Panini: Astadhyayi Extracted from: Vamana & Jayaditya: Kasikavrtti Based on the ed. by Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) [SEE SEPARATE FILE] Input by Ms. Mari Minamino, Kyoto After extensive reformatting, this GRETIL version still retains some inconsistencies that cannot be standardized at present, especially with regard to sandhi / pausa. ADDITIONAL CHARACTERS (CSX+) = anunsika = jihvmlya = upadhmnya - = word sandhi + = sentence sandhi ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to CSX+ encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 157 vocalic R 187 long vocalic r 174 vocalic l 175 long vocalic l 176 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ vddhir d-aic || PS_1,1.1 || ade gua || PS_1,1.2 || iko gua-vddh || PS_1,1.3 || na dhtu-lopa rdhadhtuke || PS_1,1.4 || kiti ca || PS_1,1.5 || ddh-vev-im || PS_1,1.6 || halo 'nantar sayoga || PS_1,1.7 || mukha-nsik-vacano 'nunsika || PS_1,1.8 || tulya-sya-prayarna savaram || PS_1,1.9 || na aj-jhalau || PS_1,1.10 || d-d-ed-dvivacana praghyam || PS_1,1.11 || adaso mt || PS_1,1.12 || e || PS_1,1.13 || nipta eka-aj-an- || PS_1,1.14 || ot || PS_1,1.15 || sambuddhau kalyasya-itv anre || PS_1,1.16 || ua || PS_1,1.17 || || PS_1,1.18 || d-tau ca saptamy-arthe || PS_1,1.19 || d-dh ghv-adp || PS_1,1.20 || dyantavad ekasmin || PS_1,1.21 || tarap-tamapau gha || PS_1,1.22 || bahu-gaa-vatu-ati sakhy || PS_1,1.23 || a-ant a || PS_1,1.24 || ati ca || PS_1,1.25 || kta-ktavat nih || PS_1,1.26 || sarva-dni sarvanmni || PS_1,1.27 || vibh dikamse bahuvrhau || PS_1,1.28 || na bahuvrhau || PS_1,1.29 || tty-samse || PS_1,1.30 || dvandve ca || PS_1,1.31 || vibh jasi || PS_1,1.32 || prathama-carama-taya-alpa-ardha-katipaya-nem ca || PS_1,1.33 || prva-para-avaradakia-uttara-apara-adhari vyavasthym asajym || PS_1,1.34 || svam ajti-dhana-khyym || PS_1,1.35 || antara bahiryoga-upasavynayo || PS_1,1.36 || svardi-niptam avyayam || PS_1,1.37 || taddhita ca asarva-vibhakti || PS_1,1.38 || kn-m-ej-anta || PS_1,1.39 || ktv-tosun-kasuna || PS_1,1.40 || avyay-bhva ca || PS_1,1.41 || i sarvanma-sthnam || PS_1,1.42 || su anapusakasya || PS_1,1.43 || na v-iti vibh || PS_1,1.44 || ig-yaa samprasraam || PS_1,1.45 || g-kudibhyo 'init || PS_1,2.1 || vija i || PS_1,2.2 || vibh-ro || PS_1,2.3 || srvadhtukam apit || PS_1,2.4 || asayogl li kit || PS_1,2.5 || indhi-bhavatibhy ca || PS_1,2.6 || m-amda-gudha-kua-klia-vada-vasa ktv || PS_1,2.7 || ruda-vida-mua-grahi-svapi-praccha sa ca || PS_1,2.8 || iko jhal || PS_1,2.9 || halantc ca || PS_1,2.10 || li-sicau tmanepadeu || PS_1,2.11 || u ca || PS_1,2.12 || v gama || PS_1,2.13 || hana sic || PS_1,2.14 || yamo gandhane || PS_1,2.15 || vibh-upayamane || PS_1,2.16 || sthghvor icca || PS_1,2.17 || na ktv sa-i || PS_1,2.18 || nih -svidi-midi-kvidi-dha || PS_1,2.19 || mas titikym || PS_1,2.20 || udupadhd bhva-dikarmaor anyatarasym || PS_1,2.21 || pa ktv ca || PS_1,2.22 || na-upadht tha-pha-antd v || PS_1,2.23 || vaci-lucy-ta ca || PS_1,2.24 || ti-mi-ke kyapasya || PS_1,2.25 || ralo v-y-upadhad-dhal-de sa ca || PS_1,2.26 || klo 'j-jhrasva-drgha-pluta || PS_1,2.27 || aca ca || PS_1,2.28 || uccair udtta || PS_1,2.29 || ncair anudtta || PS_1,2.30 || samhra svarita || PS_1,2.31 || tasya-dita udttam ardha-hrasvam || PS_1,2.32 || eka-ruti drt sambuddhau || PS_1,2.33 || yaja-karmay-ajapa-nykha-smasu || PS_1,2.34 || uccaistar v vaakra || PS_1,2.35 || vibh chandasi || PS_1,2.36 || na subrahmayy svaritasya tu udtta || PS_1,2.37 || deva-brahmaor anudtta || PS_1,2.38 || svaritt sahitym anudttnm || PS_1,2.39 || udtta-svarita-parasya sannatara || PS_1,2.40 || apkta eka-al pratyaya || PS_1,2.41 || tatpurua samna-adhikaraa karmadhraya || PS_1,2.42 || pratham-nirdia samsa upasarjanam || PS_1,2.43 || eka-vibhkti ca aprva-nipte || PS_1,2.44 || arthavad adhtur apratyaya prtipadikam || PS_1,2.45 || kt-taddhita-sams ca || PS_1,2.46 || hrasvo napusake prtipadikasya || PS_1,2.47 || gostriyor upasarjanasya || PS_1,2.48 || luk taddhita-luki || PS_1,2.49 || id-goy || PS_1,2.50 || lupi yuktavad-vyaktivacane || PS_1,2.51 || viean ca ajte || PS_1,2.52 || tad aiya saj-pramatvt || PS_1,2.53 || lub yoga-aprakhynt || PS_1,2.54 || yoga-prame ca tad-abhve 'daranam syt || PS_1,2.55 || pradhna-pratyaya-arthavacanam arthasya anya-pramtvt || PS_1,2.56 || kla-upasarjane ca tulyam || PS_1,2.57 || jty-khyyam ekasmin bahuvacanam anyatarasym || PS_1,2.58 || asmado dvayo ca || PS_1,2.59 || phalgun-prohapadn ca nakatre || PS_1,2.60 || chandasi punarvasvorekavacanam || PS_1,2.61 || vikhayo ca || PS_1,2.62 || tiya-punarvasvor nakatra-dvandve bahuvacanasya dvivacana nityam || PS_1,2.63 || saspm ekaea eka-vibhaktau || PS_1,2.64 || vddho yn tal-lakaa ced-eva viea || PS_1,2.65 || str puvac-ca || PS_1,2.66 || pumn striy || PS_1,2.67 || bhrt-putrau svas-duhitbhym || PS_1,2.68 || napusakam anapusakena-ekavac-ca-asya-anyatarasym || PS_1,2.69 || pit mtr || PS_1,2.70 || vaura vasrav || PS_1,2.71 || tyad-dni sarvair nityam || PS_1,2.72 || grmya-pau-saghev atarueu str || PS_1,2.73 || bhvdayo dhtava || PS_1,3.1 || upadee 'j-anunsika it || PS_1,3.2 || hal-antyam || PS_1,3.3 || na vibhaktau tusm || PS_1,3.4 || dir i-u-ava || PS_1,3.5 || a pratyayasaya || PS_1,3.6 || du || PS_1,3.7 || la-a-kv ataddhite || PS_1,3.8 || tasya lopa || PS_1,3.9 || yath-sakhyam anudea samnm || PS_1,3.10 || svaritena adhikra || PS_1,3.11 || anudttaita tmanepadam || PS_1,3.12 || bhva-karmao || PS_1,3.13 || kartari karma-vyatihre || PS_1,3.14 || na gati-his-arthebhya || PS_1,3.15 || itaretara-anyonya-upapadc ca || PS_1,3.16 || ner via || PS_1,3.17 || parivy-avebhya kriya || PS_1,3.18 || viparbhy je || PS_1,3.19 || ao do 'nsya-viharae || PS_1,3.20 || kro 'nu-sa-paribhya ca || PS_1,3.21 || samavapravibhya stha || PS_1,3.22 || prakana-stheya-khyaho ca || PS_1,3.23 || udo 'nrdhva-karmai || PS_1,3.24 || upn mantra-karae || PS_1,3.25 || akarmakc ca || PS_1,3.26 || ud-vibhy tapa || PS_1,3.27 || o yama-hana || PS_1,3.28 || samo gamy-cchi-pracchi-svaraty arti-ru-vidighya || PS_1,3.29 || ni-sam-upa-vibhyo hva || PS_1,3.30 || spardhym a || PS_1,3.31 || gandhana-avakepaa-sevana-shasikya-pratithatna-prakathana-upayogeu ka || PS_1,3.32 || adhe prasahane || PS_1,3.33 || ve abda-karmaa || PS_1,3.34 || akarmakc ca || PS_1,3.35 || sammnana-utsajana-cryakaraa-jna-bhti-vigaana-vyayeu niya || PS_1,3.36 || kartsthe ca arre karmai || PS_1,3.37 || vtti-sarga-tyaneu krama || PS_1,3.38 || upa-parbhym || PS_1,3.39 || a udgamane || PS_1,3.40 || ve pda-viharae || PS_1,3.41 || pra-upbhy samarthbhym || PS_1,3.42 || anupasargd v || PS_1,3.43 || apahnave ja || PS_1,3.44 || akarmakc ca || PS_1,3.45 || sa-pratibhym andhyne || PS_1,3.46 || bhsana-upasambh-jna-yatna-vimaty-upamantraeu vada || PS_1,3.47 || vyaktavc samuccrae || PS_1,3.48 || anor akarmakt || PS_1,3.49 || vibh vipralpe || PS_1,3.50 || avd gra || PS_1,3.51 || sama pratijne || PS_1,3.52 || uda cara sakarmakt || PS_1,3.53 || sas tty-yuktt || PS_1,3.54 || da ca s cec caturthy-arthe || PS_1,3.55 || upd yama svakarane || PS_1,3.56 || j-ru-sm-d sana || PS_1,3.57 || na anor ja || PS_1,3.58 || praty-bhy ruva || PS_1,3.59 || ade ita || PS_1,3.60 || mriyater lu-lio ca || PS_1,3.61 || prvavat sana || PS_1,3.62 || m-pratyayavat ko 'nuprayogasya || PS_1,3.63 || pra-upbhy yujer ayaja-ptreu || PS_1,3.64 || sama kuva || PS_1,3.65 || bhujo 'navane || PS_1,3.66 || e raau yat karma au cet sa kart 'ndhyne || PS_1,3.67 || bh-smyor hetubhaye || PS_1,3.68 || gdhi-vacyo pralambhane || PS_1,3.69 || liya samnana-lnkaraayo ca || PS_1,3.70 || mithyopapadt ko 'bhyse || PS_1,3.71 || svarita-ita kartr-abhiprye kriyphale || PS_1,3.72 || apd vada || PS_1,3.73 || ica ca || PS_1,3.74 || sam-ud-bhyo yamo 'granthe || PS_1,3.75 || anupasargj ja || PS_1,3.76 || vibh-upapadena pratyamne || PS_1,3.77 || et kartari parasmaipadam || PS_1,3.78 || anu-parbhy ka || PS_1,3.79 || abhi-praty-atibhya kipa || PS_1,3.80 || prdvaha || PS_1,3.81 || parer ma || PS_1,3.82 || vy--paribhyo rama || PS_1,3.83 || upc ca || PS_1,3.84 || vibh 'karmakt || PS_1,3.85 || budha-yudha-naa-jana-i-pru-dru-srubhyo e || PS_1,3.86 || nigaraa-calana-arthebhya ca || PS_1,3.87 || av akarmakc cittavat-kartkt || PS_1,3.88 || na pdamy-yama-yasa-parimuha-ruci-nti-vada-vasa || PS_1,3.89 || v kyaa || PS_1,3.90 || dhydbhyo lui || PS_1,3.91 || vdbhya syasano || PS_1,3.92 || lui ca klupa || PS_1,3.93 || kardek saj || PS_1,4.1 || vipratiedhe para kryam || PS_1,4.2 || y stry-khyau nad || PS_1,4.3 || na-iya-uva-sthnv astr || PS_1,4.4 || va+mi || PS_1,4.5 || iti hrasva ca || PS_1,4.6 || eo ghyasakhi || PS_1,4.7 || pati samsa eva || PS_1,4.8 || ah-yukta chandasi v || PS_1,4.9 || hrasva laghu || PS_1,4.10 || sayoge guru || PS_1,4.11 || drgha ca || PS_1,4.12 || yasmt pratyaya-vidhis tad-di pratyaye 'gam || PS_1,4.13 || sup-ti-anta padam || PS_1,4.14 || na kye || PS_1,4.15 || siti ca || PS_1,4.16 || svdiv a-sarvanamasthne || PS_1,4.17 || yaci bham || PS_1,4.18 || tasau matv-arthe || PS_1,4.19 || ayasmaya-dni chandasi || PS_1,4.20 || bahuu bahuvacanam || PS_1,4.21 || dvy-ekayor dvibacanaa-ekavacane || PS_1,4.22 || krake || PS_1,4.23 || dhruvamapye 'pdnam || PS_1,4.24 || bh-tr-arthn bhaya-hetu || PS_1,4.25 || par-jer asoha || PS_1,4.26 || vraa-arthnm psita || PS_1,4.27 || antardhau yena adaranam icchati || PS_1,4.28 || khyt-upayoge || PS_1,4.29 || jani-kartu prakti || PS_1,4.30 || bhuva prabhava || PS_1,4.31 || karma yam abhipraiti sa sampradnam || PS_1,4.32 || rucy-arthnm pryama || PS_1,4.33 || lgha-hnu-sth-ap jpsyamna || PS_1,4.34 || dhrer uttamara || PS_1,4.35 || spher psita || PS_1,4.36 || krudha-druha-rya-asya-arthn ya prati kopa || PS_1,4.37 || krudha-druhor upashayo karma || PS_1,4.38 || rd-kyor yasya viprana || PS_1,4.39 || praty-bhy ruva prvasya kart || PS_1,4.40 || anu-prati-ga ca || PS_1,4.41 || sdhakatama karaam || PS_1,4.42 || diva karma ca || PS_1,4.43 || parikrayae sampradnam anyatarasym || PS_1,4.44 || dhro 'dhikaraam || PS_1,4.45 || adhi--sth-s karma || PS_1,4.46 || abhinivia ca || PS_1,4.47 || upa-anv-adhy--vasa || PS_1,4.48 || kartrur psitatama karma || PS_1,4.49 || tath-yukta ca anpsitam || PS_1,4.50 || akathita ca || PS_1,4.51 || guti-buddhi-pratyavasna-artha-abda-karma-akarmakm ai kart sa au || PS_1,4.52 || h-kror anyatarasym || PS_1,4.53 || svatantra kart || PS_1,4.54 || tat-prayojako hetu ca || PS_1,4.55 || prg-rvarn nipt || PS_1,4.56 || ca-dayo 'sattve || PS_1,4.57 || pra-daya || PS_1,4.58 || upasarg kriy-yoge || PS_1,4.59 || gati ca || PS_1,4.60 || ry-di-cvi-ca ca || PS_1,4.61 || anukaraa ca aniti-param || PS_1,4.62 || dara-andarayo sad-asat || PS_1,4.63 || bhane 'lam || PS_1,4.64 || antar aparigrahe || PS_1,4.65 || kae-manas raddh-pratghte || PS_1,4.66 || puro 'vyayam || PS_1,4.67 || asta ca || PS_1,4.68 || accha gaty-artha-vadeu || PS_1,4.69 || ado 'nupadee || PS_1,4.70 || taro 'ntardhau || PS_1,4.71 || vibh ki || PS_1,4.72 || upje 'nvje || PS_1,4.73 || skt-prabhtni ca || PS_1,4.74 || anatydhna urasi-manas || PS_1,4.75 || madhye pade nivacane ca || PS_1,4.76 || nitya haste pnv-upayamane || PS_1,4.77 || prdhva vandhane || PS_1,4.78 || jvi-upaniadv aupamye || PS_1,4.79 || te prg dhto || PS_1,4.80 || chandasi pare 'pi || PS_1,4.81 || vyavahit ca || PS_1,4.82 || karmapravacany || PS_1,4.83 || anur lakae || PS_1,4.84 || tty-arthe || PS_1,4.85 || hne || PS_1,4.86 || upo 'dhike ca || PS_1,4.87 || apa-par varjane || PS_1,4.88 || maryd-vacane || PS_1,4.89 || lakana-ittha-bhta-khyna-bhga-vpssu prati-pary-anava || PS_1,4.90 || abhir abhge || PS_1,4.91 || prati pratinidhi-pratidnayo || PS_1,4.92 || adhipar anarthakau || PS_1,4.93 || su pjym || PS_1,4.94 || atir atikramae ca || PS_1,4.95 || api padrtha-sambhvana-anvavasarga-garh-samuccayeu || PS_1,4.96 || adhir vare || PS_1,4.97 || vibh ki || PS_1,4.98 || la parasmaipadam || PS_1,4.99 || ta-nv tmanepadam || PS_1,4.100 || tias tri tri prathama-madhyama-uttam || PS_1,4.101 || tny ekavacand vivacanabahuvacanny ekaa || PS_1,4.102 || supa || PS_1,4.103 || vibhakti ca || PS_1,4.104 || yumady-upapade samna-adhikarae sthniny api madhyama || PS_1,4.105 || prahse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 || asmady uttama || PS_1,4.107 || ee prathama || PS_1,4.108 || para sanikara sahit || PS_1,4.109 || virmo 'vasnam || PS_1,4.110 || samartha padavidhi || PS_2,1.1 || sub mantrite para-agavat svare || PS_2,1.2 || prk kart samsa || PS_2,1.3 || saha sup || PS_2,1.4 || avyaybhava || PS_2,1.5 || avyaya vibhakti-sampa-samddhi-vyddhy-arthbhva-atyaya-asamprati-abdaprdurbhva-pacd-yath-nuprvya-yaugapadya-sdya-sampatti-skalya-antavcaneu || PS_2,1.6 || yath 'sdye || PS_2,1.7 || yvad avadhrae || PS_2,1.8 || sup praitn mtr-arthe || PS_2,1.9 || aka-alk-sakhy pari || PS_2,1.10 || vibh || PS_2,1.11 || apa-pari-bahir acava pacamy || PS_2,1.12 || maryd-abhividhyo || PS_2,1.13 || lakaena abhiprat bhimukhye || PS_2,1.14 || anur yat-samay || PS_2,1.15 || yasya ca yma || PS_2,1.16 || tihadgu-prabhtni ca || PS_2,1.17 || pre madhye ahy v || PS_2,1.18 || sakhy vayena || PS_2,1.19 || nadbhi ca || PS_2,1.20 || anyapadarthe ca sajym || PS_2,1.21 || tatpurua || PS_2,1.22 || dvigu ca || PS_2,1.23 || dvidy rita-atta-patita-gata-atyasta-prpta-panai || PS_2,1.24 || svaya ktena || PS_2,1.25 || khav kepe || PS_2,1.26 || smi || PS_2,1.27 || kl || PS_2,1.28 || atyantasayoge ca || PS_2,1.29 || tty tatkta-arthena guavacanena || PS_2,1.30 || prva-sada-sama-nrtha-kalaha-nipua-mira-lakai || PS_2,1.31 || kartkare dt bahulam || PS_2,1.32 || ktyair adhika-rtha-vacane || PS_2,1.33 || annena vyajanam || PS_2,1.34 || bhakyea mirkaranam || PS_2,1.35 || caturth tadartha-artha-bali-hita-sukha-rakitai || PS_2,1.36 || pacam bhayena || PS_2,1.37 || apeta-apoha-mukta-patita-apatrastair alpaa || PS_2,1.38 || stoka-antika-dra-artha-kcchri ktena || PS_2,1.39 || saptam auai || PS_2,1.40 || siddha-uka-pakva-bandhai ca || PS_2,1.41 || dhvkena kepe || PS_2,1.42 || krtyair e || PS_2,1.43 || sajym || PS_2,1.44 || ktena aho-rtra-avayav || PS_2,1.45 || tatra || PS_2,1.46 || kepe || PS_2,1.47 || ptresamita-daya ca || PS_2,1.48 || prvakla-eka-sarva-jarat-pur-nava-keval samndhikaraena || PS_2,1.49 || dik-sakhye sajym || PS_2,1.50 || taddhitartha-uttarapada-samhre ca || PS_2,1.51 || sakhy-prvo dvigu || PS_2,1.52 || kutsitni kutsanai || PS_2,1.53 || ppake kutsitai || PS_2,1.54 || upamnni smnya-vacanai || PS_2,1.55 || upamita vyghra-dibhi smnya-aprayoge || PS_2,1.56 || viesana vieyea bahulam || PS_2,1.57 || prva-apara-prathama-carama-jaghanya-samna-madhya-madhyama-vr ca || PS_2,1.58 || rey-daya kta-dibhi || PS_2,1.59 || ktena na-viiena ana || PS_2,1.60 || san-mahat-parama-uttama-utk pjyamnai || PS_2,1.61 || vndaraka-nga-kujarai pjyamnam || PS_2,1.62 || katara-katamau jtipariprane || PS_2,1.63 || ki kepe || PS_2,1.64 || po-yuvati-stoka-katipaya-gi-dhenu-va-vehad-bakaya-pravakt-rotriya-adhypaka-dhrtair jti || PS_2,1.65 || praas-vacanai ca || PS_2,1.66 || yuv khalati-plita-valina-jaratbhi || PS_2,1.67 || ktya-tulya-khy ajty || PS_2,1.68 || varo varena || PS_2,1.69 || kumra rama-dibhi || PS_2,1.70 || catupdo garbhiy || PS_2,1.71 || mayra-vyasaka-daya ca || PS_2,1.72 || prva-apara-adhara-uttaram ekadein-ekdhikarae || PS_2,2.1 || ardha napusakam || PS_2,2.2 || dvitiya-ttya-caturtha-turyy anytarasym || PS_2,2.3 || prptpanne ca dvityay || PS_2,2.4 || kl parimin || PS_2,2.5 || na || PS_2,2.6 || adakt || PS_2,2.7 || ah || PS_2,2.8 || yjaka-dibhi ca || PS_2,2.9 || na nirdhrae || PS_2,2.10 || praa-gua-suhitrtha-sad-avyaya-tavya-samndhikaranena || PS_2,2.11 || kten a ca pjym || PS_2,2.12 || adhikaraa-vcin ca || PS_2,2.13 || karmai ca || PS_2,2.14 || tj-akbhy kartari || PS_2,2.15 || kartari ca || PS_2,2.16 || nitya kr-jvikayo || PS_2,2.17 || ku-gati-pra-daya || PS_2,2.18 || upapadam ati || PS_2,2.19 || am-eva avyayena || PS_2,2.20 || tty-prabhtnyatarasyam || PS_2,2.21 || ktv ca || PS_2,2.22 || eo bahuvrhi || PS_2,2.23 || anekam anyapadrthe || PS_2,2.24 || sakhyay 'vyaya-sanna-adra-adhika-sakhy sakhyeye || PS_2,2.25 || dinmny antarle || PS_2,2.26 || tatra tena+idam iti sarpe || PS_2,2.27 || tena saha+iti tulyayoge || PS_2,2.28 || ca-arthe dvandva || PS_2,2.29 || upasarjana prvam || PS_2,2.30 || rjadanta-diu param || PS_2,2.31 || dvandve ghi || PS_2,2.32 || aj-dy-ad-antam || PS_2,2.33 || alpa-ac-taram || PS_2,2.34 || saptam-vieane bahuvrhau || PS_2,2.35 || nih || PS_2,2.36 || v+hita-agny-diu || PS_2,2.37 || kar karmadhraye || PS_2,2.38 || anabhihite || PS_2,3.1 || karmai dvity || PS_2,3.2 || tty ca ho chandasi || PS_2,3.3 || antar 'ntarea yukte || PS_2,3.4 || kla-adhvanor atyanta-sayoge || PS_2,3.5 || apavarge tty || PS_2,3.6 || saptam-pacamyau kraka-madhye || PS_2,3.7 || karmapravacanya-yukte dvity || PS_2,3.8 || yasmd adhika yasya ca+vara-vacana tatra saptam || PS_2,3.9 || pacamy-apa--paribhi || PS_2,3.10 || pratinidhi-pratidne ca yasmt || PS_2,3.11 || gatyartha-karmai dvity-caturthyau ceym anadhvani || PS_2,3.12 || caturth sampradne || PS_2,3.13 || kriya-artha-upapadasya ca karmai sthnina || PS_2,3.14 || tumarthc ca bhva-vacant || PS_2,3.15 || nama-svasti-svh-svadh 'la-vaa-yogc ca || PS_2,3.16 || manya-karmay-andare vibh 'priu || PS_2,3.17 || kart-karaayos tty || PS_2,3.18 || sahayukte 'pradhne || PS_2,3.19 || yena aga-vikra || PS_2,3.20 || ittham-bhta-lakae || PS_2,3.21 || sajo 'nyatarasy karmai || PS_2,3.22 || hetau || PS_2,3.23 || akartary-e pacam || PS_2,3.24 || vibh gue 'strym || PS_2,3.25 || ah hetu-prayoge || PS_2,3.26 || sarvanmnas tty ca || PS_2,3.27 || apdne pacam || PS_2,3.28 || anya-rd-itara-rte-dik-abda-acu-uttarapada-aj-hi-yukte || PS_2,3.29 || ahy-atasartha-pratyayena || PS_2,3.30 || enap dvity || PS_2,3.31 || pthag-vin-nnbhis tty 'nyatarasym || PS_2,3.32 || karea ca stoka-alpa-kcchra-katipayasya asattva-vacanasya || PS_2,3.33 || dra-antika-arthai ahy-anyatarasym || PS_2,3.34 || dra-antika-arthebhyo dvity ca || PS_2,3.35 || saptamy-adhikarane ca || PS_2,3.36 || yasya ca bhvena bhva-lakaam || PS_2,3.37 || ah ca andare || PS_2,3.38 || svmi-var-dhipati-dyda-ski-pratibh-prasutai ca || PS_2,3.39 || yukta-kualbhy ca sevym || PS_2,3.40 || yata ca nirdhranam || PS_2,3.41 || pacam vibhakte || PS_2,3.42 || sdhu-nipubhym arcy saptamy aprate || PS_2,3.43 || prasita-utsukbhy tty ca || PS_2,3.44 || nakatre ca lupi || PS_2,3.45 || prtipadikrtha-liga-parimavacana-mtre pratham || PS_2,3.46 || sambodhane ca || PS_2,3.47 || s+mantritam || PS_2,3.48 || ekavacana sambuddhi || PS_2,3.49 || ah ee || PS_2,3.50 || jo 'vid-arthasya karae || PS_2,3.51 || adhi-ig-artha-daya-m karmai || PS_2,3.52 || ka pratiyatne || PS_2,3.53 || ruj-arthn bhva-vacannm ajvare || PS_2,3.54 || ii ntha || PS_2,3.55 || jsi-niprahaa-na-krtha-pi hisym || PS_2,3.56 || vyavah-pao samarthayo || PS_2,3.57 || divas tad-arthasya || PS_2,3.58 || vibha-upasarge || PS_2,3.59 || dvity brhmae || PS_2,3.60 || preya-bruvor havio devat-sampradne || PS_2,3.61 || caturthy-arthe bahula chandasi || PS_2,3.62 || yaje ca karae || PS_2,3.63 || ktvo 'rthaprayoge kle 'dhikarae || PS_2,3.64 || kart-karmao kti || PS_2,3.65 || ubhaya-prptau karmai || PS_2,3.66 || ktasya ca vartamne || PS_2,3.67 || adhikaraa-vcina ca || PS_2,3.68 || na la-u-uka-avyaya-nih-khalartha-tnm || PS_2,3.69 || aka-inor bhaviyad-dhamaryayo || PS_2,3.70 || ktyn kartari v || PS_2,3.71 || tulya-arthair atul-upambhy tty 'nyatarasym || PS_2,3.72 || caturth ca iy yuya-madra-bhadra-kuala-sukha-artha-hitai || PS_2,3.73 || dvigur ekavacanam || PS_2,4.1 || dvandva ca pri-trya-sen-agnm || PS_2,4.2 || anuvde caranm || PS_2,4.3 || adhvaryu-kratur anapusakam || PS_2,4.4 || adhyayanato 'vipraka-khynm || PS_2,4.5 || jtir aprinm || PS_2,4.6 || viia-ligo nad deo 'grm || PS_2,4.7 || kudra-jantava || PS_2,4.8 || ye ca virodha vatika || PS_2,4.9 || drm aniravasitnm || PS_2,4.10 || gavva-prabhtni ca || PS_2,4.11 || vibh vka-mga-ta-dhnya-vyajana-pau-akuny-avavaava-prvpara-adharottarm || PS_2,4.12 || vipratiiddha ca anadhikaraa-vci || PS_2,4.13 || na dadhipaya-dni || PS_2,4.14 || adhikarana-etvattve ca || PS_2,4.15 || vibh sampe || PS_2,4.16 || sa napusakam || PS_2,4.17 || avyaybhva ca || PS_2,4.18 || tatpuruo 'na-karmadhraya || PS_2,4.19 || sajy kant-unareu || PS_2,4.20 || upaj-upakramam tad-dy-cikhysym || PS_2,4.21 || chy bhulye || PS_2,4.22 || sabh rj 'manusya-prv || PS_2,4.23 || al ca || PS_2,4.24 || vibh sen-sur-cchy-l-ninm || PS_2,4.25 || paraval-liga dvandva-tatpuruayo || PS_2,4.26 || prvavad-avava-avau || PS_2,4.27 || hemanta-iirv aho-rtre ca chandasi || PS_2,4.28 || rtra-ahna-ah pusi || PS_2,4.29 || apatha napusakam || PS_2,4.30 || ardharc pusi ca || PS_2,4.31 || idamo 'nvdee ' anudttas tty-dau || PS_2,4.32 || etadas tra-tasos tra-tasau ca anudtau || PS_2,4.33 || dvity--ossv ena || PS_2,4.34 || rdhadhtuke || PS_2,4.35 || ado jagdhir lyap ti kiti || PS_2,4.36 || lu-sanor ghas || PS_2,4.37 || gha-apo ca || PS_2,4.38 || bahula chandasi || PS_2,4.39 || liy antarasym || PS_2,4.40 || veo vayi || PS_2,4.41 || hano vadha lii || PS_2,4.42 || lui ca || PS_2,4.43 || tmanepadev anyatarasym || PS_2,4.44 || io g lui || PS_2,4.45 || au gamir abodhane || PS_2,4.46 || sani ca || PS_2,4.47 || ia ca || PS_2,4.48 || g lii || PS_2,4.49 || vibh luo || PS_2,4.50 || au ca sa-cao || PS_2,4.51 || aster bh || PS_2,4.52 || bruvo baci || PS_2,4.53 || cakia khy || PS_2,4.54 || v lii || PS_2,4.55 || ajer vy agha-apo || PS_2,4.56 || v yau || PS_2,4.57 || ya-katriya-ra-ito yni lug a-io || PS_2,4.58 || paila-dibya ca || PS_2,4.59 || ia prcm || PS_2,4.60 || na taulvalibhya || PS_2,4.61 || tadrjasya bahuu tena+eva astriym || PS_2,4.62 || yaska-dibhyo gotre || PS_2,4.63 || ya-ao ca || PS_2,4.64 || atri-bhgu-kutsa-vasiha-gotama-agirobhya ca || PS_2,4.65 || bahvac ia prcya-bhrateu || PS_2,4.66 || na gopavana-dibhya || PS_2,4.67 || tika-kitava-dibhyo dvandve || PS_2,4.68 || upaka-dibhyo 'nyatarasym advandve || PS_2,4.69 || gastya-kauinyayor agasti-kuinac || PS_2,4.70 || supo dhtu-prtipadikayo || PS_2,4.71 || adiprabhtibhya apa || PS_2,4.72 || bahula chandasi || PS_2,4.73 || yao 'ci ca || PS_2,4.74 || juhoty-dibhya lu || PS_2,4.75 || bahula chandasi || PS_2,4.76 || gti-sth-ghu-p-bhbhya sica parasmaipadeu || PS_2,4.77 || vibh ghr-dhe-c-ch-sa || PS_2,4.78 || tan-dibhyas ta-thso || PS_2,4.79 || mantre ghasa-hvara-naa-v-daha-d-vc-k-gami-janibhyo le || PS_2,4.80 || ma || PS_2,4.81 || avyayd p-supa || PS_2,4.82 || na avyaybhvd ato 'm tv apacamy || PS_2,4.83 || tty-saptamyor bahulam || PS_2,4.84 || lua prathamasya raurasa || PS_2,4.85 || pratyaya || PS_3,1.1 || para ca || PS_3,1.2 || dy-udtta ca || PS_3,1.3 || anudttau sup-pitau || PS_3,1.4 || gup-tij-kidbhya san || PS_3,1.5 || mn-badha-dn-nbhyo drgha ca abhysasya || PS_3,1.6 || dhto karmaa samna-kartkd icchy v || PS_3,1.7 || supa tmana kyac || PS_3,1.8 || kmyac ca || PS_3,1.9 || upamnd cre || PS_3,1.10 || kartu kya salopa ca || PS_3,1.11 || bhdibhyo bhuvy-acver lopa ca hala || PS_3,1.12 || lohitdi-jbhya kya || PS_3,1.13 || kaya kramae || PS_3,1.14 || karmao romantha-tapobhy varti-caro || PS_3,1.15 || bpa-mabhym udvamane || PS_3,1.16 || abda-vaira-kalaha-abhra-kava-meghebhya karae || PS_3,1.17 || sukhdibhya kart-vedanym || PS_3,1.18 || namo-variva-citraa kyac || PS_3,1.19 || puccha-bhna-cvar i || PS_3,1.20 || mua-mira-laka-lavaa-vrata-vastra-hala-kala-kta-tstebhyo ic || PS_3,1.21 || dhtor eka-aco hala-de kriysamabhihre ya || PS_3,1.22 || nitya kauilye gatau || PS_3,1.23 || lupa-sada-cara-japa-jabha-daha-daa-gbhyo bhva-garhym || PS_3,1.24 || satypa-pa-rpa-v-tla-loka-sen-loma-tvaca-varma-vara-cra-curdibhyo ic || PS_3,1.25 || hetumati ca || PS_3,1.26 || kav-dibhyo yak || PS_3,1.27 || gup-dhpa-vicchi-pai-panibhya ya || PS_3,1.28 || ter ya || PS_3,1.29 || kamer i || PS_3,1.30 || ydaya rdhadhtuke v || PS_3,1.31 || san-dyant dhtava || PS_3,1.32 || syats luo || PS_3,1.33 || sib-bahula leti || PS_3,1.34 || ks-pratyayd m amantre lii || PS_3,1.35 || ij-de ca gurumato 'nccha || PS_3,1.36 || daya-aya-sa ca || PS_3,1.37 || ua-vida-jgbhyo 'nyatarasym || PS_3,1.38 || bh-hr-bh-huv luvac ca || PS_3,1.39 || k ca anuprayujyate lii || PS_3,1.40 || vid-kurvantv ity anyatarasym || PS_3,1.41 || abhyutsday-prajanaym-cikay-ramaym-aka pvaym-kriyd vidm-akrann iti cchandasi || PS_3,1.42 || cli lui || PS_3,1.43 || cle sic || PS_3,1.44 || ala ig-upadhd ania ka || PS_3,1.45 || lia ligane || PS_3,1.46 || na da || PS_3,1.47 || i-ri-dru-srubhya kartari ca || PS_3,1.48 || vibh dhe-vyo || PS_3,1.49 || gupe chandasi || PS_3,1.50 || na-unayati-dhvanayaty-elayaty-ardayatibhya || PS_3,1.51 || asyati-vakti-khytibhyo ' || PS_3,1.52 || lipi-sici-hva ca || PS_3,1.53 || tmanepadev anyatarasym || PS_3,1.54 || pudi-dyutdy-dita prasmaipadeu || PS_3,1.55 || sarti-sty-artibhya ca || PS_3,1.56 || irito v || PS_3,1.57 || j-stambhu-mrucu-mlucu-grucu-glucu-glucu-vibhya ca || PS_3,1.58 || k-m-d-ruhibhya chandasi || PS_3,1.59 || ci te pada || PS_3,1.60 || dpa-jana-budha-pri-tyi-pyyibhyo 'nyatarasym || PS_3,1.61 || aca karmakartari || PS_3,1.62 || duha ca || PS_3,1.63 || na rudha || PS_3,1.64 || tapo 'nutpe ca || PS_3,1.65 || ci bhvakarmao || PS_3,1.66 || srvadhtuke yak || PS_3,1.67 || kartari ap || PS_3,1.68 || div-dibhya yan || PS_3,1.69 || v bhra-bhla-bhramu-kramu-klamu-trasi-truti-laa || PS_3,1.70 || yaso 'nupasargt || PS_3,1.71 || sayasa ca || PS_3,1.72 || sv-dibhya nu || PS_3,1.73 || ruva ca || PS_3,1.74 || ako 'nyatarasym || PS_3,1.75 || tan-karae taka || PS_3,1.76 || tud-dibhya a || PS_3,1.77 || rud-dibhya nam || PS_3,1.78 || tan-di-kbhya u || PS_3,1.79 || dhinvi-kvyor a ca || PS_3,1.80 || kry-dibhya n || PS_3,1.81 || stambhu-stumbhu-skambhu-skumbhu-skubhya nu ca || PS_3,1.82 || hala na najjau || PS_3,1.83 || chandasi yaj api || PS_3,1.84 || vyatyayo bahulam || PS_3,1.85 || liy iy a || PS_3,1.86 || karmavat karma tulyakriya || PS_3,1.87 || tapas tapa-karmakasya+eva || PS_3,1.88 || na duha-snu-nam yak-ciau || PS_3,1.89 || kui-rajo prc yan parasmaipada ca || PS_3,1.90 || dhto || PS_3,1.91 || tatra+upapada saptamstham || PS_3,1.92 || kd ati || PS_3,1.93 || v 'sarpo 'striym || PS_3,1.94 || kty prag vula || PS_3,1.95 || tavyat-tavya-anyara || PS_3,1.96 || aco yat || PS_3,1.97 || por ad-upadht || PS_3,1.98 || aki-saho ca || PS_3,1.99 || gada-mada-cara-yama ca anupasarge || PS_3,1.100 || avadya-paya-vary garhya-paitavya-anirodheu || PS_3,1.101 || vahya karaam || PS_3,1.102 || arya svami-vaiyayo || PS_3,1.103 || upasary kly prajane || PS_3,1.104 || ajarya sagatam || PS_3,1.105 || vada supi kyap ca || PS_3,1.106 || bhuvo bhve || PS_3,1.107 || hanas ta ca || PS_3,1.108 || eti-stu-s-v-d-jua kyap || PS_3,1.109 || d upadhc ca akpi-cte || PS_3,1.110 || ca khana || PS_3,1.111 || bho 'sajym || PS_3,1.112 || mjer vibh || PS_3,1.113 || rjasya-srya-modya-rucya-kupya-kapacya-avyathy || PS_3,1.114 || bhidya-uddhyau nade || PS_3,1.115 || puya-siddhyau nakatre || PS_3,1.116 || vipya-vinya-jity muja-kalka-haliu || PS_3,1.117 || praty-apibhy grahe chandasi || PS_3,1.118 || pada-asvairi-bhy-pakyeu ca || PS_3,1.119 || vibh k-vo || PS_3,1.120 || yugya ca patre || PS_3,1.121 || amvasyad-anyatarasym || PS_3,1.122 || chandasi niarkya-devahya-praya-unnya-ucchiya-marya-starya-dhvarya-khanya-khnya-devayajy-pcchya-prativya-brahmavdya-bhvya-stvya-upacyyapni || PS_3,1.123 || -halor yat || PS_3,1.124 || or vayake || PS_3,1.125 || su-yu-vapi-rapi-lapi-trapi-cama ca || PS_3,1.126 || nyyo 'nitye || PS_3,1.127 || prayyo 'sammatau || PS_3,1.128 || pyya-sn-nyya-nikyya-dhyy mna-havir-nivsa-smidhenu || PS_3,1.129 || kratau kuapyya-sacyyau || PS_3,1.130 || agnau paricyya-upacyya-samhy || PS_3,1.131 || citya-agnicitye ca || PS_3,1.132 || vul-tcau || PS_3,1.133 || nandi-grahi-pacdibhyo lyu-iny-aca || PS_3,1.134 || igupadha-j-pr-kira ka || PS_3,1.135 || ta ca+upasarge || PS_3,1.136 || p-ghr-dhm-dhe-da a || PS_3,1.137 || anupasargl limpa-vinda-dhri-pri-vedy-udeji-ceti-sti-shibhya ca || PS_3,1.138 || dadti-dadhtyor vibh || PS_3,1.139 || jvaliti-kasantebhyo a || PS_3,1.140 || y-d-vyadha-sru-sasrv-at-avas-avah-liha-lia-vasa ca || PS_3,1.141 || du-nyor anupasarge || PS_3,1.142 || vibh graha || PS_3,1.143 || gehe ka || PS_3,1.144 || ilpini vun || PS_3,1.145 || gasthakan || PS_3,1.146 || yu ca || PS_3,1.147 || ha ca vrhi-klayo || PS_3,1.148 || pru-s-lva samabhihre vun || PS_3,1.149 || ii ca || PS_3,1.150 || karmay a || PS_3,2.1 || hv-v-ama ca || PS_3,2.2 || to 'nupasarge ka || PS_3,2.3 || supi stha || PS_3,2.4 || tunda-okayo parimja-apanudo || PS_3,2.5 || pre d-ja || PS_3,2.6 || sami khya || PS_3,2.7 || g-po ak || PS_3,2.8 || harater anudyamane 'c || PS_3,2.9 || vayasi ca || PS_3,2.10 || i tcchlye || PS_3,2.11 || arha || PS_3,2.12 || stamba-karayo rami-japo || PS_3,2.13 || ami dhto sajym || PS_3,2.14 || adhikarae ete || PS_3,2.15 || care a || PS_3,2.16 || bhik-sen-dyeu ca || PS_3,2.17 || puro 'grato 'greu sarte || PS_3,2.18 || prve kartari || PS_3,2.19 || ko hetu-tcchlya-nulomyeu || PS_3,2.20 || div-vibh-ni-prabh-bhs-kra-anta-ananta-di-bahu-nnd-ki-lipi-libi-bali-bhakti-kart-citra-ketra-sakhy-jagh-bhv-ahar-yat-tad-dhanur-aruu || PS_3,2.21 || karmai bhtau || PS_3,2.22 || na abda-loka-kalaha-gth-vaira-cu-stra-mantra-padeu || PS_3,2.23 || stamba-aktor in || PS_3,2.24 || harater dti-nthayo paau || PS_3,2.25 || phalegrahir-tmambhari ca || PS_3,2.26 || chandasi vana-sana-raki-mathm || PS_3,2.27 || eje kha || PS_3,2.28 || nsik-stanayor dhm-dheo || PS_3,2.29 || n-muyo ca || PS_3,2.30 || udi kle ruji-vaho || PS_3,2.31 || vaha-abhre liha || PS_3,2.32 || parime paca || PS_3,2.33 || mita-nakhe ca || PS_3,2.34 || vidhv-aruos tuda || PS_3,2.35 || asrya-lalayor di-tapo || PS_3,2.36 || ugrampaya-irammada-pindham ca || PS_3,2.37 || priyavae vada khac || PS_3,2.38 || dviat-parayos tpe || PS_3,2.39 || vci yamo vrate || PS_3,2.40 || p-sarvayor dri-saho || PS_3,2.41 || sarva-kla-abhra-kareu kaa || PS_3,2.42 || megha-rti-bhayeu ka || PS_3,2.43 || kema-priya-madre ' ca || PS_3,2.44 || ite bhuva karaa-bhvayo || PS_3,2.45 || sajy bh-t-v-ji-dhri-sahi-tapi-dama || PS_3,2.46 || gama ca || PS_3,2.47 || anta-atyanta-adhva-dra-pra-sarva-ananteu a || PS_3,2.48 || ii hana || PS_3,2.49 || ape klea-tamaso || PS_3,2.50 || kumra-rayor ini || PS_3,2.51 || lakae jy-patyo ak || PS_3,2.52 || amanuyakartke ca || PS_3,2.53 || aktau hasti kapayo || PS_3,2.54 || pigha-taghau ilpini || PS_3,2.55 || hya-subhaga-sthla-palita-nagna-andha-priyeu cvy-arthev acvau ka karae khyun || PS_3,2.56 || kartari bhuva khiuc-khukaau || PS_3,2.57 || spo 'nudake kvin || PS_3,2.58 || tvig-dadhk-srag-dig-uig-acu-yuji-kruc ca || PS_3,2.59 || tyaddiu do 'nlocane ka ca || PS_3,2.60 || sat-s-dvia-druha-duha-yuja-vida-bhidac-chida-ji-n-rjm uasarge 'pi kvip || PS_3,2.61 || bhajo vi || PS_3,2.62 || chandasi saha || PS_3,2.63 || vaha ca || PS_3,2.64 || kavya-pura-puryeu yu || PS_3,2.65 || havye 'nantapdm || PS_3,2.66 || jana-sana-khana-krama-gamo vi || PS_3,2.67 || ado 'nanne || PS_3,2.68 || kravye ca || PS_3,2.69 || duha kab gha ca || PS_3,2.70 || mantre veta-vaha-ukthaas-puroo vin || PS_3,2.71 || ave yaja || PS_3,2.72 || vij upe chandasi || PS_3,2.73 || to manin-kvanib-vanipa ca || PS_3,2.74 || anyebhyo 'pi dyante || PS_3,2.75 || kvip ca || PS_3,2.76 || stha ka ca || PS_3,2.77 || supy ajtau inis tcchlye || PS_3,2.78 || kartary upamme || PS_3,2.79 || vrate || PS_3,2.80 || bahulam bhkye || PS_3,2.81 || mana || PS_3,2.82 || tmamne kha ca || PS_3,2.83 || bhte || PS_3,2.84 || karae yaja || PS_3,2.85 || karamai hana || PS_3,2.86 || brahma-bhra-vtreu kvip || PS_3,2.87 || bahula chandasi || PS_3,2.88 || su-karma-ppa-mantra-puyeu ka || PS_3,2.89 || some sua || PS_3,2.90 || agnau ce || PS_3,2.91 || karmay-agny-khyym || PS_3,2.92 || karmai inir vikriya || PS_3,2.93 || de kvanip || PS_3,2.94 || rjani yudhika || PS_3,2.95 || sahe ca || PS_3,2.96 || saptamy janer a || PS_3,2.97 || pacamym ajtau || PS_3,2.98 || upasarge ca sajym || PS_3,2.99 || anau karmai || PS_3,2.100 || anyev api dyate || PS_3,2.101 || nih || PS_3,2.102 || su-yajor vanip || PS_3,2.103 || jryater atn || PS_3,2.104 || chandasi li || PS_3,2.105 || lia knaj v || PS_3,2.106 || kvasu ca || PS_3,2.107 || bhy sada-vasa-ruva || PS_3,2.108 || upeyivn anvn ancna ca || PS_3,2.109 || lu || PS_3,2.110 || anadyatane la || PS_3,2.111 || abhij-vacane l || PS_3,2.112 || na yadi || PS_3,2.113 || vibh skke || PS_3,2.114 || paroke li || PS_3,2.115 || ha-avator la ca || PS_3,2.116 || prane ca sanna-kale || PS_3,2.117 || la sme || PS_3,2.118 || aparoke ca || PS_3,2.119 || nanau pa-prati-vacane || PS_3,2.120 || na-nvor vibh || PS_3,2.121 || puri lu ca asme || PS_3,2.122 || vartamne la || PS_3,2.123 || laa at-nacv apratham-samndhikarae || PS_3,2.124 || sambodhane ca || PS_3,2.125 || lakaa-hetvo kriyy || PS_3,2.126 || tau sat || PS_3,2.127 || p yajo nan || PS_3,2.128 || tcchya-vayovacana-aktiu cna || PS_3,2.129 || i-dhryo atra-kcchrii || PS_3,2.130 || dvio 'mitre || PS_3,2.131 || suo yajasayoge || PS_3,2.132 || arha praasym || PS_3,2.133 || kve tacchla-taddharma-tatsdhukriu || PS_3,2.134 || tn || PS_3,2.135 || ala-k-nirk-prajana-utpaca-utpata-unmada-rucy-apatrapa-vtu-vdhu-saha-cara iuc || PS_3,2.136 || e chandasi || PS_3,2.137 || bhuva ca || PS_3,2.138 || gl-ji-stha ca knu || PS_3,2.139 || trasi-gdhi-dhi-kipe knu || PS_3,2.140 || am-ity abhyo ghinu || PS_3,2.141 || sapca-anurudha-yama-yasa-paris-sasja-paridevi-sajvara-parikipa-pariraa-parivada-paridaha-parimuha-dua-dvia-druha-duha-yuja-kra-vivica-tyaja-raja-bhaja-aticara-apacara-mua-abhyhana ca || PS_3,2.142 || vau kaa-lasa-kattha-srambha || PS_3,2.143 || ape ca laa || PS_3,2.144 || pre lapa-s-dru-matha-vada-vasa || PS_3,2.145 || ninda-hisa-klia-khda-vina-parikipa-pariraa-parivdi-vybha-asyo vu || PS_3,2.146 || devi-krao ca+upasarge || PS_3,2.147 || calana-abdrthd akarmakd yuc || PS_3,2.148 || anudtta-ita ca halde || PS_3,2.149 || ju-cakramya-dandramya-s-gdhi-jvala-uca-laa-pata-pada || PS_3,2.150 || krudha-maa-arthebhya ca || PS_3,2.151 || na ya || PS_3,2.152 || sda-dpa-dka ca || PS_3,2.153 || laa-pata-pada-sth-bh-va-hana-kama-gama-bhya uka || PS_3,2.154 || jalpa-bhika-kua-lua-va kan || PS_3,2.155 || prajor ini || PS_3,2.156 || ji-d-ki-viri-i-vama-avyatha-abhyama-paribh-prasbhya ca || PS_3,2.157 || sphi-ghi-pati-dayi-nidr-dandr-raddhbhya luc || PS_3,2.158 || d-dhe-si-ada-sado ru || PS_3,2.159 || s-ghasy-ada kmarac || PS_3,2.160 || bhaja-bhsa-mido ghurac || PS_3,2.161 || vidi-bhidi-cchide kurac || PS_3,2.162 || i-na-ji-sartibhya kvarap || PS_3,2.163 || gatvara ca || PS_3,2.164 || jgur ka || PS_3,2.165 || yaja-japa-da yaa || PS_3,2.166 || nami-kampi-smy-ajasa-kama-hisa-dpo ra || PS_3,2.167 || san-asa-bhika u || PS_3,2.168 || vindur icchu || PS_3,2.169 || kyc chandasi || PS_3,2.170 || d--gama-hana-jana ki-kinau li ca || PS_3,2.171 || svapitornaji || PS_3,2.172 || -vandyor ru || PS_3,2.173 || bhiya kru-klukanau || PS_3,2.174 || sth-a-bhsa-pisa-kaso varac || PS_3,2.175 || ya ca yaa || PS_3,2.176 || bhrja-bhsa-dhurvi-dyuta-urji-p-jugrvastuva kvip || PS_3,2.177 || anyebhyo 'pi dyate || PS_3,2.178 || bhuva saj-antarayo || PS_3,2.179 || vi-pra-sambhyo v-asajym || PS_3,2.180 || dha karami ran || PS_3,2.181 || dm-n-asa-yu-yuja-stu-tuda-si-sica-miha-pata-daa-naha karae || PS_3,2.182 || hala-skarayo puva || PS_3,2.183 || arti-l-dh-s-khana-saha-cara itra || PS_3,2.184 || puva sajym || PS_3,2.185 || kartari caridevatayo || PS_3,2.186 || ta kta || PS_3,2.187 || mati-buddhi-pj-arthebhya ca || PS_3,2.188 || udayo bahulam || PS_3,3.1 || bhte 'pi dyante || PS_3,3.2 || bhaviyati gamydaya || PS_3,3.3 || yvat-pur-niptayor la || PS_3,3.4 || vibh kad-karhyo || PS_3,3.5 || kivtte lipsym || PS_3,3.6 || lipsyamna-siddhau ca || PS_3,3.7 || lo-arthalakane ca || PS_3,3.8 || li ca+rdhva-mauhrtike || PS_3,3.9 || tumun-vulau