Nagesa [=Nagojibhatta]: Paribhasendusekhara Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! *{...}* = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीरामजयम् *{परिभूएन्दु शेखरः॥}* / अनुबन्द चतुष्टय निरूपणम्/ *{नत्वासाम्बं शिवं ब्रम्ह नागेशः कुरुते सुधीः/}* *{बालानां सुखबोधाय परिभषेन्दु शेखरम्॥}* प्राचीन व्यकरण तन्त्रे वाचनिकान्यत्र पाणिनीयतन्त्रे ज्ञपकन्यायसिद्दानि भष्यवार्तिकयोरुपनिबद्दानि यानि परिभषारूपणि तानि व्याख्यास्यन्ते/ *{/ शास्त्रत्व सम्पादनोद्देशप्रकरण् /}* ननु लण्-ऐउण् सूत्रयोर्णकारद्वयस्यैवोपादानेनाणिण्ग्रहणेषु सन्देहादनिर्णयो ऽत आह - __________________________________________________________________ *{व्याख्यानतो विशेषप्रतिपत्तिर्नहि सन्देहादलक्षणम् ॥ Paribh_1 ॥}* विशेषस्यान्यतराद्यर्थरूपस्य व्याख्यानात् शिष्टकृतात् प्रतिपत्तिः निश्छयो यतः सन्देहाच्छास्त्रमलक्षणमननुष्टापकं लक्षणमलक्षणं तथा न, शास्त्रस्य निर्णयजनकत्वौचित्यादित्यर्थः/ असन्दिग्धानुष्ठानसिद्यर्थे ऽत्र शास्त्रे सन्दिग्धोच्चारणरूपाचार्यव्यवहारेणसन्देहनिवृत्तेर्व्याख्यानातिरिक्तनिमित्तानपेक्षत्वं बोद्यत इति यावत् ॥ . तेनाणुदित्सवर्णस्येतत्परिहाराय पूर्वेणां ग्रहणम्, परेणें ग्रहणमिति लण् सूत्रे भूये स्पष्टम् ॥ .1 ॥ तत्र संज्ञा परिभूआ विषये पक्षद्वयमाह - __________________________________________________________________ *{यथोद्देशं संज्ञा परिभूअम् । कार्य कालं संज्ञा परिभूअम् ॥ Paribh_2 ॥}* उद्देसमनतिक्रम्य यतोद्देशम् । उद्देश उपदेश देशः । अधिकरण साधनश्चायम् । यत्र देशे उपदिश्यते तद्देश एव वाक्यार्तबोधेन गृहीत शक्त्या गृहीतपरिभूआर्थेन च सर्वत्र शास्त्रे व्यवहारः/ देशश्चोच्चारणकाल एवात्र व्यवह्रियते/ तत्तद्वाक्यार्थबोधे जाते ' भविष्यति किञ्चिदनेन प्रयोजनम् ' इति ज्ञानमात्रेण सन्तुष्यद् यथाश्रुतग्राहिप्रतिपत्रपेक्षो ऽयं पक्ष ईदूदेत्सूत्रे कैयटः/ केचित्तु - परिभषाविषये तस्मिन्नित्यादि वाक्यार्थबोधे सप्तमीनिर्देशादिक्वेति पर्यालोचनायां सकलतत्तद्विद्युपस्थितौ सकलतत्तसंस्काराय गुणभेदं परिकल्प्यैकवाक्यतयैव नियमः/ कार्यकालपक्षेतु त्रिपाद्यमप्युपस्थिरिति विशेषः/ एतदेवाभिप्रेत्य 'अधिकारोनाम त्रिप्रकारः, कश्चिदेकदेशस्थः सर्वं शास्रमभिज्वलयति, यथा - 'प्रदीपः सुप्रज्वलितः सर्वं वेश्माभिज्वलयति' इति 'षष्टीस्थने' इति सूत्रे भूय उक्तम्/ अधिकारशब्देन पारार्थ्यात्परिभूआप्युच्यते/ कश्चित्परिभूआरूप इति कैयटः/ दीपो यथा - प्रभाद्वारा सर्वगृहप्रकाशक एवमेतत्स्वबुद्धिजननद्वारा सर्वशास्त्रोपकारकमिति तत्तात्पर्यम्/ एतच्च पक्षद्वय साधारणं भूयम्, पक्षद्वये ऽपि प्रदेशैकवाक्यतया इतः प्रतीतेः॥ तत्रैतावान् विशेषः - यतोद्देशे पर्भूआदेशे सर्वविधिसूत्रबुद्धावात्मभेदं परिकल्प्य तैरेकवाक्यतया परिभूआणाम्/ तदुक्तम् - 'किङिति च' इति सूत्रे कैयटे/ 'यतोद्देशे प्रधानान्यात्मसंस्काराय सन्निधीयमानानि गुणभेदं prayu¤jata'iti/ कार्यकाले तु तत्तद्विधिप्रदेशे परिभूआबुद्ध्यैकवाक्यतेति/ अत्र एकदेशस्थ इत्यनेन तत्र तत्र बुद्धावपि तद्देशस्थत्वं वारयति, यथा - व्यवहर्त्तॄणां कार्यार्थमनेकदेशगमने ऽपि न तत्तद्देशीयत्वव्यवहारः, किन्त्वभिजनदेशीयत्व व्यवहार एव, तद्वन्निषेधवाक्यानामपि निषेध्यविशेषाकाङ्क्षत्वाद्विध्येकवाक्यतयैवान्वय इति परिभूआसादृश्यात्परिभूआत्वेन व्यवहारः 'किङिति च' इत्यत्र भूये/ तत्रैकवाक्यता पर्युदासेन प्रसज्य प्रतिषेधे ऽपि तेन सह वाक्यार्थबोधमात्रेणैकवाक्यता व्यवहारः॥ संज्ञाशास्त्रस्य तु कार्यकालपक्षे न पृथक्वाक्यार्थबोधः, किन्तु प्रदेशवाक्येन सहैव/ अत एवाणो ऽप्रगृह्यस्येत्येतदेकवाक्यतापन्नादसोमादित्येतत्प्रति न मुत्वाद्यसिद्धम्, असिद्धत्वस्य कार्यार्थतया कार्यज्ञानोत्तरमेव तत्प्रवृत्तिः, कार्यज्ञानं च प्रदेश एवेति तद्देशस्थासिद्धत्वात्पूर्वग्रहणेनाग्रहात्/ एवं तद्बोधोत्तरमेव विरोधप्रतिसन्धानञ्चेति तत्रत्यपरत्वेन विप्रतिषेधसूत्रप्रवृत्तौ बीजम्/ अत एव kÃryakÃlapak«e"ayÃdibhya÷ परैव प्रगृह्य saæj¤Ã"iti 'अदसोमात्' इति सूत्रे भूय उक्तम्॥ आकडाराधिकारस्थभपदसंज्ञाविशये तु यथोद्देशपक्ष एवेति तत्रत्यपरत्वेनैव बाध्यभाधकभावः/ पदादिसंज्ञनां तत्र जातशक्तिग्रहणेव त्रिपाद्यमपि व्यवहारः/ अत एव पूर्वत्रासिद्धमिति सूत्रे परिभूआणामेवत्रिपाद्यामप्रवृत्तिमाशङ्क्य, कार्यकालपक्षाश्रयेण समाहितमित्याहुः/ यथोद्देशपक्षः प्रगृह्यसंज्ञाप्रकरणे भूये॥ कार्यकालमित्यस्य च कार्येण काल्यते स्वसन्निधिं प्राप्यत इत्यर्थः/ कार्येण स्वसंस्काराय स्ववृत्तिलिङ्गचिन्हितपरिभूआणामाक्षेप इति यावत्/ अत एव 'पूर्वत्रासिद्धम्' इति सूत्रे भूये त्रिपाद्या असिद्धत्वात्तत्र सपादसप्ताद्यायीस्थ परिभूआणां अप्रवृत्तिमाशङ्क्य यद्यपीदं तत्रासिद्धं तत्विह सिद्धमित्युक्त्वा, तावताप्यसिद्धिरित्यभिप्रायके कथमिति प्रश्ने-'कार्यकालं संज्ञापरिभूअम्' यत्र कार्यं तत्रोपस्थितं द्रष्टव्यमित्युक्तम्/ न च कार्यकाल पक्षे 'ङमो ह्रस्वात्' इत्यदौ ' तस्मादित्युत्तरस्य' 'तस्मिन्नितिनिर्दिष्टे पूर्वस्य' इति परिभूआद्वयोपस्थितौ परत्वात् 'उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' इति तस्मिन्निति सूत्रस्थभूयासङ्गतिः, उभयोरेकदेशस्थत्वेन परत्वादित्यस्यासङ्गत्यारत्तेः, स्पष्टं चेदम् 'इकोगुण' इत्यत्र कैयट इति वाच्यम् ; विप्रतिषेधसूत्रे '«ÂÃdhyÃyÅsthapÃÂhak­taparatvasya''ÓrayaïenÃdo«Ãt/ नहि कार्यकालपक्ष इत्येतावता तदपैति/ पक्षद्वये ऽपि प्रदेशेषु स्वबुद्धिजननेनाविशेषात्/ नहि तत्पक्षे ऽप्यचेतनस्य शास्त्रस्य स्वदेशं विहाय तद्देशगमनं सम्भवति/ नाप्यस्मदादिबुद्धिजननेन स्वदेशत्यागो भवति/ अत एव भूये तस्मिन्निति सूत्रे कैयटः - सूत्र पाठापेक्षया परत्वस्य व्यवसथापकत्वमिति/ इकोगुणेति सूत्रस्थ कैयटस्तु तिन्त्य एव ; अन्यथा सर्वशास्त्राणां प्रयोगार्थत्वेन प्रयोगरूपैकदेशस्त्वेन क्वापि परत्वं नस्यात्/ किञ्च किङिति चेति सूत्रस्थ कैयटरीत्या विधिसूत्राणां यथोद्देश पक्षे परिभूआदेशे सन्निधानेन तेषां परत्वं व्याहन्येत/ एवञ्च वृक्षेभ्य इत्यत्र सुपिचेत्यतः परत्वात् 'बहुवचने झल्येत्' इत्येत्वमित्याद्युच्छिद्येत, इत्यलम्॥ इत्संज्ञका अनुबन्धाः, तेष्ववयवानवयवत्वसन्देह आह- __________________________________________________________________ *{अनेकान्ताः अनुबन्धाः ॥ Paribh_3 ॥}* अनेकान्ता अनवयवाः इत्यर्थः/ यो ह्यनवयव स कदाचित्तत्रोपलभ्यत एव, अयं तु न तथा, तदर्थभूते विधेये कदाप्यदर्शनात्/ शित्किदित्यादौ समीपे ऽवयवत्वारोपेण समासो बोध्यः/ 'वुण्छण्कठ्' इत्यादौ णित्वप्रयुक्तं कार्यं पूर्वसयैवेत्यादि तु व्याख्यानते निर्णेयम्/ 'हलन्त्यम्' इत्यत्रान्त्य शब्दः परसमीप बोधकः॥ वस्तुतस्त्तु- __________________________________________________________________ *{एकान्ताः ॥ Paribh_4 ॥}* इत्येव न्याय्यम्, शास्त्रे तत्रोपलम्भादन्यत्रानुपलम्भाच्च/ अनवयवो हि काकादिरेकजातीयसम्बन्धेन गृहवृक्षादिषूपलभ्यते/ नैवमयम्/ एवं हि बहुव्रीहिरपि न्यायत एवोपपन्नः, अन्त्यादि शब्दे लक्षणा च न// किञ्च अनवयवत्वे णशकप्रत्यादौ णादेरित्वानापत्तिः, प्रत्ययादित्वाभावात्, दध्नचश्चकारस्य वैय्यर्थ्यापत्तिश्च/ इदञ्च 'तस्यलोपः' इत्यत्र भूये स्पष्टम्/ तत्र ह्युक्तम्,"एकान्ताः anubandhÃ÷"इत्येव न्याय्यमिति दिक्॥ नन्वेकान्तत्वे ऽनेकाल्त्वादेव औशादीनां सर्वादेशत्व सिद्ध्या 'अनेकाल्' सूत्रे शिद्ग्रहणं व्यर्थमत आह - __________________________________________________________________ *{नानुबन्धकृतमनेकाल्त्वम् ॥ Paribh_5 ॥}* शिद्ग्रहणमेवैतद्ज्ञापकम्, तेन 'अर्वणस्तृ' इत्यादेर्न सर्वादेशत्वम्/ डादि विषये तु सर्वादेशत्वं vinÃnubandhatvasyaivÃbhÃvena''nupÆrvyÃtsiddham// नन्वेवमपि 'अवदातं मुखम्' इत्यत्र पलोपोत्तरमात्वे कृते ऽदाबिति घुसंज्ञाप्रतिषेधो न स्यात्, दैपः पकारसत्वे ऽनेजन्तत्वाप्राप्त्या पलोपोत्तरं पकाराभावेनास्य दाप्त्वाभावादत आह - __________________________________________________________________ *{नानुबन्धकृतमनेजम्तत्वम् ॥ Paribh_6 ॥}* 'उदीचामाङः' इति निर्देशो ऽस्या ज्ञापकः/ 'आदेच उपजेशे' इति सूत्रेणोपदिश्यमानस्यैजन्तस्यात्वं क्रियते, ङकारसत्वेत्वेजन्तत्वाभावादात्वाप्राप्तेस्तस्यासङ्गतिः॥ न चास्यामवस्थायां तस्य धातुत्वाभावात्कथमात्वम्, तत्र धातोरित्यस्य निवृत्तेरित्यन्यत्र विस्तरः/ spa«Âa¤cedam"dÃdhÃghvadÃp"iti सूत्रे भूये॥ नन्वेवमपि 'वासरूप' सूत्रेण कविषये ऽणोप्यापत्तिरित्यत आह- __________________________________________________________________ *{नानुबन्धकृतमसारूप्यम् ॥ Paribh_7 ॥}* 'ददातिदधात्योर्विभूआ' इति णबाधकशस्य विकल्पविधायकमस्यां ज्ञापकम्, तेन 'गोदः' इत्यादौ नाणिति 'वासरूप' सूत्रे भूये स्पष्टम्॥ ननु संख्याग्रहणे बह्वादीनामेव ग्रहणं स्यात्, प्रकरणस्याभिधानियामकत्वसिद्धात् 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः' इति न्यायात्/ अस्ति च प्रकृते बह्वादीनां सङ्ख्यासंज्ञाकृतेति ज्ञानरूपं प्रकरणम्, नतु लोकप्रसिद्धैकद्व्यादीनामित्यत आह - __________________________________________________________________ *{उभयगतिरिह भवति ॥ Paribh_8 ॥}* इहौशास्त्रे/ 'सङ्ख्यायाः अतिशदन्तायाः' इति निषेधो ऽस्या ज्ञापकः/ न हि कृत्रिमा सङ्ख्या त्यन्ता शदन्ता वास्ति, तेन 'कर्तरि कर्तरिकर्मव्यतिहारे' 'कण्वमेघेभ्यः करणे' 'विप्रतिषिद्धं चानधिकरणे' इत्यादौ लौकिकक्रियाद्रव्याद्यवगतिः/ तत्र क्वोभय गतिः, क्वाकृत्रिमस्यैव, क्व कृत्रिमस्यैवेत्यत्र लक्ष्यानुसारि व्याख्यानमेव शरणम्/ अत एव आम्रेडित शब्देन कृत्रिमस्यैव ग्रहणं न तु द्विस्त्रिर्घुष्टमात्रस्य/ स्पष्टञ्चेदं सङ्ख्या संज्ञा सूत्रे भूये/ यत्तु - संज्ञाशास्त्राणां मच्छास्त्रे ऽनेन शब्देनैत एवेति नियमार्थत्वं कृत्रिमाकृत्रिम न्यायबीजमिति/ तन्न ; तेषामगृहीतशक्तिग्राहकत्वेन विधित्वे सम्भवति, नियमत्वायोगात्/ 'सर्वे सर्वार्थ वाचकाः' इत्यभ्युपगमो ऽपि योगिदृष्ट्या, नत्वस्मद्दृष्ट्या, विशिष्य सर्वशब्दार्थज्ञनस्याशक्यत्वात्/ सामाम्यज्ञानं तुभोधोपयोगीत्यन्यत्र निरूपितम्॥ ननु 'अध्येता' 'शयिता' इत्यादाविङ्शीङोर्ङित्वाद् गुणनिषेधः स्यादत आह - __________________________________________________________________ *{कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते ॥ Paribh_9 ॥}* 'स्थण्डिलाच्छयितरि' इति निर्देशश्चास्यां ज्ञापकः/ 'ऊर्णुनविषति' इत्यादि सिद्धये कार्यमनुभवन्निति/ अत्र हि 'द्विर्वचने 'चि' इति नु शब्दस्य द्वित्वम्, अन्यथा 'सन्यङोः' इत्यस्य षष्ट्यन्तत्वात्सन्नन्तस्य कार्यित्वेन इसो द्वित्वनिमित्तत्वाभावात्तत्प्रवृत्तिर्न स्यात्/ वस्तुतः - समवायिकारण निमित्तकारणयोर्भदस्य सकललोकतन्त्रप्रसिद्धतया तस्य तत्वेनाऽश्रयणाभावेन नैषा ज्ञापकसाध्या/ अत एव हः प्रयुक्तः/ स हि तत्वेनानाश्रयणे हेतोः प्रसिद्धत्वं द्योतयतीति तत्वम्/ 'द्विर्वचने 'चि' इत्यत्र भूये ध्वनितैषा॥ ननु 'प्रणिदापयति' इत्यादौ दारूपस्य विधीयमाना घुसंज्ञा दापेर्नस्यादत आह - __________________________________________________________________ *{यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते ॥ Paribh_10 ॥}* यमुद्दिश्याऽगमो विहितः, स तद्गुणीभूतः शास्त्रेण तदवयवत्वेन बोधितो ऽतस्तद्ग्रहणेन तद्ग्राहकेन तद्बोधकेन शब्धेन गृह्यते बोध्यत इत्यर्थः/ तत्र तद्गुणीभूता इत्यंशो बीजकथनम्/ लोके ऽपि देवदत्तस्याङ्गाधिक्ये तद्विशिष्टस्यैव देवदत्तग्रहणेन ग्रहणं दृश्यते/ यमुद्दिश्य विहित इत्युक्तेः 'प्रनिदारयति' इत्यादौ न दारित्यस्य घुत्वम्/ 'आनेमुक्' इति मुग्विधानसामर्थ्यादेषानित्या/ अन्यथा 'पचमानः' इत्यादावकारस्य मुकि-अनया परिभूअया विशिष्टस्य सवर्णदीर्गे तद्वैयर्थ्यं स्पष्टमेव/ तेन 'दिदीये' इत्यादौ यणादि न, 'जहार' इत्यादौ 'आत औ णलः' इति च न/ न चाकारादेर्वर्णस्य वर्णान्तरमवयवः कथमित् वाच्यम्, वचनेनावयवत्वबोधनात्/ तस्य चावयवत्वसादृश्ये पर्यवसानं बोध्यम्/ न चोक्तज्ञापकाद्वर्णग्रहणे ऽस्या अप्रवृत्तिरिति वाच्यम् ; 'आने मुक्' इति सूत्र भूये ऽकारस्याङ्गावयवस्य मुगित्यर्थे ऽपचमानः' इत्यत्र 'तास्यनुदात्तेत्' इति स्वरो म स्यादित्याशङ्ख्यादुपदेशभक्तस्तद्ग्रहणेन ग्राहिष्यत इत्युक्तेरसङ्गत्यापत्तेः/ किञ्च ङमन्तपदावयवस्य ह्रस्वात्परस्य ङमो ङमुडित्यर्थे 'कुर्वन्नास्ते' इत्यादौ ङमो ङमुडागमे णत्वप्राप्तिमाशङ्क्य 'यदागमाः' इति न्यायेनाद्यनस्यापि पदान्तग्रहणेन ग्रहणात् 'पदान्तस्य' इति निषेध इत्यनया परिभषया 'आगमानामागमिधर्मवैशिष्ट्यमपि होध्यते' इत्याशयक 'ङमुट्' सूत्रस्थभूयासङ्गतेः/ किञ्च-गुणादे रपरत्वे रेफविशिष्ट गुणत्वाद्येष्टव्यम्/ अन्यथा 'ऋकारस्य गुणवृद्धी अरारावेव' इति नियमो न स्यात्/ तच्च 'वर्णग्रहणे' एतदप्रवृत्तौ न सङ्गच्चते/ अत एव 'रदाभ्यां' इति सूत्रे भूयम् -"गुणो भवति, वृद्धिर्भवति, रेफशिरा गुणवृदधिसंज्ञको 'bhinirvartate"iti/ अत एव 'नेटि' 'णेरनिटि' इत्यदि चरितार्थम्/ 'अनागमकानां सागमकाः आदेशाः' इत्यस्य त्वयमर्थः - आर्धधातुकस्येडागम इत्यर्थे ज्ञाते, नित्येषु शब्देष्वागमविधानानुपत्या अर्थापत्तिमूलकवाक्यान्तरकल्पनेनेड्रहितबुद्धिप्रसङ्गे सेड्बुद्धिः कर्तव्येति/ एवञ्चादेशेष्विवात्रापि बुद्धिविपरिणाम इति न नित्यत्वहानिः/ स्थानिवत्सूत्रे च नेदृशादेशग्रहणम्/ साक्षादष्टाद्यायीबोधितस्थान्यादेशभावे चारितार्थ्यात्/ किञ्चेवं सति स्थानिबुद्ध्यैव कार्यप्रवृत्या 'लावस्थायामडिति' सिद्धन्तासङ्गतिः/ स्थानिवद्भावविषये 'निर्दिश्यमानस्य' इति परिभूआयाः प्रवृत्तौ 'तिसृणाम्' इतियतिर परत्वात्तिस्रादेशे स्थानिवद्भावेन त्रयादेशमाशङ्ख्य, 'सकृद्गति' न्यायेन समाधानपरभूयासङ्गतिः/ 'एरुः' इत्यादौ स्थानषष्टीनार्देशात्तदन्तपरतया पठितवाक्यस्यैव समुदायादेशपरत्वेनाऽदेशग्रहणसामर्थ्यात्तस्य स्थानिवत्सूत्रे ग्रहणेन न दोषः/ आनुमानिक सथान्यादेशभावकल्पने ऽपि श्रौतस्थान्यादेशभावस्य न त्याग इति 'अचः परस्मिन्' इत्यादेर्नासङ्गतिः/ एतेन - 'यदागमाः' इति परिभूआ स्थानिवत्सूत्रेण गतार्थेत्यपास्थम्/ एतत्सर्वम् 'दाधाघ्वदाप्' इति सूत्रे भूये स्पष्टम्॥ नन्वेवम् उदस्थादित्यादौ 'उदःस्थास्तम्भोः पूर्वस्य' इति पूर्वसवर्णापत्तिरत आह - __________________________________________________________________ *{निर्दश्यमानस्याऽदेशा भवन्ति॥ Paribh_11 ॥}* 'षष्टीस्थाने योगा' इति सूत्रमावर्तते/ तत्र द्वितीयस्यायमर्थः - षष्ठ्यन्तं निर्दिश्यमानमुच्चार्यमाणमुच्चार्यमाणसजातीयमेव, निर्दिश्यमानावयवरूपमेव वा स्थनेन स्थाननिरूपितसम्बन्धेन युज्यते, न तु प्रतीयमानमित्यर्थः/ तेनेदं सिद्धम्/ न च 'अस्यच्वौ' इत्यादौ दीर्गाणामादेशानापत्तिः, तेषां निर्दिश्यमानत्वाभावादिति वाच्यम्, जातिपक्षे दोषाभावात्/ किङ्च 'न भूसुधियोः' इति निषेधेन ग्रहणकशास्त्रगृहीतानां निर्दिश्यमाकार्यबोधान्न दोषः/ इयङुवङोर्ङित्वं तु इवर्णोवर्णान्तश्नुधातुभ्रुवामित्यर्थेन धात्वादीनामपि निर्दिष्टत्वादन्त्यादेशत्वाय/ रीरिङोर्ङित्वं तु स्पष्टार्थमेव// एतेनेदं ङित्वं वर्णग्रहणे निर्दिश्यमान परिभूआया अप्रवृत्तिज्ञापकमित्यपास्तम्/ 'हयवरट्' सूत्रस्थेन 'अयोगवहानामुपदेशे ऽलोन्त्यविधिः प्रयोजनम्, वृक्षस्त्तत्र/ नैतदस्ति प्रयोजनम्, निर्दिश्यमानस्येत्येव सिद्धम्' - इति भूयेण विरोधात्/ अनया परिभूअया 'येनविधिः' इति सूत्रबोधिततदन्तस्य सथानिवत्वाभाव बोधनम्, यदागमा इति लब्धस्य च/ तेन 'सुपदः' 'उदस्थात्' इत्यादि सिद्धिः/ अनया च स्वस्वनिमित्तसन्निधापितानाम् 'अलो 'न्त्यस्य' इत्यादीनां समावेश एव, न बाध्यबाधक भावः, विरोधाभावात्/ नाप्येतयोरङ्गाङ्गिभवः, उभयोरपि परार्थत्वेन तदयोघात्/ 'अनेकाल् शित्' इति सूत्रे सर्वश्चैतत्परिभूआबोधित एव गृह्यते/ यत्तु 'आदेः परस्य' 'अलोन्त्यस्य' इत्येतावेव तद्बाधकाविति तन्न ; 'उदःस्थात्' इति सूत्रविषये ऽस्याः 'पादः पत्' इति सूत्रे भूये सञ्चारितत्वात्/ नाप्येतयोरियं बाधिका, एतयोर्निविषयत्वप्रसङ्गादिति 'ति विंशतेः' इति सूत्रे कैयटः/ अकज्विषये नायं न्यायः, स्थानिवद्भावेन तन्मध्यपत्तन्यायेन तद्बुधायैव कार्यजनकत्वात्/ इयञ्च अवयवषष्टीविषये ऽपि/ अत एव 'तदोः सः साविति' सत्वम्, 'अतिस्यः' इत्यत्रोपसर्गतकारस्य न/ निर्दिश्यमानयुष्मदाद्यवयवमपर्यम्तस्यैव यूयादयः, न तु 'अतियूयम्' इत्यादौ सोपसर्गावयवमपर्यन्तस्येति बोध्यम्/ 'पादः पत्' इति सूत्रे 'षष्टी स्थाने' इति सूत्रे च भूये च स्पष्टैषा॥ ननु 'चेता' इत्यादौ ह्रस्वस्येकारस्य प्रमाणत आन्तर्यादकारो ऽपि स्यादत आह- __________________________________________________________________ *{यत्रानेकविधमान्तर्यं तत्र स्थनत आन्तर्यं बलीयः ॥ Paribh_12 ॥}* अनेकविधमुस्थानगुणप्रमाणकृतम्/ अत्र मानम् 'षष्टी स्थाने' इत्यत एकदेशानुवृत्या स्थाने ग्रहणे ऽनुवर्तमाने पुनः 'स्थानेन्तरतमः' इति सूत्रे स्थाने ग्रहणमेव/ तद्धि तृतीयया विपरिणम्य वाक्यभेदेन स्थानिनः प्रसङ्गे जायमानः सति सम्भवे स्थानत एवान्तरतम इत्यर्थकम्/ तमब्ग्रहणमेवानेकविधान्तर्य सत्तागमकम्/ स्थानतःउस्थानेनेत्यर्थः/ तत्र स्थानत आन्तर्यम् 'इको यणचि' इत्यादौ प्रसिद्धमेव/ अर्थतः 'पद्दन्नो' इत्यादौ स्थान्यर्थाभिधान समर्थस्यैवाऽदेशतेति सिद्धान्ताद्यदर्थाभिधानसमर्थो यः, स तस्यादेश इति तत्समानार्थतत्समानवर्णपदादीनां ते, तृज्वत्क्रोष्टुरिति च/ गुणतो ऽवाग्घरिः' इत्यादौ/ प्रमाणतः 'अदसो ऽसेः' इत्यादौ/ 'स्थाने ऽन्तरतमः' सूत्रे भूये स्पष्टैषा॥ ननु 'प्रोढवान्' इत्यत्र 'प्रादूहोढेति' वृद्धिः स्यादत आह- __________________________________________________________________ *{अर्थवद्ग्रहणे नानर्थकस्य ॥ Paribh_13 ॥}* विशिष्टरूपोपादाने/ उपस्थितार्थस्य शब्दं प्रति विशेषणतयान्वयसम्भवे त्यागे मानाभावो ऽस्या मूलम्/ अत्रार्थः कल्पितान्वयव्यतिरेककल्पितः शास्त्रीयो ऽपि गृह्यते इति 'सङ्ख्यायाः' इति सूत्रे भूये स्पष्टम्/ इयं वर्ण ग्रहणेषु नेति 'लस्य' इत्यत्र भूये स्पष्टम्/ अत एव एषा विशिष्टरूपोपादान विषयेति-वृद्धाः/ एतन्मूलकमेव 'येन विधिः' इत्यत्र भूये पठ्यते ऽअलैवानर्थकेन तदन्तविधिः' इति/ किञ्च 'स्वं रूपम्' इति शास्त्रे svaÓabdenÃ'tmÅyavÃcinÃr'tho गृह्यते, रूप शब्देन स्वरूपम्, एवञ्च तदुभयं शब्दस्य संज्ञीति तदर्थः/ तत्रार्थो न विशेष्यस्तत्र शस्त्रीयोपकार्यासम्भवात्, किन्तु शब्दविशेषणम्/ एवञ्चार्थविशिष्टः शब्दः संज्ञीति फलितम्/ तेनैषा परिभूआ सिद्धेति भूये स्पष्टम्॥ नन्वेवमपि 'महद्भतश्चन्द्रमाः' इत्यत्र 'आन्महतः' इत्यात्वापत्तिरत आह- __________________________________________________________________ *{गौणमुख्ययोर्मुख्ये कार्य सम्प्रत्ययः ॥ Paribh_14 ॥