatvād valopaṃ bādhate, guṇaṃ tvantaraṅgatvād bādhate/ guṇohyaṅgasambandhinīmiglakṣaṇāṃ laghvīmupadhāmārdhadhātukaṃ cāśrayati/ ūṭh tu vakārāntamaṅgamanunāsikādiñca pratyayamityalpāpekṣatvādantaraṅgaḥ/ tatra kṛte yaṇ guṇau prapnuta iti/
evañca saṃjñāpekṣasyāpi bahiraṅgatvaṃ spaṣṭamevoktamiticet, na ; tadantavidhāvapi bahupadārthāpekṣatvarūpa bahiraṅgatvasya guṇe satvena tatra doṣakathanaparabhāṣyāsaṅgateḥ/
bahiraṅgantaraṅgaśabdābhyāṃ bahvapekṣatvālpāpekṣatvayoḥ śabdamaryādayālābhācca/ tathā satyasiddhaṃ bahvapekṣamalpāpekṣa ityeva vadet/
ata eva vipratiṣedhasūtrabhāṣye 'guṇādyaṇādeśo 'ntaraṅgatvāt' ityasya 'syonaḥ' ityudāharaṇam, na tu guṇādūṭh antaraṅgatvādityuktam/
tvadrītyā tadapi vaktumucitam/ prathamyāt tadeva vā vaktumucitam/ mama tvantaraṅgaparibhāṣayā tadvāraṇāsambhavt tannoktam/
kiñca siddhānte nityatvād guṇātpūrvamūṭh, guṇastu yaṇā bādhitatvādanityaḥ/ ūnaśabdamāśrityetyādi bhāṣyāsaṅgatyā cintyam/
vali lope 'ntaraṅgaparibhāṣā na pravartata iti tu na yuktam/ tatsūtre bhāṣya eva vraścādiṣu lopātiprasaṅgamāśaṅkyopadeśasāmarthyānna/
naca 'vṛścati' ityādau cāritārthayam, bahiraṅgatayā samprasāraṇasyāsiddhatvena pūrvameva tatprāpteriti bhāṣyokteḥ/
yattu nalopasya ṣaṭsaṃjñāyāmasiddhatvāt 'pañca' ityatra"na ṣaṭ"iti niṣedha iti, taccincyam/
na lopasyahi padasaṃjñāsāpekṣatvena bahiraṅgatvaṃ vācyam, tacca, na ; saṃjñākṛta bahiraṅgatvasyānāśrayaṇāt/ 'pañca' ityatra
niṣedhastu striyāṃ yatprāpnoti, tanneti vyākhyānasāmarthyena bhūtapūrvaṣaṭtvamādāyeti bhodhyam/
ata eva kṛtitugrahaṇaṃ caritārtham/ 'vṛtrahabhyām' ityādau padatvanimittakatve 'pi nalopasya bahiraṅgatvābhāvāt/ bhyāmaḥ padasaṃjñānimittatve 'pi nalopasya tannimittakatvābhāvāt/ paramparayā nimittatvamādāya bahiraṅgatvāśrayaṇaṃ tu na mānam/ dhvanitaṃ cedam"nalopaḥ sup"itisūtre bhāṣya iti, tatraiva bhāṣyapradīpodyote nirūpitam/
antaraṅge kartavye jātaṃ tatkālaprāptikaṃ ca bahiraṅgamasiddhamityarthaḥ/ vraścādiṣu padasaṃskāra pakṣe samānakālatvameva dvayoriti bodhyam/
etena 'antaraṅgaṃ bahiraṅgād balīyaḥ' iti paribhāṣāntaramityapāstam/ enāmāśritya 'vipratiṣedha' sūtre bhāṣye tasyāḥ pratyākhyānācca/
antaraṅga śāstratvamasyāliṅgam/
iye ca tripādyāṃ na pravartate, tripādyā asiddhatvāt/ asyāñca"vāha ūṭh"sūtrasthamūṭh grahaṇaṃ jñāpakamityeṣā sapādasaptādyāyīsthā/ anyathā samprasāraṇamātravidhānena laghūpadhaguṇe"vṛddhi reci"iti vṛddhau 'viśvauhaḥ' ityādisiddhestadvaiyarthyaṃ spaṣṭameva/ satyāṃ hyetasyāṃ bahiraṅgasamprasāraṇasyāsiddhatvāllaghūpadhahuṇo na syāt/
na ca"puganta"iti sūtre nimittamiko viśeṣaṇam, ata eva 'bhinatti' ityādau na guṇaḥ/ evaṃ
"nājānantarye"iti niṣedhāt kathaṃ paribhāṣāpravṛttiriti vācyam, pratyayasyāṅgāṃśa utthitākāṅkṣatvena tatravānvayāt,"puganta"ityādau karmadhārayāśrayaṇena pratyayaparāṅgāvayavalaghūpadhārūpeko guṇa iti"ikoguṇavṛddhī"iti sūtra bhāṣya
sammater'the 'bhinatti' ityādāvadoṣācca/

akārāntopasarge 'nakārānte copapade vahervāhervā--ṇvivicāvanabhidhānānnasta eva/
vāryūherityādi tu 'ūhateḥ' kvipi bodhyam/ dhātūnāmanekārthatvānnārthāsaṅgatiḥ/ 'prauhaḥ' ityādyasādhveva,
vṛddheraprāpteḥ/ asyohasyānarthakyānna"prādūhoṭha"ityasyāpi pravṛttiḥ/
na ca kāryakālapakṣe tripādyāmetatpravṛttirdurvāreti vācyam, pūrvaṃ prati parasyāsiddhatvādantaraṅgābhāvena pūrvasya
tannirūpitabahiraṅgatvābhāvāt tayā tasyāsiddhatva pratipādanāsambhavāt/
na cānayā pūrvasyāsiddhatvādabhāvena taṃ prati parāsiddhatvaṃ pūrvatretyanena vaktumaśakyamiti vācyam, evaṃ hi vinigamanāvirahādubhayorapyapravṛttyāpatteḥ/
kiñca pūrvatretyasya pratyakṣatvena tenānumānikyā asyā bādha evocitaḥ/ ataḥ kāryakāla pakṣamevopakramyoktayuktīruktvā"ato 'yukto 'yaṃ parihāro na vā bahiraṅgalakṣaṇatvāt"ityuktaṃ visarjanīyasūtrabhāṣye siddhāntinā/ tripādīsthe 'ntaraṅge kartavye parihāro na yukta iti tadarthaḥ/ kintu vacanamevārabdhavyamiti tadāśayaḥ/
ata eva"nigālyate"ityādau latvārtham 'tasya doṣaḥ' iti vacanamevārabdham/ anyathāntaraṅgatvāt
ṇilopāt pūrvaṃ vaikalpikalatve tadvaiyarthyaṃ spaṣṭameva/
ye 'pi lakṣyānurodhādānumānikyāpyantaraṅgaparibhāṣayā pratyakṣasiddhasya pūrvatretyasya bādhaṃ vadanti, te 'pi lakṣaṇaikacakṣurbhirnā'dartavyeti dik/ ata eva"omāṅośca"ityāṅgrahaṇaṃ caritārtham/ taddhi"khaṭvā ā ūḍhaḥ"ityatra paramapi savarṇadīrghaṃ bādhitvāntaraṅgatvād guṇe kṛte vṛddhiprāptau pararūpārtham/ sādhanabodhakapratyayotpatyanantaraṃ pūrvaṃ dhātorupasargayoge paścāt 'khaṭvā' śabdasya samudāyena yogāt guṇasyāntaraṅgatvamiti"samprasāraṇācca"iti sūtre bhāṣye
spaṣṭam/
'ehi' ityanukaraṇasya śivādiśabdasambandhe tu nāsya pravṛttiḥ, jñāpakapara"samprasāraṇācca"iti sūtrasthabhāṣyaprāmāṇyenāmityam, 'prakṛtivadanukaraṇam' ityatideśamādāya labdhāṅgatve etadapravṛtteḥ/
yattu"pūrvaṃ dhāturupasargeṇa yujyate paścāt sādhamema/ upasargeṇa tatsaṃjñakaśabdena, sādhanena kārakeṇa tatprayuktakāryeṇa ca/ ata eva 'anubhūyate' ityādau sakarmakatvāt karmaṇi lakāra siddhiḥ' iti tanna, kriyāyāḥ sādhyatvena
bodhāt, sādhyasya ca sādhanākāṅkṣatayā tatsambandhottarameva niścitakriyā bodhena sādhanakāryapravṛtyuttarameva kriyāyoganimittopasargasaṃjñakasya sambandhaucityāt/
ata eva"suṭ kātpūrvaḥ"iti sūtre"pūrvaṃ dhāturupasargeṇa"ityuktvā 'naitat sāram,"pūrvaṃ dhātuḥ sādhanena
yujyate, paścādupasargeṇa"ityuktvoktayuktyāsyaiva yuktatvamuktam, 'sādhanaṃ hi kriyāṃ nirvartayati' ityādinā bhāṣye/ upasargadyotyārthāntarbhāveṇa dhātunaivārthābhidhānādukteṣu karmaṇi lakārādi siddhiḥ/ paścācchotṛbodhāya dyotakopasarga sambandhaḥ/
evañcāntaraṅgatarārthatopasarganimittaḥ suṭ sam -- kṛtītyavasthāyāṃ dvitvāditaḥ pūrvaṃ pravartate, tato dvitvādi/
ata eva"praṇidāpayati"ityādau ṇatvam 'yadāgamāḥ' iti nyāyena samāhitaṃ bhāṣye/ ata eva 'pratyeti pratyayaḥ' ityādi siddhiḥ/
yadupasarganimittakaṃ kāryamusargārthāśritaṃ viśiṣṭopasarganimittatvāt tadantaraṅgam/ yattu na tathā, tatra pūrvāgatasādhananimittakamevāntaraṅgam/ ata eva"na dhātu"iti sūtre"preddhaḥ"ityatra"guṇo bahiraṅgaḥ"iti bhāṣye uktam/
kiñca"pūrvamupasargayoge dhātūpasargayoḥ samāse aikasvaryādyāpattiḥ' iti"upapadamatiṅ"iti sūtre bhāṣye spaṣṭam/ bhāvārthapratyayasyāpi pūrvamevotpattiḥ/ ata eva"ṇeradhyayane"iti nirdeśaḥ saṅgacchate/ idaṃ ca sāmānyāpekṣaṃ jñāpakam, bhāvatiṅo'pi pūrvamutpatteḥ/ anyathā tatra samāsāpattiḥ/ tiṅi tu 'atiṅ' iti niṣedhānna tatra doṣaḥ,
yadi bhāvatiṅyupasargayogo 'stītyalam/
yattu"viśeṣāpekṣāt sāmānyāpekṣamantaraṅgam"viśeṣāpekṣe viśeṣadharmasyādhikasya nimittatvāt/ yathā"rudādibhyaḥ sārvadhātuke"ityatra rudāditvaṃ sārvadhātukatvaṃ ca/ tatra sārvadhātukajñanāya prakṛterdhātutvajñānaṃ pratyayasya
pratyayatvajñānaṃ cāvaśyakamiti yāsuḍantaraṅgaḥ/ etena yat"anudāttaṅitaḥ"iti sūtre kaiyaṭenoktam

"lamātrāpekṣayāntaraṅgastibādayo lakāraviśeṣāpekṣatvādbahiraṅgāḥ syādayaḥ"iti, tatparāstam ; viśeṣāpekṣatve 'pi tasya sāmānyadharmanimittakatvābhāvena tatvasya durupapādatvāt, paranimittakatvena syādīnāṃ bahiraṅgatvācceti, tanna ; viśeṣasya vyāpyatvena vyāpakasyānumānenopasthitāvapi tasya nimittatve mānābhāvenādhikadharmanimittakatvānupapādanāt, bhāṣye evaṃvidha antaraṅga bahiraṅgabhāvasya, kvāpyanullekhācca/
yattu matupsūtre bhāṣye"pañca gāvo yasya santi, sa 'pañcaguḥ' ityatra matuprāptimāśaṅkya 'pratyekamasāmarthyāt, samudāyādaprātipadikatvāt, samāsāt, samāsenoktatvāt' iti siddhāntinokte 'naitatsāram, ukte 'pi hi pratyayārthe utpadyate dvigostaddhito yathā 'pāñcanāpitiḥ' iti pūrvapakṣyuktirbhāṣye/"dvigorluganapatye"iti lugvidhānāt taddhitārthadvigostaddhito bhavati, pañcaguśabdaśca dviguriti tadāśayaṃ kaiyaṭaḥ/ tataḥ 'dvaimāturaḥ' 'pāñcanāpitiḥ' 'pañcasu kapāleṣu saṃskṛtaḥ' ityādau sāvakāśadvigorbahuvrīhiṇā prakṛte paratvāt bādha ityāśayena"naiṣa dviguḥ, kastarhi? bahuvrīhiḥ"iti siddhāntinokte tamavakāśamajānāno 'pavādatvād dviguḥ prāpnoti pūrvapakṣī/ anyapadārthe subantamātrasya vidhīyamāna bahuvrīheḥ saṅkhyāyāstaddhitārthe vidhīyamāno dvigurviśeṣavihitatvād bādhakaḥ prāpnotīti kaiyaṭaḥ/
tataḥ siddhāntyekadeśeyāha :-"antaraṅgatvād bahuvrīhiḥ/ kāntaraṅgā? anyapadārthe bahuvrīhiḥ, viśiṣṭe 'nyapadārthe dviguḥ, tasmiṃścāsya taddhite 'stigrahaṇaṃ kriyate"iti/ adhikāstyarthāpekṣamatvarthanimitto dvigurbahiraṅga iti kaiyaṭa iti/
naiṣā siddhāntyuktiḥ, etāvatāpyapavādatvahāneḥ/ acsāmānyāpekṣayaṇo viśiṣṭasavarṇājapekṣadīrdheṇa bādha
darśanāt/
kiñcoktarītyā paratvena bādhasiddheḥ/ kiñcātrādhikāpekṣatvenaiva bahiraṅgatvam, na kevalaviśeṣāpekṣatveneti natadbhāṣyārūḍhaṃ viśeṣāpekṣasya bahiraṅgatvam/
ata eva subantasāmānyāpekṣo bahuvrīhiḥ, tadviśeṣāpekṣo dviguriti noktaṃ bhāṣye/
na cārthakṛtabahiraṅgatvasyānāśrayaṇādidamayuktam, ekadeśyuktitvenādoṣāt/
ata evāstigrahaṇaṃ nopādyartham, kintvastiśabdānmatubarthamiti tvadabhimataṃ bahiraṅgatvamapi dvigornāstīti pratipādya siddhāntinā"matvarthe dvigoḥ pratiṣedho vaktavyaḥ"iti vacanenaitatsiddhamityuktam/
ata eva"tadoḥ saḥ sāvanantyayoḥ"iti sūtre 'nantyayoriti caritārtham/ anyathā pratyaya sāmānyāpekṣatvenāntaraṅgatvādantyasyātve 'nantyasyaiva satve siddhe tadvaiyyarthyaṃ spaṣṭameva/"pādaḥ pat"iti sūtre
bhāṣyakaiyaṭayorapyetadantaraṅgatvābhāva eva sūcita iti sudhiyo vibhāvayantu/
nanvevaṃ 'asusravat' ityatralaghūpadhaguṇāduvaṅo'lpanimittatvābhāvāduvaṅ na syaditi cet,na ;
tatrāntaḥkāryatvarūpāntaraṅgatvasatvāt/ antaḥkāryatvaṃ ca pūrvopasthitanimittakatvam, aṅgaśabdasya nimittaparatvāt/
idamantaraṅgatvaṃ lokanyāyasiddhamiti"manuṣyo 'yaṃ prātarutthāya śarīrakāryāṇi karoti, tataḥ suhṛdāṃ, tataḥ sambandhinām"/ arthānāmapi jātivyaktiliṅgasaṃkhyākārakāṇāṃ bodhakramaḥ śāśtrakṛtkalpitaḥ/ tatkrameṇaiva ca tadbodhakaśabdhapradurbhāvaḥ kalpita iti tatkrameṇaiva tatkāryāṇīti 'paṭvyā' ityādāvantaraṅgatvāt pūrvaṃ pūrvayaṇādeśaḥ, parayaṇādeśasya bahiraṅgatayāsiddhatvādityanena"acaḥ parasmin"iti sūtre bhāṣye spaṣṭam/
tadapi yugapatprāptau pūrvapravṛttiniyāmakameva/ yathā 'paṭvyā' ityatra padasya vibhajyānvākhyāne,
na tu jātasya bahiraṅgasya tādṛśe 'ntaraṅge 'siddhatāniyāmakam,"prāgukta lokanyāyena tathaiva lābhāt"iti
"vāha ūṭh"sūtre kaiyaṭe spaṣṭam/
ata eva vāyvorityādau valilopo yaṇaḥ sthānivatvena vāritaḥ,"acaḥ parasmin"ityatra bhāṣyakṛtā/ krameṇānvākhyāne tūktodāharaṇe pūrvapravṛttikatvamantaraṅgatvaṃ bahiraṅgasyāsiddhatvamapi nimittabhāvādaprāptirūpaṃ bodhyam/
yattu evaṃ rītyā pūrvasthānikamapyantaraṅgamiti, taccintyam, 'srajiṣṭhaḥ' ityādau vinmatorluki
ṭilopasyāpavādavinmatorlukpravṛtyā jātipakṣāśrayaṇena vāraṇaprayāsasya"prakṛtyaikāc"iti sūtra prayojanakhaṇḍanāvasare
bhāṣyakṛtkṛtasya naiṣphalyāpatteḥ/ tvadukta rītyā vinmatorluko bahiraṅgāsiddhatvenānāyāsatastadvāraṇāt, bhāṣya