kriyy kriya-arthym || PS_3,3.10 || bhva-vacan ca || PS_3,3.11 || a karmai ca || PS_3,3.12 || l ee ca || PS_3,3.13 || la sadv || PS_3,3.14 || anadyatane lu || PS_3,3.15 || pada-ruja-via-spo gha || PS_3,3.16 || s sthire || PS_3,3.17 || bhve || PS_3,3.18 || akartari ca krake sajym || PS_3,3.19 || parima-khyy sarvebhya || PS_3,3.20 || ia ca || PS_3,3.21 || upasarge ruva || PS_3,3.22 || sami yu-dru-duva || PS_3,3.23 || ri--bhuvo 'nupasarge || PS_3,3.24 || vau ku-ruva || PS_3,3.25 || ava-udor niya || PS_3,3.26 || pre dru-stu-sruva || PS_3,3.27 || nir-abhyo p-lvo || PS_3,3.28 || un-nyor gra || PS_3,3.29 || k dhnye || PS_3,3.30 || yaje sami stuva || PS_3,3.31 || pre stro 'yaje || PS_3,3.32 || prathane vv aabde || PS_3,3.33 || chandonmni ca || PS_3,3.34 || udi graha || PS_3,3.35 || sami muau || PS_3,3.36 || pari-nyor n-or dyta-abhreayo || PS_3,3.37 || parv anuptyaya ia || PS_3,3.38 || vy-upayo ete paryye || PS_3,3.39 || hasta-adne cer asteye || PS_3,3.40 || nivsa-citi-arra-upasamdhnev de ca ka || PS_3,3.41 || saghe ca anauttardharye || PS_3,3.42 || karma-vyatihre ac striym || PS_3,3.43 || abhividhau bhve inu || PS_3,3.44 || kroe 'vanyor graha || PS_3,3.45 || pre lipsym || PS_3,3.46 || parau yaje || PS_3,3.47 || nau v dhnye || PS_3,3.48 || udi rayati-yauti-p-druva || PS_3,3.49 || vibh+i ru-pluvo || PS_3,3.50 || ave graho vara-pratibandhe || PS_3,3.51 || pre vaijm || PS_3,3.52 || ramau ca || PS_3,3.53 || voter cchdane || PS_3,3.54 || prau bhuvo 'vajne || PS_3,3.55 || er ac || PS_3,3.56 || dor ap || PS_3,3.57 || graha-v-d-nicigama ca || PS_3,3.58 || upasarge 'da || PS_3,3.59 || nau a ca || PS_3,3.60 || vyadha-japor anupasarge || PS_3,3.61 || svana-hasor v || PS_3,3.62 || yama sam-upa-ni-viu ca || PS_3,3.63 || nau gada-nada-paha-svana || PS_3,3.64 || kvao vy ca || PS_3,3.65 || nitya paa parime || PS_3,3.66 || mado 'nupasarge || PS_3,3.67 || pramada-sammadau hare || PS_3,3.68 || sam-udor aja pauu || PS_3,3.69 || akeu glaha || PS_3,3.70 || prajane sarte || PS_3,3.71 || hva samprasraa ca ny-abhy-upa-viu || PS_3,3.72 || i yuddhe || PS_3,3.73 || nipnam hva || PS_3,3.74 || bhve 'nupasargasya || PS_3,3.75 || hana ca vadha || PS_3,3.76 || mrtau ghana || PS_3,3.77 || antarghano dee || PS_3,3.78 || agra-ekadee praghaa pragh ca || PS_3,3.79 || udghano 'tydhnam || PS_3,3.80 || apaghano 'gam || PS_3,3.81 || karae 'yo-vidruu || PS_3,3.82 || stambe ka ca || PS_3,3.83 || parau gha || PS_3,3.84 || upaghna raye || PS_3,3.85 || sagha-udghau gaa-praasayo || PS_3,3.86 || nigho nimitam || PS_3,3.87 || vita ktri || PS_3,3.88 || vito 'thuc || PS_3,3.89 || yaja-yca-yata-viccha-praccha-rako na || PS_3,3.90 || svapo nan || PS_3,3.91 || upasarge gho ki || PS_3,3.92 || karmay adhikarae ca || PS_3,3.93 || striy ktin || PS_3,3.94 || sth-g-ppaco bhve || PS_3,3.95 || mantre va-ia-paca-mana-vida-bh-v-r udtta || PS_3,3.96 || ti-yti-jti-sti-heti-krtaya ca || PS_3,3.97 || vraja-yajor bhve kyap || PS_3,3.98 || sajy sam-aja-niada-nipata-mana-vida-u--bh-ia || PS_3,3.99 || ka a ca || PS_3,3.100 || iccy || PS_3,3.101 || a pratyayt || PS_3,3.102 || guro ca hala || PS_3,3.103 || id-bhiddibhyo ' || PS_3,3.104 || cinti-pji-kathi-kumbi-carca ca || PS_3,3.105 || ta ca+upasarge || PS_3,3.106 || y-sa-rantho yuc || PS_3,3.107 || roga-khyya vul bahulam || PS_3,3.108 || sajym || PS_3,3.109 || vibh-akhyna-paripranayor i ca || PS_3,3.110 || paryya-arha-ra-utpattiu vuc || PS_3,3.111 || kroe nay ati || PS_3,3.112 || ktya-lyuo bahulam || PS_3,3.113 || napusake bhve kta || PS_3,3.114 || lyu ca || PS_3,3.115 || karmai ca yena saspart kartu arra-sukham || PS_3,3.116 || karaa-adhikaraayo ca || PS_3,3.117 || pusi sajy gha pryea || PS_3,3.118 || gocara-sacara-vaha-vraja-vyaja-paa-nigam ca || PS_3,3.119 || ave t-stror gha || PS_3,3.120 || hala ca || PS_3,3.121 || adhyya-nyya-udyva-sahra-dhra-vy ca || PS_3,3.122 || udako 'nudake || PS_3,3.123 || jlam nya || PS_3,3.124 || khano gha ca || PS_3,3.125 || ad-du-suu kcchra-akccra-artheu khal || PS_3,3.126 || kart-karmao ca bh-kro || PS_3,3.127 || to yuc || PS_3,3.128 || chandasi gaty-arthebhya || PS_3,3.129 || anyebhyo 'pi dyate || PS_3,3.130 || vartamna-smpye vartamnavad v || PS_3,3.131 || asy bhtavac ca || PS_3,3.132 || kipra-vacane l || PS_3,3.133 || as-vacane li || PS_3,3.134 || na anadyatanavat kriyprabandha-smpyayo || PS_3,3.135 || bhaviyati maryd-vacane 'varasmin || PS_3,3.136 || kla-vihbhge ca anahortrm || PS_3,3.137 || parasmin vibh || PS_3,3.138 || li-nimitte l kriy-atipattau || PS_3,3.139 || bhte ca || PS_3,3.140 || v--uta-apyo || PS_3,3.141 || garhy la-api-jtvo || PS_3,3.142 || vibha kathami li ca || PS_3,3.143 || kivtte li-lau || PS_3,3.144 || anavaklpty-amarayor akivtte 'pi || PS_3,3.145 || kikila-asty-artheu l || PS_3,3.146 || jtu-yador li || PS_3,3.147 || yaccayatrayo || PS_3,3.148 || garhy ca || PS_3,3.149 || citrkarae ca || PS_3,3.150 || ee l-ayadau || PS_3,3.151 || uta-apyo samarthayor li || PS_3,3.152 || kma-pravedane 'kacciti || PS_3,3.153 || sambhvane 'lam iti cet siddha-aprayoge || PS_3,3.154 || vibh dhtau sambhvana-vacane 'yadi || PS_3,3.155 || hetu-hetumator li || PS_3,3.156 || icch-artheu li-loau || PS_3,3.157 || samna-kartkeu tumun || PS_3,3.158 || li ca || PS_3,3.159 || icchrthebhyo vibh vartamne || PS_3,3.160 || vidhi-nimantraa-mantraa-adha-saprana-prrthaneu li || PS_3,3.161 || lo ca || PS_3,3.162 || praia-atisarga-prptakleu katy ca || PS_3,3.163 || li ca+rdhva-mauhrtike || PS_3,3.164 || sme lo || PS_3,3.165 || adhe ca || PS_3,3.166 || kla-samaya-velsu tumun || PS_3,3.167 || li yadi || PS_3,3.168 || arhe ktya-tca ca || PS_3,3.169 || vayaka-dhamaryayor ini || PS_3,3.170 || kty ca || PS_3,3.171 || aki li ca || PS_3,3.172 || ii li loau || PS_3,3.173 || ktic-ktau ca sajym || PS_3,3.174 || mi lu || PS_3,3.175 || sma-uttare la ca || PS_3,3.176 || dhtu-sambandhe pratyay || PS_3,4.1 || kriysam-abhihre lo loo hi-svau v ca ta-dhvamo || PS_3,4.2 || sayuccaye 'nyatarasym || PS_3,4.3 || yathvidhy-anuprayoga prvasmin || PS_3,4.4 || samuccaye smnya-vacanasya || PS_3,4.5 || chandasi lu-la-lia || PS_3,4.6 || li-arthe le || PS_3,4.7 || upasavda-akayo ca || PS_3,4.8 || tumarthe se-sen-ase-asen-ke-kasen-adhyai-adhyain-kadhyai-kadhyain-adhyai-adhyain-tavai-tave-tavena || PS_3,4.9 || prayai rohiyai avyathiyai || PS_3,4.10 || de vikhye ca || PS_3,4.11 || aki amulkamulau || PS_3,4.12 || vare tosun-kasunau || PS_3,4.13 || ktya-arthe tavai-ken-kenya-tvana || PS_3,4.14 || avacake ca || PS_3,4.15 || bhval-akane sth-i-k-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 || spi-tdo kasun || PS_3,4.17 || ala-khalvo pratiedhayo prc ktv || PS_3,4.18 || udc mo vyathre || PS_3,4.19 || para-avara-yoge ca || PS_3,4.20 || samna-kartukayo prvakle || PS_3,4.21 || bhkye amul ca || PS_3,4.22 || na yady ankke || PS_3,4.23 || vibh 'gre prathama-prveu || PS_3,4.24 || karmay kroe ka khamu || PS_3,4.25 || svdumi amul || PS_3,4.26 || anyath-eva-katham-itthasu siddha-aprayoga-cet || PS_3,4.27 || yath-tathayor asy-prativacane || PS_3,4.28 || karmai di-vido skalye || PS_3,4.29 || yvati vinda-jvo || PS_3,4.30 || carma-udarayo pre || PS_3,4.31 || vara-prama lopa ca asya anyatrasym || PS_3,4.32 || cele knope || PS_3,4.33 || nimla-samlayo kaa || PS_3,4.34 || uka-cra-rkeu pia || PS_3,4.35 || samla-akta-jveu han-k-graha || PS_3,4.36 || karae hana || PS_3,4.37 || snehane pia || PS_3,4.38 || haste varti-graho || PS_3,4.39 || sve pua || PS_3,4.40 || adhikarae vandha || PS_3,4.41 || sajym || PS_3,4.42 || kartor jva-puruayor nai-vaho || PS_3,4.43 || rdhve ui-pro || PS_3,4.44 || upamne karmai ca || PS_3,4.45 || kadiu yathvidhy-anuprayoga || PS_3,4.46 || upadaas ttyym || PS_3,4.47 || his-arthn ca samnakarmakm || PS_3,4.48 || saptamy ca+upapa-rudha-kara || PS_3,4.49 || samsattau || PS_3,4.50 || prame ca || PS_3,4.51 || apdne parpsym || PS_3,4.52 || dvitiyy ca || PS_3,4.53 || svge 'dhruve || PS_3,4.54 || pariklayamne ca || PS_3,4.55 || vii-pati-padi-skandm vypyamna-sevyamnayo || PS_3,4.56 || asyati-to kriyntare kleu || PS_3,4.57 || nmny-dii-graho || PS_3,4.58 || avyaye 'yathbhipreta-khyne ka ktv-amulau || PS_3,4.59 || tiryacy apavarge || PS_3,4.60 || svge tas-pratyaye kbhvo || PS_3,4.61 || n-dh-arthapratyaye cvy-arthe || PS_3,4.62 || tmi bhuva || PS_3,4.63 || anvacy nulomye || PS_3,4.64 || aka-dha-j-gl-ghaa-rabha-labha-krama-saha-arha-asty-artheu tumun || PS_3,4.65 || parypti-vacanev alam-artheu || PS_3,4.66 || kartari kt || PS_3,4.67 || bhavya-geya-pravacanya-upasthnya-janya-plvya-pty v || PS_3,4.68 || la karmai ca bhve ca akramakebhya || PS_3,4.69 || tayor eva ktya-kta-khal-arth || PS_3,4.70 || dikarmai kta kartari ca || PS_3,4.71 || gaty-artha-akramaka-lia--sth-sa-vasa-jana-ruha-jryatibhya ca || PS_3,4.72 || da-goghnau sampradne || PS_3,4.73 || bhma-dayo 'pdne || PS_3,4.74 || tbhym anyatra-udaya || PS_3,4.75 || kto 'dhikarae ca dhrauvya-gati-pratyavasna-arthebhya || PS_3,4.76 || lasya || PS_3,4.77 || tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-t-jha-ths-thm-dhvam-i-vahi-mahi || PS_3,4.78 || ita tmanepadn ere || PS_3,4.79 || thsa se || PS_3,4.80 || lias ta-jhayor e-irec || PS_3,4.81 || prasmaipadn al-atus-us-thal-thus-aal-va-m || PS_3,4.82 || vido lao v || PS_3,4.83 || bruva pacnm dita ho bruva || PS_3,4.84 || loo lavat || PS_3,4.85 || er u || PS_3,4.86 || ser hy apic ca || PS_3,4.87 || v chandasi || PS_3,4.88 || mer ni || PS_3,4.89 || m eta || PS_3,4.90 || sa-vbhym vmau || PS_3,4.91 || uttamasya pic ca || PS_3,4.92 || eta ai || PS_3,4.93 || leo '-au || PS_3,4.94 || ta ai || PS_3,4.95 || v-eto 'nyatra || PS_3,4.96 || ita ca lopa parasmaipadesu || PS_3,4.97 || sa uttamasya || PS_3,4.98 || nitya ita || PS_3,4.99 || ita ca || PS_3,4.100 || tas-thas-tha-mipm t-ta-ta-ama || PS_3,4.101 || lia syu || PS_3,4.102 || ysu parasmaipadesu udtto ic ca || PS_3,4.103 || kid isi || PS_3,4.104 || jhasya ran || PS_3,4.105 || io 't || PS_3,4.106 || su titho || PS_3,4.107 || jher jus || PS_3,4.108 || sij-abhyasta-vidibhya ca || PS_3,4.109 || ta || PS_3,4.110 || laa kayanasya+eva || PS_3,4.111 || dvia ca || PS_3,4.112 || ti-it-srvadhtukam || PS_3,4.113 || rdhadhtuka ea || PS_3,4.114 || li ca || PS_3,4.115 || li ii || PS_3,4.116 || chandasy ubhayath || PS_3,4.117 || y-p-prtipadikt || PS_4,1.1 || sv-au-jas-am-au-cha--bhy-bhis-ebhym-bhyas-asi-bhy-bhyas-as-os-m-y-os-sup || PS_4,1.2 || striym || PS_4,1.3 || ajdy-ata p || PS_4,1.4 || n-nebhyo p || PS_4,1.5 || ugita ca || PS_4,1.6 || vano ra ca || PS_4,1.7 || pdo 'nyatarasym || PS_4,1.8 || b ci || PS_4,1.9 || na asvasrdibhya || PS_4,1.10 || mana || PS_4,1.11 || ano bahuvrhe || PS_4,1.12 || b ubhbhym anyatarasym || PS_4,1.13 || anupasarjant || PS_4,1.14 || i-ha-a-a-dvayasaj-daghna-mtrac-tayap-hak-ha-ka-kvarapkhyunm || PS_4,1.15 || yaa ca || PS_4,1.16 || prc pha taddhita || PS_4,1.17 || sarvatra lohitdi-katantebhya || PS_4,1.18 || kauravya-mkbhy ca || PS_4,1.19 || vayasi prathame || PS_4,1.20 || dvigo || PS_4,1.21 || aparima-bista-cita-kambalyebhyo na taddhitaluki || PS_4,1.22 || ka-antt ketre || PS_4,1.23 || purut prame 'nyatarasym || PS_4,1.24 || bahuvrher dhaso || PS_4,1.25 || sakhyvyayderp || PS_4,1.26 || dma-hyana-anc ca || PS_4,1.27 || ana upadhlopino 'nyatarasym || PS_4,1.28 || nitya saj-chandaso || PS_4,1.29 || kevala-mmaka-bhgadheya-ppa-apara-samna-ryakta-sumagala-bheajc ca || PS_4,1.30 || rtre ca ajasau || PS_4,1.31 || antarvat-pativator nuk || PS_4,1.32 || patyur no yajasayoge || PS_4,1.33 || vibh saprvasya || PS_4,1.34 || nitya sapatnydiu || PS_4,1.35 || ptakrator ai ca || PS_4,1.36 || vkapy-agni-kusita-kusidnm udtta || PS_4,1.37 || manor au v || PS_4,1.38 || vard anudttt topadhtto na || PS_4,1.39 || anyato || PS_4,1.40 || id-gaurdibhya ca || PS_4,1.41 || jnapada-kua-goa-sthala-bhja-nga-kla-nla-kua-kmuka-kabard vtty-amatra-vapana-aktrim-r-sthaulya-vara-ancchdana-ayovikra-maithunecch-keaveeu || PS_4,1.42 || ot prcm || PS_4,1.43 || v+uto guavacant || PS_4,1.44 || bahva-dibhya ca || PS_4,1.45 || nitya chandasi || PS_4,1.46 || bhuva ca || PS_4,1.47 || puyogd khyym || PS_4,1.48 || indra-varua-bhava-arva-rudra-ma-hima-araya-yava-yavana-mtula-crymnuk || PS_4,1.49 || krtt karaa-prvt || PS_4,1.50 || ktd alpakhyym || PS_4,1.51 || bahuvrhe ca antodattt || PS_4,1.52 || asvga-prvapadd v || PS_4,1.53 || svgc ca+upasarjand asayoga-upadht || PS_4,1.54 || nsik-udara-oha-jagh-danta-kara-gc ca || PS_4,1.55 || na krodi-bahvaca || PS_4,1.56 || saha-na-vidyamna-prvc ca || PS_4,1.57 || nakha-mukht sajym || PS_4,1.58 || drghajihv ca cchandasi || PS_4,1.59 || dik-prvapadn p || PS_4,1.60 || vha || PS_4,1.61 || sakhy aiv iti bhym || PS_4,1.62 || jter astrviayd aya-upadht || PS_4,1.63 || pka-kara-para-pupa-phala-mla-vla-uttarapadc ca || PS_4,1.64 || ito manusya-jte || PS_4,1.65 || uta || PS_4,1.66 || bhvantt sajym || PS_4,1.67 || pago ca || PS_4,1.68 || ru-uttarapadd aupamye || PS_4,1.69 || sahita-apha-lakaa-vma-de ca || PS_4,1.70 || kadru-kamaalvo chandasi || PS_4,1.71 || sajym || PS_4,1.72 || rgarava-dy-ao n || PS_4,1.73 || yaa cp || PS_4,1.74 || vayc ca || PS_4,1.75 || taddhit || PS_4,1.76 || ynas ti || PS_4,1.77 || a-ior anrayor guru-upottamayo ya gotre || PS_4,1.78 || gora-avayavt || PS_4,1.79 || krauy-dibhya ca || PS_4,1.80 || daivayaji-aucivki-styamugri-kheviddhibhyo 'nyatarasym || PS_4,1.81 || samarthn prathamd v || PS_4,1.82 || prg dvyato ' || PS_4,1.83 || avapatydibhya ca || PS_4,1.84 || dity-adity-ditya-paty-uttarapad ya || PS_4,1.85 || utsa-dibhyo ' || PS_4,1.86 || str-pusbhy na-snaau bhavant || PS_4,1.87 || dvigor lug-anapatye || PS_4,1.88 || gotre 'lug-aci || PS_4,1.89 || yni luk || PS_4,1.90 || phak-phior anyatarasym || PS_4,1.91 || tasya apatyam || PS_4,1.92 || eko gotre || PS_4,1.93 || gotrd yny astriy || PS_4,1.94 || ata i || PS_4,1.95 || bhv-dibhya ca || PS_4,1.96 || sudhtur aka ca || PS_4,1.97 || gotre kuja-dibhya cpha || PS_4,1.98 || nadibhya phak || PS_4,1.99 || harita-dibhyo 'a || PS_4,1.100 || ya-io ca || PS_4,1.101 || aradvac-chunaka-darbhd bhgu-vatsa-gryaeu || PS_4,1.102 || droa-parvata-jvantd anyatarasym || PS_4,1.103 || any-nantarye bida-dibhyo ' || PS_4,1.104 || garga-dibhyo ya || PS_4,1.105 || madhu-babhvror brhmaa-kauikayo || PS_4,1.106 || kapi-bodhd girase || PS_4,1.107 || vatac ca || PS_4,1.108 || luk striym || PS_4,1.109 || avdibhya pha || PS_4,1.110 || bhargt traigarte || PS_4,1.111 || iva-dibhyo ' || PS_4,1.112 || avddhbhyo nad-mnubhyas tannmikbhya || PS_4,1.113 || y-andhaka-vi-kurubhya ca || PS_4,1.114 || mtur ut sakhy-sa-bhadra-prvy || PS_4,1.115 || kanyy kanna ca || PS_4,1.116 || vikara-uga-chagald vatsa-bharadvja-atriu || PS_4,1.117 || ply v || PS_4,1.118 || hak ca makt || PS_4,1.119 || strbhyo hak || PS_4,1.120 || dvyaca || PS_4,1.121 || ita-ca-ania || PS_4,1.122 || ubhra-dibhya ca || PS_4,1.123 || vikara-kutakt kyape || PS_4,1.124 || bhravo vuk ca || PS_4,1.125 || kalyydnm ina || PS_4,1.126 || kulay || PS_4,1.127 || caaky airak || PS_4,1.128 || godhy hrak || PS_4,1.129 || rag udcm || PS_4,1.130 || kudrbhyo v || PS_4,1.131 || pitvasu cha || PS_4,1.132 || haki lopa || PS_4,1.133 || mt-vasu ca || PS_4,1.134 || catupdbhyo ha || PS_4,1.135 || gy-dibhya ca || PS_4,1.136 || rja-vaurd yat || PS_4,1.137 || katrd gha || PS_4,1.138 || kult kha || PS_4,1.139 || aprvapadd anyatrasy ya-hakaau || PS_4,1.140 || mahkuld a-khaau || PS_4,1.141 || dukul hak || PS_4,1.142 || svasu cha || PS_4,1.143 || bhrtur vyac ca || PS_4,1.144 || vyan sapatne || PS_4,1.145 || revaty-dibhya hak || PS_4,1.146 || gotra-striy kutsane a ca || PS_4,1.147 || vddh hak sauvreu bahulam || PS_4,1.148 || phe cha ca || PS_4,1.149 || phhti-mimatbhy a-phiau || PS_4,1.150 || kurvdibhyo ya || PS_4,1.151 || sennta-lakaa-kribhya ca || PS_4,1.152 || udcm i || PS_4,1.153 || tikdibhya phi || PS_4,1.154 || kaualya-krmrybhy ca || PS_4,1.155 || ao dvyaca || PS_4,1.156 || udc vddhd agotrt || PS_4,1.157 || vkina-adn kuk ca || PS_4,1.158 || putrntd anyatarasym || PS_4,1.159 || prcm avddht phin bahulam || PS_4,1.160 || manor jtv a-ayatau uk ca || PS_4,1.161 || apatyea pautraprabhti gotram || PS_4,1.162 || jvati tu vaye yuv || PS_4,1.163 || bhrtari ca jyyasi || PS_4,1.164 || v anyasmin sapie sthaviratare jivati || PS_4,1.165 || vddhasya ca pjym || PS_4,1.166 || yna ca kutsym || PS_4,1.167 || janapada-abdt katriyd a || PS_4,1.168 || slveya-gndhribhy ca || PS_4,1.169 || dvy-a-magadha-kalig-asramasd a || PS_4,1.170 || vddha-it-kosala-ajd ya || PS_4,1.171 || kuru-ndibhyo ya || PS_4,1.172 || slvvayava-pratyagratha-kalaka-amakd i || PS_4,1.173 || te tadrj || PS_4,1.174 || kambojl luk || PS_4,1.175 || striym avanti-kunti-kurubhya ca || PS_4,1.176 || ata ca || PS_4,1.177 || na prcya-bharga-di-yaudheya-dibhya || PS_4,1.178 || tena rakta rgt || PS_4,2.1 || lk-rocan-akala-kardam hak || PS_4,2.2 || nakatrea yukta kla || PS_4,2.3 || lub aviee || PS_4,2.4 || sajy ravaa-avatthbhym || PS_4,2.5 || dvanvc cha || PS_4,2.6 || da sma || PS_4,2.7 || kaler hak || PS_4,2.8 || vmadev ya-yau || PS_4,2.9 || parivto ratha || PS_4,2.10 || pukambald ini || PS_4,2.11 || dvaipa-vaiyghrd a || PS_4,2.12 || kaumra-aprvavacane || PS_4,2.13 || tatra+uddhtam amatrebhya || PS_4,2.14 || sthailc chayitari vrate || PS_4,2.15 || saskta bhak || PS_4,2.16 || la-ukhd yat || PS_4,2.17 || dadhna hak || PS_4,2.18 || udavito 'nyatarasym || PS_4,2.19 || kr ha || PS_4,2.20 || s 'smin paurams iti sajym || PS_4,2.21 || grahyay-avatth hak || PS_4,2.22 || vibh phlgun-rava-krtik-caitrbhya || PS_4,2.23 || s 'sya devat || PS_4,2.24 || kasya+it || PS_4,2.25 || ukrd ghan || PS_4,2.26 || aponaptr-apnaptbhy gha || PS_4,2.27 || cha ca || PS_4,2.28 || mahendrd ghau ca || PS_4,2.29 || som ya || PS_4,2.30 || vyv-tu-pitr-uaso yat || PS_4,2.31 || dyvpthiv-unsra-marutvad-agnoma-vstopati-ghamedhc cha ca || PS_4,2.32 || agner hak || PS_4,2.33 || klebhyo bhavavat || PS_4,2.34 || mahrja-prohapad ha || PS_4,2.35 || pitvya-mtula-mtmaha-pitmah || PS_4,2.36 || tasya samha || PS_4,2.37 || bhik-dibhyo ' || PS_4,2.38 || gotra-uka-ura-urabhra-rja-rjanya-rjaputra-vatsa-manuya-ajd vu || PS_4,2.39 || kedrd ya ca || PS_4,2.40 || ha kavacina ca || PS_4,2.41 || brhmaa-mava-vavd yan || PS_4,2.42 || grma-jana-bandhu-sahyebhyas tal || PS_4,2.43 || anudttder a || PS_4,2.44 || khaika-dibhya ca || PS_4,2.45 || caraebhyo dharmavat || PS_4,2.46 || acitta-hasti-dheno hak || PS_4,2.47 || kea-avbhy ya-chv anyatarasym || PS_4,2.48 || pdibhyo ya || PS_4,2.49 || khala-go-ratht || PS_4,2.50 || ini-tra-kayaca ca || PS_4,2.51 || viayo dee || PS_4,2.52 || rjanydibhyo vu || PS_4,2.53 || bhaurikydy-aiukrydibhyo vidhalbhaktalau || PS_4,2.54 || so 'sya-dir iti cchandasa pragtheu || PS_4,2.55 || sagrme prayojana-yoddhbhya || PS_4,2.56 || tad asy praharaam iti kry a || PS_4,2.57 || ghaa ssy kriyeti a || PS_4,2.58 || tad adhte tad veda || PS_4,2.59 || kratu-ukthdi-strnt hak || PS_4,2.60 || kramdibhyo vun || PS_4,2.61 || anubrhmad ini || PS_4,2.62 || vasantdibhya hak || PS_4,2.63 || proktl luk || PS_4,2.64 || strc ca ka+upadht || PS_4,2.65 || chando-brhamani ca tad-viayi || PS_4,2.66 || tad asminn asti iti dee tannmni || PS_4,2.67 || tena nirvttam || PS_4,2.68 || tasya nivsa || PS_4,2.69 || adrabhava ca || PS_4,2.70 || or a || PS_4,2.71 || mato ca bahv-aj-agt || PS_4,2.72 || bahv-aca kpeu || PS_4,2.73 || udak ca vipa || PS_4,2.74 || sakaldibhya ca || PS_4,2.75 || stru sauvra-slva-prku || PS_4,2.76 || suvstv-dibhyo ' || PS_4,2.77 || ro || PS_4,2.78 || ka-upadhc ca || PS_4,2.79 || vu-cha-ka-haj-ila-sa-ini-ra-ha ya-ya-phak-phi-i-ya-kak-hako 'rhaa-kva-rya-kumuda-ka-ta-prek-ama-sakhi-saka-bala-paka-kara-sutagama-pragadin-varha-kumuda-dibhya || PS_4,2.80 || janapade lup || PS_4,2.81 || varaa-dibhya ca || PS_4,2.82 || arkary v || PS_4,2.83 || hak-chau ca || PS_4,2.84 || nady matup || PS_4,2.85 || madhvdibhya ca || PS_4,2.86 || kumuda-naa-vetasebhyo matup || PS_4,2.87 || naa-d valac || PS_4,2.88 || ikhy valac || PS_4,2.89 || utkardibhya cha || PS_4,2.90 || nadn kuk ca || PS_4,2.91 || ee || PS_4,2.92 || rra-avraprd gha-khau || PS_4,2.93 || rra-avraprd gha-khau || PS_4,2.94 || katry-dibhyo haka || PS_4,2.95 || kula-kuki-grvbhya va-asy-alakreu || PS_4,2.96 || nady-dibhyo hak || PS_4,2.97 || daki-pact-purasas tyak || PS_4,2.98 || kpiy phak || PS_4,2.99 || rakor amanuye ' ca || PS_4,2.100 || dyu-prg-apg-udak-pratco yat || PS_4,2.101 || kanthyhak || PS_4,2.102 || varau vuk || PS_4,2.103 || avyayt tyap || PS_4,2.104 || aiameo-hya-vaso 'nyatarasym || PS_4,2.105 || tra-rpya-uttarapadd a-au || PS_4,2.106 || dik-prvapadd asajy a || PS_4,2.107 || madrebhyo ' || PS_4,2.108 || udcyagrmc ca bahvaco 'ntodttt || PS_4,2.109 || prastha-uttarapada-paladydi-ka-upadhda || PS_4,2.110 || kava-dibhyo gotre || PS_4,2.111 || ia ca || PS_4,2.112 || na dvy-aca prcya-bharatesu || PS_4,2.113 || vddhc cha || PS_4,2.114 || bhavata hak-chasau || PS_4,2.115 || kydibhya ha-ihau || PS_4,2.116 || vhkagrmebhya ca || PS_4,2.117 || vibh+unareu || PS_4,2.118 || or dee ha || PS_4,2.119 || vddhat prcm || PS_4,2.120 || dhanva-ya-upadhd vu || PS_4,2.121 || prastha-pura-vahntc ca || PS_4,2.122 || ra-upadha-ito prcm || PS_4,2.123 || janapada-tadavadhyo ca || PS_4,2.124 || avddhd api bahuvacana-viayt || PS_4,2.125 || kaccha-agni-vaktra-garta-uttarapadt || PS_4,2.126 || dhmdibhya ca || PS_4,2.127 || nagart kutsana-prvyayo || PS_4,2.128 || arayn manusye || PS_4,2.129 || vibh kuru-yugandharbhym || PS_4,2.130 || madra-vjyo kan || PS_4,2.131 || kopadhd a || PS_4,2.132 || kaccha-dibhya ca || PS_4,2.133 || manusya-tatsthayor vu || PS_4,2.134 || apadtau slvt || PS_4,2.135 || go-yavagvo ca || PS_4,2.136 || garta-uttarapadc cha || PS_4,2.137 || gaha-dibhya ca || PS_4,2.138 || prc kade || PS_4,2.139 || rja ka ca || PS_4,2.140 || vddhd aka-ika-anta-kha-upadht || PS_4,2.141 || kanth-palada-nagara-grma-hrada-uttarapadt || PS_4,2.142 || parvatc ca || PS_4,2.143 || vibh 'manuye || PS_4,2.144 || kkaa-pard bharadvje || PS_4,2.145 || yumad-asmador anyatarasy kha ca || PS_4,3.1 || tasminn ai ca yumka-asmkau || PS_4,3.2 || tavaka-mamakv ekavacane || PS_4,3.3 || ardhd yat || PS_4,3.4 || para-avara-adhama-uttama-prvc ca || PS_4,3.5 || dik-prvapad ha ca || PS_4,3.6 || grma-janapada+ekaded a-haau || PS_4,3.7 || madhynama || PS_4,3.8 || a smpratike || PS_4,3.9 || dvpd anusamudra ya || PS_4,3.10 || kl ha || PS_4,3.11 || rddhe arada || PS_4,3.12 || vibh roga-tapayo || PS_4,3.13 || ni-pradobhy ca || PS_4,3.14 || vasas tu ca || PS_4,3.15 || sandhivela-dy-tu-nakatrebhyo ' || PS_4,3.16 || prva eya || PS_4,3.17 || varbhyahak || PS_4,3.18 || chandasi ha || PS_4,3.19 || vasantc ca || PS_4,3.20 || hemantc ca || PS_4,3.21 || sarvatra a ca talopa ca || PS_4,3.22 || sya-cira-prhe-prage 'vyayebhya yu-yulau tu ca || PS_4,3.23 || vibh prvha-aparhbhym || PS_4,3.24 || tatra jta || PS_4,3.25 || prvahap || PS_4,3.26 || sajy arado vu || PS_4,3.27 || prvha-aparha-rdr-mla-pradoa-avaskard vun || PS_4,3.28 || patha pantha ca || PS_4,3.29 || amvsyy v || PS_4,3.30 || a ca || PS_4,3.31 || sindhv-apakarbhy kan || PS_4,3.32 || aaau ca || PS_4,3.33 || ravih-phalguny-anurdh-svti-tiya-punarvasu-hasta-vikh-ah-bahull luk || PS_4,3.34 || sthnnata-gola-kharalc ca || PS_4,3.35 || vatsal-abhijid-avayuk-chatabhiajo v || PS_4,3.36 || nakatrebhyo bahulam || PS_4,3.37 || kta-labdha-krta-kual || PS_4,3.38 || pryabhava || PS_4,3.39 || upajnu-upakara-upanve hak || PS_4,3.40 || sambhte || PS_4,3.41 || ko ha || PS_4,3.42 || klt sdhu-pupyat-pacyamneu || PS_4,3.43 || upte ca || PS_4,3.44 || vayujy vu || PS_4,3.45 || grma-vasantd anyatrasym || PS_4,3.46 || deyam e || PS_4,3.47 || kalpy-avattha-yavabusd vun || PS_4,3.48 || grma-avarasamd vu || PS_4,3.49 || savatsara-grahyabhy ha ca || PS_4,3.50 || vyharati mga || PS_4,3.51 || tad asya soham || PS_4,3.52 || tatra bhava || PS_4,3.53 || dig-dibhyo yat || PS_4,3.54 || arra-avayavc ca || PS_4,3.55 || dti-kuki-kalai-vasty-asty-aher ha || PS_4,3.56 || grvbhyo ' ca || PS_4,3.57 || gambhr ya || PS_4,3.58 || avyaybhvc ca || PS_4,3.59 || anta-prvapad ha || PS_4,3.60 || grmt pary-anu-prvt || PS_4,3.61 || jihvmla-agule cha || PS_4,3.62 || vargntc ca || PS_4,3.63 || aabde yat-khv anyatarasym || PS_4,3.64 || kara-lalt kan alakre || PS_4,3.65 || tasya vykhyna iti ca vykhytavyanmna || PS_4,3.66 || bahvaco 'ntodtta ha || PS_4,3.67 || kratu-yajebhya ca || PS_4,3.68 || adhyyev eva re || PS_4,3.69 || paura-purot han || PS_4,3.70 || chandaso yadaau || PS_4,3.71 || dvyaj-d-brhmaa-rk-prathama-adhvara-puracaraa-nmkhyt hak || PS_4,3.72 || a gayana-dibhya || PS_4,3.73 || tata gata || PS_4,3.74 || hag yasthnebhya || PS_4,3.75 || uikdibhyo ' || PS_4,3.76 || vidy-yoni-sambandhebhyo vu || PS_4,3.77 || ta-ha || PS_4,3.78 || pitur yac ca || PS_4,3.79 || gotrd akavat || PS_4,3.80 || hetu-manuyebhyo 'nyatarasy rpya || PS_4,3.81 || maya ca || PS_4,3.82 || prabhavati || PS_4,3.83 || vidr ya || PS_4,3.84 || tad gacchati pathi-dtayo || PS_4,3.85 || abhinikrmati dvram || PS_4,3.86 || adhiktya kte granthe || PS_4,3.87 || iukranda-yamasabha-dvandva-indrajanana-dibhya cha || PS_4,3.88 || so 'sya nivsa || PS_4,3.89 || abhijana ca || PS_4,3.90 || yudhajvibhya cha parvate || PS_4,3.91 || adika-dibhyo ya || PS_4,3.92 || sindhu-takail-dibhyo '-aau || PS_4,3.93 || td-altura-varmat-kcavr hak-cha-ha-yaka || PS_4,3.94 || bhakti || PS_4,3.95 || acittd adea-kl hak || PS_4,3.96 || mahrj ha || PS_4,3.97 || vsudeva-arjunbhy vun || PS_4,3.98 || gotra-katriya-khyebhyo bahula vu || PS_4,3.99 || janapadin janapadavat sarva janapadena samnaabdn bahuvacane || PS_4,3.100 || tena proktam || PS_4,3.101 || tittiri-varatantu-khaika-ukhc cha || PS_4,3.102 || kyapa-kauikbhym ibhy ini || PS_4,3.103 || kalpi-vaiampyana-antevsibhya ca || PS_4,3.104 || pura-prokteu brhmaa-kalpeu || PS_4,3.105 || aunaka-dibhya chandasi || PS_4,3.106 || kaha-carakl luk || PS_4,3.107 || kalpino ' || PS_4,3.108 || chagalino hinuk || PS_4,3.109 || prarya-illibhy bhiku-naastrayo || PS_4,3.110 || karmanda-kvd ini || PS_4,3.111 || tena+ekadik || PS_4,3.112 || tasi ca || PS_4,3.113 || uraso yac ca || PS_4,3.114 || upajte || PS_4,3.115 || kte granthe || PS_4,3.116 || sajym || PS_4,3.117 || kulla-dibhyo vu || PS_4,3.118 || kudr-bhramara-vaara-pdapd a || PS_4,3.119 || tasya+idam || PS_4,3.120 || rathdyat || PS_4,3.121 || patraprv da || PS_4,3.122 || patra-adhvaryu-pariada ca || PS_4,3.123 || hala-sr hak || PS_4,3.124 || dvandvd vun vaira-maithunikayo || PS_4,3.125 || gotra-carad vu || PS_4,3.126 || sagha-aka-lakaev a-ya-im a || PS_4,3.127 || kald v || PS_4,3.128 || chandoga-aukthika-yjika-bahvca-naj ya || PS_4,3.129 || na daamava-antevsiu || PS_4,3.130 || raivatika-dibhya cha || PS_4,3.131 || kaupijala-hsitapadda || PS_4,3.132 || tharvaikasya+ika-lopa ca || PS_4,3.133 || tasya vikra || PS_4,3.134 || avayave ca pry-oadhi-vkebhya || PS_4,3.135 || bilva-dibhyo ' || PS_4,3.136 || ka-updhc ca || PS_4,3.137 || trapu-jatuno uk || PS_4,3.138 || ora || PS_4,3.139 || anudtta-de ca || PS_4,3.140 || pala-dibhyo v || PS_4,3.141 || amy la || PS_4,3.142 || maya va+etayor bhym abhakya cchdanayo || PS_4,3.143 || nitya vddha-ara-dibhya || PS_4,3.144 || go ca pure || PS_4,3.145 || pic ca || PS_4,3.146 || sajy kan || PS_4,3.147 || vrhe puroe || PS_4,3.148 || asajy tila-yavbhym || PS_4,3.149 || dvyaca chandasi || PS_4,3.150 || na+uttvad-vardhra-bilvt || PS_4,3.151 || tla-dibhyo ' || PS_4,3.152 || jtarpebhya parime || PS_4,3.153 || pri-rajata-dibhyo ' || PS_4,3.154 || ita ca tatpratyayt || PS_4,3.155 || krtavat praimt || PS_4,3.156 || urd vu || PS_4,3.157 || um-rayor v || PS_4,3.158 || ey ha || PS_4,3.159 || gopayasor yat || PS_4,3.160 || dro ca || PS_4,3.161 || mne vaya || PS_4,3.162 || phale luk || PS_4,3.163 || plaka-di-bhyo ' || PS_4,3.164 || jambv v || PS_4,3.165 || lup ca || PS_4,3.166 || hartaky-dibhya ca || PS_4,3.167 || kasya-paraavyayor ya-aau luk ca || PS_4,3.168 || prg vahate hak || PS_4,4.1 || tena dvyati khanati jayati jitam || PS_4,4.2 || sasktam || PS_4,4.3 || kulattha-ka-upadhd a || PS_4,4.4 || tarati || PS_4,4.5 || gopucch ha || PS_4,4.6 || nau-dvyaca han || PS_4,4.7 || parati || PS_4,4.8 || kart hal || PS_4,4.9 || parpa-dibhya han || PS_4,4.10 || vaga haca || PS_4,4.11 || vetana-dibhyo jvati || PS_4,4.12 || vasna-kraya-vikray han || PS_4,4.13 || yudhac cha ca || PS_4,4.14 || haraty utsaga-dibhya || PS_4,4.15 || bhastrdibhya han || PS_4,4.16 || vibh vivadha-vvadht || PS_4,4.17 || a kuiliky || PS_4,4.18 || nirvtte 'kadyta-dibhya || PS_4,4.19 || trermam nityam || PS_4,4.20 || apamitya-ycitbhy kak kanau || PS_4,4.21 || sase || PS_4,4.22 || crdini || PS_4,4.23 || laval luk || PS_4,4.24 || mudgd a || PS_4,4.25 || vyajanair upasikte || PS_4,4.26 || ojasaho 'mbhas vartate || PS_4,4.27 || tat praty-anu-prvam pa-loma-klam || PS_4,4.28 || parimukha ca || PS_4,4.29 || prayacchati garhyam || PS_4,4.30 || kusda-daa-ekdat hanhacau || PS_4,4.31 || ucchati || PS_4,4.32 || rakati || PS_4,4.33 || abda-dardura karoti || PS_4,4.34 || paki-matsya-mgn hanti || PS_4,4.35 || paripantha ca tihati || PS_4,4.36 || mtha-uttarapada-padavy-anupada dhvati || PS_4,4.37 || krand ha ca || PS_4,4.38 || pada-uttarapada ghti || PS_4,4.39 || pratikaha-artha-lalma ca || PS_4,4.40 || dharma carati || PS_4,4.41 || pratipatham eti ha ca || PS_4,4.42 || samavyn samavaiti || PS_4,4.43 || pariado ya || PS_4,4.44 || seny v || PS_4,4.45 || sajy lala-kukkuyau payati || PS_4,4.46 || tasya dharmyam || PS_4,4.47 || a mahiy-dibhya || PS_4,4.48 || to ' || PS_4,4.49 || avakraya || PS_4,4.50 || tad asya payam || PS_4,4.51 || lava ha || PS_4,4.52 || kiardibhya han || PS_4,4.53 || alluno 'nyatarasym || PS_4,4.54 || ilpam || PS_4,4.55 || mauka-jharjhard a anyatarasym || PS_4,4.56 || praharaam || PS_4,4.57 || paravadh ha ca || PS_4,4.58 || akti-yayor kak || PS_4,4.59 || asti-nsti-dia mati || PS_4,4.60 || la || PS_4,4.61 || chatrdibhyo a || PS_4,4.62 || karmdhyayane vttam || PS_4,4.63 || bahv-ac-prvapad hac || PS_4,4.64 || hita bhak || PS_4,4.65 || ta dasmai dyate niyuktam || PS_4,4.66 || r-msa-odan ihan || PS_4,4.67 || bhakd a nyatarasym || PS_4,4.68 || tatra niyukta || PS_4,4.69 || agra-ant han || PS_4,4.70 || adhyyiny adea-klt || PS_4,4.71 || kahinnta-prastra-sasthneu vyavaharati || PS_4,4.72 || nikae vasati || PS_4,4.73 || vasatht hal || PS_4,4.74 || prg ghitd yat || PS_4,4.75 || tadvahati rathayugaprsagam || PS_4,4.76 || dhuro ya-hakau || PS_4,4.77 || kha sarvadhurt || PS_4,4.78 || ekadhurl luk ca || PS_4,4.79 || akad a || PS_4,4.80 || halasr hak || PS_4,4.81 || sajy jany || PS_4,4.82 || vidhyatyadhanu || PS_4,4.83 || dhana-gaa labdh || PS_4,4.84 || ann a || PS_4,4.85 || vaa gata || PS_4,4.86 || padam asmin dyam || PS_4,4.87 || mlam asya varhi || PS_4,4.88 || sajy dhenuy || PS_4,4.89 || ghapatin sayukte ya || PS_4,4.90 || nau-vayo-dharma-via-mla-mla-st-tulbhyas trya-tulya-prpya-vadhya-nmya-sama-samita-samiteu || PS_4,4.91 || dharma-pathy-artha-nyyd anapete || PS_4,4.92 || chandaso nirmite || PS_4,4.93 || uraso ' ca || PS_4,4.94 || hdayasya priya || PS_4,4.95 || bandhane carau || PS_4,4.96 || matajanahalt karaajalpakareu || PS_4,4.97 || tatra sdhu || PS_4,4.98 || pratijana-dibhya kha || PS_4,4.99 || bhakt a || PS_4,4.100 || pariado ya || PS_4,4.101 || kathdibhya hak || PS_4,4.102 || gua-dibhya ha || PS_4,4.103 || pathy-atithi-vasati-svapater ha || PS_4,4.104 || sabhy ya || PS_4,4.105 || ha chandasi || PS_4,4.106 || samntrthe vs || PS_4,4.107 || samna-udare ayita o codtta || PS_4,4.108 || sodard ya || PS_4,4.109 || bhave chandasi || PS_4,4.110 || ptho-nadbhy ya || PS_4,4.111 || veanta-himavadbhym a || PS_4,4.112 || srotaso vibh ya-yau || PS_4,4.113 || sagarbha-saytha-sanutd yan || PS_4,4.114 || tugrd ghan || PS_4,4.115 || agrd yat || PS_4,4.116 || gha-cchau ca || PS_4,4.117 || samudra-abhrd gha || PS_4,4.118 || barhii dattam || PS_4,4.119 || dutasya bhga-karma || PS_4,4.120 || rako-ytn hanan || PS_4,4.121 || revat-jagat-haviybhya praasye || PS_4,4.122 || asurasya svam || PS_4,4.123 || myym a || PS_4,4.124 || tadvn sm upadhno mantra iti iaksu luk ca mato || PS_4,4.125 || avimna || PS_4,4.126 || vayasysu mrdhno matup || PS_4,4.127 || matv-arhe msa-tanvo || PS_4,4.128 || madhor a ca || PS_4,4.129 || ojaso 'hani yatkhau || PS_4,4.130 || veo-yaa-der bhagd yal || PS_4,4.131 || kha ca || PS_4,4.132 || prvai ktam ina-yau ca || PS_4,4.133 || adbhi sasktam || PS_4,4.134 || sahasrea samitau gha || PS_4,4.135 || matau ca || PS_4,4.136 || somam arhati ya || PS_4,4.137 || maye ca || PS_4,4.138 || madho || PS_4,4.139 || vaso samhe ca || PS_4,4.140 || nakatrd gha || PS_4,4.141 || sarvadevt ttil || PS_4,4.142 || iva-am-ariasya kare || PS_4,4.143 || bhve ca || PS_4,4.144 || prk-krtc cha || PS_5,1.1 || u-gavdibhyo yat || PS_5,1.2 || kavalc ca sajym || PS_5,1.3 || vibh havir-appa-dibhya || PS_5,1.4 || tasmai hitam || PS_5,1.5 || arra-avayavd yat || PS_5,1.6 || khala-yava-ma-tila-va-brahmaa ca || PS_5,1.7 || ajvibhy thyan || PS_5,1.8 || tman-vivajana-bhoga-uttarapadt kha || PS_5,1.9 || sarva-purubhy a-haau || PS_5,1.10 || mava-carakbhy kha || PS_5,1.11 || tad-artha vikte praktau || PS_5,1.12 || chadir-upadhi-baler ha || PS_5,1.13 || abha-upnahor ya || PS_5,1.14 || carmao ' || PS_5,1.15 || tad asya tad asmin syd iti || PS_5,1.16 || parikhy ha || PS_5,1.17 || prg-vate ha || PS_5,1.18 || -arhd a-gopuccha-sakhy-parim hak || PS_5,1.19 || asamse nika-dibhya || PS_5,1.20 || atc ca hanyatv aate || PS_5,1.21 || sakhyy ati-ad-anty kan || PS_5,1.22 || vator i v || PS_5,1.23 || viati-triadbhy vun asajym || PS_5,1.24 || kas iha || PS_5,1.25 || rpd a anyatarasym || PS_5,1.26 || atamna-viatika-sahasra-vasand a || PS_5,1.27 || adhyardhaprva-dvigor lug asajym || PS_5,1.28 || vibh krpaa-sahasrbhym || PS_5,1.29 || dvi-tri-prvn nikt || PS_5,1.30 || bistc ca || PS_5,1.31 || viatikt kha || PS_5,1.32 || khry kan || PS_5,1.33 || paa-pda-ma-atd yat || PS_5,1.34 || d v || PS_5,1.35 || dvi-tri-prvd a ca || PS_5,1.36 || tena krtam || PS_5,1.37 || tasya nimitta sayoga-utptau || PS_5,1.38 || godvyaco 'sakhy-parima-ava-ader yat || PS_5,1.39 || putrc cha ca || PS_5,1.40 || sarvabhmi-pthivbhym aaau || PS_5,1.41 || tasya+vara || PS_5,1.42 || tatra vidita iti ca || PS_5,1.43 || loka-sarvalok ha || PS_5,1.44 || tasya vpa || PS_5,1.45 || ptrt han || PS_5,1.46 || tad asmin vddhy-ya-lbha-ulka-upad dyate || PS_5,1.47 || praa-ardh han || PS_5,1.48 || bhgd yac ca || PS_5,1.49 || tad dharati vahavty vahati bhrd vadibhya || PS_5,1.50 || vasna-dravybhy han-kanau || PS_5,1.51 || sambhavaty avaharati pacati || PS_5,1.52 || haka-cita-ptrt kho 'nyatarasym || PS_5,1.53 || dvigo ha ca || PS_5,1.54 || kulijl lukkhau ca || PS_5,1.55 || so 'sya aa-vasna-bhtaya || PS_5,1.56 || tad asya parimam || PS_5,1.57 || sakhyy saj-sagha-stra-adhyayaneu || PS_5,1.58 || pakti-viati-triac-catvriat-pacat-ai-saptaty-ati-navati-atam || PS_5,1.59 || pacad-daatau varge v || PS_5,1.60 || saptano ' chandasi || PS_5,1.61 || triac-catvriator brhmae sajy a || PS_5,1.62 || tad arhati || PS_5,1.63 || cheda-dibhyo nityam || PS_5,1.64 || racchedd yac ca || PS_5,1.65 || daddibhya || PS_5,1.66 || chandasi ca || PS_5,1.67 || ptrd gha ca || PS_5,1.68 || kaakaradakic cha ca || PS_5,1.69 || sthlbilt || PS_5,1.70 || yaja-rtvigbhy gha-khaau || PS_5,1.71 || pryaa-turyaa-cdnryaa vartayati || PS_5,1.72 || saayampanna || PS_5,1.73 || yojana gacchati || PS_5,1.74 || patha kan || PS_5,1.75 || pantho a nityam || PS_5,1.76 || uttarapathen hta ca || PS_5,1.77 || klt || PS_5,1.78 || tena virvttam || PS_5,1.79 || tam adho bhto bhto bhv || PS_5,1.80 || msd vayasi yatkhaau || PS_5,1.81 || dvigor yap || PS_5,1.82 || ams yac ca || PS_5,1.83 || avayasi ha ca || PS_5,1.84 || samy kha || PS_5,1.85 || dvigor v || PS_5,1.86 || rtry-aha-savatsarc ca || PS_5,1.87 || varl luk ca || PS_5,1.88 || cittavati nityam || PS_5,1.89 || aik airtrea pacyante || PS_5,1.90 || vatsarntc cha chandasi || PS_5,1.91 || sapariprvt kha ca || PS_5,1.92 || tena parijayya-labhya-krya-sukaram || PS_5,1.93 || tad asya brahmacaryam || PS_5,1.94 || tasya ca daki yajkhyebhya || PS_5,1.95 || tatra ca dyate krya bhavavat || PS_5,1.96 || vyua-dibhyo ' || PS_5,1.97 || tena yathkathca-hastbhy a-yatau || PS_5,1.98 || sampdini || PS_5,1.99 || karma-ved yat || PS_5,1.100 || tasmai prathavati santpa-dibhy || PS_5,1.101 || yogd yac ca || PS_5,1.102 || karmaa uka || PS_5,1.103 || samayas tad asya prptam || PS_5,1.104 || tora || PS_5,1.105 || chandasi ghas || PS_5,1.106 || kld yat || PS_5,1.107 || prake ha || PS_5,1.108 || prayojanam || PS_5,1.109 || vikh-ahd a mantha-daayo || PS_5,1.110 || anupravacana-dibhya cha || PS_5,1.111 || sampant saprvapadt || PS_5,1.112 || aikgrika caure || PS_5,1.113 || klika-dyantavacane || PS_5,1.114 || tena tulya kriy ced vati || PS_5,1.115 || tatra tasya+iva || PS_5,1.116 || tad arham || PS_5,1.117 || upasargc chandasi dhtv-arthe || PS_5,1.118 || tasya bhvas tva-talau || PS_5,1.119 || ca tvt || PS_5,1.120 || na naprvt tatpurud acatura-sagatal-avaa-vaa-budha-kata-rasa-lasebhya || PS_5,1.121 || pthv-dibhya imanij v || PS_5,1.122 || vara-dha-dibhya ya ca || PS_5,1.123 || guavacana-brhmadibhya karmai ca || PS_5,1.124 || stond yan nalopa ca || PS_5,1.125 || sakhyur ya || PS_5,1.126 || kapi-jtyor hak || PS_5,1.127 || patyantapurohitdibhyo yak || PS_5,1.128 || prabhjjti-vayovacana-udgtrdibhyo ' || PS_5,1.129 || hyannta-yuvdibhyo ' || PS_5,1.130 || ig-ant ca laghu-prvt || PS_5,1.131 || ya-upadhd guru-upottamd vu || PS_5,1.132 || dvandva-manoja-dibhya ca || PS_5,1.133 || gotracarac chlgh-atykra-tadaveteu || PS_5,1.134 || hotrbhya cha || PS_5,1.135 || brahmaas tva || PS_5,1.136 || dhnyn bhavane ketre kha || PS_5,2.1 || vrhi-lyor hak || PS_5,2.2 || yava-yavaka-aikd yat || PS_5,2.3 || vibh tila-ma-um-bhag-aubhya || PS_5,2.4 || sarvacarmaa kta kha-khaau || PS_5,2.5 || yathmukha-sammukhasya darana kha || PS_5,2.6 || tat sarva-de pathy-aga-karma-patra-ptra vypnoti || PS_5,2.7 || prapada prpnoti || PS_5,2.8 || anupada-sarvnna-aya-anaya baddh-bhakayati-neyeu || PS_5,2.9 || parovara-parampara-putrapautram anubhavati || PS_5,2.10 || avrapra-atyanta-anukma gm || PS_5,2.11 || samsam vijyate || PS_5,2.12 || adyavn avaabdhe || PS_5,2.13 || gavna || PS_5,2.14 || anugv-alagm || PS_5,2.15 || adhvano yat-khau || PS_5,2.16 || abhyamitrc cha ca || PS_5,2.17 || goht kha bhtaprve || PS_5,2.18 || avasyaikhagama || PS_5,2.19 || lna-kaupne adha-akryayo || PS_5,2.20 || vrtena jvati || PS_5,2.21 || sptapadna sakhyam || PS_5,2.22 || haiyagavna sajym || PS_5,2.23 || tasya pka-mle plvadi-kardibhya kuab-jhacau || PS_5,2.24 || pakt ti || PS_5,2.25 || tena vitta cucup-caapau || PS_5,2.26 || vi-nabhy n-nau nasaha || PS_5,2.27 || ve lac-chakaacau || PS_5,2.28 || sa-pra-uda ca kaac || PS_5,2.29 || avt kurac ca || PS_5,2.30 || nate nsiky sajy a-naj-bhraaca || PS_5,2.31 || nerbiajbirsacau || PS_5,2.32 || inac piac cika ci ca || PS_5,2.33 || upa-adhibhy tyakann sanna-rhayo || PS_5,2.34 || karmai ghao 'hac || PS_5,2.35 || tad asya sajta trak-dibhya itac || PS_5,2.36 || prame dvayasaj-daghna-mtraca || PS_5,2.37 || purua-hastibhym a ca || PS_5,2.38 || yat-tad-etebhya parime vatup || PS_5,2.39 || kim-idam-bhy vo gha || PS_5,2.40 || kima sakhyparime ati ca || PS_5,2.41 || sakhyy avayave tayap || PS_5,2.42 || dvi-tribhy tayasya ayaj v || PS_5,2.43 || ubhd udtto nityam || PS_5,2.44 || tad asminn adhikam iti dant a || PS_5,2.45 || adanta-viate ca || PS_5,2.46 || sakhyy guasya nimne maya || PS_5,2.47 || tasya prae a || PS_5,2.48 || na antd asakhy-der ma || PS_5,2.49 || tha ca chandasi || PS_5,2.50 || a-kati-katipaya-catur thuk || PS_5,2.51 || bahu-pga-gaa-saghasya tithuk || PS_5,2.52 || vator ithuk || PS_5,2.53 || dves tya || PS_5,2.54 || tre samprasraa ca || PS_5,2.55 || viaty-dibhyas tama anyatarasym || PS_5,2.56 || nitya atdi-msa-ardhamsa-savatsarc ca || PS_5,2.57 || ayde ca asakhyde || PS_5,2.58 || matau cha skta-smno || PS_5,2.59 || adhyya-anuvkayor luk || PS_5,2.60 || vimukta-dibhyo ' || PS_5,2.61 || goaddibhyo vun || PS_5,2.62 || tatra kuala patha || PS_5,2.63 || kardibhya kan || PS_5,2.64 || dhana-hirayt kme || PS_5,2.65 || svgebhya prasite || PS_5,2.66 || udar hagdyne || PS_5,2.67 || sasyena parijta || PS_5,2.68 || aa hri || PS_5,2.69 || tantrd-acira-apahte || PS_5,2.70 || brhmaaka-uike sajym || PS_5,2.71 || tobhy krii || PS_5,2.72 || adhikam || PS_5,2.73 || anuka-abhika-abhka kamit || PS_5,2.74 || prvena anvicchati || PS_5,2.75 || ayala-daa-ajinbhy hak-haau || PS_5,2.76 || tvatitha grahaam iti lug v || PS_5,2.77 || sa e grma || PS_5,2.78 || khalam asya bandhana karabhe || PS_5,2.79 || utka unaman || PS_5,2.80 || kla-prayojand roge || PS_5,2.81 || tad asminn anna prye sajym || PS_5,2.82 || kulmd a || PS_5,2.83 || rotriya chando 'dhte || PS_5,2.84 || rddham anenan bhuktam ini-hanau || PS_5,2.85 || prvdini || PS_5,2.86 || saprvc ca || PS_5,2.87 || ia-dibhya ca || PS_5,2.88 || chandasi paripanthi-paripariau paryavasthtari || PS_5,2.89 || anupady-anve || PS_5,2.90 || skd draari sajym || PS_5,2.91 || ketriyac paraketre cikitsya || PS_5,2.92 || indriyam-indraligam-indradam-indrasam-indrajuam-indradattam iti v || PS_5,2.93 || tad asya asty asminn iti matup || PS_5,2.94 || rasdibhya ca || PS_5,2.95 || pristhd to laj anyatarasym || PS_5,2.96 || sidhma-dibhya ca || PS_5,2.97 || vatssbhy kmabale || PS_5,2.98 || phend ilac ca || PS_5,2.99 || lomdi-pmdi-picchdibhya a-na-ilaca || PS_5,2.100 || praj-raddh-arc-vttibhyo a || PS_5,2.101 || tapa-sahasrbhy vini-in || PS_5,2.102 || a ca || PS_5,2.103 || sikat-arkarbhy ca || PS_5,2.104 || dee lub-ilacau ca || PS_5,2.105 || danta unnata urac || PS_5,2.106 || a-sui-muka-madho ra || PS_5,2.107 || dyu-drubhy ma || PS_5,2.108 || ked vo 'nyatarasym || PS_5,2.109 || gyajagt sajym || PS_5,2.110 || ka-d rann-racau || PS_5,2.111 || raja-ky-suti-pariado valac || PS_5,2.112 || danta-ikht sajym || PS_5,2.113 || jyotsn-tamisr-gia-rjasvinn-rjasvala-gomin-malina-malmas || PS_5,2.114 || ata inihanau || PS_5,2.115 || vrhydibhya ca || PS_5,2.116 || tunddibhya ilac ca || PS_5,2.117 || eka-go-prv ha nityam || PS_5,2.118 || ata-sahasra-antc ca nikt || PS_5,2.119 || rpd hata-praasayor yap || PS_5,2.120 || as-my-medh-srajo vini || PS_5,2.121 || bahula chandasi || PS_5,2.122 || ry yus || PS_5,2.123 || vco gmini || PS_5,2.124 || lajacau bahubhii || PS_5,2.125 || svminn-aivarye || PS_5,2.126 || ara-dibhyo 'c || PS_5,2.127 || dvandva-upatpa-garhyt pristhd ini || PS_5,2.128 || vta-atisrbhy kuk ca || PS_5,2.129 || vayasi prat || PS_5,2.130 || sukha-dibhya ca || PS_5,2.131 || dharma-la-varntc ca || PS_5,2.132 || hastj jtau || PS_5,2.133 || vard brhmacrii || PS_5,2.134 || pukara-dibhyo dee || PS_5,2.135 || baldibhyo matub anyatarasym || PS_5,2.136 || sajy man-mbhym || PS_5,2.137 || ka-abhy ba-bha-yus-ti-tu-ta-yasa || PS_5,2.138 || tundi-bali-vaer bha || PS_5,2.139 || aha-ubhamor yus || PS_5,2.140 || prg-dio vibhakti || PS_5,3.1 || ki-sarvanma-bahubhyo 'dvy-dibhya || PS_5,3.2 || idam i || PS_5,3.3 || eta-itau ra-tho || PS_5,3.4 || etado ' || PS_5,3.5 || sarvasya so 'nyatarasy di || PS_5,3.6 || pacamys tasil || PS_5,3.7 || tase ca || PS_5,3.8 || pary-abhibhy ca || PS_5,3.9 || saptamys tral || PS_5,3.10 || idamo ha || PS_5,3.11 || kimo 't || PS_5,3.12 || v ha ca cchandasi || PS_5,3.13 || itarbhhyo 'pi dyante || PS_5,3.14 || sarva-eka-anya-ki-yat-tada kle d || PS_5,3.15 || idamo rhil || PS_5,3.16 || adhun || PS_5,3.17 || dn ca || PS_5,3.18 || tado d ca || PS_5,3.19 || tayor d-rhilau ca chandasi || PS_5,3.20 || anadyatane rhil anyatarasym || PS_5,3.21 || sadya parut parry-auama paredyavy-adya-prvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyu || PS_5,3.22 || prakravacane thl || PS_5,3.23 || idamas thamu || PS_5,3.24 || kima ca || PS_5,3.25 || th hetau ca cchandasi || PS_5,3.26 || dik-abdebhya saptam-pacam-prathambhyo dig-dea-klev astti || PS_5,3.27 || dikia-uttarbhym atasuc || PS_5,3.28 || vibh para-avarbhym || PS_5,3.29 || acer luk || PS_5,3.30 || upary-uparit || PS_5,3.31 || pact || PS_5,3.32 || paca pac ca chandasi || PS_5,3.33 || uttara-adhara-dakid ti || PS_5,3.34 || enav anyatarasym adre 'pacamy || PS_5,3.35 || dakid c || PS_5,3.36 || hi ca dre || PS_5,3.37 || uttarc ca || PS_5,3.38 || prva-adhara-avarnm asi pur-ad-ava ca+em || PS_5,3.39 || astti ca || PS_5,3.40 || vibh 'varasya || PS_5,3.41 || sakhyy vidhrthe dh || PS_5,3.42 || adhikaraavicle ca || PS_5,3.43 || ekd dho dyamu anyatarasym || PS_5,3.44 || dvi-tryo ca dhamu || PS_5,3.45 || edhc ca || PS_5,3.46 || ypye pap || PS_5,3.47 || prad bhge tyd an || PS_5,3.48 || prg ekdaabhyo 'cchandasi || PS_5,3.49 || aha-aambhy a ca || PS_5,3.50 || mna-pav-agayo kan-lukau ca || PS_5,3.51 || ekd kinic ca asahye || PS_5,3.52 || bhtaprve cara || PS_5,3.53 || ahy rpya ca || PS_5,3.54 || atiyane tamabihanau || PS_5,3.55 || tia ca || PS_5,3.56 || dvivacana-vibhajya-upapade tarab-yasunau || PS_5,3.57 || ajdi guavacand eva || PS_5,3.58 || tu chandasi || PS_5,3.59 || praasyasya ra || PS_5,3.60 || jya ca || PS_5,3.61 || vddhasya ca || PS_5,3.62 || antika-bhayor neda-sdhau || PS_5,3.63 || yuva-alpayo kan anyatarasym || PS_5,3.64 || vin-mator luk || PS_5,3.65 || praasy rpap || PS_5,3.66 || adasamptau kalpab-deya-deyara || PS_5,3.67 || vibh supo bahuc parastt tu || PS_5,3.68 || prakravacane jtyar || PS_5,3.69 || prg-ivt ka || PS_5,3.70 || avyaya-sarvanmnm akac prk e || PS_5,3.71 || kasya ca da || PS_5,3.72 || ajte || PS_5,3.73 || kutsite || PS_5,3.74 || sajy kan || PS_5,3.75 || anuampym || PS_5,3.76 || ntau ca tadyuktt || PS_5,3.77 || bahvaco manusyanmna haj v || PS_5,3.78 || ghan-ilacau ca || PS_5,3.79 || prcm upder aaj-vucau ca || PS_5,3.80 || jtinmna kan || PS_5,3.81 || ajinntasya+uttarapadalopa ca || PS_5,3.82 || ha-aj-dv rdhva dvityd aca || PS_5,3.83 || evala-supari-vil-varua-aryama-din ttyt || PS_5,3.84 || alpe || PS_5,3.85 || hrasve || PS_5,3.86 || sajy kan || PS_5,3.87 || ku-am-ubhyo ra || PS_5,3.88 || kutv upac || PS_5,3.89 || ks-gobhy arac || PS_5,3.90 || vatsa-uka-ava-rabhebhya ca tanutve || PS_5,3.91 || ki-yat-tado nirdhrae dvayor ekasya atarac || PS_5,3.92 || v bahn jtipariprano atamac || PS_5,3.93 || ekc ca prcm || PS_5,3.94 || avakepae kan || PS_5,3.95 || ive pratiktau || PS_5,3.96 || sajy ca || PS_5,3.97 || lum-manusye || PS_5,3.98 || jvikrthe cpaye || PS_5,3.99 || devapathdibhya ca || PS_5,3.100 || vaster dha || PS_5,3.101 || ily ha || PS_5,3.102 || khdibhyo yat || PS_5,3.103 || dravya ca bhavye || PS_5,3.104 || kugrc cha || PS_5,3.105 || samsc ca tadviayt || PS_5,3.106 || arkar-dibhyo ' || PS_5,3.107 || agulydibhya hak || PS_5,3.108 || ekaly haj anyatarasym || PS_5,3.109 || karka-lohitd kak || PS_5,3.110 || pratna-prva-viva-imt thl chandasi || PS_5,3.111 || pg yo 'grmaprvt || PS_5,3.112 || vrta-cphaor astriym || PS_5,3.113 || yudha-jvisakghतya-vhkev abrhmaa-rjanyt || PS_5,3.114 || vk eya || PS_5,3.115 || dmanydi-trigartahc cha || PS_5,3.116 || parvdi-yaudheydibhym a-aau || PS_5,3.117 || abhijid-vidabhc-chlvac-chikhvac-chamvad-rvac-charumad-ao ya || PS_5,3.118 || ydayas tadrj || PS_5,3.119 || pdaatasya sakhyder vpsy vun lopa ca || PS_5,4.1 || daa-vyavasargayo ca || PS_5,4.2 || sthldibhya prakravacane kan || PS_5,4.3 || anatyantagatau ktt || PS_5,4.4 || na smivacane || PS_5,4.5 || bhaty cchdane || PS_5,4.6 || aaaka-itagv-alakarma-alampurua-adhyuttarapadt kha || PS_5,4.7 || vibh-acer adiktriym || PS_5,4.8 || jtyantc cha bandhuni || PS_5,4.9 || sthnntd vibh sasthnena+iti cet || PS_5,4.10 || kim-et-ti-avyaya-ghd-v-adravyaprakare || PS_5,4.11 || amu ca cchandasi || PS_5,4.12 || anugdina hak || PS_5,4.13 || aca striym a || PS_5,4.14 || a inua || PS_5,4.15 || visrio matsye || PS_5,4.16 || sakyy kriy-abhyvttigaane ktvasuc || PS_5,4.17 || dvi-tri-caturbhya suc || PS_5,4.18 || ekasya sakc ca || PS_5,4.19 || vibh bahor dh 'viprakrakle || PS_5,4.20 || tat praktavacane maya || PS_5,4.21 || samhavac ca bahuu || PS_5,4.22 || ananta-vasatha-itiha-bheaj ya || PS_5,4.23 || devatntt tdarthye yat || PS_5,4.24 || pda-arghbhy ca || PS_5,4.25 || atither ya || PS_5,4.26 || devt tal || PS_5,4.27 || ave ka || PS_5,4.28 || yvdibhya kan || PS_5,4.29 || lohitn maau || PS_5,4.30 || vare ca anitye || PS_5,4.31 || rakte || PS_5,4.32 || klc ca || PS_5,4.33 || vinaydibhya hak || PS_5,4.34 || vco vyhta-arthym || PS_5,4.35 || tadyuktt karmao ' || PS_5,4.36 || oadher ajtau || PS_5,4.37 || prajdibhya ca || PS_5,4.38 || mdas tikan || PS_5,4.39 || sasnau praasy || PS_5,4.40 || vka-jyehbhy til-ttilau ca chandasi || PS_5,4.41 || bahv-alpa-arthc chaskrakd anyatarasym || PS_5,4.42 || sakhy-ekavacanc ca vpsym || PS_5,4.43 || pratiyoge pacamys tasi || PS_5,4.44 || apdne ca ahya-ruho || PS_5,4.45 || atigraha-avyathana-kepev akartari ttyy || PS_5,4.46 || hyamna-ppayogc ca || PS_5,4.47 || ahy vyraye || PS_5,4.48 || rogc ca apanayane || PS_5,4.49 || abhtatadbhve k-bhv-astiyoge sampadyakartari cvi || PS_5,4.50 || arur-mana-caku-ceto-raho-rajas lopa ca || PS_5,4.51 || vibh sti krtsnye || PS_5,4.52 || abhividhau sampad ca || PS_5,4.53 || tadadhnavacane || PS_5,4.54 || deye tr ca || PS_5,4.55 || deva-manuya-purua-puru-martyebhyo dvitysaptamyor bahulam || PS_5,4.56 || avyaktnukarad dvyajavarrdhd anitau c || PS_5,4.57 || ko dvitya-ttya-amba-bjt kau || PS_5,4.58 || sakhyy ca gunty || PS_5,4.59 || samayc ca ypanym || PS_5,4.60 || sapatra-nipatrd ativyathane || PS_5,4.61 || nikuln nikoae || PS_5,4.62 || sukha-priyd nulomye || PS_5,4.63 || dukht prtilomye || PS_5,4.64 || lt pke || PS_5,4.65 || satyd aapathe || PS_5,4.66 || madrt parivpae || PS_5,4.67 || samsnt || PS_5,4.68 || na pjant || PS_5,4.69 || kima kepe || PS_5,4.70 || naas tatpurut || PS_5,4.71 || patho vibh || PS_5,4.72 || bahuvrhau sakhyeye aj abahu-gat || PS_5,4.73 || k-pr-ab-dh-pathm nake || PS_5,4.74 || ac praty-anv-avaprvt sma-lomna || PS_5,4.75 || ako 'darant || PS_5,4.76 || acatura-vicatura-sucatura-strpusa-dhenvanauha-rkma-vmanasa-akibhruva-dragava-rvahva-padahva-naktadiva-rtridiva-ahardiva-sarajasa-nireyasa-puruyua-dvyyua-tryyua-rgyajua-jtoka-mahoka-vddhoka-upauna-gohav || PS_5,4.77 || brahmahastibhy varcasa || PS_5,4.78 || ava-sam-andhebhyas tamasa || PS_5,4.79 || vaso vasya-reyasa || PS_5,4.80 || anv-ava-taptd rahasa || PS_5,4.81 || prater urasa saptamstht || PS_5,4.82 || anugavam yme || PS_5,4.83 || dvistv tirstv vedi || PS_5,4.84 || upasargd adhvana || PS_5,4.85 || tatpuruasya agule sakhy-avyayde || PS_5,4.86 || aha-sarva-ekadea-sakhyta-puyc ca rtre || PS_5,4.87 || ahno 'hna etebhya || PS_5,4.88 || na sakhyde samhre || PS_5,4.89 || uttama-ekbhy ca || PS_5,4.90 || rja-aha-sakhibhya ac || PS_5,4.91 || gor ataddhita-luki || PS_5,4.92 || agra-khyym urasa || PS_5,4.93 || ano 'ma-ayas-saras jti-sajyo || PS_5,4.94 || grma-kaubhy ca taka || PS_5,4.95 || ate una || PS_5,4.96 || uapmnd apriu || PS_5,4.97 || uttaramgaprvc ca sakthna || PS_5,4.98 || nvo dvigo || PS_5,4.99 || ardhc ca || PS_5,4.100 || khry prcm || PS_5,4.101 || dvi-tribhym ajale || PS_5,4.102 || an-as-antn napusakc chandasi || PS_5,4.103 || brahmao jnapadkhyym || PS_5,4.104 || ku-mahadbhym anyatarasym || PS_5,4.105 || dvandvc cu-da-a-ha-antt samhre || PS_5,4.106 || avyaybhve arat-prabhtibhya || PS_5,4.107 || ana ca || PS_5,4.108 || napusakd anyatarasym || PS_5,4.109 || nad pauramsy-grahyabhya || PS_5,4.110 || jaya || PS_5,4.111 || gire ca || PS_5,4.112 || bahuvrhau sakthy-ako svgt ac || PS_5,4.113 || aguler drui || PS_5,4.114 || dvi-tribhy a mrdhna || PS_5,4.115 || ap pra-pramyo || PS_5,4.116 || antar-bahirbhy ca lomna || PS_5,4.117 || a nsiky sajy nasa ca asthlt || PS_5,4.118 || upasargc ca || PS_5,4.119 || suprta-suva-sudiva-rikuka-caturara-epadjapada-prohapad || PS_5,4.120 || na-du-subhyo hali-sakthyor anyrasym || PS_5,4.121 || nityam asic praj-medhayo || PS_5,4.122 || bahuprajc chandasi || PS_5,4.123 || dharmd anic kevalt || PS_5,4.124 || jambh suharitatasomebhya || PS_5,4.125 || dakier m lubdhayoge || PS_5,4.126 || ic karmavyatihre || PS_5,4.127 || dvidaydibhya ca || PS_5,4.128 || pra-sabhy jnunor ju || PS_5,4.129 || rdhvd vibh || PS_5,4.130 || dhaso 'na || PS_5,4.131 || dhanua ca || PS_5,4.132 || v sajym || PS_5,4.133 || jyy ni || PS_5,4.134 || gandhasya+id ut-pti-su-surabhibhya || PS_5,4.135 || alpa-khyym || PS_5,4.136 || upamnc ca || PS_5,4.137 || pdasya lopo 'hastydibhya || PS_5,4.138 || kumbhapadu ca || PS_5,4.139 || sakhy-suprvasya || PS_5,4.140 || vayasi dantasya dat || PS_5,4.141 || chandasi ca || PS_5,4.142 || striy sajym || PS_5,4.143 || vibh yva-arokbhym || PS_5,4.144 || agrnta-uddha-ubhra-va-varhebhya ca || PS_5,4.145 || kakudasya avasthy lopa || PS_5,4.146 || trikakut parvate || PS_5,4.147 || ud-vibhy kkudasya || PS_5,4.148 || prd vibh || PS_5,4.149 || suhd-durhdau mitra-amitrayo || PS_5,4.150 || uraprabhtibhya kap || PS_5,4.151 || ina striym || PS_5,4.152 || nady-ta ca || PS_5,4.153 || ed vibh || PS_5,4.154 || na sajym || PS_5,4.155 || yasa ca || PS_5,4.156 || vandite bhrtu || PS_5,4.157 || ta chandasi || PS_5,4.158 || n-tantryo svge || PS_5,4.159 || nipravi ca || PS_5,4.160 || eka-aco dve prathamasya || PS_6,1.1 || ajder dvityasya || PS_6,1.2 || na ndr sayogdaya || PS_6,1.3 || prvo 'bhysa || PS_6,1.4 || ubhe abhyastam || PS_6,1.5 || jakity-daya a || PS_6,1.6 || tujdn drgho 'bhysasya || PS_6,1.7 || lii dhtor anabhysasya || PS_6,1.8 || san-yao || PS_6,1.9 || lau || PS_6,1.10 || cai || PS_6,1.11 || dvn shvn mv ca || PS_6,1.12 || yaa samprasraa putra-patyos tatpurue || PS_6,1.13 || bandhuni bahuvrhau || PS_6,1.14 || vaci-svapi-yajdn kiti || PS_6,1.15 || grahi-jy-vayi-vyadhi-vai-vicati-vcati-pcchati-bhjjatn iti ca || PS_6,1.16 || liy abhysasya+ubhayem || PS_6,1.17 || svpe cai || PS_6,1.18 || svapi-syami-vye yai || PS_6,1.19 || na vaa || PS_6,1.20 || cya k || PS_6,1.21 || sphya sph nihym || PS_6,1.22 || stya praprvasya || PS_6,1.23 || dravamrti-sparayo ya || PS_6,1.24 || prate ca || PS_6,1.25 || vibh 'bhy-ava-prvasya || PS_6,1.26 || ta pke || PS_6,1.27 || pyya p || PS_6,1.28 || li-yao ca || PS_6,1.29 || vibh ve || PS_6,1.30 || au ca sa-cao || PS_6,1.31 || hva saprasraam || PS_6,1.32 || abhyastasya ca || PS_6,1.33 || bahula chandasi || PS_6,1.34 || cya k || PS_6,1.35 || apaspdhethm-ncur-nhu-cicyuetityja-rt ritam-rrt || PS_6,1.36 || na samprasrae samprasraam || PS_6,1.37 || lii vyo ya || PS_6,1.38 || va ca asya anyatarasy kiti || PS_6,1.39 || vea || PS_6,1.40 || lyapi ca || PS_6,1.41 || jya ca || PS_6,1.42 || vya ca || PS_6,1.43 || vibh pare || PS_6,1.44 || d eca upadee 'iti || PS_6,1.45 || na vyo lii || PS_6,1.46 || sphurati-sphulatyor ghai || PS_6,1.47 || kr-i-jn au || PS_6,1.48 || sidhyater apralaukike || PS_6,1.49 || mnti-minoti-d lyapi ca || PS_6,1.50 || vibh lyate || PS_6,1.51 || khide chandasi || PS_6,1.52 || apaguro amuli || PS_6,1.53 || ci-sphuror au || PS_6,1.54 || prajane vyate || PS_6,1.55 || bibheter hetubhaye || PS_6,1.56 || nitya smayate || PS_6,1.57 || sji-dor jaly am akiti || PS_6,1.58 || anudttasya ca rdupadhasya anyatarsym || PS_6,1.59 || ra chandasi || PS_6,1.60 || ye ca taddhite || PS_6,1.61 || aci ra || PS_6,1.62 || pad-dan-no-ms-hn-ni-asan-yan-doan-yaka-chakann-udann-sa chasprabhtiu || PS_6,1.63 || dhtvde a sa || PS_6,1.64 || o na || PS_6,1.65 || lopo vyor vali || PS_6,1.66 || ver apktasya || PS_6,1.67 || hal-y-bbhyo drght su-ti-sy-apkta hal || PS_6,1.68 || e hrasvt sambuddhe || PS_6,1.69 || e chandasi bahulam || PS_6,1.70 || hrasvasya piti kti tuk || PS_6,1.71 || sahitym || PS_6,1.72 || che ca || PS_6,1.73 || -mo ca || PS_6,1.74 || drght || PS_6,1.75 || padntd v || PS_6,1.76 || iko yaaci || PS_6,1.77 || eco 'y-av-y-va || PS_6,1.78 || vnto yi pratyaye || PS_6,1.79 || dhtos tannimittasya+eva || PS_6,1.80 || kayya-jayyau akyrthe || PS_6,1.81 || krayyas tadarthe || PS_6,1.82 || bhyyapravayye ca cchandasi || PS_6,1.83 || eka prvaparayo || PS_6,1.84 || antdivac ca || PS_6,1.85 || atva-tukor asiddha || PS_6,1.86 || dgua || PS_6,1.87 || vddhir eci || PS_6,1.88 || ety-edhaty-hsu || PS_6,1.89 || a ca || PS_6,1.90 || upasargd ti dhtau || PS_6,1.91 || v supypiale || PS_6,1.92 || -oto 'm-aso || PS_6,1.93 || ei pararpam || PS_6,1.94 || om-o ca || PS_6,1.95 || usy apadntt || PS_6,1.96 || ato gue || PS_6,1.97 || avyakta-anukaraasya ata itau || PS_6,1.98 || na mreitasya anatyasya tu v || PS_6,1.99 || nityam mreite ci || PS_6,1.100 || aka savare drgha || PS_6,1.101 || prathamayo prvasavara || PS_6,1.102 || tasmc chaso na pusi || PS_6,1.103 || nd ici || PS_6,1.104 || drghj jasi ca || PS_6,1.105 || v chandasi || PS_6,1.106 || ami prva || PS_6,1.107 || samprasrac ca || PS_6,1.108 || ea padntd ati || PS_6,1.109 || asiaso ca || PS_6,1.110 || ta ut || PS_6,1.111 || khyatyt parasya || PS_6,1.112 || ato ror aplutd aplute || PS_6,1.113 || hai ca || PS_6,1.114 || prakty 'ntapdam avyapare || PS_6,1.115 || avyd-avadyd-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 || yajuy ura || PS_6,1.117 || po-juao-vo-varihe 'mbe 'mble 'mbikeprve || PS_6,1.118 || aga ity dau ca || PS_6,1.119 || anudtte ca kudhapare || PS_6,1.120 || avapathsi ca || PS_6,1.121 || sarvatra vibh go || PS_6,1.122 || ava sphoyanasya || PS_6,1.123 || indre ca nityam || PS_6,1.124 || pluta-praghy aci || PS_6,1.125 || o 'nunsika chandasi || PS_6,1.126 || iko 'savare kalyasya hrasva ca || PS_6,1.127 || ty aka || PS_6,1.128 || aplutavad-upasthite || PS_6,1.129 || 3 ckravarmaasya || PS_6,1.130 || diva ut || PS_6,1.131 || etat-tado sulopo 'kor anasamse hali || PS_6,1.132 || sya chandasi bahulam || PS_6,1.133 || so 'ci lope cet pdapraam || PS_6,1.134 || su kt prva || PS_6,1.135 || a-abhysa-vyavye 'pi || PS_6,1.136 || samparyupebhya karotau bhae || PS_6,1.137 || samavye ca || PS_6,1.138 || upt pratiyatna-vaikta-vkya-adhyhresu || PS_6,1.139 || kiratau lavane || PS_6,1.140 || hisy prate ca || PS_6,1.141 || apc catupc-chakuniv lekhane || PS_6,1.142 || kustumburi jti || PS_6,1.143 || aparaspar kriystatye || PS_6,1.144 || gopada sevita-asevita-pramesu || PS_6,1.145 || spada pratihym || PS_6,1.146 || caryam anitye || PS_6,1.147 || varcaske 'vaskara || PS_6,1.148 || apaskaro rathgam || PS_6,1.149 || vikira ukumnirvikiro v || PS_6,1.150 || hvasvc candra-uttarapade mantre || PS_6,1.151 || pratikaa ca kae || PS_6,1.152 || praskava-haricandrv || PS_6,1.153 || maskaramaskariau veuparivrjakayo || PS_6,1.154 || kstrjastunde nagare || PS_6,1.155 || kraskaro vka || PS_6,1.156 || praskaraprabhtni ca sajym || PS_6,1.157 || anudtta padam ekavarjam || PS_6,1.158 || kara-tvato ghao 'nta udtta || PS_6,1.159 || ucchdn ca || PS_6,1.160 || anudttasya ca yatra+udttalopa || PS_6,1.161 || dhto || PS_6,1.162 || cita || PS_6,1.163 || taddhitasya || PS_6,1.164 || kita || PS_6,1.165 || tisbhyo jasa || PS_6,1.166 || catura asi || PS_6,1.167 || sv eka-acas tty-dir vibhakti || PS_6,1.168 || anta-udttd uttarapaddanyatarasym anityasamse || PS_6,1.169 || ace chandasy asarvanmasthnam || PS_6,1.170 || -ida-paddy-ap-pum-rai-dyubhya || PS_6,1.171 || aano drght || PS_6,1.172 || atur anumo nady-aj-d || PS_6,1.173 || udttayao halprvt || PS_6,1.174 || na+u-dhtvo || PS_6,1.175 || hrasva-nubhy matup || PS_6,1.176 || nm anyatarasym || PS_6,1.177 || y chandasi bahulam || PS_6,1.178 || atricaturbhyo haldi || PS_6,1.179 || jaly upottamam || PS_6,1.180 || vibh bhym || PS_6,1.181 || na go-van-svavara-r-a-kru-kdbhya || PS_6,1.182 || divo jhal || PS_6,1.183 || n ca anyatarasym || PS_6,1.184 || tit svaritam || PS_6,1.185 || tsy-anudten-id-ad-upadel la-srvadhtukam anudttam ahnvio || PS_6,1.186 || di sico 'nyatarasym || PS_6,1.187 || svapdi-hism acy anii || PS_6,1.188 || abhyastnm di || PS_6,1.189 || anudte ca || PS_6,1.190 || sarvasya supi || PS_6,1.191 || bh-hr-bh-hu-mada-jana-dhana-daridr-jgar pratyayt prva piti || PS_6,1.192 || liti || PS_6,1.193 || dir amuly anyatarasym || PS_6,1.194 || aca kartyaki || PS_6,1.195 || thali ca seanto v || PS_6,1.196 || nitydir nityam || PS_6,1.197 || mantritasya ca || PS_6,1.198 || pathi-matho sarvanmasthne || PS_6,1.199 || anta ca tavai yugapat || PS_6,1.200 || kayo nivse || PS_6,1.201 || jaya karaam || PS_6,1.202 || va-dn ca || PS_6,1.203 || sajym upamnam || PS_6,1.204 || nih ca dvyaj ant || PS_6,1.205 || uka-dhtau || PS_6,1.206 || ita kart || PS_6,1.207 || rikte vibh || PS_6,1.208 || jua-arpite ca cchandasi || PS_6,1.209 || nitya mantre || PS_6,1.210 || yumad-asmador asi || PS_6,1.211 || ayi ca || PS_6,1.212 || yato 'nva || PS_6,1.213 || a-vanda-v-asa-duh yata || PS_6,1.214 || vibh vev-indhnayo || PS_6,1.215 || tyga-rga-hsa-kuha-vaha-krathnm || PS_6,1.216 || upottama riti || PS_6,1.217 || cay anyatarasym || PS_6,1.218 || mato prvamt sajy striym || PS_6,1.219 || anto 'vaty || PS_6,1.220 || vaty || PS_6,1.221 || cau || PS_6,1.222 || samsasya || PS_6,1.223 || bahuvrhau prakty prvapadam || PS_6,2.1 || tatpurue tulyrtha-tty-saptamy-upamna-avyaya-dvity-kty || PS_6,2.2 || varo varnev anete || PS_6,2.3 || gdha-lavanayo prame || PS_6,2.4 || dydya dyde || PS_6,2.5 || pratibandhi cira-kcchrayo || PS_6,2.6 || pade 'padee || PS_6,2.7 || nivte vtatre || PS_6,2.8 || rade 'nrtave || PS_6,2.9 || adhvaryu-kayayor jtau || PS_6,2.10 || sa-da-pratirpayo sdye || PS_6,2.11 || dvigau prame || PS_6,2.12 || gantavya-paya vije || PS_6,2.13 || mtropajopakramacchye napusake || PS_6,2.14 || sukha-priyayor hite || PS_6,2.15 || prtau ca || PS_6,2.16 || sva svmini || PS_6,2.17 || patyv aivarye || PS_6,2.18 || na bh-vk-cid-didhiu || PS_6,2.19 || v bhvanam || PS_6,2.20 || aka-bdha-nedyassu sambhvane || PS_6,2.21 || prve bhtaprve || PS_6,2.22 || savidha-sana-samaryda-savea-sadeeu smpye || PS_6,2.23 || vispaa-dni guavacaneu || PS_6,2.24 || ra-jya-avama-kan-ppa-vatsu bhve karmadhraye || PS_6,2.25 || kumra ca || PS_6,2.26 || di pratyenasi || PS_6,2.27 || pgev anyatarasym || PS_6,2.28 || iganta-kla-kapla-bhagla-arveu dvigau || PS_6,2.29 || bahv-anyatarasym || PS_6,2.30 || dii-vitastyo ca || PS_6,2.31 || saptam siddha-uka-pakva-bandhev aklt || PS_6,2.32 || pari-praty-upa-ap varjyamna-ahortra-avayaveu || PS_6,2.33 || rjanya-bahuvacana-dvandve 'ndhaka-viu || PS_6,2.34 || sakhy || PS_6,2.35 || crya-upasarjana ca antevs || PS_6,2.36 || krta-kaujapa-daya ca || PS_6,2.37 || mahn vrhy-aparha-gi-ivsa-jbla-bhra-bhrata-hailihila-raurava-pravddheu || PS_6,2.38 || kullaka ca vaivadeve || PS_6,2.39 || ura sdi-vmyo || PS_6,2.40 || gau sda-sdi-srathiu || PS_6,2.41 || kurugrhapata-riktagurv-astajaraty-alladharp-prevaav-taitilakadr-payakambalo dsbhr ca || PS_6,2.42 || caturth tadarthe || PS_6,2.43 || arthe || PS_6,2.44 || kte ca || PS_6,2.45 || karmadhraye 'nih || PS_6,2.46 || ahne dvity || PS_6,2.47 || tty karmai || PS_6,2.48 || gatiranantara || PS_6,2.49 || ta-dau ca niti kty-atau || PS_6,2.50 || tavai ca anta ca yugapat || PS_6,2.51 || aniganto 'catau vapratyaye || PS_6,2.52 || ny-adh ca || PS_6,2.53 || ad anyatarasym || PS_6,2.54 || hirayaparima dhane || PS_6,2.55 || prathamo 'cira-upasampattau || PS_6,2.56 || katara-katamau karmadhraye || PS_6,2.57 || ryo brhmaa-kumrayo || PS_6,2.58 || rj ca || PS_6,2.59 || ah pratyenasi || PS_6,2.60 || kte nitya-arthe || PS_6,2.61 || grma ilpini || PS_6,2.62 || rj ca praasym || PS_6,2.63 || dir udtta || PS_6,2.64 || saptamhriau dharmye 'harae || PS_6,2.65 || yukte ca || PS_6,2.66 || vibh adhyake || PS_6,2.67 || ppa ca ilpini || PS_6,2.68 || gotra-antevsi-mnava-brhmaesu kepe || PS_6,2.69 || agni maireye || PS_6,2.70 || bhakta-khys tadartheu || PS_6,2.71 || go-bila-siha-saindhaveu upamne || PS_6,2.72 || ake jvik-arthe || PS_6,2.73 || prc kry || PS_6,2.74 || ai niyukte || PS_6,2.75 || ilpini ca aka || PS_6,2.76 || sajy ca || PS_6,2.77 || gotantiyava ple || PS_6,2.78 || ini || PS_6,2.79 || upamana abda-artha-praktv eva || PS_6,2.80 || yuktrohy-daya ca || PS_6,2.81 || drgha-ka-tua-bhrra-vaa je || PS_6,2.82 || antyt prva bahv-aca || PS_6,2.83 || grme 'nivasanta || PS_6,2.84 || ghoa-diu ca || PS_6,2.85 || chtry-daya lym || PS_6,2.86 || prasthe 'vddham akarky-dnm || PS_6,2.87 || mldn ca || PS_6,2.88 || amahan-nava nagare 'nudcm || PS_6,2.89 || arme ca avaram dvyac tryac || PS_6,2.90 || na bhta-adhika-sajva-madra-ama-kajjalam || PS_6,2.91 || anta || PS_6,2.92 || vkyati - sarva guakrtsnye || PS_6,2.93 || sajy girinikyayo || PS_6,2.94 || kumrym vayasi || PS_6,2.95 || udake 'kevale || PS_6,2.96 || dvigau kratau || PS_6,2.97 || sabhy napusake || PS_6,2.98 || pure prcm || PS_6,2.99 || aria-gaua-prve ca || PS_6,2.100 || na hstina-phalaka-mrdey || PS_6,2.101 || kusla-kpa-kumbha-la bile || PS_6,2.102 || dik-abd grma-janapada-khyna-cnareu || PS_6,2.103 || crya-upasarjana ca antevsini || PS_6,2.104 || uttarapadavddhau sarva ca || PS_6,2.105 || bahuvrhau viva sajy || PS_6,2.106 || udara-ava-iuu || PS_6,2.107 || kepe || PS_6,2.108 || nad bandhuni || PS_6,2.109 || nih-upasargaprvam anyatarasym || PS_6,2.110 || uttarapada-di || PS_6,2.111 || karo varalakat || PS_6,2.112 || saj-aupamyayo ca || PS_6,2.113 || kaha-ptha-grv-jagha ca || PS_6,2.114 || gam avasthy ca || PS_6,2.115 || nao jara-mara-mitra-mt || PS_6,2.116 || sor man-as aloma-uas || PS_6,2.117 || kratv-daya ca || PS_6,2.118 || dy-udtta dvyac chandasi || PS_6,2.119 || vra-vryau ca || PS_6,2.120 || kla-tra-tla-mla-l-aka-samam avyaybhve || PS_6,2.121 || kisa-mantha-rpa-pyya-ka dvigau || PS_6,2.122 || tatpurue ly napusake || PS_6,2.123 || kanth ca || PS_6,2.124 || dicihadn || PS_6,2.125 || cela-khea-kauka-ka garhym || PS_6,2.126 || cram upamnam || PS_6,2.127 || palala-spa-ka mire || PS_6,2.128 || klasdasthalakar sajym || PS_6,2.129 || akamadhraye rjyam || PS_6,2.130 || vargya-daya ca || PS_6,2.131 || putra pumbhya || PS_6,2.132 || na crya-rja-rtvik-sayukta-jty-khyebhya || PS_6,2.133 || cra-dny apriahy || PS_6,2.134 || a ca kdni || PS_6,2.135 || kua vanam || PS_6,2.136 || prakty bhaglam || PS_6,2.137 || iter nitya-abahv-ajb-ahuvrhv abhasat || PS_6,2.138 || gati-kraka-upapadt kt || PS_6,2.139 || ubhe vanaspatydiu yugapat || PS_6,2.140 || devatdvandve ca || PS_6,2.141 || na+uttarapade 'nudttdv apthiv-rudra-pa-manthiu || PS_6,2.142 || anta || PS_6,2.143 || tha-atha-gha-kta-aj-ab-itra-km || PS_6,2.144 || su-upamnt kta || PS_6,2.145 || sajym ancitdnm || PS_6,2.146 || pravddhdn ca || PS_6,2.147 || krakd datta-rutayor eva ii || PS_6,2.148 || itthabhtena ktam iti ca || PS_6,2.149 || ano bhva-karma-vacana || PS_6,2.150 || man-ktin-vykhyna-ayana-sana-sthna-yjaka-di-krt || PS_6,2.151 || saptamy puyam || PS_6,2.152 || nrtha-kalaha tty || PS_6,2.153 || mira ca anupasargam asandhau || PS_6,2.154 || nao guapratiedhe sampdy-arha-hita-alamarths taddhit || PS_6,2.155 || ya-yato ca atadarthe || PS_6,2.156 || ac-kv aaktau || PS_6,2.157 || kroe ca || PS_6,2.158 || sajym || PS_6,2.159 || ktya-uka-iuc-crv-daya ca || PS_6,2.160 || vibh tnn-anna-tka-uciu || PS_6,2.161 || bahuvrhv idam-etat-tadbhya prathama-pranayo kriygaane || PS_6,2.162 || sakhyy stana || PS_6,2.163 || vibh || PS_6,2.164 || sajy mitra-ajinayo || PS_6,2.165 || vyavyino 'ntaram || PS_6,2.166 || mukha svga || PS_6,2.167 || na avyaya-dikabda-go-mahat-sthla-mui-pthu-vatsebhya || PS_6,2.168 || nih-upamnd anyatarasym || PS_6,2.169 || jti-kla-sukha-dibhyo 'ncchdant kto 'kta-mita-pratipann || PS_6,2.170 || v jte || PS_6,2.171 || na-subhym || PS_6,2.172 || kapi prvam || PS_6,2.173 || hrasvnte 'ntyt prvam || PS_6,2.174 || bahor navad uttarapadabhmni || PS_6,2.175 || na gudayo 'vayav || PS_6,2.176 || upasargt svga dhruvam aparu || PS_6,2.177 || vana samse || PS_6,2.178 || anta || PS_6,2.179 || anta ca || PS_6,2.180 || na ni-vi-bhym || PS_6,2.181 || parer abhitobhvi maalam || PS_6,2.182 || prd-asvaga sajym || PS_6,2.183 || nirudakdni ca || PS_6,2.184 || abher mukham || PS_6,2.185 || apc ca || PS_6,2.186 || sphiga-pta-v-ajo 'dhva-kuki-sranma-nma ca || PS_6,2.187 || adher uparistham || PS_6,2.188 || anor apradhnakanyas || PS_6,2.189 || purua ca anvdia || PS_6,2.190 || ater akt-pade || PS_6,2.191 || ner anidhne || PS_6,2.192 || prater av-dayas tatpurue || PS_6,2.193 || upd dvyaj-ajinam agaurdaya || PS_6,2.194 || sor avakepae || PS_6,2.195 || vibh+utpucche || PS_6,2.196 || dvi-tribhy pd-dan-mrdhasu bahuvrhau || PS_6,2.197 || saktha ca akrntt || PS_6,2.198 || pardi chandasi bahulam || PS_6,2.199 || alug uttarapade || PS_6,3.1 || pacamy stokdibhya || PS_6,3.2 || oja-saho 'mbhas-tamasas ttyay || PS_6,3.3 || manasa sajym || PS_6,3.4 || jyini ca || PS_6,3.5 || tmana ca prae || PS_6,3.6 || vaiykarakhyy caturthy || PS_6,3.7 || parasya ca || PS_6,3.8 || hal-adantt saptamy sajym || PS_6,3.9 || kranmni ca prc hal-dau || PS_6,3.10 || madhyd gurau || PS_6,3.11 || amrdha-mastakt svgd akme || PS_6,3.12 || bhandhe ca vibh || PS_6,3.13 || tatpurue kti bahulam || PS_6,3.14 || prv-arat-kla-div je || PS_6,3.15 || vibh || PS_6,3.16 || gha-kla-tanesu klanmna || PS_6,3.17 || aya-vsa-vsiv akalt || PS_6,3.18 || na-in-siddha-badhntiu ca || PS_6,3.19 || sthe ca bhym || PS_6,3.20 || ahy kroe || PS_6,3.21 || putre 'nyatarasym || PS_6,3.22 || to vidyyonisambandhebhya || PS_6,3.23 || vibh svas-patyo || PS_6,3.24 || ana to dvandve || PS_6,3.25 || devatdvandve ca || PS_6,3.26 || dagne somavaruayo || PS_6,3.27 || id vddhau || PS_6,3.28 || devo dyv || PS_6,3.29 || divasa ca pthivym || PS_6,3.30 || us-uasa || PS_6,3.31 || mtara-pitarv udcam || PS_6,3.32 || pitar-mtar ca cchandasi || PS_6,3.33 || striy puvad-bhtapuskdan samndhikarae striym apra-priydiu || PS_6,3.34 || tasil-div ktvasuca || PS_6,3.35 || kya-mnino ca || PS_6,3.36 || na kopadhy || PS_6,3.37 || saj-prayo ca || PS_6,3.38 || vddhinimittasya ca taddhitasyraktavikre || PS_6,3.39 || svgc ca+ito 'mnini || PS_6,3.40 || jte ca || PS_6,3.41 || puvat karmadhraya-jtya-deyeu || PS_6,3.42 || gharpakalpacelabrvagotramatahateu yo 'nekco hrasva || PS_6,3.43 || nady easya anyatarasym || PS_6,3.44 || ug-ita ca || PS_6,3.45 || nmahata samndhikaranajtyayo || PS_6,3.46 || dvyaana sakhyym abahuvrhy-atyo || PS_6,3.47 || tres traya || PS_6,3.48 || vibh catvriatprabhtau sarvem || PS_6,3.49 || hdayasya hl lekha-yad-a-lseu || PS_6,3.50 || v oka-ya-rogeu || PS_6,3.51 || pdasya pada-jy-ti-ga-upahatesu || PS_6,3.52 || pad yaty atadarthe || PS_6,3.53 || hima-ki-hatisu ca || PS_6,3.54 || ca e || PS_6,3.55 || v ghoamiraabdeu || PS_6,3.56 || udakasya+uda sajym || PS_6,3.57 || peam-vsa-vhana-dhiu ca || PS_6,3.58 || ekahal-dau prayitavye 'nyatarasym || PS_6,3.59 || mantha-odana-saktu-bindu-vajra-bhra-hra-vvadha-gheu ca || PS_6,3.60 || iko hrasvo 'yo glavasya || PS_6,3.61 || eka taddhite ca || PS_6,3.62 || ypo sajchandasor bahulam || PS_6,3.63 || tve ca || PS_6,3.64 || iak-ik-mln citatlabhriu || PS_6,3.65 || khity anavyayasya || PS_6,3.66 || arur-dviad-ajantasya mum || PS_6,3.67 || ica ekco 'mpratyayavac ca || PS_6,3.68 || vcayama-purandarau ca || PS_6,3.69 || kre satya-agadasya || PS_6,3.70 || yena-tilasya pte e || PS_6,3.71 || rtre kti vibh || PS_6,3.72 || nalopo naa || PS_6,3.73 || tasmn nu aci || PS_6,3.74 || nabhr-napn-naved-nsaty-namuci-nakula-nakha-napusaka-nakatra-nakra-nkeu prakty || PS_6,3.75 || ekdi ca+ekasya ca duk || PS_6,3.76 || nago 'priv anyatarasym || PS_6,3.77 || sahasya sa sajym || PS_6,3.78 || granthnta-adhike ca || PS_6,3.79 || dvitye ca anupkhye || PS_6,3.80 || avyaybhve ckle || PS_6,3.81 || v+upasarjanasya || PS_6,3.82 || prakty iy ago-vatsa-haleu || PS_6,3.83 || samnasya chandasy aprdha-prabhty-udarkeu || PS_6,3.84 || jyotir-janapada-rtri-nbhi-nma-gotra-rpa-sthna-vara-varyo-vacana-bandhuu || PS_6,3.85 || carae brahmacrii || PS_6,3.86 || trthe ye || PS_6,3.87 || vibh+udare || PS_6,3.88 || dg-da-vatuu || PS_6,3.89 || ida kimor k || PS_6,3.90 || sarvanmna || PS_6,3.91 || vivag-devayo ca er adry acatau vapratyaye || PS_6,3.92 || sama sami || PS_6,3.93 || tirasas tiry