}* गुणादागतो गौणः/ यथा-गोशब्दस्य jìyÃdiguïanimittor'tho वाहीकः/ अप्रसिद्धश्च संज्ञादिरपि तद्गुणारोपादेव बुद्ध्यते/ मुखमिव प्रधानत्वात् मुख्यःउप्रथम इत्यर्थः/ गौणे ह्यर्थे शब्दः प्रयुज्यमानो मुखार्थारोपेण प्रवर्थते/ एवं चाप्रसिद्धत्वं गौणलाक्षणिकत्वं चात्र गौणत्वम्/ तेन 'प्रियत्रयाणाम्' इत्यादौ त्रयादेशो भवत्येव, तत्र त्रिशब्दार्थस्येतरविशेषणत्वे ऽप्युक्तगौणत्वाभावात्/ किञ्चायं न्यायो न प्रातिपदिककार्ये, किन्तूपात्तं विशिष्यार्थोपस्थापकं विशिष्टरूपं यत्र तादृशपदकार्य एव/ परिनिष्टितस्य पदान्तरसम्बन्धे हि 'गौर्वाहीकः' इत्यादौ गौणत्वप्रतीतिर्नतु प्रातिपदिकसम्स्कारवेलायामित्यन्तरङ्गत्वाज्जातसंस्कारबाधायोगः प्रातिपदिककार्ये प्रवृत्यभावे बीजम्/ श्वशुरसदृशस्यापत्यमित्यर्थके ऽश्वाशुरिः' इत्यादावत इञः सिद्धये - उपात्तमित्यादि/ न च प्रातिपतिकपदं तादृशमिति वाच्यम्, तेन हि प्रातिपदिकपदवत्वेनोपस्थितिरिति तस्य विशिष्यार्थोपस्थापकत्वाभावात्/ निपातपदं तु चादित्वेनैव चादीनामुपस्थापकमिति तदुद्देश्यककार्यनिधायके 'ओत्' इत्यादावेतत्प्रवृत् 'गोभवत्त्या' इत्यादौ दोषो न/ 'अग्नीषोमौ माणवकौ' इत्यत्र प्रसिद्धदेवताद्वन्द्ववाच्यग्नीषोमपदस्य तत्सदृशपरत्वे ऽप्यन्तरङ्गत्वादीत्वषत्वे भवत एव/ सदृशलाक्षणिकाग्निसोमपदयोर्द्वन्द्वे तन्नामकावित्यर्थके च नेत्वषत्वे, आद्ये गौणलाक्षणिकत्वात्, अन्त्ये ऽप्रसिद्धत्वात्/ अत एव 'अग्निसोमौ माणवको' इत्यत्र गौणमुख्यन्यायेन शत्ववारणपरम्,"अग्नेः stutstomasomÃ÷"इति सूत्रस्थं भूयं सङ्गच्छते/ 'गां पाठय' इत्यादौ मुख्य गोपदार्थस्य पाठनकर्मत्वासम्भवेन निभक्त्युत्पत्तिवेलायां प्रयोक्तृभिर्गौणार्थत्वस्य प्रतीतावप्यपदस्याप्रयोगेण बोद्धृभिः सर्वत्र पदस्यैव गौणार्थकत्वस्य ग्रहेण 'अत्वं त्वं सम्पद्यते, 'अमहान् महान्भूतः, 'त्वद्भवतिठ इत्यादि भाश्यप्रयोगे त्वाद्यादेशदीर्गादीनां करणेन चास्य न्यायस्य पदकार्यविषयत्वमेवोचितम्/ अन्यथा वाक्यसंस्कार पक्षे तेषु तदनापत्तिः/ ki¤ca"ÓuklÃm' इत्युक्ते कर्म निर्दिष्टम् कर्ता kriyÃcÃnirdi«Âe"ityÃdyuktyà 'इहेदानीं गामभ्याज कृष्णां देवदत्तेत्यादौ सर्वं निर्दिष्टम्, गामेव कर्म, देवदत्त एव कर्त्ता, अभ्याजैव क्रिया' इत्यर्थकेनार्थवत्सूत्रस्थभूयेण कारकादिमात्रप्रयोगे योग्यसर्वक्रियाध्यहारे प्रसक्ते नियमार्थः क्रियावाचकादिप्रयोग इत्येतत्तात्पर्यकेण सामान्यतः क्रियाजन्यफलाश्रयत्वमात्रविवक्षायां द्वितीयादीनां साधुत्वान्वाख्यानमित्यर्थलाभेन पाठनक्रियान्वयकाले पदस्यैव गौणर्थत्वप्रतीतिः प्रयोक्तुरपि/ etanmÆlaka÷"अभिव्यक्तपदार्थाः ये' इति श्लोकोपि पदकार्यविषयकः/ ध्वनितं चेदम् 'सर्वादीनि' इति सूत्रे संज्ञाभूतानां प्रतिषेधमारभता वार्त्तिककृता,"pÆrvaparÃ"iti सूत्रे 'असंज्ञायाम्' इति वदता सूत्रकृता, अन्वर्थसंज्ञया तत्प्रत्याख्यानं कुर्वता भूयकृता च/ अर्थाश्रय एतदेवं भवति, शब्दाश्रये च वृद्ध्यात्वे-इति 'ओत्' सूत्रस्थ भूयस्य लौकिकार्थवत्वयोग्यपदाश्रय एष न्यायः, तद्रहितशब्दाश्रये च ते इत्यर्थः/ 'गोतः' इति यथाश्रुतसूत्रे विशिष्टरूपोपादानसत्वेनोक्तरीत्यैवतस्य भूयस्य व्याख्येयत्वादित्यलम्॥ अर्थवद्ग्रहणे-इत्यस्यापवादमाह :- __________________________________________________________________ *{अनिनस्मिन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ Paribh_15 ॥}* 'येन विधिः' इत्यत्र भूये वचन रूपेण पठितैषा/ तेन 'राज्ञा' 'साम्ना' इत्याद्वल्लोपः, 'दण्डी' 'वाग्मी' इत्यादौ 'इन्हन्' इति नियमः, 'सुपयाः' 'सुस्रोताः' इत्यादौ 'अत्वसन्तस्य' इति दीर्गः, 'सुशर्मा' 'सुप्रथिमा' इत्यादौ 'मनः' इति ङीब्निषेधश्च सिद्धः/ अन्ये तु 'परिवीविषीध्वम्' इत्यत्र ढत्वव्यावृत्तये क्रियमाणात् 'इणः षीध्वम्' इत्यत्राङ्गग्रहणादर्थवत्परिभूआनित्या, तन्मूलकमिदमित्याहुः/ 'विभूएटः' इत्यत्रानर्थकस्यैव षीध्वमः सम्भवादत्रापि तस्यैव ग्रहणमिति भ्रमवारणाय 'अङ्गात्' इति परे॥ ननु 'उश्च' इत्यत्र 'लिङ्सिचौ' इत्यतः 'आत्मनेपदेषु' इत्येव सम्बध्येत, अनन्तरत्वादत आह :- __________________________________________________________________ *{एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः ॥ Paribh_16 ॥}* वा-शब्द एवार्थे/ परस्परान्वितार्थकपदानाम्-सहैवानुवृत्तिनिवृत्ती इत्यर्थः/ एककार्य नियुक्तानां बहूनां लोके तथैव दर्शनादिति भावः/ यत्तु-अत्र ज्ञापकम् 'नेड्वशि' इत्यत इडित्यनुवर्तमाने ऽआर्धधातुकस्येड्' इत्यत्र पुनरिड्ग्रहणम्/ तद्धि नेत्यस्यासम्बम्धार्थमिति/ तन्न ; 'दीधीवेवीटाम्' इति सूत्रे भूये तत्रत्येड्ग्रहणप्रत्याख्यानायेड् ग्रहणे ऽनुवर्तमाने पुनरिड्ग्रहणस्येटो गुणरूपविकारार्थकत्वस्योक्तत्वेन तद्विरोधात्/ नञो निवृत्तिस्तु 'क्वचिदेकदेशो 'पि अनुवर्तते' इति न्यायेन सिद्धा/ वस्तु तस्तु 'दीधीवेवीटाम्' इति सूत्रस्थ भूयमेकदेश्युक्तिः, 'आर्धधातुकस्य' इति सूत्रस्थेड्ग्रहणस्य 'नेड्वशि' इति सूत्रे भूये प्रत्याख्यानात्, तत्करणेन गुरुतरयत्नमाश्रित्यैतत्प्रत्याख्यानस्यायुक्तत्वात्॥ ननु-अलुगधिक्रः प्रागनङः, उत्तरपदाधिकारः प्रागङ्गाधिकारादित्यनुपपन्नम्, एकयोगनिर्दिष्टत्वात्/ तथा 'दामहायनान्ताच्च' इत्यादौ 'सङ्ख्याव्ययादेः' इत्यतः सङ्ख्यादेरित्यनुवर्तते ऽव्ययादेरिति निवृत्तमिति चानुपपन्नमत आह- __________________________________________________________________ *{एकयोगनिर्दिष्टानामेदेशो ऽप्यनुवर्तते ॥ Paribh_17 ॥}* एकार्थे योगःउसम्बन्धस्तेन निर्दिष्टयोः समुदायाभिधायिद्वन्द्वनिर्दिष्टयोरित्यर्थ इति 'पक्षात्तिः' इति सूत्रे कैयटः/ तावन्मात्रांषे स्वरितत्वप्रतिज्ञाबलाल्लभ्यमिदम्/ स्पष्टा चेयम् 'दामहायनान्ताच्च' इति सूत्रे ऽऔतो ऽम्शसोः' इति सूत्रे च भूये पूर्वा च// ननु 'त्यदादीनामः' इतियादिना 'इमम्' इत्यादावनुनासिकः स्यादत आह- __________________________________________________________________ *{भाव्यमानेन सवर्णानां ग्रहणं न ॥ Paribh_18 ॥}* अणुदित्सूत्रे ऽअप्रत्ययः' इत्यनेन सामर्त्यात्सूत्रप्राप्तम्, जातिपक्षेणप्राप्तम्,गुणाभेदकत्वेनच प्राप्तम्, नेत्यर्थः/ अत एवाणुदित्सूत्रे प्रत्ययाऽदेशाऽगमेषु सवर्णग्रहणाभावं प्रकारान्तरेणोक्त्वा, 'एवं तर्हि सिद्धे यदप्रत्यय इति प्रतिषेधं शास्ति, तज्ज्ञापयति भवत्येषापरिभूआ 'भाव्यमानेन सवर्णानां ग्रहणं न' इति/ किञ्च, 'ज्याद ईयसः' इत्येवान्तर्यतो दीर्घे सिद्धे 'ज्यादात्' इति दीर्गोच्चारणमस्या ज्ञापकम्/ अणुदित्सूत्रे 'ज्यादात्' इति सूत्रे च भूये स्पष्टैषा/ 'चोः कुः' इत्यादौ भाव्यमानेनापि सवर्णग्रहणम्, विधेये उदिदुच्चारणसामर्थ्यात्/ एतदेवाभिप्रेत्य 'भाव्यमानां सवर्णान्न गृण्हाति' इति नव्याः पठन्ति॥ नन्वेवम् 'अदसो ऽसेः' इत्यादिना 'अमू' इत्यादौ दीर्गविधानं न स्यादत आह :- __________________________________________________________________ *{भाव्यमानो ऽप्युकारः सवर्णान् गृणहाति ॥ Paribh_19 ॥}* 'दिव उत्' 'ऋत उत्' इति तपरकरणमस्या ज्ञपकम्/ 'तित्स्वरितम्' इति सूत्रे भूये स्पष्टैषा॥ ननु 'गवे हितं गोहितम्' इत्यादौ प्रत्ययलक्षणेनावाद्यादेशापत्तिरत आह :- __________________________________________________________________ *{वर्णाश्रये नास्ति प्रत्ययलक्षणम्॥ Paribh_20//}* वर्णप्राधान्यविषयमेतत्/ तत्वं च 'प्रत्ययलोपे' इति सूत्रे स्थानिवदित्यनुवृत्यैव सिद्धे प्रत्ययलक्षणग्रहणं प्रत्ययेतराविशेषणत्वरूपं यत्र प्राधान्यं तत्रैव प्रवृत्यर्थमेतत्सिद्धम्/ वर्णपराधान्यं च वर्णस्येतराविशेषणत्वरूपं प्रत्ययनिरूपितनिशेष्यतारूपं च/ तेन 'गोहितम्' इत्यादौ अवादि न, 'चित्रायां जाता चित्रा' इत्यादावण्यो ऽकारस्तदन्तान् ङीप् च न/ इयमल्विधौ स्थानिवत्वाप्राप्तावपि प्राप्तप्रत्ययलक्षणविधेर्निषेधिकेति स्पष्टं भूये॥ ननु 'अतः कृकमि' इत्यत्र कमि ग्रहणे सिद्धे, कंसग्रहणं व्यर्थम्, अत आह :- __________________________________________________________________ *{उणादयो ऽव्युत्पन्नानि प्रातिपदिकानि॥ Paribh_21//}* इदमेवास्या ज्ञापकमिति कैयटादयः/ कंसेस्तु न, कंसो ऽनभिधानात्/"प्रत्ययस्य luk"ityÃdau भूये स्पष्टा/"ïvult­cau"ityÃdau भूये व्युत्पन्नानीत्यपि/ इदं शाकटायनरीत्या/ पाणिनेस्त्वव्युत्पत्तिपक्ष एवेति शब्देन्दु शेखरे निरूपितम्/"ÃyaneyÅ"iti सूत्रे भूये स्पुटमेतत्॥ ननु 'देवदत्तच्चिकीर्षति' इत्यादौ देवादेः सन्नन्तत्वप्रयुक्तधातुत्वाद्यापत्तिरत आह :- __________________________________________________________________ *{प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्॥ Paribh_22 ॥}* "yasmÃtpratyayavidhi÷"इति सूत्रे यस्मात्प्रत्ययविधिस्तदादिप्रत्यय इति योगो विभज्यते/ गृह्यमाण उपतिष्टत इति शेषः/ तेन तदाद्यन्तांशः सिद्धः/ tadantÃæÓastu"yenavidhi÷"इत्यनेन सिद्धः/ स च शब्दरूपं विशेष्यमादाय विशेष्यान्तरासत्वे/ यत्तु प्रत्ययेन स्वप्रकृत्यवयवकसमुदायाक्षेपात् तद्विशेषणत्वेन तदन्तविधिरिति/ तत्, न ; 'इयान्' इत्यादौ तस्य तादृशसमुदायेन व्यभिचारेणाक्षेपसम्भवात्/ यत्र प्रत्ययो निमित्तत्वेनाश्रीयते, तत्र tadÃdÅtyantÃæÓamÃtropasathitiriti"aÇgasya"iti सूत्रे भूयकैयटयोः॥ एवं यत्रापि पञ्चम्यन्तात्परः प्रत्यय आत्रीयते, रत्रापि तदादीत्यन्तांशोपस्थितिः, परन्तु तत्र पञ्चम्यन्तता/ अत eva"eÇhrasvÃt"iti सूत्रे एङन्तादित्यर्थलाभः/ अस्याः परिभूआयाः प्रयोजनान्तरम्, 'येनविधिः' इत्यत्र, भूय उक्तम्, 'परमगार्ग्यायणः' इति/ परमगार्ग्यायणस्यापत्यमिति विग्रहे ऽपि गार्ग्यायणशब्दादेव प्रत्ययः, न विशिष्टात्/ निष्कृष्य तावन्मात्रेणैकार्थीभावाभावे ऽपि वृत्तिर्भवत्येव/ अत्र चेदं भूयमेव मानमित्यन्यत्र विस्तरः/ प्रत्ययमात्रग्रहणे एषा, न तु, प्रत्ययाप्रत्ययग्रहण iti"ugitaÓca"iti सूत्रे भूये/ इयमङ्गसंज्ञा सूत्रे भूये स्पष्टा॥ येन विधिरिति सूत्रे भूय एतद्घटकतदन्तांशस्यापवादः पठ्यते :- __________________________________________________________________ *{प्रत्ययग्रहणे चापञ्चम्याः ॥ Paribh_23 ॥}* यत्र पञ्चम्यन्तात्परः प्रत्ययः कार्यान्तरविधानाय परिगृह्यते, तत्र तदन्तविधिर्नेत्यर्थः/ yathÃ"radÃbhyÃæ ni«ÂÃtona÷"इत्यत्र/ तेन दृषत्तीर्णेत्यादौ धातुतकारस्य न नत्वम्/ तदन्तेत्यंशानुपस्थितावपि तदादीत्यंशस्योपस्थितौ रेफ-दान्तात्परस्य निष्टातस्येत्यर्थ इति न दोषः, तदंशानुपस्थितौ मानाभावात्/ तदन्तांशोपस्थितौ तूभयोरेकनिषयत्वमेव स्यादिति 'दृषत्तीर्णः' इत्यादौ दोषः स्यादेव/"स्यतासी ÊluÂo÷"इत्यादौ ऌलुटोः परयोरित्यर्थे नियमेनावधिसाकाङ्क्षत्वेनोपस्थितधातोरित्यस्यावधित्वेन अन्वयान्न तदन्तविझिः/ 'ङ्याभ्यः' इत्यादौ तु न दोषः, तत्र कस्मादिति नियतावध्याकाङ्क्षाया अभावेन पञ्चम्यन्तस्य प्रत्ययविशेषणत्वाभावात्/ अङ्ग संज्ञा सूत्रे तु तदादेः प्रत्यये पर इत्यर्थे पञ्चम्यन्तस्य विशेषणत्वं स्पष्टमेव/ अत eva"uttamaikÃbhyÃm" इत्यादि निर्देशाः सङ्गच्छन्ते॥ नन्वेवम् 'कुमारी ब्राम्हणीरूपा' इत्यादौ 'घरूप' इति ह्रस्वापत्तिरत आह:- __________________________________________________________________ *{उत्तरपदाधिकारे प्रत्ययग्रहणे न तदन्तग्रहणम् ॥ Paribh_24 ॥}* "हृदयस्य h­llekhayaïlÃdeÓe«u"ityatra लेखग्रहणात्/ तत्र लेखेति न घञन्तम्, अनभिघानात्/ इयं च 'हृदयस्य' इति सूत्र एव भूये स्पष्टा॥ नन्वेवम् 'परमकारीषगन्धीपुत्रः' इत्यत्रेव 'अतिकारीषगन्ध्यापुत्रः' इत्यत्र"«yaÇa÷ सम्प्रसारणं पुत्रपत्योः" इति स्यादत आह:- __________________________________________________________________ *{स्त्रीप्रत्यये चानुपसर्जने न ॥ Paribh_25 ॥}* विषयसप्तमीयम्/ यः स्त्रीप्रत्ययः स्त्रियं प्राधान्येनाऽह तत्र तदादिनियमो न, यस्त्वप्राधान्येनाऽह तत्र तदादिनियमो ऽस्त्येवेत्यर्थः/ प्रत्यासत्या यस्य समुदायस्त्रीप्रत्ययान्तत्वमानेयं तदर्थं प्रत्यनुपसर्जनत्वमेवैतत्परिभूआप्रवृत्तौ निमित्तम्/ तेन 'अतिराजकुमारिः' इत्यादौ राजकुमारीशब्दार्थस्यातिशब्दार्थं प्रत्युपसर्जनत्वे ऽपि तदर्थं प्रत्यनुपसर्जनत्वात् तदादानियमाभावेन ह्रस्व सिद्धिः/ अत एवात्र परिभूआयां न शास्त्रीयमुपसर्जनत्वम्, असम्भवात्/ अस्याः 'प्रत्ययग्रहणे' इत्यस्यापवादत्वात् तदेकवाक्यत्वापन्नत्वाच्चात्रापि ग्रहणपद सम्बन्धेन स्त्रीप्रत्ययसामान्यग्रहणे तद्विशेषग्रहणे च प्रवृत्तिः, न तु स्त्रीप्रत्ययास्त्रीप्रत्ययग्रहणे/ ध्वनितञ्चेदम् 'अर्थवत्' सूत्रे भूये/ इयं च वाचनिक्येव/ 'ष्यङः' इति सूत्रे भूये स्पष्टा॥ nanvevam"taraptamapau gha÷"इत्यादिना तरबन्तादेः संज्ञा स्यादत आह:- __________________________________________________________________ *{संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति ॥ Paribh_26 ॥}* "sÆptiÇantam"ityantagrahaïamasyÃæ ज्ञापकम्/ न च प्रत्यययोः पदसंज्ञायामपि प्रत्ययग्रहणपरिभूअया तदन्तग्रहणाभावात् ज्ञापिते ऽपि फलाभाव इति वाच्यम्, पदसंज्ञायाः 'स्वादिषु' इति विषये प्रकृति निष्टतया पदग्रहणस्य प्रत्ययमात्रग्रहणत्वाभावात्/"suptiÇantam"iti सूत्रे भूये स्पष्टा ॥ ननु 'अवतप्ते नकुलस्थितम्' इत्यादौ नकुलस्थित शब्दस्य क्तान्तत्वाभावात् समासो न स्यादत आह:- __________________________________________________________________ *{कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्॥ Paribh_27 ॥}* अस्याश्च कर्मणि क्तान्त उत्तरपदे ऽनन्तरो गतिः प्रकृतिस्वर इत्यर्थके ऽगतिरनन्तरः' इति सूत्रे अनन्तर ग्रहणं ज्ञापकम्/ तद्धि 'अभ्युद्धृतम्' इत्यादावतिव्याप्ति वारणार्थम्/ 'प्रत्ययग्रहण' परिभूअयोद्धृतस्य क्तान्तत्वाभावादेव अप्राप्तौ तद्व्यर्थं सदस्या ज्ञापकम्/ न च 'अभ्युद्धृतम्' इत्यादौ परत्वात् 'गतिर्गतौ' इत्यनेनाभेर्निघात एवेति वाच्यम्, पादादिस्थत्वेन, पदात्परत्वाभावेन च तदप्राप्तेः/ अनन्तरग्रहणे कृतेतु तत्सामर्त्याद् गत्याक्षिप्तधातुनिरूपितमेवेनन्तर्यं गृह्यत इति न दोषः/ न च 'अभ्युद्धृतम्' इत्यादावभिना समासे ऽनन्तरस्योदः पूर्वपदत्वाभावे ऽपि स्वरार्थं तदिति वाच्यम्/ 'कारकाद् दत्त' इति सूत्रे 'कारकात्' इति योगं विभज्य तत्र गति ग्रहणमनुवर्त्य कारकादेव परं गतिपूर्वपदं क्तान्तमन्तोदात्तमिति नियमेन थाथादिस्वराप्राप्त्या कृत्स्वरेणोद उदात्तत्वसिद्धेः/ तस्मादनन्तरग्रहणं व्यवहितनिवृत्यर्थमेवेति ज्ञापकमेव/ यत्र गतिकारकसमभिव्याहृतं कृदन्तं तत्र कृद्ग्रहणे तद्विशिष्टस्यैव ग्रहणम्/ 'अपि' शब्दात् तदसमभिव्याहृतस्य केवलस्यापीति तदर्थः/ अन्यथानया कृद्ग्रहणविषये परत्वात् 'प्रत्ययग्रहण' परिभूआया बाध एव स्यादित्यपि ग्रहणम्/ अत एव 'साङ्कूटिनम्' इति 'गतिकारकोपपदानाम्' इति 'कृद्ग्रहण' इति च परिभूआभ्यां कृदन्तेन समासे कृते विशिष्टादेवाणि सिद्ध्यति, न तु 'सङ्कौटिनम्' इति 'पुंयोगात्' इति सूत्रे भूयोक्तं सङ्गच्छते अन्यथा तत्र केवलकूटिन्नित्येतस्यापीनुणन्तत्वात्ततो ऽणि पाक्षिकदोषो दुर्वार एव स्यात्/ स्पष्टं चेदं sarvam"samÃse 'na¤pÆrve"iti सूत्रे भूयकैयटयोः/ 'गतिरनन्तरः' इत्यत्र तु गतेः पूर्वपदस्य क्तान्त उत्तरपदे परे कार्यविधानात्तत्समवधाने ऽपि केवलस्य क्तान्तत्वेन ग्रहणं बोध्यम्/ इयं च कृद्विशेषग्रहणे कृत्सामान्यग्रहणे च, न तु कृदकृद्ग्रहण इति/ 'अनुपसर्जनात्' इति सूत्रे भूये स्पष्टम्॥ __________________________________________________________________ *{पदाङ्गाधिकारे तस्य च तदन्तस्य च ॥ Paribh_28 ॥}* पदमङ्गं च विशेष्यं विशेषणेन च तदन्त विधिः/ तेन 'इष्टकचितम्, पक्वेष्टकचितम्' इत्यादौ "इष्टकेषीकामालानां cita"iti ह्रस्वः, 'महान्, परममहान्, परमातिमहान्' ityÃdau"sÃntamahata÷"इति दीर्गश्च सिद्धः/ अत एव 'तदुत्तरपदस्य' इति पाठो ऽयुक्त इति भूये स्पष्टम्/ अत्र पदशब्देनोत्तरपदाधिकारः, केवलपदाधिकारश्च/ "पादस्य padÃjyÃti"ityatra न तदन्तग्रहणम्, लक्ष्यानुरोधादिति सर्वम्,"येन vidhi÷"इत्यत्र भूये स्पष्टम्॥ नन्वेवम् 'अस्यापत्यमिः' इत्यादावदन्तप्रातिपदिकाभावादिञ् न स्यात्, अत आह :- __________________________________________________________________ *{व्यपदेशिवदेकस्मिन् ॥ Paribh_29 ॥}* निमित्तसद्भावात् विशिष्टो ऽपदेशो मुख्यो व्यवहारो यस्यास्ति स व्यपदेशी/ यस्तु व्यपदेशहेत्वभावादविद्यमानव्यपदेशो ऽसहायः, स तेन तुल्यं वर्तते, कार्यं प्रतीत्येकस्मिन्नसहाये ऽपि तत्कार्यं कर्तव्यमित्यर्थः/ तेनाकारस्याप्यदन्तत्वान्न क्षतिः/ एकस्मिन्नित्युक्तेः 'सभासन्नयने' आकारस्य नादित्वम्, दरिद्राघाताविकारस्य नान्तत्वम्/ अन्यथा 'सभासन्नयने भवः' ityarthe"v­ddhÃccha÷"दरिद्राघातेरिवर्णान्तलक्षणो ऽत्त स्यात्/ अत एव 'हरिषु' इत्यादौ सोः पदत्वं न/ लोके ऽपि बहुपुत्रसत्वे नैकस्मिन् ज्येष्ठकनिष्ठत्वादिव्यवहारो ऽयं मे ज्येष्ठः, कनिष्ठः, मध्यम इति, किन्त्वेकपुत्रसत्व एव/ अनेन अशास्त्रीयस्याप्यतिदेशः/ अत एव 'इयाय' इत्यादावेकाच्त्वनिबन्धन द्वित्व सिद्धिः/ अत एव 'भवति' इत्यादौ 'भू' इत्यस्याङ्गत्वम्, 'इयान्' इत्यादौ कार्यकालपक्षे तद्धितान्तत्वनिबन्धनप्रातिपदिकत्वञ्च सिद्ध्यति/ अन्यथा यस्माद्विहितस्तदादित्वाभावान्न स्यात्/ यस्तु yor'thavÃæstatrÃrthasya त्यागोपादानाभ्यामेकाज्व्यपदेशः, यथा 'इयाय' इत्यादावर्थवतो धातोरयं वर्णरूप एको ऽजिति कैयटः, तन्न ; तस्य 'एकपदा ऋक्' इत्यत्र भूयोक्तरीत्या मुख्यव्यवहार सत्वात्/"एकपदा ऋक्' इत्यत्रार्थेन युक्तो vyapadeÓa÷"इति भूये उक्तम्/ ऋक्त्वादेरर्थशब्दोभयवृत्तित्वेन तस्याः शब्दमात्ररूपं पदमेको ऽवयव इत्यर्थ इति तदाशयः/ तस्मादेकस्मिन्स्तत्तद्धर्मारोपेण युगपत् यथा ज्येष्टत्वादिव्यवहारः, यथा च 'शिलापुत्रकस्य शरूरम्' इत्यादेवेकस्मिन्नरोपितानेककावस्थाभिः समुदायरूपत्वाद्यारोपेणैतस्य शरूरमित्यादिव्यवहारः, तथात्रैकाच्त्वादि व्यवहारोपपत्तिरिति लोकन्यायसिद्धेयम्/ न चासहाय एवैतत्प्रवृत्तौ भवतीत्यत्र 'भू' इत्यस्याङ्गत्वानापत्तिः, ससहायत्वादिति वाच्यम्, शपमादायाङ्गत्वे कार्ये यस्माद्विहितस्तदादित्वेतस्य ससहायत्वाभावाल्लोके विजातीयकन्यादिसत्वे ऽप्येकपुत्रस्य तस्मिन्नेवयमेव ज्येष्ठ इत्यादिव्यवहारवत्/ न चैवम् 'निजौ चत्वार एकाचः' इति भूयासङ्गतिः, इकारस्यासहायत्वाभावेन तत्रैकाच्त्वानुपपादनादिति वाच्यम्, 'एकस्मिन्' इत्यस्यापर्यालोचनया तत्प्रवृत्तेः/ अर्थवता व्यपदेशिवद्भाव इत्यत्रार्थवत्पदेनाप्यसहायत्वमुपलक्ष्यते/ अर्थबोधकेन शब्देन व्यपदेशिसदृशो भावः कार्यं लभ्यत इति तदर्थः, प्रायो ऽसहाय एवार्थवत्वात्/ 'कुरुते' इत्यादौ तशब्दाकारो ऽचामन्त्य इति व्यवहारे स आदिर्यस्येति व्यवहारे चासहाय एवेति तत्र व्यपदेशिवद्भावेन टिसंज्ञासिद्धिरित्यन्यत्र विस्तरः॥ ननु गर्गादिभ्यो विहित यञ् तदन्त विधिना परमगर्गादिभ्यो ऽपि स्यात्, अत आह:- __________________________________________________________________ *{ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ति ॥ Paribh_30 ॥}* इयं च 'समासप्रत्ययविधौ प्रतिषेध उगिद्वर्णग्रहणवर्जम्' इति वार्तिकस्थप्रत्ययांशानुवादः/ अत एव 'येन विधिः' इति सूत्र भूये pratyayavidhibhinne"apt­n"ityÃdau गृह्यमाणप्रातिपदिकेनापि तदन्त विधिप्रतिपादनम् 'स्वसा, परमस्वसा' इत्याद्युदाहरणञ्च सङ्गच्छते/ अत एव च तदन्तविधिसूत्रे भूये समासेत्यादिनिषेधस्य कथनवदस्य न कथनम्/ सो ऽपि निषेधो विशिष्य तत्तद्रूपेण गृहीतप्रातिपदिकसूत्र एव/ ध्वनितं चेदम्,"असमासे ni«kÃdibhya÷"इति सूत्रे भूये/ अत्र च j¤Ãpakam"sapÆrvÃcca"iti सूत्रम्/ anyathÃ"pÆrvÃdini÷"इत्यत्र तदन्तविधिनैव सिद्धे किं तेन// nanvevam"sÆtrÃntÃÂÂhak" "daÓÃntì¬a÷" "ekagopÆrvÃt"ityÃde÷ केवल सूत्रशब्द दशन्शब्दैकशब्दादिष्वपि प्रवृत्तिर्व्यपदेशिवद्भावात् स्यात्, अत आह :- __________________________________________________________________ *{व्यपदेशिवद्भावो ऽप्रातिपदिकेन ॥ Paribh_31 ॥