īdṛśarītyā bahiraṅgāsiddhatvasya kvāpyanāśrayaṇācca, paribhāṣāyāmaṅgaśabdasya nimittaparatvācca/
iyaṃ cottarapadādhikārasthabahiraṅgasya nāsiddhatvabodhiketi"ica ekāco 'm"iti sūtre bhāṣye
pūrvapakṣyuktiriti sā nādartavyā/"parantapaḥ"ityādāvanusvāre nāsiddhatvaṃ mumastripādyāṃ tadapravṛtteḥ/
navya mate 'pi yathoddeśapakṣāśrayaṇenānyathāsiddhodāharaṇadānena tasya taduktitvamāvaśyakamityāhuḥ/ ābhīye 'ntaraṅge ābhīyasya bahiraṅgasya samānāśrayasya nānenāsiddhatvam, antaraṅgasyāsiddhatvādityasiddhavat sūtre bhāṣye spaṣṭam/
evam sici vṛddheḥ"yena nāprapti"nyāyenāntaraṅgabādhakatvamūlakam"na sicyantaraṅgamasti"
iti"ikoguṇa"iti sūtre bhāṣye spaṣṭam//
nanvevam 'akṣadyūḥ' ityādau bahiraṅgasyoṭho 'siddhatvādantaraṅgo yaṇ na syāt, ata āha :-

__________________________________________________________________

nājānantarye bahiṣṭvaprakḷptiḥ // Paribh_51 //

atra"ṣatvatukoḥ"iti sūtrasthaṃ tuggrahaṇaṃ jñāpakam/ anyathā 'adhītya 'pretya' ityādau samāsottaraṃ lyappravṛtyā pūrvaṃ samāse jāte tatra saṃhitāyā nityatvād lyabutpattiparyantamapyasaṃhitaya'vasthānāsambhavena ekādeśe lyapi tugapekṣayā padadvayasambandhivarṇadvayāpekṣaikādeśasya bahiraṅgatayāsiddhatvena tadvaiyarthyaṃ spaṣṭameva/
"padadvayasambandhivarṇadvayāpekṣaṃ bahiraṅgam"iti 'preddhaḥ' ityādau guṇo bahiraṅga iti granthena"na dhātu lopa"iti sūtre"saṃyogāntasya lopaḥ"iti sūtre ca bhāṣye spaṣṭam/
yattu ṣatvagrahaṇamapi jñāpakam, anyathā"ko 'sicat"ityādau padadvayasambandhivarṇadvayāpekṣatvena
bahiraṅgasyaikādeśasyāsiddhatvena ṣatva pravṛttau kiṃ teneti/ tanna, iṇaḥ pūrvapadasambandhitvena ṣatvasyāpi padadvaya sambandhivarṇadvayāpekṣatvenobhayoḥ samatvāt/
ekādeśasyaparāditvena 'osicat' ityasya padatvena padāditvābhāvānna"sātpadādyoḥ"ityanena niṣedhaḥ/ traipādike 'ntaraṅge kāryakālapakṣepi bahiraṅgaparibhāṣāyā apravṛtteḥ pūrvamupapāditatvācca/
paribhāṣārthastu -- aco 'nyānantaryanimittake 'ntaraṅge kartavye jātasya bahiraṅgasya bahiṣṭva prakḷptiḥ/ bahiṣpadena bahiraṅgam, tasya bhāvo bahiraṅgatvam/ tatprayuktāsiddhatvasya na prakḷptiḥ, na prāptiriti/
'asiddhaṃ bahiraṅgam' ityuktvā 'nājānantarya iti vakṣyāmi' iti bhāṣyāktyā tatratyasya antaraṅga ityasyānuvṛttisūcanāt/ tena 'pacāvedam' ityādau na doṣaḥ/ antaraṅgasyācsthānika kāryasyaitvasya anyanantarya nimittakatvābhāvāt/
'jātasya bahiraṅgasya' ityuktyā 'ajaye indram' 'dhiyati' ityādau bahiraṅgadīrgha guṇāderasiddhatvaṃ siddham/
ata eva"iṇṅiśīnāmād guṇaḥ, savarṇadīrghatvācchacaṅantasyāntaraṅgalakṣaṇatvāt"ityādi saṅgacchate/ ata eva"omāṅośca"ityāṅgrahaṇaṃ caritārtham/ taddhi 'śivaaāaiha' iti sthite paramapi savarṇadīrghaṃ bādhitvā dhātūpasargakāryatvenāntaraṅgatvād guṇe vṛddhibādhanārtham/
nanu"akṣadyūḥ"ityatra yaṇi kṛte ūṭho 'siddhatvād valilopāpattiriti vācyam, aco 'nyānantaryanimittake 'ntaraṅge kartavye kṛte ca tasminyadantaraṅgaṃ prapnoti, tatra ca kartavye nāsiddhatvamiti tadarthāt/ asiddhaparibhāṣāyā anityatvena tadvāraṇe tvasyā vaiyarthyaṃ tenaiva siddheḥ/
ata eva"na lopaḥ sup"iti sūtre kṛti tuggrahaṇaṃ caritārtham/ anyathā 'vṛtrahabhyām' ityādau bahirbhūtabhyāmnimittakapadatvāśrayatvena bahiraṅgatayā nalopasyāsiddhatvena siddhestadvaiyarthyaṃ spaṣṭameva/ mama tu
kyajānantaryasatvānna doṣaḥ/
na caivaṃ sati"hrasvasyapiti"iti sūtrasya bhāṣyavirodhaḥ/ tatra hi 'grāmaṇi putraḥ' ityatra
"ikohrasvo 'ṅyaḥ"iti hrasve kṛte tukamāśaṅkya hrasvasyabahiraṅgāsiddhatvena samāhitam/"nājānantaryā"ityasya

satve tatra tadaprapterasaṅgatiḥ spaṣṭameveti vācyam ; tena bhāṣyeṇāsyā anavakāśatvabodhanāt/ etajjñāpakena antaraṅgaparibhāṣāyā anityatvabodhanasyaiva nyāyyatvāt/
ata eva"acaḥ parasmin"iti sūtre bhāṣye 'paṭu ī ā' ityatra parayaṇādeśasya anayāsiddhatvāt pūrvayaṇādeśaḥ sādhitaḥ/ ata evaiṣā bhāṣye punaḥ kvāpi nollikhitā/ ata eva antaraṅgaparibhāṣāmupakramya vipratiṣedhasūtre 'syā bahūni prayojanāni santi, tadarthameṣā paribhāṣākartavyā, pratividheyaṃ
ca doṣeṣu' ityuktam,"samprasāraṇācca"iti sūtre bhāṣye/ pratividhānaṃ ca paribhāṣāviṣaye 'nityatvāśrayaṇameveti
dhvanitamityalam//
nanvevam 'gomatpriyaḥ' ityādau padadvayanimittakasamāśritatvena bahiraṅgaṃ lukaṃ bādhitvāntaraṅgatvāddhalṅyādilope numādayaḥ syuḥ, ata āha :-

__________________________________________________________________

antaraṅgānapi vidhīn bahiraṅgo lug bādhate // Paribh_52 //

atra ca"pratyayottarapadayośca"iti sūtraṃ jñāpakam/ 'tvatkṛtam' ityādau lugapekṣayā antaraṅgatvād vibhaktinimittakena"tvamāvekavacane"ityanena siddha idaṃ vyarthaṃ sattajjñāpakam/
nanu 'tava putraḥ, tvatputraḥ' ityādau tavamamādibādhamārthaṃ tadāvaśyakamiti cet, evaṃ tarhyatratya
maparyantagrahaṇānuvṛttistajjñāpiketi bhāṣyakṛtaḥ/ yuṣmadādibhya ācārakvip tu na, sampūrṇa sūtrasya jñapakatāparabhāṣyaprāmāṇayāt,"hrasvanadyāpaḥ"iti nuḍvidhāyakasūtrasthapramāṇyena halantebhyaḥ ācārakvipabhāvācca/
evamevaikārthakābhyāṃ pratipādikābhyāṃ prātipadikaṇico 'pyanabhidhānaṃ bodhyam/ etena tatrā'deśārthaṃ pratyayagrahaṇaṃ caritārthamityapāstam/
nanu maparyantānuvṛttirapi sarvādeśatvavāraṇāya caritrthā/ 'na cotsargasamānādeśā apavādāḥ'
iti nyāyenāsiddhavatsūtrasthabhāṣyasammatena maparyantasyaivādeśe siddhe tadanuvṛttirvyattheti vācyam, tasya śnamakajādau vyabhitārāditi cet, na; śnami mitvena, bahuci purastādgrahaṇena, akaci prāk ṭegrahaṇena tasya bādhe 'pyatrotsargasya
tyāge mānābhāvāt/
ata eva"tasminnaṇi ca"ityanena yuṣmākādyādeśavidhānaṃ caritārtham, anyathā'kaṅādeśameva
vidadyāt/ ākaṅi tavakādyādeśayoretadapavādayoruktanyāyenāntyādeśatvāpattiḥ, atastadvidhānam, idamevaca tajjñapakam/
yadyapi virodhe bādhakatvamiti vārtikamate 'yaṃ nyāyaḥ, bhāṣyakārastu vināpi virodhaṃ satyapi sambhave bādhakatvamicchati, ityanabhihitasūtrasthakaiyaṭarītyā nāyaṃ niyamaḥ, tathāpi yuṣmakādyā'deśavidhānajñāpita utsargaḥ svīkriyata eveti prakṛte na doṣaḥ/ etad bhāṣyamapi tatsvīkāre mānam/
evañca maparyantānuvṛttiḥ 'tvatkṛtam' ityādau maparyantasyā'deśavidhānārthā/ tatra ca antaraṅgatvāt tvamāvityeva siddhe vyarthā saṃtajjñapikā/ jñāpite tvasminnetadviṣaye tavādīnāmaprāptyā tadapavādatvābhāvena maparyantasyavā'deśārthaṃ sā caritārtheti tadāśayaḥ/
yattu haradattenāntaraṅgapravṛttau pratyaya uttarapade ca maparyantāsambhavena tadanuvṛttirvyarthā satī jñapiketyuktam, tat, na; antaraṅgāṇāmapyapavādabādhyatvena tadviṣaye tadapravṛtteḥ/
vastuta idaṃ jñāpakaṃ vārtikarītyaiva, bhāṣyarītyā tu vācanika evāyamartha ityāhuḥ/
iyam"supo dhātu"iti lugviṣayaiveti kecit/"eṅhrasvātsambuddheḥ" "na yāsayoḥ"iti sūtrasthākaraprāmāṇyena lugmātra viṣayā/ ādye 'he trapu' ityādāvanena nyāyena lopaṃ bādhitvā lug bhavatīti bhāṣye
uktam/ antye 'ntaraṅgāṃśca vidhīn sarvo 'pi lugbādhate, na tu sublugeva/ ata eva"sanīsraṃsaḥ"ityādau nalopo na bhavati/ 'pañcabhiḥ khaṭvābhiḥ krītaḥ, pañcakhaṭvaḥ' ityādāvekādeśāt prāgeva ṭāpo luk/ anyathā
kṛtaikādeśasya lukyakāraśravaṇaṃ na syāditi kaiyaṭe uktam/

etadvirodhād yat"tadrājasya"iti sūtre kaiyaṭenoktam ' aṅgānatikrānto 'tyaṅgaḥ' ityatra
supoluki bahuvacana paratvābhāvāt "tadrājasya"iti lug na syāditi śaṅkāparabhāṣyavyākhyāvasare antaraṅgānapīti nyāyenāyaṃ luk subluko bādhakaḥ syādityāśaṅkya subluka evānena balavatvaṃ bodhyata iti tatprauḍhyeti draṣṭavyam/ lugapekṣayā luko balavatvasya vaktumaśakyatvāditi tadā śaṅkā samādhānaṃ vaktuṃ yuktam/
anena nyāyenāntaraṅganimittavināśakalukastatprayojakasamāsādīnāṃ ca prābalyaṃ bodhyata ityanyatra vistaraḥ//
nanvevam saumendre 'ntaraṅgatvādādguṇe pūrvapadātparendraśabdābhāvena"nendrasyapaparasya"iti vṛddhiniṣedho vyarthaḥ/ antādivadbhāvastūbhayata āśrayaṇe niṣiddhaḥ/
kiñca vṛddhirapyatra na prāpnoti, antādivatvobhayābhāve 'pi pūrvāntavatvenaikādeśaviśiṣṭe pūrvapadatvenendraśabdasya 'ekadeśavikṛta' nyāyena 'ubhayata āśrayaṇe nāntādivat' ityasyābhāvena tadāśrayaṇena vottarapadatve 'pi tasyānackatvādekasyaikādeśena parasya nityena"yasyeti"lopenāpahārāt/
na ca parādivadbhāvenaikādeśaviśiṣṭasyottarapadatvamevāstviti tatsambhava iti vācyam; uttarapadādyacsthānikatvād vṛddhestadabhāvenāprāptestādrūpyānatideśāt/
anyathā 'khaṭvābhiḥ' ityādāvapi pūrvāntavatvenādantatve bhisa aisāpattiriti bhāṣye spaṣṭam/
ata eva 'pūrveṣukāmaśamaḥ' ityādāvantaraṅgatvād guṇe vṛddhirnasyādityāśaṅkitam/ tadekadeśamātrasya vikārābhāvācca/ taduktaṃ bhāṣye 'indredvavacau, ekaḥ"yasyeti"lopenāpahṛto 'para ekādeśena, tato 'nacka indra śabdaḥ
sampannastatra kaḥ prasaṅgo vṛddheriti/
marudādibhirindrasya dvandve indrasyaiva pūrva nipātaḥ, ata āha :-

__________________________________________________________________

pūrvottarapadanimittakāryāt pūrvamantaraṅge 'pyekādeśo na // Paribh_53 //

atra ca"nendrasya"iti niṣedha eva jñāpaka iti"antādivacca" "vipratiṣedhe param"iti
sūtrayorbhāṣye spaṣṭam//
nanvevamapi 'pradhāya, prasthāya' ityādāvantaraṅgatvādvitvādiṣu kṛteṣu lyap syādata āha :-

__________________________________________________________________

antaraṅgānapi vidhīn bahiraṅgo lyabbādhate // Paribh_54 //

"ado jagdhiḥ"iti sūtre ti kitītyeva siddhe lyabgrahaṇamasyā jñapakamiti"ado jagdhiḥ"ityatra bhāṣye spaṣṭam//
nanvevamapi"iyāya"ityādau dvitve kṛte 'ntaraṅgatvāt savarṇadīrghatve tadasiddhirata āha :-

__________________________________________________________________

vārṇādāṅgaṃ balīyo bhavati // Paribh_55 //

tenāntaraṅgamapi savatṇadīrghaṃ bādhitvā vṛddhiriti tatsiddhiḥ/"abhyāsasyāsavarṇe"itīyaṅ
vidhāyaka sūtrasthamasavarṇagrahaṇamasyā jñāpakam/ taddhi 'īṣatuḥ' ityādāviyaṅādivyāvṛtyartham/ etatparibhāṣābhāve tu 'īṣatuḥ' ityādāvantaraṅgeṇa savarṇadīrgheṇa bādhāttadvyartham/ iyaṅuvaṅau hyabhyāsasambandhanimittakatvād bahiraṅgau/
na ceyaṅādirapavādaḥ, 'yenanāprāpti' nyāyena 'iyati' ityādisakalalakṣya prāpta yaṇapavādatvasyaiva nirṇayāditi prāñcaḥ/
pare tu - etatparibhāṣābhāve"abhyāsasya"iti sūtrameva vyartham/
na ca 'iyāya' 'iyeṣa' ityādau caritārtham, tayorapi pūrvapravṛttaguṇasya pūrvapravṛttavṛddheśca
"dvirvacaneci"iti rūpātideśenāpahāre dvitve kṛte punaḥ prāpte guṇavṛddhī bādhitvāntaraṅgatvāt savarṇadīrdhāpatteḥ/ na ca 'iyati' ityādau taccaritārtham, tāvanmātraprayojakatve 'uḥ' ityeva brūyāt/ yvorityanuvartate,"iṇo yaṇ"iti
sāhacaryād vyākhyānācca ṛdhātoreva grahaṇam/ ataḥ ivarṇasyeyaṅityarthaḥ/ "abhyāsasyātau"iti

