Panini: Astadhyayi Extracted from: Vamana & Jayaditya: Kasikavrtti Based on the ed. by Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) [SEE SEPARATE FILE] Input by Ms. Mari Minamino, Kyoto After extensive reformatting, this GRETIL version still retains some inconsistencies that cannot be standardized at present, especially with regard to sandhi / pausa. - = word sandhi + = sentence sandhi ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ v­ddhir Ãd-aic || PS_1,1.1 || adeÇ guïa÷ || PS_1,1.2 || iko guïa-v­ddhÅ || PS_1,1.3 || na dhÃtu-lopa ÃrdhadhÃtuke || PS_1,1.4 || kÇiti ca || PS_1,1.5 || dÅdhÅ-vevÅ-iÂÃm || PS_1,1.6 || halo 'nantarÃ÷ saæyoga÷ || PS_1,1.7 || mukha-nÃsikÃ-vacano 'nunÃsika÷ || PS_1,1.8 || tulya-Ãsya-prayarnaæ savarïam || PS_1,1.9 || na aj-jhalau || PS_1,1.10 || Åd-Æd-ed-dvivacanaæ prag­hyam || PS_1,1.11 || adaso mÃt || PS_1,1.12 || Óe || PS_1,1.13 || nipÃta eka-aj-an-ÃÇ || PS_1,1.14 || ot || PS_1,1.15 || sambuddhau ÓÃkalyasya-itÃv anÃr«e || PS_1,1.16 || u¤a÷ || PS_1,1.17 || Ææ || PS_1,1.18 || Åd-Ætau ca saptamy-arthe || PS_1,1.19 || dÃ-dhà ghv-adÃp || PS_1,1.20 || Ãdyantavad ekasmin || PS_1,1.21 || tarap-tamapau gha÷ || PS_1,1.22 || bahu-gaïa-vatu-¬ati saÇkhyà || PS_1,1.23 || «ïa-antà «a || PS_1,1.24 || ¬ati ca || PS_1,1.25 || kta-ktavatÆ ni«Âhà || PS_1,1.26 || sarva-ÃdÅni sarvanÃmÃni || PS_1,1.27 || vibhëà dik«amÃse bahuvrÅhau || PS_1,1.28 || na bahuvrÅhau || PS_1,1.29 || t­tÅyÃ-samÃse || PS_1,1.30 || dvandve ca || PS_1,1.31 || vibhëà jasi || PS_1,1.32 || prathama-carama-taya-alpa-ardha-katipaya-nemÃÓ ca || PS_1,1.33 || pÆrva-para-avaradak«iïa-uttara-apara-adharÃïi vyavasthÃyÃm asa¤j¤ÃyÃm || PS_1,1.34 || svam aj¤Ãti-dhana-ÃkhyÃyÃm || PS_1,1.35 || antaraæ bahiryoga-upasaævyÃnayo÷ || PS_1,1.36 || svarÃdi-nipÃtam avyayam || PS_1,1.37 || taddhitaÓ ca asarva-vibhakti÷ || PS_1,1.38 || k­n-m-ej-anta÷ || PS_1,1.39 || ktvÃ-tosun-kasuna÷ || PS_1,1.40 || avyayÅ-bhÃvaÓ ca || PS_1,1.41 || Ói sarvanÃma-sthÃnam || PS_1,1.42 || su¬ anapuæsakasya || PS_1,1.43 || na vÃ-iti vibhëà || PS_1,1.44 || ig-yaïa÷ samprasÃraïam || PS_1,1.45 || gÃÇ-kuÂÃdibhyo '¤ïinÇit || PS_1,2.1 || vija i || PS_1,2.2 || vibhëÃ-Ærïo÷ || PS_1,2.3 || sÃrvadhÃtukam apit || PS_1,2.4 || asaæyogÃl li kit || PS_1,2.5 || indhi-bhavatibhyÃæ ca || PS_1,2.6 || m­¬-am­da-gudha-ku«a-kliÓa-vada-vasa÷ ktvà || PS_1,2.7 || ruda-vida-mu«a-grahi-svapi-praccha÷ saæÓ ca || PS_1,2.8 || iko jhal || PS_1,2.9 || halantÃc ca || PS_1,2.10 || liÇ-sicau Ãtmanepade«u || PS_1,2.11 || uÓ ca || PS_1,2.12 || và gama÷ || PS_1,2.13 || hana÷ sic || PS_1,2.14 || yamo gandhane || PS_1,2.15 || vibhëÃ-upayamane || PS_1,2.16 || sthÃghvor icca || PS_1,2.17 || na ktvà sa-i || PS_1,2.18 || ni«Âhà ÓÅÇ-svidi-midi-k«vidi-dh­«a÷ || PS_1,2.19 || m­«as titik«ÃyÃm || PS_1,2.20 || udupadhÃd bhÃva-Ãdikarmaïor anyatarasyÃm || PS_1,2.21 || pÆÇa÷ ktvà ca || PS_1,2.22 || na-upadhÃt tha-pha-antÃd và || PS_1,2.23 || va¤ci-lu¤cy-­taÓ ca || PS_1,2.24 || t­«i-m­«i-k­Óe÷ kÃÓyapasya || PS_1,2.25 || ralo v-y-upadhad-dhal-Ãde÷ saæÓ ca || PS_1,2.26 || ÆkÃlo 'j-jhrasva-dÅrgha-pluta÷ || PS_1,2.27 || acaÓ ca || PS_1,2.28 || uccair udÃtta÷ || PS_1,2.29 || nÅcair anudÃtta÷ || PS_1,2.30 || samÃhÃra÷ svarita÷ || PS_1,2.31 || tasya-Ãdita udÃttam ardha-hrasvam || PS_1,2.32 || eka-Óruti dÆrÃt sambuddhau || PS_1,2.33 || yaj¤a-karmaïy-ajapa-nyÆÇkha-sÃmasu || PS_1,2.34 || uccaistarÃæ và va«aÂkÃra÷ || PS_1,2.35 || vibhëà chandasi || PS_1,2.36 || na subrahmaïyÃyÃæ svaritasya tu udÃtta÷ || PS_1,2.37 || deva-brahmaïor anudÃtta÷ || PS_1,2.38 || svaritÃt saæhitÃyÃm anudÃttÃnÃm || PS_1,2.39 || udÃtta-svarita-parasya sannatara÷ || PS_1,2.40 || ap­kta eka-al pratyaya÷ || PS_1,2.41 || tatpuru«a÷ samÃna-adhikaraïa÷ karmadhÃraya÷ || PS_1,2.42 || prathamÃ-nirdi«Âaæ samÃsa upasarjanam || PS_1,2.43 || eka-vibhÃkti ca apÆrva-nipÃte || PS_1,2.44 || arthavad adhÃtur apratyaya÷ prÃtipadikam || PS_1,2.45 || k­t-taddhita-samÃsÃÓ ca || PS_1,2.46 || hrasvo napuæsake prÃtipadikasya || PS_1,2.47 || gostriyor upasarjanasya || PS_1,2.48 || luk taddhita-luki || PS_1,2.49 || id-goïyÃ÷ || PS_1,2.50 || lupi yuktavad-vyaktivacane || PS_1,2.51 || viÓe«aïÃnÃæ ca ajÃte÷ || PS_1,2.52 || tad aÓi«yaæ sa¤j¤Ã-pramÃïatvÃt || PS_1,2.53 || lub yoga-aprakhyÃnÃt || PS_1,2.54 || yoga-pramÃïe ca tad-abhÃve 'darÓanam syÃt || PS_1,2.55 || pradhÃna-pratyaya-arthavacanam arthasya anya-pramÃïÃtvÃt || PS_1,2.56 || kÃla-upasarjane ca tulyam || PS_1,2.57 || jÃty-ÃkhyÃyam ekasmin bahuvacanam anyatarasyÃm || PS_1,2.58 || asmado dvayoÓ ca || PS_1,2.59 || phalgunÅ-pro«ÂhapadÃnÃæ ca nak«atre || PS_1,2.60 || chandasi punarvasvorekavacanam || PS_1,2.61 || viÓÃkhayoÓ ca || PS_1,2.62 || ti«ya-punarvasvor nak«atra-dvandve bahuvacanasya dvivacanaæ nityam || PS_1,2.63 || sasÆpÃïÃm ekaÓe«a eka-vibhaktau || PS_1,2.64 || v­ddho yÆnà tal-lak«aïaÓ ced-eva viÓe«a÷ || PS_1,2.65 || strÅ puævac-ca || PS_1,2.66 || pumÃn striyà || PS_1,2.67 || bhrÃt­-putrau svas­-duhit­bhyÃm || PS_1,2.68 || napuæsakam anapuæsakena-ekavac-ca-asya-anyatarasyÃm || PS_1,2.69 || pità mÃtrà || PS_1,2.70 || ÓvaÓura÷ Óvasravà || PS_1,2.71 || tyad-ÃdÅni sarvair nityam || PS_1,2.72 || grÃmya-paÓu-saÇghe«v ataruïeÓu strÅ || PS_1,2.73 || bhÆvÃdayo dhÃtava÷ || PS_1,3.1 || upadeÓe 'j-anunÃsika it || PS_1,3.2 || hal-antyam || PS_1,3.3 || na vibhaktau tusmÃ÷ || PS_1,3.4 || Ãdir ¤i-Âu-¬ava÷ || PS_1,3.5 || «a÷ pratyayasaya || PS_1,3.6 || duÂÆ || PS_1,3.7 || la-Óa-kv ataddhite || PS_1,3.8 || tasya lopa÷ || PS_1,3.9 || yathÃ-saÇkhyam anudeÓa÷ samÃnÃm || PS_1,3.10 || svaritena adhikÃra÷ || PS_1,3.11 || anudÃttaÇita Ãtmanepadam || PS_1,3.12 || bhÃva-karmaïo÷ || PS_1,3.13 || kartari karma-vyatihÃre || PS_1,3.14 || na gati-hiæsÃ-arthebhya÷ || PS_1,3.15 || itaretara-anyonya-upapadÃc ca || PS_1,3.16 || ner viÓa÷ || PS_1,3.17 || parivy-avebhya÷ kriya÷ || PS_1,3.18 || viparÃbhyÃæ je÷ || PS_1,3.19 || aÇo do 'nÃsya-viharaïe || PS_1,3.20 || krŬo 'nu-saæ-paribhyaÓ ca || PS_1,3.21 || samavapravibhya÷ stha÷ || PS_1,3.22 || prakÃÓana-stheya-ÃkhyahoÓ ca || PS_1,3.23 || udo 'nÆrdhva-karmaïi || PS_1,3.24 || upÃn mantra-karaïe || PS_1,3.25 || akarmakÃc ca || PS_1,3.26 || ud-vibhyÃæ tapa÷ || PS_1,3.27 || ÃÇo yama-hana÷ || PS_1,3.28 || samo gamy-­cchi-pracchi-svaraty arti-Óru-vidighya÷ || PS_1,3.29 || ni-sam-upa-vibhyo hva÷ || PS_1,3.30 || spardhÃyÃm ÃÇa÷ || PS_1,3.31 || gandhana-avak«epaïa-sevana-sÃhasikya-pratithatna-prakathana-upayoge«u k­¤a÷ || PS_1,3.32 || adhe÷ prasahane || PS_1,3.33 || ve÷ Óabda-karmaïa÷ || PS_1,3.34 || akarmakÃc ca || PS_1,3.35 || sammÃnana-utsa¤jana-ÃcÃryakaraïa-j¤Ãna-bh­ti-vigaïana-vyaye«u niya÷ || PS_1,3.36 || kart­sthe ca ÓarÅre karmaïi || PS_1,3.37 || v­tti-sarga-tÃyane«u krama÷ || PS_1,3.38 || upa-parÃbhyÃm || PS_1,3.39 || ÃÇa udgamane || PS_1,3.40 || ve÷ pÃda-viharaïe || PS_1,3.41 || pra-upÃbhyÃæ samarthÃbhyÃm || PS_1,3.42 || anupasargÃd và || PS_1,3.43 || apahnave j¤a÷ || PS_1,3.44 || akarmakÃc ca || PS_1,3.45 || saæ-pratibhyÃm anÃdhyÃne || PS_1,3.46 || bhÃsana-upasambhëÃ-j¤Ãna-yatna-vimaty-upamantraïe«u vada÷ || PS_1,3.47 || vyaktavÃcÃæ samuccÃraïe || PS_1,3.48 || anor akarmakÃt || PS_1,3.49 || vibhëà vipralÃpe || PS_1,3.50 || avÃd gra÷ || PS_1,3.51 || sama÷ pratij¤Ãne || PS_1,3.52 || udaÓ cara÷ sakarmakÃt || PS_1,3.53 || saæs t­tÅyÃ-yuktÃt || PS_1,3.54 || dÃïaÓ ca sà cec caturthy-arthe || PS_1,3.55 || upÃd yama÷ svakarane || PS_1,3.56 || j¤Ã-Óru-sm­-d­ÓÃæ sana÷ || PS_1,3.57 || na anor j¤a÷ || PS_1,3.58 || praty-ÃÇbhyÃæ Óruva÷ || PS_1,3.59 || Óade÷ Óita÷ || PS_1,3.60 || mriyater luÇ-liÇoÓ ca || PS_1,3.61 || pÆrvavat sana÷ || PS_1,3.62 || Ãm-pratyayavat k­¤o 'nuprayogasya || PS_1,3.63 || pra-upÃbhyÃæ yujer ayaj¤a-pÃtre«u || PS_1,3.64 || sama÷ k«ïuva÷ || PS_1,3.65 || bhujo 'navane || PS_1,3.66 || ïe raïau yat karma ïau cet sa kartà 'nÃdhyÃne || PS_1,3.67 || bhÅ-smyor hetubhaye || PS_1,3.68 || g­dhi-va¤cyo÷ pralambhane || PS_1,3.69 || liya÷ saæmÃnana-ÓÃlÅnÅkaraïayoÓ ca || PS_1,3.70 || mithyopapadÃt k­¤o 'bhyÃse || PS_1,3.71 || svarita-¤ita÷ kartr-abhiprÃye kriyÃphale || PS_1,3.72 || apÃd vada÷ || PS_1,3.73 || ïicaÓ ca || PS_1,3.74 || sam-ud-ÃÇbhyo yamo 'granthe || PS_1,3.75 || anupasargÃj j¤a÷ || PS_1,3.76 || vibhëÃ-upapadena pratÅyamÃne || PS_1,3.77 || Óe«Ãt kartari parasmaipadam || PS_1,3.78 || anu-parÃbhyÃæ k­¤a÷ || PS_1,3.79 || abhi-praty-atibhya÷ k«ipa÷ || PS_1,3.80 || prÃdvaha÷ || PS_1,3.81 || parer m­«a÷ || PS_1,3.82 || vy-ÃÇ-paribhyo rama÷ || PS_1,3.83 || upÃc ca || PS_1,3.84 || vibhÃÓà 'karmakÃt || PS_1,3.85 || budha-yudha-naÓa-jana-iÇ-pru-dru-srubhyo ïe÷ || PS_1,3.86 || nigaraïa-calana-arthebhyaÓ ca || PS_1,3.87 || aïÃv akarmakÃc cittavat-kart­kÃt || PS_1,3.88 || na pÃdamy-ÃÇyama-ÃÇyasa-parimuha-ruci-n­ti-vada-vasa÷ || PS_1,3.89 || và kya«a÷ || PS_1,3.90 || dhydbhyo luÇi || PS_1,3.91 || v­dbhya÷ syasano÷ || PS_1,3.92 || luÂi ca klupa÷ || PS_1,3.93 || à ka¬ÃrÃdekà sa¤j¤Ã || PS_1,4.1 || viprati«edhe paraæ kÃryam || PS_1,4.2 || yÆ stry-Ãkhyau nadÅ || PS_1,4.3 || na-iyaÇ-uvaÇ-sthÃnÃv astrÅ || PS_1,4.4 || va+Ãmi || PS_1,4.5 || Çiti hrasvaÓ ca || PS_1,4.6 || Óe«o ghyasakhi || PS_1,4.7 || pati÷ samÃsa eva || PS_1,4.8 || «a«ÂhÅ-yuktaÓ chandasi và || PS_1,4.9 || hrasvaæ laghu || PS_1,4.10 || saæyoge guru || PS_1,4.11 || dÅrghaæ ca || PS_1,4.12 || yasmÃt pratyaya-vidhis tad-Ãdi pratyaye 'Çgam || PS_1,4.13 || sup-tiÇ-antaæ padam || PS_1,4.14 || na÷ kye || PS_1,4.15 || siti ca || PS_1,4.16 || svÃdi«v a-sarvanamasthÃne || PS_1,4.17 || yaci bham || PS_1,4.18 || tasau matv-arthe || PS_1,4.19 || ayasmaya-ÃdÅni chandasi || PS_1,4.20 || bahu«u bahuvacanam || PS_1,4.21 || dvy-ekayor dvibacana-ekavacane || PS_1,4.22 || kÃrake || PS_1,4.23 || dhruvamapÃye 'pÃdÃnam || PS_1,4.24 || bhÅ-trÃ-arthÃnÃæ bhaya-hetu÷ || PS_1,4.25 || parÃ-jer aso¬ha÷ || PS_1,4.26 || vÃraïa-arthÃnÃm Åpsita÷ || PS_1,4.27 || antardhau yena adarÓanam icchati || PS_1,4.28 || ÃkhyÃtÃ-upayoge || PS_1,4.29 || jani-kartu÷ prak­ti÷ || PS_1,4.30 || bhuva÷ prabhava÷ || PS_1,4.31 || karmaïà yam abhipraiti sa sampradÃnam || PS_1,4.32 || rucy-arthÃnÃm prÅyamÃïa÷ || PS_1,4.33 || ÓlÃgha-hnuÇ-sthÃ-ÓapÃæ j¤ÅpsyamÃna÷ || PS_1,4.34 || dhÃrer uttamarïa÷ || PS_1,4.35 || sp­her Åpsita÷ || PS_1,4.36 || krudha-druha-År«ya-asÆya-arthÃnÃæ yaæ prati kopa÷ || PS_1,4.37 || krudha-druhor upas­«Âhayo÷ karma || PS_1,4.38 || rÃd÷-Åk«yor yasya vipraÓna÷ || PS_1,4.39 || praty-ÃÇbhyÃæ Óruva÷ pÆrvasya kartà || PS_1,4.40 || anu-prati-g­ïaÓ ca || PS_1,4.41 || sÃdhakatamaæ karaïam || PS_1,4.42 || diva÷ karma ca || PS_1,4.43 || parikrayaïe sampradÃnam anyatarasyÃm || PS_1,4.44 || ÃdhÃro 'dhikaraïam || PS_1,4.45 || adhi-ÓÅÇ-sthÃ-ÃsÃæ karma || PS_1,4.46 || abhiniviÓaÓ ca || PS_1,4.47 || upa-anv-adhy-ÃÇ-vasa÷ || PS_1,4.48 || kartrur Åpsitatamaæ karma || PS_1,4.49 || tathÃ-yuktaæ ca anÅpsitam || PS_1,4.50 || akathitaæ ca || PS_1,4.51 || guti-buddhi-pratyavasÃna-artha-Óabda-karma-akarmakÃïÃm aïi kartà sa ïau || PS_1,4.52 || h­-kror anyatarasyÃm || PS_1,4.53 || svatantra÷ kartà || PS_1,4.54 || tat-prayojako hetuÓ ca || PS_1,4.55 || prÃg-rÅÓvarÃn nipÃtÃ÷ || PS_1,4.56 || ca-Ãdayo 'sattve || PS_1,4.57 || pra-Ãdaya÷ || PS_1,4.58 || upasargÃ÷ kriyÃ-yoge || PS_1,4.59 || gatiÓ ca || PS_1,4.60 || Æry-Ãdi-cvi-¬ÃcaÓ ca || PS_1,4.61 || anukaraïaæ ca aniti-param || PS_1,4.62 || Ãdara-anÃdarayo÷ sad-asatÅ || PS_1,4.63 || bhÆ«ane 'lam || PS_1,4.64 || antar aparigrahe || PS_1,4.65 || kaïe-manasÅ ÓraddhÃ-pratÅghÃte || PS_1,4.66 || puro 'vyayam || PS_1,4.67 || astaæ ca || PS_1,4.68 || accha gaty-artha-vade«u || PS_1,4.69 || ado 'nupadeÓe || PS_1,4.70 || taro 'ntardhau || PS_1,4.71 || vibhëà k­¤i || PS_1,4.72 || upÃje 'nvÃje || PS_1,4.73 || sÃk«Ãt-prabh­tÅni ca || PS_1,4.74 || anatyÃdhÃna urasi-manasÅ || PS_1,4.75 || madhye pade nivacane ca || PS_1,4.76 || nityaæ haste pÃnÃv-upayamane || PS_1,4.77 || prÃdhvaæ vandhane || PS_1,4.78 || jÅvikÃ-upani«adÃv aupamye || PS_1,4.79 || te prÃg dhÃto÷ || PS_1,4.80 || chandasi pare 'pi || PS_1,4.81 || vyavahitÃÓ ca || PS_1,4.82 || karmapravacanÅyÃ÷ || PS_1,4.83 || anur lak«aïe || PS_1,4.84 || t­tÅyÃ-arthe || PS_1,4.85 || hÅne || PS_1,4.86 || upo 'dhike ca || PS_1,4.87 || apa-parÅ varjane || PS_1,4.88 || ÃÇ maryÃdÃ-vacane || PS_1,4.89 || lak«ana-itthaæ-bhÆta-ÃkhyÃna-bhÃga-vÅpsÃsu prati-pary-anava÷ || PS_1,4.90 || abhir abhÃge || PS_1,4.91 || prati÷ pratinidhi-pratidÃnayo÷ || PS_1,4.92 || adhiparÅ anarthakau || PS_1,4.93 || su÷ pÆjÃyÃm || PS_1,4.94 || atir atikramaïe ca || PS_1,4.95 || api÷ padÃrtha-sambhÃvana-anvavasarga-garhÃ-samuccaye«u || PS_1,4.96 || adhir ÅÓvare || PS_1,4.97 || vibhëà k­¤i || PS_1,4.98 || la÷ parasmaipadam || PS_1,4.99 || taÇ-ÃnÃv Ãtmanepadam || PS_1,4.100 || tiÇas trÅïi trÅïi prathama-madhyama-uttamÃ÷ || PS_1,4.101 || tÃny ekavacanÃd vivacanabahuvacanÃny ekaÓa÷ || PS_1,4.102 || supa÷ || PS_1,4.103 || vibhaktiÓ ca || PS_1,4.104 || yu«mady-upapade samÃna-adhikaraïe sthÃniny api madhyama÷ || PS_1,4.105 || prahÃse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 || asmady uttama÷ || PS_1,4.107 || Óe«e prathama÷ || PS_1,4.108 || para÷ saænikar«a÷ saæhità || PS_1,4.109 || virÃmo 'vasÃnam || PS_1,4.110 || samartha÷ padavidhi÷ || PS_2,1.1 || sub Ãmantrite para-aÇgavat svare || PS_2,1.2 || prÃk ka¬ÃrÃt samÃsa÷ || PS_2,1.3 || saha supà || PS_2,1.4 || avyayÅbhava÷ || PS_2,1.5 || avyayaæ vibhakti-samÅpa-sam­ddhi-vy­ddhy-arthÃbhÃva-atyaya-asamprati-ÓabdaprÃdurbhÃva-paÓcÃd-yathÃ-ÃnupÆrvya-yaugapadya-sÃd­Óya-sampatti-sÃkalya-antavcane«u || PS_2,1.6 || yathà 'sÃd­Óye || PS_2,1.7 || yÃvad avadhÃraïe || PS_2,1.8 || sup praitnà mÃtrÃ-arthe || PS_2,1.9 || ak«a-ÓalÃkÃ-saÇkhyÃ÷ pariïà || PS_2,1.10 || vibhëà || PS_2,1.11 || apa-pari-bahir a¤cava÷ pa¤camyà || PS_2,1.12 || ÃÇ maryÃdÃ-abhividhyo÷ || PS_2,1.13 || lak«aïena abhipratÅ Ãbhimukhye || PS_2,1.14 || anur yat-samayà || PS_2,1.15 || yasya ca ÃyÃma÷ || PS_2,1.16 || ti«Âhadgu-prabh­tÅni ca || PS_2,1.17 || pÃre madhye «a«Âhyà và || PS_2,1.18 || saÇkhyà vaæÓyena || PS_2,1.19 || nadÅbhiÓ ca || PS_2,1.20 || anyapadarthe ca sa¤j¤ÃyÃm || PS_2,1.21 || tatpuru«a÷ || PS_2,1.22 || dviguÓ ca || PS_2,1.23 || dvidÅyà Órita-atÅta-patita-gata-atyasta-prÃpta-Ãpanai÷ || PS_2,1.24 || svayaæ ktena || PS_2,1.25 || khaÂvà k«epe || PS_2,1.26 || sÃmi || PS_2,1.27 || kÃlÃ÷ || PS_2,1.28 || atyantasaæyoge ca || PS_2,1.29 || t­tÅyà tatk­ta-arthena guïavacanena || PS_2,1.30 || pÆrva-sad­Óa-sama-ÆnÃrtha-kalaha-nipuïa-miÓra-Ólak«ïai÷ || PS_2,1.31 || kart­karïe d­tà bahulam || PS_2,1.32 || k­tyair adhika-Ãrtha-vacane || PS_2,1.33 || annena vya¤janam || PS_2,1.34 || bhak«yeïa miÓrÅkaranam || PS_2,1.35 || caturthÅ tadartha-artha-bali-hita-sukha-rak«itai÷ || PS_2,1.36 || pa¤camÅ bhayena || PS_2,1.37 || apeta-apo¬ha-mukta-patita-apatrastair alpaÓa÷ || PS_2,1.38 || stoka-antika-dÆra-artha-k­cchrÃïi ktena || PS_2,1.39 || saptamÅ Óauï¬ai÷ || PS_2,1.40 || siddha-Óu«ka-pakva-bandhaiÓ ca || PS_2,1.41 || dhvÃÇk«ena k«epe || PS_2,1.42 || krtyair ­ïe || PS_2,1.43 || sa¤j¤ÃyÃm || PS_2,1.44 || ktena aho-rÃtra-avayavÃ÷ || PS_2,1.45 || tatra || PS_2,1.46 || k«epe || PS_2,1.47 || pÃtresamita-ÃdayaÓ ca || PS_2,1.48 || pÆrvakÃla-eka-sarva-jarat-purÃïÃ-nava-kevalÃ÷ samÃnÃdhikaraïena || PS_2,1.49 || dik-saÇkhye sa¤j¤ÃyÃm || PS_2,1.50 || taddhitartha-uttarapada-samÃhÃre ca || PS_2,1.51 || saÇkhyÃ-pÆrvo dvigu÷ || PS_2,1.52 || kutsitÃni kutsanai÷ || PS_2,1.53 || pÃpÃïake kutsitai÷ || PS_2,1.54 || upamÃnÃni sÃmÃnya-vacanai÷ || PS_2,1.55 || upamitaæ vyÃghra-Ãdibhi÷ sÃmÃnya-aprayoge || PS_2,1.56 || viÓesanaæ viÓe«yeïa bahulam || PS_2,1.57 || pÆrva-apara-prathama-carama-jaghanya-samÃna-madhya-madhyama-vÅrÃÓ ca || PS_2,1.58 || Óreïy-Ãdaya÷ k­ta-Ãdibhi÷ || PS_2,1.59 || ktena na¤-viÓi«Âena ana¤ || PS_2,1.60 || san-mahat-parama-uttama-utk­«ÂÃ÷ pÆjyamÃnai÷ || PS_2,1.61 || v­ndaraka-nÃga-ku¤jarai÷ pÆjyamÃnam || PS_2,1.62 || katara-katamau jÃtiparipraÓne || PS_2,1.63 || kiæ k«epe || PS_2,1.64 || poÂÃ-yuvati-stoka-katipaya-g­«Âi-dhenu-vaÓÃ-vehad-ba«kayaïÅ-pravakt­-Órotriya-adhyÃpaka-dhÆrtair jÃti÷ || PS_2,1.65 || praÓaæsÃ-vacanaiÓ ca || PS_2,1.66 || yuvà khalati-pÃlita-valina-jaratÅbhi÷ || PS_2,1.67 || k­tya-tulya-Ãkhyà ajÃtyà || PS_2,1.68 || varïo varïena || PS_2,1.69 || kumÃra÷ ÓramaïÃ-Ãdibhi÷ || PS_2,1.70 || catu«pÃdo garbhiïyà || PS_2,1.71 || mayÆra-vyaæsaka-ÃdayaÓ ca || PS_2,1.72 || pÆrva-apara-adhara-uttaram ekadeÓinÃ-ekÃdhikaraïe || PS_2,2.1 || ardhaæ napuæsakam || PS_2,2.2 || dvitiya-t­tÅya-caturtha-turyÃïy anytarasyÃm || PS_2,2.3 || prÃptÃpanne ca dvitÅyayà || PS_2,2.4 || kÃlÃ÷ parimÃïinà || PS_2,2.5 || na¤ || PS_2,2.6 || Å«adak­tà || PS_2,2.7 || «a«ÂhÅ || PS_2,2.8 || yÃjaka-ÃdibhiÓ ca || PS_2,2.9 || na nirdhÃraïe || PS_2,2.10 || pÆraïa-guïa-suhitÃrtha-sad-avyaya-tavya-samÃnÃdhikaranena || PS_2,2.11 || kten a ca pÆjÃyÃm || PS_2,2.12 || adhikaraïa-vÃcinà ca || PS_2,2.13 || karmaïi ca || PS_2,2.14 || t­j-akÃbhyÃæ kartari || PS_2,2.15 || kartari ca || PS_2,2.16 || nityaæ krŬÃ-jÅvikayo÷ || PS_2,2.17 || ku-gati-pra-Ãdaya÷ || PS_2,2.18 || upapadam atiÇ || PS_2,2.19 || amÃ-eva avyayena || PS_2,2.20 || t­tÅyÃ-prabh­tÅnyatarasyam || PS_2,2.21 || ktvà ca || PS_2,2.22 || Óe«o bahuvrÅhi÷ || PS_2,2.23 || anekam anyapadÃrthe || PS_2,2.24 || saÇkhyayà 'vyaya-Ãsanna-adÆra-adhika-saÇkhyÃ÷ saÇkhyeye || PS_2,2.25 || diÇnÃmÃny antarÃle || PS_2,2.26 || tatra tena+idam iti sarÆpe || PS_2,2.27 || tena saha+iti tulyayoge || PS_2,2.28 || ca-arthe dvandva÷ || PS_2,2.29 || upasarjanaæ pÆrvam || PS_2,2.30 || rÃjadanta-Ãdi«u param || PS_2,2.31 || dvandve ghi || PS_2,2.32 || aj-Ãdy-ad-antam || PS_2,2.33 || alpa-ac-taram || PS_2,2.34 || saptamÅ-viÓe«ane bahuvrÅhau || PS_2,2.35 || ni«Âhà || PS_2,2.36 || vÃ+Ãhita-agny-Ãdi«u || PS_2,2.37 || ka¬ÃrÃ÷ karmadhÃraye || PS_2,2.38 || anabhihite || PS_2,3.1 || karmaïi dvitÅyà || PS_2,3.2 || t­tÅyà ca hoÓ chandasi || PS_2,3.3 || antarà 'ntareïa yukte || PS_2,3.4 || kÃla-adhvanor atyanta-saæyoge || PS_2,3.5 || apavarge t­tÅyà || PS_2,3.6 || saptamÅ-pa¤camyau kÃraka-madhye || PS_2,3.7 || karmapravacanÅya-yukte dvitÅyà || PS_2,3.8 || yasmÃd adhikaæ yasya ca+ÅÓvara-vacanaæ tatra saptamÅ || PS_2,3.9 || pa¤camy-apa-ÃÇ-paribhi÷ || PS_2,3.10 || pratinidhi-pratidÃne ca yasmÃt || PS_2,3.11 || gatyartha-karmaïi dvitÅyÃ-caturthyau ce«ÂÃyÃm anadhvani || PS_2,3.12 || caturthÅ sampradÃne || PS_2,3.13 || kriya-artha-upapadasya ca karmaïi sthÃnina÷ || PS_2,3.14 || tumarthÃc ca bhÃva-vacanÃt || PS_2,3.15 || nama÷-svasti-svÃhÃ-svadhà 'laæ-va«a¬-yogÃc ca || PS_2,3.16 || manya-karmaïy-anÃdare vibhëà 'prÃïi«u || PS_2,3.17 || kart­-karaïayos t­tÅyà || PS_2,3.18 || sahayukte 'pradhÃne || PS_2,3.19 || yena aÇga-vikÃra÷ || PS_2,3.20 || ittham-bhÆta-lak«aïe || PS_2,3.21 || sa¤j¤o 'nyatarasyÃæ karmaïi || PS_2,3.22 || hetau || PS_2,3.23 || akartary-­ïe pa¤camÅ || PS_2,3.24 || vibhëà guïe 'strÅyÃm || PS_2,3.25 || «a«ÂhÅ hetu-prayoge || PS_2,3.26 || sarvanÃmnas t­tÅyà ca || PS_2,3.27 || apÃdÃne pa¤camÅ || PS_2,3.28 || anya-ÃrÃd-itara-rte-dik-Óabda-a¤cu-uttarapada-aj-Ãhi-yukte || PS_2,3.29 || «a«Âhy-atasartha-pratyayena || PS_2,3.30 || enapà dvitÅyà || PS_2,3.31 || p­thag-vinÃ-nÃnÃbhis t­tÅyà 'nyatarasyÃm || PS_2,3.32 || kareïa ca stoka-alpa-k­cchra-katipayasya asattva-vacanasya || PS_2,3.33 || dÆra-antika-arthai÷ «a«Âhy-anyatarasyÃm || PS_2,3.34 || dÆra-antika-arthebhyo dvitÅyà ca || PS_2,3.35 || saptamy-adhikarane ca || PS_2,3.36 || yasya ca bhÃvena bhÃva-lak«aïam || PS_2,3.37 || «a«ÂhÅ ca anÃdare || PS_2,3.38 || svÃmi-ÅÓvar-Ãdhipati-dÃyÃda-sÃk«i-pratibhÆ-prasutaiÓ ca || PS_2,3.39 || Ãyukta-kuÓalÃbhyÃæ ca ÃsevÃyÃm || PS_2,3.40 || yataÓ ca nirdhÃranam || PS_2,3.41 || pa¤camÅ vibhakte || PS_2,3.42 || sÃdhu-nipuïÃbhyÃm arcÃyÃæ saptamy aprate÷ || PS_2,3.43 || prasita-utsukÃbhyÃæ t­tÅyà ca || PS_2,3.44 || nak«atre ca lupi || PS_2,3.45 || prÃtipadikÃrtha-liÇga-parimÃïavacana-mÃtre prathamà || PS_2,3.46 || sambodhane ca || PS_2,3.47 || sÃ+Ãmantritam || PS_2,3.48 || ekavacanaæ sambuddhi÷ || PS_2,3.49 || «a«ÂhÅ Óe«e || PS_2,3.50 || j¤o 'vid-arthasya karaïe || PS_2,3.51 || adhi-ig-artha-daya-ÅÓÃm karmaïi || PS_2,3.52 || k­¤a÷ pratiyatne || PS_2,3.53 || rujÃ-arthÃnÃæ bhÃva-vacanÃnÃm ajvare÷ || PS_2,3.54 || ÃÓi«i nÃtha÷ || PS_2,3.55 || jÃsi-niprahaïa-nÃÂa-krÃtha-pi«Ãæ hiæsÃyÃm || PS_2,3.56 || vyavah­-païo÷ samarthayo÷ || PS_2,3.57 || divas tad-arthasya || PS_2,3.58 || vibhëa-upasarge || PS_2,3.59 || dvitÅyà brÃhmaïe || PS_2,3.60 || pre«ya-bruvor havi«o devatÃ-sampradÃne || PS_2,3.61 || caturthy-arthe bahulaæ chandasi || PS_2,3.62 || yajeÓ ca karaïe || PS_2,3.63 || k­tvo 'rthaprayoge kÃle 'dhikaraïe || PS_2,3.64 || kart­-karmaïo÷ k­ti || PS_2,3.65 || ubhaya-prÃptau karmaïi || PS_2,3.66 || ktasya ca vartamÃne || PS_2,3.67 || adhikaraïa-vÃcinaÓ ca || PS_2,3.68 || na la-u-uka-avyaya-ni«ÂhÃ-khalartha-t­nÃm || PS_2,3.69 || aka-inor bhavi«yad-Ãdhamarïyayo÷ || PS_2,3.70 || k­tyÃnÃæ kartari và || PS_2,3.71 || tulya-arthair atulÃ-upamÃbhyÃæ t­tÅyà 'nyatarasyÃm || PS_2,3.72 || caturthÅ ca ÃÓi«y Ãyu«ya-madra-bhadra-kuÓala-sukha-artha-hitai÷ || PS_2,3.73 || dvigur ekavacanam || PS_2,4.1 || dvandvaÓ ca prÃïi-tÆrya-senÃ-aÇgÃnÃm || PS_2,4.2 || anuvÃde caraïÃnÃm || PS_2,4.3 || adhvaryu-kratur anapuæsakam || PS_2,4.4 || adhyayanato 'viprak­«Âa-ÃkhyÃnÃm || PS_2,4.5 || jÃtir aprÃïinÃm || PS_2,4.6 || viÓi«Âa-liÇgo nadÅ deÓo 'grÃmÃ÷ || PS_2,4.7 || k«udra-jantava÷ || PS_2,4.8 || ye«Ãæ ca virodha÷ ÓÃÓvatika÷ || PS_2,4.9 || ÓÆdrÃïÃm aniravasitÃnÃm || PS_2,4.10 || gavÃÓva-prabh­tÅni ca || PS_2,4.11 || vibhëà v­k«a-m­ga-t­ïa-dhÃnya-vya¤jana-paÓu-Óakuny-aÓvava¬ava-pÆrvÃpara-adharottarÃïÃm || PS_2,4.12 || viprati«iddhaæ ca anadhikaraïa-vÃci || PS_2,4.13 || na dadhipaya-ÃdÅni || PS_2,4.14 || adhikarana-etÃvattve ca || PS_2,4.15 || vibhëà samÅpe || PS_2,4.16 || sa napuæsakam || PS_2,4.17 || avyayÅbhÃvaÓ ca || PS_2,4.18 || tatpuru«o 'na¤-karmadhÃraya÷ || PS_2,4.19 || sa¤j¤ÃyÃæ kantÃ-uÓÅnare«u || PS_2,4.20 || upaj¤Ã-upakramam tad-Ãdy-ÃcikhyÃsÃyÃm || PS_2,4.21 || chÃyà bÃhulye || PS_2,4.22 || sabhà rÃjà 'manusya-pÆrvà || PS_2,4.23 || aÓÃlà ca || PS_2,4.24 || vibhëà senÃ-surÃ-cchÃyÃ-ÓÃlÃ-niÓÃnÃm || PS_2,4.25 || paraval-liÇgaæ dvandva-tatpuru«ayo÷ || PS_2,4.26 || pÆrvavad-aÓvava-¬avau || PS_2,4.27 || hemanta-ÓiÓirÃv aho-rÃtre ca chandasi || PS_2,4.28 || rÃtra-ahna-ahÃ÷ puæsi || PS_2,4.29 || apathaæ napuæsakam || PS_2,4.30 || ardharcÃ÷ puæsi ca || PS_2,4.31 || idamo 'nvÃdeÓe 'Ó anudÃttas t­tÅyÃ-Ãdau || PS_2,4.32 || etadas tra-tasos tra-tasau ca anudÃtau || PS_2,4.33 || dvitÅyÃ-ÂÃ-ossv ena÷ || PS_2,4.34 || ÃrdhadhÃtuke || PS_2,4.35 || ado jagdhir lyap ti kiti || PS_2,4.36 || luÇ-sanor ghasÊ || PS_2,4.37 || gha¤-apoÓ ca || PS_2,4.38 || bahulaæ chandasi || PS_2,4.39 || liÂy antarasyÃm || PS_2,4.40 || ve¤o vayi÷ || PS_2,4.41 || hano vadha liÇi || PS_2,4.42 || luÇi ca || PS_2,4.43 || Ãtmanepade«v anyatarasyÃm || PS_2,4.44 || iïo gà luÇi || PS_2,4.45 || ïau gamir abodhane || PS_2,4.46 || sani ca || PS_2,4.47 || iÇaÓ ca || PS_2,4.48 || gÃÇ liÂi || PS_2,4.49 || vibhëà luÇÊÇo÷ || PS_2,4.50 || ïau ca saæÓ-caÇo÷ || PS_2,4.51 || aster bhÆ÷ || PS_2,4.52 || bruvo baci÷ || PS_2,4.53 || cak«iÇa÷ khyä || PS_2,4.54 || và liÂi || PS_2,4.55 || ajer vy agha¤-apo÷ || PS_2,4.56 || và yau || PS_2,4.57 || ïya-k«atriya-Ãr«a-¤ito yÆni lug aï-i¤o÷ || PS_2,4.58 || paila-ÃdibyaÓ ca || PS_2,4.59 || i¤a÷ prÃcÃm || PS_2,4.60 || na taulvalibhya÷ || PS_2,4.61 || tadrÃjasya bahu«u tena+eva astriyÃm || PS_2,4.62 || yaska-Ãdibhyo gotre || PS_2,4.63 || ya¤-a¤oÓ ca || PS_2,4.64 || atri-bh­gu-kutsa-vasi«Âha-gotama-aÇgirobhyaÓ ca || PS_2,4.65 || bahvac i¤a÷ prÃcya-bhrate«u || PS_2,4.66 || na gopavana-Ãdibhya÷ || PS_2,4.67 || tika-kitava-Ãdibhyo dvandve || PS_2,4.68 || upaka-Ãdibhyo 'nyatarasyÃm advandve || PS_2,4.69 || Ãgastya-kauï¬inyayor agasti-kuï¬inac || PS_2,4.70 || supo dhÃtu-prÃtipadikayo÷ || PS_2,4.71 || adiprabh­tibhya÷ Óapa÷ || PS_2,4.72 || bahulaæ chandasi || PS_2,4.73 || yaÇo 'ci ca || PS_2,4.74 || juhoty-Ãdibhya÷ Ólu÷ || PS_2,4.75 || bahulaæ chandasi || PS_2,4.76 || gÃti-sthÃ-ghu-pÃ-bhÆbhya÷ sica÷ parasmaipade«u || PS_2,4.77 || vibhëà ghrÃ-dheÂ-ÓÃc-chÃ-sa÷ || PS_2,4.78 || tan-Ãdibhyas ta-thÃso÷ || PS_2,4.79 || mantre ghasa-hvara-naÓa-v­-daha-Ãd-v­c-k­-gami-janibhyo le÷ || PS_2,4.80 || Ãma÷ || PS_2,4.81 || avyayÃd Ãp-supa÷ || PS_2,4.82 || na avyayÅbhÃvÃd ato 'm tv apa¤camyÃ÷ || PS_2,4.83 || t­tÅyÃ-saptamyor bahulam || PS_2,4.84 || luÂa÷ prathamasya ¬Ãraurasa÷ || PS_2,4.85 || pratyaya÷ || PS_3,1.1 || paraÓ ca || PS_3,1.2 || Ãdy-udÃttaÓ ca || PS_3,1.3 || anudÃttau sup-pitau || PS_3,1.4 || gup-tij-kidbhya÷ san || PS_3,1.5 || mÃn-badha-dÃn-ÓÃnbhyo dÅrghaÓ ca abhyÃsasya || PS_3,1.6 || dhÃto÷ karmaïa÷ samÃna-kart­kÃd icchÃyÃæ và || PS_3,1.7 || supa Ãtmana÷ kyac || PS_3,1.8 || kÃmyac ca || PS_3,1.9 || upamÃnÃd ÃcÃre || PS_3,1.10 || kartu÷ kyaÇ salopaÓ ca || PS_3,1.11 || bh­ÓÃdibhyo bhuvy-acver lopaÓ ca hala÷ || PS_3,1.12 || lohitÃdi-¬Ãjbhya÷ kya« || PS_3,1.13 || ka«ÂÃya kramaïe || PS_3,1.14 || karmaïo romantha-tapobhyÃæ varti-caro÷ || PS_3,1.15 || bëpa-Æ«mabhyÃm udvamane || PS_3,1.16 || Óabda-vaira-kalaha-abhra-kaïva-meghebhya÷ karaïe || PS_3,1.17 || sukhÃdibhya÷ kart­-vedanÃyÃm || PS_3,1.18 || namo-varivaÓ-citraÇa÷ kyac || PS_3,1.19 || puccha-bhÃn¬a-cÅvarÃï ïiÇ || PS_3,1.20 || muï¬a-miÓra-Ólak«ïa-lavaïa-vrata-vastra-hala-kala-k­ta-tÆstebhyo ïic || PS_3,1.21 || dhÃtor eka-aco hala-Ãde÷ kriyÃsamabhihÃre yaÇ || PS_3,1.22 || nityaæ kauÂilye gatau || PS_3,1.23 || lupa-sada-cara-japa-jabha-daha-daÓa-gÌbhyo bhÃva-garhÃyÃm || PS_3,1.24 || satyÃpa-pÃÓa-rÆpa-vÅïÃ-tÆla-Óloka-senÃ-loma-tvaca-varma-varïa-cÆrïa-curÃdibhyo ïic || PS_3,1.25 || hetumati ca || PS_3,1.26 || kaï¬v-Ãdibhyo yak || PS_3,1.27 || gupÆ-dhÆpa-vicchi-païi-panibhya Ãya÷ || PS_3,1.28 || ­ter ÅyaÇ || PS_3,1.29 || kamer ïiÇ || PS_3,1.30 || ÃyÃdaya ÃrdhadhÃtuke và || PS_3,1.31 || san-Ãdyantà dhÃtava÷ || PS_3,1.32 || syatÃsÅ ÊluÂo÷ || PS_3,1.33 || sib-bahulaæ leti || PS_3,1.34 || kÃs-pratyayÃd Ãm amantre liÂi || PS_3,1.35 || ij-ÃdeÓ ca gurumato 'n­ccha÷ || PS_3,1.36 || daya-aya-ÃsaÓ ca || PS_3,1.37 || u«a-vida-jÃg­bhyo 'nyatarasyÃm || PS_3,1.38 || bhÅ-hrÅ-bh­-huvÃæ Óluvac ca || PS_3,1.39 || k­¤ ca anuprayujyate liÂi || PS_3,1.40 || vidÃÇ-kurvantv ity anyatarasyÃm || PS_3,1.41 || abhyutsÃdayÃæ-prajanayÃm-cikayÃæ-ramayÃm-aka÷ pÃvayÃm-kriyÃd vidÃm-akrann iti cchandasi || PS_3,1.42 || cli lu¬i || PS_3,1.43 || cle÷ sic || PS_3,1.44 || Óala ig-upadhÃd aniÂa÷ k«a÷ || PS_3,1.45 || Óli«a ÃliÇgane || PS_3,1.46 || na d­Óa÷ || PS_3,1.47 || ïi-Óri-dru-srubhya÷ kartari caÇ || PS_3,1.48 || vibhëà dheÂ-Óvyo÷ || PS_3,1.49 || gupeÓ chandasi || PS_3,1.50 || na-unayati-dhvanayaty-elayaty-ardayatibhya÷ || PS_3,1.51 || asyati-vakti-khyÃtibhyo 'Ç || PS_3,1.52 || lipi-sici-hvaÓ ca || PS_3,1.53 || Ãtmanepade«v anyatarasyÃm || PS_3,1.54 || pu«Ãdi-dyutÃdy-Êdita÷ prasmaipade«u || PS_3,1.55 || sarti-ÓÃsty-artibhyaÓ ca || PS_3,1.56 || irito và || PS_3,1.57 || jÌ-stambhu-mrucu-mlucu-grucu-glucu-glu¤cu-ÓvibhyaÓ ca || PS_3,1.58 || k­-m­-d­-ruhibhyaÓ chandasi || PS_3,1.59 || ciï te pada÷ || PS_3,1.60 || dÅpa-jana-budha-pÆri-tÃyi-pyÃyibhyo 'nyatarasyÃm || PS_3,1.61 || aca÷ karmakartari || PS_3,1.62 || duhaÓ ca || PS_3,1.63 || na rudha÷ || PS_3,1.64 || tapo 'nutÃpe ca || PS_3,1.65 || ciï bhÃvakarmaïo÷ || PS_3,1.66 || sÃrvadhÃtuke yak || PS_3,1.67 || kartari Óap || PS_3,1.68 || div-Ãdibhya÷ Óyan || PS_3,1.69 || và bhrÃÓa-bhlÃÓa-bhramu-kramu-klamu-trasi-truti-la«a÷ || PS_3,1.70 || yaso 'nupasargÃt || PS_3,1.71 || saæyasaÓ ca || PS_3,1.72 || sv-Ãdibhya÷ Ónu÷ || PS_3,1.73 || Óruva÷ Ó­ ca || PS_3,1.74 || ak«o 'nyatarasyÃm || PS_3,1.75 || tanÆ-karaïe tak«a÷ || PS_3,1.76 || tud-Ãdibhya÷ Óa÷ || PS_3,1.77 || rud÷-Ãdibhya÷ Ónam || PS_3,1.78 || tan-Ãdi-k­¤bhya÷ u÷ || PS_3,1.79 || dhinvi-k­ïvyor a ca || PS_3,1.80 || kry-Ãdibhya÷ Ónà || PS_3,1.81 || stambhu-stumbhu-skambhu-skumbhu-sku¤bhya÷ ÓnuÓ ca || PS_3,1.82 || hala÷ Óna÷ ÓÃnajj¤au || PS_3,1.83 || chandasi ÓÃyaj api || PS_3,1.84 || vyatyayo bahulam || PS_3,1.85 || liÇy ÃÓi«y aÇ || PS_3,1.86 || karmavat karmaïà tulyakriya÷ || PS_3,1.87 || tapas tapa÷-karmakasya+eva || PS_3,1.88 || na duha-snu-namÃæ yak-ciïau || PS_3,1.89 || ku«i-rajo÷ prÃcÃæ Óyan parasmaipadaæ ca || PS_3,1.90 || dhÃto÷ || PS_3,1.91 || tatra+upapadaæ saptamÅstham || PS_3,1.92 || k­d atiÇ || PS_3,1.93 || và 'sarÆpo 'striyÃm || PS_3,1.94 || k­tyÃ÷ pragï vula÷ || PS_3,1.95 || tavyat-tavya-anÅyara÷ || PS_3,1.96 || aco yat || PS_3,1.97 || por ad-upadhÃt || PS_3,1.98 || Óaki-sahoÓ ca || PS_3,1.99 || gada-mada-cara-yamaÓ ca anupasarge || PS_3,1.100 || avadya-païya-varyà garhya-païitavya-anirodhe«u || PS_3,1.101 || vahyaæ karaïam || PS_3,1.102 || arya÷ svami-vaiÓyayo÷ || PS_3,1.103 || upasaryà kÃlyà prajane || PS_3,1.104 || ajaryaæ saÇgatam || PS_3,1.105 || vada÷ supi kyap ca || PS_3,1.106 || bhuvo bhÃve || PS_3,1.107 || hanas ta ca || PS_3,1.108 || eti-stu-ÓÃs-v­-d­-ju«a÷ kyap || PS_3,1.109 || ­d upadhÃc ca akÊpi-c­te÷ || PS_3,1.110 || Å ca khana÷ || PS_3,1.111 || bh­¤o 'sa¤j¤ÃyÃm || PS_3,1.112 || m­jer vibhëà || PS_3,1.113 || rÃjasÆya-sÆrya-m­«odya-rucya-kupya-k­«Âapacya-avyathyÃ÷ || PS_3,1.114 || bhidya-uddhyau nade || PS_3,1.115 || pu«ya-siddhyau nak«atre || PS_3,1.116 || vipÆya-vinÅya-jityà muÇja-kalka-hali«u || PS_3,1.117 || praty-apibhyÃæ graheÓ chandasi || PS_3,1.118 || pada-asvairi-bÃhyÃ-pak«ye«u ca || PS_3,1.119 || vibhëà k­-v­«o÷ || PS_3,1.120 || yugyaæ ca patre || PS_3,1.121 || amÃvasyad-anyatarasyÃm || PS_3,1.122 || chandasi ni«Âarkya-devahÆya-praïÅya-unnÅya-ucchi«ya-marya-starya-dhvarya-khanya-khÃnya-devayajyÃ-Ãp­cchya-prati«Åvya-brahmavÃdya-bhÃvya-stÃvya-upacÃyyap­¬Ãni || PS_3,1.123 || ­-halor ïyat || PS_3,1.124 || or ÃvaÓyake || PS_3,1.125 || Ãsu-yu-vapi-rapi-lapi-trapi-camaÓ ca || PS_3,1.126 || ÃnÃyyo 'nitye || PS_3,1.127 || praïÃyyo 'sammatau || PS_3,1.128 || pÃyya-sÃn-nÃyya-nikÃyya-dhÃyyà mÃna-havir-nivÃsa-sÃmidhenÅ«u || PS_3,1.129 || kratau kuï¬apÃyya-sa¤cÃyyau || PS_3,1.130 || agnau paricÃyya-upacÃyya-samÆhyÃ÷ || PS_3,1.131 || citya-agnicitye ca || PS_3,1.132 || ïvul-t­cau || PS_3,1.133 || nandi-grahi-pacÃdibhyo lyu-ïiny-aca÷ || PS_3,1.134 || igupadha-j¤Ã-prÅ-kira÷ ka÷ || PS_3,1.135 || ÃtaÓ ca+upasarge || PS_3,1.136 || pÃ-ghrÃ-dhmÃ-dheÂ-d­Óa÷ Óa÷ || PS_3,1.137 || anupasargÃl limpa-vinda-dhÃri-pÃri-vedy-udeji-ceti-sÃti-sÃhibhyaÓ ca || PS_3,1.138 || dadÃti-dadhÃtyor vibhëà || PS_3,1.139 || jvaliti-kasantebhyo ïa÷ || PS_3,1.140 || ÓyÃ-Ãd-vyadha-Ãsru-saæsrv-atÅï-avasÃ-avah­-liha-Óli«a-ÓvasaÓ ca || PS_3,1.141 || du-nyor anupasarge || PS_3,1.142 || vibhÃÓà graha÷ || PS_3,1.143 || gehe ka÷ || PS_3,1.144 || Óilpini «vun || PS_3,1.145 || gasthakan || PS_3,1.146 || ïyu ca || PS_3,1.147 || haÓ ca vrÅhi-kÃlayo÷ || PS_3,1.148 || pru-s­-lva÷ samabhihÃre vun || PS_3,1.149 || ÃÓi«i ca || PS_3,1.150 || karmaïy aï || PS_3,2.1 || hvÃ-vÃ-amaÓ ca || PS_3,2.2 || Ãto 'nupasarge ka÷ || PS_3,2.3 || supi stha÷ || PS_3,2.4 || tunda-Óokayo÷ parim­ja-apanudo÷ || PS_3,2.5 || pre dÃ-j¤a÷ || PS_3,2.6 || sami khya÷ || PS_3,2.7 || gÃ-po« Âak || PS_3,2.8 || harater anudyamane 'c || PS_3,2.9 || vayasi ca || PS_3,2.10 || ÃÇi tÃcchÅlye || PS_3,2.11 || arha÷ || PS_3,2.12 || stamba-karïayo rami-japo÷ || PS_3,2.13 || Óami dhÃto÷ sa¤j¤ÃyÃm || PS_3,2.14 || adhikaraïe Óete÷ || PS_3,2.15 || care« Âa÷ || PS_3,2.16 || bhik«Ã-senÃ-ÃdÃye«u ca || PS_3,2.17 || puro 'grato 'gre«u sarte÷ || PS_3,2.18 || pÆrve kartari || PS_3,2.19 || k­¤o hetu-tÃcchÅlya-Ãnulomye«u || PS_3,2.20 || divÃ-vibhÃ-niÓÃ-prabhÃ-bhÃs-kÃra-anta-ananta-Ãdi-bahu-nÃndÅ-kiæ-lipi-libi-bali-bhakti-kart­-citra-k«etra-saÇkhyÃ-jaÇghÃ-bÃhv-ahar-yat-tad-dhanur-aru««u || PS_3,2.21 || karmaïi bh­tau || PS_3,2.22 || na Óabda-Óloka-kalaha-gÃthÃ-vaira-cÃÂu-sÆtra-mantra-pade«u || PS_3,2.23 || stamba-Óak­tor in || PS_3,2.24 || harater d­ti-nÃthayo÷ paÓau || PS_3,2.25 || phalegrahir-ÃtmambhariÓ ca || PS_3,2.26 || chandasi vana-sana-rak«i-mathÃm || PS_3,2.27 || eje÷ khaÓ || PS_3,2.28 || nÃsikÃ-stanayor dhmÃ-dheÂo÷ || PS_3,2.29 || nìÅ-mu«ÂyoÓ ca || PS_3,2.30 || udi kÆle ruji-vaho÷ || PS_3,2.31 || vaha-abhre liha÷ || PS_3,2.32 || parimÃïe paca÷ || PS_3,2.33 || mita-nakhe ca || PS_3,2.34 || vidhv-aru«os tuda÷ || PS_3,2.35 || asÆrya-lalÃÂayor d­Ói-tapo÷ || PS_3,2.36 || ugrampaÓya-irammada-pÃïindhamÃÓ ca || PS_3,2.37 || priyavaÓe vada÷ khac || PS_3,2.38 || dvi«at-parayos tÃpe÷ || PS_3,2.39 || vÃci yamo vrate || PS_3,2.40 || pÆ÷-sarvayor dÃri-saho÷ || PS_3,2.41 || sarva-kÆla-abhra-karÅ«e«u ka«a÷ || PS_3,2.42 || megha-rti-bhaye«u k­¤a÷ || PS_3,2.43 || k«ema-priya-madre 'ï ca || PS_3,2.44 || ÃÓite bhuva÷ karaïa-bhÃvayo÷ || PS_3,2.45 || sa¤j¤ÃyÃæ bh­-tÌ-v­-ji-dhÃri-sahi-tapi-dama÷ || PS_3,2.46 || gamaÓ ca || PS_3,2.47 || anta-atyanta-adhva-dÆra-pÃra-sarva-anante«u ¬a÷ || PS_3,2.48 || ÃÓi«i hana÷ || PS_3,2.49 || ape kleÓa-tamaso÷ || PS_3,2.50 || kumÃra-ÓÅr«ayor ïini÷ || PS_3,2.51 || lak«aïe jÃyÃ-patyo« Âak || PS_3,2.52 || amanu«yakart­ke ca || PS_3,2.53 || Óaktau hasti kapÃÂayo÷ || PS_3,2.54 || pÃïigha-tìaghau Óilpini || PS_3,2.55 || ìhya-subhaga-sthÆla-palita-nagna-andha-priye«u cvy-arthe«v acvau k­¤a÷ karaïe khyun || PS_3,2.56 || kartari bhuva÷ khi«ïuc-khuka¤au || PS_3,2.57 || sp­Óo 'nudake kvin || PS_3,2.58 || ­tvig-dadh­k-srag-dig-u«ïig-a¤cu-yuji-kru¤cÃæ ca || PS_3,2.59 || tyadÃdi«u d­Óo 'nÃlocane ka¤ ca || PS_3,2.60 || sat-sÆ-dvi«a-druha-duha-yuja-vida-bhidac-chida-ji-nÅ-rÃjÃm uasarge 'pi kvip || PS_3,2.61 || bhajo ïvi÷ || PS_3,2.62 || chandasi saha÷ || PS_3,2.63 || vahaÓ ca || PS_3,2.64 || kavya-purÅ«a-purÅ«ye«u ¤yu || PS_3,2.65 || havye 'nanta÷pÃdÃm || PS_3,2.66 || jana-sana-khana-krama-gamo vi || PS_3,2.67 || ado 'nanne || PS_3,2.68 || kravye ca || PS_3,2.69 || duha÷ kab ghaÓ ca || PS_3,2.70 || mantre Óveta-vaha-ukthaÓas-puro¬ÃÓo ïvin || PS_3,2.71 || ave yaja÷ || PS_3,2.72 || vij upe chandasi || PS_3,2.73 || Ãto manin-kvanib-vanipaÓ ca || PS_3,2.74 || anyebhyo 'pi d­Óyante || PS_3,2.75 || kvip ca || PS_3,2.76 || stha÷ ka ca || PS_3,2.77 || supy ajÃtau ïinis tÃcchÅlye || PS_3,2.78 || kartary upamÃme || PS_3,2.79 || vrate || PS_3,2.80 || bahulam ÃbhÅk«ïye || PS_3,2.81 || mana÷ || PS_3,2.82 || ÃtmamÃne khaÓ ca || PS_3,2.83 || bhÆte || PS_3,2.84 || karaïe yaja÷ || PS_3,2.85 || karamaïi hana÷ || PS_3,2.86 || brahma-bhrÆïa-v­tre«u kvip || PS_3,2.87 || bahulaæ chandasi || PS_3,2.88 || su-karma-pÃpa-mantra-puïye«u k­¤a÷ || PS_3,2.89 || some su¤a÷ || PS_3,2.90 || agnau ce÷ || PS_3,2.91 || karmaïy-agny-ÃkhyÃyÃm || PS_3,2.92 || karmaïi inir vikriya÷ || PS_3,2.93 || d­Óe÷ kvanip || PS_3,2.94 || rÃjani yudhik­¤a÷ || PS_3,2.95 || sahe ca || PS_3,2.96 || saptamyÃæ janer ¬a÷ || PS_3,2.97 || pa¤camyÃm ajÃtau || PS_3,2.98 || upasarge ca sa¤j¤ÃyÃm || PS_3,2.99 || anau karmaïi || PS_3,2.100 || anye«v api d­Óyate || PS_3,2.101 || ni«Âhà || PS_3,2.102 || su-yajor Çvanip || PS_3,2.103 || jÅryater at­n || PS_3,2.104 || chandasi li || PS_3,2.105 || liÂa÷ kÃnaj và || PS_3,2.106 || kvasuÓ ca || PS_3,2.107 || bhëÃyÃæ sada-vasa-Óruva÷ || PS_3,2.108 || upeyivÃn anÃÓvÃn anÆcÃnaÓ ca || PS_3,2.109 || luÇ || PS_3,2.110 || anadyatane laÇ || PS_3,2.111 || abhij¤Ã-vacane l­Â || PS_3,2.112 || na yadi || PS_3,2.113 || vibhëà sÃkÃÇk«e || PS_3,2.114 || parok«e li || PS_3,2.115 || ha-ÓaÓvator laÇ ca || PS_3,2.116 || praÓne ca Ãsanna-kale || PS_3,2.117 || la sme || PS_3,2.118 || aparok«e ca || PS_3,2.119 || nanau p­«Âa-prati-vacane || PS_3,2.120 || na-nvor vibhëà || PS_3,2.121 || puri luÇ ca asme || PS_3,2.122 || vartamÃne la || PS_3,2.123 || laÂa÷ Óat­-ÓÃnacÃv aprathamÃ-samÃnÃdhikaraïe || PS_3,2.124 || sambodhane ca || PS_3,2.125 || lak«aïa-hetvo÷ kriyÃyÃ÷ || PS_3,2.126 || tau sat || PS_3,2.127 || pÆÇ yajo÷ ÓÃnan || PS_3,2.128 || tÃcchÅya-vayovacana-Óakti«u cÃnaÓ || PS_3,2.129 || iÇ-dhÃryo÷ Óatra-k­cchriïi || PS_3,2.130 || dvi«o 'mitre || PS_3,2.131 || su¤o yaj¤asaæyoge || PS_3,2.132 || arha÷ praÓaæsÃyÃm || PS_3,2.133 || à kve÷ tacchÅla-taddharma-tatsÃdhukÃri«u || PS_3,2.134 || t­n || PS_3,2.135 || alaÇ-k­¤-nirÃk­¤-prajana-utpaca-utpata-unmada-rucy-apatrapa-v­tu-v­dhu-saha-cara i«ïuc || PS_3,2.136 || ïeÓ chandasi || PS_3,2.137 || bhuvaÓ ca || PS_3,2.138 || glÃ-ji-sthaÓ ca k«nu÷ || PS_3,2.139 || trasi-g­dhi-dh­«i-k«ipe÷ knu÷ || PS_3,2.140 || Óam-ity a«ÂÃbhyo ghinuï || PS_3,2.141 || saæp­ca-anurudha-ÃÇyama-ÃÇyasa-paris­-saæs­ja-paridevi-saæjvara-parik«ipa-pariraÂa-parivada-paridaha-parimuha-du«a-dvi«a-druha-duha-yuja-ÃkrŬa-vivica-tyaja-raja-bhaja-aticara-apacara-Ãmu«a-abhyÃhanaÓ ca || PS_3,2.142 || vau ka«a-lasa-kattha-srambha÷ || PS_3,2.143 || ape ca la«a÷ || PS_3,2.144 || pre lapa-s­-dru-matha-vada-vasa÷ || PS_3,2.145 || ninda-hiæsa-kliÓa-khÃda-vinÃÓa-parik«ipa-pariraÂa-parivÃdi-vyÃbhëa-asÆyo vu¤ || PS_3,2.146 || devi-kraÓoÓ ca+upasarge || PS_3,2.147 || calana-ÓabdÃrthÃd akarmakÃd yuc || PS_3,2.148 || anudÃtta-itaÓ ca halÃde÷ || PS_3,2.149 || ju-caÇkramya-dandramya-s­-g­dhi-jvala-Óuca-la«a-pata-pada÷ || PS_3,2.150 || krudha-maï¬a-arthebhyaÓ ca || PS_3,2.151 || na ya÷ || PS_3,2.152 || sÆda-dÅpa-dÅk«aÓ ca || PS_3,2.153 || la«a-pata-pada-sthÃ-bhÆ-v­«a-hana-kama-gama-ÓÌbhya uka¤ || PS_3,2.154 || jalpa-bhik«a-kuÂÂa-luïÂa-v­Ça÷ «Ãkan || PS_3,2.155 || prajor ini÷ || PS_3,2.156 || ji-d­-k«i-viÓri-iï-vama-avyatha-abhyama-paribhÆ-prasÆbhyaÓ ca || PS_3,2.157 || sp­hi-g­hi-pati-dayi-nidrÃ-dandrÃ-ÓraddhÃbhya Ãluc || PS_3,2.158 || dÃ-dheÂ-si-Óada-sado ru÷ || PS_3,2.159 || s­-ghasy-ada÷ kmarac || PS_3,2.160 || bha¤ja-bhÃsa-mido ghurac || PS_3,2.161 || vidi-bhidi-cchide÷ kurac || PS_3,2.162 || iï-naÓ-ji-sartibhya÷ kvarap || PS_3,2.163 || gatvaraÓ ca || PS_3,2.164 || jÃgur Æka÷ || PS_3,2.165 || yaja-japa-daÓÃæ yaÇa÷ || PS_3,2.166 || nami-kampi-smy-ajasa-kama-hiæsa-dÅpo ra÷ || PS_3,2.167 || san-ÃÓaæsa-bhik«a u÷ || PS_3,2.168 || vindur icchu÷ || PS_3,2.169 || kyÃc chandasi || PS_3,2.170 || Ãd-­-gama-hana-jana÷ ki-kinau li ca || PS_3,2.171 || svapit­«ornajiÇ || PS_3,2.172 || ÓÌ-vandyor Ãru÷ || PS_3,2.173 || bhiya÷ kru-klukanau || PS_3,2.174 || sthÃ-ÅÓa-bhÃsa-pisa-kaso varac || PS_3,2.175 || yaÓ ca yaÇa÷ || PS_3,2.176 || bhrÃja-bhÃsa-dhurvi-dyuta-urji-pÌ-jugrÃvastuva÷ kvip || PS_3,2.177 || anyebhyo 'pi d­Óyate || PS_3,2.178 || bhuva÷ sa¤j¤Ã-antarayo÷ || PS_3,2.179 || vi-pra-sambhyo ¬v-asa¤j¤ÃyÃm || PS_3,2.180 || dha÷ karamïi «Âran || PS_3,2.181 || dÃm-nÅ-Óasa-yu-yuja-stu-tuda-si-sica-miha-pata-daÓa-naha÷ karaïe || PS_3,2.182 || hala-sÆkarayo÷ puva÷ || PS_3,2.183 || arti-lÆ-dhÆ-sÆ-khana-saha-cara itra÷ || PS_3,2.184 || puva÷ sa¤j¤ÃyÃm || PS_3,2.185 || kartari car«idevatayo÷ || PS_3,2.186 || ¤Åta÷ kta÷ || PS_3,2.187 || mati-buddhi-pÆjÃ-arthebhyaÓ ca || PS_3,2.188 || uïÃdayo bahulam || PS_3,3.1 || bhÆte 'pi d­Óyante || PS_3,3.2 || bhavi«yati gamyÃdaya÷ || PS_3,3.3 || yÃvat-purÃ-nipÃtayor la || PS_3,3.4 || vibhëà kadÃ-karhyo÷ || PS_3,3.5 || kiæv­tte lipsÃyÃm || PS_3,3.6 || lipsyamÃna-siddhau ca || PS_3,3.7 || lo¬-arthalak«ane ca || PS_3,3.8 || liÇ ca+Ærdhva-mauhÆrtike || PS_3,3.9 || tumun-ïvulau kriyÃyÃæ kriya-arthÃyÃm || PS_3,3.10 || bhÃva-vacanÃÓ ca || PS_3,3.11 || aï karmaïi ca || PS_3,3.12 || l­Â Óe«e ca || PS_3,3.13 || l­Âa÷ sadvà || PS_3,3.14 || anadyatane lu || PS_3,3.15 || pada-ruja-viÓa-sp­Óo gha¤ || PS_3,3.16 || s­ sthire || PS_3,3.17 || bhÃve || PS_3,3.18 || akartari ca kÃrake