}* "pÆrvÃtsapÆrvÃdini÷"इत्येकयोग एव कर्तव्ये पृथग् योगकरणमस्या ज्ञापकम्/ न ca"i«ÂÃdibhya÷"इति सूत्रे ऽनुवृत्यर्थं तथा पाठः, अत एवानिष्टीत्यादिसिद्धिरिति वाच्यम्, ज्ञापकपरभूयप्रामाण्येनानिष्टीत्यादिप्ररयोगाणां अनिष्टत्वात्, एकयोगे ऽपि तावत उत्तरत्रनुवृत्तौ बाधकाभवाच्च/ अत eva"nÃntÃdasaÇkhyÃde÷"इति चरितार्थम्/ अन्यथा 'पञ्चमः' इत्यादावपि व्यपदेशिवद्भावेन सङ्ख्यादित्वात् तद्वैयर्थ्यं स्पष्टमेव/ इयं च प्रातिपदिक ग्रहणे एव, न तु प्रातिपदिकाप्रातिपदिकग्रहणे/ tena"ugitaÓca"ityatra न दोष इति तत्रैव भूये स्पष्टम्/ इयम् 'ग्रहणवता' इति च परिभूआ प्रात्ययविधिविषयैवेति 'असमासे ni«kÃdibhya÷'iti सूत्र भूयकैयटयोः/ तेन 'अहन्' इत्यादेः परमाहन्शब्दे केवलाहन्शब्दे च प्रवृत्तिरित्यन्यत्र विस्तरः॥ ननु 'वान्तो यि' इत्यादौ यादौ प्रत्यय इत्यर्थः कथम्? अत आह :- __________________________________________________________________ *{यस्मिन्विधिस्तदादावल्ग्रहणे ॥ Paribh_32 ॥}* तदन्तविधेरपवाद इयम्/ vÃcanikye«Ã"yena vidhi÷"इत्यत्र भूये पठिता/ अस्याश्च स्वरूपसती सप्तमी निमित्तम्/ अत eva"ne¬vaÓi k­ti"ityÃdau वशादेः कृत इत्याद्यर्थलाभः/ इयं ca"ÃrdhadhÃtukasye¬"इति सूत्रे वलादेरित्यादिग्रहणसामर्थ्याद् विशेष्यविशेषणयोरुभयोः सप्तम्यन्तत्व एव प्रवर्तते/ तेन"¬a÷ सि dhuÂ"ityÃdau सादेः परस्येति नार्थः/"तीषसह" "से 'sicÅ"ityÃdau यथा तादेरित्याद्यर्थलाभः, तथा शब्देन्दुशखरे निरूपितम्॥ "घटपटम्, ghaÂapaÂau"ityÃdi सिद्धय आह :- __________________________________________________________________ *{सर्वो द्वन्द्वो विभूअयैकवद्भवति ॥ Paribh_33 ॥}* "द्वन्द्वश्च prÃïi"ityÃdiprakaraïavi«aya÷ सर्वो द्वन्द्व इत्यर्थः/"चार्थे dvandva÷"इति सूत्रेण समाहारेतरयोगयोरविशेषेण द्वन्द्व विधानात् न्यायसिद्धेयम्/"ti«yapunarvasvo÷"इति सूत्रस्थं बहुवचनस्येति ग्रहणमस्या ज्ञापकम्/ taddhÅdam"ti«yapunarvasu"ityatra तद्व्यावृत्यर्थम्/ न caivamapyatra"jÃtiraprÃïinÃm"iti नित्यैकवद्भावेन बहुवचनाभावादिदं सूत्रं व्यर्थमिति वाच्यम्, तद्वैकल्पिकत्वस्याप्यनेन ज्ञापनात्/ न चैते प्राणिन इति वाच्यम्,"आपोमयः prÃïa÷"इति श्रुतेरद्भिर्विना ग्लायमानप्राणानामेव प्राणित्वात/ स्पष्टम् cedam"ti«yapunarvasvo÷"इति सूत्रे भूये/ अत eva"dvandvaÓca prÃïÅ"ityÃde÷ प्राण्यङ्गादीनामेव समाहार इति विपरीतनियमो न ॥ __________________________________________________________________ *{सर्वे विधयश्छन्दसि विकल्प्यन्ते ॥ Paribh_34 ॥}* "व्यत्ययो bahulam"iti सूत्रे भूये बहुलमिति योगविभागेन"«a«ÂhÅyuktaÓchandasi"iti सूत्रे वेति योगविभागेन चैषा साधिता/ tena"pratÅpamanya Ærmiryudhyati"ityÃdi सिद्धम्/ युद्धयत इति प्राप्नोति॥ ननु क्षिय इत्यादावियङ् कथम्? अत आह :- __________________________________________________________________ *{प्रकृतिवदनुकरणं भवति ॥ Paribh_35 ॥}* क्षिय इतीयङ् निर्देशो ऽस्या ज्ञापकः/ तत्रेव प्रातिपदिकत्व निबन्धन विभक्तिकरणादनित्या ceyamiti"k«iyo dÅrghÃt"ita सूत्रे भूये स्पष्टम्॥ nanu"rÃmau"ityÃdau वृद्धौ कृतायां कार्यकाल पक्षे कथं पदत्वम्? उभयत आश्रयणे ऽन्तादित्वाभावात् यस्माद्वहितस्तदादितदन्तत्वाभावादत आह :- __________________________________________________________________ *{एकदेशविकृतमनन्यवत् ॥ Paribh_36 ॥}* अनन्यवदित्यस्यान्यवन्नेत्यर्थः/ तत्रान्यसादृश्यनिषेधे ऽन्यत्वाभावः सुतराम्/ अत एव तादृशादर्थबोधः, अन्यथा शक्ततावच्छेदकैमुपूर्व्यज्ञानात् ततो बोधो न स्यात्/ एवञ्च रानिति मान्तस्य यस्माद् विहितस्तत्वम्, औ इत्यस्य परादिवत्वेन सुप्त्वमिति तदादितदन्तत्वम् आर्थसमाजग्रस्थम्/ छिन्नपुच्छे शुनि श्वत्वव्यवचहारवन्मान्ते तत्वं लोकन्याय सिद्धम्/ अत eva"prÃgdÅvyata"iti सूत्रे भूये दीव्यतिशब्दैकदेशदीव्यच्शब्दानुकरणमिदमित्युक्त्वा, किमर्थं विकृतनिर्देशः? एतदेव ज्ञापयत्याचार्यो भवत्येषा paribhëÃ"ekadeÓavik­tamananyavat"ityuktam/ एतेनायं न्यायः शास्त्रीयकार्य एव शास्त्रीविकार एवेत्यपास्तम्/ विकृतावयव निबन्धन कार्ये तु नायम्, छिन्नेपुच्छे शुनि पुच्छवत्वव्यवहारवत् विकृतावयवव्यवहारस्य दुरुपपादत्वात्/ एवमक्तपरिमाणग्रहणे ऽपि नायम्, उक्तयुक्तेः/ etat"yenavidhi÷"इत्यत्र भूयकैयटयोर्ध्वनितम्/ यत्र त्वर्धं तदधिकं वा विकृतम्, तत्र जातिव्यञ्जकभूयो ऽवयवदर्शनाभावेन तत्वाप्रतीतौ कार्यसिध्यर्थं विकृतानल्रूपावयवत्वप्रतीत्यर्थं ca"sathÃnivat"sÆtram/ क्वचित्तु लक्ष्यानुरोधान्न्यायानाश्रयणम्/ तेन 'आभीयात् इत्यादि सिद्धिः/ स्पष्टं च kvacinnyÃyÃprav­tti÷"प्रथमयोः pÆrvasavarïa÷"इत्यत्र कैयटेन दर्शितेत्यन्यत्र विस्तरः॥ *{इति श्रीनागेशभट्टविरचिते परिभूएन्दुशेखरे शास्त्रत्वसम्पादनोद्देशनामकं }* *{प्रथमं प्रकरणम्॥}* *{अथ बाधबीजनामकं द्वितीयं प्रकरणम्॥}* __________________________________________________________________ *{पूर्वपरनित्यान्तरज्ङ्गापवादानामुत्तरोत्तरं बलीयः ॥ Paribh_37 ॥}* पूर्वात्परं बलवत्, विप्रतिषेध शास्त्रात्, पूर्वस्यपरं बाधकमिति यावत्॥ नन्वेवम् 'भिन्धि' इत्यत्र परत्वात् तातङा बाधितो धिर्न स्यादत आह :- __________________________________________________________________ *{पुनः प्रसङ्ग विज्ञानात् सिद्धम् ॥ Paribh_38 ॥ }*नन्वेवम् 'तिसृणाम्' इत्यत्र परत्वात् तिस्रादेशे पुनस्त्रयादेशः स्यादत आह :- __________________________________________________________________ *{सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव ॥ Paribh_39 ॥}* तत्र क्वचिच्चरितार्थयोरेकस्मिन् युगपदुभयोः कार्ययोरसम्भवेन बाधकाभावात् पर्यायेण तृजादिवच्छास्त्र द्वयप्रसङ्गे niyamÃrtham"viprati«edha"sÆtramiti सकृद्गतिन्यायसिद्धिः/ यथा तुल्यबलयोरेकः प्रेष्यो भवति/ स तयोः पर्यायेण कार्यं करोति, यदा तमुभौ युगपत् प्रेषयतो नानादिक्षु च कार्ये तदोभयोर्न करोति, यौगपद्यासम्भवात्/ तथा शास्त्रयोर्लक्ष्यार्थयोः क्वचिल्लक्ष्ये यौगपद्येन प्रवृत्यसम्भवादप्रतिपत्तौ प्रप्तायामिदं परविध्यर्थम्/ तत्र कृते यदि पूर्वप्राप्तिरस्ति, तर्हि तदपि भवत्येवेति 'पुनः प्रसङ्गविज्ञान' siddhiriti"viprati«edha"sÆtre भूये स्पष्टम्/ यत्तु कैयटादयो व्यक्तौ पदार्थे प्रतिलक्ष्यं लक्षणोपप्लवादुभयोरपि शास्त्रयोस्तत्तल्लक्ष्ययोरचरितार्थ्येन पर्यायेण द्वयोरपि प्राप्तौ परमेवेति नियमार्थमिदमिति 'सकृद्गति' न्यायसिद्धिः/ अत्र पक्षे एतन्नियमवशादेतल्लक्ष्यविषयक पूर्वशास्त्रानुपप्लव एव/ जातिपक्षे तूद्देश्यतावच्छेदकाक्रान्ते क्वचिल्लक्ष्ये चरितार्थयोर्द्वयोः शास्त्रयोः सत्प्रतिपक्षन्यायेन युगदुभयासम्भवरूपविरोधस्थल उभयोरप्यप्राप्तौ परविध्यर्थमिदमिति पुनः प्रसङ्गविज्ञानसिद्धिरित्याहुः, तन्न ; व्यक्तिपक्षे सर्वं लक्ष्यं शास्त्रं व्याप्नोति न जातिपक्ष इत्यत्र मानाभावात्/ 'न ब्राह्मणं हन्यात्' इत्यादौ जात्याश्रयसकलव्यक्तिविषयत्वार्थमेव जातिपक्षाश्रयणस्य भूये दर्शनात्/ अत eva"sarÆpa"sÆtre भष्ये जातौ पदार्थे ऽनवयवेन साकल्येन vidhiprav­tte÷"gauranubandhya÷"इत्यादौ सकल गवानुबन्धनासम्भवात् कर्मणो वैगुण्यमुक्तम्/ द्रव्यवादे चासर्वद्रव्यावगतेः 'गौरनुबन्ध्यः' इत्यादावेकः शास्त्रोक्तो ऽपरो ऽशास्त्रोक्त इत्युक्तम्/ किञ्च नहि भूयोक्त तृजादिदृष्टान्तस्य व्यक्तिवक्ष एव सर्व विषयत्वम् न दातिपक्ष इत्यत्र मानमस्ति/ अपि च व्यक्तिपक्षे ऽप्यन्यव्यक्तिरूप विषयलाभेन चरितार्थयोरियं व्यक्तिविरोधात् स्वविषयकत्वं न कल्पयतीति वक्तुं शक्यम्/ जातिपक्षे ऽपि तज्जात्याश्रयतद्व्यक्तिविषयकत्वमेव ; नैतद्व्यक्तिविषयकत्वमित्यत्र नियामकाभावः/ तत्र लक्ष्यानुसारात् क्वचिच्छास्त्रीयदृषटान्ताश्रयणम्, क्वचिल्लौकिकदृष्टान्ताश्रयणमिति भूयसम्मत मार्ग एव युक्त इति बोध्यम्/ द्वयोः कार्ययोर्यौगपद्येनासम्भव एव विप्रतिषेध शास्त्रोपयोगी/ idam"iko guïa"iti सूत्रे कैयटे स्पष्टम्/ यथा 'शिष्टात्' इत्यादौ तातङ्शीभावयोर्युगपत्प्रवृत्तौ स्वस्वनिमित्तनन्तर्यासम्भवः/ यद्यपि तातङादेः स्थानिवद्भवेनास्थ्येव तत्, तथाप्यादेशप्रवृत्युत्तरमेव सः, न तु तत्प्रवृत्तिकाले/ एवं नुम्तृज्वत्वयोः 'प्रियक्रोष्टूनि' इत्यादौ युगपदसम्भवः, यदागमा इत्यस्य नुम्प्रवृत्युत्तरं प्रवृत्तः/ एवम् 'भिन्धि' इत्यत्र तातङ्धिभावयोर्युगपदेकस्थानिसम्बन्धस्याङ्गरूपनिमित्तानन्तर्यस्य चासम्भवो बोध्यः/ नुम्नुटोरपि नुट्यजादिविभक्त्यानन्तर्यबाधः, नुमि ह्रस्वन्ताङ्गबाध इत्यसम्भवात् विप्रतिषेधः/ क्वचिदिष्टानुरोधेन पूर्वशास्त्रे स्वरितत्वप्रतिज्ञाबलात् स्वरितेनाधिकं कार्यमित्यर्थात् पूर्वमेव भवति/ तेन सर्वे पूर्व विप्रतिषेधाः सङ्गृहीता iti"svaritena"iti सूत्रे भूये/ विप्रतिषेधसूत्रस्थपरशब्धस्येष्टवाचित्वात् तत्सङ्ग्रह iti"viprati«edha" सूत्रे भूये॥ नन्वेवम् 'एधते' इत्यादौ परत्वात् vikaraïe"anudÃttaÇita÷"इत्यादि नियमानुपपत्तिः, तेन व्यवधानात्, अत आह :- __________________________________________________________________ *{विकरणेभ्यो नियमो बलीयान् ॥ Paribh_40 ॥}* atra"v­dbhya÷ syasano÷"इति सूत्रेण स्ये विभूआतङ्विधानं ज्ञापकम्/ अन्यथा स्वव्यवधाने नियमाप्रवृत्तौ सामान्य शास्त्रेणोभयसिद्धौ विकल्पविधानं व्यर्थं स्यात्/ अत्रार्थे ज्ञपिते तु 'स्य' इति तत्र विषयसप्तमी bodyeti"anudÃttaÇita÷"इत्यत्र भूयकैयटयोः स्पष्टम्/ विकरणव्यवधाने ऽपि नियमप्रवृत्तेरिदं j¤apakamiti"Óade÷ Óita÷"इत्यत्र भूये ध्वनितम्/ वस्तुतो 'smÃjj¤ÃpakÃt"anudÃttaÇita÷"इत्यादिप्रकरणं तिबादिविध्येकवाक्यतया विधायकम्/ tatra"dhÃto÷"इति विहित पञ्चमी, tatsÃmÃnÃdhikaraïam"anudÃttaÇita"ityÃdi विहितविशेषणमेव/ एवञ्च लावस्थायां स्ये ऽपि तद्व्यवधाने तङ्सिद्धिः/ शबादिभ्यस्तु पूर्वमेव नियमः/ यद्वा लमात्रापेक्षत्वादन्तरङ्गा आदेशाः, लकारविशेषापेक्षत्वात् स्यादयो बहिरङ्गा इति दिग्योगलक्षणपञ्चम्यामपि न दोषः/ अत्र pak«e"v­dbhya÷ syasano÷"इति सूत्रं स्यविषय इति व्याख्ययम्/ आत्मने पद शब्दादौ भविसंज्ञाऽश्रयणीयेति तत्वम्/ भिन्नवाक्यतया सामान्य शास्त्रविहितानां नियमे तु लुगादिनेव नियमेन जातिनिवृत्तिरङ्गीकार्या/"भुक्तवन्तं प्रति मा भुक्था इति ब्रूयात्, किं तेन कृतं syÃt"iti न्यायस्तु नात्र शास्त्र आश्रयितुं युक्तः, नियमादि शास्त्राणां वैयर्थ्यापत्तेः/ ध्वनितं cedam"sthane 'ntaratama÷"इति सूत्रे भूये/ शास्त्रानर्थक्यं तु वृद्धिसंज्ञा सूत्रे भूयेतिरस्कृतम्/ सामान्यशास्त्रेणोत्पत्तिस्तु सरूपसूत्रस्त्थ कैयट रीत्या प्रधानानुरोधेन गुणभेदकल्पना तावत्प्रकृति कल्पनया कार्या, प्रत्ययनिवृत्तौ च तत्कल्पितप्रकृतेरपि निवृत्तिः कल्प्येति गौरवमित्यन्यत्र विस्तरः॥ __________________________________________________________________ *{परान्नित्यं बलवत् ॥ Paribh_41 ॥}* कृताकृतप्रसङ्गित्वात्/ तत्राकॢप्ताभावकस्याभावकल्पनापेक्षया कॢप्ताभावकस्यैव तत्कल्पनमुचितमिति, नित्यस्य बलवत्वे बीजम्॥ तदाह :- __________________________________________________________________ *{कृताकृतप्रसङ्गि नित्यम्, तद्विपरीतमनित्यम् ॥ Paribh_42 ॥ }*अत एव 'तुदति' इत्यादौ परादपि गुणान्नित्यत्वात् शप्रत्ययादिर्भवति॥ यद्व्यक्तिसम्भन्धितया पूर्वं प्रवृत्तिस्तद्व्यक्तिसम्भन्धितयैव पुनः प्रवृत्तौ कृताकृतप्रसङ्गित्वमित्याशखयेनाह :- __________________________________________________________________ *{शब्दान्तरस्य प्राप्नुवन्विधिरनित्यो भवति ॥ Paribh_43 ॥}* इदं 'शदेः शितः' इति सूत्रे भूये स्पष्टम्/ तत्र हि 'न्यविशत' इत्यत्र विकरणे कृते tadantasyì, अकृते विकरणे धातुमात्रतस्येत्यडनित्य इत्युक्तम्॥ एतत्तुल्यन्यायेनाह :- __________________________________________________________________ *{शब्दान्तरात् प्राप्नुवतः शब्दान्तरे प्राप्नुवतश्चानित्यत्वम् ॥ Paribh_44 ॥}* एतन्मूलकमेवाह :- __________________________________________________________________ *{लत्रणान्तरेण प्राप्नुवन् विधिरनित्यः ॥ Paribh_45 ॥}* अतिदेशविषये iyam"asiddhavat"sÆtre कैयटेनोक्ता ॥ यदा तु शास्त्रव्यतिरेकेण तद्विधेयकार्ययोरेव नित्यत्वादि विचारो यदापि व्यक्तिविशेषाश्रयणाभावः, तदाह :- __________________________________________________________________ *{क्वचित्कृताकृतप्रसङ्गमात्रेणापि नित्यता ॥ Paribh_46 ॥}* कृते द्वितीये नित्यत्वेनाभिमतस्य पुनः प्रसङ्गमात्रं नित्यत्वव्यवहारे प्रयोजकम्, न तु बाधकाबाधित फलोपहित प्रसङ्गो ऽपि तथेति भावः॥ तदाह :- __________________________________________________________________ *{यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यम् ॥ Paribh_47 ॥}* क्वचित्तु बाधकाबाधित फलोपहित प्रसङ्ग एव गृह्यते तदाह :- __________________________________________________________________ *{यस्य च लक्षणान्तरेण निमित्तं विहन्यते तदप्यनित्यम् ॥ Paribh_48/./}* सप्तमे कैयटेनैतदुपष्टम्भकं लोकव्यवहारद्वयमुदाहृतम्/ वालिसुग्रीवयोर्युध्यमानयोर्भगवता वालिनि हते ऽपि सुग्रीवस्य वालितः प्राबल्यं न व्यवहरन्ति, भगवत्सहायैः पाण्डवैर्जये लब्धेपि पाण्डवानां प्राबल्यं व्यवहरन्ति चेति सर्वं चेदं लक्ष्यानुरोधाद् व्यवस्थितम्॥ "लुटः prathamasya"iti सूत्रे भूये - __________________________________________________________________ *{स्वरिभन्नस्य प्राप्नुवन्विधिरनित्यो भवति ॥ Paribh_49 ॥}* इति पठ्यते/ यत्र त्वेकस्यैव कार्यस्य परत्वं नित्यत्वं च, तत्रेच्छयान्यतरत्तदुभयं वा तस्य बलवत्वे नियामकमुल्लेख्यम्/ अत एव तत्र परत्वान्नित्यत्वाच्चेति भूये उच्यते/ वस्तुतस्तत्र परत्वादित्युक्तिरेकदेशिनः/ स्पष्टं चेदं विप्रतिषेध सूत्रे कैयटे/"ïaucaÇi"iti ह्रस्वापेक्षया नित्यत्वान्तरङ्गत्वप्रयुक्तद्वित्वस्य प्रथमतः प्रवृत्तौ नित्यत्वादित्येव भूय उक्तम्/ एवं नित्यान्तरङ्गयोर्बलवत्वमपि यौगपद्यासम्भव एवेति बोद्यम्॥ नित्यादप्यन्तरङ्गं बलीयः ; अन्तरङ्गे बहिरङ्गस्यासिद्धत्वात्/ तदाह :- __________________________________________________________________ *{असिद्धं बहिरङ्गमन्तरङ्गे ॥ Paribh_50 ॥}* अन्तःउमध्ये, बहिरङ्ग शास्त्रीय निमित्तसमुदायमध्ये, अन्तर्भूतान्यङ्गानि निमित्तानि यस्य तदन्तरङ्गम्/ एवं तदीयनिमित्तसमुदायाद् बहिर्भताङ्गकं बहिरङ्गम्/ etacca"kharavasÃno÷"इति sÆtre"asiddhavat सूत्रे च भूयकैयटयोः स्पष्टम्/ अत्राङ्ग शब्देन शब्दरूपं निमित्तमेव गृह्यते, शब्दशास्त्रे तस्यैव प्रधानत्वात्/ तेन अर्थनिमित्तकस्य न बहिरङ्गत्वम्/ अत eva"na tis­catas­"इति निषेधश्चरितार्थः/ अन्यथा स्त्रीत्वरूपार्थनिमित्तकतिस्रापेक्षयान्तरङ्गत्वात् त्रयादेशे तदसङ्गतिः स्पष्टैव/ अत एव 'त्रयादेशे स्रन्तस्य प्रतिषेधः' iti"sthÃnivat"sÆtrastha भूयवार्तिकादि सङ्गच्छते/ एतेन 'गौधेरः, 'पचेरन्' इत्यादावेयादीनामङ्गसंज्ञासापेक्षत्वेन बहिरङ्गतयासिद्धत्वाद् वलिलोपो न स्यादिति परास्तम्/ एयादेशादेरपरनिमित्तकत्वेनान्तरङ्गत्वाच्च/ nanu"yenavidhistadantasya"iti सूत्रे bhëye"ikoyaïaci"ityÃdÃvapi तदन्तविधौ 'स्योनः' इत्यत्र अन्तरङ्गत्वाद् यणो गुणबाधकत्वमिष्यते, तन्न सिध्येत्, ऊनशब्दमाश्रित्य यणादेशः, न शब्धमाश्रित्य गुण इत्यन्तरङ्गत्वाद् गुण एव स्यादित्युक्तम्/ अत्र कैयटः/ सिवेर्बाहुलकादौणादिके न प्रत्यये गुणवलोपोठां प्रसङ्गे ऊठपवादत्वाद् वलोपं बाधते, गुणं त्वन्तरङ्गत्वाद् बाधते/ गुणोह्यङ्गसम्बन्धिनीमिग्लक्षणां लघ्वीमुपधामार्धधातुकं चाश्रयति/ ऊठ् तु वकारान्तमङ्गमनुनासिकादिञ्च प्रत्ययमित्यल्पापेक्षत्वादन्तरङ्गः/ तत्र कृते यण् गुणौ प्रप्नुत इति/ एवञ्च संज्ञापेक्षस्यापि बहिरङ्गत्वं स्पष्टमेवोक्तमितिचेत्, न ; तदन्तविधावपि बहुपदार्थापेक्षत्वरूप बहिरङ्गत्वस्य गुणे सत्वेन तत्र दोषकथनपरभूयासङ्गतेः/ बहिरङ्गन्तरङ्गशब्दाभ्यां बह्वपेक्षत्वाल्पापेक्षत्वयोः शब्दमर्यादयालाभाच्च/ तथा सत्यसिद्धं बह्वपेक्षमल्पापेक्ष इत्येव वदेत्/ अत एव विप्रतिषेधसूत्रभूये ऽगुणाद्यणादेशो 'न्तरङ्गत्वात्' इत्यस्य 'स्योनः' इत्युदाहरणम्, न तु गुणादूठ् अन्तरङ्गत्वादित्युक्तम्/ त्वद्रीत्या तदपि वक्तुमुचितम्/ प्रथम्यात् तदेव वा वक्तुमुचितम्/ मम त्वन्तरङ्गपरिभूअया तद्वारणासम्भव्त् तन्नोक्तम्/ किञ्च सिद्धान्ते नित्यत्वाद् गुणात्पूर्वमूठ्, गुणस्तु यणा बाधितत्वादनित्यः/ ऊनशब्दमाश्रित्येत्यादि भूयासङ्गत्या चिन्त्यम्/ वलि लोपे ऽन्तरङ्गपरिभूआ न प्रवर्तत इति तु न युक्तम्/ तत्सूत्रे भूय एव व्रश्चादिषु लोपातिप्रसङ्गमाशङ्क्योपदेशसामर्थ्यान्न/ नच 'वृश्चति' इत्यादौ चारितार्थयम्, बहिरङ्गतया सम्प्रसारणस्यासिद्धत्वेन पूर्वमेव तत्प्राप्तेरिति भूयोक्तेः/ यत्तु नलोपस्य षट्संज्ञायामसिद्धत्वात् 'पञ्च' ityatra"na «aÂ"iti निषेध इति, तच्चिन्च्यम्/ न लोपस्यहि पदसंज्ञासापेक्षत्वेन बहिरङ्गत्वं वाच्यम्, तच्च, न ; संज्ञाकृत बहिरङ्गत्वस्यानाश्रयणात्/ 'पञ्च' इत्यत्र निषेधस्तु स्त्रियां यत्प्राप्नोति, तन्नेति व्याख्यानसामर्थ्येन भूतपूर्वषट्त्वमादायेति भोध्यम्/ अत एव कृतितुग्रहणं चरितार्थम्/ 'वृत्रहभ्याम्' इत्यादौ पदत्वनिमित्तकत्वे ऽपि नलोपस्य बहिरङ्गत्वाभावात्/ भ्यामः पदसंज्ञानिमित्तत्वे ऽपि नलोपस्य तन्निमित्तकत्वाभावात्/ परम्परया निमित्तत्वमादाय बहिरङ्गत्वाश्रयणं तु न मानम्/ ध्वनितं cedam"nalopa÷ sup"itisÆtre भूय इति, तत्रैव भूयप्रदीपोद्योते निरूपितम्/ अन्तरङ्गे कर्तव्ये जातं तत्कालप्राप्तिकं च बहिरङ्गमसिद्धमित्यर्थः/ व्रश्चादिषु पदसंस्कार पक्षे समानकालत्वमेव द्वयोरिति बोध्यम्/ एतेन 'अन्तरङ्गं बहिरङ्गाद् बलीयः' इति परिभूआन्तरमित्यपास्तम्/ एनामाश्रित्य 'विप्रतिषेध' सूत्रे भूये तस्याः प्रत्याख्यानाच्च/ अन्तरङ्ग शास्त्रत्वमस्यालिङ्गम्/ इये च त्रिपाद्यां न प्रवर्तते, त्रिपाद्या असिद्धत्वात्/ asyäca"vÃha ÆÂh"sÆtrasthamÆÂh ग्रहणं ज्ञापकमित्येषा सपादसप्ताद्यायीस्था/ अन्यथा सम्प्रसारणमात्रविधानेन laghÆpadhaguïe"v­ddhi reci"iti वृद्धौ 'विश्वौहः' इत्यादिसिद्धेस्तद्वैयर्थ्यं स्पष्टमेव/ सत्यां ह्येतस्यां बहिरङ्गसम्प्रसारणस्यासिद्धत्वाल्लघूपधहुणो न स्यात्/ न ca"puganta"iti सूत्रे निमित्तमिको विशेषणम्, अत एव 'भिनत्ति' इत्यादौ न गुणः/ एवं "nÃjÃnantarye"iti निषेधात् कथं परिभूआप्रवृत्तिरिति वाच्यम्, प्रत्ययस्याङ्गांश उत्थिताकाङ्क्षत्वेन तत्रवान्वयात्,"puganta"ityÃdau कर्मधारयाश्रयणेन प्रत्ययपराङ्गावयवलघूपधारूपेको गुण iti"ikoguïav­ddhÅ"iti सूत्र भूय sammater'the 'भिनत्ति' इत्यादावदोषाच्च/ अकारान्तोपसर्गे ऽनकारान्ते चोपपदे वहेर्वाहेर्वा--ण्विविचावनभिधानान्नस्त एव/ वार्यूहेरित्यादि तु 'ऊहतेः' क्विपि बोध्यम्/ धातूनामनेकार्थत्वान्नार्थासङ्गतिः/ 'प्रौहः' इत्याद्यसाध्वेव, वृद्धेरप्राप्तेः/ asyohasyÃnarthakyÃnna"prÃdÆhoÂha"ityasyÃpi प्रवृत्तिः/ न च कार्यकालपक्षे त्रिपाद्यामेतत्प्रवृत्तिर्दुर्वारेति वाच्यम्, पूर्वं प्रति परस्यासिद्धत्वादन्तरङ्गाभावेन पूर्वस्य तन्निरूपितबहिरङ्गत्वाभावात् तया तस्यासिद्धत्व प्रतिपादनासम्भवात्/ न चानया पूर्वस्यासिद्धत्वादभावेन तं प्रति परासिद्धत्वं पूर्वत्रेत्यनेन वक्तुमशक्यमिति वाच्यम्, एवं