"abhyāsasyārteḥ"iti vā gurutvānna yuktam/
na ca"e,ai,o,au"śabdebhya ācārakvibantebhyo liṭīyaṅādyarthaṃ tatsūtranāvaśyakam, tathā"uvoṇakīyiṣati"ityādyarthamāvaśyakamiti vācyam, ṣāṣṭhaprathamānhikāntastha bhāṣya prāmāṇyena teṣāmanabhidhānāt/
antye dvitīyadvirvacanasyaiva satvena tvadukta prayogasyaiva durlabhatvāt/ evañca sampūrṇa sūtrasya jñāpakatā yuktā/
yadyapi bhāṣye 'yadayamabhyāsasyāsavarṇa ityasavarṇagrahaṇaṃ karoti' iti granthenāsavarṇagrahaṇasyaiva
jñāpakatā labhyate, tathāpi 'na hyantareṇa guṇavṛddhī asavarṇaparābhyāso bhavati' iti tadupapādana granthena sampūrṇa sūtrasyaiva jñāpakatā labhyate/
agre 'pi 'naitadasti jñāpakam, atyarthametat syāt' ityanena sūtra sārthakyameva darśitam/ asavarṇagrahaṇasyaiva jñāpakatve tu tadvyāvartyapradarśanena tat sārthakyameva darśitaṃ syāt/
na ca 'akṛtavyūha' paribhāṣayā 'iyeṣa' ityādau savarṇadīrdhāprāptiḥ, yadi dīrdhonasyāt, tarhi
guṇaḥ syāditi sambhāvanāyāḥ satvena paribhāṣāpravṛtteḥ sūpapādatvāditi kathaṃ sampūrṇa sūtrasya jñāpakateti vācyam, tasyā asatvāt/ satve vaitadbhāṣyaprāmāṇyena yatrāntaraṅgakāryapravṛttiyogyakālottarameva tannimittavināśaka bahiraṅgavidheḥ praptiḥ, tatraiva tatparibhāṣāpravṛttisvīkārācca/
na cāntaraṅgatvād dīrdhopi 'iyāya' ityādau pūrvāntavatvenābhyāsatvādivarṇatvācca ṇalyasavarṇa iyaṅvidhānena sūtraṃ caritārtham/
na ca"aci śnu"ityanena siddhiḥ, vṛddhibādhanārthatvāditi vācyam/ pratyāsatyāsavarṇa padena abhyāsottarakhaṇḍasambandhyasavarṇāca eva grahaṇāt, śāstrabādhakalpanāpekṣayā paribhāṣājñāpakatvasyaivaucityāccetyāhuḥ/
sā ceyaṃ dharmigrāhakamānādāṅgavārṇayoḥ samānakāryitva eva/
yattu samānanimittakatvarūpasamānāśrayatva evaiṣeti, tat, na ; jñāpite 'pi"iyāya""iyeṣa"ityādyasiddheḥ, sūtravaiyarthyasya tadavasthātvācca/
"syonaḥ"ityatra tu vakṣyamāṇarītyāsyā anityatvādapravṛttau guṇādantaraṅgatvād yaṇādeśaḥ/
na caivamapi 'iyāya' ityādāviyaṅ durlabhaḥ, tatra kartavye vṛddhyādeḥ sthānivatvena 'asavarṇe' iti pratiṣedhāditi vācyam, sūtrārambhasāmarthyādeva stthānivatvāpravṛtteḥ/ tacca sāmānyāpekṣam/ abhyāsakārye taduttarakhaṇḍādeśasya tatkāryapratibandhakībhūtaṃ sthānivatvaṃ neti/
ata eva 'ārati' ityādau yaṇādeśasya sthānivatvādabhyāsasya"ḍhralope"iti dīrdho durlabha ityapāstam/ dīrghavidhau tanniṣedhācca/
"ariyiyāt"ityatra sthānivatveneyaṅ bhavatyeva, tasya sthānivatvasyābhyāsakārya pratibandhakatvābhāvāt/
'iyañcāṅgasambandhinyāṅga eva' iti"svarito vā"iti sūtre bhāṣye/ tatra hi 'kumāryai' ityādo yaṇuttaramāḍuktaḥ/
iyañcānityā 'chvoḥ' iti satugnirdeśāt/ anyathāntaraṅgatvāt pūrvaṃ tukaḥ śādeśe tuko 'prāptyā tadvaiyarthyaṃ spaṣṭamevetyanyatra vistaraḥ//
nanvevam 'seduṣaḥ' ityādau kvasontaraṅgatvādiṭi, tataḥ samprasāraṇe 'pīṭaḥ śravaṇāpattiriti cet, atra kecit--

__________________________________________________________________

akṛtavyūhāḥ pāṇinīyāḥ // Paribh_56 //

na kṛto viśiṣṭa ūhaḥ -- niścayaḥ, śāstrapravṛttiviṣayo yairityarthaḥ/ bhāvi nimittavināśa ityadyāhāraḥ/ bahiraṅgeṇāntaraṅgasya nimittavināśe paścāt sambhāvite 'ntaraṅgaṃ neti yāvat/
atra ca - jñāpakam,"samarthānāṃ prathamāt"iti sūtre samarthānāmiti/ taddhi sūtthitādibhyaḥ

kṛtadīrghebhyaḥ pratyayotpatyartham/ anyathāntaraṅgatvād dīrdhe kṛta eva pratyayaprāptyā tadvyarthatā spaṣṭa eva/
na cātraikādeśapravṛtti samaye vṛddhyaprāptyaikādeśe kṛta ādeśe vṛddheḥ praptāvapi tannimittavināśābhāva iti vācyam, taddavāraiva tannimittavināśasatvenākṣateḥ/
na ca sautthitau bahiraṅgatayā vṛddherasiddhatvānna tannimittavināśa iti vācyam, samarthagrahaṇenaitad
viṣaye tasyā apravṛtterapi jñāpanāt/
yattu samarthagrahaṇenāntaraṅgaparibhāṣāyā anityatvameva jñāpyata iti/ tanna, asiddha paribhāṣāyā samakālaprāpta bahiraṅgasya pūrvaṃ jātabahiraṅgasya cāntaraṅge kartavye 'siddhatvaṃ bodhyate, na tu jāte 'ntaraṅge tasya tatva bodhyate, mānābhāvāt, phalābhāvācca/
evañca sūtthitāvekādeśasya paribhāṣāsādhyatvābhāvena tadanityatvajñāpanāsambhavāt/"antaraṅgānapi vidhīn"ityāderapyasyāmevāntarbhāvaḥ/
etat pravṛttau ca nimittavināśasambhāvanāpi nimittam/ ata eva 'gomaddaṇḍī' ityādau halṅyādi lopo na/
anyathā halṅyādi lopa kāle sāmāsika luko 'prāptyā taduttaraṃ cāpahāryābhāvādaprāptyā lopasyaivāpatteḥ/ asti cātrāpi 'yadi lopo na syāt, tarhi luk syāt' iti sambhāvanā/
"alloponaḥ"iti sūtrastha taparakaraṇaṃ tu paribhānityatvajñāpanenacaritārtham/ taddhi 'āna' ityādo lopavāraṇāya/ anyathā dīrīghābhāve lopasambhāvanayaitatparibhāṣābalāt dīrghāprāptau tadvaiyarthyaṃ spaṣṭamevetyāhuḥ/
"samarthānām"iti sūtre kaiyaṭastu samarthavacaneneyaṃ paribhāṣā jñāpyate"akṛtavyūhāḥ pāṇinīyāḥ"iti/ tena 'papuṣaḥ' itiyādāvantaraṅgātpūrvaṃ kṛto 'pīḍāgamo nivartata iti vadan 'na kṛto vyūhaḥ viśiṣṭastarko nimittakāraṇavināśe 'pi kāryasthitirūpo yaiḥ' ityarthamabhipraiti/ 'nimittāpāye naimittikasyāpyapāyaḥ' iti yāvat/ sūtthitādiñi vṛddhau dīrghanivṛttau sāvuttthitirmābhūditi samarthānāmiti/
lokanyāya siddhaścāyamarthaḥ/ tathā hi loke nimittaṃ dvividhaṃ dṛṣṭam--kāryasthito niyāmakaṃ tadaniyāmakaṃ ca/
ādyaṃ yathā nyāyanaye 'pekṣā buddhiḥ, tannāśe dvitvanāśābhyupagamāt/ vedānti naye prārabdhasya vikṣepasthiti niyāmakatvaṃ ca prasiddhameva/
dvitīyaṃ yathā daṇḍādi, tannāśe 'pi ghaṭanāśadarśanāt/ śāstre lakṣyānurodhād vyavasthā/
bhāvinimittavināśe pūrvamanutpattau tu na kaścinnyāyaḥnāpi sampratipanno dṛṣṭāntaḥ/ samarthānāmityasyāpi lokasiddhārthajñāpanena cartārthyasambhave lokasiddhāpūrvatādṛśārthajñapakatve mānābhāva iti tadāśaya iti bodhyam/
pare tu 'seduṣaḥ' ityādau padāvadhike 'nvākhyāne 'sed vas as' iti sthite iṭ samprasāraṇayoḥ praptau pratipadavidhitvāt pūrvaṃ samprasāraṇe valāditvābhādiṭaḥ prāptireva neti tatsiddhiriti spaṣṭam"samarthānām"iti sūtre kaiyaṭe,"asiddhavat"sūtre kaiyaṭe ca spaṣṭametat/
yadyapi pratipadavidhitvamanavakāśatve satyeva bādhakatve bījam, tathāpi pūrvapravṛttau sāvakāśatve 'pi niyāmakaṃ bhavatyeveti tadāśayaḥ/ nirūpitaṃ caitad bahuśaḥ śabdenduśekharādau/
"samarthānām"iti sūtrasthasamarthagrahaṇaṃ tu 'viṣuṇaḥ' ityādāvakṛtasandheḥ pratyayadarśanena sarvatra tathā bhramavāraṇāya nyāyasiddhārthānuvāda eva/
dhvanitaṃ cedam"vipratiṣedha"sūtre bhāṣye/ tatra hi 'vaikṣamaṇiḥ' ityantaraṅga
paribhāṣodāharaṇamuktam/
kiñca vibhajyānvākhyāne 'su utthita as i' it sthite 'vārṇādāṅgaṃ balīyaḥ' iti prāpta vṛddhi
vāraṇāya samarthagrahaṇamityatraiva kaiyaṭe spaṣṭam/

ata eva"asiddhavat"sūtre 'vasusamprasāraṇamajvidhau siddhaṃ vaktavyam' 'papuṣaḥ' ityādau vasoḥ
samprasāraṇe kṛte āto lopo yathā syāt' iti bhāṣye uktam/ padasya vibhajyānvākhyāne pūrvoktakaiyaṭarītyā pūrvaṃ samprasāraṇe iṭoprāptāvusnimittaka evā'to lopa iti tadasaṅgatiḥ/
ata eva 'caupratyaṅgastapratiṣedhaḥ' iti vacanaṃ vārtikakṛtā'rabdham, bhāṣyakṛtā ca na pratyākhyātam/ pratyaṅgaṃ antaraṅgam/ asyāṃ paribhāṣāyāṃ satyāṃ tu tadvaiyarthyaṃ spaṣṭameva/
ata eva"chvoḥ"iti sūtre 'avaśyamatra tugabhāvārtho yatnaḥ kāryaḥ' antaraṅgatvāddhi tuk prāpnoti' iti bhāṣye uktam/ etatsatve tu tuko 'prāptyā yatnāvaśyakatvakathanamasaṅgatamiti spaṣṭameva/
na caitadanityatvajñāpanārthameva taditi tadāśayaḥ, avaśyamatretyakṣarasvārasyabhaṅgāpatteḥ/
kiñcānayaiva"pratyayottarapadayośca" "ado jagdhirlyapti kiti"itiyanayoścāritārthyena tajjñāpakavaśālluglyaporantaraṅgabādhakatā bhāṣyoktā bhajyeta/
kiñcaiṣā bhāṣye na dṛśyate/ taduktam"asiddhavat"sūtre kaiyaṭena 'nimittāpāye naimittikasyāpyapāyaḥ' iti paribhāṣāyāḥ 'bhaṣyakṛtānāśrayaṇāt' iti/ padasaṃskāra pakṣe 'hariḥ' ityādau visarge kṛte
tato gacchatītyādi sambandhe 'hariḥ gacchati' ityādyeva sādhu/ tadviṣaye padasaṃskārapakṣānāśrayaṇaṃ veti dik//
"antaraṅgādapyapavādo balīyān"/--- tatra apavāda padārthamāha ---

__________________________________________________________________
yena nāprāpte yo vidhirārabhyate sa tasya bādhako bhavati // Paribh_57 //
prāpta iti bhāve ktaḥ, yena nāprāpta ityasya yatkartṛkāvaśyaprāptāvityarthaḥ/ nañ dvayasya prakṛtārthadārḍhyabodhakatvāt/
evañca viśeṣaśāstroddeśyaviśeṣadharmāvacchinnavṛttisāmānyadharmāvacchinnoddeśyakaśāstrasya viśeṣaśāstreṇa
bādhaḥ/
tadaprāptiyogye 'cāritārthyaṃ hyetasya bādhakatve bhījam/ ata eva"āyādayaḥ"iti sūtre 'gopāyiṣyati' ityādāvāyādīn bādhitvā paratvāt syādayaḥ prāpnuvantītyāśaṅkya"anavakāśāḥ āyādayaḥ"'gopāyati' ityādāvapi śap syādiḥ prapnoti/
na ca sati śapyasati vā na viśeṣaḥ/ anyādidānīmidamucyate--nāsti viśeṣa iti/ yaduktam"āyādīnāṃ syādibhiravyāpto 'vakāśa iti sa nāstyavakāśa"iti bhāṣye uktam/
evamatra tatpravṛtyuttaraṃ cāritārthye 'pi tadavyāpto 'vakśo nāstīti samameva/
kiñca tatpravṛtyuttaramapi cāritārthye tadbādhabodhanam/ anyathānavakāśatvenaiva bādhe siddhe etatkathanavaiyarthyāpatteḥ,"takrakauṇḍinya"nyāyapradarśanasyāpi vaiyarthyāpatteśca/ tathā prathamadvirvacanasya taduttaraṃ sāvakāśenāpi
dvitīyadvirvacanena bādhaḥ/ yathā vā'derapi pravṛtyā caritārthena 'ādeḥ parasya' ityanena 'alo 'ntyasya' ityasya bādhaḥ/
taduktam"midaco 'ntyāt"iti sūtre bhāṣye"satyapi sambhave bādhanaṃ bhavati"iti/ anyathā"brāmhaṇebhyo dadhi dīyatām, takraṃ kauṇḍinyāya"ityatra takradānena dadhidānasya bādho na syāt/ taddanottaraṃ tatpūrvaṃ vā taddanasya cāritārthyasambhavāt/ ata eva viṣayabhede 'pyapavādatvam/
ata evācirādeśena nuṭo 'pyapavādatvāt bādhamāśaṅkya 'na tisṛ' iti jñāpakena samāhitam"tṛjvat" sūtre bhāṣye/ tena viṣayabhede 'pavādatvābhāva eva bodhyata iti kaścit, tanna ; vinmatorlukā ṭilopamātrasya bādhānāpatteḥ/
----------------------------------------------------------------------------------------------------------------
/katipayasaṃskaraṇe yadyapi"antaraṅgādapyapavādo balīyān"ityapi paribhāṣārūpeṇāṅgīkṛtam, kintu 'paranityāntaraṅgāpavādānāmuttarottaraṃ balīyaḥ' ityanena gatārthatvāt, nāgeśalekhanasvarasāt, paribhāṣāpāṭhe paṭhitatvāt,
candrikākāreṇa dhṛtatvāt, siddhānta kaunudyāṃ bhaṭṭoji dīkṣitenāpi svīkṛtatvāt, yenanāprāpte yovidhirārabhyate sa
tasya bādhako bhavati ityevātra paribhāṣārūpeṇa paṭhyate//

yattu 'dayaterdigi' iti sūtre dvitvottaraṃ digyādeśasya cāritārthyaṃ kaiyaṭenoktam, tat prauḍhyā/
dhvanitañca tenāpi tasya tathātvaṃ taduttaragranthena/
"asambhava eva bādhakatvam, virodhasya tadbījatvāt"iti vārtikamataṃ tu bhāṣyakṛtā dūṣitatvānna lakṣyasiddhyupayogi/
"takrakauṇḍinya"nyāyopi tadaprāptiyogye 'caritārthaviṣayo vidheyaviṣaya eva ceti"taddhiteṣvacāmādeḥ" "dhātorekācaḥ"ityādi sūtreṣu bhāṣye spaṣṭam/
kvacittu sarvathānavakāśatvādeva bādhakatvam/ yathā ṅerāmo yāḍādibādhakatvam/ na hi yāḍādiṣu kṛteṣu ṅerām prapnoti, nirdiśyamānasya vyavadhānāt/ tatra svasya pūrvaṃ pravṛttirityeva teṣāṃ bādhaḥ/ tatra bādhake pravṛtte yadyutsargaprāptirbhavati tadā bhavatyeva/ yathā tatraiva yāḍāgamaḥ/ aprāptau tu na, yathā 'paceyuḥ' ityādau dīrghavādhake niravakāśa iyādeśe dīrghābhāvaḥ//
tadetat paṭhyate --

__________________________________________________________________

kvacidapavādaviṣaye 'pyutsargo 'bhiniviśata iti // Paribh_58 //

apavādaśabdo 'tra bādhakaparaḥ/ taduktam"guṇo yaṅlukoḥ"ityatra bhāṣye/ abhyāsavikāreṣvapavādā utsargānna bādhante/ 'ajīgaṇat'/ atra gaṇerītvamapavādatvāddhalādiḥśeṣaṃ bādhate/ nagaṇerītvamapavādatvāddhalādiḥśeṣaṃ bādhate/ kiṃ tarha? anavakāśatvāditi granthena gaṇarūpābhyāsāntyaṇasyetvamityarthe halādiḥśeṣa tannivṛttau tadanavakāśam, ītve tu kṛte tasya praptiḥ, antya halo 'bhāvāt/ abhyāsavikāreṣu bādhyabādhakabhāvābhāvena ca sādhitam/ tasmiṃśca sati lope kṛte sāmarthyācchiṣṭasyāntyasyetvamiti na doṣaḥ/
na ca 'yena nāprāpti' nyāyenāpavādatvamapyasya suvacam, tasya caritārthaviṣayatāyā uktatvāt/
"iko jhal"ityatra bhāṣyepi dhvanitametat/ tatra hi 'ajjhana' iti dīrdheṇa guṇottaraṃ phalābhāvenānavakāśatvād guṇo bādhite dīrghottaraṃ guṇaḥ syāt, dīrghavidhānaṃ tu minoterdīrdhe kṛte"sani mīmā"ityatra mīgrahaṇena grahaṇer'thavattatra paścāt praptaguṇabādhanārtham,"iko jhal"iti kitvamityuktam/ anyathāpavādatvena bādhe tadviṣaye utsargāpravṛtterbhāṣyasya sūtrasya cāsaṅgatiriti spaṣṭameva/
yattu kāñcanītyādāvapavādamayaḍviṣaye 'yaṇ bhavati, 'kvacidapavādaviṣaye 'pi' iti nyāyāditi tanna ;"aṇaḥ karmaṇica"iti sūtrasthabhāṣyavirodhāt/ tatra hi 'aṇaḥ punarvacanamapavādaviṣaye 'nivṛtyartham' 'godāyo vrajati' ityādyuktam/
'kāñcanī' ityādau kāñcanenanirmitetyarthe śaiṣiko 'ṇ bodhyaḥ/
atredaṃ bodhyam -- 'yenanāprapte' ityatra yenetyasya yadi svetareṇetyarthaḥ, tadā sva viṣaye svataradyadyat prāpnoti tad bādhyam, vidhyantarāprāptaviṣayābhāvāt/
iyameva bādhyasāmānyacinteti vyavahriyate/ anavakāśatvena bādhe 'pyeṣā vaktuṃ śakyā yadyudāharaṇamasti, vinigamanāvirahāt/
yadi tu yenetyasya lakṣaṇenetyarthaḥ, kāryeṇetyartho vā tadā bādhyaviśeṣacintā/ anavakāśatvena bādhe 'pyetadbādhena sārthakyam, uta tadbādhenetyevaṃ viśeṣacintā sambhavati, yadyudāharaṇamasti//
tatra kāryeṇetyarthe pararūpatvavacchinne kātya ārabhyamāṇāyā vṛddhestadbādhakatve na nirṇīte kiṃ śāstravihitasyetyevaṃ tadviśeṣacintāyāmāha --