sa¤j¤ÃyÃm || PS_3,3.19 || parimÃïa-ÃkhyÃyÃæ sarvebhya÷ || PS_3,3.20 || iÇaÓ ca || PS_3,3.21 || upasarge ruva÷ || PS_3,3.22 || sami yu-dru-duva÷ || PS_3,3.23 || Óri-ïÅ-bhuvo 'nupasarge || PS_3,3.24 || vau k«u-Óruva÷ || PS_3,3.25 || ava-udor niya÷ || PS_3,3.26 || pre dru-stu-sruva÷ || PS_3,3.27 || nir-abhyo÷ pÆ-lvo÷ || PS_3,3.28 || un-nyor gra÷ || PS_3,3.29 || kÌ dhÃnye || PS_3,3.30 || yaj¤e sami stuva÷ || PS_3,3.31 || pre stro 'yaj¤e || PS_3,3.32 || prathane vÃv aÓabde || PS_3,3.33 || chandonÃmni ca || PS_3,3.34 || udi graha÷ || PS_3,3.35 || sami mu«Âau || PS_3,3.36 || pari-nyor nÅ-ïor dyÆta-abhre«ayo÷ || PS_3,3.37 || parÃv anupÃtyaya iïa÷ || PS_3,3.38 || vy-upayo÷ Óete÷ paryÃye || PS_3,3.39 || hasta-adÃne cer asteye || PS_3,3.40 || nivÃsa-citi-ÓarÅra-upasamÃdhÃne«v ÃdeÓ ca ka÷ || PS_3,3.41 || saÇghe ca anauttarÃdharye || PS_3,3.42 || karma-vyatihÃre ïac striyÃm || PS_3,3.43 || abhividhau bhÃve inuï || PS_3,3.44 || ÃkroÓe 'vanyor graha÷ || PS_3,3.45 || pre lipsÃyÃm || PS_3,3.46 || parau yaj¤e || PS_3,3.47 || nau v­ dhÃnye || PS_3,3.48 || udi Órayati-yauti-pÆ-druva÷ || PS_3,3.49 || vibhëÃ+ÃÇi ru-pluvo÷ || PS_3,3.50 || ave graho var«a-pratibandhe || PS_3,3.51 || pre vaïijÃm || PS_3,3.52 || raÓmau ca || PS_3,3.53 || v­ïoter ÃcchÃdane || PS_3,3.54 || prau bhuvo 'vaj¤Ãne || PS_3,3.55 || er ac || PS_3,3.56 || Ìdor ap || PS_3,3.57 || graha-v­-d­-niÓcigamaÓ ca || PS_3,3.58 || upasarge 'da÷ || PS_3,3.59 || nau ïa ca || PS_3,3.60 || vyadha-japor anupasarge || PS_3,3.61 || svana-hasor và || PS_3,3.62 || yama÷ sam-upa-ni-vi«u ca || PS_3,3.63 || nau gada-nada-paÂha-svana÷ || PS_3,3.64 || kvaïo vÅïÃyÃæ ca || PS_3,3.65 || nityaæ païa÷ parimÃïe || PS_3,3.66 || mado 'nupasarge || PS_3,3.67 || pramada-sammadau har«e || PS_3,3.68 || sam-udor aja÷ paÓu«u || PS_3,3.69 || ak«e«u glaha÷ || PS_3,3.70 || prajane sarte÷ || PS_3,3.71 || hva÷ samprasÃraïaæ ca ny-abhy-upa-vi«u || PS_3,3.72 || ÃÇi yuddhe || PS_3,3.73 || nipÃnam ÃhÃva÷ || PS_3,3.74 || bhÃve 'nupasargasya || PS_3,3.75 || hanaÓ ca vadha÷ || PS_3,3.76 || mÆrtau ghana÷ || PS_3,3.77 || antarghano deÓe || PS_3,3.78 || agÃra-ekadeÓe praghaïa÷ praghÃïÃÓ ca || PS_3,3.79 || udghano 'tyÃdhÃnam || PS_3,3.80 || apaghano 'Çgam || PS_3,3.81 || karaïe 'yo-vidru«u || PS_3,3.82 || stambe ka ca || PS_3,3.83 || parau gha÷ || PS_3,3.84 || upaghna ÃÓraye || PS_3,3.85 || saÇgha-udghau gaïa-praÓaæsayo÷ || PS_3,3.86 || nigho nimitam || PS_3,3.87 || ¬vita÷ ktri÷ || PS_3,3.88 || Âvito 'thuc || PS_3,3.89 || yaja-yÃca-yata-viccha-praccha-rak«o naÇ || PS_3,3.90 || svapo nan || PS_3,3.91 || upasarge gho÷ ki÷ || PS_3,3.92 || karmaïy adhikaraïe ca || PS_3,3.93 || striyÃæ ktin || PS_3,3.94 || sthÃ-gÃ-pÃpaco bhÃve || PS_3,3.95 || mantre v­«a-i«a-paca-mana-vida-bhÆ-vÅ-rà udÃtta÷ || PS_3,3.96 || Æti-yÆti-jÆti-sÃti-heti-kÅrtayaÓ ca || PS_3,3.97 || vraja-yajor bhÃve kyap || PS_3,3.98 || sa¤j¤ÃyÃæ sam-aja-ni«ada-nipata-mana-vida-«u¤-ÓÅÇ-bh­¤-iïa÷ || PS_3,3.99 || k­¤a÷ Óa ca || PS_3,3.100 || iccyà || PS_3,3.101 || a pratyayÃt || PS_3,3.102 || guroÓ ca hala÷ || PS_3,3.103 || «id-bhidÃdibhyo 'Ç || PS_3,3.104 || cinti-pÆji-kathi-kumbi-carcaÓ ca || PS_3,3.105 || ÃtaÓ ca+upasarge || PS_3,3.106 || ïy-Ãsa-Órantho yuc || PS_3,3.107 || roga-ÃkhyÃyaæ ïvul bahulam || PS_3,3.108 || sa¤j¤ÃyÃm || PS_3,3.109 || vibhÃ-ëakhyÃna-paripraÓnayor i¤ ca || PS_3,3.110 || paryÃya-arha-rïa-utpatti«u ïvuc || PS_3,3.111 || ÃkroÓe na¤y ati÷ || PS_3,3.112 || k­tya-lyuÂo bahulam || PS_3,3.113 || napuæsake bhÃve kta÷ || PS_3,3.114 || lyu ca || PS_3,3.115 || karmaïi ca yena saæsparÓÃt kartu÷ ÓarÅra-sukham || PS_3,3.116 || karaïa-adhikaraïayoÓ ca || PS_3,3.117 || puæsi sa¤j¤ÃyÃæ gha÷ prÃyeïa || PS_3,3.118 || gocara-sa¤cara-vaha-vraja-vyaja-Ãpaïa-nigamÃÓ ca || PS_3,3.119 || ave tÌ-stror gha¤ || PS_3,3.120 || halaÓ ca || PS_3,3.121 || adhyÃya-nyÃya-udyÃva-saæhÃra-ÃdhÃra-ÃvÃyÃÓ ca || PS_3,3.122 || udaÇko 'nudake || PS_3,3.123 || jÃlam ÃnÃya÷ || PS_3,3.124 || khano gha ca || PS_3,3.125 || Å«ad-du÷-su«u k­cchra-ak­ccra-arthe«u khal || PS_3,3.126 || kart­-karmaïoÓ ca bhÆ-kr¤o÷ || PS_3,3.127 || Ãto yuc || PS_3,3.128 || chandasi gaty-arthebhya÷ || PS_3,3.129 || anyebhyo 'pi d­Óyate || PS_3,3.130 || vartamÃna-sÃmÅpye vartamÃnavad và || PS_3,3.131 || ÃÓaæsÃyÃæ bhÆtavac ca || PS_3,3.132 || k«ipra-vacane l­Â || PS_3,3.133 || ÃÓaæsÃ-vacane liÇ || PS_3,3.134 || na anadyatanavat kriyÃprabandha-sÃmÅpyayo÷ || PS_3,3.135 || bhavi«yati maryÃdÃ-vacane 'varasmin || PS_3,3.136 || kÃla-vihbhÃge ca anahorÃtrÃïÃm || PS_3,3.137 || parasmin vibhëà || PS_3,3.138 || liÇ-nimitte l­Ç kriyÃ-atipattau || PS_3,3.139 || bhÆte ca || PS_3,3.140 || vÃ-Æ-uta-apyo÷ || PS_3,3.141 || garhÃyÃæ la¬-api-jÃtvo÷ || PS_3,3.142 || vibhëa kathami liÇ ca || PS_3,3.143 || kiæv­tte liÇ-l­Âau || PS_3,3.144 || anavakl­pty-amar«ayor akiæv­tte 'pi || PS_3,3.145 || kiækila-asty-arthe«u l­Â || PS_3,3.146 || jÃtu-yador liÇ || PS_3,3.147 || yaccayatrayo÷ || PS_3,3.148 || garhÃyÃæ ca || PS_3,3.149 || citrÅkaraïe ca || PS_3,3.150 || Óe«e l­¬-ayadau || PS_3,3.151 || uta-apyo÷ samarthayor liÇ || PS_3,3.152 || kÃma-pravedane 'kacciti || PS_3,3.153 || sambhÃvane 'lam iti cet siddha-aprayoge || PS_3,3.154 || vibhëà dhÃtau sambhÃvana-vacane 'yadi || PS_3,3.155 || hetu-hetumator liÇ || PS_3,3.156 || icchÃ-arthe«u liÇ-loÂau || PS_3,3.157 || samÃna-kart­ke«u tumun || PS_3,3.158 || liÇ ca || PS_3,3.159 || icchÃrthebhyo vibhëà vartamÃne || PS_3,3.160 || vidhi-nimantraïa-Ãmantraïa-adhÅ«Âa-saæpraÓna-prÃrthane«u liÇ || PS_3,3.161 || lo ca || PS_3,3.162 || prai«a-atisarga-prÃptakÃle«u ka­tyÃÓ ca || PS_3,3.163 || liÇ ca+Ærdhva-mauhÆrtike || PS_3,3.164 || sme lo || PS_3,3.165 || adhÅ«Âe ca || PS_3,3.166 || kÃla-samaya-velÃsu tumun || PS_3,3.167 || liÇ yadi || PS_3,3.168 || arhe k­tya-t­caÓ ca || PS_3,3.169 || ÃvaÓyaka-Ãdhamarïyayor ïini÷ || PS_3,3.170 || k­tyÃÓ ca || PS_3,3.171 || Óaki liÇ ca || PS_3,3.172 || ÃÓi«i liÇ loÂau || PS_3,3.173 || ktic-ktau ca sa¤j¤ÃyÃm || PS_3,3.174 || mÃÇi luÇ || PS_3,3.175 || sma-uttare laÇ ca || PS_3,3.176 || dhÃtu-sambandhe pratyayÃ÷ || PS_3,4.1 || kriyÃsam-abhihÃre lo loÂo hi-svau và ca ta-dhvamo÷ || PS_3,4.2 || sayuccaye 'nyatarasyÃm || PS_3,4.3 || yathÃvidhy-anuprayoga÷ pÆrvasmin || PS_3,4.4 || samuccaye sÃmÃnya-vacanasya || PS_3,4.5 || chandasi luÇ-laÇ-liÂa÷ || PS_3,4.6 || liÇ-arthe le || PS_3,4.7 || upasaævÃda-ÃÓaÇkayoÓ ca || PS_3,4.8 || tumarthe se-sen-ase-asen-k«e-kasen-adhyai-adhyain-kadhyai-kadhyain-Óadhyai-Óadhyain-tavai-taveÇ-tavena÷ || PS_3,4.9 || prayai rohi«yai avyathi«yai || PS_3,4.10 || d­Óe vikhye ca || PS_3,4.11 || Óaki ïamulkamulau || PS_3,4.12 || ÅÓvare tosun-kasunau || PS_3,4.13 || k­tya-arthe tavai-ken-kenya-tvana÷ || PS_3,4.14 || avacak«e ca || PS_3,4.15 || bhÃval-ak«ane sthÃ-iï-k­¤-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 || s­pi-t­do÷ kasun || PS_3,4.17 || alaæ-khalvo÷ prati«edhayo÷ prÃcÃæ ktvà || PS_3,4.18 || udÅcÃæ mÃÇo vyatÅhÃre || PS_3,4.19 || para-avara-yoge ca || PS_3,4.20 || samÃna-kartu­kayo÷ pÆrvakÃle || PS_3,4.21 || ÃbhÅk«ïye ïamul ca || PS_3,4.22 || na yady anÃkÃÇk«e || PS_3,4.23 || vibhëà 'gre prathama-pÆrve«u || PS_3,4.24 || karmaïy ÃkroÓe k­¤a÷ khamu¤ || PS_3,4.25 || svÃdumi ïamul || PS_3,4.26 || anyathÃ-evaæ-katham-itthaæsu siddha-aprayogaÓ-cet || PS_3,4.27 || yathÃ-tathayor asÆyÃ-prativacane || PS_3,4.28 || karmaïi d­Ói-vido÷ sÃkalye || PS_3,4.29 || yÃvati vinda-jÅvo÷ || PS_3,4.30 || carma-udarayo÷ pÆre÷ || PS_3,4.31 || var«a-pramÃïa ÆlopaÓ ca asya anyatrasyÃm || PS_3,4.32 || cele knope÷ || PS_3,4.33 || nimÆla-samÆlayo÷ ka«a÷ || PS_3,4.34 || Óu«ka-cÆrïa-rÆk«e«u pi«a÷ || PS_3,4.35 || samÆla-ak­ta-jÅve«u han-k­¤-graha÷ || PS_3,4.36 || karaïe hana÷ || PS_3,4.37 || snehane pi«a÷ || PS_3,4.38 || haste varti-graho÷ || PS_3,4.39 || sve pu«a÷ || PS_3,4.40 || adhikaraïe vandha÷ || PS_3,4.41 || sa¤j¤ÃyÃm || PS_3,4.42 || kartor jÅva-puru«ayor naÓi-vaho÷ || PS_3,4.43 || Ærdhve Óu«i-pÆro÷ || PS_3,4.44 || upamÃne karmaïi ca || PS_3,4.45 || ka«Ãdi«u yathÃvidhy-anuprayoga÷ || PS_3,4.46 || upadaæÓas t­tÅyÃyÃm || PS_3,4.47 || hiæsÃ-arthÃnÃæ ca samÃnakarmakÃïÃm || PS_3,4.48 || saptamyÃæ ca+upapŬa-rudha-kar«a÷ || PS_3,4.49 || samÃsattau || PS_3,4.50 || pramÃïe ca || PS_3,4.51 || apÃdÃne parÅpsÃyÃm || PS_3,4.52 || dvitiyÃyÃæ ca || PS_3,4.53 || svÃÇge 'dhruve || PS_3,4.54 || pariklaÓyamÃne ca || PS_3,4.55 || viÓi-pati-padi-skandÃm vyÃpyamÃna-ÃsevyamÃnayo÷ || PS_3,4.56 || asyati-t­«o÷ kriyÃntare kÃle«u || PS_3,4.57 || nÃmny-ÃdiÓi-graho÷ || PS_3,4.58 || avyaye 'yathÃbhipreta-ÃkhyÃne k­¤a÷ ktvÃ-ïamulau || PS_3,4.59 || tiryacy apavarge || PS_3,4.60 || svÃÇge tas-pratyaye k­bhvo÷ || PS_3,4.61 || nÃ-dhÃ-arthapratyaye cvy-arthe || PS_3,4.62 || tÆ«ïÅmi bhuva÷ || PS_3,4.63 || anvacy Ãnulomye || PS_3,4.64 || Óaka-dh­«a-j¤Ã-glÃ-ghaÂa-rabha-labha-krama-saha-arha-asty-arthe«u tumun || PS_3,4.65 || paryÃpti-vacane«v alam-arthe«u || PS_3,4.66 || kartari k­t || PS_3,4.67 || bhavya-geya-pravacanÅya-upasthÃnÅya-janya-ÃplÃvya-ÃpÃtyà và || PS_3,4.68 || la÷ karmaïi ca bhÃve ca akramakebhya÷ || PS_3,4.69 || tayor eva k­tya-kta-khal-arthÃ÷ || PS_3,4.70 || Ãdikarmaïi kta÷ kartari ca || PS_3,4.71 || gaty-artha-akramaka-Óli«a-ÓÅÇ-sthÃ-Ãsa-vasa-jana-ruha-jÅryatibhyaÓ ca || PS_3,4.72 || dÃÓa-goghnau sampradÃne || PS_3,4.73 || bhÅma-Ãdayo 'pÃdÃne || PS_3,4.74 || tÃbhyÃm anyatra-uïÃdaya÷ || PS_3,4.75 || kto 'dhikaraïe ca dhrauvya-gati-pratyavasÃna-arthebhya÷ || PS_3,4.76 || lasya || PS_3,4.77 || tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ÃtÃæ-jha-thÃs-ÃthÃm-dhvam-i¬-vahi-mahiÇ || PS_3,4.78 || Âita ÃtmanepadÃnÃæ Âere || PS_3,4.79 || thÃsa÷ se || PS_3,4.80 || liÂas ta-jhayor eÓ-irec || PS_3,4.81 || prasmaipadÃnÃæ ïal-atus-us-thal-thus-aïal-va-mÃ÷ || PS_3,4.82 || vido laÂo và || PS_3,4.83 || bruva÷ pa¤cÃnÃm Ãdita Ãho bruva÷ || PS_3,4.84 || loÂo laÇvat || PS_3,4.85 || er u÷ || PS_3,4.86 || ser hy apic ca || PS_3,4.87 || và chandasi || PS_3,4.88 || mer ni÷ || PS_3,4.89 || Ãm eta÷ || PS_3,4.90 || sa-vÃbhyÃm vÃmau || PS_3,4.91 || ì uttamasya pic ca || PS_3,4.92 || eta ai || PS_3,4.93 || leÂo '¬-ÃÂau || PS_3,4.94 || Ãta ai || PS_3,4.95 || vÃ-eto 'nyatra || PS_3,4.96 || itaÓ ca lopa÷ parasmaipadesu || PS_3,4.97 || sa uttamasya || PS_3,4.98 || nityaæ ¬ita÷ || PS_3,4.99 || itaÓ ca || PS_3,4.100 || tas-thas-tha-mipÃm tÃæ-taæ-ta-ama÷ || PS_3,4.101 || liÇa÷ sÅyu || PS_3,4.102 || yÃsu parasmaipadesu udÃtto Çic ca || PS_3,4.103 || kid ÃÓisi || PS_3,4.104 || jhasya ran || PS_3,4.105 || iÂo 't || PS_3,4.106 || su titho÷ || PS_3,4.107 || jher jusÆ || PS_3,4.108 || sij-abhyasta-vidibhyaÓ ca || PS_3,4.109 || Ãta÷ || PS_3,4.110 || laÇa÷ ÓÃkaÂÃyanasya+eva || PS_3,4.111 || dvi«aÓ ca || PS_3,4.112 || tiÇ-Óit-sÃrvadhÃtukam || PS_3,4.113 || ÃrdhadhÃtukaæ Óe«a÷ || PS_3,4.114 || li ca || PS_3,4.115 || liÇ ÃÓi«i || PS_3,4.116 || chandasy ubhayathà || PS_3,4.117 || Çy-Ãp-prÃtipadikÃt || PS_4,1.1 || sv-au-jas-am-auÂ-cha«-ÂÃ-bhyÃæ-bhis-ÇebhyÃm-bhyas-Çasi-bhyÃæ-bhyas-Ças-os-Ãm-Çy-os-sup || PS_4,1.2 || striyÃm || PS_4,1.3 || ajÃdy-ata« ÂÃp || PS_4,1.4 || ­n-nebhyo ÇÅp || PS_4,1.5 || ugitaÓ ca || PS_4,1.6 || vano ra ca || PS_4,1.7 || pÃdo 'nyatarasyÃm || PS_4,1.8 || ÂÃb ­ci || PS_4,1.9 || na «aÂsvasrÃdibhya÷ || PS_4,1.10 || mana÷ || PS_4,1.11 || ano bahuvrÅhe÷ || PS_4,1.12 || ¬Ãb ubhÃbhyÃm anyatarasyÃm || PS_4,1.13 || anupasarjanÃt || PS_4,1.14 || Âi¬-¬ha-aï-a¤-dvayasaj-daghna¤-mÃtrac-tayap-Âhak-Âha¤-ka¤-kvarapkhyunÃm || PS_4,1.15 || ya¤aÓ ca || PS_4,1.16 || prÃcÃæ «pha taddhita÷ || PS_4,1.17 || sarvatra lohitÃdi-katantebhya÷ || PS_4,1.18 || kauravya-mÃï¬ÆkÃbhyÃæ ca || PS_4,1.19 || vayasi prathame || PS_4,1.20 || dvigo÷ || PS_4,1.21 || aparimÃïa-bista-Ãcita-kambalyebhyo na taddhitaluki || PS_4,1.22 || kÃï¬a-antÃt k«etre || PS_4,1.23 || puru«Ãt pramÃïe 'nyatarasyÃm || PS_4,1.24 || bahuvrÅher Ædhaso ÇÅ« || PS_4,1.25 || saÇkhyÃvyayÃderÇÅp || PS_4,1.26 || dÃma-hÃyana-anÃc ca || PS_4,1.27 || ana upadhÃlopino 'nyatarasyÃm || PS_4,1.28 || nityaæ sa¤j¤Ã-chandaso÷ || PS_4,1.29 || kevala-mÃmaka-bhÃgadheya-pÃpa-apara-samÃna-Ãryak­ta-sumaÇgala-bhe«ajÃc ca || PS_4,1.30 || rÃtreÓ ca ajasau || PS_4,1.31 || antarvat-pativator nuk || PS_4,1.32 || patyur no yaj¤asaæyoge || PS_4,1.33 || vibhëà sapÆrvasya || PS_4,1.34 || nityaæ sapatnyÃdi«u || PS_4,1.35 || pÆtakrator ai ca || PS_4,1.36 || v­«Ãkapy-agni-kusita-kusidÃnÃm udÃtta÷ || PS_4,1.37 || manor au và || PS_4,1.38 || varïÃd anudÃttÃt topadhÃtto na÷ || PS_4,1.39 || anyato ÇÅ« || PS_4,1.40 || «id-gaurÃdibhyaÓ ca || PS_4,1.41 || jÃnapada-kuï¬a-goïa-sthala-bhÃja-nÃga-kÃla-nÅla-kuÓa-kÃmuka-kabarÃd v­tty-amatra-Ãvapana-ak­trimÃ-ÓrÃïÃ-sthaulya-varïa-anÃcchÃdana-ayovikÃra-maithunecchÃ-keÓaveÓe«u || PS_4,1.42 || ÓoïÃt prÃcÃm || PS_4,1.43 || vÃ+uto guïavacanÃt || PS_4,1.44 || bahva-ÃdibhyaÓ ca || PS_4,1.45 || nityaæ chandasi || PS_4,1.46 || bhuvaÓ ca || PS_4,1.47 || puæyogÃd ÃkhyÃyÃm || PS_4,1.48 || indra-varuïa-bhava-Óarva-rudra-m­¬a-hima-araïya-yava-yavana-mÃtula-ÃcÃryÃïÃmÃnuk || PS_4,1.49 || krÅtÃt karaïa-pÆrvÃt || PS_4,1.50 || ktÃd alpÃakhyÃyÃm || PS_4,1.51 || bahuvrÅheÓ ca antodattÃt || PS_4,1.52 || asvÃÇga-pÆrvapadÃd và || PS_4,1.53 || svÃÇgÃc ca+upasarjanÃd asaæyoga-upadhÃt || PS_4,1.54 || nÃsikÃ-udara-o«Âha-jaÇghÃ-danta-karïa-Ó­ÇgÃc ca || PS_4,1.55 || na kro¬Ãdi-bahvaca÷ || PS_4,1.56 || saha-na¤-vidyamÃna-pÆrvÃc ca || PS_4,1.57 || nakha-mukhÃt sa¤j¤ÃyÃm || PS_4,1.58 || dÅrghajihvÅ ca cchandasi || PS_4,1.59 || dik-pÆrvapadÃn ÇÅp || PS_4,1.60 || vÃha÷ || PS_4,1.61 || sakhy aÓi«vÅ iti bhëÃyÃm || PS_4,1.62 || jÃter astrÅvi«ayÃd aya-upadhÃt || PS_4,1.63 || pÃka-karïa-parïa-pu«pa-phala-mÆla-vÃla-uttarapadÃc ca || PS_4,1.64 || ito manusya-jÃte÷ || PS_4,1.65 || ÆÇ uta÷ || PS_4,1.66 || bÃhvantÃt sa¤j¤ÃyÃm || PS_4,1.67 || paÇgoÓ ca || PS_4,1.68 || Æru-uttarapadÃd aupamye || PS_4,1.69 || saæhita-Óapha-lak«aïa-vÃma-ÃdeÓ ca || PS_4,1.70 || kadru-kamaï¬alvoÓ chandasi || PS_4,1.71 || sa¤j¤ÃyÃm || PS_4,1.72 || ÓÃrÇgarava-Ãdy-a¤o ÇÅn || PS_4,1.73 || yaÇaÓ cÃp || PS_4,1.74 || ÃvaÇyÃc ca || PS_4,1.75 || taddhitÃ÷ || PS_4,1.76 || yÆnas ti÷ || PS_4,1.77 || aï-i¤or anÃr«ayor guru-upottamayo÷ «yaÇ gotre || PS_4,1.78 || gora-avayavÃt || PS_4,1.79 || krau¬y-ÃdibhyaÓ ca || PS_4,1.80 || daivayaj¤i-Óauciv­k«i-sÃtyamugri-kÃïÂheviddhibhyo 'nyatarasyÃm || PS_4,1.81 || samarthÃnÃæ prathamÃd và || PS_4,1.82 || prÃg dÅvyato 'ï || PS_4,1.83 || aÓvapatyÃdibhyaÓ ca || PS_4,1.84 || dity-adity-Ãditya-paty-uttarapadÃï ïya÷ || PS_4,1.85 || utsa-Ãdibhyo '¤ || PS_4,1.86 || strÅ-puæsÃbhyÃæ na¤-sna¤au bhavanÃt || PS_4,1.87 || dvigor lug-anapatye || PS_4,1.88 || gotre 'lug-aci || PS_4,1.89 || yÆni luk || PS_4,1.90 || phak-phi¤or anyatarasyÃm || PS_4,1.91 || tasya apatyam || PS_4,1.92 || eko gotre || PS_4,1.93 || gotrÃd yÆny astriyÃæ || PS_4,1.94 || ata i¤ || PS_4,1.95 || bÃhv-ÃdibhyaÓ ca || PS_4,1.96 || sudhÃtur akaÇ ca || PS_4,1.97 || gotre ku¤ja-ÃdibhyaÓ cpha¤ || PS_4,1.98 || na¬Ãdibhya÷ phak || PS_4,1.99 || harita-Ãdibhyo '¤a÷ || PS_4,1.100 || ya¤-i¤oÓ ca || PS_4,1.101 || Óaradvac-chunaka-darbhÃd bh­gu-vatsa-ÃgrÃyaïe«u || PS_4,1.102 || droïa-parvata-jÅvantÃd anyatarasyÃm || PS_4,1.103 || an­«y-Ãnantarye bida-Ãdibhyo '¤ || PS_4,1.104 || garga-Ãdibhyo ya¤ || PS_4,1.105 || madhu-babhvror brÃhmaïa-kauÓikayo÷ || PS_4,1.106 || kapi-bodhÃd ÃÇgirase || PS_4,1.107 || vataï¬Ãc ca || PS_4,1.108 || luk striyÃm || PS_4,1.109 || aÓvÃdibhya÷ pha¤ || PS_4,1.110 || bhargÃt traigarte || PS_4,1.111 || Óiva-Ãdibhyo 'ï || PS_4,1.112 || av­ddhÃbhyo nadÅ-mÃnu«Åbhyas tannÃmikÃbhya÷ || PS_4,1.113 || ­«y-andhaka-v­«ïi-kurubhyaÓ ca || PS_4,1.114 || mÃtur ut saÇkhyÃ-saæ-bhadra-pÆrvÃyÃ÷ || PS_4,1.115 || kanyÃyÃ÷ kanÅna ca || PS_4,1.116 || vikarïa-ÓuÇga-chaÇgalÃd vatsa-bharadvÃja-atri«u || PS_4,1.117 || pÅlÃyà và || PS_4,1.118 || Âhak ca maï¬ÆkÃt || PS_4,1.119 || strÅbhyo ¬hak || PS_4,1.120 || dvyaca÷ || PS_4,1.121 || itaÓ-ca-ani¤a÷ || PS_4,1.122 || Óubhra-ÃdibhyaÓ ca || PS_4,1.123 || vikarïa-ku«ÅtakÃt këyape || PS_4,1.124 || bhravo vuk ca || PS_4,1.125 || kalyÃïyÃdÅnÃm inaÇ || PS_4,1.126 || kulaÂÃyà || PS_4,1.127 || caÂakÃyà airak || PS_4,1.128 || godhÃyà ¬hrak || PS_4,1.129 || Ãrag udÅcÃm || PS_4,1.130 || k«udrÃbhyo và || PS_4,1.131 || pit­«vasuÓ chaï || PS_4,1.132 || Âhaki lopa÷ || PS_4,1.133 || mÃt­-«vasuÓ ca || PS_4,1.134 || catu«pÃdbhyo ¬ha¤ || PS_4,1.135 || g­«Ây-ÃdibhyaÓ ca || PS_4,1.136 || rÃja-ÓvaÓurÃd yat || PS_4,1.137 || k«atrÃd gha÷ || PS_4,1.138 || kulÃt kha÷ || PS_4,1.139 || apÆrvapadÃd anyatrasyÃæ yaÇ-¬haka¤au || PS_4,1.140 || mahÃkulÃd a¤-kha¤au || PS_4,1.141 || du«kulì ¬hak || PS_4,1.142 || svasuÓ cha÷ || PS_4,1.143 || bhrÃtur vyac ca || PS_4,1.144 || vyan sapatne || PS_4,1.145 || revaty-Ãdibhya« Âhak || PS_4,1.146 || gotra-striyÃ÷ kutsane ïa ca || PS_4,1.147 || v­ddhàÂhak sauvÅre«u bahulam || PS_4,1.148 || pheÓ cha ca || PS_4,1.149 || phÃï¬Ãh­ti-mimatÃbhyÃæ ïa-phi¤au || PS_4,1.150 || kurvÃdibhyo ïya÷ || PS_4,1.151 || senÃnta-lak«aïa-kÃribhyaÓ ca || PS_4,1.152 || udÅcÃm i¤ || PS_4,1.153 || tikÃdibhya÷ phi¤ || PS_4,1.154 || kauÓalya-kÃrmÃryÃbhyÃæ ca || PS_4,1.155 || aïo dvyaca÷ || PS_4,1.156 || udÅcÃæ v­ddhÃd agotrÃt || PS_4,1.157 || vÃkina-adÅnÃæ kuk ca || PS_4,1.158 || putrÃntÃd anyatarasyÃm || PS_4,1.159 || prÃcÃm av­ddhÃt phin bahulam || PS_4,1.160 || manor jÃtÃv a¤-ayatau «uk ca || PS_4,1.161 || apatyeaæ pautraprabh­ti gotram || PS_4,1.162 || jÅvati tu vaæÓye yuvà || PS_4,1.163 || bhrÃtari ca jyÃyasi || PS_4,1.164 || và anyasmin sapiï¬e sthaviratare jivati || PS_4,1.165 || v­ddhasya ca pÆjÃyÃm || PS_4,1.166 || yÆnaÓ ca kutsÃyÃm || PS_4,1.167 || janapada-ÓabdÃt k«atriyÃd a¤ || PS_4,1.168 || sÃlveya-gÃndhÃribhyÃæ ca || PS_4,1.169 || dvy-a¤-magadha-kaliÇg-asÆramasÃd aï || PS_4,1.170 || v­ddha-it-kosala-ajÃdä ¤yaÇ || PS_4,1.171 || kuru-nÃdibhyo ïya÷ || PS_4,1.172 || sÃlvÃvayava-pratyagratha-kalakÆÂa-aÓmakÃd i¤ || PS_4,1.173 || te tadrÃjÃ÷ || PS_4,1.174 || kambojÃl luk || PS_4,1.175 || striyÃm avanti-kunti-kurubhyaÓ ca || PS_4,1.176 || ataÓ ca || PS_4,1.177 || na prÃcya-bharga-Ãdi-yaudheya-Ãdibhya÷ || PS_4,1.178 || tena raktaæ rÃgÃt || PS_4,2.1 || lÃk«Ã-rocanÃ-Óakala-kardamàÂhak || PS_4,2.2 || nak«atreïa yuktaæ kÃla÷ || PS_4,2.3 || lub aviÓe«e || PS_4,2.4 || sa¤j¤ÃyÃæ Óravaïa-aÓvatthÃbhyÃm || PS_4,2.5 || dvanvÃc cha÷ || PS_4,2.6 || d­«Âaæ sÃma || PS_4,2.7 || kaler ¬hak || PS_4,2.8 || vÃmadevì ¬ya¬-¬yau || PS_4,2.9 || pariv­to ratha÷ || PS_4,2.10 || pÃï¬ukambalÃd ini÷ || PS_4,2.11 || dvaipa-vaiyÃghrÃd a¤ || PS_4,2.12 || kaumÃra-apÆrvavacane || PS_4,2.13 || tatra+uddh­tam amatrebhya÷ || PS_4,2.14 || sthaï¬ilÃc chayitari vrate || PS_4,2.15 || saæsk­taæ bhak«Ã÷ || PS_4,2.16 || ÓÆla-ukhÃd yat || PS_4,2.17 || dadhna« Âhak || PS_4,2.18 || udaÓvito 'nyatarasyÃm || PS_4,2.19 || k«Årì ¬ha¤ || PS_4,2.20 || sà 'smin paurïamÃsÅ iti sa¤j¤ÃyÃm || PS_4,2.21 || ÃgrahÃyaïy-aÓvatthàÂhak || PS_4,2.22 || vibhëà phÃlgunÅ-ÓravaïÃ-kÃrtikÅ-caitrÅbhya÷ || PS_4,2.23 || sà 'sya devatà || PS_4,2.24 || kasya+it || PS_4,2.25 || ÓukrÃd ghan || PS_4,2.26 || aponaptr-apÃænapt­bhyÃæ gha÷ || PS_4,2.27 || cha ca || PS_4,2.28 || mahendrÃd ghÃïau ca || PS_4,2.29 || somàÂyaï || PS_4,2.30 || vÃyv-­tu-pitr-u«aso yat || PS_4,2.31 || dyÃvÃp­thivÅ-ÓunÃsÅra-marutvad-agnÅ«oma-vÃsto«pati-g­hamedhÃc cha ca || PS_4,2.32 || agner ¬hak || PS_4,2.33 || kÃlebhyo bhavavat || PS_4,2.34 || mahÃrÃja-pro«ÂhapadàÂha¤ || PS_4,2.35 || pit­vya-mÃtula-mÃtÃmaha-pitÃmahÃ÷ || PS_4,2.36 || tasya samÆha÷ || PS_4,2.37 || bhik«Ã-Ãdibhyo 'ï || PS_4,2.38 || gotra-uk«a-u«Âra-urabhra-rÃja-rÃjanya-rÃjaputra-vatsa-manu«ya-ajÃd vu¤ || PS_4,2.39 || kedÃrÃd ya¤ ca || PS_4,2.40 || Âha¤ kavacinaÓ ca || PS_4,2.41 || brÃhmaïa-mÃïava-vìavÃd yan || PS_4,2.42 || grÃma-jana-bandhu-sahÃyebhyas tal || PS_4,2.43 || anudÃttÃder a¤ || PS_4,2.44 || khaï¬ika-ÃdibhyaÓ ca || PS_4,2.45 || caraïebhyo dharmavat || PS_4,2.46 || acitta-hasti-dheno« Âhak || PS_4,2.47 || keÓa-aÓvÃbhyÃæ ya¤-chÃv anyatarasyÃm || PS_4,2.48 || pÃÓÃdibhyo ya÷ || PS_4,2.49 || khala-go-rathÃt || PS_4,2.50 || ini-tra-kaÂyacaÓ ca || PS_4,2.51 || vi«ayo deÓe || PS_4,2.52 || rÃjanyÃdibhyo vu¤ || PS_4,2.53 || bhaurikyÃdy-ai«ukÃryÃdibhyo vidhalbhaktalau || PS_4,2.54 || so 'sya-Ãdir iti cchandasa÷ pragÃthe«u || PS_4,2.55 || saÇgrÃme prayojana-yoddh­bhya÷ || PS_4,2.56 || tad asyÃæ praharaïam iti krŬÃyÃæ ïa÷ || PS_4,2.57 || gha¤a÷ sÃsyÃæ kriyeti ¤a÷ || PS_4,2.58 || tad adhÅte tad veda || PS_4,2.59 || kratu-ukthÃdi-sÆtrÃntàÂhak || PS_4,2.60 || kramÃdibhyo vun || PS_4,2.61 || anubrÃhmaïÃd ini÷ || PS_4,2.62 || vasantÃdibhya« Âhak || PS_4,2.63 || proktÃl luk || PS_4,2.64 || sÆtrÃc ca ka+upadhÃt || PS_4,2.65 || chando-brÃhamaïÃni ca tad-vi«ayÃïi || PS_4,2.66 || tad asminn asti iti deÓe tannÃmni || PS_4,2.67 || tena nirv­ttam || PS_4,2.68 || tasya nivÃsa÷ || PS_4,2.69 || adÆrabhavaÓ ca || PS_4,2.70 || or a¤ || PS_4,2.71 || matoÓ ca bahv-aj-aÇgÃt || PS_4,2.72 || bahv-aca÷ kÆpe«u || PS_4,2.73 || udak ca vipÃÓa÷ || PS_4,2.74 || saÇkalÃdibhyaÓ ca || PS_4,2.75 || strÅ«u sauvÅra-sÃlva-prÃk«u || PS_4,2.76 || suvÃstv-Ãdibhyo 'ï || PS_4,2.77 || roïÅ || PS_4,2.78 || ka-upadhÃc ca || PS_4,2.79 || vu¤-chaï-ka-Âhaj-ila-sa-ini-ra-¬ha ïya-ya-phak-phi¤-i¤-¤ya-kak-Âhako 'rÅhaïa-k­ÓÃÓva-rÓya-kumuda-kÃÓa-t­ïa-prek«Ã-aÓma-sakhi-saÇkÃÓa-bala-pak«a-karïa-sutaÇgama-pragadin-varÃha-kumuda-Ãdibhya÷ || PS_4,2.80 || janapade lup || PS_4,2.81 || varaïa-ÃdibhyaÓ ca || PS_4,2.82 || ÓarkarÃyà và || PS_4,2.83 || Âhak-chau ca || PS_4,2.84 || nadyÃæ matup || PS_4,2.85 || madhvÃdibhyaÓ ca || PS_4,2.86 || kumuda-na¬a-vetasebhyo ¬matup || PS_4,2.87 || na¬a-ÓÃdì ¬valac || PS_4,2.88 || ÓikhÃyà valac || PS_4,2.89 || utkarÃdibhyaÓ cha÷ || PS_4,2.90 || na¬ÃdÅnÃæ kuk ca || PS_4,2.91 || Óe«e || PS_4,2.92 || rëÂra-avÃrapÃrÃd gha-khau || PS_4,2.93 || rëÂra-avÃrapÃrÃd gha-khau || PS_4,2.94 || katry-Ãdibhyo ¬haka¤ || PS_4,2.95 || kula-kuk«i-grÅvÃbhya÷ Óva-asy-alaÇkÃre«u || PS_4,2.96 || nady-Ãdibhyo ¬hak || PS_4,2.97 || dak«iïÃ-paÓcÃt-purasas tyak || PS_4,2.98 || kÃpiÓyÃ÷ «phak || PS_4,2.99 || raÇkor amanu«ye 'ï ca || PS_4,2.100 || dyu-prÃg-apÃg-udak-pratÅco yat || PS_4,2.101 || kanthÃyëÂhak || PS_4,2.102 || varïau vuk || PS_4,2.103 || avyayÃt tyap || PS_4,2.104 || ai«ameo-hya÷-Óvaso 'nyatarasyÃm || PS_4,2.105 || tÅra-rÆpya-uttarapadÃd a¤-¤au || PS_4,2.106 || dik-pÆrvapadÃd asa¤j¤ÃyÃæ ¤a÷ || PS_4,2.107 || madrebhyo '¤ || PS_4,2.108 || udÅcyagrÃmÃc ca bahvaco 'ntodÃttÃt || PS_4,2.109 || prastha-uttarapada-paladyÃdi-ka-upadhÃdaï || PS_4,2.110 || kaïva-Ãdibhyo gotre || PS_4,2.111 || i¤aÓ ca || PS_4,2.112 || na dvy-aca÷ prÃcya-bharatesu || PS_4,2.113 || v­ddhÃc cha÷ || PS_4,2.114 || bhavata« Âhak-chasau || PS_4,2.115 || kÃÓyÃdibhya« Âha¤-¤iÂhau || PS_4,2.116 || vÃhÅkagrÃmebhyaÓ ca || PS_4,2.117 || vibhëÃ+uÓÅnare«u || PS_4,2.118 || or deÓe Âha¤ || PS_4,2.119 || v­ddhat prÃcÃm || PS_4,2.120 || dhanva-ya-upadhÃd vu¤ || PS_4,2.121 || prastha-pura-vahÃntÃc ca || PS_4,2.122 || ra-upadha-ito÷ prÃcÃm || PS_4,2.123 || janapada-tadavadhyoÓ ca || PS_4,2.124 || av­ddhÃd api bahuvacana-vi«ayÃt || PS_4,2.125 || kaccha-agni-vaktra-garta-uttarapadÃt || PS_4,2.126 || dhÆmÃdibhyaÓ ca || PS_4,2.127 || nagarÃt kutsana-prÃvÅïyayo÷ || PS_4,2.128 || araïyÃn manusye || PS_4,2.129 || vibhëà kuru-yugandharÃbhyÃm || PS_4,2.130 || madra-v­jyo÷ kan || PS_4,2.131 || kopadhÃd aï || PS_4,2.132 || kaccha-ÃdibhyaÓ ca || PS_4,2.133 || manusya-tatsthayor vu¤ || PS_4,2.134 || apadÃtau sÃlvÃt || PS_4,2.135 || go-yavagvoÓ ca || PS_4,2.136 || garta-uttarapadÃc cha÷ || PS_4,2.137 || gaha-ÃdibhyaÓ ca || PS_4,2.138 || prÃcÃæ kaÂÃde÷ || PS_4,2.139 || rÃj¤a÷ ka ca || PS_4,2.140 || v­ddhÃd aka-ika-anta-kha-upadhÃt || PS_4,2.141 || kanthÃ-palada-nagara-grÃma-hrada-uttarapadÃt || PS_4,2.142 || parvatÃc ca || PS_4,2.143 || vibhëà 'manu«ye || PS_4,2.144 || k­kaïa-parïÃd bharadvÃje || PS_4,2.145 || yu«mad-asmador anyatarasyÃæ kha¤ ca || PS_4,3.1 || tasminn aïi ca yu«mÃka-asmÃkau || PS_4,3.2 || tavaka-mamakÃv ekavacane || PS_4,3.3 || ardhÃd yat || PS_4,3.4 || para-avara-adhama-uttama-pÆrvÃc ca || PS_4,3.5 || dik-pÆrvapadàÂha¤ ca || PS_4,3.6 || grÃma-janapada+ekadeÓÃd a¤-Âha¤au || PS_4,3.7 || madhyÃnama÷ || PS_4,3.8 || a sÃmpratike || PS_4,3.9 || dvÅpÃd anusamudraæ ya¤ || PS_4,3.10 || kÃlàÂha¤ || PS_4,3.11 || ÓrÃddhe Óarada÷ || PS_4,3.12 || vibhëà roga-Ãtapayo÷ || PS_4,3.13 || niÓÃ-prado«ÃbhyÃæ ca || PS_4,3.14 || Óvasas tu ca || PS_4,3.15 || sandhivela-Ãdy-­tu-nak«atrebhyo 'ï || PS_4,3.16 || prÃv­«a eïya÷ || PS_4,3.17 || var«Ãbhya«Âhak || PS_4,3.18 || chandasi Âha¤ || PS_4,3.19 || vasantÃc ca || PS_4,3.20 || hemantÃc ca || PS_4,3.21 || sarvatra aï ca talopaÓ ca || PS_4,3.22 || sÃyaæ-ciraæ-prÃhïe-prage 'vyayebhya« Âyu-Âyulau tu ca || PS_4,3.23 || vibhëà pÆrvÃhïa-aparÃhïÃbhyÃm || PS_4,3.24 || tatra jÃta÷ || PS_4,3.25 || prÃv­«a«Âhap || PS_4,3.26 || sa¤j¤ÃyÃæ Óarado vu¤ || PS_4,3.27 || pÆrvÃhïa-aparÃhïa-ÃrdrÃ-mÆla-prado«a-avaskarÃd vun || PS_4,3.28 || patha÷ pantha ca || PS_4,3.29 || amÃvÃsyÃyà và || PS_4,3.30 || a ca || PS_4,3.31 || sindhv-apakarÃbhyÃæ kan || PS_4,3.32 || aïa¤au ca || PS_4,3.33 || Óravi«ÂhÃ-phalguny-anurÃdhÃ-svÃti-ti«ya-punarvasu-hasta-viÓÃkhÃ-a«Ã¬hÃ-bahulÃl luk || PS_4,3.34 || sthÃnÃnata-goÓÃla-kharaÓÃlÃc ca || PS_4,3.35 || vatsaÓÃlÃ-abhijid-aÓvayuk-chatabhi«ajo và || PS_4,3.36 || nak«atrebhyo bahulam || PS_4,3.37 || k­ta-labdha-krÅta-kuÓalÃ÷ || PS_4,3.38 || prÃyabhava÷ || PS_4,3.39 || upajÃnu-upakarïa-upanÅve« Âhak || PS_4,3.40 || sambhÆte || PS_4,3.41 || koÓì ¬ha¤ || PS_4,3.42 || kÃlÃt sÃdhu-pu«pyat-pacyamÃne«u || PS_4,3.43 || upte ca || PS_4,3.44 || ÃÓvayujyà vu¤ || PS_4,3.45 || grÅ«ma-vasantÃd anyatrasyÃm || PS_4,3.46 || deyam ­ïe || PS_4,3.47 || kalÃpy-aÓvattha-yavabusÃd vun || PS_4,3.48 || grÅ«ma-avarasamÃd vu¤ || PS_4,3.49 || saævatsara-ÃgrahÃyaïÅbhyÃæ Âha¤ ca || PS_4,3.50 || vyÃharati m­ga÷ || PS_4,3.51 || tad asya so¬ham || PS_4,3.52 || tatra bhava÷ || PS_4,3.53 || dig-Ãdibhyo yat || PS_4,3.54 || ÓarÅra-avayavÃc ca || PS_4,3.55 || d­ti-kuk«i-kalaÓi-vasty-asty-aher ¬ha¤ || PS_4,3.56 || grÅvÃbhyo 'ï ca || PS_4,3.57 || gambhÅrä ¤ya÷ || PS_4,3.58 || avyayÅbhÃvÃc ca || PS_4,3.59 || anta÷-pÆrvapadàÂha¤ || PS_4,3.60 || grÃmÃt pary-anu-pÆrvÃt || PS_4,3.61 || jihvÃmÆla-aÇguleÓ cha÷ || PS_4,3.62 || vargÃntÃc ca || PS_4,3.63 || aÓabde yat-khÃv anyatarasyÃm || PS_4,3.64 || karïa-lalÃÂÃt kan alaÇkÃre || PS_4,3.65 || tasya vyÃkhyÃna iti ca vyÃkhyÃtavyanÃmna÷ || PS_4,3.66 || bahvaco 'ntodÃttÃÂa Âha¤ || PS_4,3.67 || kratu-yaj¤ebhyaÓ ca || PS_4,3.68 || adhyÃye«v eva r«e÷ || PS_4,3.69 || paurìÃÓa-puro¬ÃÓÃt «Âhan || PS_4,3.70 || chandaso yadaïau || PS_4,3.71 || dvyaj-­d-brÃhmaïa-rk-prathama-adhvara-puraÓcaraïa-nÃmÃkhyÃtàÂhak || PS_4,3.72 || aï ­gayana-Ãdibhya÷ || PS_4,3.73 || tata Ãgata÷ || PS_4,3.74 || Âhag ÃyasthÃnebhya÷ || PS_4,3.75 || Óuï¬ikÃdibhyo 'ï || PS_4,3.76 || vidyÃ-yoni-sambandhebhyo vu¤ || PS_4,3.77 || ­ta«-Âha¤ || PS_4,3.78 || pitur yac ca || PS_4,3.79 || gotrÃd aÇkavat || PS_4,3.80 || hetu-manu«yebhyo 'nyatarasyÃæ rÆpya÷ || PS_4,3.81 || maya ca || PS_4,3.82 || prabhavati || PS_4,3.83 || vidÆrä ¤ya÷ || PS_4,3.84 || tad gacchati pathi-dÆtayo÷ || PS_4,3.85 || abhini«krÃmati dvÃram || PS_4,3.86 || adhik­tya k­te granthe || PS_4,3.87 || ÓiÓukranda-yamasabha-dvandva-indrajanana-ÃdibhyaÓ cha÷ || PS_4,3.88 || so 'sya nivÃsa÷ || PS_4,3.89 || abhijanaÓ ca || PS_4,3.90 || ÃyudhajÅvibhyaÓ cha÷ parvate || PS_4,3.91 || Óaïdika-Ãdibhyo ¤ya÷ || PS_4,3.92 || sindhu-tak«aÓilÃ-Ãdibhyo 'ï-a¤au || PS_4,3.93 || tÆdÅ-ÓalÃtura-varmatÅ-kÆcavÃrì Âhak-chaï-¬ha¤-yaka÷ || PS_4,3.94 || bhakti÷ || PS_4,3.95 || acittÃd adeÓa-kÃlàÂhak || PS_4,3.96 || mahÃrÃjàÂha¤ || PS_4,3.97 || vÃsudeva-arjunÃbhyÃæ vun || PS_4,3.98 || gotra-k«atriya-Ãkhyebhyo bahulaæ vu¤ || PS_4,3.99 || janapadinÃæ janapadavat sarvaæ janapadena samÃnaÓabdÃnÃæ bahuvacane || PS_4,3.100 || tena proktam || PS_4,3.101 || tittiri-varatantu-khaï¬ika-ukhÃc chaï || PS_4,3.102 || kÃÓyapa-kauÓikÃbhyÃm ­«ibhyÃæ ïini÷ || PS_4,3.103 || kalÃpi-vaiÓampÃyana-antevÃsibhyaÓ ca || PS_4,3.104 || purÃïa-prokte«u brÃhmaïa-kalpe«u || PS_4,3.105 || Óaunaka-ÃdibhyaÓ chandasi || PS_4,3.106 || kaÂha-carakÃl luk || PS_4,3.107 || kalÃpino 'ï || PS_4,3.108 || chagalino ¬hinuk || PS_4,3.109 || pÃrÃÓarya-ÓilÃlibhyÃæ bhik«u-naÂasÆtrayo÷ || PS_4,3.110 || karmanda-k­ÓÃÓvÃd ini÷ || PS_4,3.111 || tena+ekadik || PS_4,3.112 || tasiÓ ca || PS_4,3.113 || uraso yac ca || PS_4,3.114 || upaj¤Ãte || PS_4,3.115 || k­te granthe || PS_4,3.116 || sa¤j¤ÃyÃm || PS_4,3.117 || kulÃla-Ãdibhyo vu¤ || PS_4,3.118 || k«udrÃ-bhramara-vaÂara-pÃdapÃd a¤ || PS_4,3.119 || tasya+idam || PS_4,3.120 || rathÃdyat || PS_4,3.121 || patrapÆrvà da¤ || PS_4,3.122 || patra-adhvaryu-pari«adaÓ ca || PS_4,3.123 || hala-sÅràÂhak || PS_4,3.124 || dvandvÃd vun vaira-maithunikayo÷ || PS_4,3.125 || gotra-caraïÃd vu¤ || PS_4,3.126 || saÇgha-aÇka-lak«aïe«v a¤-ya¤-i¤Ãm aï || PS_4,3.127 || ÓÃkalÃd và || PS_4,3.128 || chandoga-aukthika-yÃj¤ika-bahv­ca-naÂÃj ¤ya÷ || PS_4,3.129 || na daï¬amÃïava-antevÃsi«u || PS_4,3.130 || raivatika-ÃdibhyaÓ cha÷ || PS_4,3.131 || kaupi¤jala-hÃsitapadÃdaï || PS_4,3.132 || Ãtharvaïikasya+ika-lopaÓ ca || PS_4,3.133 || tasya vikÃra÷ || PS_4,3.134 || avayave ca prÃïy-o«adhi-v­k«ebhya÷ || PS_4,3.135 || bilva-Ãdibhyo 'ï || PS_4,3.136 || ka-upÃdhÃc ca || PS_4,3.137 || trapu-jatuno÷ «uk || PS_4,3.138 || ora¤ || PS_4,3.139 || anudÃtta-ÃdeÓ ca || PS_4,3.140 || palÃÓa-Ãdibhyo và || PS_4,3.141 || Óamyë Âla¤ || PS_4,3.142 || maya¬ vaÃ+etayor bhëÃyÃm abhak«ya ÃcchÃdanayo÷ || PS_4,3.143 || nityaæ v­ddha-Óara-Ãdibhya÷ || PS_4,3.144 || goÓ ca purÅ«e || PS_4,3.145 || pi«ÂÃc ca || PS_4,3.146 || sa¤j¤ÃyÃæ kan || PS_4,3.147 || vrÅhe÷ puro¬ÃÓe || PS_4,3.148 || asa¤j¤ÃyÃæ tila-yavÃbhyÃm || PS_4,3.149 || dvyacaÓ chandasi || PS_4,3.150 || na+uttvad-vardhra-bilvÃt || PS_4,3.151 || tÃla-Ãdibhyo 'ï || PS_4,3.152 || jÃtarÆpebhya÷ parimÃïe || PS_4,3.153 || prÃïi-rajata-Ãdibhyo '¤ || PS_4,3.154 || ¤itaÓ ca tatpratyayÃt || PS_4,3.155 || krÅtavat praimÃïÃt || PS_4,3.156 || u«ÂrÃd vu¤ || PS_4,3.157 || umÃ-Ærïayor và || PS_4,3.158 || eïyà ¬ha¤ || PS_4,3.159 || gopayasor yat || PS_4,3.160 || droÓ ca || PS_4,3.161 || mÃne vaya÷ || PS_4,3.162 || phale luk || PS_4,3.163 || plak«a-Ãdi-bhyo 'ï || PS_4,3.164 || jambvà và || PS_4,3.165 || lup ca || PS_4,3.166 || harÅtaky-Ãdibhya Óca || PS_4,3.167 || kaæsÅya-paraÓavyayor ya¤-a¤au luk ca || PS_4,3.168 || prÃg vahate« Âhak || PS_4,4.1 || tena dÅvyati khanati jayati jitam || PS_4,4.2 || saæsk­tam || PS_4,4.3 || kulattha-ka-upadhÃd aï || PS_4,4.4 || tarati || PS_4,4.5 || gopucchàÂha¤ || PS_4,4.6 || nau-dvyaca« Âhan || PS_4,4.7 || parati || PS_4,4.8 || Ãkar«Ãt «Âhal || PS_4,4.9 || parpa-Ãdibhya÷ «Âhan || PS_4,4.10 || ÓvagaïàÂha¤ca || PS_4,4.11 || vetana-Ãdibhyo jÅvati || PS_4,4.12 || vasna-kraya-vikrayàÂhan || PS_4,4.13 || Ãyudhac cha ca || PS_4,4.14 || haraty utsaÇga-Ãdibhya÷ || PS_4,4.15 || bhastrÃdibhya÷ «Âhan || PS_4,4.16 || vibhëà vivadha-vÅvadhÃt || PS_4,4.17 || aï kuÂilikÃyÃ÷ || PS_4,4.18 || nirv­tte 'k«adyÆta-Ãdibhya÷ || PS_4,4.19 || trermam nityam || PS_4,4.20 || apamitya-yÃcitÃbhyÃæ kak kanau || PS_4,4.21 || saæs­«Âe || PS_4,4.22 || cÆrïÃdini÷ || PS_4,4.23 || lavaïÃl luk || PS_4,4.24 || mudgÃd aï || PS_4,4.25 || vya¤janair upasikte || PS_4,4.26 || oja÷saho 'mbhasà vartate || PS_4,4.27 || tat praty-anu-pÆrvam Åpa-loma-kÆlam || PS_4,4.28 || parimukhaæ ca || PS_4,4.29 || prayacchati garhyam || PS_4,4.30 || kusÅda-daÓa-ekÃdaÓÃt «Âhan«Âhacau || PS_4,4.31 || ucchati || PS_4,4.32 || rak«ati || PS_4,4.33 || Óabda-darduraæ karoti || PS_4,4.34 || pak«i-matsya-m­gÃn hanti || PS_4,4.35 || paripanthaæ ca ti«Âhati || PS_4,4.36 || mÃtha-uttarapada-padavy-anupadaæ dhÃvati || PS_4,4.37 || ÃkrandàÂha¤ ca || PS_4,4.38 || pada-uttarapadaæ g­hïÃti || PS_4,4.39 || pratikaïÂha-artha-lalÃmaæ ca || PS_4,4.40 || dharmaæ carati || PS_4,4.41 || pratipatham eti ÂhaæÓ ca || PS_4,4.42 || samavÃyÃn samavaiti || PS_4,4.43 || pari«ado ïya÷ || PS_4,4.44 || senÃyà và || PS_4,4.45 || sa¤j¤ÃyÃæ lalÃÂa-kukkuÂyau paÓyati || PS_4,4.46 || tasya dharmyam || PS_4,4.47 || aï mahi«y-Ãdibhya÷ || PS_4,4.48 || ­to '¤ || PS_4,4.49 || avakraya÷ || PS_4,4.50 || tad asya païyam || PS_4,4.51 || lavaïàÂha¤ || PS_4,4.52 || kiÓarÃdibhya÷ «Âhan || PS_4,4.53 || ÓalÃluno 'nyatarasyÃm || PS_4,4.54 || Óilpam || PS_4,4.55 || ma¬¬uka-jharjharÃd aï anyatarasyÃm || PS_4,4.56 || praharaïam || PS_4,4.57 || paraÓvadhàÂha¤ ca || PS_4,4.58 || Óakti-ya«Âyor Åkak || PS_4,4.59 || asti-nÃsti-di«Âaæ mati÷ || PS_4,4.60 || ÓÅlaæ || PS_4,4.61 || chatrÃdibhyo ïa÷ || PS_4,4.62 || karmÃdhyayane v­ttam || PS_4,4.63 || bahv-ac-pÆrvapadàÂhac || PS_4,4.64 || hitaæ bhak«Ã÷ || PS_4,4.65 || ta dasmai dÅyate niyuktam || PS_4,4.66 || ÓrÃïÃ-mÃæsa-odanàÂiÂhan || PS_4,4.67 || bhakÂÃd aï ÃnyatarasyÃm || PS_4,4.68 || tatra niyukta÷ || PS_4,4.69 || agÃra-antàÂhan || PS_4,4.70 || adhyÃyiny adeÓa-kÃlÃt || PS_4,4.71 || kaÂhinÃnta-prastÃra-saæsthÃne«u vyavaharati || PS_4,4.72 || nikaÂe vasati || PS_4,4.73 || ÃvasathÃt «Âhal || PS_4,4.74 || prÃg ghitÃd yat || PS_4,4.75 || tadvahati rathayugaprÃsaÇgam || PS_4,4.76 || dhuro ya¬-¬hakau || PS_4,4.77 || kha÷ sarvadhurÃt || PS_4,4.78 || ekadhurÃl luk ca || PS_4,4.79 || ÓakaÂÃd aï || PS_4,4.80 || halasÅràÂhak || PS_4,4.81 || sa¤j¤ÃyÃæ janyÃ÷ || PS_4,4.82 || vidhyatyadhanu«Ã || PS_4,4.83 || dhana-gaïaæ labdhà || PS_4,4.84 || annÃï ïa÷ || PS_4,4.85 || vaÓaæ gata÷ || PS_4,4.86 || padam asmin d­Óyam || PS_4,4.87 || mÆlam asya Ãvarhi || PS_4,4.88 || sa¤j¤ÃyÃæ dhenu«yà || PS_4,4.89 || g­hapatinà saæyukte ¤ya÷ || PS_4,4.90 || nau-vayo-dharma-vi«a-mÆla-mÆla-sÅtÃ-tulÃbhyas tÃrya-tulya-prÃpya-vadhya-ÃnÃmya-sama-samita-saæmite«u || PS_4,4.91 || dharma-pathy-artha-nyÃyÃd anapete || PS_4,4.92 || chandaso nirmite || PS_4,4.93 || uraso 'ï ca || PS_4,4.94 || h­dayasya priya÷ || PS_4,4.95 || bandhane car«au || PS_4,4.96 || matajanahalÃt karaïajalpakar«e«u || PS_4,4.97 || tatra sÃdhu÷ || PS_4,4.98 || pratijana-Ãdibhya÷ kha¤ || PS_4,4.99 || bhaktÃï ïa÷ || PS_4,4.100 || pari«ado ïya÷ || PS_4,4.101 || kathÃdibhya« Âhak || PS_4,4.102 || gu¬a-Ãdibhya« Âha¤ || PS_4,4.103 || pathy-atithi-vasati-svapater ¬ha¤ || PS_4,4.104 || sabhÃyÃ÷ ya÷ || PS_4,4.105 || ¬haÓ chandasi || PS_4,4.106 || samÃnÃtÅrthe vÃsÅ || PS_4,4.107 || samÃna-udare Óayita o codÃtta÷ || PS_4,4.108 || sodarÃd ya÷ || PS_4,4.109 || bhave chandasi || PS_4,4.110 || pÃtho-nadÅbhyÃæ ¬yaï || PS_4,4.111 || veÓanta-himavadbhyÃm aï || PS_4,4.112 || srotaso vibhëà ¬ya¬-¬yau || PS_4,4.113 || sagarbha-sayÆtha-sanutÃd yan || PS_4,4.114 || tugrÃd ghan || PS_4,4.115 || agrÃd yat || PS_4,4.116 || gha-cchau ca || PS_4,4.117 || samudra-abhrÃd gha÷ || PS_4,4.118 || barhi«i dattam || PS_4,4.119 || dutasya bhÃga-karmaïÅ || PS_4,4.120 || rak«o-yÃtÆnÃæ hananÅ || PS_4,4.121 || revatÅ-jagatÅ-havi«yÃbhya÷ praÓasye || PS_4,4.122 || asurasya svam || PS_4,4.123 || mÃyÃyÃm aï || PS_4,4.124 || tadvÃn ÃsÃm upadhÃno mantra iti i«ÂakÃsu luk ca mato÷ || PS_4,4.125 || aÓvimÃnaï || PS_4,4.126 || vayasyÃsu mÆrdhno matup || PS_4,4.127 || matv-arhe mÃsa-tanvo÷ || PS_4,4.128 || madhor ¤a ca || PS_4,4.129 || ojaso 'hani yatkhau || PS_4,4.130 || veÓo-yaÓa-Ãder bhagÃd yal || PS_4,4.131 || kha ca || PS_4,4.132 || pÆrvai÷ k­tam ina-yau ca || PS_4,4.133 || adbhi÷ saæsk­tam || PS_4,4.134 || sahasreïa saæmitau gha÷ || PS_4,4.135 || matau ca || PS_4,4.136 || somam arhati ya÷ || PS_4,4.137 || maye ca || PS_4,4.138 || madho÷ || PS_4,4.139 || vaso÷ samÆhe ca || PS_4,4.140 || nak«atrÃd gha÷ || PS_4,4.141 || sarvadevÃt tÃtil || PS_4,4.142 || Óiva-Óam-ari«Âasya kare || PS_4,4.143 || bhÃve ca || PS_4,4.144 || prÃk-krÅtÃc cha÷ || PS_5,1.1 || u-gavÃdibhyo yat || PS_5,1.2 || kaævalÃc ca sa¤j¤ÃyÃm || PS_5,1.3 || vibhëà havir-apÆpa-Ãdibhya÷ || PS_5,1.4 || tasmai hitam || PS_5,1.5 || ÓarÅra-avayavÃd yat || PS_5,1.6 || khala-yava-mëa-tila-v­«a-brahmaïaÓ ca || PS_5,1.7 || ajÃvibhyÃæ thyan || PS_5,1.8 || Ãtman-viÓvajana-bhoga-uttarapadÃt kha÷ || PS_5,1.9 || sarva-puru«ÃbhyÃæ ïa-¬ha¤au || PS_5,1.10 || mÃïava-carakÃbhyÃæ kha¤ || PS_5,1.11 || tad-arthaæ vik­te÷ prak­tau || PS_5,1.12 || chadir-upadhi-baler ¬ha¤ || PS_5,1.13 || ­«abha-upÃnahor ¤ya÷ || PS_5,1.14 || carmaïo '¤ || PS_5,1.15 || tad asya tad asmin syÃd iti || PS_5,1.16 || parikhÃyà Âha¤ || PS_5,1.17 || prÃg-vate« Âha¤ || PS_5,1.18 || Ã-arhÃd a-gopuccha-saÇkhyÃ-parimÃïàÂhak || PS_5,1.19 || asamÃse ni«ka-Ãdibhya÷ || PS_5,1.20 || ÓatÃc ca ÂhanyatÃv aÓate || PS_5,1.21 || saÇkhyÃyà ati-Óad-antÃyÃ÷ kan || PS_5,1.22 || vator i¬ và || PS_5,1.23 || viæÓati-triæÓadbhyÃæ ¬vun asa¤j¤ÃyÃm || PS_5,1.24 || kaæsàÂiÂhaï || PS_5,1.25 || ÓÆrpÃd a¤ anyatarasyÃm || PS_5,1.26 || ÓatamÃna-viæÓatika-sahasra-vasanÃd aï || PS_5,1.27 || adhyardhapÆrva-dvigor lug asa¤j¤ÃyÃm || PS_5,1.28 || vibhëà kÃr«Ãpaïa-sahasrÃbhyÃm || PS_5,1.29 || dvi-tri-pÆrvÃn ni«kÃt || PS_5,1.30 || bistÃc ca || PS_5,1.31 || viæÓatikÃt kha÷ || PS_5,1.32 || khÃryà Åkan || PS_5,1.33 || païa-pÃda-mëa-ÓatÃd yat || PS_5,1.34 || ÓÃïÃd và || PS_5,1.35 || dvi-tri-pÆrvÃd aï ca || PS_5,1.36 || tena krÅtam || PS_5,1.37 || tasya nimittaæ saæyoga-utpÃtau || PS_5,1.38 || godvyaco 'saÇkhyÃ-parimÃïa-aÓva-ader yat || PS_5,1.39 || putrÃc cha ca || PS_5,1.40 || sarvabhÆmi-p­thivÅbhyÃm aïa¤au || PS_5,1.41 || tasya+ÅÓvara÷ || PS_5,1.42 || tatra vidita iti ca || PS_5,1.43 || loka-sarvalokàÂha¤ || PS_5,1.44 || tasya vÃpa÷ || PS_5,1.45 || pÃtrÃt «Âhan || PS_5,1.46 || tad asmin v­ddhy-Ãya-lÃbha-Óulka-upadà dÅyate || PS_5,1.47 || pÆraïa-ardhàÂhan || PS_5,1.48 || bhÃgÃd yac ca || PS_5,1.49 || tad dharati vahavty Ãvahati bhÃrÃd vaæÓÃdibhya÷ || PS_5,1.50 || vasna-dravyÃbhyÃæ Âhan-kanau || PS_5,1.51 || sambhavaty avaharati pacati || PS_5,1.52 || ìhaka-Ãcita-pÃtrÃt kho 'nyatarasyÃm || PS_5,1.53 || dvigo÷ «ÂhaæÓ ca || PS_5,1.54 || kulijÃl lukkhau ca || PS_5,1.55 || so 'sya aæÓa-vasna-bh­taya÷ || PS_5,1.56 || tad asya parimÃïam || PS_5,1.57 || saÇkhyÃyÃ÷ sa¤j¤Ã-saÇgha-sÆtra-adhyayane«u || PS_5,1.58 || paÇkti-viæÓati-triæÓac-catvÃriæÓat-pa¤cÃÓat-«a«Âi-saptaty-aÓÅti-navati-Óatam || PS_5,1.59 || pa¤cad-daÓatau varge và || PS_5,1.60 || saptano '¤ chandasi || PS_5,1.61 || triæÓac-catvÃriæÓator brÃhmaïe sa¤j¤ÃyÃæ ¬aï || PS_5,1.62 || tad arhati || PS_5,1.63 || cheda-Ãdibhyo nityam || PS_5,1.64 || ÓÅr«acchedÃd yac ca || PS_5,1.65 || daïdÃdibhya÷ || PS_5,1.66 || chandasi ca || PS_5,1.67 || pÃtrÃd ghaæÓ ca || PS_5,1.68 || ka¬aÇkaradak«iïÃc cha ca || PS_5,1.69 || sthÃlÅbilÃt || PS_5,1.70 || yaj¤a-rtvigbhyÃæ gha-kha¤au || PS_5,1.71 || pÃrÃyaïa-turÃyaïa-cÃdnrÃyaïaæ vartayati || PS_5,1.72 || saæÓayamÃpanna÷ || PS_5,1.73 || yojanaæ gacchati || PS_5,1.74 || patha÷ «kan || PS_5,1.75 || pantho ïa nityam || PS_5,1.76 || uttarapathen Ãh­taæ ca || PS_5,1.77 || kÃlÃt || PS_5,1.78 || tena virv­ttam || PS_5,1.79 || tam adhÅ«Âo bh­to bhÆto bhÃvÅ || PS_5,1.80 || mÃsÃd vayasi yatkha¤au || PS_5,1.81 || dvigor yap || PS_5,1.82 || «aïmÃsÃï ïyac ca || PS_5,1.83 || avayasi ÂhaæÓ ca || PS_5,1.84 || samÃyÃ÷ kha÷ || PS_5,1.85 || dvigor và || PS_5,1.86 || rÃtry-aha÷-saævatsarÃc ca || PS_5,1.87 || var«Ãl luk ca || PS_5,1.88 || cittavati nityam || PS_5,1.89 || «a«ÂikÃ÷ «a«ÂirÃtreïa pacyante || PS_5,1.90 || vatsarÃntÃc chaÓ chandasi || PS_5,1.91 || saæparipÆrvÃt kha ca || PS_5,1.92 || tena