हि विनिगमनाविरहादुभयोरप्यप्रवृत्त्यापत्तेः/ किञ्च पूर्वत्रेत्यस्य प्रत्यक्षत्वेन तेनानुमानिक्या अस्या बाध एवोचितः/ अतः कार्यकाल pak«amevopakramyoktayuktÅruktvÃ"ato ऽयुक्तो ऽयं परिहारो न वा bahiraÇgalak«aïatvÃt"ityuktaæ विसर्जनीयसूत्रभूये सिद्धान्तिना/ त्रिपादीस्थे ऽन्तरङ्गे कर्तव्ये परिहारो न युक्त इति तदर्थः/ किन्तु वचनमेवारब्धव्यमिति तदाशयः/ अत eva"nigÃlyate"ityÃdau लत्वार्थम् 'तस्य दोषः' इति वचनमेवारब्धम्/ अन्यथान्तरङ्गत्वात् णिलोपात् पूर्वं वैकल्पिकलत्वे तद्वैयर्थ्यं स्पष्टमेव/ ये ऽपि लक्ष्यानुरोधादानुमानिक्याप्यन्तरङ्गपरिभूअया प्रत्यक्षसिद्धस्य पूर्वत्रेत्यस्य बाधं वदन्ति, ते ऽपि लक्षणैकचक्षुर्भिर्नाऽदर्तव्येति दिक्/ अत eva"omÃÇoÓca"ityÃÇgrahaïaæ चरितार्थम्/ taddhi"khaÂvà आ Ƭha÷"इत्यत्र परमपि सवर्णदीर्घं बाधित्वान्तरङ्गत्वाद् गुणे कृते वृद्धिप्राप्तौ पररूपार्थम्/ साधनबोधकप्रत्ययोत्पत्यनन्तरं पूर्वं धातोरुपसर्गयोगे पश्चात् 'खट्वा' शब्दस्य समुदायेन योगात् guïasyÃntaraÇgatvamiti"samprasÃraïÃcca"iti सूत्रे भूये स्पष्टम्/ 'एहि' इत्यनुकरणस्य शिवादिशब्दसम्बन्धे तु नास्य प्रवृत्तिः, j¤Ãpakapara"samprasÃraïÃcca"iti सूत्रस्थभूयप्रामाण्येनामित्यम्, 'प्रकृतिवदनुकरणम्' इत्यतिदेशमादाय लब्धाङ्गत्वे एतदप्रवृत्तेः/ yattu"pÆrvaæ धातुरुपसर्गेण युज्यते पश्चात् साधमेम/ उपसर्गेण तत्संज्ञकशब्देन, साधनेन कारकेण तत्प्रयुक्तकार्येण च/ अत एव 'अनुभूयते' इत्यादौ सकर्मकत्वात् कर्मणि लकार सिद्धिः' इति तन्न, क्रियायाः साध्यत्वेन बोधात्, साध्यस्य च साधनाकाङ्क्षतया तत्सम्बन्धोत्तरमेव निश्चितक्रिया बोधेन साधनकार्यप्रवृत्युत्तरमेव क्रियायोगनिमित्तोपसर्गसंज्ञकस्य सम्बन्धौचित्यात्/ अत eva"su kÃtpÆrva÷"इति sÆtre"pÆrvaæ dhÃturupasargeïa"ityuktvà 'नैतत् सारम्,"पूर्वं धातुः साधनेन युज्यते, paÓcÃdupasargeïa"ityuktvoktayuktyÃsyaiva युक्तत्वमुक्तम्, 'साधनं हि क्रियां निर्वर्तयति' इत्यादिना भूये/ उपसर्गद्योत्यार्थान्तर्भावेण धातुनैवार्थाभिधानादुक्तेषु कर्मणि लकारादि सिद्धिः/ पश्चाच्छोतृबोधाय द्योतकोपसर्ग सम्बन्धः/ एवञ्चान्तरङ्गतरार्थतोपसर्गनिमित्तः सु सम् -- कृतीत्यवस्थायां द्वित्वादितः पूर्वं प्रवर्तते, ततो द्वित्वादि/ अत eva"praïidÃpayati"ityÃdau णत्वम् 'यदागमाः' इति न्यायेन समाहितं भूये/ अत एव 'प्रत्येति प्रत्ययः' इत्यादि सिद्धिः/ यदुपसर्गनिमित्तकं कार्यमुसर्गार्थाश्रितं विशिष्टोपसर्गनिमित्तत्वात् तदन्तरङ्गम्/ यत्तु न तथा, तत्र पूर्वागतसाधननिमित्तकमेवान्तरङ्गम्/ अत eva"na dhÃtu"iti sÆtre"preddha÷"ityatra"guïo bahiraÇga÷"इति भूये उक्तम्/ ki¤ca"pÆrvamupasargayoge धातूपसर्गयोः समासे ऐकस्वर्याद्यापत्तिः' iti"upapadamatiÇ"iti सूत्रे भूये स्पष्टम्/ भावार्थप्रत्ययस्यापि पूर्वमेवोत्पत्तिः/ अत eva"ïeradhyayane"iti निर्देशः सङ्गच्छते/ इदं च सामान्यापेक्षं ज्ञापकम्, भावतिङोऽपि पूर्वमुत्पत्तेः/ अन्यथा तत्र समासापत्तिः/ तिङि तु 'अतिङ्' इति निषेधान्न तत्र दोषः, यदि भावतिङ्युपसर्गयोगो ऽस्तीत्यलम्/ yattu"viÓe«Ãpek«Ãt sÃmÃnyÃpek«amantaraÇgam"viÓe«Ãpek«e विशेषधर्मस्याधिकस्य निमित्तत्वात्/ yathÃ"rudÃdibhya÷ sÃrvadhÃtuke"ityatra रुदादित्वं सार्वधातुकत्वं च/ तत्र सार्वधातुकज्ञनाय प्रकृतेर्धातुत्वज्ञानं प्रत्ययस्य प्रत्ययत्वज्ञानं चावश्यकमिति यासुडन्तरङ्गः/ एतेन yat"anudÃttaÇita÷"इति सूत्रे कैयटेनोक्तम् "लमात्रापेक्षयान्तरङ्गस्तिबादयो लकारविशेषापेक्षत्वाद्बहिरङ्गाः syÃdaya÷"इति, तत्परास्तम् ; विशेषापेक्षत्वे ऽपि तस्य सामान्यधर्मनिमित्तकत्वाभावेन तत्वस्य दुरुपपादत्वात्, परनिमित्तकत्वेन स्यादीनां बहिरङ्गत्वाच्चेति, तन्न ; विशेषस्य व्याप्यत्वेन व्यापकस्यानुमानेनोपस्थितावपि तस्य निमित्तत्वे मानाभावेनाधिकधर्मनिमित्तकत्वानुपपादनात्, भूये एवंविध अन्तरङ्ग बहिरङ्गभावस्य, क्वाप्यनुल्लेखाच्च/ यत्तु मतुप्सूत्रे bhëye"pa¤ca गावो यस्य सन्ति, स 'पञ्चगुः' इत्यत्र मतुप्राप्तिमाशङ्क्य 'प्रत्येकमसामर्थ्यात्, समुदायादप्रातिपदिकत्वात्, समासात्, समासेनोक्तत्वात्' इति सिद्धान्तिनोक्ते ऽनैतत्सारम्, उक्ते ऽपि हि प्रत्ययार्थे उत्पद्यते द्विगोस्तद्धितो यथा 'päcanÃpiti÷' इति पूर्वपक्ष्युक्तिर्भूये/"dvigorluganapatye"iti लुग्विधानात् तद्धितार्थद्विगोस्तद्धितो भवति, पञ्चगुशब्दश्च द्विगुरिति तदाशयं कैयटः/ ततः 'द्वैमातुरः' 'päcanÃpiti÷' 'पञ्चसु कपालेषु संस्कृतः' इत्यादौ सावकाशद्विगोर्बहुव्रीहिणा प्रकृते परत्वात् बाध ityÃÓayena"nai«a द्विगुः, कस्तर्हि? bahuvrÅhi÷"इति सिद्धान्तिनोक्ते तमवकाशमजानानो ऽपवादत्वाद् द्विगुः प्राप्नोति पूर्वपक्षी/ अन्यपदार्थे सुबन्तमात्रस्य विधीयमान बहुव्रीहेः सङ्ख्यायास्तद्धितार्थे विधीयमानो द्विगुर्विशेषविहितत्वाद् बाधकः प्राप्नोतीति कैयटः/ ततः सिद्धान्त्येकदेशेयाह :-"अन्तरङ्गत्वाद् बहुव्रीहिः/ कान्तरङ्गा? अन्यपदार्थे बहुव्रीहिः, विशिष्टे ऽन्यपदार्थे द्विगुः, तस्मिंश्चास्य तद्धिते ऽस्तिग्रहणं kriyate"iti/ अधिकास्त्यर्थापेक्षमत्वर्थनिमित्तो द्विगुर्बहिरङ्ग इति कैयट इति/ नैषा सिद्धान्त्युक्तिः, एतावताप्यपवादत्वहानेः/ अच्सामान्यापेक्षयणो विशिष्टसवर्णाजपेक्षदीर्धेण बाध दर्शनात्/ किञ्चोक्तरीत्या परत्वेन बाधसिद्धेः/ किञ्चात्राधिकापेक्षत्वेनैव बहिरङ्गत्वम्, न केवलविशेषापेक्षत्वेनेति natadbhëyÃrƬhaæ विशेषापेक्षस्य बहिरङ्गत्वम्/ अत एव सुबन्तसामान्यापेक्षो बहुव्रीहिः, तद्विशेषापेक्षो द्विगुरिति नोक्तं भूये/ न चार्थकृतबहिरङ्गत्वस्यानाश्रयणादिदमयुक्तम्, एकदेश्युक्तित्वेनादोषात्/ अत एवास्तिग्रहणं नोपाद्यर्थम्, किन्त्वस्तिशब्दान्मतुबर्थमिति त्वदभिमतं बहिरङ्गत्वमपि द्विगोर्नास्तीति प्रतिपाद्य siddhÃntinÃ"matvarthe द्विगोः प्रतिषेधो vaktavya÷"इति वचनेनैतत्सिद्धमित्युक्तम्/ अत eva"tado÷ सः sÃvanantyayo÷"इति सूत्रे ऽनन्त्ययोरिति चरितार्थम्/ अन्यथा प्रत्यय सामान्यापेक्षत्वेनान्तरङ्गत्वादन्त्यस्यात्वे ऽनन्त्यस्यैव सत्वे सिद्धे तद्वैय्यर्थ्यं स्पष्टमेव/"पादः pat"iti सूत्रे भूयकैयटयोरप्येतदन्तरङ्गत्वाभाव एव सूचित इति सुधियो विभावयन्तु/ नन्वेवं 'असुस्रवत्' इत्यत्रलघूपधगुणादुवङोऽल्पनिमित्तत्वाभावादुवङ् न स्यदिति चेत्,न ; तत्रान्तःकार्यत्वरूपान्तरङ्गत्वसत्वात्/ अन्तःकार्यत्वं च पूर्वोपस्थितनिमित्तकत्वम्, अङ्गशब्दस्य निमित्तपरत्वात्/ इदमन्तरङ्गत्वं lokanyÃyasiddhamiti"manu«yo ऽयं प्रातरुत्थाय शरीरकार्याणि करोति, ततः सुहृदां, ततः सम्बन्धिनाम्"/ अर्थानामपि जातिव्यक्तिलिङ्गसंख्याकारकाणां बोधक्रमः शाश्त्रकृत्कल्पितः/ तत्क्रमेणैव च तद्बोधकशब्धप्रदुर्भावः कल्पित इति तत्क्रमेणैव तत्कार्याणीति 'पट्व्या' इत्यादावन्तरङ्गत्वात् पूर्वं पूर्वयणादेशः, परयणादेशस्य bahiraÇgatayÃsiddhatvÃdityanena"aca÷ parasmin"iti सूत्रे भूये स्पष्टम्/ तदपि युगपत्प्राप्तौ पूर्वप्रवृत्तिनियामकमेव/ यथा 'पट्व्या' इत्यत्र पदस्य विभज्यान्वाख्याने, न तु जातस्य बहिरङ्गस्य तादृशे ऽन्तरङ्गे ऽसिद्धतानियामकम्,"प्रागुक्त लोकन्यायेन तथैव lÃbhÃt"iti "वाह ÆÂh"sÆtre कैयटे स्पष्टम्/ अत एव वाय्वोरित्यादौ वलिलोपो यणः स्थानिवत्वेन वारितः,"अचः parasmin"ityatra भूयकृता/ क्रमेणान्वाख्याने तूक्तोदाहरणे पूर्वप्रवृत्तिकत्वमन्तरङ्गत्वं बहिरङ्गस्यासिद्धत्वमपि निमित्तभावादप्राप्तिरूपं बोध्यम्/ यत्तु एवं रीत्या पूर्वस्थानिकमप्यन्तरङ्गमिति, तच्चिन्त्यम्, 'स्रजिष्ठः' इत्यादौ विन्मतोर्लुकि टिलोपस्यापवादविन्मतोर्लुक्प्रवृत्या जातिपक्षाश्रयणेन vÃraïaprayÃsasya"prak­tyaikÃc"iti सूत्र प्रयोजनखण्डनावसरे भूयकृत्कृतस्य नैष्फल्यापत्तेः/ त्वदुक्त रीत्या विन्मतोर्लुको बहिरङ्गासिद्धत्वेनानायासतस्तद्वारणात्, भूय ईदृशरीत्या बहिरङ्गासिद्धत्वस्य क्वाप्यनाश्रयणाच्च, परिभूआयामङ्गशब्दस्य निमित्तपरत्वाच्च/ इयं चोत्तरपदाधिकारस्थबहिरङ्गस्य nÃsiddhatvabodhiketi"ica एकाचो 'm"iti सूत्रे भूये पूर्वपक्ष्युक्तिरिति सा नादर्तव्या/"parantapa÷"इत्यादावनुस्वारे नासिद्धत्वं मुमस्त्रिपाद्यां तदप्रवृत्तेः/ नव्य मते ऽपि यथोद्देशपक्षाश्रयणेनान्यथासिद्धोदाहरणदानेन तस्य तदुक्तित्वमावश्यकमित्याहुः/ आभीये ऽन्तरङ्गे आभीयस्य बहिरङ्गस्य समानाश्रयस्य नानेनासिद्धत्वम्, अन्तरङ्गस्यासिद्धत्वादित्यसिद्धवत् सूत्रे भूये स्पष्टम्/ एवम् सिचि v­ddhe÷"येन nÃprapti"nyÃyenÃntaraÇgabÃdhakatvamÆlakam"na सिच्यन्तरङ्गमस्ति" iti"ikoguïa"iti सूत्रे भूये स्पष्टम्॥ नन्वेवम् 'अक्षद्यूः' इत्यादौ बहिरङ्गस्योठो ऽसिद्धत्वादन्तरङ्गो यण् न स्यात्, अत आह :- __________________________________________________________________ *{नाजानन्तर्ये बहिष्ट्वप्रकॢप्तिः ॥ Paribh_51 ॥}* अत्र"«atvatuko÷"इति सूत्रस्थं तुग्ग्रहणं ज्ञापकम्/ अन्यथा 'अधीत्य 'प्रेत्य' इत्यादौ समासोत्तरं ल्यप्प्रवृत्या पूर्वं समासे जाते तत्र संहिताया नित्यत्वाद् lyabutpattiparyantamapyasaæhitaya'vasthÃnÃsambhavena एकादेशे ल्यपि तुगपेक्षया पदद्वयसम्बन्धिवर्णद्वयापेक्षैकादेशस्य बहिरङ्गतयासिद्धत्वेन तद्वैयर्थ्यं स्पष्टमेव/ "पदद्वयसम्बन्धिवर्णद्वयापेक्षं bahiraÇgam"iti 'प्रेद्धः' इत्यादौ गुणो बहिरङ्ग इति granthena"na धातु lopa"iti sÆtre"saæyogÃntasya lopa÷"इति सूत्रे च भूये स्पष्टम्/ यत्तु षत्वग्रहणमपि ज्ञापकम्, anyathÃ"ko 'sicat"ityÃdau पदद्वयसम्बन्धिवर्णद्वयापेक्षत्वेन बहिरङ्गस्यैकादेशस्यासिद्धत्वेन षत्व प्रवृत्तौ किं तेनेति/ तन्न, इणः पूर्वपदसम्बन्धित्वेन षत्वस्यापि पदद्वय सम्बन्धिवर्णद्वयापेक्षत्वेनोभयोः समत्वात्/ एकादेशस्यपरादित्वेन 'ओसिचत्' इत्यस्य पदत्वेन padÃditvÃbhÃvÃnna"sÃtpadÃdyo÷"इत्यनेन निषेधः/ त्रैपादिके ऽन्तरङ्गे कार्यकालपक्षेपि बहिरङ्गपरिभूआया अप्रवृत्तेः पूर्वमुपपादितत्वाच्च/ परिभूआर्थस्तु -- अचो ऽन्यानन्तर्यनिमित्तके ऽन्तरङ्गे कर्तव्ये जातस्य बहिरङ्गस्य बहिष्ट्व प्रकॢप्तिः/ बहिष्पदेन बहिरङ्गम्, तस्य भावो बहिरङ्गत्वम्/ तत्प्रयुक्तासिद्धत्वस्य न प्रकॢप्तिः, न प्राप्तिरिति/ 'असिद्धं बहिरङ्गम्' इत्युक्त्वा 'नाजानन्तर्य इति वक्ष्यामि' इति भूयाक्त्या तत्रत्यस्य अन्तरङ्ग इत्यस्यानुवृत्तिसूचनात्/ तेन 'पचावेदम्' इत्यादौ न दोषः/ अन्तरङ्गस्याच्स्थानिक कार्यस्यैत्वस्य अन्यनन्तर्य निमित्तकत्वाभावात्/ 'जातस्य बहिरङ्गस्य' इत्युक्त्या 'अजये इन्द्रम्' 'धियति' इत्यादौ बहिरङ्गदीर्घ गुणादेरसिद्धत्वं सिद्धम्/ अत eva"iïÇiÓÅnÃmÃd गुणः, savarïadÅrghatvÃcchacaÇantasyÃntaraÇgalak«aïatvÃt"ityÃdi सङ्गच्छते/ अत eva"omÃÇoÓca"ityÃÇgrahaïaæ चरितार्थम्/ तद्धि 'ÓivaaÃaiha' इति स्थिते परमपि सवर्णदीर्घं बाधित्वा धातूपसर्गकार्यत्वेनान्तरङ्गत्वाद् गुणे वृद्धिबाधनार्थम्/ nanu"ak«adyÆ÷"इत्यत्र यणि कृते ऊठो ऽसिद्धत्वाद् वलिलोपापत्तिरिति वाच्यम्, अचो ऽन्यानन्तर्यनिमित्तके ऽन्तरङ्गे कर्तव्ये कृते च तस्मिन्यदन्तरङ्गं प्रप्नोति, तत्र च कर्तव्ये नासिद्धत्वमिति तदर्थात्/ असिद्धपरिभूआया अनित्यत्वेन तद्वारणे त्वस्या वैयर्थ्यं तेनैव सिद्धेः/ अत eva"na लोपः sup"iti सूत्रे कृति तुग्ग्रहणं चरितार्थम्/ अन्यथा 'वृत्रहभ्याम्' इत्यादौ बहिर्भूतभ्याम्निमित्तकपदत्वाश्रयत्वेन बहिरङ्गतया नलोपस्यासिद्धत्वेन सिद्धेस्तद्वैयर्थ्यं स्पष्टमेव/ मम तु क्यजानन्तर्यसत्वान्न दोषः/ न चैवं sati"hrasvasyapiti"iti सूत्रस्य भूयविरोधः/ तत्र हि 'ग्रामणि पुत्रः' इत्यत्र "इकोह्रस्वो 'Çya÷"इति ह्रस्वे कृते तुकमाशङ्क्य ह्रस्वस्यबहिरङ्गासिद्धत्वेन समाहितम्/"nÃjÃnantaryÃ"ityasya सत्वे तत्र तदप्रप्तेरसङ्गतिः स्पष्टमेवेति वाच्यम् ; तेन भूयेणास्या अनवकाशत्वबोधनात्/ एतज्ज्ञापकेन अन्तरङ्गपरिभूआया अनित्यत्वबोधनस्यैव न्याय्यत्वात्/ अत eva"aca÷ parasmin"iti सूत्रे भूये 'पटु ई Ã' इत्यत्र परयणादेशस्य अनयासिद्धत्वात् पूर्वयणादेशः साधितः/ अत एवैषा भूये पुनः क्वापि नोल्लिखिता/ अत एव अन्तरङ्गपरिभूआमुपक्रम्य विप्रतिषेधसूत्रे ऽस्या बहूनि प्रयोजनानि सन्ति, तदर्थमेषा परिभूआकर्तव्या, प्रतिविधेयं च दोषेषु' इत्युक्तम्,"samprasÃraïÃcca"iti सूत्रे भूये/ प्रतिविधानं च परिभूआविषये ऽनित्यत्वाश्रयणमेवेति ध्वनितमित्यलम्॥ नन्वेवम् 'गोमत्प्रियः' इत्यादौ पदद्वयनिमित्तकसमाश्रितत्वेन बहिरङ्गं लुकं बाधित्वान्तरङ्गत्वाद्धल्ङ्यादिलोपे नुमादयः स्युः, अत आह :- __________________________________________________________________ *{अन्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधते ॥ Paribh_52 ॥}* अत्र ca"pratyayottarapadayoÓca"iti सूत्रं ज्ञापकम्/ 'त्वत्कृतम्' इत्यादौ लुगपेक्षया अन्तरङ्गत्वाद् vibhaktinimittakena"tvamÃvekavacane"ityanena सिद्ध इदं व्यर्थं सत्तज्ज्ञापकम्/ ननु 'तव पुत्रः, त्वत्पुत्रः' इत्यादौ तवममादिबाधमार्थं तदावश्यकमिति चेत्, एवं तर्ह्यत्रत्य मपर्यन्तग्रहणानुवृत्तिस्तज्ज्ञापिकेति भूयकृतः/ युष्मदादिभ्य आचारक्विप् तु न, सम्पूर्ण सूत्रस्य ज्ञपकतापरभूयप्रामाणयात्,"hrasvanadyÃpa÷"इति नुड्विधायकसूत्रस्थप्रमाण्येन हलन्तेभ्यः आचारक्विपभावाच्च/ एवमेवैकार्थकाभ्यां प्रतिपादिकाभ्यां प्रातिपदिकणिचो ऽप्यनभिधानं बोध्यम्/ एतेन तत्राऽदेशार्थं प्रत्ययग्रहणं चरितार्थमित्यपास्तम्/ ननु मपर्यन्तानुवृत्तिरपि सर्वादेशत्ववारणाय चरित्र्था/ 'न चोत्सर्गसमानादेशा अपवादाः' इति न्यायेनासिद्धवत्सूत्रस्थभूयसम्मतेन मपर्यन्तस्यैवादेशे सिद्धे तदनुवृत्तिर्व्यत्थेति वाच्यम्, तस्य श्नमकजादौ व्यभितारादिति चेत्, न; श्नमि मित्वेन, बहुचि पुरस्ताद्ग्रहणेन, अकचि प्राक् टेग्रहणेन तस्य बाधे ऽप्यत्रोत्सर्गस्य त्यागे मानाभावात्/ अत eva"tasminnaïi ca"ityanena युष्माकाद्यादेशविधानं चरितार्थम्, अन्यथाऽकङादेशमेव विदद्यात्/ आकङि तवकाद्यादेशयोरेतदपवादयोरुक्तन्यायेनान्त्यादेशत्वापत्तिः, अतस्तद्विधानम्, इदमेवच तज्ज्ञपकम्/ यद्यपि विरोधे बाधकत्वमिति वार्तिकमते ऽयं न्यायः, भूयकारस्तु विनापि विरोधं सत्यपि सम्भवे बाधकत्वमिच्छति, इत्यनभिहितसूत्रस्थकैयटरीत्या नायं नियमः, तथापि युष्मकाद्याऽदेशविधानज्ञापित उत्सर्गः स्वीक्रियत एवेति प्रकृते न दोषः/ एतद् भूयमपि तत्स्वीकारे मानम्/ एवञ्च मपर्यन्तानुवृत्तिः 'त्वत्कृतम्' इत्यादौ मपर्यन्तस्याऽदेशविधानार्था/ तत्र च अन्तरङ्गत्वात् त्वमावित्येव सिद्धे व्यर्था संतज्ज्ञपिका/ ज्ञापिते त्वस्मिन्नेतद्विषये तवादीनामप्राप्त्या तदपवादत्वाभावेन मपर्यन्तस्यवाऽदेशार्थं सा चरितार्थेति तदाशयः/ यत्तु हरदत्तेनान्तरङ्गप्रवृत्तौ प्रत्यय उत्तरपदे च मपर्यन्तासम्भवेन तदनुवृत्तिर्व्यर्था सती ज्ञपिकेत्युक्तम्, तत्, न; अन्तरङ्गाणामप्यपवादबाध्यत्वेन तद्विषये तदप्रवृत्तेः/ वस्तुत इदं ज्ञापकं वार्तिकरीत्यैव, भूयरीत्या तु वाचनिक एवायमर्थ इत्याहुः/ iyam"supo dhÃtu"iti लुग्विषयैवेति केचित्/"एङ्ह्रस्वात्सम्बुद्धेः" "न yÃsayo÷"इति सूत्रस्थाकरप्रामाण्येन लुग्मात्र विषया/ आद्ये 'हे त्रपु' इत्यादावनेन न्यायेन लोपं बाधित्वा लुग् भवतीति भूये उक्तम्/ अन्त्ये ऽन्तरङ्गांश्च विधीन् सर्वो ऽपि लुग्बाधते, न तु सुब्लुगेव/ अत eva"sanÅsraæsa÷"इत्यादौ नलोपो न भवति/ 'पञ्चभिः खट्वाभिः क्रीतः, पञ्चखट्वः' इत्यादावेकादेशात् प्रागेव टापो लुक्/ अन्यथा कृतैकादेशस्य लुक्यकारश्रवणं न स्यादिति कैयटे उक्तम्/ एतद्विरोधाद् yat"tadrÃjasya"iti सूत्रे कैयटेनोक्तम् ' अङ्गानतिक्रान्तो ऽत्यङ्गः' इत्यत्र सुपोलुकि बहुवचन परत्वाभावात् "tadrÃjasya"iti लुग् न स्यादिति शङ्कापरभूयव्याख्यावसरे अन्तरङ्गानपीति न्यायेनायं लुक् सुब्लुको बाधकः स्यादित्याशङ्क्य सुब्लुक एवानेन बलवत्वं बोध्यत इति तत्प्रौढ्येति द्रष्टव्यम्/ लुगपेक्षया लुको बलवत्वस्य वक्तुमशक्यत्वादिति तदा शङ्का समाधानं वक्तुं युक्तम्/ अनेन न्यायेनान्तरङ्गनिमित्तविनाशकलुकस्तत्प्रयोजकसमासादीनां च प्राबल्यं बोध्यत इत्यन्यत्र विस्तरः॥ नन्वेवम् सौमेन्द्रे ऽन्तरङ्गत्वादाद्गुणे pÆrvapadÃtparendraÓabdÃbhÃvena"nendrasyapaparasya"iti वृद्धिनिषेधो व्यर्थः/ अन्तादिवद्भावस्तूभयत आश्रयणे निषिद्धः/ किञ्च वृद्धिरप्यत्र न प्राप्नोति, अन्तादिवत्वोभयाभावे ऽपि पूर्वान्तवत्वेनैकादेशविशिष्टे पूर्वपदत्वेनेन्द्रशब्दस्य 'एकदेशविकृत' न्यायेन 'उभयत आश्रयणे नान्तादिवत्' इत्यस्याभावेन तदाश्रयणेन वोत्तरपदत्वे ऽपि तस्यानच्कत्वादेकस्यैकादेशेन परस्य nityena"yasyeti"lopenÃpahÃrÃt/ न च परादिवद्भावेनैकादेशविशिष्टस्योत्तरपदत्वमेवास्त्विति तत्सम्भव इति वाच्यम्; उत्तरपदाद्यच्स्थानिकत्वाद् वृद्धेस्तदभावेनाप्राप्तेस्ताद्रूप्यानतिदेशात्/ अन्यथा 'खट्वाभिः' इत्यादावपि पूर्वान्तवत्वेनादन्तत्वे भिस ऐसापत्तिरिति भूये स्पष्टम्/ अत एव 'पूर्वेषुकामशमः' इत्यादावन्तरङ्गत्वाद् गुणे वृद्धिर्नस्यादित्याशङ्कितम्/ तदेकदेशमात्रस्य विकाराभावाच्च/ तदुक्तं भूये ऽइन्द्रेद्ववचौ, eka÷"yasyeti"lopenÃpah­to ऽपर एकादेशेन, ततो ऽनच्क इन्द्र शब्दः सम्पन्नस्तत्र कः प्रसङ्गो वृद्धेरिति/ मरुदादिभिरिन्द्रस्य द्वन्द्वे इन्द्रस्यैव पूर्व निपातः, अत आह :- __________________________________________________________________ *{पूर्वोत्तरपदनिमित्तकार्यात् पूर्वमन्तरङ्गे ऽप्येकादेशो न ॥ Paribh_53 ॥}* अत्र ca"nendrasya"iti निषेध एव ज्ञापक iti"antÃdivacca" "विप्रतिषेधे param"iti सूत्रयोर्भूये स्पष्टम्॥ नन्वेवमपि 'प्रधाय, प्रस्थाय' इत्यादावन्तरङ्गत्वाद्वित्वादिषु कृतेषु ल्यप् स्यादत आह :- __________________________________________________________________ *{अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते ॥ Paribh_54 ॥}* "अदो jagdhi÷"इति सूत्रे ति कितीत्येव सिद्धे ल्यब्ग्रहणमस्या j¤apakamiti"ado jagdhi÷"इत्यत्र भूये स्पष्टम्॥ nanvevamapi"iyÃya"ityÃdau द्वित्वे कृते ऽन्तरङ्गत्वात् सवर्णदीर्घत्वे तदसिद्धिरत आह :- __________________________________________________________________ *{वार्णादाङ्गं बलीयो भवति ॥ Paribh_55 ॥