__________________________________________________________________

purastādapavādāḥ anantarān vidhīn bādhante, nottarān // Paribh_59 //

avaśyaṃ svaparasmin bādhanīye prathamopasthitānantarabādhena cāritārthye paścādupasthitasya tataḥ parasya bādhe mānābhāva ākāṅkṣāyā nivṛttervipratiṣedhaśāstrabādhe mānābhāvāccetyetasya bījam//
"nāsikodarauṣṭhajaṅghādante"ityauṣṭhādyaṃśe ṅīṣniṣedhatvāvacchinnahādhakatve nirṇīte kiṃ
nihitasyetyākāṅkṣāyāmāha :--


__________________________________________________________________

madye 'pavādāḥ pūrvān vidhīn bādhante, nottarān // Paribh_60 //
tenauṣṭhādiṣu pañcasu"asaṃyogopadhāt"iti pratiṣedha eva bādhyate, na tu sahanañvidyamānalakṣaṇa iti
"nāsikodara"itytra bhāṣye spaṣṭam/ pūrvopasthita bādhena nairākāṅkṣyamasyā bījam//
nanu"vā chandasi"ityanena"serhyapicca"ityanantarasyāpitvasyeva herapi vikalapaḥ syāt/ tathā"noṭa"iti niṣedho 'nantarahalantalakṣaṇāyā iva sicivṛddhimṛjivṛddhayorapi syāt, ata uktanyāyamūlakamevāha :-

__________________________________________________________________

anantarasya vidhirvā bhavati pratiṣedho veti // Paribh_61 //

ata eva"saṃkhyāvyayādeḥ"iti ṅībgrahaṇaṃ caritārtham/ taddhyanantasyaṅīṣovidhyabhāvāya/"na ktici"iti sūtre dīrghagrahaṇañca -- caritārtham/ taddhyanantarasyānudāttopadeśetyasyaiva niṣedhābhāvāya/
madhye 'pavādanyayāpekṣayānantarasyeti nyāyaḥ prabala iti"aṣṭābhyaḥ"iti sūtre kaiyaṭaḥ/
pratyāsattimūlako 'yam/ lakṣyānurodhātta vyavasthetyapi pakṣāntaram/ tatra tatra kvacit svaritatvapratijñānāt, sāmarthyena vā bādhyate 'yaṃ nyāyaḥ/ yathā"ṭiḍiḍhā"iti sūtreṇa ḍāpāvyavahitasyāpi ṅīpo vidhiḥ/"na ṣaṭ"ityādinā dvayorapi ṭābṅīpoḥ pratiṣedhaḥ/ iyañca"śi sarvanāmasthānam"ityādau bhāṣye spaṣṭetyanyatra vistaraḥ//
nanu dadhatītyādāvantaraṅgatvādantādeśe 'lvidhau, sthānivatvābhāvādādeśo na syāditi tadvaiyarthyāpattiḥ, ata āha :-

__________________________________________________________________

pūrvaṃ hyapavādā abhiniviśante paścādutsargāḥ // Paribh_62 //

lakṣaṇaikacakṣuṣako hyapavādaviṣayaṃ paryālocya tadviṣayatvābhāvaniṣcaya utsargeṇa tattallakṣyaṃ saṃskaroti/ anyathā vikalpāpattirityarthaḥ/
abhiniviśanta ityasya buddhyārūḍhā bhavantītyarthaḥ/ 'apavādo yadyanyatra caritārthaḥ' iti nyāyasya tu nātra praptiḥ, antādeśaprāptiviṣaye cāritārthyābhāvāt//
lakṣyaikacakṣuṣkastu tacchāstra paryālocanaṃ vināpyapavādaviṣayaṃ parityajyotsargeṇa lakṣyaṃ saṃskaroti,
tasyāpi śāstraprakriyāsmaraṇapūrvakaprayoga eva dharmotpatteḥ, tadāha :-

__________________________________________________________________

prakalpya cāpavādaviṣayaṃ tata utsargo 'bhiniviśante // Paribh_63 //

tata ityasyāpavādaśāstraparyālocanāt prāgapītyarthaḥ/ prakalpyetyasya parityajyetyarthaḥ/ ata eva prātipadikārtha sūtre bhāṣye"idaṃ dvayapyuktvā na kadācittāvadutsargo bhavati, apavādaṃ tāvatpratīkṣate"ityarthakamuktam//
etanmūlakameva navīnāḥ paṭhanti :-

__________________________________________________________________

upasañjaniṣyamāṇanimittopyapavāda upasañjātanimittamapyutsargaṃ bādhata iti // Paribh_64 //

yattvabhyastasaṃjñāsūtre kaiyaṭena prakalpya ceti pratīkamupādāya yathā 'na samprasāraṇa iti parasya yaṇaḥ pūrvaṃ samprasāraṇam, pūrvasya tu tannimittakaḥ pratiṣedhaḥ' ityuktam, tattu tata utsarga ityādyakṣarārthānanuguṇam/ yattvapavādavākyārthaṃ vinā notsargavākyārtha iti, tanna, 'abhiniviśate 'pavādaviṣayam' ityādipadasvārasyabhaṅgāpatteḥ/
padajanyapadārthopasthatau vākyārthabodhābhāve kāraṇabhāvācca/
yatra tvapavādo niṣiddhaḥ, tatrāpavādaviṣaye 'pyutsargaḥ pravartata eva/ yathā 'vṛkṣau' ityatra"nādici"iti pūrvasavarṇadīrghaniṣedhādapravartamānasya vṛddhibādhakatvābhāvāt vṛddhiḥ pravartate/ ata eva"tau sat' ityādi saṅgacchate/ ata eva nirdeśād bhraṣṭāvasaranyāyasyātra śāstreṇānāśrayaṇam/ dhvanitaṃ cedam"ikoguṇa"iti sūtre bhāṣya iti bhāṣyapradīpodyote nirūpitam/
atra 'devadattasya hantari hate devadattasyonmajjanaṃ na' iti nyāyasya viṣaya eva nāsti/ hate
devadatta unmajjanaṃ na devadattahananodyatasya, hanane tu bhavatyevonmajjanam/ prakṛte 'pi na pūrvasavarṇadīrgheṇa vṛddherhananam,

kintu hananodyamasajātīyaṃ prasakti mātram, prasaktasyaiva niṣedhāt/
pratipadoktatvamapi niravakāśatve satyeva bādhaprayojakam/ spaṣṭañcadam"śeṣādvibhāṣā"iti sūtre bhāṣye/ tatra hi 'śeṣagrahaṇamanarthakam, ye pratipadaṃ vidhīyante te bādhakā bhaviṣyanti' ityāśaṅkya, 'anavakāśā hi vidhayo bādhakā bhavanti samāsāntāśca kababhāve sāvakāśāḥ' ityuktam/
kvacidanavakāśatvābhāve 'pi paranityādisamavadhāne śīghropasthitikatvena pūrvapravṛttiprayajakaṃ balavatvaṃ pratipadavidhitvenāpi, paranityāntaraṅgapratipadavidhayo virodhisannipāte teṣāṃ mithaḥ parabalīyastvamiti"pratyayottarapadayośca"iti sūtre kaiyaṭena pāṭhāt/
ata eva 'rame' ityādaupratipadoktatvāt pūrvametva ākārapraśleṣāddhalṅyādilopo na prāpnotītyāśaṅkya"eṅhrasvāt"iti lopena samāhitam//
nanu 'ayaje indiram' ityādāvantaraṅgasyāpi guṇasyāpavādena savarṇa dīrghema bādhaḥ syāt, ata āha :-

__________________________________________________________________

apavādo yadyanyatra caritārthastarhyantaraṅgeṇa bādhyate // Paribh_65 //
niravakāśatvarūpasya bādhakatvabījasyābhāvāt/ evañca prakṛte 'ntaraṅgeṇa guṇena savarṇadīrghaḥ samānāśraye caritārtho yaṇguṇayorapavādo 'pi bādhyate/ pūrvopasthitinimittatvarūpāntaraṅgatvaviṣaya idam/
yattvāgamādeśayorna bādhyabādhakabhāvaḥ, bhinnaphalatvāt, ata eva 'brāmhaṇebhyo dadhi dīyatām, kambalaḥ kauṇḍinyāya' ityādau kambaladānena na dadhidānabādha iti"chvoḥ"iti sūtre kaiyaṭaḥ/ tanna, 'apavādo nugdīrghatvasya' iti"dīrdho 'kitaḥ"iti sūtrabhāṣyavirodhāt//
nanu 'ajīgaṇat' ityādau gaṇerītvaṃ niravakāśatvāddhalādiḥśeṣaṃ bādheta, tatrāha :-

__________________________________________________________________

abhyāsavikāreṣu bādhyabādhakabhāvo nāsti // Paribh_66 //

"dīrgho 'kitaḥ"ityakidgrahaṇamasyā jñāpakam/ anyathā 'yaṃyayamyate' ityatra nuki kṛte 'najantatvād dīrghāprāptyā tadvaiyarthyaṃ spaṣṭameva/
iyaṃ parāntaraṅgādibādhakānāmapyabādhakatvabodhikā/ tena 'acīkarat' 'mīmāṃsate' ityādi siddham/
ādye sanvadbhāvasya paratvaddīrgheṇa bādhaḥ prāpnoti/ antye"mānbadha"iti dīrgheṇāntaraṅgatvādityasya bādhaḥ prāptaḥ/
yattu yatraikaikapravṛtyuttaramapi sarveṣāṃ pravṛttistatraivedamityataḥ"eka"iti sūtre kaiyaṭaḥ, tanna ; nuki kṛte itvāprāptyā"guṇo yaṅlukoḥ"iti sūtrasthabhāṣyoktatadudāharaṇāsaṅgateścetyanyatra vistaraḥ//
nanu taccholāditṛnviṣaye ṇvulapi syāt/ na ca tṛnnapavādaḥ, asarūpāpavādasya vikalpena bādhakatvāt/ ata āha :-

__________________________________________________________________

tācchīlikeṣu vāsarūpavidhirnāsti // Paribh_67 //

ṇvuli siddhe"nindahiṃsa"ādisūtreṇaikājbhyo vuñvidhānamatra jñāpakam/ tatra ṇvulvuñoḥ svare viśeṣābhāvāt/
tācchīlikeṣviti viṣayasaptamī/ tena tācchīlikairatācchīlikaiśca vāsarūpavidhirneti bodhyam/
nanvevam 'kamrā, kamanā' ityādyasiddhiḥ"namikampi"iti reṇa"anudāttetaśca halādeḥ"iti yuco bādhāditi cet, na ;"sūdadīpadīkṣaśca"ityanena dīperyujniṣedhenoktārthasyānityatvāt//
nanvevam 'hasitaṃ chātrasya hasanam' ityādau ghañ, 'icchati bhoktum' ityatra liṅloṭau,
'īṣatpānaḥ somo bhavatā' ityatra khal prāpnotītyata āha :-

__________________________________________________________________

ktalyuṭtumunkhalartheṣu vāsarūpavidhirnāsti // Paribh_68 //


idañca vāsarūpavidheranityatvāt siddham/ tadanityatve jñapakaṃ ca 'arhe kṛtyatṛcaśca' iti/
tatra hi cakārasamuccitaliṅā kṛtyatṛcorbādho mā bhūditi kṛtyatṛjgrahaṇaṃ kriyata ityanyatra vistaraḥ/ "vāsarūpa"sūtre bhāṣye spaṣṭā//
nanu"śvaḥ paktā"ityatra vāsarūpavidhinā lṝḍapi prāpnoti, kṛte ādeśe vairūpyādata āha :-

__________________________________________________________________

lādeśeṣu vāsarūpavidhirnāsti // Paribh_69 //

ādeśakṛtavairūpyavatsu lakāreṣu sa nāstītyarthaḥ/ atra ca"haśaśvatorlaṅca"iti laṅ vidhānaṃ jñāpakam/ anyathā"parokṣe liṭ"iti liṭā laṅaḥ samāveśo 'sārūpyāt siddha iti kiṃ laṅvidhānena? śatrādibhistiṅāṃ samāveśārthaṃ śatṛvidhāyake vibhāṣāgrahaṇānuvṛttiḥ"liṭaḥ kānajvā"iti vāgrahaṇaṃ ca kṛtam/ tajjñapayati"vāsarūpa"sūtre 'pavāda ādeśatvānākrāntaḥ pratyaya eva gṛhyata iti kaiyaṭādau dhvanitam/ tatphalaṃ tu sadādibhyo bhūtasāmānye liṭaḥ kvasureva, na tu pakṣe tiṅiti bodhyam//
nanu"ṅamo hrasvāt"ityādau ṅamaḥ parasyāco 'ci parato ṅama iti veti sandehaḥ syāt, ata āha :-

__________________________________________________________________

ubhayanirdeśe pañcamī nirdeśo balīyān // Paribh_70 //

acīti saptamīnirdeśasya"mayauño"ityuttaratra cāritārthyāt pañcamīnirdeśo 'navakāśa iti"tasmādityuttarasya"ityasyaiva pravṛttiḥ/ yatra tu"ḍaḥ si dhuṭ"ityādāvubhayorapyacāritārthyam, tatra"tasmin"iti sūtrāpekṣayā"tasmādityuttarasya"ityasya paratvāt tenaiva vyavasthā/
evamubhayoścāritārthye 'pi/ yathā"āmi sarvanāmnaḥ suṭ"ityādau/ tatrā'mīti saptamī"trestrayaḥ"ityatra caritārthā/ āditi pañacamī"ājjaserasuk"ityatra caritārtheti spaṣṭam"tasminniti"iti sūtre bhāṣye kaiyaṭe ca//

iti śrī nāgeśabhaṭṭaviracite paribhāṣenduśekhare
bādhabījanāmakaṃ dvitīyaṃ prakaraṇam//

// atha śāstraśeṣa nāmakaṃ tṛtīyaṃ prakaraṇam //

nanu"ataḥ kṛkami"iti satvam 'ayaskumbhī' ityatra na syāt kumbhaśabdasyaivopādānāt, ata āha :-

__________________________________________________________________

prātipadikagrahaṇe liṅga viśiṣṭasyāpi grahaṇam // Paribh_71 //

sāmānyarūpeṇa viśeṣarūpeṇa vā prātipadikabodhakaśabdagrahaṇe sati liṅgabodhaka pratyaya viśiṣṭasyāpi tena grahaṇaṃ bodhyam/ apinā kevalasyāpītyarthaḥ/
asyāśca jñāpakaṃ sāmānādhikaraṇādhikārasthe"kumāra śramaṇādibhiḥ"iti sūtre strīliṅgaśramaṇādiśabdapāṭhaḥ/ strīpratyayaviśiṣṭaśramaṇādibhiśca kumārīśabdasyaiva sāmānādhikaraṇyam, na tu kumāraśabdasyeti tadetajjñāpakam/
iyañca"dviṣatparayoḥ"ityādyupapadavidhau, samāsāntavidhau, mahadātve, ñnitsvare, rājasvare brāmhaṇakumārayoḥ"bahornañvaduttarapadabhūmni"ityādau, samāsasaṅghātagrahaṇeṣu ca na pravartata iti ṅyāp sūtre bhāṣye spaṣṭam/
vibhaktinimittakakārye ca netyapi tatraiva/

tatra samāsāntavidhāvayavagrahaṇa eva na, samāsasaṅghātagrahaṇe tu pravartata eva, svaravidhāveva samāsasaṅghātagrahaṇe tatra doṣokteḥ,"bahuvrīherūdhasaḥ"iti sūtrastha bhāṣyācca, 'etāvatsvevānityatvādapravṛttiḥ, doṣāḥ khalvapi sākalyena parigaṇitāḥ' iti bhāṣyokteḥ/
nanvevam"bahuvrīherūdhasoṅīṣ"iti sūtrastha bhāṣyāsaṅgatiḥ/ tatra hi 'kuṇḍodhnī' ityatra"nadyṛtaśca"iti kabāpādito nadyantabahuvrīherityarthāt, nadyantasya bahuvrīhitvābhāvāt tadasaṅgatiḥ/ nadyantānāṃ yaḥ samāsa ityarthena ca parihṛtam/
nadyantaprakṛtikasubantottarapadakaḥ samāsa iti cet, na ; anayā paribhāṣayā strīpratyaya samabhivyāhāre tadrahite dṛṣṭānāṃ prātipadikatva tadvyāpya dharmāṇāṃ viśiṣṭe 'pi paryāptatvamatidiśyata ityāśayāt//
nanvevam 'yūnaḥ paśya' ityatreva 'yuvatiḥ paśya' ityatrāpi"śvayuvonām"iti samprasāraṇaṃ syāt,
ata āha --