parijayya-labhya-kÃrya-sukaram || PS_5,1.93 || tad asya brahmacaryam || PS_5,1.94 || tasya ca dak«iïà yaj¤Ãkhyebhya÷ || PS_5,1.95 || tatra ca dÅyate kÃryaæ bhavavat || PS_5,1.96 || vyu«Âa-Ãdibhyo 'ï || PS_5,1.97 || tena yathÃkathÃca-hastÃbhyÃæ ïa-yatau || PS_5,1.98 || sampÃdini || PS_5,1.99 || karma-ve«Ãd yat || PS_5,1.100 || tasmai prathavati santÃpa-ÃdibhyÃ÷ || PS_5,1.101 || yogÃd yac ca || PS_5,1.102 || karmaïa uka¤ || PS_5,1.103 || samayas tad asya prÃptam || PS_5,1.104 || ­toraï || PS_5,1.105 || chandasi ghas || PS_5,1.106 || kÃlÃd yat || PS_5,1.107 || prak­«Âe Âha¤ || PS_5,1.108 || prayojanam || PS_5,1.109 || viÓÃkhÃ-a«Ã¬hÃd aï mantha-daï¬ayo÷ || PS_5,1.110 || anupravacana-ÃdibhyaÓ cha÷ || PS_5,1.111 || samÃpanÃt sapÆrvapadÃt || PS_5,1.112 || aikÃgÃrika caure || PS_5,1.113 || ÃkÃlika¬-Ãdyantavacane || PS_5,1.114 || tena tulyaæ kriyà ced vati÷ || PS_5,1.115 || tatra tasya+iva || PS_5,1.116 || tad arham || PS_5,1.117 || upasargÃc chandasi dhÃtv-arthe || PS_5,1.118 || tasya bhÃvas tva-talau || PS_5,1.119 || à ca tvÃt || PS_5,1.120 || na na¤pÆrvÃt tatpuru«Ãd acatura-saÇgatal-avaïa-vaÂa-budha-kata-rasa-lasebhya÷ || PS_5,1.121 || p­thv-Ãdibhya imanij và || PS_5,1.122 || varïa-d­¬ha-Ãdibhya÷ «ya¤ ca || PS_5,1.123 || guïavacana-brÃhmaïÃdibhya÷ karmaïi ca || PS_5,1.124 || stonÃd yan nalopaÓ ca || PS_5,1.125 || sakhyur ya÷ || PS_5,1.126 || kapi-j¤Ãtyor ¬hak || PS_5,1.127 || patyantapurohitÃdibhyo yak || PS_5,1.128 || prÃïabh­jjÃti-vayovacana-udgÃtrÃdibhyo '¤ || PS_5,1.129 || hÃyanÃnta-yuvÃdibhyo 'ï || PS_5,1.130 || ig-antÃÓ ca laghu-pÆrvÃt || PS_5,1.131 || ya-upadhÃd guru-upottamÃd vu¤ || PS_5,1.132 || dvandva-manoj¤a-ÃdibhyaÓ ca || PS_5,1.133 || gotracaraïÃc chlÃghÃ-atyÃkÃra-tadavete«u || PS_5,1.134 || hotrÃbhyaÓ cha÷ || PS_5,1.135 || brahmaïas tva÷ || PS_5,1.136 || dhÃnyÃnÃæ bhavane k«etre kha¤ || PS_5,2.1 || vrÅhi-ÓÃlyor ¬hak || PS_5,2.2 || yava-yavaka-«a«ÂikÃd yat || PS_5,2.3 || vibhëà tila-mëa-umÃ-bhaÇgÃ-aïubhya÷ || PS_5,2.4 || sarvacarmaïa÷ k­ta÷ kha-kha¤au || PS_5,2.5 || yathÃmukha-sammukhasya darÓana÷ kha÷ || PS_5,2.6 || tat sarva-Ãde÷ pathy-aÇga-karma-patra-pÃtraæ vyÃpnoti || PS_5,2.7 || Ãprapadaæ prÃpnoti || PS_5,2.8 || anupada-sarvÃnna-aya-anayaæ baddhÃ-bhak«ayati-neye«u || PS_5,2.9 || parovara-parampara-putrapautram anubhavati || PS_5,2.10 || avÃrapÃra-atyanta-anukÃmaæ gÃmÅ || PS_5,2.11 || samÃæsamÃæ vijÃyate || PS_5,2.12 || adyaÓvÅnà ava«Âabdhe || PS_5,2.13 || ÃgavÅna÷ || PS_5,2.14 || anugv-alaÇgÃmÅ || PS_5,2.15 || adhvano yat-khau || PS_5,2.16 || abhyamitrÃc cha ca || PS_5,2.17 || go«ÂhÃt kha¤ bhÆtapÆrve || PS_5,2.18 || aÓvasyaikÃhagama÷ || PS_5,2.19 || ÓÃlÅna-kaupÅne adh­«Âa-akÃryayo÷ || PS_5,2.20 || vrÃtena jÅvati || PS_5,2.21 || sÃptapadÅnaæ sakhyam || PS_5,2.22 || haiyaÇgavÅnaæ sa¤j¤ÃyÃm || PS_5,2.23 || tasya pÃka-mÆle pÅlvadi-karïÃdibhya÷ kuïab-jÃhacau || PS_5,2.24 || pak«Ãt ti÷ || PS_5,2.25 || tena vittaÓ cu¤cup-caïapau || PS_5,2.26 || vi-na¤bhyÃæ nÃ-näau nasaha || PS_5,2.27 || ve÷ ÓÃlac-chaÇkaÂacau || PS_5,2.28 || saæ-pra-udaÓ ca kaÂac || PS_5,2.29 || avÃt kuÂÃrac ca || PS_5,2.30 || nate nÃsikÃyÃ÷ sa¤j¤ÃyÃæ ÂÅÂa¤-nÃÂaj-bhraÂaca÷ || PS_5,2.31 || nerbi¬ajbirÅsacau || PS_5,2.32 || inac piÂac cika ci ca || PS_5,2.33 || upa-adhibhyÃæ tyakann Ãsanna-ÃrƬhayo÷ || PS_5,2.34 || karmaïi ghaÂo 'Âhac || PS_5,2.35 || tad asya sa¤jÃtaæ tÃrakÃ-Ãdibhya itac || PS_5,2.36 || pramÃïe dvayasaj-daghna¤-mÃtraca÷ || PS_5,2.37 || puru«a-hastibhyÃm aï ca || PS_5,2.38 || yat-tad-etebhya÷ parimÃïe vatup || PS_5,2.39 || kim-idam-bhyÃæ vo gha÷ || PS_5,2.40 || kima÷ saÇkhyÃparimÃïe ¬ati ca || PS_5,2.41 || saÇkhyÃyà avayave tayap || PS_5,2.42 || dvi-tribhyÃæ tayasya ayaj và || PS_5,2.43 || ubhÃd udÃtto nityam || PS_5,2.44 || tad asminn adhikam iti daÓÃntì ¬a÷ || PS_5,2.45 || Óadanta-viæÓateÓ ca || PS_5,2.46 || saÇkhyÃyà guïasya nimÃne maya || PS_5,2.47 || tasya pÆraïe ¬a || PS_5,2.48 || na antÃd asaÇkhyÃ-Ãder ma || PS_5,2.49 || tha ca chandasi || PS_5,2.50 || «aÂ-kati-katipaya-caturÃæ thuk || PS_5,2.51 || bahu-pÆga-gaïa-saÇghasya tithuk || PS_5,2.52 || vator ithuk || PS_5,2.53 || dves tÅya÷ || PS_5,2.54 || tre÷ samprasÃraïaæ ca || PS_5,2.55 || viæÓaty-Ãdibhyas tama¬ anyatarasyÃm || PS_5,2.56 || nityaæ ÓatÃdi-mÃsa-ardhamÃsa-saævatsarÃc ca || PS_5,2.57 || «a«ÂyÃdeÓ ca asaÇkhyÃde÷ || PS_5,2.58 || matau cha÷ sÆkta-sÃmno÷ || PS_5,2.59 || adhyÃya-anuvÃkayor luk || PS_5,2.60 || vimukta-Ãdibhyo 'ï || PS_5,2.61 || go«adÃdibhyo vun || PS_5,2.62 || tatra kuÓala÷ patha÷ || PS_5,2.63 || ÃkarÓÃdibhya÷ kan || PS_5,2.64 || dhana-hiraïyÃt kÃme || PS_5,2.65 || svÃÇgebhya÷ prasite || PS_5,2.66 || udaràÂhagÃdyÆne || PS_5,2.67 || sasyena parijÃta÷ || PS_5,2.68 || aæÓaæ hÃri || PS_5,2.69 || tantrÃd-acira-apah­te || PS_5,2.70 || brÃhmaïaka-u«ïike sa¤j¤ÃyÃm || PS_5,2.71 || ÓÅto«ïÃbhyÃæ kÃriïi || PS_5,2.72 || adhikam || PS_5,2.73 || anuka-abhika-abhÅka÷ kamità || PS_5,2.74 || pÃrÓvena anvicchati || PS_5,2.75 || aya÷ÓÆla-daï¬a-ajinÃbhyÃæ Âhak-Âha¤au || PS_5,2.76 || tÃvatithaæ grahaïam iti lug và || PS_5,2.77 || sa e«Ãæ grÃmaïÅ÷ || PS_5,2.78 || Ó­Çkhalam asya bandhanaæ karabhe || PS_5,2.79 || utka unamanÃ÷ || PS_5,2.80 || kÃla-prayojanÃd roge || PS_5,2.81 || tad asminn annaæ prÃye sa¤j¤ÃyÃm || PS_5,2.82 || kulmëÃd a¤ || PS_5,2.83 || Órotriyaæ Óchando 'dhÅte || PS_5,2.84 || ÓrÃddham anenan bhuktam ini-Âhanau || PS_5,2.85 || pÆrvÃdini÷ || PS_5,2.86 || sapÆrvÃc ca || PS_5,2.87 || i«Âa-ÃdibhyaÓ ca || PS_5,2.88 || chandasi paripanthi-paripariïau paryavasthÃtari || PS_5,2.89 || anupady-anve«Âà || PS_5,2.90 || sÃk«Ãd dra«Âari sa¤j¤ÃyÃm || PS_5,2.91 || k«etriyac parak«etre cikitsya÷ || PS_5,2.92 || indriyam-indraliÇgam-indrad­«Âam-indras­«Âam-indraju«Âam-indradattam iti và || PS_5,2.93 || tad asya asty asminn iti matup || PS_5,2.94 || rasÃdibhyaÓ ca || PS_5,2.95 || prÃïisthÃd Ãto laj anyatarasyÃm || PS_5,2.96 || sidhma-ÃdibhyaÓ ca || PS_5,2.97 || vatsÃæsÃbhyÃæ kÃmabale || PS_5,2.98 || phenÃd ilac ca || PS_5,2.99 || lomÃdi-pÃmÃdi-picchÃdibhya÷ Óa-na-ilaca÷ || PS_5,2.100 || praj¤Ã-ÓraddhÃ-arcÃ-v­ttibhyo ïa÷ || PS_5,2.101 || tapa÷-sahasrÃbhyÃæ vini-inÅ || PS_5,2.102 || aï ca || PS_5,2.103 || sikatÃ-ÓarkarÃbhyÃæ ca || PS_5,2.104 || deÓe lub-ilacau ca || PS_5,2.105 || danta unnata urac || PS_5,2.106 || Æ«a-su«i-mu«ka-madho ra÷ || PS_5,2.107 || dyu-drubhyÃæ ma÷ || PS_5,2.108 || keÓÃd vo 'nyatarasyÃm || PS_5,2.109 || gÃï¬yajagÃt sa¤j¤ÃyÃm || PS_5,2.110 || kÃï¬a-Ãï¬Ãd Årann-Åracau || PS_5,2.111 || raja÷-k­«y-Ãsuti-pari«ado valac || PS_5,2.112 || danta-ÓikhÃt sa¤j¤ÃyÃm || PS_5,2.113 || jyotsnÃ-tamisrÃ-Ó­Çgiïa-Ærjasvinn-Ærjasvala-gomin-malina-malÅmasÃ÷ || PS_5,2.114 || ata iniÂhanau || PS_5,2.115 || vrÅhyÃdibhyaÓ ca || PS_5,2.116 || tundÃdibhya ilac ca || PS_5,2.117 || eka-go-pÆrvàÂha¤ nityam || PS_5,2.118 || Óata-sahasra-antÃc ca ni«kÃt || PS_5,2.119 || rÆpÃd Ãhata-praÓaæsayor yap || PS_5,2.120 || as-mÃyÃ-medhÃ-srajo vini÷ || PS_5,2.121 || bahulaæ chandasi || PS_5,2.122 || ÆrïÃyà yus || PS_5,2.123 || vÃco gmini÷ || PS_5,2.124 || ÃlajÃÂacau bahubhëiïi || PS_5,2.125 || svÃminn-aiÓvarye || PS_5,2.126 || arÓa-Ãdibhyo 'c || PS_5,2.127 || dvandva-upatÃpa-garhyÃt prÃïisthÃd ini÷ || PS_5,2.128 || vÃta-atisÃrÃbhyÃæ kuk ca || PS_5,2.129 || vayasi pÆraïÃt || PS_5,2.130 || sukha-ÃdibhyaÓ ca || PS_5,2.131 || dharma-ÓÅla-varïÃntÃc ca || PS_5,2.132 || hastÃj jÃtau || PS_5,2.133 || varïÃd brÃhmacÃriïi || PS_5,2.134 || pu«kara-Ãdibhyo deÓe || PS_5,2.135 || balÃdibhyo matub anyatarasyÃm || PS_5,2.136 || sa¤j¤ÃyÃæ man-mÃbhyÃm || PS_5,2.137 || kaæ-ÓaæbhyÃæ ba-bha-yus-ti-tu-ta-yasa÷ || PS_5,2.138 || tundi-bali-vaÂer bha÷ || PS_5,2.139 || ahaæ-Óubhamor yus || PS_5,2.140 || prÃg-diÓo vibhakti÷ || PS_5,3.1 || kiæ-sarvanÃma-bahubhyo 'dvy-Ãdibhya÷ || PS_5,3.2 || idam iÓ || PS_5,3.3 || eta-itau ra-tho÷ || PS_5,3.4 || etado 'Ó || PS_5,3.5 || sarvasya so 'nyatarasyÃæ di || PS_5,3.6 || pa¤camyÃs tasil || PS_5,3.7 || taseÓ ca || PS_5,3.8 || pary-abhibhyÃæ ca || PS_5,3.9 || saptamyÃs tral || PS_5,3.10 || idamo ha÷ || PS_5,3.11 || kimo 't || PS_5,3.12 || và ha ca cchandasi || PS_5,3.13 || itarÃbhhyo 'pi d­Óyante || PS_5,3.14 || sarva-eka-anya-kiæ-yat-tada÷ kÃle dà || PS_5,3.15 || idamo rhil || PS_5,3.16 || adhunà || PS_5,3.17 || dÃnÅæ ca || PS_5,3.18 || tado dà ca || PS_5,3.19 || tayor dÃ-rhilau ca chandasi || PS_5,3.20 || anadyatane rhil anyatarasyÃm || PS_5,3.21 || sadya÷ parut parÃry-au«ama÷ paredyavy-adya-pÆrvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyu÷ || PS_5,3.22 || prakÃravacane thÃl || PS_5,3.23 || idamas thamu÷ || PS_5,3.24 || kimaÓ ca || PS_5,3.25 || thà hetau ca cchandasi || PS_5,3.26 || dik-Óabdebhya÷ saptamÅ-pa¤camÅ-prathamÃbhyo dig-deÓa-kÃle«v astÃti÷ || PS_5,3.27 || dik«iïa-uttarÃbhyÃm atasuc || PS_5,3.28 || vibhëà para-avarÃbhyÃm || PS_5,3.29 || a¤cer luk || PS_5,3.30 || upary-upari«ÂÃt || PS_5,3.31 || paÓcÃt || PS_5,3.32 || paÓca paÓcà ca chandasi || PS_5,3.33 || uttara-adhara-dak«iïÃd Ãti÷ || PS_5,3.34 || enav anyatarasyÃm adÆre 'pa¤camyÃ÷ || PS_5,3.35 || dak«iïÃd Ãc || PS_5,3.36 || Ãhi ca dÆre || PS_5,3.37 || uttarÃc ca || PS_5,3.38 || pÆrva-adhara-avarÃnÃm asi pur-ad÷-avaÓ ca+e«Ãm || PS_5,3.39 || astÃti ca || PS_5,3.40 || vibhëà 'varasya || PS_5,3.41 || saÇkhyÃyà vidhÃrthe dhà || PS_5,3.42 || adhikaraïavicÃle ca || PS_5,3.43 || ekÃd dho dyamu¤ anyatarasyÃm || PS_5,3.44 || dvi-tryoÓ ca dhamu¤ || PS_5,3.45 || edhÃc ca || PS_5,3.46 || yÃpye pÃÓap || PS_5,3.47 || pÆraïÃd bhÃge tÅyÃd an || PS_5,3.48 || prÃg ekÃdaÓabhyo 'cchandasi || PS_5,3.49 || «a«Âha-a«ÂamÃbhyÃæ ¤a ca || PS_5,3.50 || mÃna-paÓv-aÇgayo÷ kan-lukau ca || PS_5,3.51 || ekÃd Ãkinic ca asahÃye || PS_5,3.52 || bhÆtapÆrve cara || PS_5,3.53 || «a«Âhyà rÆpya ca || PS_5,3.54 || atiÓÃyane tamabi«Âhanau || PS_5,3.55 || tiÇaÓ ca || PS_5,3.56 || dvivacana-vibhajya-upapade tarab-Åyasunau || PS_5,3.57 || ajÃdi guïavacanÃd eva || PS_5,3.58 || tuÓ chandasi || PS_5,3.59 || praÓasyasya Óra÷ || PS_5,3.60 || jya ca || PS_5,3.61 || v­ddhasya ca || PS_5,3.62 || antika-bìhayor neda-sÃdhau || PS_5,3.63 || yuva-alpayo÷ kan anyatarasyÃm || PS_5,3.64 || vin-mator luk || PS_5,3.65 || praÓaæsÃyÃæ rÆpap || PS_5,3.66 || Å«adasamÃptau kalpab-deÓya-deÓÅyara÷ || PS_5,3.67 || vibhëà supo bahuc parastÃt tu || PS_5,3.68 || prakÃravacane jÃtÅyar || PS_5,3.69 || prÃg-ivÃt ka÷ || PS_5,3.70 || avyaya-sarvanÃmnÃm akac prÃk Âe÷ || PS_5,3.71 || kasya ca da÷ || PS_5,3.72 || aj¤Ãte || PS_5,3.73 || kutsite || PS_5,3.74 || sa¤j¤ÃyÃæ kan || PS_5,3.75 || anuampÃyÃm || PS_5,3.76 || nÅtau ca tadyuktÃt || PS_5,3.77 || bahvaco manusyanÃmna« Âhaj và || PS_5,3.78 || ghan-ilacau ca || PS_5,3.79 || prÃcÃm upÃder a¬aj-vucau ca || PS_5,3.80 || jÃtinÃmna÷ kan || PS_5,3.81 || ajinÃntasya+uttarapadalopaÓ ca || PS_5,3.82 || Âha-aj-ÃdÃv Ærdhvaæ dvitÅyÃd aca÷ || PS_5,3.83 || Óevala-supari-viÓÃlÃ-varuïa-aryama-ÃdinÃæ t­tÅyÃt || PS_5,3.84 || alpe || PS_5,3.85 || hrasve || PS_5,3.86 || sa¤j¤ÃyÃæ kan || PS_5,3.87 || kuÂÅ-ÓamÅ-Óuï¬Ãbhyo ra÷ || PS_5,3.88 || kutvà ¬upac || PS_5,3.89 || kÃsÆ-goïÅbhyÃæ «Âarac || PS_5,3.90 || vatsa-uk«a-aÓva-r«abhebhyaÓ ca tanutve || PS_5,3.91 || kiæ-yat-tado nirdhÃraïe dvayor ekasya ¬atarac || PS_5,3.92 || và bahÆnÃæ jÃtiparipraÓno ¬atamac || PS_5,3.93 || ekÃc ca prÃcÃm || PS_5,3.94 || avak«epaïe kan || PS_5,3.95 || ive pratik­tau || PS_5,3.96 || sa¤j¤ÃyÃæ ca || PS_5,3.97 || lum-manusye || PS_5,3.98 || jÅvikÃrthe cÃpaïye || PS_5,3.99 || devapathÃdibhyaÓ ca || PS_5,3.100 || vaster dha¤ || PS_5,3.101 || ÓilÃyà ¬ha÷ || PS_5,3.102 || ÓÃkhÃdibhyo yat || PS_5,3.103 || dravyaæ ca bhavye || PS_5,3.104 || kuÓÃgrÃc cha÷ || PS_5,3.105 || samÃsÃc ca tadvi«ayÃt || PS_5,3.106 || ÓarkarÃ-Ãdibhyo 'ï || PS_5,3.107 || aÇgulyÃdibhya« Âhak || PS_5,3.108 || ekaÓÃlÃyë Âhaj anyatarasyÃm || PS_5,3.109 || karka-lohitÃd Åkak || PS_5,3.110 || pratna-pÆrva-viÓva-imÃt thÃl chandasi || PS_5,3.111 || pÆgä ¤yo 'grÃmaïÅpÆrvÃt || PS_5,3.112 || vrÃta-cpha¤or astriyÃm || PS_5,3.113 || Ãyudha-jÅvisaÇkghä¤ya¬-vÃhÅke«v abrÃhmaïa-rÃjanyÃt || PS_5,3.114 || v­kàÂeïyaï || PS_5,3.115 || dÃmanyÃdi-trigarta«ÂhÃc cha÷ || PS_5,3.116 || parÓvÃdi-yaudheyÃdibhyÃm aï-a¤au || PS_5,3.117 || abhijid-vidabh­c-chÃlÃvac-chikhÃvac-chamÅvad-ÆrïÃvac-charumad-aïo ya¤ || PS_5,3.118 || ¤yÃdayas tadrÃjÃ÷ || PS_5,3.119 || pÃdaÓatasya saÇkhyÃder vÅpsÃyÃæ vun lopaÓ ca || PS_5,4.1 || daï¬a-vyavasargayoÓ ca || PS_5,4.2 || sthÆlÃdibhya÷ prakÃravacane kan || PS_5,4.3 || anatyantagatau ktÃt || PS_5,4.4 || na sÃmivacane || PS_5,4.5 || b­hatyà ÃcchÃdane || PS_5,4.6 || a«a¬ak«a-ÃÓitaÇgv-alaÇkarma-alampuru«a-adhyuttarapadÃt kha÷ || PS_5,4.7 || vibhëÃ-a¤cer adik«triyÃm || PS_5,4.8 || jÃtyantÃc cha bandhuni || PS_5,4.9 || sthÃnÃntÃd vibhëà sasthÃnena+iti cet || PS_5,4.10 || kim-et-tiÇ-avyaya-ghÃd-Ãæv-adravyaprakar«e || PS_5,4.11 || amu ca cchandasi || PS_5,4.12 || anugÃdina« Âhak || PS_5,4.13 || ïaca÷ striyÃm a¤ || PS_5,4.14 || aï inuïa÷ || PS_5,4.15 || visÃriïo matsye || PS_5,4.16 || saÇkyÃyÃ÷ kriyÃ-abhyÃv­ttigaïane k­tvasuc || PS_5,4.17 || dvi-tri-caturbhya÷ suc || PS_5,4.18 || ekasya sak­c ca || PS_5,4.19 || vibhëà bahor dhà 'viprakr«ÂakÃle || PS_5,4.20 || tat prak­tavacane maya || PS_5,4.21 || samÆhavac ca bahu«u || PS_5,4.22 || ananta-Ãvasatha-itiha-bhe«ajä ¤ya÷ || PS_5,4.23 || devatÃntÃt tÃdarthye yat || PS_5,4.24 || pÃda-arghÃbhyÃæ ca || PS_5,4.25 || atither ¤ya÷ || PS_5,4.26 || devÃt tal || PS_5,4.27 || ave÷ ka÷ || PS_5,4.28 || yÃvÃdibhya÷ kan || PS_5,4.29 || lohitÃn maïau || PS_5,4.30 || varïe ca anitye || PS_5,4.31 || rakte || PS_5,4.32 || kÃlÃc ca || PS_5,4.33 || vinayÃdibhya« Âhak || PS_5,4.34 || vÃco vyÃh­ta-arthÃyÃm || PS_5,4.35 || tadyuktÃt karmaïo 'ï || PS_5,4.36 || o«adher ajÃtau || PS_5,4.37 || praj¤ÃdibhyaÓ ca || PS_5,4.38 || m­das tikan || PS_5,4.39 || sasnau praÓaæsÃyÃæ || PS_5,4.40 || v­ka-jye«ÂhÃbhyÃæ til-tÃtilau ca chandasi || PS_5,4.41 || bahv-alpa-arthÃc chaskÃrakÃd anyatarasyÃm || PS_5,4.42 || saÇkhyÃ-ekavacanÃc ca vÅpsÃyÃm || PS_5,4.43 || pratiyoge pa¤camyÃs tasi÷ || PS_5,4.44 || apÃdÃne ca ahÅya-ruho÷ || PS_5,4.45 || atigraha-avyathana-k«epe«v akartari t­tÅyÃyÃ÷ || PS_5,4.46 || hÅyamÃna-pÃpayogÃc ca || PS_5,4.47 || «a«Âhyà vyÃÓraye || PS_5,4.48 || rogÃc ca apanayane || PS_5,4.49 || abhÆtatadbhÃve k­-bhv-astiyoge sampadyakartari cvi÷ || PS_5,4.50 || arur-manaÓ-cak«uÓ-ceto-raho-rajasÃæ lopaÓ ca || PS_5,4.51 || vibhëà sÃti kÃrtsnye || PS_5,4.52 || abhividhau sampadà ca || PS_5,4.53 || tadadhÅnavacane || PS_5,4.54 || deye trà ca || PS_5,4.55 || deva-manu«ya-puru«a-puru-martyebhyo dvitÅyÃsaptamyor bahulam || PS_5,4.56 || avyaktÃnukaraïÃd dvyajavarÃrdhÃd anitau ¬Ãc || PS_5,4.57 || k­¤o dvitÅya-t­tÅya-Óamba-bÅjÃt k­«au || PS_5,4.58 || saÇkhyÃyÃÓ ca guïÃntÃyÃ÷ || PS_5,4.59 || samayÃc ca yÃpanÃyÃm || PS_5,4.60 || sapatra-ni«patrÃd ativyathane || PS_5,4.61 || ni«kulÃn ni«ko«aïe || PS_5,4.62 || sukha-priyÃd Ãnulomye || PS_5,4.63 || du÷khÃt prÃtilomye || PS_5,4.64 || ÓÆlÃt pÃke || PS_5,4.65 || satyÃd aÓapathe || PS_5,4.66 || madrÃt parivÃpaïe || PS_5,4.67 || samÃsÃntÃ÷ || PS_5,4.68 || na pÆjanÃt || PS_5,4.69 || kima÷ k«epe || PS_5,4.70 || na¤as tatpuru«Ãt || PS_5,4.71 || patho vibhëà || PS_5,4.72 || bahuvrÅhau saÇkhyeye ¬aj abahu-gaïÃt || PS_5,4.73 || ­k-pÆr-ab-dhÆ÷-pathÃm Ãnak«e || PS_5,4.74 || ac praty-anv-avapÆrvÃt sÃma-lomna÷ || PS_5,4.75 || ak«ïo 'darÓanÃt || PS_5,4.76 || acatura-vicatura-sucatura-strÅpuæsa-dhenvana¬uha-rk«Ãma-vÃÇmanasa-ak«ibhruva-dÃragava-Ærva«ÂhÅva-pada«ÂhÅva-naktaædiva-rÃtriædiva-ahardiva-sarajasa-ni÷Óreyasa-puru«Ãyu«a-dvyÃyu«a-tryÃyu«a-rgyaju«a-jÃtok«a-mahok«a-v­ddhok«a-upaÓuna-go«ÂhaÓvÃ÷ || PS_5,4.77 || brahmahastibhyÃæ varcasa÷ || PS_5,4.78 || ava-sam-andhebhyas tamasa÷ || PS_5,4.79 || Óvaso vasÅya÷-Óreyasa÷ || PS_5,4.80 || anv-ava-taptÃd rahasa÷ || PS_5,4.81 || prater urasa÷ saptamÅsthÃt || PS_5,4.82 || anugavam ÃyÃme || PS_5,4.83 || dvistÃvà tirstÃvà vedi÷ || PS_5,4.84 || upasargÃd adhvana÷ || PS_5,4.85 || tatpuru«asya aÇgule÷ saÇkhyÃ-avyayÃde÷ || PS_5,4.86 || aha÷-sarva-ekadeÓa-saÇkhyÃta-puïyÃc ca rÃtre÷ || PS_5,4.87 || ahno 'hna etebhya÷ || PS_5,4.88 || na saÇkhyÃde÷ samÃhÃre || PS_5,4.89 || uttama-ekÃbhyÃæ ca || PS_5,4.90 || rÃja-aha÷-sakhibhya« Âac || PS_5,4.91 || gor ataddhita-luki || PS_5,4.92 || agra-ÃkhyÃyÃm urasa÷ || PS_5,4.93 || ano 'Óma-ayas-sarasÃæ jÃti-sa¤j¤Ãyo÷ || PS_5,4.94 || grÃma-kauÂÃbhyÃæ ca tak«ïa÷ || PS_5,4.95 || ate÷ Óuna÷ || PS_5,4.96 || uapmÃnÃd aprÃïi«u || PS_5,4.97 || uttaram­gapÆrvÃc ca sakthna÷ || PS_5,4.98 || nÃvo dvigo÷ || PS_5,4.99 || ardhÃc ca || PS_5,4.100 || khÃryÃ÷ prÃcÃm || PS_5,4.101 || dvi-tribhyÃm a¤jale÷ || PS_5,4.102 || an-as-antÃn napuæsakÃc chandasi || PS_5,4.103 || brahmaïo jÃnapadÃkhyÃyÃm || PS_5,4.104 || ku-mahadbhyÃm anyatarasyÃm || PS_5,4.105 || dvandvÃc cu-da-«a-ha-antÃt samÃhÃre || PS_5,4.106 || avyayÅbhÃve Óarat-prabh­tibhya÷ || PS_5,4.107 || anaÓ ca || PS_5,4.108 || napuæsakÃd anyatarasyÃm || PS_5,4.109 || nadÅ paurïamÃsy-ÃgrahÃyaïÅbhya÷ || PS_5,4.110 || j¤aya÷ || PS_5,4.111 || gireÓ ca || PS_5,4.112 || bahuvrÅhau sakthy-ak«ïo÷ svÃÇgÃt «ac || PS_5,4.113 || aÇguler dÃruïi || PS_5,4.114 || dvi-tribhyÃæ «a mÆrdhna÷ || PS_5,4.115 || ap pÆraïÅ-pramÃïyo÷ || PS_5,4.116 || antar-bahirbhyÃæ ca lomna÷ || PS_5,4.117 || a¤ nÃsikÃyÃ÷ sa¤j¤ÃyÃæ nasaæ ca asthÆlÃt || PS_5,4.118 || upasargÃc ca || PS_5,4.119 || suprÃta-suÓva-sudiva-ÓÃrikuk«a-caturaÓra-eïÅpadÃjapada-pro«ÂhapadÃ÷ || PS_5,4.120 || na¤-du÷-subhyo hali-sakthyor anyÃrasyÃm || PS_5,4.121 || nityam asic prajÃ-medhayo÷ || PS_5,4.122 || bahuprajÃÓc chandasi || PS_5,4.123 || dharmÃd anic kevalÃt || PS_5,4.124 || jambhà suharitat­ïasomebhya÷ || PS_5,4.125 || dak«iïer mà lubdhayoge || PS_5,4.126 || ic karmavyatihÃre || PS_5,4.127 || dvidaï¬yÃdibhyaÓ ca || PS_5,4.128 || pra-saæbhyÃæ jÃnunor j¤u÷ || PS_5,4.129 || ÆrdhvÃd vibhëà || PS_5,4.130 || Ædhaso 'naÇ || PS_5,4.131 || dhanu«aÓ ca || PS_5,4.132 || và sa¤j¤ÃyÃm || PS_5,4.133 || jÃyÃyà niÇ || PS_5,4.134 || gandhasya+id ut-pÆti-su-surabhibhya÷ || PS_5,4.135 || alpa-ÃkhyÃyÃm || PS_5,4.136 || upamÃnÃc ca || PS_5,4.137 || pÃdasya lopo 'hastyÃdibhya÷ || PS_5,4.138 || kumbhapadÅ«u ca || PS_5,4.139 || saÇkhyÃ-supÆrvasya || PS_5,4.140 || vayasi dantasya dat­ || PS_5,4.141 || chandasi ca || PS_5,4.142 || striyÃæ sa¤j¤ÃyÃm || PS_5,4.143 || vibhëà ÓyÃva-arokÃbhyÃm || PS_5,4.144 || agrÃnta-Óuddha-Óubhra-v­«a-varÃhebhyaÓ ca || PS_5,4.145 || kakudasya avasthÃyÃæ lopa÷ || PS_5,4.146 || trikakut parvate || PS_5,4.147 || ud-vibhyÃæ kÃkudasya || PS_5,4.148 || pÆrïÃd vibhëà || PS_5,4.149 || suh­d-durh­dau mitra-amitrayo÷ || PS_5,4.150 || ura÷prabh­tibhya÷ kap || PS_5,4.151 || ina÷ striyÃm || PS_5,4.152 || nady-­taÓ ca || PS_5,4.153 || Óe«Ãd vibhëà || PS_5,4.154 || na sa¤j¤ÃyÃm || PS_5,4.155 || ÅyasaÓ ca || PS_5,4.156 || vandite bhrÃtu÷ || PS_5,4.157 || ­taÓ chandasi || PS_5,4.158 || nìÅ-tantryo÷ svÃÇge || PS_5,4.159 || ni«pravÃïiÓ ca || PS_5,4.160 || eka-aco dve prathamasya || PS_6,1.1 || ajÃder dvitÅyasya || PS_6,1.2 || na ndrÃ÷ saæyogÃdaya÷ || PS_6,1.3 || pÆrvo 'bhyÃsa÷ || PS_6,1.4 || ubhe abhyastam || PS_6,1.5 || jak«ity-Ãdaya÷ «a || PS_6,1.6 || tujÃdÅnÃæ dÅrgho 'bhyÃsasya || PS_6,1.7 || liÂi dhÃtor anabhyÃsasya || PS_6,1.8 || san-yaÇo÷ || PS_6,1.9 || Ólau || PS_6,1.10 || caÇi || PS_6,1.11 || dÃÓvÃn sÃhvÃn mŬvÃæÓ ca || PS_6,1.12 || «yaÇa÷ samprasÃraïaæ putra-patyos tatpuru«e || PS_6,1.13 || bandhuni bahuvrÅhau || PS_6,1.14 || vaci-svapi-yajÃdÅnÃæ kiti || PS_6,1.15 || grahi-jyÃ-vayi-vyadhi-va«Âi-vicati-v­Ócati-p­cchati-bh­jjatÅnÃæ Çiti ca || PS_6,1.16 || liÂy abhyÃsasya+ubhaye«Ãm || PS_6,1.17 || svÃpeÓ caÇi || PS_6,1.18 || svapi-syami-vye¤Ãæ yaÇi || PS_6,1.19 || na vaÓa÷ || PS_6,1.20 || cÃya÷ kÅ || PS_6,1.21 || sphÃya÷ sphÅ ni«ÂhÃyÃm || PS_6,1.22 || stya÷ prapÆrvasya || PS_6,1.23 || dravamÆrti-sparÓayo÷ Óya÷ || PS_6,1.24 || prateÓ ca || PS_6,1.25 || vibhëà 'bhy-ava-pÆrvasya || PS_6,1.26 || Ó­taæ pÃke || PS_6,1.27 || pyÃya÷ pÅ || PS_6,1.28 || li¬-yaÇoÓ ca || PS_6,1.29 || vibhëà Óve÷ || PS_6,1.30 || ïau ca saæÓ-caÇo÷ || PS_6,1.31 || hva÷ saæprasÃraïam || PS_6,1.32 || abhyastasya ca || PS_6,1.33 || bahulaæ chandasi || PS_6,1.34 || cÃya÷ kÅ || PS_6,1.35 || apasp­dhethÃm-Ãn­cur-Ãn­huÓ-cicyu«etityÃja-ÓrÃtÃ÷ Óritam-ÃÓÅrÃÓÅrtÃ÷ || PS_6,1.36 || na samprasÃraïe samprasÃraïam || PS_6,1.37 || liÂi vyo ya÷ || PS_6,1.38 || vaÓ ca asya anyatarasyÃæ kiti || PS_6,1.39 || ve¤a÷ || PS_6,1.40 || lyapi ca || PS_6,1.41 || jyaÓ ca || PS_6,1.42 || vyaÓ ca || PS_6,1.43 || vibhëà pare÷ || PS_6,1.44 || Ãd eca upadeÓe 'Óiti || PS_6,1.45 || na vyo liÂi || PS_6,1.46 || sphurati-sphulatyor gha¤i || PS_6,1.47 || krÅ-iÇ-jÅnÃæ ïau || PS_6,1.48 || sidhyater apÃralaukike || PS_6,1.49 || mÅnÃti-minoti-dÅÇÃæ lyapi ca || PS_6,1.50 || vibhëà lÅyate÷ || PS_6,1.51 || khideÓ chandasi || PS_6,1.52 || apaguro ïamuli || PS_6,1.53 || ci-sphuror ïau || PS_6,1.54 || prajane vÅyate÷ || PS_6,1.55 || bibheter hetubhaye || PS_6,1.56 || nityaæ smayate÷ || PS_6,1.57 || s­ji-d­Óor j¤aly am akiti || PS_6,1.58 || anudÃttasya ca rdupadhasya anyatarsyÃm || PS_6,1.59 || ÓÅr«aæÓ chandasi || PS_6,1.60 || ye ca taddhite || PS_6,1.61 || aci ÓÅr«a÷ || PS_6,1.62 || pad-dan-no-mÃs-h­n-niÓ-asan-yÆ«an-do«an-yaka¤-chakann-udann-Ãsa¤ chasprabh­ti«u || PS_6,1.63 || dhÃtvÃde÷ «a÷ sa÷ || PS_6,1.64 || ïo na÷ || PS_6,1.65 || lopo vyor vali || PS_6,1.66 || ver ap­ktasya || PS_6,1.67 || hal-Çy-Ãbbhyo dÅrghÃt su-ti-sy-ap­ktaæ hal || PS_6,1.68 || eÇ hrasvÃt sambuddhe÷ || PS_6,1.69 || Óe÷ chandasi bahulam || PS_6,1.70 || hrasvasya piti k­ti tuk || PS_6,1.71 || saæhitÃyÃm || PS_6,1.72 || che ca || PS_6,1.73 || ÃÇ-mÃÇoÓ ca || PS_6,1.74 || dÅrghÃt || PS_6,1.75 || padÃntÃd và || PS_6,1.76 || iko yaïaci || PS_6,1.77 || eco 'y-av-Ãy-Ãva÷ || PS_6,1.78 || vÃnto yi pratyaye || PS_6,1.79 || dhÃtos tannimittasya+eva || PS_6,1.80 || k«ayya-jayyau ÓakyÃrthe || PS_6,1.81 || krayyas tadarthe || PS_6,1.82 || bhyyapravayye ca cchandasi || PS_6,1.83 || eka÷ pÆrvaparayo÷ || PS_6,1.84 || antÃdivac ca || PS_6,1.85 || «atva-tukor asiddha÷ || PS_6,1.86 || Ãdguïa÷ || PS_6,1.87 || v­ddhir eci || PS_6,1.88 || ety-edhaty-ÆÂhsu || PS_6,1.89 || ÃÂaÓ ca || PS_6,1.90 || upasargÃd ­ti dhÃtau || PS_6,1.91 || và supyÃpiÓale÷ || PS_6,1.92 || Ã-oto 'm-Óaso÷ || PS_6,1.93 || eÇi pararÆpam || PS_6,1.94 || om-ÃÇoÓ ca || PS_6,1.95 || usy apadÃntÃt || PS_6,1.96 || ato guïe || PS_6,1.97 || avyakta-anukaraïasya ata itau || PS_6,1.98 || na Ãmre¬itasya anatyasya tu và || PS_6,1.99 || nityam Ãmre¬ite ¬Ãci || PS_6,1.100 || aka÷ savarïe dÅrgha÷ || PS_6,1.101 || prathamayo÷ pÆrvasavarïa÷ || PS_6,1.102 || tasmÃc chaso na÷ puæsi || PS_6,1.103 || nÃd ici || PS_6,1.104 || dÅrghÃj jasi ca || PS_6,1.105 || và chandasi || PS_6,1.106 || ami pÆrva÷ || PS_6,1.107 || samprasÃraïÃc ca || PS_6,1.108 || eÇa÷ padÃntÃd ati || PS_6,1.109 || ÇasiÇasoÓ ca || PS_6,1.110 || ­ta ut || PS_6,1.111 || khyatyÃt parasya || PS_6,1.112 || ato ror aplutÃd aplute || PS_6,1.113 || haÓi ca || PS_6,1.114 || prak­tyà 'nta÷pÃdam avyapare || PS_6,1.115 || avyÃd-avadyÃd-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 || yaju«y ura÷ || PS_6,1.117 || Ãpo-ju«aïo-v­«ïo-var«i«Âhe 'mbe 'mbÃle 'mbikepÆrve || PS_6,1.118 || aÇga ity Ãdau ca || PS_6,1.119 || anudÃtte ca kudhapare || PS_6,1.120 || avapathÃsi ca || PS_6,1.121 || sarvatra vibhëà go÷ || PS_6,1.122 || avaÇ sphoÂÃyanasya || PS_6,1.123 || indre ca nityam || PS_6,1.124 || pluta-prag­hyà aci || PS_6,1.125 || ÃÇo 'nunÃsikaÓ chandasi || PS_6,1.126 || iko 'savarïe ÓÃkalyasya hrasvaÓ ca || PS_6,1.127 || ­ty aka÷ || PS_6,1.128 || aplutavad-upasthite || PS_6,1.129 || Å3 cÃkravarmaïasya || PS_6,1.130 || diva ut || PS_6,1.131 || etat-tado÷ sulopo 'kor ana¤samÃse hali || PS_6,1.132 || syaÓ chandasi bahulam || PS_6,1.133 || so 'ci lope cet pÃdapÆraïam || PS_6,1.134 || su kÃt pÆrva÷ || PS_6,1.135 || a¬-abhyÃsa-vyavÃye 'pi || PS_6,1.136 || samparyupebhya÷ karotau bhÆ«aïe || PS_6,1.137 || samavÃye ca || PS_6,1.138 || upÃt pratiyatna-vaik­ta-vÃkya-adhyÃhÃresu || PS_6,1.139 || kiratau lavane || PS_6,1.140 || hiæsÃyÃæ prateÓ ca || PS_6,1.141 || apÃc catu«pÃc-chakuni«v Ãlekhane || PS_6,1.142 || kustumburÆïi jÃti÷ || PS_6,1.143 || aparasparÃ÷ kriyÃsÃtatye || PS_6,1.144 || go«padaæ sevita-asevita-pramÃïesu || PS_6,1.145 || Ãspadaæ prati«ÂhÃyÃm || PS_6,1.146 || ÃÓcaryam anitye || PS_6,1.147 || varcaske 'vaskara÷ || PS_6,1.148 || apaskaro rathÃÇgam || PS_6,1.149 || vi«kira÷ Óukumnirvikiro và || PS_6,1.150 || hvasvÃc candra-uttarapade mantre || PS_6,1.151 || prati«kaÓaÓ ca kaÓe÷ || PS_6,1.152 || praskaïva-hariÓcandrÃv ­«Å || PS_6,1.153 || maskaramaskariïau veïuparivrÃjakayo÷ || PS_6,1.154 || kÃstÅrÃjastunde nagare || PS_6,1.155 || kÃraskaro v­k«a÷ || PS_6,1.156 || pÃraskaraprabh­tÅni ca sa¤j¤ÃyÃm || PS_6,1.157 || anudÃttaæ padam ekavarjam || PS_6,1.158 || kar«a-Ãtvato gha¤o 'nta udÃtta÷ || PS_6,1.159 || ucchÃdÅnÃæ ca || PS_6,1.160 || anudÃttasya ca yatra+udÃttalopa÷ || PS_6,1.161 || dhÃto÷ || PS_6,1.162 || cita÷ || PS_6,1.163 || taddhitasya || PS_6,1.164 || kita÷ || PS_6,1.165 || tis­bhyo jasa÷ || PS_6,1.166 || catura÷ Óasi || PS_6,1.167 || sÃv eka-acas t­tÅyÃ-Ãdir vibhakti÷ || PS_6,1.168 || anta-udÃttÃd uttarapadÃdanyatarasyÃm anityasamÃse || PS_6,1.169 || a¤ceÓ chandasy asarvanÃmasthÃnam || PS_6,1.170 || Ƭ-idaæ-padÃdy-ap-pum-rai-dyubhya÷ || PS_6,1.171 || a«Âano dÅrghÃt || PS_6,1.172 || Óatur anumo nady-aj-ÃdÅ || PS_6,1.173 || udÃttayaïo halpÆrvÃt || PS_6,1.174 || na+uÇ-dhÃtvo÷ || PS_6,1.175 || hrasva-nu¬bhyÃæ matup || PS_6,1.176 || nÃm anyatarasyÃm || PS_6,1.177 || ÇyÃÓ chandasi bahulam || PS_6,1.178 || «aÂtricaturbhyo halÃdi÷ || PS_6,1.179 || j¤aly upottamam || PS_6,1.180 || vibhëà bhëÃyÃm || PS_6,1.181 || na go-Óvan-sÃvavarïa-rì-aÇ-kruÇ-k­dbhya÷ || PS_6,1.182 || divo jhal || PS_6,1.183 || n­ ca anyatarasyÃm || PS_6,1.184 || tit svaritam || PS_6,1.185 || tÃsy-anudÃten-Çid-ad-upadeÓÃl la-sÃrvadhÃtukam anudÃttam ahnviÇo÷ || PS_6,1.186 || Ãdi÷ sico 'nyatarasyÃm || PS_6,1.187 || svapÃdi-hiæsÃm acy aniÂi || PS_6,1.188 || abhyastÃnÃm Ãdi÷ || PS_6,1.189 || anudÃte ca || PS_6,1.190 || sarvasya supi || PS_6,1.191 || bhÅ-hrÅ-bh­-hu-mada-jana-dhana-daridrÃ-jÃgarÃæ pratyayÃt pÆrvaæ piti || PS_6,1.192 || liti || PS_6,1.193 || Ãdir ïamuly anyatarasyÃm || PS_6,1.194 || aca÷ kart­yaki || PS_6,1.195 || thali ca seÂŬanto và || PS_6,1.196 || ¤nityÃdir nityam || PS_6,1.197 || Ãmantritasya ca || PS_6,1.198 || pathi-matho÷ sarvanÃmasthÃne || PS_6,1.199 || antaÓ ca tavai yugapat || PS_6,1.200 || k«ayo nivÃse || PS_6,1.201 || jaya÷ karaïam || PS_6,1.202 || v­«a-ÃdÅnÃæ ca || PS_6,1.203 || sa¤j¤ÃyÃm upamÃnam || PS_6,1.204 || ni«Âhà ca dvyaj anÃt || PS_6,1.205 || Óu«ka-dh­«tau || PS_6,1.206 || ÃÓita÷ kartà || PS_6,1.207 || rikte vibhëà || PS_6,1.208 || ju«Âa-arpite ca cchandasi || PS_6,1.209 || nityaæ mantre || PS_6,1.210 || yu«mad-asmador Çasi || PS_6,1.211 || Çayi ca || PS_6,1.212 || yato 'nÃva÷ || PS_6,1.213 || Ŭa-vanda-v­-Óaæsa-duhÃæ ïyata÷ || PS_6,1.214 || vibhëà veïv-indhÃnayo÷ || PS_6,1.215 || tyÃga-rÃga-hÃsa-kuha-ÓvaÂha-krathÃnÃm || PS_6,1.216 || upottamaæ riti || PS_6,1.217 || caÇy anyatarasyÃm || PS_6,1.218 || mato÷ pÆrvamÃt sa¤j¤ÃyÃæ striyÃm || PS_6,1.219 || anto 'vatyÃ÷ || PS_6,1.220 || ÅvatyÃ÷ || PS_6,1.221 || cau || PS_6,1.222 || samÃsasya || PS_6,1.223 || bahuvrÅhau prak­tyà pÆrvapadam || PS_6,2.1 || tatpuru«e tulyÃrtha-t­tÅyÃ-saptamy-upamÃna-avyaya-dvitÅyÃ-k­tyÃ÷ || PS_6,2.2 || varïo varne«v anete || PS_6,2.3 || gÃdha-lavanayo÷ pramÃïe || PS_6,2.4 || dÃyÃdyaæ dÃyÃde || PS_6,2.5 || pratibandhi cira-k­cchrayo÷ || PS_6,2.6 || pade 'padeÓe || PS_6,2.7 || nivÃte vÃtatrÃïe || PS_6,2.8 || ÓÃrade 'nÃrtave || PS_6,2.9 || adhvaryu-ka«Ãyayor jÃtau || PS_6,2.10 || sa-d­Óa-pratirÆpayo÷ sÃd­Óye || PS_6,2.11 || dvigau pramÃïe || PS_6,2.12 || gantavya-païya vÃïije || PS_6,2.13 || mÃtropaj¤opakramacchÃye napuæsake || PS_6,2.14 || sukha-priyayor hite || PS_6,2.15 || prÅtau ca || PS_6,2.16 || svaæ svÃmini || PS_6,2.17 || patyÃv aiÓvarye || PS_6,2.18 || na bhÆ-vÃk-cid-didhi«u || PS_6,2.19 || và bhÆvanam || PS_6,2.20 || ÃÓaÇka-ÃbÃdha-nedÅyassu sambhÃvane || PS_6,2.21 || pÆrve bhÆtapÆrve || PS_6,2.22 || savidha-sanŬa-samaryÃda-saveÓa-sadeÓe«u sÃmÅpye || PS_6,2.23 || vispa«Âa-ÃdÅni guïavacane«u || PS_6,2.24 || Óra-jya-avama-kan-pÃpa-vatsu bhÃve karmadhÃraye || PS_6,2.25 || kumÃraÓ ca || PS_6,2.26 || Ãdi÷ pratyenasi || PS_6,2.27 || pÆge«v anyatarasyÃm || PS_6,2.28 || iganta-kÃla-kapÃla-bhagÃla-ÓarÃve«u dvigau || PS_6,2.29 || bahv-anyatarasyÃm || PS_6,2.30 || di«Âi-vitastyoÓ ca || PS_6,2.31 || saptamÅ siddha-Óu«ka-pakva-bandhe«v akÃlÃt || PS_6,2.32 || pari-praty-upa-apà varjyamÃna-ahorÃtra-avayave«u || PS_6,2.33 || rÃjanya-bahuvacana-dvandve 'ndhaka-v­«ïi«u || PS_6,2.34 || saÇkhyà || PS_6,2.35 || ÃcÃrya-upasarjanaÓ ca antevÃsÅ || PS_6,2.36 || kÃrta-kaujapa-ÃdayaÓ ca || PS_6,2.37 || mahÃn vrÅhy-aparÃhïa-g­«Âi-i«vÃsa-jÃbÃla-bhÃra-bhÃrata-hailihila-raurava-prav­ddhe«u || PS_6,2.38 || k«ullakaÓ ca vaiÓvadeve || PS_6,2.39 || u«Âra÷ sÃdi-vÃmyo÷ || PS_6,2.40 || gau÷ sÃda-sÃdi-sÃrathi«u || PS_6,2.41 || kurugÃrhapata-riktagurv-asÆtajaraty-aÓlÅlad­¬harÆpÃ-pÃreva¬avÃ-taitilakadrÆ-païyakambalo dÃsÅbhÃrÃïÃæ ca || PS_6,2.42 || caturthÅ tadarthe || PS_6,2.43 || arthe || PS_6,2.44 || kte ca || PS_6,2.45 || karmadhÃraye 'ni«Âhà || PS_6,2.46 || ahÅne dvitÅyà || PS_6,2.47 || t­tÅyà karmaïi || PS_6,2.48 || gatiranantara÷ || PS_6,2.49 || ta-Ãdau ca niti k­ty-atau || PS_6,2.50 || tavai ca antaÓ ca yugapat || PS_6,2.51 || aniganto '¤catau vapratyaye || PS_6,2.52 || ny-adhÅ ca || PS_6,2.53 || Å«ad anyatarasyÃm || PS_6,2.54 || hiraïyaparimÃïaæ dhane || PS_6,2.55 || prathamo 'cira-upasampattau || PS_6,2.56 || katara-katamau karmadhÃraye || PS_6,2.57 || Ãryo brÃhmaïa-kumÃrayo÷ || PS_6,2.58 || rÃjà ca || PS_6,2.59 || «a«ÂhÅ pratyenasi || PS_6,2.60 || kte nitya-arthe || PS_6,2.61 || grÃma÷ Óilpini || PS_6,2.62 || rÃjà ca praÓaæsÃyÃm || PS_6,2.63 || Ãdir udÃtta÷ || PS_6,2.64 || saptamÅhÃriïau dharmye 'haraïe || PS_6,2.65 || yukte ca || PS_6,2.66 || vibhëà adhyak«e || PS_6,2.67 || pÃpaæ ca Óilpini || PS_6,2.68 || gotra-antevÃsi-mÃnava-brÃhmaïesu k«epe || PS_6,2.69 || aÇgÃni maireye || PS_6,2.70 || bhakta-ÃkhyÃs tadarthe«u || PS_6,2.71 || go-bi¬Ãla-siæha-saindhave«u upamÃne || PS_6,2.72 || ake jÅvikÃ-arthe || PS_6,2.73 || prÃcÃæ krŬÃyÃæ || PS_6,2.74 || aïi niyukte || PS_6,2.75 || Óilpini ca ak­¤a÷ || PS_6,2.76 || sa¤j¤ÃyÃæ ca || PS_6,2.77 || gotantiyavaæ pÃle || PS_6,2.78 || ïini || PS_6,2.79 || upamanaæ Óabda-artha-prak­tÃv eva || PS_6,2.80 || yuktÃrohy-ÃdayaÓ ca || PS_6,2.81 || dÅrgha-kÃÓa-tu«a-bhrëÂra-vaÂaæ je || PS_6,2.82 || antyÃt pÆrvaæ bahv-aca÷ || PS_6,2.83 || grÃme 'nivasanta÷ || PS_6,2.84 || gho«a-Ãdi«u ca || PS_6,2.85 || chÃtry-Ãdaya÷ ÓÃlÃyÃm || PS_6,2.86 || prasthe 'v­ddham akarky-ÃdÅnÃm || PS_6,2.87 || mÃlÃdÅnÃæ ca || PS_6,2.88 || amahan-navaæ nagare 'nudÅcÃm || PS_6,2.89 || arme ca avarïam dvyac tryac || PS_6,2.90 || na bhÆta-adhika-sa¤jÅva-madra-aÓma-kajjalam || PS_6,2.91 || anta÷ || PS_6,2.92 || vk«yati - sarvaæ guïakÃrtsnye || PS_6,2.93 || sa¤j¤ÃyÃæ girinikÃyayo÷ || PS_6,2.94 || kumÃryÃm vayasi || PS_6,2.95 || udake 'kevale || PS_6,2.96 || dvigau kratau || PS_6,2.97 || sabhÃyÃæ napuæsake || PS_6,2.98 || pure prÃcÃm || PS_6,2.99 || ari«Âa-gau¬a-pÆrve ca || PS_6,2.100 || na hÃstina-phalaka-mÃrdeyÃ÷ || PS_6,2.101 || kusÆla-kÆpa-kumbha-ÓÃlaæ bile || PS_6,2.102 || dik-Óabdà grÃma-janapada-ÃkhyÃna-cÃnarÃÂe«u || PS_6,2.103 || ÃcÃrya-upasarjanaÓ ca antevÃsini || PS_6,2.104 || uttarapadav­ddhau sarvaæ ca || PS_6,2.105 || bahuvrÅhau viÓvaæ sa¤j¤ÃyÃæ || PS_6,2.106 || udara-aÓva-i«u«u || PS_6,2.107 || k«epe || PS_6,2.108 || nadÅ bandhuni || PS_6,2.109 || ni«ÂhÃ-upasargapÆrvam anyatarasyÃm || PS_6,2.110 || uttarapada-Ãdi÷ || PS_6,2.111 || karïo varïalak«aïÃt || PS_6,2.112 || sa¤j¤Ã-aupamyayoÓ ca || PS_6,2.113 || kaïÂha-p­«tha-grÅvÃ-jaÇghaæ ca || PS_6,2.114 || Ó­Çgam avasthÃyÃæ ca || PS_6,2.115 || na¤o jara-mara-mitra-m­tÃ÷ || PS_6,2.116 || sor man-asÅ aloma-u«asÅ || PS_6,2.117 || kratv-ÃdayaÓ ca || PS_6,2.118 || Ãdy-udÃttaæ dvyac chandasi || PS_6,2.119 || vÅra-vÅryau ca || PS_6,2.120 || kÆla-tÅra-tÆla-mÆla-ÓÃlÃ-ak«a-samam avyayÅbhÃve || PS_6,2.121 || kiæsa-mantha-ÓÆrpa-pÃyya-kÃï¬aæ dvigau || PS_6,2.122 || tatpuru«e ÓÃlÃyÃæ napuæsake || PS_6,2.123 || kanthà ca || PS_6,2.124 || ÃdiÓcihaïÃdÅnÃæ || PS_6,2.125 || cela-kheÂa-kaÂuka-kÃï¬aæ garhÃyÃm || PS_6,2.126 || cÅram upamÃnam || PS_6,2.127 || palala-sÆpa-ÓÃkaæ miÓre || PS_6,2.128 || kÆlasÆdasthalakar«Ã÷ sa¤j¤ÃyÃm || PS_6,2.129 || akamadhÃraye rÃjyam || PS_6,2.130 || vargya-ÃdayaÓ ca || PS_6,2.131 || putra÷ pumbhya÷ || PS_6,2.132 || na ÃcÃrya-rÃja-rtvik-saæyukta-j¤Ãty-Ãkhyebhya÷ || PS_6,2.133 || cÆrïa-ÃdÅny aprÃïi«a«ÂhyÃ÷ || PS_6,2.134 || «a ca kÃï¬ÃdÅni || PS_6,2.135 || kuï¬aæ vanam || PS_6,2.136 || prak­tyà bhagÃlam || PS_6,2.137 || Óiter nitya-abahv-ajb-ahuvrÅhÃv abhasat || PS_6,2.138 || gati-kÃraka-upapadÃt k­t || PS_6,2.139 || ubhe vanaspatyÃdi«u yugapat || PS_6,2.140 || devatÃdvandve ca || PS_6,2.141 || na+uttarapade 'nudÃttÃdÃv ap­thivÅ-rudra-pÆ«a-manthi«u || PS_6,2.142 || anta÷ || PS_6,2.143 || tha-atha-gha¤-kta-aj-ab-itra-kÃïÃm || PS_6,2.144 || su-upamÃnÃt kta÷ || PS_6,2.145 || sa¤j¤ÃyÃm anÃcitÃdÅnÃm || PS_6,2.146 || prav­ddhÃdÅnÃæ ca || PS_6,2.147 || kÃrakÃd datta-Órutayor eva ÃÓi«i || PS_6,2.148 || itthaæbhÆtena k­tam iti ca || PS_6,2.149 || ano bhÃva-karma-vacana÷ || PS_6,2.150 || man-ktin-vyÃkhyÃna-Óayana-Ãsana-sthÃna-yÃjaka-Ãdi-krÅtÃ÷ || PS_6,2.151 || saptamyÃ÷ puïyam || PS_6,2.152 || ÆnÃrtha-kalahaæ t­tÅÃyÃ÷ || PS_6,2.153 || miÓraæ ca anupasargam asandhau || PS_6,2.154 || na¤o guïaprati«edhe sampÃdy-arha-hita-alamarthÃs taddhitÃ÷ || PS_6,2.155 || ya-yatoÓ ca atadarthe || PS_6,2.156 || ac-kÃv aÓaktau || PS_6,2.157 || ÃkroÓe ca || PS_6,2.158 || sa¤j¤ÃyÃm || PS_6,2.159 || k­tya-uka-i«ïuc-cÃrv-ÃdayaÓ ca || PS_6,2.160 || vibhëà t­nn-anna-tÅk«ïa-Óuci«u || PS_6,2.161 || bahuvrÅhÃv idam-etat-tadbhya÷ prathama-pÆranayo÷ kriyÃgaïane || PS_6,2.162 || saÇkhyÃyÃ÷ stana÷ || PS_6,2.163 || vibhëà || PS_6,2.164 || sa¤j¤ÃyÃæ mitra-ajinayo÷ || PS_6,2.165 || vyavÃyino 'ntaram || PS_6,2.166 || mukhaæ svÃÇgaæ || PS_6,2.167 || na avyaya-dikÓabda-go-mahat-sthÆla-mu«Âi-p­thu-vatsebhya÷ || PS_6,2.168 || ni«ÂhÃ-upamÃnÃd anyatarasyÃm || PS_6,2.169 || jÃti-kÃla-sukha-Ãdibhyo 'nÃcchÃdanÃt kto 'k­ta-mita-pratipannÃ÷ || PS_6,2.170 || và jÃte || PS_6,2.171 || na¤-subhyÃm || PS_6,2.172 || kapi pÆrvam || PS_6,2.173 || hrasvÃnte 'ntyÃt pÆrvam || PS_6,2.174 || bahor na¤vad uttarapadabhÆmni || PS_6,2.175 || na guïÃdayo 'vayavÃ÷ || PS_6,2.176 || upasargÃt svÃÇgaæ dhruvam aparÓu || PS_6,2.177 || vanaæ samÃse || PS_6,2.178 || anta÷ || PS_6,2.179 || antaÓ ca || PS_6,2.180 || na ni-vi-bhyÃm || PS_6,2.181 || parer abhitobhÃvi maï¬alam || PS_6,2.182 || prÃd-asvaÇgaæ sa¤j¤ÃyÃm || PS_6,2.183 || nirudakÃdÅni ca || PS_6,2.184 || abher mukham || PS_6,2.185 || apÃc ca || PS_6,2.186 || sphiga-pÆta-vÅïÃ-a¤jo 'dhva-kuk«i-sÅranÃma-nÃma ca || PS_6,2.187 || adher uparistham || PS_6,2.188 || anor apradhÃnakanÅyasÅ || PS_6,2.189 || puru«aÓ ca anvÃdi«Âa÷ || PS_6,2.190 || ater ak­t-pade || PS_6,2.191 || ner anidhÃne || PS_6,2.192 || prater aæÓv-Ãdayas tatpuru«e || PS_6,2.193 || upÃd dvyaj-ajinam agaurÃdaya÷ || PS_6,2.194 || sor avak«epaïe || PS_6,2.195 || vibhëÃ+utpucche || PS_6,2.196 || dvi-tribhyÃæ pÃd-dan-mÆrdhasu bahuvrÅhau || PS_6,2.197 || sakthaæ ca akrÃntÃt || PS_6,2.198 || parÃdiÓ chandasi bahulam || PS_6,2.199 || alug uttarapade || PS_6,3.1 || pa¤camyÃ÷ stokÃdibhya÷ || PS_6,3.2 || oja÷-saho 'mbhas-tamasas t­tÅyayÃ÷ || PS_6,3.3 || manasa÷ sa¤j¤ÃyÃm || PS_6,3.4 || Ãj¤Ãyini ca || PS_6,3.5 || ÃtmanaÓ ca pÆraïe || PS_6,3.6 || vaiyÃkaraïÃkhyÃyÃæ caturthyÃ÷ || PS_6,3.7 || parasya ca || PS_6,3.8 || hal-adantÃt saptamyÃ÷ sa¤j¤ÃyÃm || PS_6,3.9 || kÃranÃmni ca prÃcÃæ hal-Ãdau || PS_6,3.10 || madhyÃd gurau || PS_6,3.11 || amÆrdha-mastakÃt svÃÇgÃd akÃme || PS_6,3.12 || bhandhe ca vibhëà || PS_6,3.13 || tatpuru«e k­ti bahulam || PS_6,3.14 || prÃv­Â-Óarat-kÃla-divÃæ je || PS_6,3.15 || vibhëà || PS_6,3.16 || gha-kÃla-tanesu kÃlanÃmna÷ || PS_6,3.17 || Óaya-vÃsa-vÃsi«v akalÃt || PS_6,3.18 || na-in-siddha-badhnÃti«u ca || PS_6,3.19 || sthe ca bhëÃyÃm || PS_6,3.20 || «a«Âhyà ÃkroÓe || PS_6,3.21 || putre 'nyatarasyÃm || PS_6,3.22 || ­to vidyÃyonisambandhebhya÷ || PS_6,3.23 || vibhëà svas­-patyo÷ || PS_6,3.24 || anaÇ ­to dvandve || PS_6,3.25 || devatÃdvandve ca || PS_6,3.26 || Ådagne÷ somavaruïayo÷ || PS_6,3.27 || id v­ddhau || PS_6,3.28 || devo dyÃvà || PS_6,3.29 || divasaÓ ca p­thivyÃm || PS_6,3.30 || u«ÃsÃ-u«asa÷ || PS_6,3.31 || mÃtara-pitarÃv udÅcam || PS_6,3.32 || pitarÃ-mÃtarà ca cchandasi || PS_6,3.33 || striyÃ÷ puævad-bhëÅtapuæskÃdanÆÇ samÃnÃdhikaraïe striyÃm apÆraïÅ-priyÃdi«u || PS_6,3.34 || tasil-Ãdi«v à k­tvasuca÷ || PS_6,3.35 || kyaÇ-mÃninoÓ ca || PS_6,3.36 || na kopadhÃyÃ÷ || PS_6,3.37 || sa¤j¤Ã-pÆraïyoÓ ca || PS_6,3.38 || v­ddhinimittasya ca taddhitasyÃraktavikÃre || PS_6,3.39 || svÃÇgÃc ca+ito 'mÃnini || PS_6,3.40 || jÃteÓ ca || PS_6,3.41 || puævat karmadhÃraya-jÃtÅya-deÓÅye«u || PS_6,3.42 || gharÆpakalpacela¬brÆvagotramatahate«u Çyo 'nekÃco hrasva÷ || PS_6,3.43 || nadyÃ÷ Óe«asya anyatarasyÃm || PS_6,3.44 || ug-itaÓ ca || PS_6,3.45 || Ãnmahata÷ samÃnÃdhikaranajÃtÅyayo÷ || PS_6,3.46 || dvya«Âana÷ saÇkhyÃyÃm abahuvrÅhy-aÓÅtyo÷ || PS_6,3.47 || tres traya÷ || PS_6,3.48 || vibhëà catvÃriæÓatprabh­tau sarve«Ãm || PS_6,3.49 || h­dayasya h­l lekha-yad-aï-lÃse«u || PS_6,3.50 || và Óoka-«ya¤-roge«u || PS_6,3.51 || pÃdasya pada-Ãjy-Ãti-ga-upahatesu || PS_6,3.52 || pad yaty atadarthe || PS_6,3.53 || hima-këi-hatisu ca || PS_6,3.54 || ­ca÷ Óe || PS_6,3.55 || và gho«amiÓraÓabde«u || PS_6,3.56 || udakasya+uda÷ sa¤j¤ÃyÃm || PS_6,3.57 || pe«am-vÃsa-vÃhana-dhi«u ca || PS_6,3.58 || ekahal-Ãdau pÆrayitavye 'nyatarasyÃm || PS_6,3.59 || mantha-odana-saktu-bindu-vajra-bhÃra-hÃra-vÅvadha-gÃhe«u ca || PS_6,3.60 || iko hrasvo 'Çyo gÃlavasya || PS_6,3.61 || eka taddhite ca || PS_6,3.62 || ÇyÃpo÷ sa¤j¤Ãchandasor bahulam || PS_6,3.63 || tve ca || PS_6,3.64 || i«ÂakÃ-i«ÅkÃ-mÃlÃnÃæ citatÆlabhÃri«u || PS_6,3.65 || khity anavyayasya || PS_6,3.66 || arur-dvi«ad-ajantasya mum || PS_6,3.67 || ica ekÃco 'mpratyayavac ca || PS_6,3.68 || vÃcaæyama-purandarau ca || PS_6,3.69 || kÃre satya-agadasya || PS_6,3.70 || Óyena-tilasya pÃte ¤e || PS_6,3.71 || rÃtre÷ k­ti vibhëà || PS_6,3.72 || nalopo na¤a÷ || PS_6,3.73 || tasmÃn nu¬ aci || PS_6,3.74 || nabhrÃï-napÃn-navedÃ-nÃsatyÃ-namuci-nakula-nakha-napuæsaka-nak«atra-nakra-nÃke«u prak­tyà || PS_6,3.75 || ekÃdiÓ ca+ekasya ca Ãduk || PS_6,3.76 || nago 'prÃïi«v anyatarasyÃm || PS_6,3.77 || sahasya sa÷ sa¤j¤ÃyÃm || PS_6,3.78 || granthÃnta-adhike ca || PS_6,3.79 || dvitÅye ca anupÃkhye || PS_6,3.80 || avyayÅbhÃve cÃkÃle || PS_6,3.81 || vÃ+upasarjanasya || PS_6,3.82 || prak­tyà ÃÓi«y ago-vatsa-hale«u || PS_6,3.83 || samÃnasya chandasy apÆrdha-prabh­ty-udarke«u || PS_6,3.84 || jyotir-janapada-rÃtri-nÃbhi-nÃma-gotra-rÆpa-sthÃna-varïa-varyo-vacana-bandhu«u || PS_6,3.85 || caraïe brahmacÃriïi || PS_6,3.86 || tÅrthe ye || PS_6,3.87 || vibhëÃ+udare || PS_6,3.88 || d­g-d­Óa-vatu«u || PS_6,3.89 || idaæ kimor ÅÓkÅ || PS_6,3.90 || à