}* तेनान्तरङ्गमपि सवत्णदीर्घं बाधित्वा वृद्धिरिति तत्सिद्धिः/"abhyÃsasyÃsavarïe"itÅyaÇ विधायक सूत्रस्थमसवर्णग्रहणमस्या ज्ञापकम्/ तद्धि 'ईषतुः' इत्यादावियङादिव्यावृत्यर्थम्/ एतत्परिभूआभावे तु 'ईषतुः' इत्यादावन्तरङ्गेण सवर्णदीर्घेण बाधात्तद्व्यर्थम्/ इयङुवङौ ह्यभ्याससम्बन्धनिमित्तकत्वाद् बहिरङ्गौ/ न चेयङादिरपवादः, 'येननाप्राप्ति' न्यायेन 'इयति' इत्यादिसकललक्ष्य प्राप्त यणपवादत्वस्यैव निर्णयादिति präca÷/ परे तु - etatparibhëÃbhÃve"abhyÃsasya"iti सूत्रमेव व्यर्थम्/ न च 'इयाय' 'इयेष' इत्यादौ चरितार्थम्, तयोरपि पूर्वप्रवृत्तगुणस्य पूर्वप्रवृत्तवृद्धेश्च "dvirvacaneci"iti रूपातिदेशेनापहारे द्वित्वे कृते पुनः प्राप्ते गुणवृद्धी बाधित्वान्तरङ्गत्वात् सवर्णदीर्धापत्तेः/ न च 'इयति' इत्यादौ तच्चरितार्थम्, तावन्मात्रप्रयोजकत्वे ऽउः' इत्येव ब्रूयात्/ य्वोरित्यनुवर्तते,"इणो yaï"iti साहचर्याद् व्याख्यानाच्च ऋधातोरेव ग्रहणम्/ अतः इवर्णस्येयङित्यर्थः/ "abhyÃsasyÃtau"iti "abhyÃsasyÃrte÷"इति वा गुरुत्वान्न युक्तम्/ न ca"e,ऐ,o,au"Óabdebhya आचारक्विबन्तेभ्यो लिटीयङाद्यर्थं तत्सूत्रनावश्यकम्, tathÃ"uvoïakÅyi«ati"ityÃdyarthamÃvaÓyakamiti वाच्यम्, षाष्ठप्रथमान्हिकान्तस्थ भूय प्रामाण्येन तेषामनभिधानात्/ अन्त्ये द्वितीयद्विर्वचनस्यैव सत्वेन त्वदुक्त प्रयोगस्यैव दुर्लभत्वात्/ एवञ्च सम्पूर्ण सूत्रस्य ज्ञापकता युक्ता/ यद्यपि भूये 'यदयमभ्यासस्यासवर्ण इत्यसवर्णग्रहणं करोति' इति ग्रन्थेनासवर्णग्रहणस्यैव ज्ञापकता लभ्यते, तथापि 'न ह्यन्तरेण गुणवृद्धी असवर्णपराभ्यासो भवति' इति तदुपपादन ग्रन्थेन सम्पूर्ण सूत्रस्यैव ज्ञापकता लभ्यते/ अग्रे ऽपि 'नैतदस्ति ज्ञापकम्, अत्यर्थमेतत् स्यात्' इत्यनेन सूत्र सार्थक्यमेव दर्शितम्/ असवर्णग्रहणस्यैव ज्ञापकत्वे तु तद्व्यावर्त्यप्रदर्शनेन तत् सार्थक्यमेव दर्शितं स्यात्/ न च 'अकृतव्यूह' परिभूअया 'इयेष' इत्यादौ सवर्णदीर्धाप्राप्तिः, यदि दीर्धोनस्यात्, तर्हि गुणः स्यादिति सम्भावनायाः सत्वेन परिभूआप्रवृत्तेः सूपपादत्वादिति कथं सम्पूर्ण सूत्रस्य ज्ञापकतेति वाच्यम्, तस्या असत्वात्/ सत्वे वैतद्भूयप्रामाण्येन यत्रान्तरङ्गकार्यप्रवृत्तियोग्यकालोत्तरमेव तन्निमित्तविनाशक बहिरङ्गविधेः प्रप्तिः, तत्रैव तत्परिभूआप्रवृत्तिस्वीकाराच्च/ न चान्तरङ्गत्वाद् दीर्धोपि 'इयाय' इत्यादौ पूर्वान्तवत्वेनाभ्यासत्वादिवर्णत्वाच्च णल्यसवर्ण इयङ्विधानेन सूत्रं चरितार्थम्/ न ca"aci Ónu"ityanena सिद्धिः, वृद्धिबाधनार्थत्वादिति वाच्यम्/ प्रत्यासत्यासवर्ण पदेन अभ्यासोत्तरखण्डसम्बन्ध्यसवर्णाच एव ग्रहणात्, शास्त्रबाधकल्पनापेक्षया परिभूआज्ञापकत्वस्यैवौचित्याच्चेत्याहुः/ सा चेयं धर्मिग्राहकमानादाङ्गवार्णयोः समानकार्यित्व एव/ यत्तु समाननिमित्तकत्वरूपसमानाश्रयत्व एवैषेति, तत्, न ; ज्ञापिते 'pi"iyÃya""iye«a"ityÃdyasiddhe÷, सूत्रवैयर्थ्यस्य तदवस्थात्वाच्च/ "syona÷"इत्यत्र तु वक्ष्यमाणरीत्यास्या अनित्यत्वादप्रवृत्तौ गुणादन्तरङ्गत्वाद् यणादेशः/ न चैवमपि 'इयाय' इत्यादावियङ् दुर्लभः, तत्र कर्तव्ये वृद्ध्यादेः स्थानिवत्वेन 'असवर्णे' इति प्रतिषेधादिति वाच्यम्, सूत्रारम्भसामर्थ्यादेव स्त्थानिवत्वाप्रवृत्तेः/ तच्च सामान्यापेक्षम्/ अभ्यासकार्ये तदुत्तरखण्डादेशस्य तत्कार्यप्रतिबन्धकीभूतं स्थानिवत्वं नेति/ अत एव 'आरति' इत्यादौ यणादेशस्य स्थानिवत्वादभ्यासस्य"¬hralope"iti दीर्धो दुर्लभ इत्यपास्तम्/ दीर्घविधौ तन्निषेधाच्च/ "ariyiyÃt"ityatra स्थानिवत्वेनेयङ् भवत्येव, तस्य स्थानिवत्वस्याभ्यासकार्य प्रतिबन्धकत्वाभावात्/ 'इयञ्चाङ्गसम्बन्धिन्याङ्ग eva' iti"svarito vÃ"iti सूत्रे भूये/ तत्र हि 'कुमार्यै' इत्यादो yaïuttaramìukta÷/ इयञ्चानित्या 'छ्वोः' इति सतुग्निर्देशात्/ अन्यथान्तरङ्गत्वात् पूर्वं तुकः शादेशे तुको ऽप्राप्त्या तद्वैयर्थ्यं स्पष्टमेवेत्यन्यत्र विस्तरः॥ नन्वेवम् 'सेदुषः' इत्यादौ क्वसोन्तरङ्गत्वादिटि, ततः सम्प्रसारणे ऽपीटः श्रवणापत्तिरिति चेत्, अत्र केचित्-- __________________________________________________________________ *{अकृतव्यूहाः पाणिनीयाः ॥ Paribh_56 ॥ }* न कृतो विशिष्ट ऊहः -- निश्चयः, शास्त्रप्रवृत्तिविषयो यैरित्यर्थः/ भावि निमित्तविनाश इत्यद्याहारः/ बहिरङ्गेणान्तरङ्गस्य निमित्तविनाशे पश्चात् सम्भाविते ऽन्तरङ्गं नेति यावत्/ अत्र च - ज्ञापकम्,"समर्थानां prathamÃt"iti सूत्रे समर्थानामिति/ तद्धि सूत्थितादिभ्यः कृतदीर्घेभ्यः प्रत्ययोत्पत्यर्थम्/ अन्यथान्तरङ्गत्वाद् दीर्धे कृत एव प्रत्ययप्राप्त्या तद्व्यर्थता स्पष्ट एव/ न चात्रैकादेशप्रवृत्ति समये वृद्ध्यप्राप्त्यैकादेशे कृत आदेशे वृद्धेः प्रप्तावपि तन्निमित्तविनाशाभाव इति वाच्यम्, तद्दवारैव तन्निमित्तविनाशसत्वेनाक्षतेः/ न च सौत्थितौ बहिरङ्गतया वृद्धेरसिद्धत्वान्न तन्निमित्तविनाश इति वाच्यम्, समर्थग्रहणेनैतद् विषये तस्या अप्रवृत्तेरपि ज्ञापनात्/ यत्तु समर्थग्रहणेनान्तरङ्गपरिभूआया अनित्यत्वमेव ज्ञाप्यत इति/ तन्न, असिद्ध परिभूआया समकालप्राप्त बहिरङ्गस्य पूर्वं जातबहिरङ्गस्य चान्तरङ्गे कर्तव्ये ऽसिद्धत्वं बोध्यते, न तु जाते ऽन्तरङ्गे तस्य तत्व बोध्यते, मानाभावात्, फलाभावाच्च/ एवञ्च सूत्थितावेकादेशस्य परिभूआसाध्यत्वाभावेन तदनित्यत्वज्ञापनासम्भवात्/"अन्तरङ्गानपि vidhÅn"ityÃderapyasyÃmevÃntarbhÃva÷/ एतत् प्रवृत्तौ च निमित्तविनाशसम्भावनापि निमित्तम्/ अत एव 'गोमद्दण्डी' इत्यादौ हल्ङ्यादि लोपो न/ अन्यथा हल्ङ्यादि लोप काले सामासिक लुको ऽप्राप्त्या तदुत्तरं चापहार्याभावादप्राप्त्या लोपस्यैवापत्तेः/ अस्ति चात्रापि 'यदि लोपो न स्यात्, तर्हि लुक् स्यात्' इति सम्भावना/ "allopona÷"इति सूत्रस्थ तपरकरणं तु परिभानित्यत्वज्ञापनेनचरितार्थम्/ तद्धि 'आन' इत्यादो लोपवारणाय/ अन्यथा दीरीघाभावे लोपसम्भावनयैतत्परिभूआबलात् दीर्घाप्राप्तौ तद्वैयर्थ्यं स्पष्टमेवेत्याहुः/ "samarthÃnÃm"iti सूत्रे कैयटस्तु समर्थवचनेनेयं परिभूआ j¤Ãpyate"ak­tavyÆhÃ÷ pÃïinÅyÃ÷"इति/ तेन 'पपुषः' इतियादावन्तरङ्गात्पूर्वं कृतो 'pŬÃgamo निवर्तत इति वदन् 'न कृतो व्यूहः विशिष्टस्तर्को निमित्तकारणविनाशे ऽपि कार्यस्थितिरूपो यैः' इत्यर्थमभिप्रइति/ 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति यावत्/ सूत्थितादिञि वृद्धौ दीर्घनिवृत्तौ सावुत्त्थितिर्माभूदिति समर्थानामिति/ लोकन्याय सिद्धश्चायमर्थः/ तथा हि लोके निमित्तं द्विविधं दृष्टम्--कार्यस्थितो नियामकं तदनियामकं च/ आद्यं यथा न्यायनये ऽपेक्षा बुद्धिः, तन्नाशे द्वित्वनाशाभ्युपगमात्/ वेदान्ति नये प्रारब्धस्य विक्षेपस्थिति नियामकत्वं च प्रसिद्धमेव/ द्वितीयं यथा दण्डादि, तन्नाशे ऽपि घटनाशदर्शनात्/ शास्त्रे लक्ष्यानुरोधाद् व्यवस्था/ भाविनिमित्तविनाशे पूर्वमनुत्पत्तौ तु न कश्चिन्न्यायःनापि सम्प्रतिपन्नो दृष्टान्तः/ समर्थानामित्यस्यापि लोकसिद्धार्थज्ञापनेन चर्तार्थ्यसम्भवे लोकसिद्धापूर्वतादृशार्थज्ञपकत्वे मानाभाव इति तदाशय इति बोध्यम्/ परे तु 'सेदुषः' इत्यादौ पदावधिके ऽन्वाख्याने 'sed vas as' iti sthite i सम्प्रसारणयोः प्रप्तौ प्रतिपदविधित्वात् पूर्वं सम्प्रसारणे वलादित्वाभादिटः प्राप्तिरेव नेति तत्सिद्धिरिति spa«Âam"samarthÃnÃm"iti सूत्रे कैयटे,"asiddhavat"sÆtre कैयटे च स्पष्टमेतत्/ यद्यपि प्रतिपदविधित्वमनवकाशत्वे सत्येव बाधकत्वे बीजम्, तथापि पूर्वप्रवृत्तौ सावकाशत्वे ऽपि नियामकं भवत्येवेति तदाशयः/ निरूपितं चैतद् बहुशः शब्देन्दुशेखरादौ/ "samarthÃnÃm"iti सूत्रस्थसमर्थग्रहणं तु 'विषुणः' इत्यादावकृतसन्धेः प्रत्ययदर्शनेन सर्वत्र तथा भ्रमवारणाय न्यायसिद्धार्थानुवाद एव/ ध्वनितं cedam"viprati«edha"sÆtre भूये/ तत्र हि 'वैक्षमणिः' इत्यन्तरङ्ग परिभूओदाहरणमुक्तम्/ किञ्च विभज्यान्वाख्याने 'सु उत्थित अस् i' इत् स्थिते ऽवार्णादाङ्गं बलीयः' इति प्राप्त वृद्धि वारणाय समर्थग्रहणमित्यत्रैव कैयटे स्पष्टम्/ अत eva"asiddhavat"sÆtre 'वसुसम्प्रसारणमज्विधौ सिद्धं वक्तव्यम्' 'पपुषः' इत्यादौ वसोः सम्प्रसारणे कृते आतो लोपो यथा स्यात्' इति भूये उक्तम्/ पदस्य विभज्यान्वाख्याने पूर्वोक्तकैयटरीत्या पूर्वं सम्प्रसारणे इटोप्राप्तावुस्निमित्तक एवाऽतो लोप इति तदसङ्गतिः/ अत एव 'चउप्रत्यङ्गस्तप्रतिषेधः' इति वचनं वार्तिककृताऽरब्धम्, भूयकृता च न प्रत्याख्यातम्/ प्रत्यङ्गं अन्तरङ्गम्/ अस्यां परिभूआयां सत्यां तु तद्वैयर्थ्यं स्पष्टमेव/ अत eva"chvo÷"इति सूत्रे ऽअवश्यमत्र तुगभावार्थो यत्नः कार्यः' अन्तरङ्गत्वाद्धि तुक् प्राप्नोति' इति भूये उक्तम्/ एतत्सत्वे तु तुको ऽप्राप्त्या यत्नावश्यकत्वकथनमसङ्गतमिति स्पष्टमेव/ न चैतदनित्यत्वज्ञापनार्थमेव तदिति तदाशयः, अवश्यमत्रेत्यक्षरस्वारस्यभङ्गापत्तेः/ ki¤cÃnayaiva"pratyayottarapadayoÓca" "अदो जग्धिर्ल्यप्ति kiti"itiyanayoÓcÃritÃrthyena तज्ज्ञापकवशाल्लुग्ल्यपोरन्तरङ्गबाधकता भूयोक्ता भज्येत/ किञ्चैषा भूये न दृश्यते/ taduktam"asiddhavat"sÆtre कैयटेन 'निमित्तापाये नैमित्तिकस्याप्यपायः' इति परिभूआयाः 'भष्यकृतानाश्रयणात्' इति/ पदसंस्कार पक्षे ऽहरिः' इत्यादौ विसर्गे कृते ततो गच्छतीत्यादि सम्बन्धे 'हरिः गच्छति' इत्याद्येव साधु/ तद्विषये पदसंस्कारपक्षानाश्रयणं वेति दिक्॥ "अन्तरङ्गादप्यपवादो बलीयान्"/--- तत्र अपवाद पदार्थमाह --- __________________________________________________________________ *{येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति ॥ Paribh_57 ॥}* प्राप्त इति भावे क्तः, येन नाप्राप्त इत्यस्य यत्कर्तृकावश्यप्राप्तावित्यर्थः/ नञ् द्वयस्य प्रकृतार्थदार्ढ्यबोधकत्वात्/ एवञ्च विशेषशास्त्रोद्देश्यविशेषधर्मावच्छिन्नवृत्तिसामान्यधर्मावच्छिन्नोद्देश्यकशास्त्रस्य विशेषशास्त्रेण बाधः/ तदप्राप्तियोग्ये ऽचारितार्थ्यं ह्येतस्य बाधकत्वे भीजम्/ अत eva"ÃyÃdaya÷"इति सूत्रे 'गोपायिष्यति' इत्यादावायादीन् बाधित्वा परत्वात् स्यादयः prÃpnuvantÅtyÃÓaÇkya"anavakÃÓÃ÷ आयादयः"'गोपायति' इत्यादावपि शप् स्यादिः प्रप्नोति/ न च सति शप्यसति वा न विशेषः/ अन्यादिदानीमिदमुच्यते--नास्ति विशेष इति/ yaduktam"ÃyÃdÅnÃæ स्यादिभिरव्याप्तो ऽवकाश इति स nÃstyavakÃÓa"iti भूये उक्तम्/ एवमत्र तत्प्रवृत्युत्तरं चारितार्थ्ये ऽपि तदव्याप्तो ऽवक्शो नास्तीति सममेव/ किञ्च तत्प्रवृत्युत्तरमपि चारितार्थ्ये तद्बाधबोधनम्/ अन्यथानवकाशत्वेनैव बाधे सिद्धे एतत्कथनवैयर्थ्यापत्तेः,"takrakauï¬inya"nyÃyapradarÓanasyÃpi वैयर्थ्यापत्तेश्च/ तथा प्रथमद्विर्वचनस्य तदुत्तरं सावकाशेनापि द्वितीयद्विर्वचनेन बाधः/ यथा वाऽदेरपि प्रवृत्या चरितार्थेन 'आदेः परस्य' इत्यनेन 'अलो 'न्त्यस्य' इत्यस्य बाधः/ taduktam"midaco 'ntyÃt"iti सूत्रे bhëye"satyapi सम्भवे बाधनं bhavati"iti/ anyathÃ"brÃmhaïebhyo दधि दीयताम्, तक्रं kauï¬inyÃya"ityatra तक्रदानेन दधिदानस्य बाधो न स्यात्/ तद्दनोत्तरं तत्पूर्वं वा तद्दनस्य चारितार्थ्यसम्भवात्/ अत एव विषयभेदे ऽप्यपवादत्वम्/ अत एवाचिरादेशेन नुटो ऽप्यपवादत्वात् बाधमाशङ्क्य 'न तिसृ' इति ज्ञापकेन samÃhitam"t­jvat" सूत्रे भूये/ तेन विषयभेदे ऽपवादत्वाभाव एव बोध्यत इति कश्चित्, तन्न ; विन्मतोर्लुका टिलोपमात्रस्य बाधानापत्तेः/ ---------------------------------------------------------------------------------------------------------------- /कतिपयसंस्करणे yadyapi"antaraÇgÃdapyapavÃdo balÅyÃn"ityapi परिभूआरूपेणाङ्गीकृतम्, किन्तु 'परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः' इत्यनेन गतार्थत्वात्, नागेशलेखनस्वरसात्, परिभूआपाठे पठितत्वात्, चन्द्रिकाकारेण धृतत्वात्, सिद्धान्त कौनुद्यां भट्टोजि दीक्षितेनापि स्वीकृतत्वात्, येननाप्राप्ते योविधिरारभ्यते स तस्य बाधको भवति इत्येवात्र परिभूआरूपेण पठ्यते॥ यत्तु 'दयतेर्दिगि' इति सूत्रे द्वित्वोत्तरं दिग्यादेशस्य चारितार्थ्यं कैयटेनोक्तम्, तत् प्रौढ्या/ ध्वनितञ्च तेनापि तस्य तथात्वं तदुत्तरग्रन्थेन/ "असम्भव एव बाधकत्वम्, विरोधस्य tadbÅjatvÃt"iti वार्तिकमतं तु भूयकृता दूषितत्वान्न लक्ष्यसिद्ध्युपयोगि/ "takrakauï¬inya"nyÃyopi तदप्राप्तियोग्ये ऽचरितार्थविषयो विधेयविषय एव ceti"taddhite«vacÃmÃde÷" "dhÃtorekÃca÷"इत्यादि सूत्रेषु भूये स्पष्टम्/ क्वचित्तु सर्वथानवकाशत्वादेव बाधकत्वम्/ यथा ङेरामो yìÃdibÃdhakatvam/ न हि yìÃdi«u कृतेषु ङेराम् प्रप्नोति, निर्दिश्यमानस्य व्यवधानात्/ तत्र स्वस्य पूर्वं प्रवृत्तिरित्येव तेषां बाधः/ तत्र बाधके प्रवृत्ते यद्युत्सर्गप्राप्तिर्भवति तदा भवत्येव/ यथा तत्रैव yìÃgama÷/ अप्राप्तौ तु न, यथा 'पचेयुः' इत्यादौ दीर्घवाधके निरवकाश इयादेशे दीर्घाभावः॥ तदेतत् पठ्यते -- __________________________________________________________________ *{क्वचिदपवादविषये ऽप्युत्सर्गो ऽभिनिविशत इति ॥ Paribh_58 ॥}* अपवादशब्दो ऽत्र बाधकपरः/ taduktam"guïo yaÇluko÷"इत्यत्र भूये/ अभ्यासविकारेष्वपवादा उत्सर्गान्न बाधन्ते/ 'अजीगणत्'/ अत्र गणेरीत्वमपवादत्वाद्धलादिःशेषं बाधते/ नगणेरीत्वमपवादत्वाद्धलादिःशेषं बाधते/ किं तर्ह? अनवकाशत्वादिति ग्रन्थेन गणरूपाभ्यासान्त्यणस्येत्वमित्यर्थे हलादिःशेष तन्निवृत्तौ तदनवकाशम्, ईत्वे तु कृते तस्य प्रप्तिः, अन्त्य हलो ऽभावात्/ अभ्यासविकारेषु बाध्यबाधकभावाभावेन च साधितम्/ तस्मिंश्च सति लोपे कृते सामर्थ्याच्छिष्टस्यान्त्यस्येत्वमिति न दोषः/ न च 'येन नाप्राप्ति' न्यायेनापवादत्वमप्यस्य सुवचम्, तस्य चरितार्थविषयताया उक्तत्वात्/ "इको jhal"ityatra भूयेपि ध्वनितमेतत्/ तत्र हि 'अज्झन' इति दीर्धेण गुणोत्तरं फलाभावेनानवकाशत्वाद् गुणो बाधिते दीर्घोत्तरं गुणः स्यात्, दीर्घविधानं तु मिनोतेर्दीर्धे k­te"sani mÅmÃ"ityatra मीग्रहणेन grahaïer'thavattatra पश्चात् प्रप्तगुणबाधनार्थम्,"इको jhal"iti कित्वमित्युक्तम्/ अन्यथापवादत्वेन बाधे तद्विषये उत्सर्गाप्रवृत्तेर्भूयस्य सूत्रस्य चासङ्गतिरिति स्पष्टमेव/ यत्तु käcanÅtyÃdÃvapavÃdamaya¬vi«aye ऽयण् भवति, 'क्वचिदपवादविषये 'पि' इति न्यायादिति तन्न ;"अणः karmaïica"iti सूत्रस्थभूयविरोधात्/ तत्र हि 'अणः पुनर्वचनमपवादविषये 'निवृत्यर्थम्' 'गोदायो व्रजति' इत्याद्युक्तम्/ 'käcanÅ' इत्यादौ käcanenanirmitetyarthe शैषिको ऽण् बोध्यः/ अत्रेदं बोध्यम् -- 'येननाप्रप्ते' इत्यत्र येनेत्यस्य यदि स्वेतरेणेत्यर्थः, तदा स्व विषये स्वतरद्यद्यत् प्राप्नोति तद् बाध्यम्, विध्यन्तराप्राप्तविषयाभावात्/ इयमेव बाध्यसामान्यचिन्तेति व्यवह्रियते/ अनवकाशत्वेन बाधे ऽप्येषा वक्तुं शक्या यद्युदाहरणमस्ति, विनिगमनाविरहात्/ यदि तु येनेत्यस्य लक्षणेनेत्यर्थः, कार्येणेत्यर्थो वा तदा बाध्यविशेषचिन्ता/ अनवकाशत्वेन बाधे ऽप्येतद्बाधेन सार्थक्यम्, उत तद्बाधेनेत्येवं विशेषचिन्ता सम्भवति, यद्युदाहरणमस्ति॥ तत्र कार्येणेत्यर्थे पररूपत्ववच्छिन्ने कात्य आरभ्यमाणाया वृद्धेस्तद्बाधकत्वे न निर्णीते किं शास्त्रविहितस्येत्येवं तद्विशेषचिन्तायामाह -- __________________________________________________________________ *{पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते, नोत्तरान् ॥ Paribh_59 ॥}* अवश्यं स्वपरस्मिन् बाधनीये प्रथमोपस्थितानन्तरबाधेन चारितार्थ्ये पश्चादुपस्थितस्य ततः परस्य बाधे मानाभाव आकाङ्क्षाया निवृत्तेर्विप्रतिषेधशास्त्रबाधे मानाभावाच्चेत्येतस्य बीजम्॥ "nÃsikodarau«ÂhajaÇghÃdante"ityau«ÂhÃdyaæÓe ङीष्निषेधत्वावच्छिन्नहाधकत्वे निर्णीते किं निहितस्येत्याकाङ्क्षायामाह :-- __________________________________________________________________ *{मद्ये ऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् ॥ Paribh_60 ॥}* तेनौष्ठादिषु pa¤casu"asaæyogopadhÃt"iti प्रतिषेध एव बाध्यते, न तु सहनञ्विद्यमानलक्षण इति "nÃsikodara"itytra भूये स्पष्टम्/ पूर्वोपस्थित बाधेन नैराकाङ्क्ष्यमस्या बीजम्॥ nanu"và chandasi"ityanena"serhyapicca"ityanantarasyÃpitvasyeva हेरपि विकलपः स्यात्/ tathÃ"noÂa"iti निषेधो ऽनन्तरहलन्तलक्षणाया इव सिचिवृद्धिमृजिवृद्धयोरपि स्यात्, अत उक्तन्यायमूलकमेवाह :- __________________________________________________________________ *{अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ॥ Paribh_61 ॥}* अत eva"saækhyÃvyayÃde÷"इति ङीब्ग्रहणं चरितार्थम्/ तद्ध्यनन्तस्यङीषोविध्यभावाय/"न ktici"iti सूत्रे दीर्घग्रहणञ्च -- चरितार्थम्/ तद्ध्यनन्तरस्यानुदात्तोपदेशेत्यस्यैव निषेधाभावाय/ मध्ये ऽपवादन्ययापेक्षयानन्तरस्येति न्यायः प्रबल iti"a«ÂÃbhya÷"इति सूत्रे कैयटः/ प्रत्यासत्तिमूलको ऽयम्/ लक्ष्यानुरोधात्त व्यवस्थेत्यपि पक्षान्तरम्/ तत्र तत्र क्वचित् स्वरितत्वप्रतिज्ञानात्, सामर्थ्येन वा बाध्यते ऽयं न्यायः/ yathÃ"Âi¬i¬hÃ"iti सूत्रेण डापाव्यवहितस्यापि ङीपो विधिः/"न «aÂ"ityÃdinà द्वयोरपि टाब्ङीपोः प्रतिषेधः/ iya¤ca"Ói sarvanÃmasthÃnam"ityÃdau भूये स्पष्टेत्यन्यत्र विस्तरः॥ ननु दधतीत्यादावन्तरङ्गत्वादन्तादेशे ऽल्विधौ, स्थानिवत्वाभावादादेशो न स्यादिति तद्वैयर्थ्यापत्तिः, अत आह :- __________________________________________________________________ *{पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः ॥ Paribh_62 ॥}* लक्षणैकचक्षुषको ह्यपवादविषयं पर्यालोच्य तद्विषयत्वाभावनिष्चय उत्सर्गेण तत्तल्लक्ष्यं संस्करोति/ अन्यथा विकल्पापत्तिरित्यर्थः/ अभिनिविशन्त इत्यस्य buddhyÃrƬhà भवन्तीत्यर्थः/ 'अपवादो यद्यन्यत्र चरितार्थः' इति न्यायस्य तु नात्र प्रप्तिः, अन्तादेशप्राप्तिविषये चारितार्थ्याभावात्॥ लक्ष्यैकचक्षुष्कस्तु तच्छास्त्र पर्यालोचनं विनाप्यपवादविषयं परित्यज्योत्सर्गेण लक्ष्यं संस्करोति, तस्यापि शास्त्रप्रक्रियास्मरणपूर्वकप्रयोग एव धर्मोत्पत्तेः, तदाह :- __________________________________________________________________ *{प्रकल्प्य चापवादविषयं तत उत्सर्गो ऽभिनिविशन्ते ॥ Paribh_63 ॥}* तत इत्यस्यापवादशास्त्रपर्यालोचनात् प्रागपीत्यर्थः/ प्रकल्प्येत्यस्य परित्यज्येत्यर्थः/ अत एव प्रातिपदिकार्थ सूत्रे bhëye"idaæ द्वयप्युक्त्वा न कदाचित्तावदुत्सर्गो भवति, अपवादं tÃvatpratÅk«ate"ityarthakamuktam// एतन्मूलकमेव नवीनाः पठन्ति :- __________________________________________________________________ *{उपसञ्जनिष्यमाणनिमित्तोप्यपवाद उपसञ्जातनिमित्तमप्युत्सर्गं बाधत इति ॥ Paribh_64 ॥}* यत्त्वभ्यस्तसंज्ञासूत्रे कैयटेन प्रकल्प्य चेति प्रतीकमुपादाय यथा 'न सम्प्रसारण इति परस्य यणः पूर्वं सम्प्रसारणम्, पूर्वस्य तु तन्निमित्तकः प्रतिषेधः' इत्युक्तम्, तत्तु तत उत्सर्ग इत्याद्यक्षरार्थाननुगुणम्/ यत्त्वपवादवाक्यार्थं विना नोत्सर्गवाक्यार्थ इति, तन्न, 'अभिनिविशते 'पवादविषयम्' इत्यादिपदस्वारस्यभङ्गापत्तेः/ पदजन्यपदार्थोपस्थतौ वाक्यार्थबोधाभावे कारणभावाच्च/ यत्र त्वपवादो निषिद्धः, तत्रापवादविषये ऽप्युत्सर्गः प्रवर्तत एव/ यथा 'वृक्षौ' ityatra"nÃdici"iti पूर्वसवर्णदीर्घनिषेधादप्रवर्तमानस्य वृद्धिबाधकत्वाभावात् वृद्धिः प्रवर्तते/ अत eva"tau सत्' इत्यादि सङ्गच्छते/ अत एव निर्देशाद् भ्रष्टावसरन्यायस्यात्र शास्त्रेणानाश्रयणम्/ ध्वनितं cedam"ikoguïa"iti सूत्रे भूय इति भूयप्रदीपोद्योते निरूपितम्/ अत्र 'देवदत्तस्य हन्तरि हते देवदत्तस्योन्मज्जनं न' इति न्यायस्य विषय एव नास्ति/ हते देवदत्त उन्मज्जनं न देवदत्तहननोद्यतस्य, हनने तु भवत्येवोन्मज्जनम्/ प्रकृते ऽपि न पूर्वसवर्णदीर्घेण वृद्धेर्हननम्, किन्तु हननोद्यमसजातीयं प्रसक्ति मात्रम्, प्रसक्तस्यैव निषेधात्/ प्रतिपदोक्तत्वमपि निरवकाशत्वे सत्येव बाधप्रयोजकम्/ spa«Âa¤cadam"Óe«ÃdvibhëÃ"iti सूत्रे भूये/ तत्र हि 'शेषग्रहणमनर्थकम्, ये प्रतिपदं विधीयन्ते ते बाधका भविष्यन्ति' इत्याशङ्क्य, 'अनवकाशा हि विधयो बाधका भवन्ति समासान्ताश्च कबभावे सावकाशाः' इत्युक्तम्/ क्वचिदनवकाशत्वाभावे ऽपि परनित्यादिसमवधाने शीघ्रोपस्थितिकत्वेन पूर्वप्रवृत्तिप्रयजकं बलवत्वं प्रतिपदविधित्वेनापि, परनित्यान्तरङ्गप्रतिपदविधयो विरोधिसन्निपाते तेषां मिथः parabalÅyastvamiti"pratyayottarapadayoÓca"iti सूत्रे कैयटेन पाठात्/ अत एव 'रमे' इत्यादौप्रतिपदोक्तत्वात् पूर्वमेत्व आकारप्रश्लेषाद्धल्ङ्यादिलोपो न prÃpnotÅtyÃÓaÇkya"eÇhrasvÃt"iti लोपेन समाहितम्॥ ननु 'अयजे इन्दिरम्' इत्यादावन्तरङ्गस्यापि गुणस्यापवादेन सवर्ण दीर्घेम बाधः स्यात्, अत आह :- __________________________________________________________________ *{अपवादो यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यते ॥ Paribh_65 ॥}* निरवकाशत्वरूपस्य बाधकत्वबीजस्याभावात्/ एवञ्च प्रकृते ऽन्तरङ्गेण गुणेन सवर्णदीर्घः समानाश्रये चरितार्थो यण्गुणयोरपवादो ऽपि बाध्यते/ पूर्वोपस्थितिनिमित्तत्वरूपान्तरङ्गत्वविषय इदम्/ यत्त्वागमादेशयोर्न बाध्यबाधकभावः, भिन्नफलत्वात्, अत एव 'ब्राम्हणेभ्यो दधि दीयताम्, कम्बलः कौण्डिन्याय' इत्यादौ कम्बलदानेन न दधिदानबाध iti"chvo÷"इति सूत्रे कैयटः/ तन्न, 'अपवादो नुग्दीर्घत्वस्य' iti"dÅrdho 'kita÷"इति सूत्रभूयविरोधात्॥ ननु 'अजीगणत्' इत्यादौ गणेरीत्वं निरवकाशत्वाद्धलादिःशेषं बाधेत, तत्राह :- __________________________________________________________________ *{अभ्यासविकारेषु बाध्यबाधकभावो नास्ति ॥ Paribh_66 ॥}* "दीर्घो 'kita÷"इत्यकिद्ग्रहणमस्या ज्ञापकम्/ अन्यथा 'यंययम्यते' इत्यत्र नुकि कृते ऽनजन्तत्वाद् दीर्घाप्राप्त्या तद्वैयर्थ्यं स्पष्टमेव/ इयं परान्तरङ्गादिबाधकानामप्यबाधकत्वबोधिका/ तेन 'अचीकरत्' 'मीमांसते' इत्यादि सिद्धम्/ आद्ये सन्वद्भावस्य परत्वद्दीर्घेण बाधः प्राप्नोति/ antye"mÃnbadha"iti दीर्घेणान्तरङ्गत्वादित्यस्य बाधः प्राप्तः/ यत्तु यत्रैकैकप्रवृत्युत्तरमपि सर्वेषां prav­ttistatraivedamityata÷"eka"iti सूत्रे कैयटः, तन्न ; नुकि कृते itvÃprÃptyÃ"guïo yaÇluko÷"इति सूत्रस्थभूयोक्ततदुदाहरणासङ्गतेश्चेत्यन्यत्र विस्तरः॥ ननु तच्छोलादितृन्विषये ण्वुलपि स्यात्/ न च तृन्नपवादः, असरूपापवादस्य विकल्पेन बाधकत्वात्/ अत आह :- __________________________________________________________________ *{ताच्छीलिकेषु वासरूपविधिर्नास्ति ॥ Paribh_67 ॥}* ण्वुलि siddhe"nindahiæsa"ÃdisÆtreïaikÃjbhyo वुञ्विधानमत्र ज्ञापकम्/ तत्र ण्वुल्वुञोः स्वरे विशेषाभावात्/ ताच्छीलिकेष्विति विषयसप्तमी/ तेन ताच्छीलिकैरताच्छीलिकैश्च वासरूपविधिर्नेति बोध्यम्/ नन्वेवम् 'कम्रा, कमना' ityÃdyasiddhi÷"namikampi"iti reïa"anudÃttetaÓca halÃde÷"इति युचो बाधादिति चेत्, न ;"sÆdadÅpadÅk«aÓca"ityanena दीपेर्युज्निषेधेनोक्तार्थस्यानित्यत्वात्॥ नन्वेवम् 'हसितं छात्रस्य हसनम्' इत्यादौ घञ्, 'इच्छति भोक्तुम्' इत्यत्र लिङ्लोटौ, 'ईषत्पानः सोमो भवता' इत्यत्र खल् प्राप्नोतीत्यत आह :- __________________________________________________________________ *{क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्नास्ति ॥ Paribh_68 ॥}* इदञ्च वासरूपविधेरनित्यत्वात् सिद्धम्/ तदनित्यत्वे ज्ञपकं च 'अर्हे कृत्यतृचश्च' इति/ तत्र हि चकारसमुच्चितलिङा कृत्यतृचोर्बाधो मा भूदिति कृत्यतृज्ग्रहणं क्रियत इत्यन्यत्र विस्तरः/ "vÃsarÆpa"sÆtre भूये स्पष्टा॥ nanu"Óva÷ paktÃ"ityatra वासरूपविधिना l̬api प्राप्नोति, कृते आदेशे वैरूप्यादत आह :- __________________________________________________________________ *{लादेशेषु वासरूपविधिर्नास्ति ॥ Paribh_69 ॥}* आदेशकृतवैरूप्यवत्सु लकारेषु स नास्तीत्यर्थः/ अत्र ca"haÓaÓvatorlaÇca"iti लङ् विधानं ज्ञापकम्/ anyathÃ"parok«e liÂ"iti लिटा लङः समावेशो ऽसारूप्यात् सिद्ध इति किं लङ्विधानेन? शत्रादिभिस्तिङां समावेशार्थं शतृविधायके vibhëÃgrahaïÃnuv­tti÷"लिटः kÃnajvÃ"iti वाग्रहणं च कृतम्/ tajj¤apayati"vÃsarÆpa"sÆtre ऽपवाद आदेशत्वानाक्रान्तः प्रत्यय एव गृह्यत इति कैयटादौ ध्वनितम्/ तत्फलं तु सदादिभ्यो भूतसामान्ये लिटः क्वसुरेव, न तु पक्षे तिङिति बोध्यम्॥ nanu"Çamo hrasvÃt"ityÃdau ङमः परस्याचो ऽचि परतो ङम इति वेति सन्देहः स्यात्, अत आह :- __________________________________________________________________ *{उभयनिर्देशे पञ्चमी निर्देशो बलीयान् ॥ Paribh_70 ॥}* अचीति saptamÅnirdeÓasya"mayau¤o"ityuttaratra चारितार्थ्यात् पञ्चमीनिर्देशो ऽनवकाश iti"tasmÃdityuttarasya"ityasyaiva प्रवृत्तिः/ यत्र तु"¬a÷ सि dhuÂ"ityÃdÃvubhayorapyacÃritÃrthyam, tatra"tasmin"iti sÆtrÃpek«ayÃ"tasmÃdityuttarasya"ityasya परत्वात् तेनैव व्यवस्था/ एवमुभयोश्चारितार्थ्ये ऽपि/ yathÃ"Ãmi सर्वनाम्नः suÂ"ityÃdau/ तत्राऽमीति saptamÅ"trestraya÷"इत्यत्र चरितार्था/ आदिति pa¤acamÅ"Ãjjaserasuk"ityatra चरितार्थेति spa«Âam"tasminniti"iti सूत्रे भूये कैयटे च// *{इति श्री नागेशभट्टविरचिते परिभूएन्दुशेखरे}* *{बाधबीजनामकं द्वितीयं प्रकरणम्॥}* *{॥ अथ शास्त्रशेष नामकं तृतीयं प्रकरणम् ॥}* nanu"ata÷ k­kami"iti सत्वम् 'अयस्कुम्भी' इत्यत्र न स्यात् कुम्भशब्दस्यैवोपादानात्, अत आह :- __________________________________________________________________ *{प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि ग्रहणम् ॥ Paribh_71 ॥}* सामान्यरूपेण विशेषरूपेण वा प्रातिपदिकबोधकशब्दग्रहणे सति लिङ्गबोधक प्रत्यय विशिष्टस्यापि तेन ग्रहणं बोध्यम्/ अपिना केवलस्यापीत्यर्थः/ अस्याश्च ज्ञापकं sÃmÃnÃdhikaraïÃdhikÃrasthe"kumÃra ÓramaïÃdibhi÷"इति सूत्रे स्त्रीलिङ्गश्रमणादिशब्दपाठः/ स्त्रीप्रत्ययविशिष्टश्रमणादिभिश्च कुमारीशब्दस्यैव सामानाधिकरण्यम्, न तु कुमारशब्दस्येति तदेतज्ज्ञापकम्/ iya¤ca"dvi«atparayo÷"इत्याद्युपपदविधौ, समासान्तविधौ, महदात्वे, ञ्नित्स्वरे, राजस्वरे brÃmhaïakumÃrayo÷"bahorna¤vaduttarapadabhÆmni"ityÃdau, समाससङ्घातग्रहणेषु च न प्रवर्तत इति ङ्याप् सूत्रे भूये स्पष्टम्/ विभक्तिनिमित्तककार्ये च नेत्यपि तत्रैव/ तत्र समासान्तविधावयवग्रहण एव न, समाससङ्घातग्रहणे तु प्रवर्तत एव, स्वरविधावेव समाससङ्घातग्रहणे तत्र दोषोक्तेः,"bahuvrÅherÆdhasa÷"इति सूत्रस्थ भूयाच्च, 'एतावत्स्वेवानित्यत्वादप्रवृत्तिः, दोषाः खल्वपि साकल्येन परिगणिताः' इति भूयोक्तेः/ nanvevam"bahuvrÅherÆdhasoÇÅ«"इति सूत्रस्थ भूयासङ्गतिः/ तत्र हि 'कुण्डोध्नी' ityatra"nady­taÓca"iti कबापादितो नद्यन्तबहुव्रीहेरित्यर्थात्, नद्यन्तस्य बहुव्रीहित्वाभावात् तदसङ्गतिः/ नद्यन्तानां यः समास इत्यर्थेन च परिहृतम्/ नद्यन्तप्रकृतिकसुबन्तोत्तरपदकः समास इति चेत्, न ; अनया परिभूअया स्त्रीप्रत्यय समभिव्याहारे तद्रहिते दृष्टानां प्रातिपदिकत्व तद्व्याप्य धर्माणां विशिष्टे ऽपि पर्याप्तत्वमतिदिश्यत इत्याशयात्॥ नन्वेवम् 'यूनः पश्य' इत्यत्रेव 'युवतिः पश्य' ityatrÃpi"ÓvayuvonÃm"iti सम्प्रसारणं स्यात्, अत आह -- __________________________________________________________________ *{विभक्तौ लिङ्गविशिष्टाग्रहणम् ॥ Paribh_72 ॥}* स्पष्टा ceyam"yuvoranÃkau"ityatra भूये/ घटघटीग्रहणेन लिङ्गविशिष्टपरिभूअया अनित्यत्वात् तन्मूलैषेत्यन्ये॥ nanu"tasyÃpatyam"ityekavacananapuæsakÃbhyÃæ निर्देशात् 'गार्गायो गार्ग्यौ' इत्याद्युक्तम्, अत आह- __________________________________________________________________ *{सूत्रे लिङ्गवचनमतन्त्रम् ॥ Paribh_73 ॥}* "अर्द्धं napuæsakam"iti नपुंसकग्रहणम्स्या ज्ञापकम्/ नित्यनपुंसकत्वार्थं तु न तदित्यन्यत्र निरूपितम्/ धान्यपलालन्यायेन नान्तरीयकतया tayorupÃdÃnamiti"tasyÃpatyam"ityatra भूये स्पष्टम्/ अत eva"Ãka¬Ãra"sÆtre एकेति चरितार्थमित्यन्यत्र विस्तरः॥ nanu"bhaÓÃdibhyo bhuvyacve÷"इत्यादौ विधीयमानः क्यङ् 'क्व दिवा भृशा भवन्ति' इत्यत्रापि स्यात्, अत आह -- __________________________________________________________________ *{नञिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः ॥ Paribh_74 ॥}* नञ्युक्तमिव युक्तं च यत् किञ्चिद् दृश्यते तत्र तस्माद् भिन्ने तत्सदृशे ऽधिकरणे द्रव्ये कार्यं विज्ञायते/ हि यतः तथार्थगतिरस्ति/ न हि 'अब्रह्मणमानय' इत्युक्ते लोष्टमानीय कृती भवति/ अतश्चव्यन्तभिन्ने च्व्यन्तसदृशे ऽभूततद्भावविषये क्यङिति नोक्त दोषः/ "ओषधेश्च vibhaktÃvaprathamÃyÃm"ityÃdau विभक्तिग्रहणमेतन्न्यायसिदिधार्थानुवाद एव/ एतेन विभक्तावित्याद्यस्यानित्यत्वे ज्ञापकमिति वदन्तः परास्ताः, अनित्यत्वे भूयसम्मत फलाभावात्/ अत एव 'अकर्तरि च' इति सूत्रे कारक ग्रहणं भूये प्रत्याख्यातमिति बोध्यम्/ स्पष्टा ceyam"bh­ÓÃdibhya÷"इति सूत्रे भूये/ अत्रान्यसदृशेत्युक्त्वा सादृश्यस्य भेदाघटितत्वं सूचयति/ निरूपितं चैतन्मञ्जूषायाम्॥ ननु 'व्याघ्री, कच्चपी' इत्यादौ सुबन्तेन समासात् ततो ऽप्यन्तरङ्गत्वाट्टाप् अदन्तत्वाभावाज्जाति लक्षणो ङीष् न स्यात्, अत आह -- *{गतिकारकोपपदानां कृद्भिः सह समासवचनं}* __________________________________________________________________ *{प्राक् सुबुत्पत्तेः ॥ Paribh_75 ॥}* "upapadam"iti सूत्रे 'tiÇgrahaïena"kugati"ityatra तदपकर्षणेनातिङन्तश्च समास इत्यर्थात् तयोः सूत्रयोः सुप्सुपेत्यस्य निवृत्यैकदेशानुमत्या कारकांशे च सिद्धेयम्/ तेन 'अश्वक्रीती' इति सिद्धा/ अन्यथा पूर्वं ÂÃpyadantatvÃbhÃvÃt"krÅtÃtkaraïapÆrvÃt"iti ङीष् न स्यात्/ अस्या अनित्यत्वात् क्वचित् सुबुत्पत्यनन्तरमपि समासः/ यथा सा हि तस्य धनक्रीतेति/ अन्ये त्वनित्यत्वे न मानम्, तत्राजादित्वाट्टाबित्याहुः/ अत एव 'कुम्भकारः' इत्यादौ षष्ठी समासो ऽपि सुबुत्पत्तेः पूर्वमेव/ षष्ठीसमासाभावे चोपपदसमासकृत एकार्थीभाव इति न तत्र वाक्यमिति भूये स्पष्टम्/ तत्र हि 'षष्ठीसमासादुपपदसमासो विप्रतिषेधेन' इति वार्त्तिकम्/ अथवा 'विभूआ षष्ठी समासो यदा न षष्ठीसमासस्तदोपपदसमासः' इति तत्प्रत्याख्यानं च/ यद्यप्युपपदसमासस्यान्तरङ्गत्वाभिप्रायकम् 'न वा षष्ठीसमासाभावादुपपदसमासः' इति वार्तिककृतोक्तम्, तथापि तदुभयप्रत्याख्यानपरम्, 'अथवा' इत्यादि भूयं परिभूआयां सामान्यतः कारकोपादानेन कारकविभक्त्यन्तेन कृद्भिः समासमात्रस्य सुबुत्पत्तेः पूर्वमेव लाभात्/ एतेनैषा कारकतद्विशेषयोरुपादान एवेति परास्तम्/ अस्या विध्येकवाक्यत्वाभावेन विप्रतिषेधादि शास्त्रवत् कार्यव्यवस्थापकत्वेनोपादान एवेत्यर्थालाभाच्च// nanu"ugidacÃm"ityatra धातोश्चेदुगित्कार्यं तर्ह्यञ्चतेरेवेति नियमेनाधातोरेव नुमि सिद्धे ऽधातुग्रहणं व्यर्थम्, अत आह -- __________________________________________________________________ *{सम्प्रतिकाभावे भूतपूर्वगतिः ॥ Paribh_76 ॥}* तत्तद् वचनसामर्थ्य न्यायसिद्धेयम्/ तत्सामर्थ्यादधातुभूतपूर्वस्यापीत्यर्थेन गोमत्यतेः क्विपि 'गोमान्' इत्यादौ नुम् सिद्धिः/"nÃmi"ityÃdisÆtre«u भूये स्पष्टा॥ __________________________________________________________________ *{बहुव्रीहौ तद्गुणसंविज्ञानमपि ॥ Paribh_77 ॥}* अपिना अतद्गुणसंविज्ञानम्/ तेषां गुणानामवयवपदार्थानां संविज्ञानं विशेषान्वयित्वमिति तदर्थः/ यत्र समवायसम्बन्धेन सम्बन्ध्यन्यपदार्थः, तत्र प्रायस्तद्गुणसंविज्ञानम्/ अन्यत्र प्रायो ऽन्यत्/ 'लम्बकर्णचित्रगू' उदाहरणे/ 'सर्वादीनि, जक्षत्यादयः' इति चोदाहरणे/ सर्वनामसंज्ञा सूत्रे भूये स्पष्टा॥ nanu"vada÷ सुपि क्यप् ca"iti चेनानुकृष्टस्य yata÷"भुवो bhÃve"ityatrÃpyanuv­tti÷ स्यात्, अत आह -- __________________________________________________________________ *{चानुकृष्टं नोत्तरत्र ॥ Paribh_78 ॥}* ïamulyanuvartamÃne"avyaye 'yathÃbhipreta"iti सूत्रे पुनर्णमुल्ग्रहणनस्या ज्ञापकम्/ अन्यथा 'क्त्वा च' इति वदेत्/ तद्धि उत्तरत्रोभयोः सम्बम्धार्थम्/ उदाहरणानि स्फुटानि/ इदमनित्यम्/ अत eva"t­tÅyà च ho÷"इत्यत्र चानुकृष्टाया अपि dvitÅyÃyÃ"antarÃntareïa"ityatra सम्बन्धः/ "लुटि च k­pa÷"इति सूत्रस्थेनानुवृत्त्यर्थकसकलचकारप्रत्याख्यानेन विरुद्धेयम्/ व्याख्यानादेवानुवृत्ति निवृत्त्योर्निर्वाह इति तदाशयः/"कुलिजाल्लुक्खौ ca"iti सूत्रस्थभूयविरुद्धा च/ तत्र hi"dvigo÷ «ÂhaæÓca"iti सूत्रात् ष्ठनः, तत्र 'चेनाप्यनुकृष्टस्य खो 'न्यतरस्याम्' इत्यस्य चानुवृत्तिं स्वीकृत्य लुक्खौ चेति भूये प्रत्याख्यातम्॥ नन्वनुदात्तादेरन्तोदात्ताच्च यदुच्यते तद्व्यञ्जनादेर्व्यञ्जनान्ताच्च न प्राप्नोतीत्यत आह -- __________________________________________________________________ *{स्वरविधौ व्यञ्जनमविद्यमानवत् ॥ Paribh_79 ॥}* स्वरोद्दश्यके विधावित्यर्थः/"नोत्तरपदे 'nudÃttÃdÃvap­thivÅrudrapÆ«amanthi«u"iti सूत्रे पृथिव्यादिपर्युदासोस्याज्ञापकः/ अन्यथा पृथिव्यादीनामनुदात्तादित्वाभावादप्राप्तौ तद्वैयर्थ्यं स्पष्टमेव/ धर्मिग्राहकमानादेव च स्वरोद्देश्यकविषयमिदम्/ अत eva"ÓaturanumonadyajÃdÅ,"अचः कर्त्तुर्यकि" इत्यादौ अच इत्यादेश्चारितार्थ्यम्/ अत eva"rÃjavatÅ"ityÃdau नलोपस्यासिद्धत्वादन्वतीशब्दत्वात्,"अन्तो 'vatyÃ÷"इति स्वरो न, 'उदश्वित्वान्' ityatra"hrasvanu¬bhyÃm"iti मतुबुदात्तत्वं च नेत्याकरः/ स्पष्टं cedam"samÃsasya"iti सूत्रे भूये/ "uccairudÃtta÷"इति सूत्रे कैयटस्तु 'इयमनावश्यकी, समिमव्याहृताजुपरागेण हलो ऽप्युदात्तादिवदवभासात्तदुपपत्तेः' इत्याह/ तत्र भूये ऽपि ध्वनितमेतत्॥ नन्वेवमपि 'राजदृषत्' itiyÃdau"samÃsasya"ityantodÃttatvaæ षकाराकारस्य न स्यात्, अत आह -- __________________________________________________________________ *{हल्स्वरप्राप्तै व्यञ्जनमविद्यमानवत् ॥ Paribh_80 ॥}* asyÃÓca"yatonÃva÷"इति सूत्रे ऽनौप्रतिषेधो ज्ञापकः/ 'नाव्यम्' इत्यत्रादिर्नकारो न स्वरयोग्यः, यश्चाकारस्तद्योग्यो नासावादिरिति स प्रतिषेधो ऽनर्थकः/ न चादिरेव मकार उदात्तगुणविशिष्टान्तरतमाज्रूपो ऽस्त्विति वाच्यम्, तथा सति निमित्तभूतद्वयच्कत्वस्यविनाशादुपजीव्यविरोधेनाद्युदात्तत्वाप्राप्तेः, इत्यन्यत्र विस्तरः/ स्पष्टा ceyam"samÃsasya"iti सूत्रे भूये॥ nanu"pÆraïa guïa"iti निषेधस्तव्यत्यपि syÃt"diva aut"itiyautvaæ दिवेः क्विप्यपि स्यात्, tathÃ"yato 'nÃva÷"इति स्वरो ण्यत्यपि स्यात्"­d­Óo ऽङि guïa÷"इति चङ्यपि स्यात्; अत आह -- __________________________________________________________________ *{निरनुबन्धक ग्रहणे न सानुबन्धकस्य ॥ Paribh_81 ॥}* *{तदनुबन्धक ग्रहणे नातदनुबन्धकस्य ॥ Paribh_82 ॥}* "vÃmadevì¬aya¬¬yau"iti सूत्रे ड्यड्ड्तोर्डित्वमनयोरज्ञापकम्/ taddhi"yayatoÓcÃtadarthe" इत्यत्र तयोरग्रहणार्थम्/ नञः परस्य ययदन्तस्योत्तरपदस्यान्त उदात्त इति तदर्थः/ एवं चावामदेव्ये ऽव्यय पूर्वपदप्रकृतिस्वर एव भवति/ तन्मात्रानुबन्धकग्रहणे स चान्यश्चानुबन्धो यस्य तद्ग्रहणं नेत्यन्त्यार्थः/ एते च प्रत्ययाप्रत्ययसाधारणे, दिव aut"ityÃdau सञ्चारितत्वात्/ वर्णग्पहणे चानयोरप्रवृत्तिरिति spa«Âam"auÇa Ãpa÷"इत्यत्र भूये/ येनानुबन्धेन सानुबन्धकत्वं द्व्यनुबन्धकत्वादि वा तदनुच्चारणे एवैषा, धर्मिग्राहकमानात्/ tena"jaÓÓaso÷"इत्यत्र नैषेति निरनुबन्धकत्वात् तद्धितशत एवात्र ग्रहणं स्यादिति न शङ्क्यम्/ एवमन्त्यान्यतरानुबन्धोच्चारणे एव/ tena"vano raca"ityÃdau ङ्वनिप्क्वनिपोरग्रहणसिद्धिः/ एकानुबन्धकग्रहणे सम्भवतीति त्वर्थो न भूयादिसम्मत इत्यन्यत्र विस्तरः॥ ननु 'कुटीरः' इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्गवतनानुवृत्तेर्न्यायप्राप्तत्वात् पुंस्त्वानुपपत्तिः, 'अप्कल्पम्' इत्यत्र नपंसकैकवचनयोरनुपपत्तिश्चेत्यत आह -- __________________________________________________________________ *{क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवतनान्यतिवर्तन्ते ॥ Paribh_83 ॥}* "णचः striyÃm"iti सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका/ anyathÃ"karmavyatihÃre णच् striyÃm"iti स्त्रियामेव विधानात् किं तेन? स्पष्टा चेयं बहुज्विधायके भूये॥ ननु 'सुपथी नगरी' iti"yuvoranÃkau"iti sÆtrabhëyodÃh­te"ina÷ striyÃm"iti कप् स्यात् अत आह -- __________________________________________________________________ *{समासान्तविधिरनित्यः ॥ Paribh_84 ॥}* "prateraæÓvÃdayastatpuru«e"ityantodÃttatvÃyÃæÓvÃdi«u राजमे शब्दपाठो ऽस्या ज्ञापकः/ अन्यथा टचंवान्तोदात्तत्वे सिद्धे किं तेन?"द्वित्रिभ्यां pÃddanmÆrddhasu"iti स्वर विधायके भूये स्पष्टम्॥ ननु 'शतानि' इत्यादौ नुमि कृते षट्संज्ञा प्राप्नोति, ततश्च लुक् स्यात्, तथा 'उपादास्त' इत्यत्रात्वे k­te"sthaghvoricca"itÅtvaæ प्राप्नोतीत्यत आह -- __________________________________________________________________ *{सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥ Paribh_85 ॥}* सन्निपातःउद्वयोः सम्बन्धः, तन्निमित्तो विधिस्तं सन्निपातं यो विहन्ति, तस्यानिमित्तम्/ उपजीव्यविरोधस्यायुक्तत्वमिति न्यायमूलैषा/ अत एवात्र सन्निपातशब्देन न पूर्वपरयोः सम्बन्ध एव, किन्तु विशेष्यविशेषण सन्निपातो ऽपि गृह्यते/ अत एव 'ग्रामणि कुलम्' इत्यादौ नपुंसकह्रस्वत्वे 'pi"piti k­ti"iti तुक् न/ प्रातिपदिकाजन्तत्वसन्निपातेन जातस्य ह्रस्वस्य तदविधायकत्वात्/ तुक्यजन्तत्वविघातः स्पष्ट एव/ न चार्थाश्रयत्वेन ह्रस्वस्य बहिरङ्गतयासिद्धत्वम्, अर्थकृतबहिरङ्गत्वानाश्रयणस्योक्तत्वात्/ किञ्च"«atvatukorasiddha÷"इत्येतद्बलात् कृतितुग्ग्रहणाच्च तुग्विधौ बहिरङ्गपरिभूआया अप्रवृत्तेः/ सर्वविधसन्निपातग्रहणादेव 'वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात्' इत्येतत्परिभूआ दोषनिरूपणावसरे वार्तिककृतोक्तम्, -- 'न हि प्रत्ययः पूर्व पर सन्निपात निमित्तकः, स एव च सन्निपात शब्देन गृह्यत इति मत्वा न प्रत्ययः सन्निपातनिमित्तकः इति शङ्कायां तदभ्युपेत्यैवाङ्गसंज्ञा तर्ह्यनिमित्तं स्यादित्येकदेशिनोक्तम्' इति न तद्भूयविरोधः/ किञ्चैवं 'शैवः, गार्गायः, वैनतेयः' इत्यादावप्यङ्गसंज्ञाया लोपनिमित्तत्वानापत्या वर्णाश्रय इत्यस्य वैयर्थयम्/ 'ग्रामणि कुलम्' 'ग्रामणिपुत्रः' इत्यादावुत्तरपदनिमित्तके ह्रस्वत्वे यथाकथञ्चिद् बहिरङ्गपरिभूअयापि वारणं sambhavatÅti"k­nmejanta÷"ityatra"hrasvasya piti"iti सूत्रेचैकदेशिना तया परिभूआया तुग् वारितो भूये/ अत एव paribhëÃphalatvenedamuktam"k­nmejanta÷"इति सूत्रे वार्तिककृतेति केचित्/ सन्निपातलक्षणविधित्वमस्या लिङ्गम्/ स्वप्रवृत्तेः प्राक् स्वनिमित्तभूतो यः सन्निपातः, तद्विघातस्य स्वातिरिक्तशास्त्रस्य स्वयमनिमित्तमिति फलति/ नन्वेवम् 'रामाय' ityÃdau"supi ca"iti दीर्घानापत्तिः, अदन्ताङ्गसन्निपातेन जातस्य यादेशस्य तद्विघातकत्वात्/ न च यञादित्वसापेक्षदीर्घस्य बहिरङ्गतयासिद्धत्वान्नात्र सन्निपातविघात इति वाच्यम्, आरोपितासिद्धत्वे ऽपि वस्तुतस्तद्विघातस्य जायमानत्वेनैतत्प्रवृत्तेः/ किञ्चान्तरङ्गे कर्तव्ये बहिरङ्गस्यासिद्धत्वे ऽपि तत्र कृते तस्यासिद्धत्वे मानाभाः/ किञ्चातिदेशिकसन्निपातविघाताभावमादायैतदप्रवृत्तौ 'गौरि' इत्यादौ सम्बुद्धिलोपे ऽपि स्थानिवत्वेन ह्रस्वनिमित्तसन्निपातविघाताभावात्, tatraitasyÃtivyÃptipara"k­nmejanta÷"इति सूत्रस्थभूयासङ्गतिः/ सन्निपातस्याशास्त्रीयत्वान्नात्र स्थानिवत्वमिति चेत्, तर्ह्यत्रासिद्धत्वमपि कथमिति विभाव्य, 'अशास्त्रीये ऽसिद्धत्वाप्रवृत्तेः'"ÅdÆdet"iti सूत्रे कैयटेन स्पष्टमुक्तत्वात्/ एवञ्च पूर्वत्रासिद्धीये ऽपि कार्य एतत्परिभूआप्रवृत्तिर्भवत्येवेति चेत्, न; 'कष्टाय' इति निर्देशेनैतस्या अनित्यत्वात्/ ययोः सन्निपातस्य विघातकं शास्त्रम्, तयोः सन्निपातनिमित्तकविधावुपादानमपेक्षितमिति तु नाग्रहः/ अत एव 'दाक्षिः' ityatrÃkÃrÃntaprak­tŤsannipÃtanimittÃÇgasaæj¤Ãnayà परिभूअयाल्लोपस्य निमित्तं न स्यादित्याशङ्क्यानित्यत्वेन समाहितम्,"k­nmejanta÷"इति सूत्रे भूये; 'न ह्यङ्गसंज्ञायामदन्तस्याङ्गसंज्ञा' इत्युक्तमस्ति/ न च 'कुम्भकारेभ्यः, आधये' इत्यादावव्ययसंज्ञाया अनया परिभूअया वारणपरभूयासङ्ग तिः/ अनया परिभूअया लुग् माभूत्, अव्ययत्वं तु स्यादेव/ लुका हि तदीयसन्निपातस्य विघातः, नाव्ययसंज्ञया/ संज्ञाफलं त्वकच् स्यादिति वाच्यम्, एतदुदाहरणपरभूयप्रामाण्येन साक्षात्परम्परया वा स्वनिमित्तसन्निपातविघातकस्य स्वयमनिमित्यमित्यर्थेनादोषात्/ एतेनात्राकच् स्यादित्यपास्तम्/ न च कार्यकालपक्षे लुगेकवाक्यतापन्नसंज्ञाबाधे ऽप्यकजेकवाक्यतापन्नास्यादिति वाच्यम्, अन्तरङ्गायां तदेकवाक्यतापन्नसंज्ञायां बहिरङ्गगुणादेरसिद्धत्वात्, लुगेकवाक्यतापन्ना तु न गुणादितो ऽन्तरङ्गा, उभयोरपि शब्दतः सुबाश्रयत्वात्/ "nayÃsayo÷"इति निर्देशाश्चैषानित्या/ तेन नातिप्रसङ्गः/ स्पष्टा ceyaæ"k­nmejanta÷"इति सूत्रे भूये/ अस्या अनित्यत्वे फलानि भूये परिगणितानि - वर्णाश्रयः, प्रत्ययः वर्णविचालस्यानिमित्तम्, 'दाक्षिः'/ आत्वं पुग्विधेः - क्रापयति/ पुघ्रस्वस्य - अदीतपत्/ त्यदाद्यकारष्टाब्विधेः - या सेति/ इड्विधिराकारलोपस्य - पपिवान्/"ह्रस्वनुड्भ्यां मतुप्" "antodÃttÃduttarapadÃt"iti मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य - अग्निमान्, परमवाचा/ नदीह्रस्वत्वं सम्बुद्धिलोपस्य - 'नदि, कुमारि' इत्यादि/ यादेशो दीर्घत्वस्य - कष्टाय/ इतो ऽन्यत्र प्रवृत्तिरेव, 'दोषाः खल्वपि साकल्येन परिगण्ताः' इति भूयोक्तेरन्यत्रविस्तरः॥ ननु 'पञ्चेन्द्राण्यो देवता अस्य पञ्चेन्द्रः' ityÃdau"dvigorluk"ityaïo luki"lukstaddhita" इति स्त्रीप्रत्ययलुक्यानुकः श्रवणापत्तिः, अत आह - __________________________________________________________________ *{सन्नियोगशिष्टानामन्यतरापाय उभयोरप्यपायः ॥ Paribh_86 ॥}* अत्र ca"bilvakÃdibhyaÓchasya luk"iti सूत्रस्थं छग्रहणं ज्ञापकम्/ तद्धि छमात्रस्य लुग्बोधन द्वारा कुको ऽनिवृत्तिर्यथा स्यादित्यर्थम्/ कृत कुगागमानडाद्यन्तर्गता बिल्वादय एव तत्र निर्दिष्टा बिल्वकादिशब्देन/ नचैवमपि छग्रहणं व्यर्थम्, कृत कुगागमानुवादसामर्थ्यादेव तदनिवृत्तिसिद्धेः, anyathÃ"bilvÃdibhya÷"इत्येव वदेत्/ लक्षणप्रतिपदोक्तपरिभूअया बिल्वादिपुरस्कारेण विहितप्रत्ययस्यैव लुग्विधानान्नातिप्रसङ्ग इति वाच्यम्, ततो ऽपि pratipadoktatvena"bilvÃdibhyoï"iti विकाराद्यर्थस्य लुगापत्तिवारणार्थं कुगनुवादचारितार्थ्यात्/ समुच्चयार्थकचशब्दयोगे तु विधेययोरेककालिकत्वैकदेशत्वनियमान्न्यायसिद्धपीयम्/ yattu"ïÃvi«Âavat"ityanena पुंवत्वविधानमेतदनित्यत्वज्ञापनार्थम्/ अन्यथा 'एतयति' इत्यादौ टिलोपेनैव ङीपि निवृत्ते 'सन्नियोगशिष्ट' परिभूअया तस्यापि निवृत्या 'एतयति' इत्यादिसिद्धौ पुंवत्ववैयर्थ्यं spa«Âameveti"Âe÷"इति सूत्रे कैयटः, तत्, न; 'इडबिडमाचष्ट ऐडबिडयति' इत्यादौ पुंवत्वस्यावश्यकत्वात्/ 'ऐनेयः श्यैनेयः' इत्यादि तु स्थानिवत्वेन सिद्धमित्यन्यत्र विस्तरः॥ ननु 'चुरा शीलमस्याः सा caurÅ'ityÃdau ÓÅlam"chatrÃdibhyo ïa÷"इति णे ङीप् न प्राप्नोतीत्यत आह -- __________________________________________________________________ *{ताच्छीलिके णे ऽण्कृतानि भवन्ति ॥ Paribh_87 ॥}* "an"ityaïi vihitaprak­tibhÃvabÃdhanÃrtham"kÃrmastÃcchÅlye"iti निपातनमस्या ज्ञापकम्/ tÃcchÅlikaïÃntÃt"aïodvyaca÷"इति फिञ्सिद्धिरप्यस्याः प्रयोजनमिति नव्याः/ ताच्छीलिक ityukte÷"तदस्यां praharaïam"iti णे 'दाण्डा' इत्येव/"kÃrma÷"इति सूत्रे भूये स्पष्टा॥ nanu"kasaparim­¬bhyÃm"ityÃdau"m­jerv­ddhi÷"दुरिवारा, इत्यत आह -- __________________________________________________________________ *{धातोः कार्यमुच्यमानं तत्प्रत्यये भवति ॥ Paribh_88 ॥}* भ्रौणहत्ये तत्वनिपातनमस्या ज्ञापकम्/ 'धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम्' इति पाठस्तु 'प्रसृड्भिः' ityÃdau"anudÃttasya cardupadhasya"ityÃmÃpÃdanena भूये दूषितः/ यत्कार्यं प्रत्ययनिमित्तं तत्रेयं व्यवस्थापिका/ तेन padÃntatvanibandhanam"naÓervÃ"iti कुत्वम् 'प्रणग्भ्याम्' इत्यादौ भवत्येव/ इयङादिविधौ तु नैषा,"न bhÆsudhiyo÷"इति निषेधेनानित्यत्वात्/ "m­jerv­ddhi÷"इत्यत्र भूये स्पष्टा॥ ननु 'सर्वके, इच्चकैः' इत्यादौ सर्वनाव्ययसंज्ञे न स्याताम्, अत आह -- __________________________________________________________________ *{तन्मध्यपतितस्तद्ग्रहणेन गृह्यते ॥ Paribh_89 ॥}* "nedamadasorako÷"इति सूत्रे ऽअकोः' इति निषेधो ऽस्या ज्ञापकः/ 'तदेकदेशभूतं तद्ग्रहणेन गृह्यते' iti"yena vidhi÷"इति सूत्रे भूये पाठः॥ nanu"gÃtisthÃghupÃbhÆbhya÷"इति सिचो लुक् 'अपासीत' इत्यादौ पातेरपि स्यात्, अत आह -- __________________________________________________________________ *{लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य ॥ Paribh_90 ॥}* asyäca j¤Ãpaka÷"स्वरति sÆti"iti सूत्रे सूङिति वक्तव्ये सूतिसूयत्योः पृथङ्निर्देश इति कैयटः/ तन्न, साहचर्यादलुग्विकरणस्यैव ग्रहणे प्राप्ते पृथङ्निर्देशस्य तज्ज्ञापकत्वासम्भवात्/ ध्वनिता चेयं paribhëÃ"yasya vibhëÃ"ityatra भूये/ तत्र हि 'विदितः' इति प्रयोगे निषेधमाशङ्क्य 'यदुपादेर्विभूआ, tadupÃderni«edha÷"विभूआ gamahanavidaviÓÃm"iti सूत्रे 'शविकरणस्य ग्पहणं लुग्विकरणश्चायम्' इत्युक्तम्/ तत्र चो हेतौ, यतो ऽयंलुग्विकरणः, अतो विशिसाहचर्याच्छविकरणस्य ग्रहणम्, न तु हनिसाहचर्यादस्यापि, एतत्परिभूआविरोधादिति तदाशयः/ अत एव परिभूआयां लुग्विकरणस्यैवेति नोक्तम्/ कण्ठतस्तु भूये एषा क्वापि न पठिता/ 'गातिस्था' इति सूत्रे 'पिबतेर्ग्रहणम् कर्तव्यम्' इति वार्तिककृता 'सर्वत्रैव पाग्रहणे 'लुग्विकरणस्य ग्पहणम्' इति भूयकृता चोक्तम्/ "स्वरति sÆti"iti सूत्रे कैयटेन च स्पष्टमुक्ता॥ ननु 'प्रजिघाययिषति' ityÃdau"heracaÇi"iti विधीयमानं कुत्वं न स्यात् अत आह -- __________________________________________________________________ *{प्रकृतिग्रहणे ण्यधिकस्यापि ग्रहणम् ॥ Paribh_91 ॥}* अचङीति प्रतिषेध एवास्या ज्ञापकः/ इयं च कुत्व विषयैव/"heracaÇi"iti सूत्रे भूये स्पष्टेयम्॥ ननु 'युष्मभ्यम्' इत्यादौ 'भ्यसः' इत्यत्र भ्यमिति च्छेदे भ्यसो भ्यमि कृते ऽन्त्यलोपे एत्वं स्यात्, अत आह -- __________________________________________________________________ *{अङ्ग वृत्ते पुनर्वृत्तावविधिः ॥ Paribh_92 ॥}* अङ्गे ऽङ्गाधिकारे वृत्तमुनिष्पन्नं यत्कार्यम्, तस्मिन् सति पुनरन्यस्याङ्गकार्यस्य वृत्तौ प्रवृत्तावविधानं भवतीत्यर्थः/ एषा ca"jyÃdÃdÅyasa÷"इत्याद्विधानेन ज्ञापिता/ anyathekÃralopena"ak­sÃrva"iti दीर्घेण च सिद्धे तद्वैयर्थ्यं स्पष्टमेव/ अत eva"j¤ÃjanorjÃ" "jyÃdÃdÅyasa÷"इति सूत्रयोरेनां ज्ञापयित्वा किं प्रयोजनमिति प्रश्ने पिबतेर्गुणप्रतिषेध उक्तः, स न वक्तव्यः, इत्येव प्रयोजनमुक्तम्, न तु लक्ष्यसिद्धिरूपम्/ taduktam"bhyaso bhyam"ityatra 'abhyam' iti च्छेदः,"शेषे lopa÷"चान्त्यलोप eva"ato guïe"iti पररूपेण सिद्धम् 'युष्मभ्यम्' इत्यन्यत्र निरूपितम्/ एवञ्च सूत्रद्वयस्थमेतज्ज्ञापनपरं bhëyam"bhyaso bhyam"iti सूत्रस्थं च भूयमेकदेश्युक्तिरित्याहुः॥ यत्तु 'ओरोत्' इति vÃcye"orguïa÷"इति गुणग्रहणात् -- __________________________________________________________________ *{संज्ञापूर्वकविधेरनित्यत्वम् ॥ Paribh_93 ॥}* इदञ्च विधेयकोटौ संज्ञापूर्वकत्व एव/ 'तेन स्वायम्भुवम्' इत्यादि सिद्धम्॥ तथा निलोडित्येव सिद्धे आनिग्रहणात् -- __________________________________________________________________ *{आगमशास्त्रमनित्यम् ॥ Paribh_94 ॥}* तेन सागरं तर्त्तुकामस्येत्यादि सिद्धम्॥ तथा तनादिपाठादेव siddhe"tanÃdik­¤bhya÷"इति सूत्रे कृञ् ग्रहणात् -- __________________________________________________________________ *{गणकार्यमनित्यम् ॥ Paribh_95 ॥}* तेन 'न विश्वसेदविश्वस्तम्' इत्यादि सिद्धम्॥ तथा चक्षिङो ङित्करणात् -- __________________________________________________________________ *{अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् ॥ Paribh_96 ॥}* तेन 'स्फायन्निर्मोकः' इत्यादि सिद्धम्॥ तथा विनार्थ नञा samÃsena"anudÃttam padamanekam"ityeva सिद्धे वर्जग्रहणात् -- __________________________________________________________________ *{नञ्घटितमनित्यम् ॥ Paribh_97 ॥}* tena"neyaÇuvaÇ"ityasyÃnityatvÃt 'हे सुभ्रु' इति सिद्धमिति, तत्, न; भूये ऽदर्शनात्, भूयानुक्तज्ञापितार्थस्य साधुतानियामकत्वे मानाभावात्, भूयाविचारितप्रयोजनानां सौत्राक्षराणां पारायणादावदृष्टमात्रार्थकत्वकल्पनाया एवौचित्यात्/ किञ्च ज्ञापिते ऽप्यानीत्यस्य न सार्थक्यम्, ìÃgamaÓÆnyaprayogasyÃprasiddhe÷/ ìgrahaïaæ तु लोड्ग्रहणवदिति बोध्यम्/ अत eva"ghorlopo लिटि vÃ"it सूत्रे वेति प्रत्याख्यातम्/ लोपे ऽप्याट्पक्षे आटः श्रवणं भविष्यति -- 'दधात्' इति, अटि 'दधत्' इति/ आगमशास्त्रस्यानित्यत्वे त्वाट्यसति 'दधात्' इत्यसिद्ध्या वाग्रहणस्यावश्यकत्वेन तत्प्रत्याख्यानासङ्गतिः स्पष्टैव/ एतेन यत्कैयटेन केचिदित्यादिनास्यैव वाग्रहणस्य तदनित्यत्वत्रापकतोक्ता, सापि चिन्त्या,प्रत्याख्यानपरभूयविरोधात्, तनादि सूत्रे कृञ्ग्रहणस्य भूये प्रत्याख्यानाच्च/ चक्षिङो ङकारस्यान्तेदित्वाभावसम्पादनेन चारितार्थ्याच्च// एवमेव -- __________________________________________________________________ *{आतिदेशिकमनित्यम् ॥ Paribh_98 ॥}* *{सर्वविधिभ्यो लोपविधिरिड्विधिश्च बलवान् ॥ Paribh_99 ॥}* इत्यादि भूयानुक्तं बोध्यम्/ 'स्वायमभुवम्' इत्यादि लोके ऽसाध्वेव, इत्यन्यत्र विस्तरः॥ यदपि -- ननु हन्तेरयङ्लुक्याशीर्लिङि वधादेशो न स्यात्, अत आह -- __________________________________________________________________ *{प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम् ॥ Paribh_100 ॥}* षाष्टद्वित्वस्य द्विःप्रयोगसिद्धान्तेन प्रयोगद्वयरूपे समुदाये प्रकृतिरूपत्वबोधनेनेदं न्यायसिद्धम्/ अत एव जुहुधीत्यदौ द्वित्वे कृते धित्वसिद्धिरिति/ तदपि न, भूये ऽदर्शनात्/ किञ्च तेन सिद्धन्तेन प्रत्येकं द्वयोस्तत्वबोधने ऽपि समुदायस्य तत्वबोधने मानाभावः/ अत eva"dayaderdigi"iti सूत्रे ऽस्तेः परत्वाद् द्वित्वे कृते परस्यास्तेर्भूभावे पूर्वस्य श्रवणं प्राप्नोतीत्याशङ्क्य विषयसप्म्याश्रयणेन परिहृतं भूये/ अन्यथा त्वदुक्तरीत्या 'एकाज्द्विर्वचन' न्यायेन समुदायस्यैवादेशापत्तौ तदसङ्गतिः स्पष्टैव/ तस्मादुत्तरखण्डमादायैव यथायोगं तत्तत्कार्यप्रवृत्तिर्बोध्या/ "bhÆsuvo÷"इत्यस्य तदन्ताङ्गस्येत्यर्थात् प्राप्तस्य गुणनिषेधस्य बोभूत्विति नियम इति न तद्विरोधः/ तस्माद्धन्तेर्यङ्लुकि 'वध्यात्' इत्यादि माधवाद्युदाहृतं चिन्त्यमेवेत्यन्यत्र विस्तरः॥ यदपि nanu"v­ddhiryasyÃcÃmÃdi÷"इत्यत्रेक्परिभूओपस्थितौ शालीयाद्यसिद्धिः, अत आह -- __________________________________________________________________ *{विधौ परिभूओपतिष्टते नानुवादे ॥ Paribh_101 ॥}* अनूद्यमान विशेषणेषु तन्नियामिका परिभूआ नोपतिष्टत अति तदर्थः/ विध्यङ्गभूतानां परिभूआणां विधेयेनासिद्धतया सम्बन्धासम्भवे ऽपि तद्विशेषेणव्यवस्थापकत्वेन चरितार्थानां तद्विशेषेणव्यवस्थापकत्वे मानाभाव इति तर्कमूलेयम्/ ki¤ca"udÅcÃmÃta÷ sthÃne"iti सूत्रे स्थाने ग्रहणमस्या लिङ्गम्/ अन्यथा"«a«ÂÅ स्थाने" इति परिभूअयैव तल्लाभे तद्वैयर्थ्यं स्पष्टमेवेति, तत्, न;"udÃttasvaritayoryaïa÷"इत्यादौ"«yaÇa÷ samprasÃraïam"iti sÆtrabhëyoktarÅtyÃ"allopo 'na÷"इत्यादौ चैतस्या व्यभिचरितत्वात्, भूयानुक्तत्वाच्च/ स्थान सम्बन्धो न परिभूआलभ्य इत्यर्थस्य"«a«ÂÅ sthÃne"iti सूत्रे भूये स्पष्टमुक्तत्वेन त्वदुक्तज्ञपकावम्भवाच्च/ तत्र स्थानेग्रहणं तु स्पष्टार्थमेव/ ki¤ca"vidhauparibhëÃ"iti pravÃda÷"इकोगुणवृद्धी""acaÓca"ityanayorvidhÅyata इत्यध्याहारमूलकः, अन्यत्र तु नास्या फलमित्यन्यत्र विस्तरः॥ ननु 'नमस्करोति देवान्' 'नमस्यति देवान्' ityÃdau"nama÷ svasti"it चतुर्थी दुर्वारा, इत्यत आह -- __________________________________________________________________ *{उपपदविभक्तेः कारकविभक्तिर्बलीयसी ॥ Paribh_102 ॥}* कारकविभक्तित्वञ्च क्रियाजनकार्थकविभक्तित्वम्/ तच्च प्रथमाया अप्यस्तीति सापि kÃrakavibhaktiriti"sahayukte"ityÃdisÆtre«u भूये ध्वनितम्/ इयं च वाचनिक्येव/ अत eva"yasyaca bhÃvena"iti सप्तम्यपेक्षयाधिकरणसप्तम्या बलवत्वमनेन न्यायेन,"तत्र च dÅyate"iti सूत्रे भूये ध्वनितम्, कैयटेन च स्पष्टमुक्तम्/ एतेन 'क्रियान्वयित्वं कारकत्वम्' इत्यपास्तम्, "यस्यच bhÃvena"iti सप्तम्या अपि क्रियान्वयित्वात्/ ये तु प्रधानीभूतक्रियासम्बन्धनिमित्तकार्यत्वेन कारकविभक्तीनां बलवत्वं वदन्ति; तेषामुभयोरपि क्रियासम्बन्धनिमित्तकत्वेन तदसङ्गतिः स्पष्टैव/"नमो variva"itisÆtre 'नमस्यति देवान्' इत्यादौ चतुर्थी वारणाय भूये उपन्यासस्यासङ्गतेश्च// एतेन 'क्रियाकारकसम्बन्धोन्तरङ्गः' इति तन्निमित्ता विभक्तिरन्तरङ्गा, उपपदार्थेन तु यत्किञ्चित् क्तियाकारकमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेत्यपास्तम्, 'नमस्यति' इत्यत्र नमः पदार्थे ऽपि क्रियाकारकाभावे नैवान्वयात्/ अत्र च नमः पदार्थस्यापि क्रियात्वं मुण्डयतौ मुण्डस्येव/ "sahayukte"ityÃdau च प्रधाने प्रथमा साधनार्थमियं भूय उपन्यस्तेत्यन्यत्र विस्तरः॥ ननु 'अदमुयङ्' इत्यादौ पूर्वस्यापि मुक्त्वापत्तिः, अत आह -- __________________________________________________________________ *{अनन्त्यविकारो ऽन्त्यसदेशस्य ॥ Paribh_103 ॥}* अनन्त्यसदेशानन्यसदेशयोरेकप्रयोगे युगपत्प्राप्तवन्त्यसदेशस्यवेति तदर्थः/ अन्यथा धात्वादेर्नत्वसत्वेऽनेता' 'सोता' इत्यादावेव स्याताम्, न तु 'नमति' 'सिञ्चति' इत्यादौ/ अन्त्यविकार इति च लिङ्गम्/ अन्त्येन समानो देशो यस्य सो ऽन्त्यसदेशः/ तत्वं चान्त्यवर्णतद्वर्णयोरितराव्यवधानेन बोध्यम्/ अत एव विध्ध ityÃdyartham"na samprasÃraïe"iti चरितार्थम्/ "अल्लोपो 'na÷"इत्यादेः 'अनस्तक्ष्णाऽइत्यादावादकारादावप्रवृत्तिरप्यस्याः फलम्, यजादि स्वादिपरान्नन्ताङ्गस्याकारस्य लोप इत्यर्थस्यैवाङ्गांशे प्रत्ययस्योत्त्थिताकाङ्क्षतयौचित्यादङ्गावयव यजादिस्वादिपरस्यान् इत्यादिक्रमेणानेकत्रानेकक्लिष्टकल्पनापेक्षयास्या उचितत्वात्/ न चैषा"«yaÇa÷ samprasÃraïam"iti सूत्रे भूये प्रत्याख्यातेति भ्रमितव्यम्, वार्तिकोक्तफलानामनेकक्लिष्टकल्पनाभिरन्यथासिद्धिं प्रदर्श्यापि यान्येतस्याः परिभूआयाः प्रयोजनानि, तदर्थमेषा कर्तव्या प्रतिविधेयं दोषेषु, प्रतिविधानं चोदत्तनिर्देशात् सिद्धमित्युपसंहारात्/ 'मिमार्जिषति' इत्यर्थं चैषा/ तत्र वृद्धेः पूर्वमन्तरङ्गत्वात् द्वित्वे परत्वादभ्यासकार्ये ततो ऽभ्यासेकारस्य वृद्धिवारणायावश्यकी/ न च वृद्धौ पुनरभ्यासह्रस्वत्वेन सिद्धिः, 'लक्ष्ये लक्षणस्य' इति न्यायेन पुनरप्रवृत्तेः/ yattu"na samprasÃraïe"iti सूत्रे भूये 'नैतस्याः परिभूआयाः प्रयोजनानि' इत्युक्तम्/ तस्यायमर्थः -- एतत्सूत्रे प्रयोजनान्येतस्याः परिभूआया न भवन्ति, व्यधादावनत्यसमानादेशयणो ऽभावादिति/ 'नैतानि एतस्याः प्रयोजनानि' इति पाठो ऽपि क्वचिद् दृश्यते/ वाचनिक्येवैषा/ स्पष्टा च"«yaÇa÷"इति sÆtre"adaso 'se÷"इति सूत्रे च 'केचिदन्त्यसदेशस्य' इत्यनेन भूय इत्यन्यत्र विस्तरः॥ nanu"avyaktÃnukaraïasyÃta÷"इति पररूपम्, 'पटत्' इति 'पटिति' ityadau"alontyasya" इत्यन्त्यस्य प्राप्नोतीत्यत आह -- __________________________________________________________________ *{नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे ॥ Paribh_104 ॥}* अनभ्यासेत्युक्ते 'विभर्ति' ityÃdau"bh­¤Ãmit"ityÃdyantyasyaiva/ अभ्यासो ऽनर्थकः, अर्थवृत्यभावात्, किन्तूत्तरखण्ड एवार्थवानित्यन्यत्र निरूपितम्/ e«Ã"alontyÃt"sÆtre भूये स्पष्टा/ फलानामन्यथासिद्धिकरणेप्रत्याख्याता चेति तत एवावधार्यताम्॥ ननु 'ब्राह्मणवत्सा च ब्राह्नणीवत्सश्च' ityÃdau"pumÃn striyÃ"ityekaÓe«Ãpatti÷, स्त्रीत्वपुंस्त्वातिरिक्तकृतविशेषाभावात्, अत आह -- __________________________________________________________________ *{प्रधानाप्रधानयोः प्रधाने कार्यसम्प्रत्ययः ॥ Paribh_105 ॥}* तेन प्रधानस्त्रीत्वपुंस्त्वातिरिक्ताप्रधानस्त्रीत्वपुंस्त्वकृतविशेषस्यापि सत्वेन न दोषः/ स्पष्टा ceyam"napuæsakamanapuæsakena"ityanayorbhëye/ "अन्तरङ्गोपजीव्यादपि प्रधानं prabalam' iti"hetumati ca"ityatra भूयकैयटयोः॥ ननु स्वस्रादित्वप्रयुक्तो मातृ शब्दस्य ङीब्निषेधः परिच्छेत्तृवाचकमातृशब्दे ऽपि स्यात्, अत आह -- __________________________________________________________________ *{अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी ॥ Paribh_106 ॥}* तेन शुद्ध rƬhasya जननीवाचकस्यैव ग्रहणम्, न परिच्छत्तृवाचकस्य/ 'योगजबोधे tadanÃliÇgitaÓuddharƬhajopasthiti÷ प्रतिबन्धिका' इति व्युत्पत्तिरेव तद्बीजम्/ रथकाराधिकरणन्यायसिद्धो ऽयमर्थः/ kaÓcittu"dÅdhÅvevÅÂÃm"ityatrÃnayà परिभूअया दीधीवेवीङोरेव ग्रहणम्, न दीङ्धीङ्वेञ् वीनामिति, तत्, न; तथा सति 'दीवेधीवीटाम्' इत्येव वदेदितेयन्ये॥ ननु वातायनार्थे गवाक्षे ऽवङो वैकल्पिकत्वात् 'गोक्षः' इत्याद्यपि स्यात्, अत आह -- __________________________________________________________________ *{व्यवस्थितविभूअयापि कार्याणि क्रियन्ते ॥ Paribh_107 ॥}* लक्ष्यानुसाराद् व्यवस्था बोध्या/"ÓÃccho÷"इति sÆtre"laÂa÷ Óat­"इत्यादि सूत्रेषु च भूये स्पष्टा॥ __________________________________________________________________ *{विधिनियमसम्भवे विधिरेव ज्यायान् ॥ Paribh_108 ॥}* नियमे ह्यश्रुताया अन्यनिवृत्तेः सामर्थ्यात् परिकल्पनमुक्तानुवाददोषश्चेति लाघवाद् विधिरेवेति बोध्यम्/"यस्य hala÷"ityatra"ijÃde÷ sanuma÷"इत्यादौ च भूये स्पष्टेयम्॥ nanu"ÃÓaæsÃyÃæ bhÆtavacca"ityanena लुङ इव लङ्लिटोरप्यतिदेशः स्यात्, अत आह -- __________________________________________________________________ *{सामान्यातिदेशे विशेषानतिदेशः ॥ Paribh_109 ॥}* सामान्योपस्थितिकाले नियमेन विशेषोपस्थापकसामग्र्यभावो ऽस्या बीजम्/ तेनानद्यतनभूतरूपे विशेषे विहितयोस्तयोर्नातिदेशः/ इयमनित्या,"न lyapi"iti लिङ्गात्/ तेन स्थानिवत्सूत्रेण विशेषातिदेशो ऽपि/ स्पष्टं caitatsarvaæ"sthÃnivat"sÆtre भूये॥ nanu"titsvaritam"iti स्वरितत्वम् 'चिकीर्षति' इत्यादौ स्यात्, अत आह -- __________________________________________________________________ *{प्रत्ययाप्रत्यययोः प्रत्ययस्य ग्रहणम् ॥ Paribh_110 ॥}* इयं ca"aÇgasya"iti सूत्र् भूये पठिता/ वर्णग्रहणे च न प्रवर्तत इति तत्रैव कैयटे स्पष्टम्/ अत eva"sanÃæÓabhik«a उः""vale"ityatra सन्वलयोः प्रत्यययोर्ग्रहणम्/ परे tu"titsvaritam"iti सूत्र एषा परिभूआ लक्ष्यसंस्काराय भूये क्वापि नाश्रितेति कैयटेनोक्तम्/"aÇgasya"iti सूत्रे तत्प्रत्याख्यानायैषा भूय एकदेशिनोक्ता/ अत eva"titi प्रत्ययग्रहणं kartavyam"iti वार्तिककृतोक्तम् उक्तसूत्रयोर्व्याख्यानात् प्रत्ययोरेव ग्रहणमित्याहुः॥ nanu"viparÃbhyÃæ je÷"इत्यात्मनेपदं 'परासेना जयति' इत्यर्थके 'पराजयति सेना' इत्यत्र प्रप्नोतीत्यत आह -- __________________________________________________________________ *{सहचरितासहचरितयोः सहचरितस्यैव ग्रहणम् ॥ Paribh_111 ॥}* तेन विशब्दसाहचर्यादुपसर्गस्यैव पराशब्दस्य ग्रहणमिति तत्रैव भूये स्पष्टम्/ सहचरणं सदृशयोरेवेति सहचरितशब्देन सादृश्यवानुच्यते/ 'रामलक्ष्मणौ' इत्यादावपि सादृश्यमेव नियामकम्/ सदृशयोरेव सहविवक्षा, तयोरेव सहप्रयोग इत्युत्सर्गाच्च/ ध्वनितं cedam"karmapravacanÅyayukterdvitÅyÃ"iti सूत्रे भूये/ तत्र hi"pa¤camyapÃÇparibhi÷"इति सूत्रेण लक्षणादिद्योतकपरियोगे पञ्चमीमाशङ्क्य 'यद्यप्ययं परिर्दृष्टापचारो वर्जने चावर्जने च, अयं खल्वपशब्दो ऽदृष्टापचारो वर्जनार्थ एव कर्मप्रवचनीयः, तस्य को ऽन्यः सहायो भवितुमर्हत्यन्यो वर्जनार्थात्, यथास्य गोः सहायेनार्थ इति गौरेवानीयते, नाश्वः, न गर्दभः' इत्युक्तम्/ तेन हि सदृशानामेव प्रयोगे सहायभावो बाधितः/ "dvistriÓcatu÷"इति सूत्रे साहचर्येणैव k­tvor'thasya ग्रहणे सिद्धे कृत्वोर्थग्रहणादेषानित्या/ tena"dÅdhÅvevÅÂÃm"ityatra धातुसाहचर्ये ऽप्यागमस्येटो ग्रहणमित्यन्यत्र विस्तरः॥ nanu"asthi"ityanaÇ 'प्रियसक्थना ब्राह्मणेन' इत्यत्र न स्यात्, अङ्गस्य नपुंसकत्वाभावात्, अत आह -- __________________________________________________________________ *{श्रुतानुमितयोः श्रुतसम्बन्धो बलवान् ॥ Paribh_112 ॥}* श्रुतेनैव सम्बन्धः, नानुमितेन प्रकरणादिप्राप्तेनेत्यर्थः/ प्रकरणादितः श्रुतेर्बलवत्वादिति भावः/ एवं च तत्र लिङ्गमस्थ्यादीनामेव विशेषणम्, नाङ्गस्य शिशीलुग्नुम्विधिषु तु गृह्यमाणस्याभावात् प्रकरणप्राप्तङ्गस्यैव विशेषणम्/ अत eva"và napuæsakasya"iti sÆtre"và Óau"iti न कृतम्/ तत्र नपुंसकग्रहणं हि गृह्यमाणस्य शत्रन्तस्यैव नपुंसकत्वे यथा स्यात्, 'बहवो ददतो येषु तानि कुलानि बहुददति' इत्यत्र मा भूत्; 'बहूनि ददन्ति येषु ते बहुददन्तः' इत्यत्र यथा स्यादित्येवमर्थम्/ स्पष्टं cedam"svamornapuæsakÃt"ityatra भूये/ kecittu"aco रहाभ्यं dve"ityatra श्रुतेन रेफस्य निमित्तत्वेन यरन्तर्भावादनुमितेन कार्यित्वं बाध्यत इत्येतदुदाहरणमाहुः, तत्, न; तक्रकौण्डिन्यन्यायेन सिद्धेरित्यन्यत्र विस्तरः॥ nanu"tatpuru«e tulyÃrtha÷"इति स्वरः 'परमेण, कारकेण, परमकारकेण' इत्यादौ स्यात्, tathÃ"gÃtisthÃghupÃbhÆbhya÷"इति लुक् 'पइ ओवै शेषणे' इत्यतः कृतात्वात् परस्यापि स्यात्, अत आह -- __________________________________________________________________ *{लक्षण प्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् ॥ Paribh_113 ॥}* तत्तद्विभक्तिविशेषाद्यनुवादेन विहितो हि समासादिः प्रतिपदोक्तः, तस्यैव ग्रहणम्, शीग्रोपस्थितिकत्वात्/ द्वितीयो हि विलम्बोपस्थितिकः/ 'पइ' इत्यस्य 'पा' इति रूपं लक्षणानुसन्धानपूर्वकं विलम्बोपस्थितिकम्/ पिबतेस्तु तच्छीघ्रोपस्थितिकम्/ इदमेव ह्येतत् परिभूआबीजम्/ इयं वर्णग्रहणे 'pi"ot"sÆtre भूये सञ्चारितत्वात्/ यत्तु वर्णग्रहणे nai«Ã"Ãdeca÷"इत्यत्रोपदेशग्रहणादिति, तत्तु तस्मिन्नेव सूत्रे शब्देन्दुशेखरे दूषितमिति तत एव द्रष्टव्यम्/ अनित्या ceyam"bhuvaÓca mahÃvyÃh­te÷"इति महाव्यहृतिग्रहणादित्यन्यत्र विस्तरः॥ नन्वेवं देङो दोधातोश्च कृतात्वस्य घुसंज्ञा न स्यात्, तथा मेङ आत्वे 'प्रणिमाता' ityÃdau"nergadanada"iti णत्वं न स्यात्, तथा 'गइ' ityasyÃtve"ghumÃsthÃ"itÅtvaæ न स्यात्, अत आह -- __________________________________________________________________ *{गामादाग्रहणेष्वविशेषः ॥ Paribh_114 ॥}* अत्र च ज्ञापकं दैपः पित्वम्/ तद्धि 'अदाप्' इति सामान्यग्रहणार्थम्/ अन्यथा लाक्षणिकत्वादेव विधौ तद्ग्रहणे सिद्धे किं निषेधे सामान्यग्रहणार्थेन पित्वेन? तेन चैकदेशानुमतिद्वारा सम्पूर्णा परिभूआ ज्ञाप्यते/ इयं च लक्षणप्रतिपदोक्तपरिभूआनिरनुबन्धकपरिभूआलुग्विकरणपरिभूआणां बाधिका/"दाधा ghu"iti सूत्रे भूये स्पष्टा/ "gÃtisthÃ"iti सूत्रे इणादेशगाग्रहणमेवेष्यत इति न दोष इत्यन्यत्र विस्तरः॥ __________________________________________________________________ *{प्रत्येकं वाक्यपरिसमाप्तिः ॥ Paribh_115 ॥}* 'देवदत्तादयो भोज्यन्ताम्' इत्यत्र भुजिवत्॥ नन्वेवं संयोगसंज्ञासमाससंज्ञाभ्यस्तसंज्ञा अपि प्रत्येकं स्युः, आ आह -- __________________________________________________________________ *{क्वचित्समुदाये ऽपि ॥ Paribh_116 ॥}* 'गर्गाः शतं दण्ड्यन्ताम्, अर्थिनश्च राजानो हिरण्यान भवन्ति' इत्यादौ दण्डनवत्/ लक्ष्यानुरोधेन च व्यवस्था॥ nanu"yÆstriyÃkhyau"ityatra व्यक्तिपक्षे दीर्घनिर्देशादनण्त्वेन ग्राहकसूत्राप्राप्त्योदात्ताद्यन्यतमोच्चारणे ऽन्यस्वरकस्य संज्ञा न स्यात्, अत आह -- __________________________________________________________________ *{अभेदकाः गुणाः ॥ Paribh_117 ॥}* असति यत्ने स्वरूपेणोच्चारितो गुणो न भेदकः, न विवक्षित इत्यर्थः/ जातिपक्षे तु नास्योपयोग इति बोध्यम्/ 'यू' इत्यादौ दीर्घमात्रवृत्तिजातिनिर्देशान्न क्षतिरित्यन्यत्र विस्तरः॥ ननु 'सर्वनामानि' इत्यत्र णत्वाभावनिपातने ऽपि लोके सणत्वप्रयोगस्य साधुत्वं स्यात्, अत आह -- __________________________________________________________________ *{बाधकान्येव निपातनानि ॥ Paribh_118 ॥}* तत्तत्कार्ये नाप्राप्ते निपातनारम्भात्/"purÃïaprokte«u"iti निपातितपुराणशब्देन पुरातन शब्दस्य बाधः प्राप्तो ऽपि पृषोदरादित्वान्नेति बोध्यम्/ पुराणेति पृषोतरादिः पुरातनेति चेत्यन्ये/ iyam"sarvÃdi"sÆtra भूये स्पष्टा/ न caivamasthayÃdÅnÃæ"nabvi«ayasya"ityÃdyudÃttatayÃntyÃdeÓasyÃnaÇa÷ स्थान्यनुरूपे ऽनुदात्त एवोच्चारणीय उदात्तोच्चारणं विवक्षार्थं भविष्यतीति कथमस्य ज्ञापत्वमिति वाच्यम्, परमास्थिशब्दादाबन्तोदात्त उदात्तगुणकस्यापि स्थानिवत्वेन विवक्षायां मानाभावात्/ "चतसर्याद्युदात्तनिपातनं करिषयते, वधादेशे आद्युदात्तनिपातनं करिषयते, पदादयो ऽन्तादात्ता निपात्यन्ते, सहस्य स उदात्तो nipÃtyate"ityÃdi भूयं त्वेकश्रुत्यूटाध्यायीपाठे क्वचिदुदात्ताद्यु च्चारणं विवक्षार्थमित्याशयेन/ "त्रैस्वर्येण pÃÂha÷"इति पक्षे तु ज्ञापकपरं भूयामिति कैयटादयः/ परे तु, निपातनं नामान्यादृशे प्रयोगे प्राप्ते ऽन्यादृशप्रयोगकरणम्, तत्तद्रूपाद् यत्नात् तत्र तत्रोदात्तादिविवक्षा/"tis­catas­"इत्यत्र द्वन्द्वप्रयुक्ते ऽन्तोदात्ते उच्चारणीये आद्युदात्तोच्चारणम् - अन्यत्र स्थान्यरूपे स्वर उच्चारणीये तत्तदुच्चारणं विवक्षार्थम्/ अत्र विकारकृतो लक्ष्यभेदो neti"sici v­ddhi÷"इति भूयात् प्रतीयते/ अत्र ca"asthidadhi"ityÃdÃvanaÇÃderudÃttasyaivoccÃraïena सिद्धे उदात्तग्रहणं ज्ञापकम्/ स्वरूपेणोच्चारित इत्युक्तेरनुदात्तादेरन्तोदात्तादित्युदात्तादिशब्दोच्चारणे विवक्षैव/ "उञ oæ"ityatrÃnanunÃsika एवोच्चारणीये यत्नाध्क्येनानुनासिकोच्चारणाद् विवक्षा बोध्या/"pathimathy­bhuk«Ãm"ityÃdau स्थान्यनुरूपतयानुनासिक एवोच्चारणीये निरनुनासिकोच्चारणात् तद्विवक्षा/ एतदर्थमेवासति यत्न इत्युक्तम्/ 'अबाधकान्यपि निपातनानि' इति तु भूयविरुद्धम्॥ ननूखधातोर्द्वित्वे स्वत एव ह्रस्वत्वात् पूर्वमभ्यासह्रस्वाप्राप्तौ हलादिः शेषे सवर्ण दीर्घे ह्रस्वापत्तिः, अत आह -- __________________________________________________________________ *{पर्जन्यवल्लक्षणप्रवृत्तिः ॥ Paribh_119 ॥}* एवं च ह्रस्वस्यापि ह्रस्वे कृते 'लक्ष्ये लक्षणस्य' इति न्यायेन न पुनर्ह्रस्वः/ तदुक्तम् "इको jhal"iti सूत्रे भूये -- 'कृतकारि खल्वपि शास्त्रं पर्जन्यवत्' इति/ सिद्धे ऽपि ह्रस्वाधिकारीत्यर्थः/ न च 'लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिः' इत्यत्र न मानमिति वाच्यम्,"samovÃlopameke"iti लोपेनैकसकारस्य द्वित्वेन द्विसकारस्य पुनर्द्वित्वेन च त्रिसकारस्य siddhau"sama÷ suÂi"iti सूत्रस्यैव मानत्वात्,"सम्प्रसारणाच्च" "सिचि v­ddhi÷"इत्यदौ भूये स्पष्टमुक्तत्वाच्च/ सम्पूर्णूटाध्याय्याचार्येणैकश्रुत्या पठितेत्यत्र न मानम्/ क्वचित्पदस्यैकश्रुत्यापि पाठः, यथा दाण्डिनायनादिसूत्रे ऐक्ष्वाकेति/ यद्यप्यध्येतार एकश्रुत्यैवाङ्गानि पठन्ति ब्रह्मणवत्, तथापि व्याख्यानतो ऽनुनासिकत्वादिवदुदात्तनिपातनादिज्ञानमित्याहुः/ विधेयां विषये tu"apratyaya÷"इति निषेधान्न गुणाभेदकत्वेन सवर्णग्रहणम्, अत एव 'घटवत्' इत्यादौ मतोर्मस्य नानुनासिको वकारः/ अत eva"tadvÃnÃsÃm"iti सूत्रनिर्देशः/ anyathÃ"pratyaye bhëÃyÃm"iti नित्यमनुनासिकः स्यात्, इत्यन्यत्र विस्तरः॥ ननु स्यन्दूधातोः 'स्यन्त्स्यति' ityÃdÃvÃtmanepadanimittatvÃbhÃvanimittatvÃt"na v­dbhyaÓcaturbhya÷"इति निषेधस्य बहिरङ्गत्वेनान्तरङ्गत्वादूदिल्लक्षणस्येड्विकल्पस्यापत्तिः, अत आह -- __________________________________________________________________ *{निषेधाश्च बलीयांसः ॥ Paribh_120 ॥}* अन्तरङ्गादुपजीव्यादपि बलीयांस इत्यर्थः/ 'चतुर्भ्यः' इति तु स्पष्टार्थमेव/ अत एव तत्प्रत्यख्यानं भूयोक्तं सङ्गच्छते/ अत एव सवर्णसंज्ञादेर्निषेधविषये न विकल्पः/ अन्यथा मीमांसकरीत्या विधेरुपजीव्यत्वेन प्रबल्यात् तस्य सर्वथा बाधानुपपत्या दुर्वारः स इति मञ्जूषायां विस्तरः/ अत eva"dvandve च" "विभूआ jasi"iti चरितार्थम्/ विध्युन्मूलनाय प्रवृत्तिरस्या बीजम्/"न लुमता'"kamerïiÇ"ityanayorbhëye स्पष्टैषा॥ नन्वत्यन्तस्वार्थिकानामर्थप्रत्यायकत्वरूपप्रत्ययत्वानुपपत्तिः, अत आह -- __________________________________________________________________ *{अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे ॥ Paribh_121 ॥}* यस्यार्थः प्रकृत्या प्रत्याय्यते, सो ऽपि प्रत्यय इत्यस्याप्यङ्गीकारात् तस्य प्रत्ययत्वमिति न दोषः/ स्वार्थ इत्यस्य स्वीयप्रकृत्यर्थ इत्यर्थः/ महासंज्ञाबलादर्थाकाङ्क्षायामन्यानुपस्थितिरस्या बीजम्/"सुपि stha÷"इत्यादि सूत्रेषु भूये स्पष्टैषा॥ __________________________________________________________________ *{योगविभागादिष्ट सिद्धिः ॥ Paribh_122 ॥}* इष्टसिद्धिरेव, न त्वनिषटापादनं कार्यमित्यर्थः/ तत्तत्समानविधिकद्वितीययोगेन विभक्तस्यानित्यत्वज्ञापनमेतद्बीजम्॥ __________________________________________________________________ *{पर्यायशब्दानां लाघवगौरवचर्चा नाऽद्रियते ॥ Paribh_123 ॥}* तत्र tatrÃnyatarasyÃm"vibhëà vÃ"iti सूत्रनिर्देशज्ञापितमिदम् ॥ __________________________________________________________________ *{ज्ञापकसिद्धं न सर्वत्र ॥ Paribh_124 ॥}* स्पष्टमेव पठितव्ये ऽनुमानाद् बोधनमसार्वत्रिकत्वार्थमित्यर्थः/ तेन ज्ञापकसिद्धपरिभूआयानिष्टं नापादनीयमिति तात्पर्यम्/ भूये ऽपि dhvanitametat"ÇyÃp"sÆtrÃdau/ ज्ञापकेति न्यायस्याप्युपलक्षणम्/ न्यायज्ञापकसिद्धानामपि केषाञ्चित् कथनमन्यूआमनित्यत्वबोधनायेति भावः/ यथा 'तत्स्थानापन्ने तद्धर्नलाभः' इति न्यायसिद्धं स्थानिवत्सूत्रम्, ज्ञापकसिद्धं च tatra"analvidhau"iti// ननु 'द्रोग्धा द्रोग्धा, द्रोढा द्रोढा' इत्यादौ घत्वादीनामसिद्धत्वात् पूर्वं द्वित्वे एकत्र घत्वम्, अपरत्र ढत्वमित्यस्याप्यापत्तिरत आग -- __________________________________________________________________ *{पूर्वत्रासिद्धमद्वित्वे ॥ Paribh_125 ॥}* द्वित्वभिन्ने पूर्वत्र कर्तव्ये परमसिद्धमित्यर्थः/"pÆrivatrÃsiddham"ityadhikÃrabhavaæ शास्त्रमस्या लिङ्गम्/ यत्र च सिद्धत्वासिद्धत्वयोः फले विशेषः, तत्रैवेयम्/ 'कृष्णर्द्धिः' इत्यादौ जश्त्वात्पूर्वमनन्तरं वा द्वित्वे रूपे विशेषाभावेन नास्याः प्रवृत्तिरित्यन्यत्र विस्तरः/"सर्वस्य dve"iti सूत्रे भूये स्पष्टेयम्॥ ननु 'गोष्वश्वेषु च स्वामी' इत्यादिवत् 'गोष्वश्वानां च स्वामी' इत्यपि syÃt"svÃmÅÓvara"iti सूत्रेण षष्ठीसप्म्योर्विधानात्, अत आह -- __________________________________________________________________ *{एकस्या आकृतेश्चरितः प्रयोगे द्वितीयस्यास्तृतीयस्याश्च न भविष्यति ॥ Paribh_126 ॥}* यत्रान्याकृतिकरणे भिन्नार्थत्वसम्भावना तद्विषयो ऽयं न्याय इत्यन्त्र विस्तरः/"k­¤cÃnuprayujyate"iti सूत्रे भूये स्पष्टेयम्॥ ननु 'विव्याध' इत्यादौ परत्वाद्धलादिःशेषे वस्य सम्प्रसारणं स्यात्, अत आह -- __________________________________________________________________ *{सम्प्रसारणं तदाश्रयं च कार्यं बलवत् ॥ Paribh_127 ॥}* tadÃÓrayam"samprasÃraïÃcca"iti पूर्वरूपम्/ vastuta÷"liÂyabhyÃsasya"iti सूत्रे ऽउभयेषां ग्रहणस्योभयेषां सम्प्रसारणमेव यथा स्यादित्यर्थकत्वेनेदं सिद्धमित्येषा व्यर्था,"liÂyabhyÃsasya"iti सूत्रे भूये स्पष्टम्/ फलान्तरान्यथासिद्धिरपि तत्रैव भूये स्पष्टा/"णौ च saæÓcaÇo÷"इत्यादौ संश्चङोः इत्यादि विषयसप्तमीति तत्रापि न दोष इत्यन्यत्र विस्तरः॥ यत्तु -- __________________________________________________________________ *{क्वचिद् विकृतिः प्रकृतिं गृह्णाति ॥ Paribh_128 ॥}* tena"nisamupavibhyo hva÷"इत्यत्र ह्वाग्रहणेन ह्वेञो ग्रहणसिद्धिः॥ तथा -- __________________________________________________________________ *{औपदेशिकप्रायोगिकयोरौपदेशिकस्य ग्रहणम् ॥ Paribh_129 ॥}* tena"dÃderdhÃto÷"इत्यत्रौपदेशिकधातोरेव ग्रहणमिति, तत्, न; तयोर्निर्मूलत्वात्, भूयाव्यवहृतत्वाच्च, 'न च विकृतिः प्रकृतिं गृह्णाति' iti"grahijyÃ"iti सूत्रस्थभूयेणाद्यायास्तिरस्काराच्च/ "निसमुपविभ्यो hva÷"इत्यादौ ह्वेञो/टनुकरणे सौत्रः प्रयोगः/ आत्वविषय एवात्मनेपदम्, प्रयोगस्थानामेवानुकरणस्य घुसंज्ञा सूत्रे भूये स्पष्टमुक्तत्वादित्यन्ये/ अन्त्यापि तत्र तत्रोपदेशग्रहणं कुर्वतः सूत्रकृतोवार्तिककृतश्चासम्मता/ 'इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते -- यत्रास्यैतद्रूपमिति, रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्, तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते, 'क उपदेशो नाम' इति घुसंज्ञासूत्रस्थ भूयेण प्रायोगिकासम्भवे तद्ग्रहणमित्यर्थस्य लाभेन भूयासम्मता च । भूये सानुबन्धकेत्यादि प्रकृताभिप्रयेण/"dÃde÷"इति सूत्रे दादिपदस्यौपदेशिकदादित्ववति लक्षणेति न दोष इत्यन्यत्र विस्तरः॥ यदपि ननु 'अजर्घा बेभिदीति' इत्यादौ तत्तदिगुणप्रयुक्ता विकरणा यङ्लुकि स्युः, तथा यङ्लुकि 'बेभिदिता' ityÃdau"ekÃca÷"इतों निषेधः स्यात्, अत आह -- __________________________________________________________________ *{श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च /}* *{यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥ Paribh_130 ॥}* अनुबन्धनिर्देशो द्विधा -- स्वरूपेण, 'Çita÷'ityÃdipadena च/ 'हन्ति, याति, वाति,"sanÅvanta"iti सूत्रे भरेति,"दीङो युडचि" "अनुदात्त ङितः" "दिवादिभ्यः श्यन्""एकाच upadeÓe"ityudÃharaïÃni/ dvitvam"sanÃdyantÃ÷"iti"bhÆvÃdaya÷"इति धातुत्वं च भवत्येव,"guïoyaÇluko÷"इतियीदिभिर्नुषेधानित्यत्वकल्पनात्/ तेन भष्भावो ऽपि 'अजर्घाः' इत्यादौ भवति/ अत eva"Óvodita÷"इति सूत्रे कैयटे -- 'यत्रैकाज् ग्रहणं किञ्चित्' इति पाठः/"एकाच उपदेशे/ÂanudÃttÃt"iti सूत्र एकाज्ग्रहणेनैकदेशानुमत्यैषा ज्ञाप्यते/ अन्यथोपदेशे ऽन्काचानुदात्तत्वस्यैव सत्वेन तद्वैयर्थ्यं स्पष्टमेवेति/ तदपि न, भूयानुक्तत्वात्/ एकाज्ग्रहणस्य वधिव्यावृत्यर्थमावश्यकत्वाच्च/ न च वधिस्स्थान्युपदेश एकाजेवेति वाच्यम्, साक्षादुपदेशसम्भवेनैतद्विषये स्थान्युपदेशाग्रहणात्, उपदेशात्वावच्छेदेनैकाजित्यर्थाच्च/ किञ्च उत्तरार्थमेकाज्ग्रहणम्/ अत एव 'जागरितवान्' इत्यादावुपदेश ugantatvamÃdÃya"Óruyuka÷ kiti"itÅï निषेधो न/ तत्रोपदेशे इत्यनुवृत्तिश्य 'स्तीर्णम्' इत्यादाविण् निषेधायेत्याकरे स्पष्टम्/ न च भूये यङ् लोपो 'बेभिदिता' इत्यादाविट्प्रवृत्यर्थमुपदेशे ऽनुदात्तादेकाचः श्रूयमाणादङ्गादित्यर्थे सनीट्प्रतिषेधो वक्तव्यः, 'बिभित्सति' इति दोषोपन्यासवद् यङ्लुकि दोषाणामुपन्यासेन तत्रेडिष्टः/ यङ्लोपेत्यादि भूयं तूपक्रमोपसंहारबलेन न यङ्लुग्विषयम्/ किञ्च, तस्य तद्विषयकत्वे यङ्लोपे स्थानिवत्वस्येवयङ्लुक्युपायाप्रदर्शनेन न्यूनत्पत्तिरिति वाच्यम्, इड्विषये यङ्लुको लोके ऽनभिधानेन छन्दसि सर्वविधीनां वैकल्पिकत्वेन च तत्र दोषानुपन्यासेनादोषात्/ अन्यथा 'एकाज्ग्रहणं किमर्थम्' इति प्रश्नस्य 'उत्तरत्र जागर्त्यर्थमिह वध्यर्थम्' इत्युत्तरस्य च भूये निरालम्भनत्वपत्तेः/ न चार्धधातुकाक्षिप्तधातोरेकाच इति विशेषणम्/ एवं च 'बिभित्सति' इत्यादावुत्तरखण्डस्य धातोरेकाच्त्वमस्त्येव, उत्तरखण्डे ऽस्तित्ववत्/ एतच्च 'दयतेः' इति सूत्रे भूये स्पष्टम्/ एवं च प्रकृतभूयासङ्गतिरिति वाच्यम् ; आक्षेपे आक्षिप्तस्यान्वये च मानाभावात्/ अङ्गत्वं तु विशिष्ट eveti"ekÃco dve"iti सूत्रे भूये स्पष्टम्/ निरूपितं च तनादिशेषे शब्देन्दुशेखरे/ धातुत्वं तूत्तरखण्ड एव/ अत eva"ekÃco बशो bha«"इति सूत्रे धातोरवयवस्यैकाच इति वैयधिकरण्येनान्वये गर्धप्सिद्धिः प्रयोजनमुक्तं भूये, न तु प्रसिद्धम् 'अजर्घाः' इति/ 'अजर्घाः, बेभिदीति' इत्यादौ श्नम् ÓyanÃdayastu"carkarÅtaæ ca"ityasyÃdÃdau पाठेन यङ्लुगन्ते गणान्तरप्रयुक्तविकरणस्याप्राप्त्या न भवन्ति/ छान्दसत्वादेव कार्यान्तराणामपि छन्दसि दृष्टप्रयोगेष्वदृष्टानामभावो बोध्यः/ भूआयां तु तादृशानामभाव एव/ श्तिप्शबादिनिर्देशास्तु 'भवतेरः' इत्यादि सूत्रस्थतन्निर्देशवन्नार्थसाधका इत्यन्यत्र विस्तरः॥ ननु 'जभो 'चि, रधेश्च, नेट्यलिटि' इत्येव सूत्र्यताम्, किं द्वीरधिग्रहणेनेत्याह -- __________________________________________________________________ *{पदगौरवाद् योगविभागो गरीयान् ॥ Paribh_131 ॥}* प्रतिवाक्यं भिन्नवाक्यार्थबोधकल्पनेन गौरवं स्पष्टमेव/ परन्तु भूयासम्मतेयम्/"ÂÃÇasi"iti सूत्रस्थ भूय विरुद्धा च/ तत्र च इनादेशे इकारप्रत्याख्यानं योगविभागेनैव कृतमिति बहवः॥ __________________________________________________________________ *{अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः ॥ Paribh_132 ॥}* "एओङ्" "aiauc"sÆtrayordhvanitai«Ã भूये/ तत्रानेकपदघटितसूत्रे प्रायः पदलाघवविचार एव, न तु मात्रालाघवविचार iti"ÆkÃloc,"अपृक्त ekÃl"ityÃdisÆtre«u भूये ध्वनितम्/ तत्र हि सूत्रे अल्ग्रहणहल्ग्रहणयोर्विशेषविचारे संज्ञायां halgrahaïam"ïyak«atriya"iti सूत्रे अणिञोरिति वाच्यमिति त्रीणि पदान्यल्ग्रहणे, तदेकं स्वादिलोपे halgrahaïam"ïya"iti सूत्रे अणिञोरिति न वाच्यम्, अपृक्तस्येति वाच्यमिति त्रीण्येव पदानीति नास्ति लाघवकृतो विशेष इत्युक्तम्/ "अचि Ónu"iti सूत्रे इण इत्येव सिद्धे य्वोरिति संमृद्य ग्रहणान्न पूर्वेणेण्ग्रहणम्/ तत्र विभक्ति निर्देशे संमृद्य ग्रहणे च सार्धास्त्रिस्रो मात्रा इण् ग्रहणे तिस्रो मात्रा इति लण्सूत्रे भूयोक्तेः, tathÃ"ota÷ Óyani"iti सूत्रे शितीति न वक्तव्यम्/ तत्रायमर्थः --"«Âhivuklamu"iti सूत्रे 'शितीति न कर्त्तव्यं भवति' इति भूये न केवलं मात्रालाघवं यावदयमप्यर्थ इति कैयटोक्तेः प्रायेणेति शिवम्॥ *{इति शास्त्रशेषनामकं तृतीयं प्रकरणम्॥}* *{इति श्रीमन्महोपाध्यायशिवभट्टसुतसतीगर्भजनागोजीभट्टकृतः परिभूएन्दुशेखरः समाप्तः॥}*