__________________________________________________________________

vibhaktau liṅgaviśiṣṭāgrahaṇam // Paribh_72 //

spaṣṭā ceyam"yuvoranākau"ityatra bhāṣye/ ghaṭaghaṭīgrahaṇena liṅgaviśiṣṭaparibhāṣayā anityatvāt tanmūlaiṣetyanye//
nanu"tasyāpatyam"ityekavacananapuṃsakābhyāṃ nirdeśāt 'gārgāyo gārgyau' ityādyuktam, ata āha-

__________________________________________________________________

sūtre liṅgavacanamatantram // Paribh_73 //

"arddhaṃ napuṃsakam"iti napuṃsakagrahaṇamsyā jñāpakam/ nityanapuṃsakatvārthaṃ tu na tadityanyatra nirūpitam/
dhānyapalālanyāyena nāntarīyakatayā tayorupādānamiti"tasyāpatyam"ityatra bhāṣye spaṣṭam/ ata eva"ākaḍāra"sūtre eketi caritārthamityanyatra vistaraḥ//
nanu"bhaśādibhyo bhuvyacveḥ"ityādau vidhīyamānaḥ kyaṅ 'kva divā bhṛśā bhavanti' ityatrāpi syāt, ata āha --

__________________________________________________________________

nañiva yuktamanyasadṛśādhikaraṇe tathā hyarthagatiḥ // Paribh_74 //

nañyuktamiva yuktaṃ ca yat kiñcid dṛśyate tatra tasmād bhinne tatsadṛśe 'dhikaraṇe dravye kāryaṃ vijñāyate/ hi yataḥ tathārthagatirasti/ na hi 'abrahmaṇamānaya' ityukte loṣṭamānīya kṛtī bhavati/ ataścavyantabhinne cvyantasadṛśe 'bhūtatadbhāvaviṣaye kyaṅiti nokta doṣaḥ/
"oṣadheśca vibhaktāvaprathamāyām"ityādau vibhaktigrahaṇametannyāyasididhārthānuvāda eva/ etena vibhaktāvityādyasyānityatve jñāpakamiti vadantaḥ parāstāḥ, anityatve bhāṣyasammata phalābhāvāt/ ata eva 'akartari ca' iti sūtre kāraka grahaṇaṃ bhāṣye pratyākhyātamiti bodhyam/ spaṣṭā ceyam"bhṛśādibhyaḥ"iti sūtre bhāṣye/
atrānyasadṛśetyuktvā sādṛśyasya bhedāghaṭitatvaṃ sūcayati/ nirūpitaṃ caitanmañjūṣāyām//
nanu 'vyāghrī, kaccapī' ityādau subantena samāsāt tato 'pyantaraṅgatvāṭṭāp adantatvābhāvājjāti lakṣaṇo ṅīṣ na syāt, ata āha --
gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ

__________________________________________________________________

prāk subutpatteḥ // Paribh_75 //

"upapadam"iti sūtre 'tiṅgrahaṇena"kugati"ityatra tadapakarṣaṇenātiṅantaśca samāsa ityarthāt tayoḥ sūtrayoḥ supsupetyasya nivṛtyaikadeśānumatyā kārakāṃśe ca siddheyam/ tena 'aśvakrītī' iti siddhā/ anyathā pūrvaṃ ṭāpyadantatvābhāvāt"krītātkaraṇapūrvāt"iti ṅīṣ na syāt/
asyā anityatvāt kvacit subutpatyanantaramapi samāsaḥ/
yathā sā hi tasya dhanakrīteti/

anye tvanityatve na mānam, tatrājāditvāṭṭābityāhuḥ/ ata eva 'kumbhakāraḥ' ityādau ṣaṣṭhī samāso 'pi subutpatteḥ pūrvameva/ ṣaṣṭhīsamāsābhāve copapadasamāsakṛta ekārthībhāva iti na tatra vākyamiti bhāṣye spaṣṭam/
tatra hi 'ṣaṣṭhīsamāsādupapadasamāso vipratiṣedhena' iti vārttikam/ athavā 'vibhāṣā ṣaṣṭhī samāso yadā na ṣaṣṭhīsamāsastadopapadasamāsaḥ' iti tatpratyākhyānaṃ ca/
yadyapyupapadasamāsasyāntaraṅgatvābhiprāyakam 'na vā ṣaṣṭhīsamāsābhāvādupapadasamāsaḥ' iti vārtikakṛtoktam, tathāpi tadubhayapratyākhyānaparam, 'athavā' ityādi bhāṣyaṃ paribhāṣāyāṃ sāmānyataḥ kārakopādānena kārakavibhaktyantena kṛdbhiḥ samāsamātrasya subutpatteḥ pūrvameva lābhāt/
etenaiṣā kārakatadviśeṣayorupādāna eveti parāstam/ asyā vidhyekavākyatvābhāvena vipratiṣedhādi
śāstravat kāryavyavasthāpakatvenopādāna evetyarthālābhācca//
nanu"ugidacām"ityatra dhātoścedugitkāryaṃ tarhyañcatereveti niyamenādhātoreva numi siddhe 'dhātugrahaṇaṃ vyartham, ata āha --

__________________________________________________________________

sampratikābhāve bhūtapūrvagatiḥ // Paribh_76 //

tattad vacanasāmarthya nyāyasiddheyam/ tatsāmarthyādadhātubhūtapūrvasyāpītyarthena gomatyateḥ kvipi 'gomān' ityādau num siddhiḥ/"nāmi"ityādisūtreṣu bhāṣye spaṣṭā//

__________________________________________________________________

bahuvrīhau tadguṇasaṃvijñānamapi // Paribh_77 //

apinā atadguṇasaṃvijñānam/ teṣāṃ guṇānāmavayavapadārthānāṃ saṃvijñānaṃ viśeṣānvayitvamiti tadarthaḥ/
yatra samavāyasambandhena sambandhyanyapadārthaḥ, tatra prāyastadguṇasaṃvijñānam/ anyatra prāyo 'nyat/ 'lambakarṇacitragū' udāharaṇe/
'sarvādīni, jakṣatyādayaḥ' iti codāharaṇe/ sarvanāmasaṃjñā sūtre bhāṣye spaṣṭā//
nanu"vadaḥ supi kyap ca"iti cenānukṛṣṭasya yataḥ"bhuvo bhāve"ityatrāpyanuvṛttiḥ syāt, ata āha --

__________________________________________________________________

cānukṛṣṭaṃ nottaratra // Paribh_78 //

ṇamulyanuvartamāne"avyaye 'yathābhipreta"iti sūtre punarṇamulgrahaṇanasyā jñāpakam/ anyathā 'ktvā ca' iti vadet/
taddhi uttaratrobhayoḥ sambamdhārtham/ udāharaṇāni sphuṭāni/
idamanityam/ ata eva"tṛtīyā ca hoḥ"ityatra cānukṛṣṭāyā api dvitīyāyā"antarāntareṇa"ityatra sambandhaḥ/
"luṭi ca kṛpaḥ"iti sūtrasthenānuvṛttyarthakasakalacakārapratyākhyānena viruddheyam/ vyākhyānādevānuvṛtti nivṛttyornirvāha iti tadāśayaḥ/"kulijāllukkhau ca"iti sūtrasthabhāṣyaviruddhā ca/ tatra hi"dvigoḥ ṣṭhaṃśca"iti sūtrāt ṣṭhanaḥ, tatra 'cenāpyanukṛṣṭasya kho 'nyatarasyām' ityasya cānuvṛttiṃ svīkṛtya lukkhau ceti bhāṣye pratyākhyātam//
nanvanudāttāderantodāttācca yaducyate tadvyañjanādervyañjanāntācca na prāpnotītyata āha --

__________________________________________________________________

svaravidhau vyañjanamavidyamānavat // Paribh_79 //

svaroddaśyake vidhāvityarthaḥ/"nottarapade 'nudāttādāvapṛthivīrudrapūṣamanthiṣu"iti sūtre pṛthivyādiparyudāsosyājñāpakaḥ/ anyathā pṛthivyādīnāmanudāttāditvābhāvādaprāptau tadvaiyarthyaṃ spaṣṭameva/
dharmigrāhakamānādeva ca svaroddeśyakaviṣayamidam/ ata eva"śaturanumonadyajādī,"acaḥ kartturyaki"
ityādau aca ityādeścāritārthyam/ ata eva"rājavatī"ityādau nalopasyāsiddhatvādanvatīśabdatvāt,"anto 'vatyāḥ"iti svaro na, 'udaśvitvān' ityatra"hrasvanuḍbhyām"iti matubudāttatvaṃ ca netyākaraḥ/ spaṣṭaṃ cedam"samāsasya"iti
sūtre bhāṣye/

"uccairudāttaḥ"iti sūtre kaiyaṭastu 'iyamanāvaśyakī, samimavyāhṛtājuparāgeṇa halo 'pyudāttādivadavabhāsāttadupapatteḥ' ityāha/ tatra bhāṣye 'pi dhvanitametat//
nanvevamapi 'rājadṛṣat' itiyādau"samāsasya"ityantodāttatvaṃ ṣakārākārasya na syāt, ata āha --
__________________________________________________________________

halsvaraprāptai vyañjanamavidyamānavat // Paribh_80 //

asyāśca"yatonāvaḥ"iti sūtre 'naupratiṣedho jñāpakaḥ/ 'nāvyam' ityatrādirnakāro na svarayogyaḥ, yaścākārastadyogyo nāsāvādiriti sa pratiṣedho 'narthakaḥ/
na cādireva makāra udāttaguṇaviśiṣṭāntaratamājrūpo 'stviti vācyam, tathā sati nimittabhūtadvayackatvasyavināśādupajīvyavirodhenādyudāttatvāprāpteḥ, ityanyatra vistaraḥ/ spaṣṭā ceyam"samāsasya"iti sūtre bhāṣye//

nanu"pūraṇa guṇa"iti niṣedhastavyatyapi syāt"diva aut"itiyautvaṃ diveḥ kvipyapi syāt, tathā"yato 'nāvaḥ"iti svaro ṇyatyapi syāt"ṛdṛśo 'ṅi guṇaḥ"iti caṅyapi syāt; ata āha --

__________________________________________________________________

niranubandhaka grahaṇe na sānubandhakasya // Paribh_81 //

tadanubandhaka grahaṇe nātadanubandhakasya // Paribh_82 //

"vāmadevāḍḍayaḍḍyau"iti sūtre ḍyaḍḍtorḍitvamanayorajñāpakam/ taddhi"yayatoścātadarthe"
ityatra tayoragrahaṇārtham/ nañaḥ parasya yayadantasyottarapadasyānta udātta iti tadarthaḥ/ evaṃ cāvāmadevye 'vyaya
pūrvapadaprakṛtisvara eva bhavati/
tanmātrānubandhakagrahaṇe sa cānyaścānubandho yasya tadgrahaṇaṃ netyantyārthaḥ/ ete ca pratyayāpratyayasādhāraṇe, diva aut"ityādau sañcāritatvāt/
varṇagpahaṇe cānayorapravṛttiriti spaṣṭam"auṅa āpaḥ"ityatra bhāṣye/ yenānubandhena sānubandhakatvaṃ dvyanubandhakatvādi vā tadanuccāraṇe evaiṣā, dharmigrāhakamānāt/ tena"jaśśasoḥ"ityatra naiṣeti niranubandhakatvāt taddhitaśata evātra grahaṇaṃ syāditi na śaṅkyam/
evamantyānyatarānubandhoccāraṇe eva/ tena"vano raca"ityādau ṅvanipkvaniporagrahaṇasiddhiḥ/
ekānubandhakagrahaṇe sambhavatīti tvartho na bhāṣyādisammata ityanyatra vistaraḥ//
nanu 'kuṭīraḥ' ityādau svārthikatvāt svārthikānāṃ prakṛtito liṅgavatanānuvṛtternyāyaprāptatvāt puṃstvānupapattiḥ, 'apkalpam' ityatra napaṃsakaikavacanayoranupapattiścetyata āha --

__________________________________________________________________

kvacit svārthikāḥ prakṛtito liṅgavatanānyativartante // Paribh_83 //

"ṇacaḥ striyām"iti sūtre striyāmityuktirasyā jñāpikā/ anyathā"karmavyatihāre ṇac striyām"iti striyāmeva vidhānāt kiṃ tena? spaṣṭā ceyaṃ bahujvidhāyake bhāṣye//
nanu 'supathī nagarī' iti"yuvoranākau"iti sūtrabhāṣyodāhṛte"inaḥ striyām"iti kap syāt ata āha --

__________________________________________________________________

samāsāntavidhiranityaḥ // Paribh_84 //

"prateraṃśvādayastatpuruṣe"ityantodāttatvāyāṃśvādiṣu rājame śabdapāṭho 'syā jñāpakaḥ/ anyathā ṭacaṃvāntodāttatve siddhe kiṃ tena?"dvitribhyāṃ pāddanmūrddhasu"iti svara vidhāyake bhāṣye spaṣṭam//
nanu 'śatāni' ityādau numi kṛte ṣaṭsaṃjñā prāpnoti, tataśca luk syāt, tathā 'upādāsta'
ityatrātve kṛte"sthaghvoricca"itītvaṃ prāpnotītyata āha --

__________________________________________________________________

sannipātalakṣaṇo vidhiranimittaṃ tadvighātasya // Paribh_85 //

sannipātaḥudvayoḥ sambandhaḥ, tannimitto vidhistaṃ sannipātaṃ yo vihanti, tasyānimittam/
upajīvyavirodhasyāyuktatvamiti nyāyamūlaiṣā/
ata evātra sannipātaśabdena na pūrvaparayoḥ sambandha eva, kintu viśeṣyaviśeṣaṇa sannipāto 'pi gṛhyate/ ata eva 'grāmaṇi kulam' ityādau napuṃsakahrasvatve 'pi"piti kṛti"iti tuk na/ prātipadikājantatvasannipātena jātasya hrasvasya tadavidhāyakatvāt/ tukyajantatvavighātaḥ spaṣṭa eva/
na cārthāśrayatvena hrasvasya bahiraṅgatayāsiddhatvam, arthakṛtabahiraṅgatvānāśrayaṇasyoktatvāt/ kiñca"ṣatvatukorasiddhaḥ"ityetadbalāt kṛtituggrahaṇācca tugvidhau bahiraṅgaparibhāṣāyā apravṛtteḥ/

sarvavidhasannipātagrahaṇādeva 'varṇāśrayaḥ pratyayo varṇavicālasyānimittaṃ syāt' ityetatparibhāṣā
doṣanirūpaṇāvasare vārtikakṛtoktam, -- 'na hi pratyayaḥ pūrva para sannipāta nimittakaḥ, sa eva ca sannipāta śabdena gṛhyata iti matvā na pratyayaḥ sannipātanimittakaḥ iti śaṅkāyāṃ tadabhyupetyaivāṅgasaṃjñā tarhyanimittaṃ syādityekadeśinoktam' iti na tadbhāṣyavirodhaḥ/
kiñcaivaṃ 'śaivaḥ, gārgāyaḥ, vainateyaḥ' ityādāvapyaṅgasaṃjñāyā lopanimittatvānāpatyā varṇāśraya ityasya vaiyarthayam/
'grāmaṇi kulam' 'grāmaṇiputraḥ' ityādāvuttarapadanimittake hrasvatve yathākathañcid bahiraṅgaparibhāṣayāpi vāraṇaṃ sambhavatīti"kṛnmejantaḥ"ityatra"hrasvasya piti"iti sūtrecaikadeśinā tayā paribhāṣāyā tug
vārito bhāṣye/
ata eva paribhāṣāphalatvenedamuktam"kṛnmejantaḥ"iti sūtre vārtikakṛteti kecit/
sannipātalakṣaṇavidhitvamasyā liṅgam/ svapravṛtteḥ prāk svanimittabhūto yaḥ sannipātaḥ, tadvighātasya svātiriktaśāstrasya svayamanimittamiti phalati/
nanvevam 'rāmāya' ityādau"supi ca"iti dīrghānāpattiḥ, adantāṅgasannipātena jātasya yādeśasya tadvighātakatvāt/
na ca yañāditvasāpekṣadīrghasya bahiraṅgatayāsiddhatvānnātra sannipātavighāta iti vācyam, āropitāsiddhatve 'pi vastutastadvighātasya jāyamānatvenaitatpravṛtteḥ/
kiñcāntaraṅge kartavye bahiraṅgasyāsiddhatve 'pi tatra kṛte tasyāsiddhatve mānābhāḥ/
kiñcātideśikasannipātavighātābhāvamādāyaitadapravṛttau 'gauri' ityādau sambuddhilope 'pi sthānivatvena hrasvanimittasannipātavighātābhāvāt, tatraitasyātivyāptipara"kṛnmejantaḥ"iti sūtrasthabhāṣyāsaṅgatiḥ/
sannipātasyāśāstrīyatvānnātra sthānivatvamiti cet, tarhyatrāsiddhatvamapi kathamiti vibhāvya, 'aśāstrīye 'siddhatvāpravṛtteḥ'"īdūdet"iti sūtre kaiyaṭena spaṣṭamuktatvāt/
evañca pūrvatrāsiddhīye 'pi kārya etatparibhāṣāpravṛttirbhavatyeveti cet, na; 'kaṣṭāya' iti nirdeśenaitasyā anityatvāt/
yayoḥ sannipātasya vighātakaṃ śāstram, tayoḥ sannipātanimittakavidhāvupādānamapekṣitamiti tu nāgrahaḥ/ ata eva 'dākṣiḥ' ityatrākārāntaprakṛtīñsannipātanimittāṅgasaṃjñānayā paribhāṣayāllopasya nimittaṃ na syādityāśaṅkyānityatvena samāhitam,"kṛnmejantaḥ"iti sūtre bhāṣye; 'na hyaṅgasaṃjñāyāmadantasyāṅgasaṃjñā' ityuktamasti/
na ca 'kumbhakārebhyaḥ, ādhaye' ityādāvavyayasaṃjñāyā anayā paribhāṣayā vāraṇaparabhāṣyāsaṅga
tiḥ/ anayā paribhāṣayā lug mābhūt, avyayatvaṃ tu syādeva/ lukā hi tadīyasannipātasya vighātaḥ, nāvyayasaṃjñayā/ saṃjñāphalaṃ tvakac syāditi vācyam, etadudāharaṇaparabhāṣyaprāmāṇyena sākṣātparamparayā vā svanimittasannipātavighātakasya svayamanimityamityarthenādoṣāt/ etenātrākac syādityapāstam/
na ca kāryakālapakṣe lugekavākyatāpannasaṃjñābādhe 'pyakajekavākyatāpannāsyāditi vācyam, antaraṅgāyāṃ tadekavākyatāpannasaṃjñāyāṃ bahiraṅgaguṇāderasiddhatvāt, lugekavākyatāpannā tu na guṇādito 'ntaraṅgā, ubhayorapi śabdataḥ subāśrayatvāt/
"nayāsayoḥ"iti nirdeśāścaiṣānityā/ tena nātiprasaṅgaḥ/ spaṣṭā ceyaṃ"kṛnmejantaḥ"iti sūtre bhāṣye/ asyā anityatve phalāni bhāṣye parigaṇitāni - varṇāśrayaḥ, pratyayaḥ varṇavicālasyānimittam,
'dākṣiḥ'/ ātvaṃ pugvidheḥ - krāpayati/ pughrasvasya - adītapat/ tyadādyakāraṣṭābvidheḥ - yā seti/ iḍvidhirākāralopasya - papivān/"hrasvanuḍbhyāṃ matup" "antodāttāduttarapadāt"iti matubvibhaktyudāttatvaṃ pūrvanighātasya - agnimān, paramavācā/ nadīhrasvatvaṃ sambuddhilopasya - 'nadi, kumāri' ityādi/ yādeśo dīrghatvasya -

kaṣṭāya/ ito 'nyatra pravṛttireva, 'doṣāḥ khalvapi sākalyena parigaṇtāḥ' iti bhāṣyokteranyatravistaraḥ//
nanu 'pañcendrāṇyo devatā asya pañcendraḥ' ityādau"dvigorluk"ityaṇo luki"lukstaddhita" iti strīpratyayalukyānukaḥ śravaṇāpattiḥ, ata āha -