alope || PS_6,3.94 || sahasya sadhri || PS_6,3.95 || sadha mda-sthayo chandasi || PS_6,3.96 || dvy-antar-upasargebhyo 'pa t || PS_6,3.97 || d anor dee || PS_6,3.98 || aathy-attysthasya anayasya dug r--sth-sthita-utsuka-ti-kraka-rga-ccheu || PS_6,3.99 || arthe vibh || PS_6,3.100 || ko kat tatpurue 'ci || PS_6,3.101 || ratha-vadayo ca || PS_6,3.102 || de ca jtau || PS_6,3.103 || k pathy-akayo || PS_6,3.104 || adarthe ca || PS_6,3.105 || vibh purue || PS_6,3.106 || kavacoe || PS_6,3.107 || pathi ca cchandasi || PS_6,3.108 || podara-dni yathopadiam || PS_6,3.109 || sakhy-vi-sya-prvasya ahnasya ahann anyatarasy au || PS_6,3.110 || hralope prvasya drgho 'a || PS_6,3.111 || sahi-vahor od avarasya || PS_6,3.112 || shyai shv sha+iti nigame || PS_6,3.113 || sahitym || PS_6,3.114 || kare lakaasya avia-aa-paca-mai-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 || nahi-vti-vi-vyadhi-ruci-sahi-taniu kvau || PS_6,3.116 || vana-giryo sajy koara-kiulukdnm || PS_6,3.117 || vale || PS_6,3.118 || matau bahvaco 'najirdnm || PS_6,3.119 || ardnm ca || PS_6,3.120 || iko vahe 'plo || PS_6,3.121 || upasargasya ghayamanuye bahulam || PS_6,3.122 || ika ke || PS_6,3.123 || das ti || PS_6,3.124 || aana sajym || PS_6,3.125 || chandasi ca || PS_6,3.126 || cite kapi || PS_6,3.127 || vivasya vasu-ro || PS_6,3.128 || nare sajym || PS_6,3.129 || mitre carau || PS_6,3.130 || mantre soma-ava-indriya-vivadevyasya matau || PS_6,3.131 || oadhe ca vibhaktv aprathamym || PS_6,3.132 || ci tunughamakutakutroruym || PS_6,3.133 || ika sui || PS_6,3.134 || dvyaco 'tastia || PS_6,3.135 || niptasya ca || PS_6,3.136 || anyem api dyate || PS_6,3.137 || cau || PS_6,3.138 || samprasraasya || PS_6,3.139 || agasya || PS_6,4.1 || hala || PS_6,4.2 || nmi || PS_6,4.3 || na tis-catas || PS_6,4.4 || chandasy ubhayath || PS_6,4.5 || n ca || PS_6,4.6 || na-upadhy || PS_6,4.7 || sarvanmasthne ca asambuddhau || PS_6,4.8 || v aprvasya nigame || PS_6,4.9 || sntamahata sayogasya || PS_6,4.10 || ap-tn-tc-svas-napt-ne-tva-katt-hot-pot-prastm || PS_6,4.11 || in-han-pa-aryam au || PS_6,4.12 || sau ca || PS_6,4.13 || atv-asantasya ca adhto || PS_6,4.14 || anunsikasya kvi-jhalo kiti || PS_6,4.15 || aj-jhana-gam sani || PS_6,4.16 || tanoter vibh || PS_6,4.17 || krama ca ktvi || PS_6,4.18 || cc-vo --anunsike ca || PS_6,4.19 || jvara-tvara-srivy-avi-mavm upadhy ca || PS_6,4.20 || rl lopa || PS_6,4.21 || asiddhavatra- bht || PS_6,4.22 || nn nalopa || PS_6,4.23 || anidit hala upadhy kiti || PS_6,4.24 || daa-saja-svajm api || PS_6,4.25 || raje ca || PS_6,4.26 || ghai ca bhvakaranayo || PS_6,4.27 || syado jave || PS_6,4.28 || avoda-ed-odma-praratha-himarath || PS_6,4.29 || na ace pjym || PS_6,4.30 || ktvi skandi-syando || PS_6,4.31 || jnta-na vibh || PS_6,4.32 || bhaje ca cii || PS_6,4.33 || sa idahalo || PS_6,4.34 || hau || PS_6,4.35 || hanterja || PS_6,4.36 || anudtta-upadea-vanati-tanoty-dnm anunsikalopo jhali kiti || PS_6,4.37 || v lyapi || PS_6,4.38 || na ktici drgha ca || PS_6,4.39 || gama kvau || PS_6,4.40 || vi-vanor anunsikasya t || PS_6,4.41 || jana-sana-khan sa-jhalo || PS_6,4.42 || ye vibh || PS_6,4.43 || tanoteryaki || PS_6,4.44 || sana ktici lopa ca asya anyatarasym || PS_6,4.45 || rdhadhtuke || PS_6,4.46 || bhrasjo ra-upadhayo ram anyatarasym || PS_6,4.47 || ato lopa || PS_6,4.48 || yasya hala || PS_6,4.49 || kyasya vibh || PS_6,4.50 || er anii || PS_6,4.51 || nihy sei || PS_6,4.52 || janit mantre || PS_6,4.53 || amit yaje || PS_6,4.54 || ay m-anta-lv-yya-itnv-iuu || PS_6,4.55 || lyapi laghuprvt || PS_6,4.56 || vibh+pa || PS_6,4.57 || yu-pluvor drgha chandasi || PS_6,4.58 || kiya || PS_6,4.59 || nahym ayadarthe || PS_6,4.60 || v+kroa-dainyayo || PS_6,4.61 || sya-sic-syu-tsiu bhva-karmaor upadee 'j-jhana-graha-d v civad-i ca || PS_6,4.62 || do yuaci kiti || PS_6,4.63 || to lopa ii ca || PS_6,4.64 || dyati || PS_6,4.65 || ghu-m-sth-g-p-jahti-s hali || PS_6,4.66 || er lii || PS_6,4.67 || v 'nyasya sayoga-de || PS_6,4.68 || na lyapi || PS_6,4.69 || mayater id-anyatarasym || PS_6,4.70 || lu-la-l-kv a-udtta || PS_6,4.71 || aj-dnm || PS_6,4.72 || chandasy api dyate || PS_6,4.73 || na myoge || PS_6,4.74 || bahula chandasy amyoge 'pi || PS_6,4.75 || irayo re || PS_6,4.76 || aci nu-dhtu-bhruv y-vor iya-uvaau || PS_6,4.77 || abhysasya asavare || PS_6,4.78 || striy || PS_6,4.79 || v 'aso || PS_6,4.80 || io ya || PS_6,4.81 || er anekco 'samyogaprvasya || PS_6,4.82 || o supi || PS_6,4.83 || varbhva ca || PS_6,4.84 || na bhsudhiyo || PS_6,4.85 || chandasy ubhayath || PS_6,4.86 || hunuvo srvadhtuke || PS_6,4.87 || bhuvo vug lulio || PS_6,4.88 || d upadhy goha || PS_6,4.89 || doo au || PS_6,4.90 || v cittavirge || PS_6,4.91 || mit hrasva || PS_6,4.92 || ci-amulor drgho 'nyatarasym || PS_6,4.93 || khaci hrasva || PS_6,4.94 || hldo nihym || PS_6,4.95 || chder ghe 'dvy-upasargasya || PS_6,4.96 || is-man-tran-kviu ca || PS_6,4.97 || gama-hana-jana-khana-ghas lopa kity anai || PS_6,4.98 || tani-patyo chandasi || PS_6,4.99 || ghasi-bhasor hali ca || PS_6,4.100 || hu-jhalbhyo her dhi || PS_6,4.101 || ru-u-p-k-vbhya chandasi || PS_6,4.102 || aita ca || PS_6,4.103 || cio luk || PS_6,4.104 || ato he || PS_6,4.105 || uta ca pratyayd asayogaprvt || PS_6,4.106 || lopa ca asya anyatarasy vo || PS_6,4.107 || nitya karote || PS_6,4.108 || ye ca || PS_6,4.109 || ata ut srvadhtuke || PS_6,4.110 || nasorallopa || PS_6,4.111 || n-abhyas tayor ta || PS_6,4.112 || halyadho || PS_6,4.113 || id daridrasya || PS_6,4.114 || bhiyo 'nyatarasyam || PS_6,4.115 || jahte ca || PS_6,4.116 || ca hau || PS_6,4.117 || lopo yi || PS_6,4.118 || ghv-asor ed-dhv abhysalopa ca || PS_6,4.119 || ata ekahalmadhye 'ndeder lii || PS_6,4.120 || thali ca seti || PS_6,4.121 || t-phala-bhaja-trapa ca || PS_6,4.122 || radho hisym || PS_6,4.123 || v j-bhramu-trasm || PS_6,4.124 || pha ca saptnm || PS_6,4.125 || na asa-dada-v-di-gunm || PS_6,4.126 || arvaas tr-asv-anaa || PS_6,4.127 || maghav bahulam || PS_6,4.128 || bhasya || PS_6,4.129 || vakyati - pda pat || PS_6,4.130 || vaso samprasraa || PS_6,4.131 || vha || PS_6,4.132 || va-yuva-maghonm ataddhite || PS_6,4.133 || al-lopo 'na || PS_6,4.134 || aprva-han-dhtarjm ai || PS_6,4.135 || vibh iyo || PS_6,4.136 || na sayogd va-m-antt || PS_6,4.137 || aca || PS_6,4.138 || uda t || PS_6,4.139 || to dhto || PS_6,4.140 || mantrevydertmana || PS_6,4.141 || ti viater iti || PS_6,4.142 || e || PS_6,4.143 || nas taddhite || PS_6,4.144 || ahna a-kher eva || PS_6,4.145 || orgua || PS_6,4.146 || he lopo 'kadrv || PS_6,4.147 || yasya+iti ca || PS_6,4.148 || srya-tiya-agastya-matsyn ya upadhy || PS_6,4.149 || halas taddhitasya || PS_6,4.150 || patyasya ca taddhite 'nti || PS_6,4.151 || kyacvyo ca || PS_6,4.152 || bilvaka-dibhya chasya luk || PS_6,4.153 || tur iha-ima-yassu || PS_6,4.154 || e || PS_6,4.155 || sthla-dra-yuva-hrasva-kiprakudr yadipara prvasya ca gua || PS_6,4.156 || priya-sthira-sphira-uru-bahula-guru-vddha-tpra-drgha-vndrak pra-stha-spha-var-bahi-gar-vari-trab-drghi-vnd || PS_6,4.157 || bahor lopo bh ca baho || PS_6,4.158 || ihasya yi ca || PS_6,4.159 || jyd d yasa || PS_6,4.160 || ra to halder lagho || PS_6,4.161 || vibh rjo chandasi || PS_6,4.162 || prakty+eka-ac || PS_6,4.163 || in ay-anapatye || PS_6,4.164 || gthi-vidathi-kei-gai-paina ca || PS_6,4.165 || sayoga-di ca || PS_6,4.166 || an || PS_6,4.167 || ye ca abhva-karmao || PS_6,4.168 || tma-adhvnau khe || PS_6,4.169 || na maprvo 'patye 'varmaa || PS_6,4.170 || brhmo 'jtau || PS_6,4.171 || krmas tcchlye || PS_6,4.172 || aukam anapatye || PS_6,4.173 || dinyana-hstinyana-tharvaika-jaihmineya-vsinyani-bhrauahatya-dhaivatya-srava-aikvka-maitreya-hiramayni || PS_6,4.174 || tvya-vstvya-vstva-mdhv-hirayayni cchandasi || PS_6,4.175 || yu-vor ana-akau || PS_7,1.1 || yan-ey-n-y-iya pha-ha-kha-cha-gh pratyayadnm || PS_7,1.2 || jho 'nta || PS_7,1.3 || ad abhyastt || PS_7,1.4 || tmanepadev anata || PS_7,1.5 || o ru || PS_7,1.6 || vetter vibh || PS_7,1.7 || bahula chandasi || PS_7,1.8 || ato bhisa ais || PS_7,1.9 || bahula chandasi || PS_7,1.10 || na+idam-adasor ako || PS_7,1.11 || -asi-asm ina-t-sy || PS_7,1.12 || er ya || PS_7,1.13 || sarvanmna smai || PS_7,1.14 || asi-yo samt-sminau || PS_7,1.15 || prva-dibhyo navabhyo v || PS_7,1.16 || jasa || PS_7,1.17 || aua pa || PS_7,1.18 || napusakc ca || PS_7,1.19 || ja-aso i || PS_7,1.20 || abhya au || PS_7,1.21 || abhyo luk || PS_7,1.22 || sv-amor napusakt || PS_7,1.23 || ato 'm || PS_7,1.24 || ad atara-dibhya pacabhya || PS_7,1.25 || na+itarc chandasi || PS_7,1.26 || yumad-asmadbhy aso ' || PS_7,1.27 || e prathamayor am || PS_7,1.28 || aso na || PS_7,1.29 || bhyaso bhyam || PS_7,1.30 || pacamy at || PS_7,1.31 || ekavacanasya ca || PS_7,1.32 || sma kam || PS_7,1.33 || ta au ala || PS_7,1.34 || tu-hyos tta iy anyatarasym || PS_7,1.35 || vide atur vasu || PS_7,1.36 || samse 'na-prve ktvo lyap || PS_7,1.37 || ktv api chandasi || PS_7,1.38 || sup su-luk-prvasavarna--c-che-y--y-yj-la || PS_7,1.39 || amo ma || PS_7,1.40 || lopas ta tmanepadeu || PS_7,1.41 || dhvamo dhvt || PS_7,1.42 || yajadhvainam iti ca || PS_7,1.43 || tasya tt || PS_7,1.44 || taptanaptanathan ca || PS_7,1.45 || id-anto masi || PS_7,1.46 || ktvo yak || PS_7,1.47 || ivnam iti ca || PS_7,1.48 || sntvydaya ca || PS_7,1.49 || j jaser asuk || PS_7,1.50 || ava-kra-va-lavanm tmaprtau kyaci || PS_7,1.51 || mi sarvanmna su || PS_7,1.52 || tres traya || PS_7,1.53 || hrasvanadypo nu || PS_7,1.54 || a-caturbhya ca || PS_7,1.55 || r-grmayo chandasi || PS_7,1.56 || go pdnte || PS_7,1.57 || idato num dhto || PS_7,1.58 || e mucdnm || PS_7,1.59 || masji-naor jhali || PS_7,1.60 || radhi-jabhor aci || PS_7,1.61 || neyalii radhe || PS_7,1.62 || rabher aab-lio || PS_7,1.63 || labhe ca || PS_7,1.64 || o yi || PS_7,1.65 || upt praasym || PS_7,1.66 || upasargt khal-ghao || PS_7,1.67 || na su-durbhy kevalbhym || PS_7,1.68 || vibh ci-amulo || PS_7,1.69 || ugidac sarvanmasthne 'dhto || PS_7,1.70 || yujer asamse || PS_7,1.71 || napusakasya jhal-aca || PS_7,1.72 || iko 'ci vibhaktau || PS_7,1.73 || ttydiu bhitapuska puvad glavasya || PS_7,1.74 || asthi-dadhi-sakthy-akm ana udtta || PS_7,1.75 || chandasy api dyate || PS_7,1.76 || ca dvivacane || PS_7,1.77 || na abhyastc chatu || PS_7,1.78 || v napusakasya || PS_7,1.79 || c ch-nadyor num || PS_7,1.80 || ap-yanor nityam || PS_7,1.81 || sv anauha || PS_7,1.82 || dk-svavas-svatavas chandasi || PS_7,1.83 || diva aut || PS_7,1.84 || pathi-mathy-bhukm t || PS_7,1.85 || ito 't sarvanmasthne || PS_7,1.86 || tho ntha || PS_7,1.87 || bhasya er lopa || PS_7,1.88 || puso 'su || PS_7,1.89 || goto it || PS_7,1.90 || al uttamo v || PS_7,1.91 || sakhyur asambuddhau || PS_7,1.92 || ana sau || PS_7,1.93 || d-uanas-puru-daso 'nehas ca || PS_7,1.94 || tj-vat krou || PS_7,1.95 || striy ca || PS_7,1.96 || vibh ttydiv aci || PS_7,1.97 || catur-anauhor mudtta || PS_7,1.98 || am sambuddhau || PS_7,1.99 || ta id-dhato || PS_7,1.100 || upadhy ca || PS_7,1.101 || ud ohyaprvasya || PS_7,1.102 || bahula chandasi || PS_7,1.103 || sici vddhi parasmaipadeu || PS_7,2.1 || ato lrntasya || PS_7,2.2 || vada-vraja-halantasya aca || PS_7,2.3 || nei || PS_7,2.4 || -m-yanta-kaa-vasa-jg-i-vy-ed-itm || PS_7,2.5 || roter vibh || PS_7,2.6 || ato halder lagho || PS_7,2.7 || na-i vai kti || PS_7,2.8 || ti-tu-tra-ta-tha-si-su-sara-ka-seu ca || PS_7,2.9 || ekca upadee 'nudttt || PS_7,2.10 || ry-uka kiti || PS_7,2.11 || sani graha-guho ca || PS_7,2.12 || k-s-bh-v-stu-dru-sru-ruvo lii || PS_7,2.13 || vi-idito nithym || PS_7,2.14 || yasya vibh || PS_7,2.15 || dita ca || PS_7,2.16 || vibh bhva-dikarmao || PS_7,2.17 || kubdha-svnta-dhvnta-lagna-mlia-viribdha-pha-bhni mantha-manas-tama-sakta-avispaa-svara-anysa-bheu || PS_7,2.18 || dh as vaiytye || PS_7,2.19 || dha sthlabalayo || PS_7,2.20 || prabhau parivha || PS_7,2.21 || kcchra-gahanayo kaa || PS_7,2.22 || ghuir aviabdane || PS_7,2.23 || arde sa-ni-vibhya || PS_7,2.24 || abhe ca vidrye || PS_7,2.25 || er adhyayane vttam || PS_7,2.26 || v dnta-nta-pra-dasta-spaa-cchanna-japt || PS_7,2.27 || ruy-ama-tvara-saghua-svanm || PS_7,2.28 || her lomasu || PS_7,2.29 || apacita ca || PS_7,2.30 || hru hvare chandasi || PS_7,2.31 || aparihvt ca || PS_7,2.32 || some hvarita || PS_7,2.33 || grasita-skabhita-stabhita-uttabhita-catta-vikast viast-ast-st-tarut-tart-varut-vart-vartrr-ujjvaliti-kariti-kamiti-vamity-amiti iti ca || PS_7,2.34 || rdhadhtukasya+i valde || PS_7,2.35 || snu-kramor antmanepadanimitte || PS_7,2.36 || graho 'lii drgha || PS_7,2.37 || vto v || PS_7,2.38 || na lii || PS_7,2.39 || sici ca parasmaipadeu || PS_7,2.40 || i sani v || PS_7,2.41 || lisicor tmanepadeu || PS_7,2.42 || ta ca sayogde || PS_7,2.43 || svarati-sti-syati-dh-dito v || PS_7,2.44 || radhdibhya ca || PS_7,2.45 || nira kua || PS_7,2.46 || i nihym || PS_7,2.47 || ti-ia-saha-lubha-rua-ria || PS_7,2.48 || sani ivanta-rdha-bhrasja-dambhu-ri-sv-yu-ru-bhara-japi-sanm || PS_7,2.49 || klia ktvnihayo || PS_7,2.50 || pa ca || PS_7,2.51 || vasati-kudhor i || PS_7,2.52 || ace pjym || PS_7,2.53 || lubho vimohane || PS_7,2.54 || j-vracyo ktvi || PS_7,2.55 || udito v || PS_7,2.56 || se 'sici kta-cta-cchda-tda-nta || PS_7,2.57 || gamer i parasmaipadeu || PS_7,2.58 || na vdbhya caturbhya || PS_7,2.59 || tsi ca kpa || PS_7,2.60 || acas tsvat thaly anio nityam || PS_7,2.61 || upadee 'tvata || PS_7,2.62 || to bhradvjasya || PS_7,2.63 || vabhtha-tatantha-jagbhma-vavartha+iti nigame || PS_7,2.64 || vibh sjido || PS_7,2.65 || i atty-arti-vyayatnm || PS_7,2.66 || vasv ekj-d-ghasm || PS_7,2.67 || vibh gama-hana-vida-vim || PS_7,2.68 || sanisasanivsam || PS_7,2.69 || ddhano sye || PS_7,2.70 || aje sici || PS_7,2.71 || stu-su-dhbhya parasmaipadeu || PS_7,2.72 || yama-rama-nama-t sak ca || PS_7,2.73 || smi-p-r-ajv-a sani || PS_7,2.74 || kira ca pacabhya || PS_7,2.75 || ruddibhya srvadhtuke || PS_7,2.76 || a se || PS_7,2.77 || a-janor dhve ca || PS_7,2.78 || lia salopo 'nantyasya || PS_7,2.79 || ato yeya || PS_7,2.80 || to ita || PS_7,2.81 || ne muk || PS_7,2.82 || dsa || PS_7,2.83 || aana vibhaktau || PS_7,2.84 || ryo hali || PS_7,2.85 || yumad-asmador andee || PS_7,2.86 || dvityy ca || PS_7,2.87 || prathamy ca dvivacane bhym || PS_7,2.88 || yo 'ci || PS_7,2.89 || ee lopa || PS_7,2.90 || maparyantasya || PS_7,2.91 || vakyati - yuvvau dvivacane || PS_7,2.92 || yyavayau jasi || PS_7,2.93 || tvhau sau || PS_7,2.94 || tubhya-mahyau ayi || PS_7,2.95 || tava-mamau asi || PS_7,2.96 || tva-mv ekavacane || PS_7,2.97 || pratyaya-uttarapadayo ca || PS_7,2.98 || tri-caturo striy tis-catas || PS_7,2.99 || aci ra ta || PS_7,2.100 || jary jaras anyatarasym || PS_7,2.101 || tyaddnm a || PS_7,2.102 || kima ka || PS_7,2.103 || ku ti-ho || PS_7,2.104 || kva ati || PS_7,2.105 || tado sa svanantyayo || PS_7,2.106 || adasa au sulopa ca || PS_7,2.107 || idamo ma || PS_7,2.108 || da ca || PS_7,2.109 || ya sau || PS_7,2.110 || ido 'y pusi || PS_7,2.111 || ana-py aka || PS_7,2.112 || hali lopa || PS_7,2.113 || mjer vddhi || PS_7,2.114 || aco iti || PS_7,2.115 || ata upadhy || PS_7,2.116 || taddhitev acm de || PS_7,2.117 || kiti ca || PS_7,2.118 || devik-iap-dityav-drghasatra-reyasm t || PS_7,3.1 || kekaya-mitrayu-pralayn ya-der iya || PS_7,3.2 || na y-vbhy padntbhy prvau tu tbhym aic || PS_7,3.3 || dvrdn ca || PS_7,3.4 || nyagrodhasya ca kevalasya || PS_7,3.5 || na karmavyatihre || PS_7,3.6 || sv-gata-dn ca || PS_7,3.7 || va-der ii || PS_7,3.8 || padntasya anyatarasym || PS_7,3.9 || uttarapadasya || PS_7,3.10 || vakyati - avayavdto || PS_7,3.11 || su-sarva-ardhj janapadasya || PS_7,3.12 || dio 'madrm || PS_7,3.13 || prc grma-nagarm || PS_7,3.14 || sakhyy savatsara-sakhyasya ca || PS_7,3.15 || varasya abhaviyati || PS_7,3.16 || parimntasya asaj-ayo || PS_7,3.17 || je prohapadnm || PS_7,3.18 || hd-bhaga-sindhvante prvapadasya ca || PS_7,3.19 || anuatika-dnm ca || PS_7,3.20 || devatdvandve ca || PS_7,3.21 || na+indrasya parasya || PS_7,3.22 || dirghc ca varuasya || PS_7,3.23 || prc nagarnte || PS_7,3.24 || jagala-dhenu-valajntasya vibhitam uttaram || PS_7,3.25 || ardht parimasya prvasya tu v || PS_7,3.26 || nta parasya || PS_7,3.27 || pravhaasya he || PS_7,3.28 || tatpratyayasya ca || PS_7,3.29 || naa uci-vara-ketraja-kuala-nipunm || PS_7,3.30 || yathtatha-yathpurayo paryyea || PS_7,3.31 || hanas to 'ci-alo || PS_7,3.32 || to yuk ci-kto || PS_7,3.33 || na+udtta-upadeasya ma-antasya ancame || PS_7,3.34 || jani-vadhyo ca || PS_7,3.35 || arti-hv-vl-r-kny-kmyy-t pug au || PS_7,3.36 || -cch-s-hv-vy-ve-p yuk || PS_7,3.37 || vo vidhnane juk || PS_7,3.38 || l-lor nug-lukv anyatarasy snehaviptane || PS_7,3.39 || bhiyo hetubhaye uk || PS_7,3.40 || sphyo va || PS_7,3.41 || ader agatau ta || PS_7,3.42 || ruha po 'nyatarasym || PS_7,3.43 || pratyayastht kt prvasya ata id py asupa || PS_7,3.44 || na y-sayo || PS_7,3.45 || udcmta sthne yakaprvy || PS_7,3.46 || bhastr-e-aj-j-dv-sv naprvm api || PS_7,3.47 || abhitapuskc ca || PS_7,3.48 || d-crym || PS_7,3.49 || hasya+ika || PS_7,3.50 || is-us-uk-tntt ka || PS_7,3.51 || ca-jo ku ghi-yato || PS_7,3.52 || nyakv-dn ca || PS_7,3.53 || ho hanter -in-neu || PS_7,3.54 || abhysc ca || PS_7,3.55 || her acai || PS_7,3.56 || san-lior je || PS_7,3.57 || vibh ce || PS_7,3.58 || na kv-de || PS_7,3.59 || aji-vrajyo ca || PS_7,3.60 || bhuja-nyubjau py-upatpayo || PS_7,3.61 || prayja-anuyjau yajge || PS_7,3.62 || vacer gatau || PS_7,3.63 || oka uca ke || PS_7,3.64 || ya vayake || PS_7,3.65 || yaja-yca-ruca-pravaca-rca ca || PS_7,3.66 || vaco 'abdasajy || PS_7,3.67 || prayojya-niyojyau akyrthe || PS_7,3.68 || bhojya bhakye || PS_7,3.69 || ghor lopo lei v || PS_7,3.70 || ota yani || PS_7,3.71 || kasya aci || PS_7,3.72 || lug v duha-diha-liha-guhm tmanepade dantye || PS_7,3.73 || amm an drgha yani || PS_7,3.74 || hivu-klamy-cam iti || PS_7,3.75 || krama parasmaipadeu || PS_7,3.76 || iu-gami-yam cha || PS_7,3.77 || p-ghr-dhm-sh-mn-d-dy-arti-sarti-ada-sad piba-jighra-dhama-titha-mana-yaccha-paya-rccha-dhau-ya-sd || PS_7,3.78 || j-janor j || PS_7,3.79 || pv-dn hrasva || PS_7,3.80 || mnter nigame || PS_7,3.81 || mider gua || PS_7,3.82 || jusi ca || PS_7,3.83 || srvadhtuka-rdhadhtukayo || PS_7,3.84 || jgro 'vi-ci-al-itsu || PS_7,3.85 || puganta-laghpadhasya ca || PS_7,3.86 || na abhyastasya aci piti srvadhtuke || PS_7,3.87 || bh-suvos tii || PS_7,3.88 || uto vddhir luki hali || PS_7,3.89 || roter vibh || PS_7,3.90 || guo 'pkto || PS_7,3.91 || taha im || PS_7,3.92 || bruva || PS_7,3.93 || yao v || PS_7,3.94 || tu-ru-stu-amy-ama srvadhtuke || PS_7,3.95 || asti-sico 'pkte || PS_7,3.96 || bahula chandasi || PS_7,3.97 || ruda ca pacabhya || PS_7,3.98 || a grgyaglavayo || PS_7,3.99 || ada sarvem || PS_7,3.100 || ato drgho yai || PS_7,3.101 || supi ca || PS_7,3.102 || bahuvacane jhalyet || PS_7,3.103 || osi ca || PS_7,3.104 || i cpa || PS_7,3.105 || sambuddhau ca || PS_7,3.106 || ambrthanadyor hrasva || PS_7,3.107 || hrasvasya gua || PS_7,3.108 || jasi ca || PS_7,3.109 || to i-sarvanmasthnayo || PS_7,3.110 || gher iti || PS_7,3.111 || nady || PS_7,3.112 || y pa || PS_7,3.113 || sarvanmna sy hrasva ca || PS_7,3.114 || vibh dvity-ttybhym || PS_7,3.115 || erm nady-m-nbhya || PS_7,3.116 || id-udbhym || PS_7,3.117 || aut || PS_7,3.118 || ac ca ghe || PS_7,3.119 || o n 'striym || PS_7,3.120 || au cay upadhy hrasva || PS_7,4.1 || na aglopi-sv-ditm || PS_7,4.2 || bhrja-bhsa-bha-dpa-jva-mla-pm anyatarasym || PS_7,4.3 || lopa pibater cca abhysasya || PS_7,4.4 || tihater it || PS_7,4.5 || jighrater v || PS_7,4.6 || ur t || PS_7,4.7 || nitya chandasi || PS_7,4.8 || dayater digi lii || PS_7,4.9 || ta ca sayogder gua || PS_7,4.10 || cchaty--tm || PS_7,4.11 || -d-pr hrasvo v || PS_7,4.12 || ke 'a || PS_7,4.13 || na kapi || PS_7,4.14 || apo 'nyatarasym || PS_7,4.15 || -do 'i gua || PS_7,4.16 || asyates thuk || PS_7,4.17 || vayater a || PS_7,4.18 || pata pum || PS_7,4.19 || vaca um || PS_7,4.20 || a srvadhtuke gua || PS_7,4.21 || aya yi kiti || PS_7,4.22 || upasargd dhrasva hate || PS_7,4.23 || eter ligi || PS_7,4.24 || akt-srvadhtukayor drgha || PS_7,4.25 || cvau ca || PS_7,4.26 || r ta || PS_7,4.27 || ri ayagliku || PS_7,4.28 || guo 'rti-sayogd yo || PS_7,4.29 || yai ca || PS_7,4.30 || ghr-dhmo || PS_7,4.31 || asya cvau || PS_7,4.32 || kyaci ca || PS_7,4.33 || aanya-udanya-dhny bubhuk-pips-gardheu || PS_7,4.34 || na cchandasy aputrasya || PS_7,4.35 || durasyur-draviasyur-vayati riayati || PS_7,4.36 || ava-aghasya t || PS_7,4.37 || deva-sumnayor yajui khake || PS_7,4.38 || kavy-adhavara-ptanasya-rci lopa || PS_7,4.39 || dyati-syati-m-sthm it ti kiti || PS_7,4.40 || -chor anyatarasym || PS_7,4.41 || dadhter hi || PS_7,4.42 || jahte ca ktvi || PS_7,4.43 || vibh chandasi || PS_7,4.44 || sudhita-vasudhita-nemadhita-dhiva-dhiya ca || PS_7,4.45 || do dad gho || PS_7,4.46 || aca upasargt ta || PS_7,4.47 || apo bhi || PS_7,4.48 || sa sy rdhadhtuke || PS_7,4.49 || ts-astyor lopa || PS_7,4.50 || ri ca || PS_7,4.51 || ha eti || PS_7,4.52 || yi-ivarnayor ddh-vevyo || PS_7,4.53 || sani m-m-ghu-rabha-labha-aka-pata-padm aca is || PS_7,4.54 || p-japy-dhm t || PS_7,4.55 || dambha ic-ca || PS_7,4.56 || muco 'karmakasya guo v || PS_7,4.57 || atra lopo 'bhysasya || PS_7,4.58 || hrasva || PS_7,4.59 || haldi ea || PS_7,4.60 || arprv khaya || PS_7,4.61 || ku-ho cu || PS_7,4.62 || na kavater yai || PS_7,4.63 || kechandasi || PS_7,4.64 || ddharti-dardharti-dardhari-bobhtu-tetikte 'lary-panphaat-sasaniyadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrata-sarspata-varvjan-marmjya-ganganti iti ca || PS_7,4.65 || urat || PS_7,4.66 || dyuti-svpyo samprasraam || PS_7,4.67 || vyatho lii || PS_7,4.68 || drgha ia kiti || PS_7,4.69 || ata de || PS_7,4.70 || tasmn nu dvihala || PS_7,4.71 || anote ca || PS_7,4.72 || bhavater a || PS_7,4.73 || sasveti nigame || PS_7,4.74 || ij tray gua lau || PS_7,4.75 || bhmit || PS_7,4.76 || arti-pipartyo ca || PS_7,4.77 || bahula chandasi || PS_7,4.78 || sanyata || PS_7,4.79 || o pu-ya-jy-apare || PS_7,4.80 || stravati-oti-dravati-pravati-plavati-cyavatn v || PS_7,4.81 || guo ya-luko || PS_7,4.82 || drgho 'kita || PS_7,4.83 || ng vacu-srasu-dhvasu-bhrasu-kasa-pata-pada-skandm || PS_7,4.84 || nug ato 'nunsikntasya || PS_7,4.85 || japa-jabha-daha-daa-bhaja-pa ca || PS_7,4.86 || cara-phalo ca || PS_7,4.87 || ut parasya ata || PS_7,4.88 || ti ca || PS_7,4.89 || rgdupadhasya ca || PS_7,4.90 || rug-rikau ca luki || PS_7,4.91 || ta ca || PS_7,4.92 || sanval laghuni capare 'nag lope || PS_7,4.93 || drgho lagho || PS_7,4.94 || at sm-d-tvara-pratha-mrada-st-spam || PS_7,4.95 || vibh veiceyo || PS_7,4.96 || ca gaa || PS_7,4.97 || sarvasya dve || PS_8,1.1 || tasya param mreitam || PS_8,1.2 || anudtta ca || PS_8,1.3 || nitya-vpsayo || PS_8,1.4 || parer varjane || PS_8,1.5 || pra-sam-upa-uda pdaprae || PS_8,1.6 || uparyadhyadhasa smpye || PS_8,1.7 || vkyder mantritasya asy-sammati-kopa-kutsana-bhartsaneu || PS_8,1.8 || eka bahuvrhivat || PS_8,1.9 || bdhe ca || PS_8,1.10 || karmadhrayavad uttareu || PS_8,1.11 || prakre guavacanasya || PS_8,1.12 || akcchre priya-sukhayor anyatarasym || PS_8,1.13 || yathsve yathyatham || PS_8,1.14 || dvandva rahasya-marydvacana-vyutkramaa-yajaptraprayoga-abhivyaktiu || PS_8,1.15 || padasya || PS_8,1.16 || padt || PS_8,1.17 || anudtta sarvam apddau || PS_8,1.18 || mantritasya ca || PS_8,1.19 || yumad-asmado ah-caturth-dvitysthayor vn-nvau || PS_8,1.20 || bahuvacanasya vas-nasau || PS_8,1.21 || temayv ekavacanasya || PS_8,1.22 || tvmau dvityy || PS_8,1.23 || na ca-v-ha-aha-evayukte || PS_8,1.24 || payrthai ca anlocane || PS_8,1.25 || saprvy prathamy vibh || PS_8,1.26 || tio gotrdni kutsana-bhkyayo || PS_8,1.27 || ti atia || PS_8,1.28 || na lu || PS_8,1.29 || niptair yad-yadi-hanta-kuvin-nec-cec-ca-kaccid-yatrayutam || PS_8,1.30 || naha pratyrambhe || PS_8,1.31 || satya prane || PS_8,1.32 || agprtilomye || PS_8,1.33 || hi ca || PS_8,1.34 || chandasy anekam api skkam || PS_8,1.35 || yvad-yathbhym || PS_8,1.36 || pjy na anantaram || PS_8,1.37 || upasargavyapeta ca || PS_8,1.38 || tu-payapayata-ahai pjym || PS_8,1.39 || aho ca || PS_8,1.40 || ee vibh || PS_8,1.41 || pur ca parpsym || PS_8,1.42 || nanv ity anuj-eaym || PS_8,1.43 || ki kriyprane 'nupasargam apratiiddham || PS_8,1.44 || lope vibh || PS_8,1.45 || ehi manye prahse l || PS_8,1.46 || jtvaprvam || PS_8,1.47 || kivtta ca ciduttaram || PS_8,1.48 || ho utho ca anantaram || PS_8,1.49 || ee vibh || PS_8,1.50 || gatyartha-lo l na cet kraka sarvnyat || PS_8,1.51 || lo ca || PS_8,1.52 || vibhita sopasargam anuttamam || PS_8,1.53 || hanta ca || PS_8,1.54 || ma ekntaram mantritam anantike || PS_8,1.55 || yad-dhi-tupara chandasi || PS_8,1.56 || cana-cid-iva-gotrdi-taddhita-mreitev agate || PS_8,1.57 || cdiu ca || PS_8,1.58 || ca-v-yoge pratham || PS_8,1.59 || heti kiyym || PS_8,1.60 || aha+iti viniyoge ca || PS_8,1.61 || ca-aha-lopa eva+ity avadhraam || PS_8,1.62 || cadilope vibh || PS_8,1.63 || vai-vva+iti ca cchandasi || PS_8,1.64 || eknybhy samarthbhym || PS_8,1.65 || yadvttn nityam || PS_8,1.66 || pjant pjitam anudtta khdibhya || PS_8,1.67 || sagatir api ti || PS_8,1.68 || kutsane ca supy agotrdau || PS_8,1.69 || gatir gatau || PS_8,1.70 || tii ca+udttavati || PS_8,1.71 || mantrita prvam avidyamnavat || PS_8,1.72 || na mantrite samndhikarae smnyavacanam || PS_8,1.73 || vibhita vieavacane bahuvacanam || PS_8,1.74 || prvatra asiddham || PS_8,2.1 || nalopa sup-svara-saj-tug-vidhiu kti || PS_8,2.2 || na mu ne || PS_8,2.3 || udtta-svaritayor yaa svarito 'nudttasya || PS_8,2.4 || ekdea udtena+udtta || PS_8,2.5 || svarito v 'nudtte paddau || PS_8,2.6 || nalopa prtipadikntasya || PS_8,2.7 || na i-sambuddhyo || PS_8,2.8 || m-d-upadhy ca mator vo 'yava-dibhya || PS_8,2.9 || jhaya || PS_8,2.10 || sajym || PS_8,2.11 || sandvad-ahvac-cakrvat-kakvad-rumavac-carmavat || PS_8,2.12 || udanvan udadhau ca || PS_8,2.13 || rjanvn saurjye || PS_8,2.14 || chandasi ira || PS_8,2.15 || ano nu || PS_8,2.16 || nd ghasya || PS_8,2.17 || kpo ro la || PS_8,2.18 || upasargaya ayatau || PS_8,2.19 || gro yai || PS_8,2.20 || aci vibh || PS_8,2.21 || pare ca gha-akayo || PS_8,2.22 || sayogntasya lopa || PS_8,2.23 || rt sasya || PS_8,2.24 || dhi ca || PS_8,2.25 || jhalo jhali || PS_8,2.26 || hrasvd agt || PS_8,2.27 || ia i || PS_8,2.28 || s-ko sayoga-dyor ante ca || PS_8,2.29 || co ku || PS_8,2.30 || ho ha || PS_8,2.31 || dder dhtor gha || PS_8,2.32 || v druha-muha-uha-ihm || PS_8,2.33 || naho dha || PS_8,2.34 || hastha || PS_8,2.35 || vraca-bhrasja-sja-mja-yaja-rja-bhrja-ccha- a || PS_8,2.36 || ekco bao bha jhaantasya s-dhvo || PS_8,2.37 || dadhas ta-tho ca || PS_8,2.38 || jhal jao 'nte || PS_8,2.39 || jhaas ta-thor dho 'dha || PS_8,2.40 || a-ho ka si || PS_8,2.41 || ra-dbhy nithto na prvasya ca da || PS_8,2.42 || sayogder to dhtor yavata || PS_8,2.43 || lvdibhya || PS_8,2.44 || odita ca || PS_8,2.45 || kiyo drght || PS_8,2.46 || yo 'spare || PS_8,2.47 || aco 'napdne || PS_8,2.48 || divo 'vijigym || PS_8,2.49 || nirvo 'vte || PS_8,2.50 || ua ka || PS_8,2.51 || paco va || PS_8,2.52 || kyo ma || PS_8,2.53 || prastyo 'nyatarasym || PS_8,2.54 || anupasargt phulla-kba-ka-ullgh || PS_8,2.55 || nuda-vida-unda-tr-ghr-hrbhyo 'nyatarasym || PS_8,2.56 || na dhy-khy-p-mrcchi-madm || PS_8,2.57 || vitto bhoga-pratyayayo || PS_8,2.58 || bhitta akalam || PS_8,2.59 || am dhamarye || PS_8,2.60 || nasatta-niatta-anutta-pratrta-srta-grtni chandasi || PS_8,2.61 || kvinpratyayasya ku || PS_8,2.62 || naer v || PS_8,2.63 || mo no dhto || PS_8,2.64 || m-vo ca || PS_8,2.65 || sa-sajuo ru || PS_8,2.66 || avay vetav pro ca || PS_8,2.67 || ahan || PS_8,2.68 || ro 'supi || PS_8,2.69 || amnar-dhar-avar ity ubhayath chandasi || PS_8,2.70 || bhuva ca mahvyhte || PS_8,2.71 || vasu-srasu-dhvasv-anauh da || PS_8,2.72 || tipy anaste || PS_8,2.73 || sipi dhto rurv || PS_8,2.74 || da ca || PS_8,2.75 || r-vor upadhy drgha ika || PS_8,2.76 || hali ca || PS_8,2.77 || upadhy ca || PS_8,2.78 || na bha-kur-churm || PS_8,2.79 || adaso 'ser dd u do ma || PS_8,2.80 || eta d bahuvacane || PS_8,2.81 || vkyasya e pluta udtta || PS_8,2.82 || vakyati - pratyabhivde 'dre || PS_8,2.83 || drd dhte ca || PS_8,2.84 || hai-heprayoge hai-hayo || PS_8,2.85 || guror anto 'nantyasya apy ekaikasya prcm || PS_8,2.86 || om abhydne || PS_8,2.87 || ye yajakarmai || PS_8,2.88 || praava e || PS_8,2.89 || yjynta || PS_8,2.90 || brhi-preya-raua-vaua-vahnm de || PS_8,2.91 || agnt-preae parasya ca || PS_8,2.92 || vibh paprativacane he || PS_8,2.93 || nighya-anuyoge ca || PS_8,2.94 || mreita bhartsane || PS_8,2.95 || agayukta ti kkam || PS_8,2.96 || vicryamnm || PS_8,2.97 || prva tu bhym || PS_8,2.98 || pratiravae ca || PS_8,2.99 || anudtta prannta-abhipjitayo || PS_8,2.100 || cid iti ca+upamrthe prayujyamne || PS_8,2.101 || uparisvid sd iti ca || PS_8,2.102 || svaritam mreite 'sy-sammati-kopa-kutsaneu || PS_8,2.103 || kiy--praieu ti kkam || PS_8,2.104 || anantyasya api prankhynayo || PS_8,2.105 || plutv aica idutau || PS_8,2.106 || eco 'praghyasya adrdhdte prvasya ardhasya ad uttarasya+idutau || PS_8,2.107 || tayor y-v-v aci sahitym || PS_8,2.108 || matu-vaso ru sambuddhau chandasi || PS_8,3.1 || atrnunsika prvasya tu v || PS_8,3.2 || ato 'i nityam || PS_8,3.3 || anunsikt paro 'nusvra || PS_8,3.4 || vakyati - sama suti || PS_8,3.5 || puma khayyampare || PS_8,3.6 || nachavyapran || PS_8,3.7 || ubhayatha rku || PS_8,3.8 || drghd ai samnapde || PS_8,3.9 || nn pe || PS_8,3.10 || svatavn pyau || PS_8,3.11 || kn mreite || PS_8,3.12 || ho he lopa || PS_8,3.13 || ro ri || PS_8,3.14 || khar-avasnayor visarjanya || PS_8,3.15 || ro supi || PS_8,3.16 || bho-bhago-agho-aprvasya yo 'i || PS_8,3.17 || v-yor laghuprayatnatara kayanasya || PS_8,3.18 || lopa kalyasya || PS_8,3.19 || oto gargyasya || PS_8,3.20 || ui ca pade || PS_8,3.21 || hali sarve || PS_8,3.22 || mo 'nusvra || PS_8,3.23 || na ca apadntasya jhali || PS_8,3.24 || mo rji sama kvau || PS_8,3.25 || he mapare v || PS_8,3.26 || napare na || PS_8,3.27 || -o kuk-uk ari || PS_8,3.28 || a si hu || PS_8,3.29 || na ca || PS_8,3.30 || i tuk || PS_8,3.31 || amo hrasvd aci amu nityam || PS_8,3.32 || maya uo vo v || PS_8,3.33 || visarjanyasya sa || PS_8,3.34 || arpare visarjanya || PS_8,3.35 || v ari || PS_8,3.36 || kupvo kapau ca (READ: [jihvmlya-]ka-[upadhmnya-]pau) || PS_8,3.37 || so 'paddau || PS_8,3.38 || ia a || PS_8,3.39 || namas-purasor gatyo || PS_8,3.40 || id-ud-upadhasya ca apratyayasya || PS_8,3.41 || tiraso 'nyatarasym || PS_8,3.42 || dvis-tri-catur iti ktvo 'rthe || PS_8,3.43 || is-uso smarthye || PS_8,3.44 || nitya samse 'nuttarapadasthasya || PS_8,3.45 || ata k-kami-kasa-kumbha-ptra-ku-karv anavyayasya || PS_8,3.46 || adha-iras pade || PS_8,3.47 || kaskdiu ca || PS_8,3.48 || chandasi v 'pra-mreitayo || PS_8,3.49 || kakaratkaratikdhiktevanadite || PS_8,3.50 || pacamy parvadhyarthe || PS_8,3.51 || ptau ca bahulam || PS_8,3.52 || ahy pati-putra-pha-pra-pada-payas-poeu || PS_8,3.53 || iy v || PS_8,3.54 || apadntasya mrdhanya || PS_8,3.55 || sahe sa sa || PS_8,3.56 || i-ko || PS_8,3.57 || nam-visarjanya-arvyavye 'pi || PS_8,3.58 || deapratyayayo || PS_8,3.59 || si-vasi-ghasn ca || PS_8,3.60 || stauti-yor eva ay abhyst || PS_8,3.61 || sa svidi-svadi-sahn ca || PS_8,3.62 || prk sitd a vyavye 'pi || PS_8,3.63 || svdiv abhysena ca abhysasya || PS_8,3.64 || upasargt sunoti-suvati-syati-stauti-stobhati-sth-senaya-sedha-sica-saja-svajm || PS_8,3.65 || sadir aprate || PS_8,3.66 || stanbhe || PS_8,3.67 || avc ca lavana-vidryayo || PS_8,3.68 || ve ca svano bhojane || PS_8,3.69 || parinivibhya seva-sita-saya-sivu-saha-su-stu-svajm || PS_8,3.70 || sivdn v avyavye 'pi || PS_8,3.71 || anu-vi-pary-abhi-nibhya syandater apriu || PS_8,3.72 || ve skander anihym || PS_8,3.73 || pare ca || PS_8,3.74 || pariskanda prcyabharateu || PS_8,3.75 || sphurati-sphulatyor nir-ni-vibhya || PS_8,3.76 || ve skabhnter nityam || PS_8,3.77 || ia dhva-lu-li dho 'gt || PS_8,3.78 || vibh+ia || PS_8,3.79 || samse 'gule saga || PS_8,3.80 || bhro sthnam || PS_8,3.81 || agne stut-stoma-som || PS_8,3.82 || jyotir-yua stoma || PS_8,3.83 || mt-pitbhy svas || PS_8,3.84 || mtupiturbhymanyatarasym || PS_8,3.85 || abhinisa stana abdasajym || PS_8,3.86 || upasarga-prdurbhym astir y-ac-para || PS_8,3.87 || su-vi-nir-durbhya supi-sti-sam || PS_8,3.88 || ni-nadbhy snte kauale || PS_8,3.89 || stra pratitam || PS_8,3.90 || kapihalo gotre || PS_8,3.91 || praho 'gragmini || PS_8,3.92 || vka-sanayor viara || PS_8,3.93 || chandonmni ca || PS_8,3.94 || gavi-yudhibhy sthira || PS_8,3.95 || vi-ku-ami-paribhya sthalam || PS_8,3.96 || amba-mba-go-bhmi-savya-apa-dvi-tri-ku-eku-akv-agu-maji-puji-parame-barhir-divy-agnibhya stha || PS_8,3.97 || sumdiu ca || PS_8,3.98 || hrasvt tdau taddhite || PS_8,3.99 || nisas tapatv anasevane || PS_8,3.100 || yumat-tat-tatakuv antapdam || PS_8,3.101 || yujuy ekem || PS_8,3.102 || stuta-stomayo chandasi || PS_8,3.103 || prvapadt || PS_8,3.104 || sua || PS_8,3.105 || sanoter ana || PS_8,3.106 || sahe ptana-rtbhy ca || PS_8,3.107 || na rapara-spi-sji-spi-sphi-savana-dnm || PS_8,3.108 || st paddyo || PS_8,3.109 || sico yai || PS_8,3.110 || sedhater gatau || PS_8,3.111 || pratistabdha-nistabdhau ca || PS_8,3.112 || soha || PS_8,3.113 || stambhusivusah cai || PS_8,3.114 || sanote sya-sano || PS_8,3.115 || sadivajo parasya lii || PS_8,3.116 || nivyabhibhyo 'vyavye v chandasi || PS_8,3.117 || ra-bhy no a samnapade || PS_8,4.1 || a-ku-pv--num-vyavye 'pi || PS_8,4.2 || prvapadt sajym aga || PS_8,4.3 || vana purag-mirak-sidhrak-rik-koara-agrebhya || PS_8,4.4 || pra-nir-anta-ara-iku-plaka-mra-krya-khadira-pykbhyo 'sajym api || PS_8,4.5 || vibhauadhivanaspatibhya || PS_8,4.6 || ahno 'dantt || PS_8,4.7 || vhanam hitt || PS_8,4.8 || pna dee || PS_8,4.9 || v bhva-karaayo || PS_8,4.10 || prtipadiknta-num-vibhaktiu ca || PS_8,4.11 || ekjuttarapade a || PS_8,4.12 || kumati ca || PS_8,4.13 || upasargd asamse 'pi a-upadeasya || PS_8,4.14 || hinu-mn || PS_8,4.15 || ni lo || PS_8,4.16 || ner gada-nada-pata-pada-ghu-m-syati-hanti-yti-vti-drti-psti-vapati-vahati-myati-cinoti-degdhiu ca || PS_8,4.17 || ee vibh 'ka-khdv-anta upadee || PS_8,4.18 || anite || PS_8,4.19 || anta || PS_8,4.20 || ubhau sbhysasya || PS_8,4.21 || hanter atprvasya || PS_8,4.22 || va-mor v || PS_8,4.23 || antar adee || PS_8,4.24 || ayana ca || PS_8,4.25 || chandasy davagraht || PS_8,4.26 || na ca dhtustha-uru-ubhya || PS_8,4.27 || upasargd bahulam || PS_8,4.28 || kty aca || PS_8,4.29 || er vibh || PS_8,4.30 || halacejupadht || PS_8,4.31 || ijde sanuma || PS_8,4.32 || v nisa-nika-nindm || PS_8,4.33 || na bh-bh-p-kami-gami-pyy-vepm || PS_8,4.34 || t padntt || PS_8,4.35 || nae ntasya || PS_8,4.36 || padntasya || PS_8,4.37 || padavyavye 'pi || PS_8,4.38 || kubhndiu ca || PS_8,4.39 || s-to -cun -cu || PS_8,4.40 || un u || PS_8,4.41 || na padnt or anm || PS_8,4.42 || to i || PS_8,4.43 || t || PS_8,4.44 || yaro 'nunsike 'nunsiko v || PS_8,4.45 || aco ra-hbhy dve || PS_8,4.46 || anaci ca || PS_8,4.47 || na diny-kroe putrasya || PS_8,4.48 || aro 'ci || PS_8,4.49 || triprabhtiu kayanasya || PS_8,4.50 || sarvatra kalyasya || PS_8,4.51 || drghd crym || PS_8,4.52 || jhala ja jhai || PS_8,4.53 || abhyse carca || PS_8,4.54 || khari ca || PS_8,4.55 || v+avasne || PS_8,4.56 || ao 'praghyasya anunsika || PS_8,4.57 || anusvrasya yayi parasavara || PS_8,4.58 || v padntasya || PS_8,4.59 || tor li || PS_8,4.60 || uda sthstambho prvasya || PS_8,4.61 || jhayo ho 'nyatarasym || PS_8,4.62 || acho 'i || PS_8,4.63 || halo yam yami lopa || PS_8,4.64 || jharo jhari savare || PS_8,4.65 || udattd anudttasya svarita || PS_8,4.66 || na+udttasvaritodayam a-grghya-kyapa-glavnm || PS_8,4.67 || a a iti || PS_8,4.68 ||