sarvanÃmna÷ || PS_6,3.91 || vi«vag-devayoÓ ca Âer adry a¤catau vapratyaye || PS_6,3.92 || sama÷ sami || PS_6,3.93 || tirasas tiry alope || PS_6,3.94 || sahasya sadhri÷ || PS_6,3.95 || sadha mÃda-sthayoÓ chandasi || PS_6,3.96 || dvy-antar-upasargebhyo 'pa Åt || PS_6,3.97 || Æd anor deÓe || PS_6,3.98 || a«a«thy-at­tÅyÃsthasya anayasya dug ÃÓÅr-ÃÓÃ-ÃsthÃ-Ãsthita-utsuka-Æti-kÃraka-rÃga-cche«u || PS_6,3.99 || arthe vibhëà || PS_6,3.100 || ko÷ kat tatpuru«e 'ci || PS_6,3.101 || ratha-vadayoÓ ca || PS_6,3.102 || d­ïe ca jÃtau || PS_6,3.103 || kà pathy-ak«ayo÷ || PS_6,3.104 || Å«adarthe ca || PS_6,3.105 || vibhëà puru«e || PS_6,3.106 || kava¤co«ïe || PS_6,3.107 || pathi ca cchandasi || PS_6,3.108 || p­«odara-ÃdÅni yathopadi«Âam || PS_6,3.109 || saÇkhyÃ-vi-sÃya-pÆrvasya ahnasya ahann anyatarasyÃæ Çau || PS_6,3.110 || ¬hralope pÆrvasya dÅrgho 'ïa÷ || PS_6,3.111 || sahi-vahor od avarïasya || PS_6,3.112 || sìhyai sìhvà sìha+iti nigame || PS_6,3.113 || saæhitÃyÃm || PS_6,3.114 || karïe lak«aïasya avi«Âa-a«Âa-pa¤ca-maïi-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 || nahi-v­ti-v­«i-vyadhi-ruci-sahi-tani«u kvau || PS_6,3.116 || vana-giryo÷ saj¤ÃyÃæ koÂara-kiæÓulukÃdÅnÃm || PS_6,3.117 || vale || PS_6,3.118 || matau bahvaco 'najirÃdÅnÃm || PS_6,3.119 || ÓarÃdÅnÃm ca || PS_6,3.120 || iko vahe 'pÅlo÷ || PS_6,3.121 || upasargasya gha¤yamanu«ye bahulam || PS_6,3.122 || ika÷ kÃÓe || PS_6,3.123 || das ti || PS_6,3.124 || a«Âana÷ sa¤j¤ÃyÃm || PS_6,3.125 || chandasi ca || PS_6,3.126 || cite÷ kapi || PS_6,3.127 || viÓvasya vasu-rÃÂo÷ || PS_6,3.128 || nare sa¤j¤ÃyÃm || PS_6,3.129 || mitre car«au || PS_6,3.130 || mantre soma-aÓva-indriya-viÓvadevyasya matau || PS_6,3.131 || o«adheÓ ca vibhaktÃv aprathamÃyÃm || PS_6,3.132 || ­ci tunughamak«utaÇkutroru«yÃïÃm || PS_6,3.133 || ika÷ su¤i || PS_6,3.134 || dvyaco 'tastiÇa÷ || PS_6,3.135 || nipÃtasya ca || PS_6,3.136 || anye«Ãm api d­Óyate || PS_6,3.137 || cau || PS_6,3.138 || samprasÃraïasya || PS_6,3.139 || aÇgasya || PS_6,4.1 || hala÷ || PS_6,4.2 || nÃmi || PS_6,4.3 || na tis­-catas­ || PS_6,4.4 || chandasy ubhayathà || PS_6,4.5 || n­ ca || PS_6,4.6 || na-upadhÃyÃ÷ || PS_6,4.7 || sarvanÃmasthÃne ca asambuddhau || PS_6,4.8 || và «apÆrvasya nigame || PS_6,4.9 || sÃntamahata÷ saæyogasya || PS_6,4.10 || ap-t­n-t­c-svas­-napt­-ne«Â­-tva«Â­-k«att­-hot­-pot­-praÓÃstÌïÃm || PS_6,4.11 || in-han-pÆ«a-aryamïÃæ Óau || PS_6,4.12 || sau ca || PS_6,4.13 || atv-asantasya ca adhÃto÷ || PS_6,4.14 || anunÃsikasya kvi-jhalo÷ kÇiti || PS_6,4.15 || aj-jhana-gamÃæ sani || PS_6,4.16 || tanoter vibhëà || PS_6,4.17 || kramaÓ ca ktvi || PS_6,4.18 || cc÷-vo÷ Ó-Ƭ÷-anunÃsike ca || PS_6,4.19 || jvara-tvara-srivy-avi-mavÃm upadhÃyÃÓ ca || PS_6,4.20 || rÃl lopa÷ || PS_6,4.21 || asiddhavatra-à bhÃt || PS_6,4.22 || ÓnÃn nalopa÷ || PS_6,4.23 || aniditÃæ hala upadhÃyÃ÷ kÇiti || PS_6,4.24 || daæÓa-sa¤ja-sva¤jÃm Óapi || PS_6,4.25 || ra¤jeÓ ca || PS_6,4.26 || gha¤i ca bhÃvakaranayo÷ || PS_6,4.27 || syado jave || PS_6,4.28 || avoda-ed÷-odma-praÓratha-himaÓrathÃ÷ || PS_6,4.29 || na a¤ce÷ pÆjÃyÃm || PS_6,4.30 || ktvi skandi-syando÷ || PS_6,4.31 || jÃnta-naÓÃæ vibhëà || PS_6,4.32 || bha¤jeÓ ca ciïi || PS_6,4.33 || ÓÃsa idaÇhalo÷ || PS_6,4.34 || Óà hau || PS_6,4.35 || hanterja÷ || PS_6,4.36 || anudÃtta-upadeÓa-vanati-tanoty-ÃdÅnÃm anunÃsikalopo jhali kÇiti || PS_6,4.37 || và lyapi || PS_6,4.38 || na ktici dÅrghaÓ ca || PS_6,4.39 || gama÷ kvau || PS_6,4.40 || vi¬-vanor anunÃsikasya Ãt || PS_6,4.41 || jana-sana-khanÃæ sa¤-jhalo÷ || PS_6,4.42 || ye vibhëà || PS_6,4.43 || tanoteryaki || PS_6,4.44 || sana÷ ktici lopaÓ ca asya anyatarasyÃm || PS_6,4.45 || ÃrdhadhÃtuke || PS_6,4.46 || bhrasjo ra-upadhayo ram anyatarasyÃm || PS_6,4.47 || ato lopa÷ || PS_6,4.48 || yasya hala÷ || PS_6,4.49 || kyasya vibhëà || PS_6,4.50 || ïer aniÂi || PS_6,4.51 || ni«ÂhÃyÃæ seÂi || PS_6,4.52 || janità mantre || PS_6,4.53 || Óamità yaj¤e || PS_6,4.54 || ay Ãm-anta-Ãlv-Ãyya-itnv-i«ïu«u || PS_6,4.55 || lyapi laghupÆrvÃt || PS_6,4.56 || vibhëÃ+Ãpa÷ || PS_6,4.57 || yu-pluvor dÅrghaÓ chandasi || PS_6,4.58 || k«iya÷ || PS_6,4.59 || na«ÂhÃyÃm aïyadarthe || PS_6,4.60 || vÃ+ÃkroÓa-dainyayo÷ || PS_6,4.61 || sya-sic-sÅyuÂ-tÃsi«u bhÃva-karmaïor upadeÓe 'j-jhana-graha-d­ÓÃæ và ciïvad-i ca || PS_6,4.62 || dÅÇo yu¬aci kÇiti || PS_6,4.63 || Ãto lopa iÂi ca || PS_6,4.64 || Ådyati || PS_6,4.65 || ghu-mÃ-sthÃ-gÃ-pÃ-jahÃti-sà hali || PS_6,4.66 || er liÇi || PS_6,4.67 || và 'nyasya saæyoga-Ãde÷ || PS_6,4.68 || na lyapi || PS_6,4.69 || mayater id-anyatarasyÃm || PS_6,4.70 || luÇ-laÇ-l­Ç-k«v a¬-udÃtta÷ || PS_6,4.71 || ì aj-ÃdÅnÃm || PS_6,4.72 || chandasy api d­Óyate || PS_6,4.73 || na mÃÇyoge || PS_6,4.74 || bahulaæ chandasy amÃÇyoge 'pi || PS_6,4.75 || irayo re || PS_6,4.76 || aci Ónu-dhÃtu-bhruvÃæ y-vor iyaÇ-uvaÇau || PS_6,4.77 || abhyÃsasya asavarïe || PS_6,4.78 || striyÃ÷ || PS_6,4.79 || và 'æÓaso÷ || PS_6,4.80 || iïo yaï || PS_6,4.81 || er anekÃco 'samyogapÆrvasya || PS_6,4.82 || o÷ supi || PS_6,4.83 || var«ÃbhvaÓ ca || PS_6,4.84 || na bhÆsudhiyo÷ || PS_6,4.85 || chandasy ubhayathà || PS_6,4.86 || huÓnuvo÷ sÃrvadhÃtuke || PS_6,4.87 || bhuvo vug luÇliÂo÷ || PS_6,4.88 || Æd upadhÃyà goha÷ || PS_6,4.89 || do«o ïau || PS_6,4.90 || và cittavirÃge || PS_6,4.91 || mitÃæ hrasva÷ || PS_6,4.92 || ciï-ïamulor dÅrgho 'nyatarasyÃm || PS_6,4.93 || khaci hrasva÷ || PS_6,4.94 || hlÃdo ni«ÂhÃyÃm || PS_6,4.95 || chÃder ghe 'dvy-upasargasya || PS_6,4.96 || is-man-tran-kvi«u ca || PS_6,4.97 || gama-hana-jana-khana-ghasÃæ lopa÷ kÇity anaÇi || PS_6,4.98 || tani-patyoÓ chandasi || PS_6,4.99 || ghasi-bhasor hali ca || PS_6,4.100 || hu-jhalbhyo her dhi÷ || PS_6,4.101 || Óru-Ó­ïu-pÌ-k­-v­bhyaÓ chandasi || PS_6,4.102 || aÇitaÓ ca || PS_6,4.103 || ciïo luk || PS_6,4.104 || ato he÷ || PS_6,4.105 || utaÓ ca pratyayÃd asaæyogapÆrvÃt || PS_6,4.106 || lopaÓ ca asya anyatarasyÃæ ævo÷ || PS_6,4.107 || nityaæ karote÷ || PS_6,4.108 || ye ca || PS_6,4.109 || ata ut sÃrvadhÃtuke || PS_6,4.110 || Ónasorallopa÷ || PS_6,4.111 || ÓnÃ-abhyas tayor Ãta÷ || PS_6,4.112 || Å halyadho÷ || PS_6,4.113 || id daridrasya || PS_6,4.114 || bhiyo 'nyatarasyam || PS_6,4.115 || jahÃteÓ ca || PS_6,4.116 || à ca hau || PS_6,4.117 || lopo yi || PS_6,4.118 || ghv-asor ed-dhÃv abhyÃsalopaÓ ca || PS_6,4.119 || ata ekahalmadhye 'nÃdeÓÃder liÂi || PS_6,4.120 || thali ca seti || PS_6,4.121 || tÌ-phala-bhaja-trapaÓ ca || PS_6,4.122 || radho hiæsÃyÃm || PS_6,4.123 || và jÌ-bhramu-trasÃm || PS_6,4.124 || phaïÃæ ca saptÃnÃm || PS_6,4.125 || na Óasa-dada-v-Ãdi-guïÃnÃm || PS_6,4.126 || arvaïas tr-asÃv-ana¤a÷ || PS_6,4.127 || maghavà bahulam || PS_6,4.128 || bhasya || PS_6,4.129 || vak«yati - pÃda÷ pat || PS_6,4.130 || vaso÷ samprasÃraïaæ || PS_6,4.131 || vÃha ÆÂ÷ || PS_6,4.132 || Óva-yuva-maghonÃm ataddhite || PS_6,4.133 || al-lopo 'na÷ || PS_6,4.134 || «apÆrva-han-dh­tarÃj¤Ãm aïi || PS_6,4.135 || vibhëà ÇiÓyo÷ || PS_6,4.136 || na saæyogÃd va-m-antÃt || PS_6,4.137 || aca÷ || PS_6,4.138 || uda Åt || PS_6,4.139 || Ãto dhÃto÷ || PS_6,4.140 || mantre«vÃÇyÃderÃtmana÷ || PS_6,4.141 || ti viæÓater ¬iti || PS_6,4.142 || Âe÷ || PS_6,4.143 || nas taddhite || PS_6,4.144 || ahna« Âa-kher eva || PS_6,4.145 || orguïa÷ || PS_6,4.146 || ¬he lopo 'kadrvÃ÷ || PS_6,4.147 || yasya+iti ca || PS_6,4.148 || sÆrya-ti«ya-agastya-matsyÃnÃæ ya upadhÃyÃ÷ || PS_6,4.149 || halas taddhitasya || PS_6,4.150 || Ãpatyasya ca taddhite 'nÃti || PS_6,4.151 || kyacvyoÓ ca || PS_6,4.152 || bilvaka-ÃdibhyaÓ chasya luk || PS_6,4.153 || tur i«Âha-ima-Åyassu || PS_6,4.154 || Âe÷ || PS_6,4.155 || sthÆla-dÆra-yuva-hrasva-k«iprak«udrÃïÃæ yaïÃdiparaæ pÆrvasya ca guïa÷ || PS_6,4.156 || priya-sthira-sphira-uru-bahula-guru-v­ddha-t­pra-dÅrgha-v­ndÃrakÃïÃæ pra-stha-spha-var-baæhi-gar-var«i-trab-drÃghi-v­ndÃ÷ || PS_6,4.157 || bahor lopo bhÆ ca baho÷ || PS_6,4.158 || i«Âhasya yi ca || PS_6,4.159 || jyÃd Ãd Åyasa÷ || PS_6,4.160 || ra ­to halÃder lagho÷ || PS_6,4.161 || vibhëà rjoÓ chandasi || PS_6,4.162 || prak­tyÃ+eka-ac || PS_6,4.163 || in aïy-anapatye || PS_6,4.164 || gÃthi-vidathi-keÓi-gaïi-païinaÓ ca || PS_6,4.165 || saæyoga-ÃdiÓ ca || PS_6,4.166 || an || PS_6,4.167 || ye ca abhÃva-karmaïo÷ || PS_6,4.168 || Ãtma-adhvÃnau khe || PS_6,4.169 || na mapÆrvo 'patye 'varmaïa÷ || PS_6,4.170 || brÃhmo 'jÃtau || PS_6,4.171 || kÃrmas tÃcchÅlye || PS_6,4.172 || auk«am anapatye || PS_6,4.173 || dÃï¬inÃyana-hÃstinÃyana-Ãtharvaïika-jaihmÃÓineya-vÃsinÃyani-bhrauïahatya-dhaivatya-sÃrava-aik«vÃka-maitreya-hiraïmayÃni || PS_6,4.174 || ­tvya-vÃstvya-vÃstva-mÃdhvÅ-hiraïyayÃni cchandasi || PS_6,4.175 || yu-vor ana-akau || PS_7,1.1 || Ãyan-ey-Ån-Åy-iya÷ pha-¬ha-kha-cha-ghÃæ pratyayÃadÅnÃm || PS_7,1.2 || jho 'nta÷ || PS_7,1.3 || ad abhyastÃt || PS_7,1.4 || Ãtmanepade«v anata÷ || PS_7,1.5 || ÓÅÇo ru || PS_7,1.6 || vetter vibhëà || PS_7,1.7 || bahulaæ chandasi || PS_7,1.8 || ato bhisa ais || PS_7,1.9 || bahulaæ chandasi || PS_7,1.10 || na+idam-adasor ako÷ || PS_7,1.11 || ÂÃ-Çasi-ÇasÃm ina-Ãt-syÃ÷ || PS_7,1.12 || Çer ya÷ || PS_7,1.13 || sarvanÃmna÷ smai || PS_7,1.14 || Çasi-Çyo÷ samÃt-sminau || PS_7,1.15 || pÆrva-Ãdibhyo navabhyo và || PS_7,1.16 || jasa÷ ÓÅ || PS_7,1.17 || auÇa Ãpa÷ || PS_7,1.18 || napuæsakÃc ca || PS_7,1.19 || jaÓ-Óaso÷ Ói÷ || PS_7,1.20 || a«ÂÃbhya auÓ || PS_7,1.21 || «a¬bhyo luk || PS_7,1.22 || sv-amor napuæsakÃt || PS_7,1.23 || ato 'm || PS_7,1.24 || ad¬ ¬atara-Ãdibhya÷ pa¤cabhya÷ || PS_7,1.25 || na+itarÃc chandasi || PS_7,1.26 || yu«mad-asmadbhyÃæ Çaso 'Ó || PS_7,1.27 || Çe prathamayor am || PS_7,1.28 || Óaso na || PS_7,1.29 || bhyaso bhyam || PS_7,1.30 || pa¤camyà at || PS_7,1.31 || ekavacanasya ca || PS_7,1.32 || sÃma Ãkam || PS_7,1.33 || Ãta au ïala÷ || PS_7,1.34 || tu-hyos tÃtaÇ ÃÓi«y anyatarasyÃm || PS_7,1.35 || vide÷ Óatur vasu÷ || PS_7,1.36 || samÃse 'na¤-pÆrve ktvo lyap || PS_7,1.37 || ktvà api chandasi || PS_7,1.38 || supÃæ su-luk-pÆrvasavarna-Ã-Ãc-che-yÃ-¬Ã-¬yÃ-yÃj-Ãla÷ || PS_7,1.39 || amo maÓ || PS_7,1.40 || lopas ta Ãtmanepade«u || PS_7,1.41 || dhvamo dhvÃt || PS_7,1.42 || yajadhvainam iti ca || PS_7,1.43 || tasya tÃt || PS_7,1.44 || taptanaptanathanÃÓ ca || PS_7,1.45 || id-anto masi || PS_7,1.46 || ktvo yak || PS_7,1.47 || i«ÂvÅnam iti ca || PS_7,1.48 || snÃtvyÃdayaÓ ca || PS_7,1.49 || Ãj jaser asuk || PS_7,1.50 || aÓva-k«Åra-v­«a-lavaïÃnÃm ÃtmaprÅtau kyaci || PS_7,1.51 || Ãmi sarvanÃmna÷ su || PS_7,1.52 || tres traya÷ || PS_7,1.53 || hrasvanadyÃpo nu || PS_7,1.54 || «aÂ-caturbhyaÓ ca || PS_7,1.55 || ÓrÅ-grÃmaïyoÓ chandasi || PS_7,1.56 || go÷ pÃdÃnte || PS_7,1.57 || idato num dhÃto÷ || PS_7,1.58 || Óe mucÃdÅnÃm || PS_7,1.59 || masji-naÓor jhali || PS_7,1.60 || radhi-jabhor aci || PS_7,1.61 || neÂyaliÂi radhe÷ || PS_7,1.62 || rabher aÓab-liÂo÷ || PS_7,1.63 || labheÓ ca || PS_7,1.64 || ÃÇo yi || PS_7,1.65 || upÃt praÓaæsÃyÃm || PS_7,1.66 || upasargÃt khal-gha¤o÷ || PS_7,1.67 || na su-durbhyÃæ kevalÃbhyÃm || PS_7,1.68 || vibhëà ciï-ïamulo÷ || PS_7,1.69 || ugidacÃæ sarvanÃmasthÃne 'dhÃto÷ || PS_7,1.70 || yujer asamÃse || PS_7,1.71 || napuæsakasya jhal-aca÷ || PS_7,1.72 || iko 'ci vibhaktau || PS_7,1.73 || t­tÅyÃdi«u bhëitapuæskaæ puævad gÃlavasya || PS_7,1.74 || asthi-dadhi-sakthy-ak«ïÃm anaÇ udÃtta÷ || PS_7,1.75 || chandasy api d­Óyate || PS_7,1.76 || Å ca dvivacane || PS_7,1.77 || na abhyastÃc chatu÷ || PS_7,1.78 || và napuæsakasya || PS_7,1.79 || Ãc chÅ-nadyor num || PS_7,1.80 || Óap-Óyanor nityam || PS_7,1.81 || sÃv ana¬uha || PS_7,1.82 || d­k-svavas-svatavasÃæ chandasi || PS_7,1.83 || diva aut || PS_7,1.84 || pathi-mathy-­bhuk«Ãm Ãt || PS_7,1.85 || ito 't sarvanÃmasthÃne || PS_7,1.86 || tho ntha÷ || PS_7,1.87 || bhasya Âer lopa÷ || PS_7,1.88 || puæso 'suÇ || PS_7,1.89 || goto ïit || PS_7,1.90 || ïal uttamo và || PS_7,1.91 || sakhyur asambuddhau || PS_7,1.92 || anaÇ sau || PS_7,1.93 || ­d-uÓanas-puru-daæso 'nehasÃæ ca || PS_7,1.94 || t­j-vat kro«Âu÷ || PS_7,1.95 || striyÃæ ca || PS_7,1.96 || vibhëà t­tÅyÃdi«v aci || PS_7,1.97 || catur-ana¬uhor ÃmudÃtta÷ || PS_7,1.98 || am sambuddhau || PS_7,1.99 || Ìta id-dhato÷ || PS_7,1.100 || upadhÃyÃÓ ca || PS_7,1.101 || ud o«ÂhyapÆrvasya || PS_7,1.102 || bahulaæ chandasi || PS_7,1.103 || sici v­ddhi÷ parasmaipade«u || PS_7,2.1 || ato lrÃntasya || PS_7,2.2 || vada-vraja-halantasya aca÷ || PS_7,2.3 || neÂi || PS_7,2.4 || h-m-yanta-k«aïa-Óvasa-jÃg­-ïi-Óvy-ed-itÃm || PS_7,2.5 || Ærïoter vibhëà || PS_7,2.6 || ato halÃder lagho÷ || PS_7,2.7 || na-i¬ vaÓi k­ti || PS_7,2.8 || ti-tu-tra-ta-tha-si-su-sara-ka-se«u ca || PS_7,2.9 || ekÃca upadeÓe 'nudÃttÃt || PS_7,2.10 || Óry-uka÷ kiti || PS_7,2.11 || sani graha-guhoÓ ca || PS_7,2.12 || k­-s­-bh­-v­-stu-dru-sru-Óruvo liÂi || PS_7,2.13 || Óvi-idito ni«thÃyÃm || PS_7,2.14 || yasya vibhëà || PS_7,2.15 || ÃditaÓ ca || PS_7,2.16 || vibhëà bhÃva-Ãdikarmaïo÷ || PS_7,2.17 || k«ubdha-svÃnta-dhvÃnta-lagna-mli«Âa-viribdha-phÃïÂa-bìhÃni mantha-manas-tama÷-sakta-avispa«Âa-svara-anÃyÃsa-bh­Óe«u || PS_7,2.18 || dh­«Å ÓasÅ vaiyÃtye || PS_7,2.19 || d­¬ha÷ sthÆlabalayo÷ || PS_7,2.20 || prabhau pariv­¬ha÷ || PS_7,2.21 || k­cchra-gahanayo÷ ka«a÷ || PS_7,2.22 || ghu«ir aviÓabdane || PS_7,2.23 || arde÷ saæ-ni-vibhya÷ || PS_7,2.24 || abheÓ ca ÃvidÆrye || PS_7,2.25 || ïer adhyayane v­ttam || PS_7,2.26 || và dÃnta-ÓÃnta-pÆrïa-dasta-spa«Âa-cchanna-j¤aptÃ÷ || PS_7,2.27 || ru«y-ama-tvara-saÇghu«a-ÃsvanÃm || PS_7,2.28 || h­«er lomasu || PS_7,2.29 || apacitaÓ ca || PS_7,2.30 || hru hvareÓ chandasi || PS_7,2.31 || aparihv­tÃÓ ca || PS_7,2.32 || some hvarita÷ || PS_7,2.33 || grasita-skabhita-stabhita-uttabhita-catta-vikastà viÓast­-Óaæst­-ÓÃst­-tarut­-tarÆt­-varut­-varÆt­-varÆtrÅr-ujjvaliti-k«ariti-k«amiti-vamity-amiti iti ca || PS_7,2.34 || ÃrdhadhÃtukasya+i¬ valÃde÷ || PS_7,2.35 || snu-kramor anÃtmanepadanimitte || PS_7,2.36 || graho 'liÂi dÅrgha÷ || PS_7,2.37 || vÌto và || PS_7,2.38 || na liÇi || PS_7,2.39 || sici ca parasmaipade«u || PS_7,2.40 || i sani và || PS_7,2.41 || liÇsicor Ãtmanepade«u || PS_7,2.42 || ­taÓ ca saæyogÃde÷ || PS_7,2.43 || svarati-sÆti-sÆyati-dhƤ-Ædito và || PS_7,2.44 || radhÃdibhyaÓ ca || PS_7,2.45 || nira÷ ku«a÷ || PS_7,2.46 || iï ni«ÂhÃyÃm || PS_7,2.47 || ti-i«a-saha-lubha-ru«a-ri«a÷ || PS_7,2.48 || sani ivanta-rdha-bhrasja-dambhu-Óri-sv­-yu-Ærïu-bhara-j¤api-sanÃm || PS_7,2.49 || kliÓa÷ ktvÃni«Âhayo÷ || PS_7,2.50 || pÆÇaÓ ca || PS_7,2.51 || vasati-k«udhor i || PS_7,2.52 || a¤ce÷ pÆjÃyÃm || PS_7,2.53 || lubho vimohane || PS_7,2.54 || jÌ-vraÓcyo÷ ktvi || PS_7,2.55 || udito và || PS_7,2.56 || se 'sici k­ta-c­ta-cch­da-t­da-n­ta÷ || PS_7,2.57 || gamer i parasmaipade«u || PS_7,2.58 || na v­dbhyaÓ caturbhya÷ || PS_7,2.59 || tÃsi ca kÊpa÷ || PS_7,2.60 || acas tÃsvat thaly aniÂo nityam || PS_7,2.61 || upadeÓe 'tvata÷ || PS_7,2.62 || ­to bhÃradvÃjasya || PS_7,2.63 || vabhÆtha-Ãtatantha-jag­bhma-vavartha+iti nigame || PS_7,2.64 || vibhëà s­jid­Óo÷ || PS_7,2.65 || i¬ atty-arti-vyayatÅnÃm || PS_7,2.66 || vasv ekÃj-Ãd-ghasÃm || PS_7,2.67 || vibhëà gama-hana-vida-viÓÃm || PS_7,2.68 || saniæsasanivÃæsam || PS_7,2.69 || ­ddhano÷ sye || PS_7,2.70 || aj¤e÷ sici || PS_7,2.71 || stu-su-dhƤbhya÷ parasmaipade«u || PS_7,2.72 || yama-rama-nama-ÃtÃæ sak ca || PS_7,2.73 || smi-pÆÇ-r-a¤jv-aÓÃæ sani || PS_7,2.74 || kiraÓ ca pa¤cabhya÷ || PS_7,2.75 || rudÃdibhya÷ sÃrvadhÃtuke || PS_7,2.76 || ÅÓa÷ se || PS_7,2.77 || Ŭa-janor dhve ca || PS_7,2.78 || liÇa÷ salopo 'nantyasya || PS_7,2.79 || ato yeya÷ || PS_7,2.80 || Ãto Çita÷ || PS_7,2.81 || Ãne muk || PS_7,2.82 || ÅdÃsa÷ || PS_7,2.83 || a«Âana à vibhaktau || PS_7,2.84 || rÃyo hali || PS_7,2.85 || yu«mad-asmador anÃdeÓe || PS_7,2.86 || dvitÅyÃyÃæ ca || PS_7,2.87 || prathamÃyÃÓ ca dvivacane bhëÃyÃm || PS_7,2.88 || yo 'ci || PS_7,2.89 || Óe«e lopa÷ || PS_7,2.90 || maparyantasya || PS_7,2.91 || vak«yati - yuvÃvau dvivacane || PS_7,2.92 || yÆyavayau jasi || PS_7,2.93 || tvÃhau sau || PS_7,2.94 || tubhya-mahyau Çayi || PS_7,2.95 || tava-mamau Çasi || PS_7,2.96 || tva-mÃv ekavacane || PS_7,2.97 || pratyaya-uttarapadayoÓ ca || PS_7,2.98 || tri-caturo÷ striyÃæ tis­-catas­ || PS_7,2.99 || aci ra ­ta÷ || PS_7,2.100 || jarÃyà jaras anyatarasyÃm || PS_7,2.101 || tyadÃdÅnÃm a÷ || PS_7,2.102 || kima÷ ka÷ || PS_7,2.103 || ku ti-ho÷ || PS_7,2.104 || kva ati || PS_7,2.105 || tado÷ sa÷ sÃvanantyayo÷ || PS_7,2.106 || adasa au sulopaÓ ca || PS_7,2.107 || idamo ma÷ || PS_7,2.108 || daÓ ca || PS_7,2.109 || ya÷ sau || PS_7,2.110 || ido 'y puæsi || PS_7,2.111 || ana-Ãpy aka÷ || PS_7,2.112 || hali lopa÷ || PS_7,2.113 || m­jer v­ddhi÷ || PS_7,2.114 || aco ¤ïiti || PS_7,2.115 || ata upadhÃyÃ÷ || PS_7,2.116 || taddhite«v acÃm Ãde÷ || PS_7,2.117 || kiti ca || PS_7,2.118 || devikÃ-ÓiæÓapÃ-dityavì-dÅrghasatra-ÓreyasÃm Ãt || PS_7,3.1 || kekaya-mitrayu-pralayÃnÃæ ya-Ãder iya÷ || PS_7,3.2 || na y-vÃbhyÃæ padÃntÃbhyÃæ pÆrvau tu tÃbhyÃm aic || PS_7,3.3 || dvÃrÃdÅnÃæ ca || PS_7,3.4 || nyagrodhasya ca kevalasya || PS_7,3.5 || na karmavyatihÃre || PS_7,3.6 || sv-Ãgata-ÃdÅnÃæ ca || PS_7,3.7 || Óva-Ãder i¤i || PS_7,3.8 || padÃntasya anyatarasyÃm || PS_7,3.9 || uttarapadasya || PS_7,3.10 || vak«yati - avayavÃd­to÷ || PS_7,3.11 || su-sarva-ardhÃj janapadasya || PS_7,3.12 || diÓo 'madrÃïÃm || PS_7,3.13 || prÃcÃæ grÃma-nagarÃïÃm || PS_7,3.14 || saÇkhyÃyÃ÷ saævatsara-saÇkhyasya ca || PS_7,3.15 || var«asya abhavi«yati || PS_7,3.16 || parimÃïÃntasya asa¤j¤Ã-ÓÃïayo÷ || PS_7,3.17 || je pro«ÂhapadÃnÃm || PS_7,3.18 || h­d-bhaga-sindhvante pÆrvapadasya ca || PS_7,3.19 || anuÓatika-ÃdÅnÃm ca || PS_7,3.20 || devatÃdvandve ca || PS_7,3.21 || na+indrasya parasya || PS_7,3.22 || dirghÃc ca varuïasya || PS_7,3.23 || prÃcÃæ nagarÃnte || PS_7,3.24 || jaÇgala-dhenu-valajÃntasya vibhëitam uttaram || PS_7,3.25 || ardhÃt parimÃïasya pÆrvasya tu và || PS_7,3.26 || nÃta÷ parasya || PS_7,3.27 || pravÃhaïasya ¬he || PS_7,3.28 || tatpratyayasya ca || PS_7,3.29 || na¤a÷ Óuci-ÅÓvara-k«etraj¤a-kuÓala-nipuïÃnÃm || PS_7,3.30 || yathÃtatha-yathÃpurayo÷ paryÃyeïa || PS_7,3.31 || hanas to 'ciï-ïalo÷ || PS_7,3.32 || Ãto yuk ciï-k­to÷ || PS_7,3.33 || na+udÃtta-upadeÓasya ma-antasya anÃcame÷ || PS_7,3.34 || jani-vadhyoÓ ca || PS_7,3.35 || arti-hvÅ-vlÅ-rÅ-knÆyÅ-k«mÃyy-ÃtÃæ pug ïau || PS_7,3.36 || ÓÃ-cchÃ-sÃ-hvÃ-vyÃ-ve-pÃæ yuk || PS_7,3.37 || vo vidhÆnane juk || PS_7,3.38 || lÅ-lor nug-lukÃv anyatarasyÃæ snehavipÃtane || PS_7,3.39 || bhiyo hetubhaye «uk || PS_7,3.40 || sphÃyo va÷ || PS_7,3.41 || Óader agatau ta÷ || PS_7,3.42 || ruha÷ po 'nyatarasyÃm || PS_7,3.43 || pratyayasthÃt kÃt pÆrvasya ata id Ãpy asupa÷ || PS_7,3.44 || na yÃ-sayo÷ || PS_7,3.45 || udÅcÃmÃta÷ sthÃne yakapÆrvÃyÃ÷ || PS_7,3.46 || bhastrÃ-e«Ã-ajÃ-j¤Ã-dvÃ-svà na¤pÆrvÃïÃm api || PS_7,3.47 || abhëitapuæskÃc ca || PS_7,3.48 || Ãd-ÃcÃryÃïÃm || PS_7,3.49 || Âhasya+ika÷ || PS_7,3.50 || is-us-uk-tÃntÃt ka÷ || PS_7,3.51 || ca-jo÷ ku ghiï-ïyato÷ || PS_7,3.52 || nyaÇkv-ÃdÅnÃæ ca || PS_7,3.53 || ho hanter ¤-ïin-ne«u || PS_7,3.54 || abhyÃsÃc ca || PS_7,3.55 || her acaÇi || PS_7,3.56 || san-liÂor je÷ || PS_7,3.57 || vibhëà ce÷ || PS_7,3.58 || na kv-Ãde÷ || PS_7,3.59 || aji-vrajyoÓ ca || PS_7,3.60 || bhuja-nyubjau pÃïy-upatÃpayo÷ || PS_7,3.61 || prayÃja-anuyÃjau yaj¤ÃÇge || PS_7,3.62 || va¤cer gatau || PS_7,3.63 || oka uca÷ ke || PS_7,3.64 || ïya ÃvaÓyake || PS_7,3.65 || yaja-yÃca-ruca-pravaca-rcaÓ ca || PS_7,3.66 || vaco 'Óabdasa¤j¤ÃyÃæ || PS_7,3.67 || prayojya-niyojyau ÓakyÃrthe || PS_7,3.68 || bhojyaæ bhak«ye || PS_7,3.69 || ghor lopo leÂi và || PS_7,3.70 || ota÷ Óyani || PS_7,3.71 || k«asya aci || PS_7,3.72 || lug và duha-diha-liha-guhÃm Ãtmanepade dantye || PS_7,3.73 || ÓamÃm a«ÂÃnÃæ dÅrgha÷ Óyani || PS_7,3.74 || «Âhivu-klamy-ÃcamÃæ Óiti || PS_7,3.75 || krama÷ parasmaipade«u || PS_7,3.76 || i«u-gami-yamÃæ cha÷ || PS_7,3.77 || pÃ-ghrÃ-dhmÃ-shÃ-mnÃ-dÃï-d­Óy-arti-sarti-Óada-sadÃæ piba-jighra-dhama-ti«tha-mana-yaccha-paÓya-rccha-dhau-ÓÅya-sÅdÃ÷ || PS_7,3.78 || j¤Ã-janor jà || PS_7,3.79 || pv-ÃdÅnÃæ hrasva÷ || PS_7,3.80 || mÅnÃter nigame || PS_7,3.81 || mider guïa÷ || PS_7,3.82 || jusi ca || PS_7,3.83 || sÃrvadhÃtuka-ÃrdhadhÃtukayo÷ || PS_7,3.84 || jÃgro 'vi-ciï-ïal-Çitsu || PS_7,3.85 || puganta-laghÆpadhasya ca || PS_7,3.86 || na abhyastasya aci piti sÃrvadhÃtuke || PS_7,3.87 || bhÆ-suvos tiÇi || PS_7,3.88 || uto v­ddhir luki hali || PS_7,3.89 || Ærïoter vibhëà || PS_7,3.90 || guïo 'p­kto || PS_7,3.91 || t­ïaha im || PS_7,3.92 || bruva Å || PS_7,3.93 || yaÇo và || PS_7,3.94 || tu-ru-stu-Óamy-ama÷ sÃrvadhÃtuke || PS_7,3.95 || asti-sico 'p­kte || PS_7,3.96 || bahulaæ chandasi || PS_7,3.97 || rudaÓ ca pa¤cabhya÷ || PS_7,3.98 || a¬ gÃrgyagÃlavayo÷ || PS_7,3.99 || ada÷ sarve«Ãm || PS_7,3.100 || ato dÅrgho ya¤i || PS_7,3.101 || supi ca || PS_7,3.102 || bahuvacane jhalyet || PS_7,3.103 || osi ca || PS_7,3.104 || ÃÇi cÃpa÷ || PS_7,3.105 || sambuddhau ca || PS_7,3.106 || ambÃrthanadyor hrasva÷ || PS_7,3.107 || hrasvasya guïa÷ || PS_7,3.108 || jasi ca || PS_7,3.109 || ­to Çi-sarvanÃmasthÃnayo÷ || PS_7,3.110 || gher Çiti || PS_7,3.111 || Ãï nadyÃ÷ || PS_7,3.112 || yì Ãpa÷ || PS_7,3.113 || sarvanÃmna÷ syì ¬hrasvaÓ ca || PS_7,3.114 || vibhëà dvitÅyÃ-t­tÅyÃbhyÃm || PS_7,3.115 || ÇerÃm nady-Ãm-nÅbhya÷ || PS_7,3.116 || id-udbhyÃm || PS_7,3.117 || aut || PS_7,3.118 || ac ca ghe÷ || PS_7,3.119 || ÃÇo nà 'striyÃm || PS_7,3.120 || ïau caÇy upadhÃyà hrasva÷ || PS_7,4.1 || na aglopi-ÓÃsv-­ditÃm || PS_7,4.2 || bhrÃja-bhÃsa-bhëa-dÅpa-jÅva-mÅla-pŬÃm anyatarasyÃm || PS_7,4.3 || lopa÷ pibater Åcca abhyÃsasya || PS_7,4.4 || ti«Âhater it || PS_7,4.5 || jighrater và || PS_7,4.6 || ur ­t || PS_7,4.7 || nityaæ chandasi || PS_7,4.8 || dayater digi liÂi || PS_7,4.9 || ­taÓ ca saæyogÃder guïa÷ || PS_7,4.10 || ­cchaty-­-­tÃm || PS_7,4.11 || ÓÌ-dÌ-prÃæ hrasvo và || PS_7,4.12 || ke 'ïa÷ || PS_7,4.13 || na kapi || PS_7,4.14 || apo 'nyatarasyÃm || PS_7,4.15 || ­-d­Óo 'Çi guïa÷ || PS_7,4.16 || asyates thuk || PS_7,4.17 || Óvayater a÷ || PS_7,4.18 || pata÷ pum || PS_7,4.19 || vaca um || PS_7,4.20 || ÓÅÇa÷ sÃrvadhÃtuke guïa÷ || PS_7,4.21 || ayaÇ yi kÇiti || PS_7,4.22 || upasargÃd dhrasva Æhate÷ || PS_7,4.23 || eter ligi || PS_7,4.24 || ak­t-sÃrvadhÃtukayor dÅrgha÷ || PS_7,4.25 || cvau ca || PS_7,4.26 || rÅÇ ­ta÷ || PS_7,4.27 || riÇ ÓayagliÇk«u || PS_7,4.28 || guïo 'rti-saæyogÃd yo÷ || PS_7,4.29 || yaÇi ca || PS_7,4.30 || Å ghrÃ-dhmo÷ || PS_7,4.31 || asya cvau || PS_7,4.32 || kyaci ca || PS_7,4.33 || aÓanÃya-udanya-dhÃnÃyà bubhuk«Ã-pipÃsÃ-gardhe«u || PS_7,4.34 || na cchandasy aputrasya || PS_7,4.35 || durasyur-draviïasyur-v­«aïyati ri«aïyati || PS_7,4.36 || aÓva-aghasya Ãt || PS_7,4.37 || deva-sumnayor yaju«i kÃÂhake || PS_7,4.38 || kavy-adhavara-p­tanasya-rci lopa÷ || PS_7,4.39 || dyati-syati-mÃ-sthÃm it ti kiti || PS_7,4.40 || ÓÃ-chor anyatarasyÃm || PS_7,4.41 || dadhÃter hi÷ || PS_7,4.42 || jahÃteÓ ca ktvi || PS_7,4.43 || vibhëà chandasi || PS_7,4.44 || sudhita-vasudhita-nemadhita-dhi«va-dhi«Åya ca || PS_7,4.45 || do dad gho÷ || PS_7,4.46 || aca upasargÃt ta÷ || PS_7,4.47 || apo bhi || PS_7,4.48 || sa÷ sy ÃrdhadhÃtuke || PS_7,4.49 || tÃs-astyor lopa÷ || PS_7,4.50 || ri ca || PS_7,4.51 || ha eti || PS_7,4.52 || yi-ivarnayor dÅdhÅ-vevyo÷ || PS_7,4.53 || sani mÅ-mÃ-ghu-rabha-labha-Óaka-pata-padÃm aca is || PS_7,4.54 || Ãp-j¤apy-­dhÃm Åt || PS_7,4.55 || dambha ic-ca || PS_7,4.56 || muco 'karmakasya guïo và || PS_7,4.57 || atra lopo 'bhyÃsasya || PS_7,4.58 || hrasva÷ || PS_7,4.59 || halÃdi÷ Óe«a÷ || PS_7,4.60 || ÓarpÆrvÃ÷ khaya÷ || PS_7,4.61 || ku-hoÓ cu÷ || PS_7,4.62 || na kavater yaÇi || PS_7,4.63 || k­«eÓchandasi || PS_7,4.64 || dÃdharti-dardharti-dardhar«i-bobhÆtu-tetikte 'lar«y-ÃpanÅphaïat-saæsani«yadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrata÷-sarÅs­pataæ-varÅv­jan-marm­jya-ÃganÅganti iti ca || PS_7,4.65 || urat || PS_7,4.66 || dyuti-svÃpyo÷ samprasÃraïam || PS_7,4.67 || vyatho liÂi || PS_7,4.68 || dÅrgha iïa÷ kiti || PS_7,4.69 || ata Ãde÷ || PS_7,4.70 || tasmÃn nu¬ dvihala÷ || PS_7,4.71 || aÓnoteÓ ca || PS_7,4.72 || bhavater a÷ || PS_7,4.73 || sasÆveti nigame || PS_7,4.74 || ïijÃæ trayÃïÃæ guïa÷ Ólau || PS_7,4.75 || bh­¤Ãmit || PS_7,4.76 || arti-pipartyoÓ ca || PS_7,4.77 || bahulaæ chandasi || PS_7,4.78 || sanyata÷ || PS_7,4.79 || o÷ pu-yaï-jy-apare || PS_7,4.80 || stravati-Ó­ïoti-dravati-pravati-plavati-cyavatÅnÃæ và || PS_7,4.81 || guïo yaÇ-luko÷ || PS_7,4.82 || dÅrgho 'kita÷ || PS_7,4.83 || nÅg va¤cu-sraæsu-dhvaæsu-bhraæsu-kasa-pata-pada-skandÃm || PS_7,4.84 || nug ato 'nunÃsikÃntasya || PS_7,4.85 || japa-jabha-daha-daÓa-bha¤ja-paÓÃæ ca || PS_7,4.86 || cara-phaloÓ ca || PS_7,4.87 || ut parasya ata÷ || PS_7,4.88 || ti ca || PS_7,4.89 || rÅg­dupadhasya ca || PS_7,4.90 || rug-rikau ca luki || PS_7,4.91 || ­taÓ ca || PS_7,4.92 || sanval laghuni caÇpare 'nag lope || PS_7,4.93 || dÅrgho lagho÷ || PS_7,4.94 || at sm­-dÌ-tvara-pratha-mrada-stÌ-spaÓÃm || PS_7,4.95 || vibhëà ve«Âice«Âyo÷ || PS_7,4.96 || Å ca gaïa÷ || PS_7,4.97 || sarvasya dve || PS_8,1.1 || tasya param Ãmre¬itam || PS_8,1.2 || anudÃttaæ ca || PS_8,1.3 || nitya-vÅpsayo÷ || PS_8,1.4 || parer varjane || PS_8,1.5 || pra-sam-upa-uda÷ pÃdapÆraïe || PS_8,1.6 || uparyadhyadhasa÷ sÃmÅpye || PS_8,1.7 || vÃkyÃder Ãmantritasya asÆyÃ-sammati-kopa-kutsana-bhartsane«u || PS_8,1.8 || ekaæ bahuvrÅhivat || PS_8,1.9 || ÃbÃdhe ca || PS_8,1.10 || karmadhÃrayavad uttare«u || PS_8,1.11 || prakÃre guïavacanasya || PS_8,1.12 || ak­cchre priya-sukhayor anyatarasyÃm || PS_8,1.13 || yathÃsve yathÃyatham || PS_8,1.14 || dvandvaæ rahasya-maryÃdÃvacana-vyutkramaïa-yaj¤apÃtraprayoga-abhivyakti«u || PS_8,1.15 || padasya || PS_8,1.16 || padÃt || PS_8,1.17 || anudÃttaæ sarvam apÃdÃdau || PS_8,1.18 || Ãmantritasya ca || PS_8,1.19 || yu«mad-asmado÷ «a«ÂhÅ-caturthÅ-dvitÅyÃsthayor vÃn-nÃvau || PS_8,1.20 || bahuvacanasya vas-nasau || PS_8,1.21 || temayÃv ekavacanasya || PS_8,1.22 || tvÃmau dvitÅyÃyÃ÷ || PS_8,1.23 || na ca-vÃ-ha-aha-evayukte || PS_8,1.24 || paÓyÃrthaiÓ ca anÃlocane || PS_8,1.25 || sapÆrvÃyÃ÷ prathamÃyà vibhëà || PS_8,1.26 || tiÇo gotrÃdÅni kutsana-ÃbhÅk«ïyayo÷ || PS_8,1.27 || tiÇÇ atiÇa÷ || PS_8,1.28 || na lu || PS_8,1.29 || nipÃtair yad-yadi-hanta-kuvin-nec-cec-caï-kaccid-yatrayutam || PS_8,1.30 || naha pratyÃrambhe || PS_8,1.31 || satyaæ praÓne || PS_8,1.32 || aÇgÃprÃtilomye || PS_8,1.33 || hi ca || PS_8,1.34 || chandasy anekam api sÃkÃÇk«am || PS_8,1.35 || yÃvad-yathÃbhyÃm || PS_8,1.36 || pÆjÃyÃæ na anantaram || PS_8,1.37 || upasargavyapetaæ ca || PS_8,1.38 || tu-paÓyapaÓyata-ahai÷ pÆjÃyÃm || PS_8,1.39 || aho ca || PS_8,1.40 || Óe«e vibhëà || PS_8,1.41 || purà ca parÅpsÃyÃm || PS_8,1.42 || nanv ity anuj¤Ã-e«aïÃyÃm || PS_8,1.43 || kiæ kriyÃpraÓne 'nupasargam aprati«iddham || PS_8,1.44 || lope vibhëà || PS_8,1.45 || ehi manye prahÃse l­Â || PS_8,1.46 || jÃtvapÆrvam || PS_8,1.47 || kiæv­ttaæ ca ciduttaram || PS_8,1.48 || Ãho utÃho ca anantaram || PS_8,1.49 || Óe«e vibhëà || PS_8,1.50 || gatyartha-loÂà l­ï na cet kÃrakaæ sarvÃnyat || PS_8,1.51 || lo ca || PS_8,1.52 || vibhëitaæ sopasargam anuttamam || PS_8,1.53 || hanta ca || PS_8,1.54 || Ãma ekÃntaram Ãmantritam anantike || PS_8,1.55 || yad-dhi-tuparaæ chandasi || PS_8,1.56 || cana-cid-iva-gotrÃdi-taddhita-Ãmre¬ite«v agate÷ || PS_8,1.57 || cÃdi«u ca || PS_8,1.58 || ca-vÃ-yoge prathamà || PS_8,1.59 || heti k«iyÃyÃm || PS_8,1.60 || aha+iti viniyoge ca || PS_8,1.61 || ca-aha-lopa eva+ity avadhÃraïam || PS_8,1.62 || cadilope vibhëà || PS_8,1.63 || vai-vÃva+iti ca cchandasi || PS_8,1.64 || ekÃnyÃbhyÃæ samarthÃbhyÃm || PS_8,1.65 || yadv­ttÃn nityam || PS_8,1.66 || pÆjanÃt pÆjitam anudÃttaæ këÂhÃdibhya÷ || PS_8,1.67 || sagatir api tiÇ || PS_8,1.68 || kutsane ca supy agotrÃdau || PS_8,1.69 || gatir gatau || PS_8,1.70 || tiÇi ca+udÃttavati || PS_8,1.71 || Ãmantritaæ pÆrvam avidyamÃnavat || PS_8,1.72 || na Ãmantrite samÃnÃdhikaraïe sÃmÃnyavacanam || PS_8,1.73 || vibhëitaæ viÓe«avacane bahuvacanam || PS_8,1.74 || pÆrvatra asiddham || PS_8,2.1 || nalopa÷ sup-svara-sa¤j¤Ã-tug-vidhi«u k­ti || PS_8,2.2 || na mu ne || PS_8,2.3 || udÃtta-svaritayor yaïa÷ svarito 'nudÃttasya || PS_8,2.4 || ekÃdeÓa udÃtena+udÃtta÷ || PS_8,2.5 || svarito và 'nudÃtte padÃdau || PS_8,2.6 || nalopa÷ prÃtipadikÃntasya || PS_8,2.7 || na Çi-sambuddhyo÷ || PS_8,2.8 || m-Ãd-upadhÃyÃÓ ca mator vo 'yava-Ãdibhya÷ || PS_8,2.9 || jhaya÷ || PS_8,2.10 || sa¤j¤ÃyÃm || PS_8,2.11 || ÃsandÅvad-a«ÂhÅvac-cakrÅvat-kak«Åvad-rumaïvac-carmaïvatÅ || PS_8,2.12 || udanvan udadhau ca || PS_8,2.13 || rÃjanvÃn saurÃjye || PS_8,2.14 || chandasi ira÷ || PS_8,2.15 || ano nu || PS_8,2.16 || nÃd ghasya || PS_8,2.17 || k­po ro la÷ || PS_8,2.18 || upasargaya ayatau || PS_8,2.19 || gro yaÇi || PS_8,2.20 || aci vibhëà || PS_8,2.21 || pareÓ ca gha-aÇkayo÷ || PS_8,2.22 || saæyogÃntasya lopa÷ || PS_8,2.23 || rÃt sasya || PS_8,2.24 || dhi ca || PS_8,2.25 || jhalo jhali || PS_8,2.26 || hrasvÃd aÇgÃt || PS_8,2.27 || iÂa ÅÂi || PS_8,2.28 || s-ko÷ saæyoga-Ãdyor ante ca || PS_8,2.29 || co÷ ku÷ || PS_8,2.30 || ho ¬ha÷ || PS_8,2.31 || dÃder dhÃtor gha÷ || PS_8,2.32 || và druha-muha-«ïuha-«ïihÃm || PS_8,2.33 || naho dha÷ || PS_8,2.34 || Ãhastha÷ || PS_8,2.35 || vraÓca-bhrasja-s­ja-m­ja-yaja-rÃja-bhrÃja-ccha-ÓÃæ «a÷ || PS_8,2.36 || ekÃco baÓo bha« jha«antasya s-dhvo÷ || PS_8,2.37 || dadhas ta-thoÓ ca || PS_8,2.38 || jhalÃæ jaÓo 'nte || PS_8,2.39 || jha«as ta-thor dho 'dha÷ || PS_8,2.40 || «a-¬ho÷ ka÷ si || PS_8,2.41 || ra-dÃbhyÃæ ni«thÃto na÷ pÆrvasya ca da÷ || PS_8,2.42 || saæyogÃder Ãto dhÃtor yaïvata÷ || PS_8,2.43 || lvÃdibhya÷ || PS_8,2.44 || oditaÓ ca || PS_8,2.45 || k«iyo dÅrghÃt || PS_8,2.46 || Óyo 'sparÓe || PS_8,2.47 || a¤co 'napÃdÃne || PS_8,2.48 || divo 'vijigÅ«ÃyÃm || PS_8,2.49 || nirvÃïo 'vÃte || PS_8,2.50 || Óu«a÷ ka÷ || PS_8,2.51 || paco va÷ || PS_8,2.52 || k«Ãyo ma÷ || PS_8,2.53 || prastyo 'nyatarasyÃm || PS_8,2.54 || anupasargÃt phulla-k«Åba-k­Óa-ullÃghÃ÷ || PS_8,2.55 || nuda-vida-unda-trÃ-ghrÃ-hrÅbhyo 'nyatarasyÃm || PS_8,2.56 || na dhyÃ-khyÃ-pÌ-mÆrcchi-madÃm || PS_8,2.57 || vitto bhoga-pratyayayo÷ || PS_8,2.58 || bhittaæ Óakalam || PS_8,2.59 || ­ïam Ãdhamarïye || PS_8,2.60 || nasatta-ni«atta-anutta-pratÆrta-sÆrta-gÆrtÃni chandasi || PS_8,2.61 || kvinpratyayasya ku÷ || PS_8,2.62 || naÓer và || PS_8,2.63 || mo no dhÃto÷ || PS_8,2.64 || m-voÓ ca || PS_8,2.65 || sa-saju«o ru÷ || PS_8,2.66 || avayÃ÷ ÓvetavÃ÷ pÆro¬ÃÓ ca || PS_8,2.67 || ahan || PS_8,2.68 || ro 'supi || PS_8,2.69 || amnar-Ædhar-avar ity ubhayathà chandasi || PS_8,2.70 || bhuvaÓ ca mahÃvyÃh­te÷ || PS_8,2.71 || vasu-sraæsu-dhvaæsv-ana¬uhÃæ da÷ || PS_8,2.72 || tipy anaste÷ || PS_8,2.73 || sipi dhÃto rurvà || PS_8,2.74 || daÓ ca || PS_8,2.75 || r-vor upadhÃyà dÅrgha ika÷ || PS_8,2.76 || hali ca || PS_8,2.77 || upadhÃyÃæ ca || PS_8,2.78 || na bha-kur-churÃm || PS_8,2.79 || adaso 'ser dÃd u do ma÷ || PS_8,2.80 || eta Åd bahuvacane || PS_8,2.81 || vÃkyasya Âe÷ pluta udÃtta÷ || PS_8,2.82 || vak«yati - pratyabhivÃde 'ÓÆdre || PS_8,2.83 || dÆrÃd dhÆte ca || PS_8,2.84 || hai-heprayoge hai-hayo÷ || PS_8,2.85 || guror an­to 'nantyasya apy ekaikasya prÃcÃm || PS_8,2.86 || om abhyÃdÃne || PS_8,2.87 || ye yaj¤akarmaïi || PS_8,2.88 || praïava« Âe÷ || PS_8,2.89 || yÃjyÃnta÷ || PS_8,2.90 || brÆhi-pre«ya-Órau«a¬-vau«a¬-ÃvahÃnÃm Ãde÷ || PS_8,2.91 || agnÅt-pre«aïe parasya ca || PS_8,2.92 || vibhëà p­«Âaprativacane he÷ || PS_8,2.93 || nig­hya-anuyoge ca || PS_8,2.94 || Ãmre¬itaæ bhartsane || PS_8,2.95 || aÇgayuktaæ tiÇ ÃkÃÇk«am || PS_8,2.96 || vicÃryamÃïÃnÃm || PS_8,2.97 || pÆrvaæ tu bhëÃyÃm || PS_8,2.98 || pratiÓravaïe ca || PS_8,2.99 || anudÃttaæ praÓnÃnta-abhipÆjitayo÷ || PS_8,2.100 || cid iti ca+upamÃrthe prayujyamÃne || PS_8,2.101 || uparisvid ÃsÅd iti ca || PS_8,2.102 || svaritam Ãmre¬ite 'sÆyÃ-sammati-kopa-kutsane«u || PS_8,2.103 || k«iyÃ-ÃÓÅ÷-prai«e«u tiÇ ÃkÃÇk«am || PS_8,2.104 || anantyasya api praÓnÃkhyÃnayo÷ || PS_8,2.105 || plutÃv aica idutau || PS_8,2.106 || eco 'prag­hyasya adÆrÃdhdÆte pÆrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 || tayor y-v-Ãv aci saæhitÃyÃm || PS_8,2.108 || matu-vaso ru sambuddhau chandasi || PS_8,3.1 || atrÃnunÃsika÷ pÆrvasya tu và || PS_8,3.2 || ato 'Âi nityam || PS_8,3.3 || anunÃsikÃt paro 'nusvÃra÷ || PS_8,3.4 || vak«yati - sama÷ suti || PS_8,3.5 || puma÷ khayyampare || PS_8,3.6 || naÓchavyapraÓÃn || PS_8,3.7 || ubhayatha rk«u || PS_8,3.8 || dÅrghÃd aÂi samÃnapÃde || PS_8,3.9 || nÌn pe || PS_8,3.10 || svatavÃn pÃyau || PS_8,3.11 || kÃn Ãmre¬ite || PS_8,3.12 || ¬ho ¬he lopa÷ || PS_8,3.13 || ro ri || PS_8,3.14 || khar-avasÃnayor visarjanÅya÷ || PS_8,3.15 || ro÷ supi || PS_8,3.16 || bho-bhago-agho-apÆrvasya yo 'Ói || PS_8,3.17 || v-yor laghuprayatnatara÷ ÓÃkaÂÃyanasya || PS_8,3.18 || lopa÷ ÓÃkalyasya || PS_8,3.19 || oto gargyasya || PS_8,3.20 || u¤i ca pade || PS_8,3.21 || hali sarve«Ãæ || PS_8,3.22 || mo 'nusvÃra÷ || PS_8,3.23 || naÓ ca apadÃntasya jhali || PS_8,3.24 || mo rÃji sama÷ kvau || PS_8,3.25 || he mapare và || PS_8,3.26 || napare na÷ || PS_8,3.27 || Ç-ïo÷ kuk-Âuk Óari || PS_8,3.28 || ¬a÷ si ¬hu || PS_8,3.29 || naÓ ca || PS_8,3.30 || Ói tuk || PS_8,3.31 || Çamo hrasvÃd aci Çamuï nityam || PS_8,3.32 || maya u¤o vo và || PS_8,3.33 || visarjanÅyasya sa÷ || PS_8,3.34 || Óarpare visarjanÅya÷ || PS_8,3.35 || và Óari || PS_8,3.36 || kupvo÷ ÷ka÷pau ca (READ: [jihvÃmÆlÅya-]ka-[upadhmÃnÅya-]pau) || PS_8,3.37 || so 'padÃdau || PS_8,3.38 || iïa÷ «a÷ || PS_8,3.39 || namas-purasor gatyo÷ || PS_8,3.40 || id-ud-upadhasya ca apratyayasya || PS_8,3.41 || tiraso 'nyatarasyÃm || PS_8,3.42 || dvis-triÓ-catur iti k­tvo 'rthe || PS_8,3.43 || is-uso÷ sÃmarthye || PS_8,3.44 || nityaæ samÃse 'nuttarapadasthasya || PS_8,3.45 || ata÷ k­-kami-kaæsa-kumbha-pÃtra-kuÓÃ-karïÅ«v anavyayasya || PS_8,3.46 || adha÷-ÓirasÅ pade || PS_8,3.47 || kaskÃdi«u ca || PS_8,3.48 || chandasi và 'pra-Ãmre¬itayo÷ || PS_8,3.49 || ka÷karatkaratik­dhik­te«vanadite÷ || PS_8,3.50 || pa¤camyÃ÷ parÃvadhyarthe || PS_8,3.51 || pÃtau ca bahulam || PS_8,3.52 || «a«ÂhyÃ÷ pati-putra-p­«Âha-pÃra-pada-payas-po«e«u || PS_8,3.53 || i¬Ãyà và || PS_8,3.54 || apadÃntasya mÆrdhanya÷ || PS_8,3.55 || sahe÷ sìa÷ sa÷ || PS_8,3.56 || iï-ko÷ || PS_8,3.57 || nam-visarjanÅya-ÓarvyavÃye 'pi || PS_8,3.58 || ÃdeÓapratyayayo÷ || PS_8,3.59 || ÓÃsi-vasi-ghasÅnÃæ ca || PS_8,3.60 || stauti-ïyor eva «aïy abhyÃsÃt || PS_8,3.61 || sa÷ svidi-svadi-sahÅnÃæ ca || PS_8,3.62 || prÃk sitÃd a¬ vyavÃye 'pi || PS_8,3.63 || svÃdi«v abhyÃsena ca abhyÃsasya || PS_8,3.64 || upasargÃt sunoti-suvati-syati-stauti-stobhati-sthÃ-senaya-sedha-sica-sa¤ja-sva¤jÃm || PS_8,3.65 || sadir aprate÷ || PS_8,3.66 || stanbhe÷ || PS_8,3.67 || avÃc ca Ãlaævana-ÃvidÆryayo÷ || PS_8,3.68 || veÓ ca svano bhojane || PS_8,3.69 || parinivibhya÷ seva-sita-saya-sivu-saha-suÂ-stu-sva¤jÃm || PS_8,3.70 || sivÃdÅnÃæ và a¬vyavÃye 'pi || PS_8,3.71 || anu-vi-pary-abhi-nibhya÷ syandater aprÃïi«u || PS_8,3.72 || ve÷ skander ani«ÂhÃyÃm || PS_8,3.73 || pareÓ ca || PS_8,3.74 || pariskanda÷ prÃcyabharate«u || PS_8,3.75 || sphurati-sphulatyor nir-ni-vibhya÷ || PS_8,3.76 || ve÷ skabhnÃter nityam || PS_8,3.77 || iïa÷ «Ådhvaæ-luÇ-liÂÃæ dho 'ÇgÃt || PS_8,3.78 || vibhëÃ+iÂa÷ || PS_8,3.79 || samÃse 'Çgule÷ saÇga÷ || PS_8,3.80 || bhÅro÷ sthÃnam || PS_8,3.81 || agne÷ stut-stoma-somÃ÷ || PS_8,3.82 || jyotir-Ãyu«a÷ stoma÷ || PS_8,3.83 || mÃt­-pit­bhyÃæ svasà || PS_8,3.84 || mÃtu÷piturbhyÃmanyatarasyÃm || PS_8,3.85 || abhinisa÷ stana÷ Óabdasa¤j¤ÃyÃm || PS_8,3.86 || upasarga-prÃdurbhyÃm astir y-ac-para÷ || PS_8,3.87 || su-vi-nir-durbhya÷ supi-sÆti-samÃ÷ || PS_8,3.88 || ni-nadÅbhyÃæ snÃte÷ kauÓale || PS_8,3.89 || sÆtraæ prati«ïÃtam || PS_8,3.90 || kapi«Âhalo gotre || PS_8,3.91 || pra«Âho 'gragÃmini || PS_8,3.92 || v­k«a-Ãsanayor vi«Âara÷ || PS_8,3.93 || chandonÃmni ca || PS_8,3.94 || gavi-yudhibhyÃæ sthira÷ || PS_8,3.95 || vi-ku-Óami-paribhya÷ sthalam || PS_8,3.96 || amba-Ãmba-go-bhÆmi-savya-apa-dvi-tri-ku-Óeku-ÓaÇkv-aÇgu-ma¤ji-pu¤ji-parame-barhir-divy-agnibhya÷ stha÷ || PS_8,3.97 || su«ÃmÃdi«u ca || PS_8,3.98 || hrasvÃt tÃdau taddhite || PS_8,3.99 || nisas tapatÃv anasevane || PS_8,3.100 || yu«mat-tat-tatak«u÷«v anta÷pÃdam || PS_8,3.101 || yuju«y eke«Ãm || PS_8,3.102 || stuta-stomayoÓ chandasi || PS_8,3.103 || pÆrvapadÃt || PS_8,3.104 || su¤a÷ || PS_8,3.105 || sanoter ana÷ || PS_8,3.106 || sahe÷ p­tana-rtÃbhyÃæ ca || PS_8,3.107 || na rapara-s­pi-s­ji-sp­Ói-sp­hi-savana-ÃdÅnÃm || PS_8,3.108 || sÃt padÃdyo÷ || PS_8,3.109 || sico yaÇi || PS_8,3.110 || sedhater gatau || PS_8,3.111 || pratistabdha-nistabdhau ca || PS_8,3.112 || so¬ha÷ || PS_8,3.113 || stambhusivusahÃæ caÇi || PS_8,3.114 || sanote÷ sya-sano÷ || PS_8,3.115 || sadi«va¤jo÷ parasya liÂi || PS_8,3.116 || nivyabhibhyo '¬vyavÃye và chandasi || PS_8,3.117 || ra-«ÃbhyÃæ no ïa÷ samÃnapade || PS_8,4.1 || aÂ-ku-pv-ÃÇ-num-vyavÃye 'pi || PS_8,4.2 || pÆrvapadÃt sa¤j¤ÃyÃm aga÷ || PS_8,4.3 || vanaæ puragÃ-miÓrakÃ-sidhrakÃ-ÓÃrikÃ-koÂara-agrebhya÷ || PS_8,4.4 || pra-nir-anta÷-Óara-ik«u-plak«a-Ãmra-kÃr«ya-khadira-pÅyÆk«Ãbhyo 'sa¤j¤ÃyÃm api || PS_8,4.5 || vibhëau«adhivanaspatibhya÷ || PS_8,4.6 || ahno 'dantÃt || PS_8,4.7 || vÃhanam ÃhitÃt || PS_8,4.8 || pÃnaæ deÓe || PS_8,4.9 || và bhÃva-karaïayo÷ || PS_8,4.10 || prÃtipadikÃnta-num-vibhakti«u ca || PS_8,4.11 || ekÃjuttarapade ïa÷ || PS_8,4.12 || kumati ca || PS_8,4.13 || upasargÃd asamÃse 'pi ïa-upadeÓasya || PS_8,4.14 || hinu-mÅnà || PS_8,4.15 || Ãni lo || PS_8,4.16 || ner gada-nada-pata-pada-ghu-mÃ-syati-hanti-yÃti-vÃti-drÃti-psÃti-vapati-vahati-ÓÃmyati-cinoti-degdhi«u ca || PS_8,4.17 || Óe«e vibhëà 'ka-khÃdÃv-a«Ãnta upadeÓe || PS_8,4.18 || anite÷ || PS_8,4.19 || anta÷ || PS_8,4.20 || ubhau sÃbhyÃsasya || PS_8,4.21 || hanter atpÆrvasya || PS_8,4.22 || va-mor và || PS_8,4.23 || antar adeÓe || PS_8,4.24 || ayanaæ ca || PS_8,4.25 || chandasy ­davagrahÃt || PS_8,4.26 || naÓ ca dhÃtustha-uru-«ubhya÷ || PS_8,4.27 || upasargÃd bahulam || PS_8,4.28 || k­ty aca÷ || PS_8,4.29 || ïer vibhëà || PS_8,4.30 || halaÓcejupadhÃt || PS_8,4.31 || ijÃde÷ sanuma÷ || PS_8,4.32 || và niæsa-nik«a-nindÃm || PS_8,4.33 || na bhÃ-bhÆ-pÆ-kami-gami-pyÃyÅ-vepÃm || PS_8,4.34 || «Ãt padÃntÃt || PS_8,4.35 || naÓe÷ «Ãntasya || PS_8,4.36 || padÃntasya || PS_8,4.37 || padavyavÃye 'pi || PS_8,4.38 || k«ubhnÃdi«u ca || PS_8,4.39 || s-to÷ Ó-cunà Ó-cu÷ || PS_8,4.40 || «Âunà «u÷ || PS_8,4.41 || na padÃntàÂor anÃm || PS_8,4.42 || to÷ «i || PS_8,4.43 || ÓÃt || PS_8,4.44 || yaro 'nunÃsike 'nunÃsiko và || PS_8,4.45 || aco ra-hÃbhyÃæ dve || PS_8,4.46 || anaci ca || PS_8,4.47 || na Ãdiny-ÃkroÓe putrasya || PS_8,4.48 || Óaro 'ci || PS_8,4.49 || triprabh­ti«u ÓÃkaÂÃyanasya || PS_8,4.50 || sarvatra ÓÃkalyasya || PS_8,4.51 || dÅrghÃd ÃcÃryÃïÃm || PS_8,4.52 || jhalaæ jaÓ jhaÓi || PS_8,4.53 || abhyÃse carca || PS_8,4.54 || khari ca || PS_8,4.55 || vÃ+avasÃne || PS_8,4.56 || aïo 'prag­hyasya anunÃsika÷ || PS_8,4.57 || anusvÃrasya yayi parasavarïa÷ || PS_8,4.58 || và padÃntasya || PS_8,4.59 || tor li || PS_8,4.60 || uda÷ sthÃstambho÷ pÆrvasya || PS_8,4.61 || jhayo ho 'nyatarasyÃm || PS_8,4.62 || ÓaÓcho 'Âi || PS_8,4.63 || halo yamÃæ yami lopa÷ || PS_8,4.64 || jharo jhari savarïe || PS_8,4.65 || udattÃd anudÃttasya svarita÷ || PS_8,4.66 || na+udÃttasvaritodayam a-gÃrghya-kÃÓyapa-gÃlavÃnÃm || PS_8,4.67 || a a iti || PS_8,4.68 ||