__________________________________________________________________

sanniyogaśiṣṭānāmanyatarāpāya ubhayorapyapāyaḥ // Paribh_86 //

atra ca"bilvakādibhyaśchasya luk"iti sūtrasthaṃ chagrahaṇaṃ jñāpakam/ taddhi chamātrasya lugbodhana dvārā kuko 'nivṛttiryathā syādityartham/ kṛta kugāgamānaḍādyantargatā bilvādaya eva tatra nirdiṣṭā bilvakādiśabdena/
nacaivamapi chagrahaṇaṃ vyartham, kṛta kugāgamānuvādasāmarthyādeva tadanivṛttisiddheḥ, anyathā"bilvādibhyaḥ"ityeva vadet/ lakṣaṇapratipadoktaparibhāṣayā bilvādipuraskāreṇa vihitapratyayasyaiva lugvidhānānnātiprasaṅga iti vācyam, tato 'pi pratipadoktatvena"bilvādibhyoṇ"iti vikārādyarthasya lugāpattivāraṇārthaṃ kuganuvādacāritārthyāt/ samuccayārthakacaśabdayoge tu vidheyayorekakālikatvaikadeśatvaniyamānnyāyasiddhapīyam/
yattu"ṇāviṣṭavat"ityanena puṃvatvavidhānametadanityatvajñāpanārtham/ anyathā 'etayati' ityādau
ṭilopenaiva ṅīpi nivṛtte 'sanniyogaśiṣṭa' paribhāṣayā tasyāpi nivṛtyā 'etayati' ityādisiddhau puṃvatvavaiyarthyaṃ spaṣṭameveti"ṭeḥ"iti sūtre kaiyaṭaḥ, tat, na; 'iḍabiḍamācaṣṭa aiḍabiḍayati' ityādau puṃvatvasyāvaśyakatvāt/ 'aineyaḥ śyaineyaḥ' ityādi tu sthānivatvena siddhamityanyatra vistaraḥ//
nanu 'curā śīlamasyāḥ sā caurī'ityādau śīlam"chatrādibhyo ṇaḥ"iti ṇe ṅīp na prāpnotītyata
āha --

__________________________________________________________________

tācchīlike ṇe 'ṇkṛtāni bhavanti // Paribh_87 //

"an"ityaṇi vihitaprakṛtibhāvabādhanārtham"kārmastācchīlye"iti nipātanamasyā jñāpakam/
tācchīlikaṇāntāt"aṇodvyacaḥ"iti phiñsiddhirapyasyāḥ prayojanamiti navyāḥ/ tācchīlika ityukteḥ"tadasyāṃ
praharaṇam"iti ṇe 'dāṇḍā' ityeva/"kārmaḥ"iti sūtre bhāṣye spaṣṭā//
nanu"kasaparimṛḍbhyām"ityādau"mṛjervṛddhiḥ"durivārā, ityata āha --

__________________________________________________________________

dhātoḥ kāryamucyamānaṃ tatpratyaye bhavati // Paribh_88 //
bhrauṇahatye tatvanipātanamasyā jñāpakam/
'dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānam' iti pāṭhastu 'prasṛḍbhiḥ' ityādau"anudāttasya cardupadhasya"ityāmāpādanena bhāṣye dūṣitaḥ/
yatkāryaṃ pratyayanimittaṃ tatreyaṃ vyavasthāpikā/ tena padāntatvanibandhanam"naśervā"iti kutvam 'praṇagbhyām' ityādau bhavatyeva/ iyaṅādividhau tu naiṣā,"na bhūsudhiyoḥ"iti niṣedhenānityatvāt/ "mṛjervṛddhiḥ"ityatra bhāṣye spaṣṭā//
nanu 'sarvake, iccakaiḥ' ityādau sarvanāvyayasaṃjñe na syātām, ata āha --

__________________________________________________________________

tanmadhyapatitastadgrahaṇena gṛhyate // Paribh_89 //

"nedamadasorakoḥ"iti sūtre 'akoḥ' iti niṣedho 'syā jñāpakaḥ/ 'tadekadeśabhūtaṃ tadgrahaṇena gṛhyate' iti"yena vidhiḥ"iti sūtre bhāṣye pāṭhaḥ//
nanu"gātisthāghupābhūbhyaḥ"iti sico luk 'apāsīta' ityādau pāterapi syāt, ata āha --

__________________________________________________________________

lugvikaraṇālugvikaraṇayoralugvikaraṇasya // Paribh_90 //

asyāñca jñāpakaḥ"svarati sūti"iti sūtre sūṅiti vaktavye sūtisūyatyoḥ pṛthaṅnirdeśa iti

kaiyaṭaḥ/ tanna, sāhacaryādalugvikaraṇasyaiva grahaṇe prāpte pṛthaṅnirdeśasya tajjñāpakatvāsambhavāt/
dhvanitā ceyaṃ paribhāṣā"yasya vibhāṣā"ityatra bhāṣye/ tatra hi 'viditaḥ' iti prayoge niṣedhamāśaṅkya 'yadupādervibhāṣā, tadupāderniṣedhaḥ"vibhāṣā gamahanavidaviśām"iti sūtre 'śavikaraṇasya gpahaṇaṃ lugvikaraṇaścāyam' ityuktam/ tatra co hetau, yato 'yaṃlugvikaraṇaḥ, ato viśisāhacaryācchavikaraṇasya grahaṇam, na tu hanisāhacaryādasyāpi, etatparibhāṣāvirodhāditi tadāśayaḥ/
ata eva paribhāṣāyāṃ lugvikaraṇasyaiveti noktam/ kaṇṭhatastu bhāṣye eṣā kvāpi na paṭhitā/ 'gātisthā' iti sūtre 'pibatergrahaṇam kartavyam' iti vārtikakṛtā 'sarvatraiva pāgrahaṇe 'lugvikaraṇasya gpahaṇam' iti bhāṣyakṛtā coktam/ "svarati sūti"iti sūtre kaiyaṭena ca spaṣṭamuktā//
nanu 'prajighāyayiṣati' ityādau"heracaṅi"iti vidhīyamānaṃ kutvaṃ na syāt ata āha --

__________________________________________________________________

prakṛtigrahaṇe ṇyadhikasyāpi grahaṇam // Paribh_91 //

acaṅīti pratiṣedha evāsyā jñāpakaḥ/ iyaṃ ca kutva viṣayaiva/"heracaṅi"iti sūtre bhāṣye
spaṣṭeyam//
nanu 'yuṣmabhyam' ityādau 'bhyasaḥ' ityatra bhyamiti cchede bhyaso bhyami kṛte 'ntyalope etvaṃ syāt, ata āha --

__________________________________________________________________

aṅga vṛtte punarvṛttāvavidhiḥ // Paribh_92 //

aṅge 'ṅgādhikāre vṛttamuniṣpannaṃ yatkāryam, tasmin sati punaranyasyāṅgakāryasya vṛttau pravṛttāvavidhānaṃ bhavatītyarthaḥ/
eṣā ca"jyādādīyasaḥ"ityādvidhānena jñāpitā/ anyathekāralopena"akṛsārva"iti dīrgheṇa ca siddhe tadvaiyarthyaṃ spaṣṭameva/ ata eva"jñājanorjā" "jyādādīyasaḥ"iti sūtrayorenāṃ jñāpayitvā kiṃ prayojanamiti praśne pibaterguṇapratiṣedha uktaḥ, sa na vaktavyaḥ, ityeva prayojanamuktam, na tu lakṣyasiddhirūpam/ taduktam"bhyaso bhyam"ityatra 'abhyam' iti cchedaḥ,"śeṣe lopaḥ"cāntyalopa eva"ato guṇe"iti pararūpeṇa siddham 'yuṣmabhyam' ityanyatra nirūpitam/
evañca sūtradvayasthametajjñāpanaparaṃ bhāṣyam"bhyaso bhyam"iti sūtrasthaṃ ca bhāṣyamekadeśyuktirityāhuḥ//
yattu 'orot' iti vācye"orguṇaḥ"iti guṇagrahaṇāt --

__________________________________________________________________

saṃjñāpūrvakavidheranityatvam // Paribh_93 //

idañca vidheyakoṭau saṃjñāpūrvakatva eva/ 'tena svāyambhuvam' ityādi siddham//
tathā niloḍityeva siddhe ānigrahaṇāt --

__________________________________________________________________
āgamaśāstramanityam // Paribh_94 //

tena sāgaraṃ tarttukāmasyetyādi siddham//
tathā tanādipāṭhādeva siddhe"tanādikṛñbhyaḥ"iti sūtre kṛñ grahaṇāt --

__________________________________________________________________

gaṇakāryamanityam // Paribh_95 //

tena 'na viśvasedaviśvastam' ityādi siddham//
tathā cakṣiṅo ṅitkaraṇāt --

__________________________________________________________________

anudāttettvalakṣaṇamātmanepadamanityam // Paribh_96 //


tena 'sphāyannirmokaḥ' ityādi siddham//
tathā vinārtha nañā samāsena"anudāttam padamanekam"ityeva siddhe varjagrahaṇāt --

__________________________________________________________________

nañghaṭitamanityam // Paribh_97 //

tena"neyaṅuvaṅ"ityasyānityatvāt 'he subhru' iti siddhamiti, tat, na; bhāṣye 'darśanāt, bhāṣyānuktajñāpitārthasya sādhutāniyāmakatve mānābhāvāt, bhāṣyāvicāritaprayojanānāṃ sautrākṣarāṇāṃ pārāyaṇādāvadṛṣṭamātrārthakatvakalpanāyā evaucityāt/
kiñca jñāpite 'pyānītyasya na sārthakyam, āḍāgamaśūnyaprayogasyāprasiddheḥ/
āḍgrahaṇaṃ tu loḍgrahaṇavaditi bodhyam/ ata eva"ghorlopo liṭi vā"it sūtre veti pratyākhyātam/ lope 'pyāṭpakṣe āṭaḥ śravaṇaṃ bhaviṣyati -- 'dadhāt' iti, aṭi 'dadhat' iti/ āgamaśāstrasyānityatve tvāṭyasati 'dadhāt' ityasiddhyā vāgrahaṇasyāvaśyakatvena tatpratyākhyānāsaṅgatiḥ spaṣṭaiva/
etena yatkaiyaṭena kecidityādināsyaiva vāgrahaṇasya tadanityatvatrāpakatoktā, sāpi cintyā,pratyākhyānaparabhāṣyavirodhāt, tanādi sūtre kṛñgrahaṇasya bhāṣye pratyākhyānācca/ cakṣiṅo ṅakārasyānteditvābhāvasampādanena cāritārthyācca//
evameva --

__________________________________________________________________

ātideśikamanityam // Paribh_98 //

sarvavidhibhyo lopavidhiriḍvidhiśca balavān // Paribh_99 //

ityādi bhāṣyānuktaṃ bodhyam/ 'svāyamabhuvam' ityādi loke 'sādhveva, ityanyatra vistaraḥ//
yadapi -- nanu hanterayaṅlukyāśīrliṅi vadhādeśo na syāt, ata āha --

__________________________________________________________________

prakṛtigrahaṇe yaṅlugantasyāpi grahaṇam // Paribh_100 //

ṣāṣṭadvitvasya dviḥprayogasiddhāntena prayogadvayarūpe samudāye prakṛtirūpatvabodhanenedaṃ nyāyasiddham/
ata eva juhudhītyadau dvitve kṛte dhitvasiddhiriti/ tadapi na, bhāṣye 'darśanāt/ kiñca tena siddhantena pratyekaṃ dvayostatvabodhane 'pi samudāyasya tatvabodhane mānābhāvaḥ/
ata eva"dayaderdigi"iti sūtre 'steḥ paratvād dvitve kṛte parasyāsterbhūbhāve pūrvasya śravaṇaṃ prāpnotītyāśaṅkya viṣayasapmyāśrayaṇena parihṛtaṃ bhāṣye/
anyathā tvaduktarītyā 'ekājdvirvacana' nyāyena samudāyasyaivādeśāpattau tadasaṅgatiḥ spaṣṭaiva/
tasmāduttarakhaṇḍamādāyaiva yathāyogaṃ tattatkāryapravṛttirbodhyā/
"bhūsuvoḥ"ityasya tadantāṅgasyetyarthāt prāptasya guṇaniṣedhasya bobhūtviti niyama iti na tadvirodhaḥ/ tasmāddhanteryaṅluki 'vadhyāt' ityādi mādhavādyudāhṛtaṃ cintyamevetyanyatra vistaraḥ//

yadapi nanu"vṛddhiryasyācāmādiḥ"ityatrekparibhāṣopasthitau śālīyādyasiddhiḥ, ata āha --

__________________________________________________________________

vidhau paribhāṣopatiṣṭate nānuvāde // Paribh_101 //


anūdyamāna viśeṣaṇeṣu tanniyāmikā paribhāṣā nopatiṣṭata ati tadarthaḥ/
vidhyaṅgabhūtānāṃ paribhāṣāṇāṃ vidheyenāsiddhatayā sambandhāsambhave 'pi tadviśeṣeṇavyavasthāpakatvena
caritārthānāṃ tadviśeṣeṇavyavasthāpakatve mānābhāva iti tarkamūleyam/
kiñca"udīcāmātaḥ sthāne"iti sūtre sthāne grahaṇamasyā liṅgam/ anyathā"ṣaṣṭī sthāne"
iti paribhāṣayaiva tallābhe tadvaiyarthyaṃ spaṣṭameveti, tat, na;"udāttasvaritayoryaṇaḥ"ityādau"ṣyaṅaḥ samprasāraṇam"iti sūtrabhāṣyoktarītyā"allopo 'naḥ"ityādau caitasyā vyabhicaritatvāt, bhāṣyānuktatvācca/ sthāna sambandho na



paribhāṣālabhya ityarthasya"ṣaṣṭī sthāne"iti sūtre bhāṣye spaṣṭamuktatvena tvaduktajñapakāvambhavācca/ tatra sthānegrahaṇaṃ tu spaṣṭārthameva/
kiñca"vidhauparibhāṣā"iti pravādaḥ"ikoguṇavṛddhī""acaśca"ityanayorvidhīyata ityadhyāhāramūlakaḥ, anyatra tu nāsyā phalamityanyatra vistaraḥ//
nanu 'namaskaroti devān' 'namasyati devān' ityādau"namaḥ svasti"it caturthī durvārā, ityata āha --

__________________________________________________________________

upapadavibhakteḥ kārakavibhaktirbalīyasī // Paribh_102 //

kārakavibhaktitvañca kriyājanakārthakavibhaktitvam/ tacca prathamāyā apyastīti sāpi kārakavibhaktiriti"sahayukte"ityādisūtreṣu bhāṣye dhvanitam/
iyaṃ ca vācanikyeva/ ata eva"yasyaca bhāvena"iti saptamyapekṣayādhikaraṇasaptamyā balavatvamanena nyāyena,"tatra ca dīyate"iti sūtre bhāṣye dhvanitam, kaiyaṭena ca spaṣṭamuktam/ etena 'kriyānvayitvaṃ kārakatvam' ityapāstam, "yasyaca bhāvena"iti saptamyā api kriyānvayitvāt/
ye tu pradhānībhūtakriyāsambandhanimittakāryatvena kārakavibhaktīnāṃ balavatvaṃ vadanti; teṣāmubhayorapi kriyāsambandhanimittakatvena tadasaṅgatiḥ spaṣṭaiva/"namo variva"itisūtre 'namasyati devān' ityādau caturthī vāraṇāya bhāṣye upanyāsasyāsaṅgateśca//
etena 'kriyākārakasambandhontaraṅgaḥ' iti tannimittā vibhaktirantaraṅgā, upapadārthena tu yatkiñcit ktiyākārakamūlakaḥ sambandha iti tannimittā vibhaktirbahiraṅgetyapāstam, 'namasyati' ityatra namaḥ padārthe 'pi kriyākārakābhāve naivānvayāt/ atra ca namaḥ padārthasyāpi kriyātvaṃ muṇḍayatau muṇḍasyeva/
"sahayukte"ityādau ca pradhāne prathamā sādhanārthamiyaṃ bhāṣya upanyastetyanyatra vistaraḥ//
nanu 'adamuyaṅ' ityādau pūrvasyāpi muktvāpattiḥ, ata āha --

__________________________________________________________________

anantyavikāro 'ntyasadeśasya // Paribh_103 //

anantyasadeśānanyasadeśayorekaprayoge yugapatprāptavantyasadeśasyaveti tadarthaḥ/ anyathā dhātvādernatvasatve'netā' 'sotā' ityādāveva syātām, na tu 'namati' 'siñcati' ityādau/
antyavikāra iti ca liṅgam/
antyena samāno deśo yasya so 'ntyasadeśaḥ/ tatvaṃ cāntyavarṇatadvarṇayoritarāvyavadhānena bodhyam/
ata eva vidhdha ityādyartham"na samprasāraṇe"iti caritārtham/
"allopo 'naḥ"ityādeḥ 'anastakṣṇā'ityādāvādakārādāvapravṛttirapyasyāḥ phalam, yajādi svādiparānnantāṅgasyākārasya lopa ityarthasyaivāṅgāṃśe pratyayasyottthitākāṅkṣatayaucityādaṅgāvayava yajādisvādiparasyān ityādikrameṇānekatrānekakliṣṭakalpanāpekṣayāsyā ucitatvāt/
na caiṣā"ṣyaṅaḥ samprasāraṇam"iti sūtre bhāṣye pratyākhyāteti bhramitavyam, vārtikoktaphalānāmanekakliṣṭakalpanābhiranyathāsiddhiṃ pradarśyāpi yānyetasyāḥ paribhāṣāyāḥ prayojanāni, tadarthameṣā kartavyā pratividheyaṃ doṣeṣu, pratividhānaṃ codattanirdeśāt siddhamityupasaṃhārāt/ 'mimārjiṣati' ityarthaṃ caiṣā/ tatra vṛddheḥ pūrvamantaraṅgatvāt dvitve paratvādabhyāsakārye tato 'bhyāsekārasya vṛddhivāraṇāyāvaśyakī/ na ca vṛddhau punarabhyāsahrasvatvena
siddhiḥ, 'lakṣye lakṣaṇasya' iti nyāyena punarapravṛtteḥ/
yattu"na samprasāraṇe"iti sūtre bhāṣye 'naitasyāḥ paribhāṣāyāḥ prayojanāni' ityuktam/ tasyāyamarthaḥ --
etatsūtre prayojanānyetasyāḥ paribhāṣāyā na bhavanti, vyadhādāvanatyasamānādeśayaṇo 'bhāvāditi/ 'naitāni
etasyāḥ prayojanāni' iti pāṭho 'pi kvacid dṛśyate/

vācanikyevaiṣā/ spaṣṭā ca"ṣyaṅaḥ"iti sūtre"adaso 'seḥ"iti sūtre ca 'kecidantyasadeśasya' ityanena bhāṣya ityanyatra vistaraḥ//
nanu"avyaktānukaraṇasyātaḥ"iti pararūpam, 'paṭat' iti 'paṭiti' ityadau"alontyasya"
ityantyasya prāpnotītyata āha --

__________________________________________________________________
nānarthake 'lo 'ntyavidhiranabhyāsavikāre // Paribh_104 //

anabhyāsetyukte 'vibharti' ityādau"bhṛñāmit"ityādyantyasyaiva/ abhyāso 'narthakaḥ, arthavṛtyabhāvāt, kintūttarakhaṇḍa evārthavānityanyatra nirūpitam/
eṣā"alontyāt"sūtre bhāṣye spaṣṭā/ phalānāmanyathāsiddhikaraṇepratyākhyātā ceti tata evāvadhāryatām//
nanu 'brāhmaṇavatsā ca brāhnaṇīvatsaśca' ityādau"pumān striyā"ityekaśeṣāpattiḥ, strītvapuṃstvātiriktakṛtaviśeṣābhāvāt, ata āha --

__________________________________________________________________

pradhānāpradhānayoḥ pradhāne kāryasampratyayaḥ // Paribh_105 //

tena pradhānastrītvapuṃstvātiriktāpradhānastrītvapuṃstvakṛtaviśeṣasyāpi satvena na doṣaḥ/ spaṣṭā ceyam"napuṃsakamanapuṃsakena"ityanayorbhāṣye/
"antaraṅgopajīvyādapi pradhānaṃ prabalam' iti"hetumati ca"ityatra bhāṣyakaiyaṭayoḥ//


nanu svasrāditvaprayukto mātṛ śabdasya ṅībniṣedhaḥ paricchettṛvācakamātṛśabde 'pi syāt,


ata āha --



__________________________________________________________________

avayavaprasiddheḥ samudāyaprasiddhirbalīyasī // Paribh_106 //



tena śuddha rūḍhasya jananīvācakasyaiva grahaṇam, na paricchattṛvācakasya/ 'yogajabodhe tadanāliṅgitaśuddharūḍhajopasthitiḥ pratibandhikā' iti vyutpattireva tadbījam/ rathakārādhikaraṇanyāyasiddho 'yamarthaḥ/
kaścittu"dīdhīvevīṭām"ityatrānayā paribhāṣayā dīdhīvevīṅoreva grahaṇam, na dīṅdhīṅveñ
vīnāmiti, tat, na; tathā sati 'dīvedhīvīṭām' ityeva vadediteyanye//
nanu vātāyanārthe gavākṣe 'vaṅo vaikalpikatvāt 'gokṣaḥ' ityādyapi syāt, ata āha --

__________________________________________________________________

vyavasthitavibhāṣayāpi kāryāṇi kriyante // Paribh_107 //

lakṣyānusārād vyavasthā bodhyā/"śācchoḥ"iti sūtre"laṭaḥ śatṛ"ityādi sūtreṣu ca bhāṣye spaṣṭā//

__________________________________________________________________

vidhiniyamasambhave vidhireva jyāyān // Paribh_108 //

niyame hyaśrutāyā anyanivṛtteḥ sāmarthyāt parikalpanamuktānuvādadoṣaśceti lāghavād vidhireveti bodhyam/"yasya halaḥ"ityatra"ijādeḥ sanumaḥ"ityādau ca bhāṣye spaṣṭeyam//
nanu"āśaṃsāyāṃ bhūtavacca"ityanena luṅa iva laṅliṭorapyatideśaḥ syāt, ata āha --

__________________________________________________________________

sāmānyātideśe viśeṣānatideśaḥ // Paribh_109 //

sāmānyopasthitikāle niyamena viśeṣopasthāpakasāmagryabhāvo 'syā bījam/ tenānadyatanabhūtarūpe viśeṣe vihitayostayornātideśaḥ/ iyamanityā,"na lyapi"iti liṅgāt/ tena sthānivatsūtreṇa viśeṣātideśo 'pi/ spaṣṭaṃ caitatsarvaṃ"sthānivat"sūtre bhāṣye//
nanu"titsvaritam"iti svaritatvam 'cikīrṣati' ityādau syāt, ata āha --


__________________________________________________________________

pratyayāpratyayayoḥ pratyayasya grahaṇam // Paribh_110 //

iyaṃ ca"aṅgasya"iti sūtr bhāṣye paṭhitā/ varṇagrahaṇe ca na pravartata iti tatraiva
kaiyaṭe spaṣṭam/ ata eva"sanāṃśabhikṣa uḥ""vale"ityatra sanvalayoḥ pratyayayorgrahaṇam/
pare tu"titsvaritam"iti sūtra eṣā paribhāṣā lakṣyasaṃskārāya bhāṣye kvāpi nāśriteti kaiyaṭenoktam/"aṅgasya"iti sūtre tatpratyākhyānāyaiṣā bhāṣya ekadeśinoktā/ ata eva"titi pratyayagrahaṇaṃ
kartavyam"iti vārtikakṛtoktam uktasūtrayorvyākhyānāt pratyayoreva grahaṇamityāhuḥ//
nanu"viparābhyāṃ jeḥ"ityātmanepadaṃ 'parāsenā jayati' ityarthake 'parājayati senā' ityatra
prapnotītyata āha --

__________________________________________________________________

sahacaritāsahacaritayoḥ sahacaritasyaiva grahaṇam // Paribh_111 //

tena viśabdasāhacaryādupasargasyaiva parāśabdasya grahaṇamiti tatraiva bhāṣye spaṣṭam/ sahacaraṇaṃ sadṛśayoreveti sahacaritaśabdena sādṛśyavānucyate/ 'rāmalakṣmaṇau' ityādāvapi sādṛśyameva niyāmakam/ sadṛśayoreva sahavivakṣā, tayoreva sahaprayoga ityutsargācca/ dhvanitaṃ cedam"karmapravacanīyayukterdvitīyā"iti sūtre bhāṣye/
tatra hi"pañcamyapāṅparibhiḥ"iti sūtreṇa lakṣaṇādidyotakapariyoge pañcamīmāśaṅkya 'yadyapyayaṃ parirdṛṣṭāpacāro varjane cāvarjane ca, ayaṃ khalvapaśabdo 'dṛṣṭāpacāro varjanārtha eva karmapravacanīyaḥ, tasya ko 'nyaḥ sahāyo bhavitumarhatyanyo varjanārthāt, yathāsya goḥ sahāyenārtha iti gaurevānīyate, nāśvaḥ, na gardabhaḥ' ityuktam/ tena hi sadṛśānāmeva prayoge sahāyabhāvo bādhitaḥ/
"dvistriścatuḥ"iti sūtre sāhacaryeṇaiva kṛtvor'thasya grahaṇe siddhe kṛtvorthagrahaṇādeṣānityā/ tena"dīdhīvevīṭām"ityatra dhātusāhacarye 'pyāgamasyeṭo grahaṇamityanyatra vistaraḥ//
nanu"asthi"ityanaṅ 'priyasakthanā brāhmaṇena' ityatra na syāt, aṅgasya napuṃsakatvābhāvāt, ata āha --

__________________________________________________________________

śrutānumitayoḥ śrutasambandho balavān // Paribh_112 //

śrutenaiva sambandhaḥ, nānumitena prakaraṇādiprāptenetyarthaḥ/ prakaraṇāditaḥ śruterbalavatvāditi bhāvaḥ/
evaṃ ca tatra liṅgamasthyādīnāmeva viśeṣaṇam, nāṅgasya śiśīlugnumvidhiṣu tu gṛhyamāṇasyābhāvāt prakaraṇaprāptaṅgasyaiva viśeṣaṇam/
ata eva"vā napuṃsakasya"iti sūtre"vā śau"iti na kṛtam/ tatra napuṃsakagrahaṇaṃ hi gṛhyamāṇasya śatrantasyaiva napuṃsakatve yathā syāt, 'bahavo dadato yeṣu tāni kulāni bahudadati' ityatra mā bhūt; 'bahūni dadanti yeṣu te bahudadantaḥ' ityatra yathā syādityevamartham/ spaṣṭaṃ cedam"svamornapuṃsakāt"ityatra bhāṣye/
kecittu"aco rahābhyaṃ dve"ityatra śrutena rephasya nimittatvena yarantarbhāvādanumitena kāryitvaṃ bādhyata ityetadudāharaṇamāhuḥ, tat, na; takrakauṇḍinyanyāyena siddherityanyatra vistaraḥ//
nanu"tatpuruṣe tulyārthaḥ"iti svaraḥ 'parameṇa, kārakeṇa, paramakārakeṇa' ityādau syāt, tathā"gātisthāghupābhūbhyaḥ"iti luk 'pai ovai śeṣaṇe' ityataḥ kṛtātvāt parasyāpi syāt, ata āha --

__________________________________________________________________

lakṣaṇa pratipadoktayoḥ pratipadoktasyaiva grahaṇam // Paribh_113 //

tattadvibhaktiviśeṣādyanuvādena vihito hi samāsādiḥ pratipadoktaḥ, tasyaiva grahaṇam, śīgropasthitikatvāt/ dvitīyo hi vilambopasthitikaḥ/ 'pai' ityasya 'pā' iti rūpaṃ lakṣaṇānusandhānapūrvakaṃ

vilambopasthitikam/ pibatestu tacchīghropasthitikam/ idameva hyetat paribhāṣābījam/ iyaṃ varṇagrahaṇe 'pi"ot"sūtre bhāṣye sañcāritatvāt/
yattu varṇagrahaṇe naiṣā"ādecaḥ"ityatropadeśagrahaṇāditi, tattu tasminneva sūtre śabdenduśekhare dūṣitamiti tata eva draṣṭavyam/
anityā ceyam"bhuvaśca mahāvyāhṛteḥ"iti mahāvyahṛtigrahaṇādityanyatra vistaraḥ//
nanvevaṃ deṅo dodhātośca kṛtātvasya ghusaṃjñā na syāt, tathā meṅa ātve 'praṇimātā' ityādau"nergadanada"iti ṇatvaṃ na syāt, tathā 'gai' ityasyātve"ghumāsthā"itītvaṃ na syāt, ata āha --

__________________________________________________________________

gāmādāgrahaṇeṣvaviśeṣaḥ // Paribh_114 //

atra ca jñāpakaṃ daipaḥ pitvam/ taddhi 'adāp' iti sāmānyagrahaṇārtham/ anyathā lākṣaṇikatvādeva vidhau tadgrahaṇe siddhe kiṃ niṣedhe sāmānyagrahaṇārthena pitvena? tena caikadeśānumatidvārā sampūrṇā paribhāṣā jñāpyate/ iyaṃ ca lakṣaṇapratipadoktaparibhāṣāniranubandhakaparibhāṣālugvikaraṇaparibhāṣāṇāṃ bādhikā/"dādhā ghu"iti sūtre bhāṣye spaṣṭā/
"gātisthā"iti sūtre iṇādeśagāgrahaṇameveṣyata iti na doṣa ityanyatra vistaraḥ//

__________________________________________________________________

pratyekaṃ vākyaparisamāptiḥ // Paribh_115 //

'devadattādayo bhojyantām' ityatra bhujivat//
nanvevaṃ saṃyogasaṃjñāsamāsasaṃjñābhyastasaṃjñā api pratyekaṃ syuḥ, ā āha --

__________________________________________________________________

kvacitsamudāye 'pi // Paribh_116 //

'gargāḥ śataṃ daṇḍyantām, arthinaśca rājāno hiraṇyāna bhavanti' ityādau daṇḍanavat/ lakṣyānurodhena ca vyavasthā//
nanu"yūstriyākhyau"ityatra vyaktipakṣe dīrghanirdeśādanaṇtvena grāhakasūtrāprāptyodāttādyanyatamoccāraṇe 'nyasvarakasya saṃjñā na syāt, ata āha --

__________________________________________________________________

abhedakāḥ guṇāḥ // Paribh_117 //

asati yatne svarūpeṇoccārito guṇo na bhedakaḥ, na vivakṣita ityarthaḥ/
jātipakṣe tu nāsyopayoga iti bodhyam/ 'yū' ityādau dīrghamātravṛttijātinirdeśānna kṣatirityanyatra vistaraḥ//
nanu 'sarvanāmāni' ityatra ṇatvābhāvanipātane 'pi loke saṇatvaprayogasya sādhutvaṃ syāt, ata āha --

__________________________________________________________________

bādhakānyeva nipātanāni // Paribh_118 //

tattatkārye nāprāpte nipātanārambhāt/"purāṇaprokteṣu"iti nipātitapurāṇaśabdena purātana śabdasya bādhaḥ prāpto 'pi pṛṣodarāditvānneti bodhyam/
purāṇeti pṛṣotarādiḥ purātaneti cetyanye/ iyam"sarvādi"sūtra bhāṣye spaṣṭā/
na caivamasthayādīnāṃ"nabviṣayasya"ityādyudāttatayāntyādeśasyānaṅaḥ sthānyanurūpe 'nudātta evoccāraṇīya udāttoccāraṇaṃ vivakṣārthaṃ bhaviṣyatīti kathamasya jñāpatvamiti vācyam, paramāsthiśabdādābantodātta udāttaguṇakasyāpi sthānivatvena vivakṣāyāṃ mānābhāvāt/
"catasaryādyudāttanipātanaṃ kariṣayate, vadhādeśe ādyudāttanipātanaṃ kariṣayate, padādayo 'ntādāttā nipātyante, sahasya sa udātto nipātyate"ityādi bhāṣyaṃ tvekaśrutyāṣṭādhyāyīpāṭhe kvacidudāttādyu

ccāraṇaṃ vivakṣārthamityāśayena/
"traisvaryeṇa pāṭhaḥ"iti pakṣe tu jñāpakaparaṃ bhāṣyāmiti kaiyaṭādayaḥ/
pare tu, nipātanaṃ nāmānyādṛśe prayoge prāpte 'nyādṛśaprayogakaraṇam, tattadrūpād yatnāt tatra tatrodāttādivivakṣā/"tisṛcatasṛ"ityatra dvandvaprayukte 'ntodātte uccāraṇīye ādyudāttoccāraṇam - anyatra
sthānyarūpe svara uccāraṇīye tattaduccāraṇaṃ vivakṣārtham/
atra vikārakṛto lakṣyabhedo neti"sici vṛddhiḥ"iti bhāṣyāt pratīyate/
atra ca"asthidadhi"ityādāvanaṅāderudāttasyaivoccāraṇena siddhe udāttagrahaṇaṃ jñāpakam/ svarūpeṇoccārita ityukteranudāttāderantodāttādityudāttādiśabdoccāraṇe vivakṣaiva/
"uña oṃ"ityatrānanunāsika evoccāraṇīye yatnādhkyenānunāsikoccāraṇād vivakṣā bodhyā/"pathimathyṛbhukṣām"ityādau sthānyanurūpatayānunāsika evoccāraṇīye niranunāsikoccāraṇāt tadvivakṣā/ etadarthamevāsati yatna ityuktam/
'abādhakānyapi nipātanāni' iti tu bhāṣyaviruddham//
nanūkhadhātordvitve svata eva hrasvatvāt pūrvamabhyāsahrasvāprāptau halādiḥ śeṣe savarṇa dīrghe hrasvāpattiḥ, ata āha --

__________________________________________________________________

parjanyavallakṣaṇapravṛttiḥ // Paribh_119 //

evaṃ ca hrasvasyāpi hrasve kṛte 'lakṣye lakṣaṇasya' iti nyāyena na punarhrasvaḥ/ taduktam
"iko jhal"iti sūtre bhāṣye -- 'kṛtakāri khalvapi śāstraṃ parjanyavat' iti/ siddhe 'pi hrasvādhikārītyarthaḥ/
na ca 'lakṣye lakṣaṇasya sakṛdeva pravṛttiḥ' ityatra na mānamiti vācyam,"samovālopameke"iti lopenaikasakārasya dvitvena dvisakārasya punardvitvena ca trisakārasya siddhau"samaḥ suṭi"iti sūtrasyaiva mānatvāt,"samprasāraṇācca" "sici vṛddhiḥ"ityadau bhāṣye spaṣṭamuktatvācca/
sampūrṇāṣṭādhyāyyācāryeṇaikaśrutyā paṭhitetyatra na mānam/ kvacitpadasyaikaśrutyāpi pāṭhaḥ, yathā dāṇḍināyanādisūtre aikṣvāketi/ yadyapyadhyetāra ekaśrutyaivāṅgāni paṭhanti brahmaṇavat, tathāpi vyākhyānato 'nunāsikatvādivadudāttanipātanādijñānamityāhuḥ/
vidheyāṇ viṣaye tu"apratyayaḥ"iti niṣedhānna guṇābhedakatvena savarṇagrahaṇam, ata eva 'ghaṭavat' ityādau matormasya nānunāsiko vakāraḥ/ ata eva"tadvānāsām"iti sūtranirdeśaḥ/ anyathā"pratyaye bhāṣāyām"iti nityamanunāsikaḥ syāt, ityanyatra vistaraḥ//
nanu syandūdhātoḥ 'syantsyati' ityādāvātmanepadanimittatvābhāvanimittatvāt"na vṛdbhyaścaturbhyaḥ"iti niṣedhasya bahiraṅgatvenāntaraṅgatvādūdillakṣaṇasyeḍvikalpasyāpattiḥ, ata āha --

__________________________________________________________________

niṣedhāśca balīyāṃsaḥ // Paribh_120 //

antaraṅgādupajīvyādapi balīyāṃsa ityarthaḥ/
'caturbhyaḥ' iti tu spaṣṭārthameva/ ata eva tatpratyakhyānaṃ bhāṣyoktaṃ saṅgacchate/
ata eva savarṇasaṃjñāderniṣedhaviṣaye na vikalpaḥ/ anyathā mīmāṃsakarītyā vidherupajīvyatvena prabalyāt tasya sarvathā bādhānupapatyā durvāraḥ sa iti mañjūṣāyāṃ vistaraḥ/ ata eva"dvandve ca" "vibhāṣā jasi"iti caritārtham/
vidhyunmūlanāya pravṛttirasyā bījam/"na lumatā'"kamerṇiṅ"ityanayorbhāṣye spaṣṭaiṣā//
nanvatyantasvārthikānāmarthapratyāyakatvarūpapratyayatvānupapattiḥ, ata āha --

__________________________________________________________________

anirdiṣṭārthāḥ pratyayāḥ svārthe // Paribh_121 //


yasyārthaḥ prakṛtyā pratyāyyate, so 'pi pratyaya ityasyāpyaṅgīkārāt tasya pratyayatvamiti na doṣaḥ/
svārtha ityasya svīyaprakṛtyartha ityarthaḥ/ mahāsaṃjñābalādarthākāṅkṣāyāmanyānupasthitirasyā bījam/"supi sthaḥ"ityādi sūtreṣu bhāṣye spaṣṭaiṣā//

__________________________________________________________________

yogavibhāgādiṣṭa siddhiḥ // Paribh_122 //

iṣṭasiddhireva, na tvaniṣaṭāpādanaṃ kāryamityarthaḥ/ tattatsamānavidhikadvitīyayogena vibhaktasyānityatvajñāpanametadbījam//

__________________________________________________________________

paryāyaśabdānāṃ lāghavagauravacarcā nā'driyate // Paribh_123 //

tatra tatrānyatarasyām"vibhāṣā vā"iti sūtranirdeśajñāpitamidam //

__________________________________________________________________

jñāpakasiddhaṃ na sarvatra // Paribh_124 //

spaṣṭameva paṭhitavye 'numānād bodhanamasārvatrikatvārthamityarthaḥ/ tena jñāpakasiddhaparibhāṣāyāniṣṭaṃ nāpādanīyamiti tātparyam/ bhāṣye 'pi dhvanitametat"ṅyāp"sūtrādau/
jñāpaketi nyāyasyāpyupalakṣaṇam/ nyāyajñāpakasiddhānāmapi keṣāñcit kathanamanyāṣāmanityatvabodhanāyeti bhāvaḥ/ yathā 'tatsthānāpanne taddharnalābhaḥ' iti nyāyasiddhaṃ sthānivatsūtram, jñāpakasiddhaṃ ca tatra"analvidhau"iti//
nanu 'drogdhā drogdhā, droḍhā droḍhā' ityādau ghatvādīnāmasiddhatvāt pūrvaṃ dvitve ekatra ghatvam, aparatra ḍhatvamityasyāpyāpattirata āga --
__________________________________________________________________
pūrvatrāsiddhamadvitve // Paribh_125 //

dvitvabhinne pūrvatra kartavye paramasiddhamityarthaḥ/"pūrivatrāsiddham"ityadhikārabhavaṃ śāstramasyā liṅgam/
yatra ca siddhatvāsiddhatvayoḥ phale viśeṣaḥ, tatraiveyam/ 'kṛṣṇarddhiḥ' ityādau jaśtvātpūrvamanantaraṃ vā dvitve rūpe viśeṣābhāvena nāsyāḥ pravṛttirityanyatra vistaraḥ/"sarvasya dve"iti sūtre bhāṣye spaṣṭeyam//
nanu 'goṣvaśveṣu ca svāmī' ityādivat 'goṣvaśvānāṃ ca svāmī' ityapi syāt"svāmīśvara"iti sūtreṇa ṣaṣṭhīsapmyorvidhānāt, ata āha --

__________________________________________________________________

ekasyā ākṛteścaritaḥ prayoge dvitīyasyāstṛtīyasyāśca na bhaviṣyati // Paribh_126 //

yatrānyākṛtikaraṇe bhinnārthatvasambhāvanā tadviṣayo 'yaṃ nyāya ityantra vistaraḥ/"kṛñcānuprayujyate"iti sūtre bhāṣye spaṣṭeyam//
nanu 'vivyādha' ityādau paratvāddhalādiḥśeṣe vasya samprasāraṇaṃ syāt, ata āha --

__________________________________________________________________

samprasāraṇaṃ tadāśrayaṃ ca kāryaṃ balavat // Paribh_127 //

tadāśrayam"samprasāraṇācca"iti pūrvarūpam/ vastutaḥ"liṭyabhyāsasya"iti sūtre 'ubhayeṣāṃ grahaṇasyobhayeṣāṃ samprasāraṇameva yathā syādityarthakatvenedaṃ siddhamityeṣā vyarthā,"liṭyabhyāsasya"iti sūtre bhāṣye spaṣṭam/ phalāntarānyathāsiddhirapi tatraiva bhāṣye spaṣṭā/"ṇau ca saṃścaṅoḥ"ityādau saṃścaṅoḥ ityādi viṣayasaptamīti tatrāpi na doṣa ityanyatra vistaraḥ//
yattu --


__________________________________________________________________

kvacid vikṛtiḥ prakṛtiṃ gṛhṇāti // Paribh_128 //

tena"nisamupavibhyo hvaḥ"ityatra hvāgrahaṇena hveño grahaṇasiddhiḥ//
tathā --

__________________________________________________________________

aupadeśikaprāyogikayoraupadeśikasya grahaṇam // Paribh_129 //

tena"dāderdhātoḥ"ityatraupadeśikadhātoreva grahaṇamiti, tat, na; tayornirmūlatvāt, bhāṣyāvyavahṛtatvācca, 'na ca vikṛtiḥ prakṛtiṃ gṛhṇāti' iti"grahijyā"iti sūtrasthabhāṣyeṇādyāyāstiraskārācca/
"nisamupavibhyo hvaḥ"ityādau hveño/ṭanukaraṇe sautraḥ prayogaḥ/
ātvaviṣaya evātmanepadam, prayogasthānāmevānukaraṇasya ghusaṃjñā sūtre bhāṣye spaṣṭamuktatvādityanye/ antyāpi tatra tatropadeśagrahaṇaṃ kurvataḥ sūtrakṛtovārtikakṛtaścāsammatā/
'iha hi vyākaraṇe sarveṣveva sānubandhakagrahaṇeṣu rūpamāśrīyate -- yatrāsyaitadrūpamiti, rūpanirgrahaśca śabdasya nāntareṇa laukikaṃ prayogam, tasmiṃśca laukike prayoge sānubandhakānāṃ prayogo nāstīti kṛtvā dvitīyaḥ prayoga upāsyate, 'ka upadeśo nāma' iti ghusaṃjñāsūtrastha bhāṣyeṇa prāyogikāsambhave tadgrahaṇamityarthasya lābhena bhāṣyāsammatā ca /
bhāṣye sānubandhaketyādi prakṛtābhiprayeṇa/"dādeḥ"iti sūtre dādipadasyaupadeśikadāditvavati lakṣaṇeti na doṣa ityanyatra vistaraḥ//
yadapi nanu 'ajarghā bebhidīti' ityādau tattadiguṇaprayuktā vikaraṇā yaṅluki syuḥ, tathā yaṅluki 'bebhiditā' ityādau"ekācaḥ"itoṇ niṣedhaḥ syāt, ata āha --

__________________________________________________________________
śtipā śapānubandhena nirdiṣṭaṃ yad gaṇena ca /
yatraikājgrahaṇaṃ caiva pañcaitāni na yaṅluki // Paribh_130 //

anubandhanirdeśo dvidhā -- svarūpeṇa, 'ṅitaḥ'ityādipadena ca/ 'hanti, yāti, vāti,"sanīvanta"iti sūtre bhareti,"dīṅo yuḍaci" "anudātta ṅitaḥ" "divādibhyaḥ śyan""ekāca upadeśe"ityudāharaṇāni/
dvitvam"sanādyantāḥ"iti"bhūvādayaḥ"iti dhātutvaṃ ca bhavatyeva,"guṇoyaṅlukoḥ"itiyīdibhirnuṣedhānityatvakalpanāt/ tena bhaṣbhāvo 'pi 'ajarghāḥ' ityādau bhavati/ ata eva"śvoditaḥ"iti sūtre kaiyaṭe -- 'yatraikāj grahaṇaṃ kiñcit' iti pāṭhaḥ/"ekāca upadeśe/ṭanudāttāt"iti sūtra ekājgrahaṇenaikadeśānumatyaiṣā jñāpyate/ anyathopadeśe 'nkācānudāttatvasyaiva satvena tadvaiyarthyaṃ spaṣṭameveti/
tadapi na, bhāṣyānuktatvāt/ ekājgrahaṇasya vadhivyāvṛtyarthamāvaśyakatvācca/
na ca vadhissthānyupadeśa ekājeveti vācyam, sākṣādupadeśasambhavenaitadviṣaye sthānyupadeśāgrahaṇāt, upadeśātvāvacchedenaikājityarthācca/
kiñca uttarārthamekājgrahaṇam/ ata eva 'jāgaritavān' ityādāvupadeśa ugantatvamādāya"śruyukaḥ kiti"itīṇ niṣedho na/ tatropadeśe ityanuvṛttiśya 'stīrṇam' ityādāviṇ niṣedhāyetyākare spaṣṭam/
na ca bhāṣye yaṅ lopo 'bebhiditā' ityādāviṭpravṛtyarthamupadeśe 'nudāttādekācaḥ śrūyamāṇādaṅgādityarthe sanīṭpratiṣedho vaktavyaḥ, 'bibhitsati' iti doṣopanyāsavad yaṅluki doṣāṇāmupanyāsena tatreḍiṣṭaḥ/
yaṅlopetyādi bhāṣyaṃ tūpakramopasaṃhārabalena na yaṅlugviṣayam/

kiñca, tasya tadviṣayakatve yaṅlope sthānivatvasyevayaṅlukyupāyāpradarśanena nyūnatpattiriti vācyam, iḍviṣaye yaṅluko loke 'nabhidhānena chandasi sarvavidhīnāṃ vaikalpikatvena ca tatra doṣānupanyāsenādoṣāt/ anyathā 'ekājgrahaṇaṃ kimartham' iti praśnasya 'uttaratra jāgartyarthamiha vadhyartham' ityuttarasya ca bhāṣye nirālambhanatvapatteḥ/
na cārdhadhātukākṣiptadhātorekāca iti viśeṣaṇam/ evaṃ ca 'bibhitsati' ityādāvuttarakhaṇḍasya dhātorekāctvamastyeva, uttarakhaṇḍe 'stitvavat/ etacca 'dayateḥ' iti sūtre bhāṣye spaṣṭam/ evaṃ ca prakṛtabhāṣyāsaṅgatiriti vācyam ; ākṣepe ākṣiptasyānvaye ca mānābhāvāt/
aṅgatvaṃ tu viśiṣṭa eveti"ekāco dve"iti sūtre bhāṣye spaṣṭam/ nirūpitaṃ ca tanādiśeṣe śabdenduśekhare/ dhātutvaṃ tūttarakhaṇḍa eva/ ata eva"ekāco baśo bhaṣ"iti sūtre dhātoravayavasyaikāca iti vaiyadhikaraṇyenānvaye gardhapsiddhiḥ prayojanamuktaṃ bhāṣye, na tu prasiddham 'ajarghāḥ' iti/
'ajarghāḥ, bebhidīti' ityādau śnam śyanādayastu"carkarītaṃ ca"ityasyādādau pāṭhena
yaṅlugante gaṇāntaraprayuktavikaraṇasyāprāptyā na bhavanti/
chāndasatvādeva kāryāntarāṇāmapi chandasi dṛṣṭaprayogeṣvadṛṣṭānāmabhāvo bodhyaḥ/
bhāṣāyāṃ tu tādṛśānāmabhāva eva/ śtipśabādinirdeśāstu 'bhavateraḥ' ityādi sūtrasthatannirdeśavannārthasādhakā ityanyatra vistaraḥ//
nanu 'jabho 'ci, radheśca, neṭyaliṭi' ityeva sūtryatām, kiṃ dvīradhigrahaṇenetyāha --

__________________________________________________________________

padagauravād yogavibhāgo garīyān // Paribh_131 //

prativākyaṃ bhinnavākyārthabodhakalpanena gauravaṃ spaṣṭameva/ parantu bhāṣyāsammateyam/"ṭāṅasi"iti sūtrastha bhāṣya viruddhā ca/ tatra ca inādeśe ikārapratyākhyānaṃ yogavibhāgenaiva kṛtamiti bahavaḥ//

__________________________________________________________________

ardhamātrālāghavena putrotsavaṃ manyante vaiyākaraṇāḥ // Paribh_132 //

"eoṅ" "aiauc"sūtrayordhvanitaiṣā bhāṣye/
tatrānekapadaghaṭitasūtre prāyaḥ padalāghavavicāra eva, na tu mātrālāghavavicāra iti"ūkāloc,"apṛkta ekāl"ityādisūtreṣu bhāṣye dhvanitam/
tatra hi sūtre algrahaṇahalgrahaṇayorviśeṣavicāre saṃjñāyāṃ halgrahaṇam"ṇyakṣatriya"iti sūtre aṇiñoriti vācyamiti trīṇi padānyalgrahaṇe, tadekaṃ svādilope halgrahaṇam"ṇya"iti sūtre aṇiñoriti na vācyam, apṛktasyeti vācyamiti trīṇyeva padānīti nāsti lāghavakṛto viśeṣa ityuktam/
"aci śnu"iti sūtre iṇa ityeva siddhe yvoriti saṃmṛdya grahaṇānna pūrveṇeṇgrahaṇam/ tatra
vibhakti nirdeśe saṃmṛdya grahaṇe ca sārdhāstrisro mātrā iṇ grahaṇe tisro mātrā iti laṇsūtre bhāṣyokteḥ, tathā"otaḥ śyani"iti
sūtre śitīti na vaktavyam/
tatrāyamarthaḥ --"ṣṭhivuklamu"iti sūtre 'śitīti na karttavyaṃ bhavati' iti bhāṣye na kevalaṃ mātrālāghavaṃ yāvadayamapyartha iti kaiyaṭokteḥ prāyeṇeti śivam//

iti śāstraśeṣanāmakaṃ tṛtīyaṃ prakaraṇam//

iti śrīmanmahopādhyāyaśivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛtaḥ paribhāṣenduśekharaḥ samāptaḥ//