Panini: Astadhyayi Extracted from: Vamana & Jayaditya: Kasikavrtti Based on the ed. by Aryendra Sharma: Kasika - a commentary on Panini's grammar by Vamana and Jayaditya. Hyderabad : Osmania University, Sanskrit Academy 1969-1985 (Samskrtaparisadgranthavali, 17-) [SEE SEPARATE FILE] Input by Ms. Mari Minamino, Kyoto After extensive reformatting, this GRETIL version still retains some inconsistencies that cannot be standardized at present, especially with regard to sandhi / pausa. - = word sandhi + = sentence sandhi ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ वृद्धिर् आद्-ऐच् ॥ PS_1,1.1 ॥ अदेङ् गुणः ॥ PS_1,1.2 ॥ इको गुण-वृद्धी ॥ PS_1,1.3 ॥ न धातु-लोप आर्धधातुके ॥ PS_1,1.4 ॥ क्ङिति च ॥ PS_1,1.5 ॥ दीधी-वेवी-इटाम् ॥ PS_1,1.6 ॥ हलो ऽनन्तराः संयोगः ॥ PS_1,1.7 ॥ मुख-नासिका-वचनो ऽनुनासिकः ॥ PS_1,1.8 ॥ तुल्य-आस्य-प्रयर्नं सवर्णम् ॥ PS_1,1.9 ॥ न अज्-झलौ ॥ PS_1,1.10 ॥ ईद्-ऊद्-एद्-द्विवचनं प्रगृह्यम् ॥ PS_1,1.11 ॥ अदसो मात् ॥ PS_1,1.12 ॥ शे ॥ PS_1,1.13 ॥ निपात eka-aj-an-àï ॥ PS_1,1.14 || ot || PS_1,1.15 || sambuddhau शाकल्यस्य-इताव् अनार्षे ॥ PS_1,1.16 ॥ उञः ॥ PS_1,1.17 ॥ ऊं ॥ PS_1,1.18 ॥ ईद्-ऊतौ च सप्तम्य्-अर्थे ॥ PS_1,1.19 ॥ दा-धा घ्व्-अदाप् ॥ PS_1,1.20 ॥ आद्यन्तवद् एकस्मिन् ॥ PS_1,1.21 ॥ तरप्-तमपौ घः ॥ PS_1,1.22 ॥ बहु-गण-वतु-डति सङ्ख्या ॥ PS_1,1.23 ॥ ष्ण-अन्ता षट् ॥ PS_1,1.24 ॥ डति च ॥ PS_1,1.25 ॥ क्त-क्तवतू निष्ठा ॥ PS_1,1.26 ॥ सर्व-आदीनि सर्वनामानि ॥ PS_1,1.27 ॥ विभाषा दिक्षमासे बहुव्रीहौ ॥ PS_1,1.28 ॥ न बहुव्रीहौ ॥ PS_1,1.29 ॥ तृतीया-समासे ॥ PS_1,1.30 ॥ द्वन्द्वे च ॥ PS_1,1.31 ॥ विभाषा जसि ॥ PS_1,1.32 ॥ प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाश् च ॥ PS_1,1.33 ॥ पूर्व-पर-अवरदक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् असञ्ज्ञायाम् ॥ PS_1,1.34 ॥ स्वम् अज्ञाति-धन-आख्यायाम् ॥ PS_1,1.35 ॥ अन्तरं बहिर्योग-उपसंव्यानयोः ॥ PS_1,1.36 ॥ स्वरादि-निपातम् अव्ययम् ॥ PS_1,1.37 ॥ तद्धितश् च असर्व-विभक्तिः ॥ PS_1,1.38 ॥ कृन्-m-एज्-अन्तः ॥ PS_1,1.39 ॥ क्त्वा-तोसुन्-कसुनः ॥ PS_1,1.40 ॥ अव्ययी-भावश् च ॥ PS_1,1.41 ॥ शि सर्वनाम-स्थानम् ॥ PS_1,1.42 ॥ सुड् अनपुंसकस्य ॥ PS_1,1.43 ॥ न वा-इति विभाषा ॥ PS_1,1.44 ॥ इग्-यणः सम्प्रसारणम् ॥ PS_1,1.45 ॥ गाङ्-कुटादिभ्यो ऽञ्णिन्ङित् ॥ PS_1,2.1 ॥ विज इट् ॥ PS_1,2.2 ॥ विभाषा-ऊर्णोः ॥ PS_1,2.3 ॥ सार्वधातुकम् अपित् ॥ PS_1,2.4 ॥ असंयोगाल् लिट् कित् ॥ PS_1,2.5 ॥ इन्धि-भवतिभ्यां च ॥ PS_1,2.6 ॥ मृड्-अमृद-गुध-कुष-क्लिश-वद-वसः क्त्वा ॥ PS_1,2.7 ॥ रुद-विद-मुष-ग्रहि-स्वपि-प्रच्छः संश् च ॥ PS_1,2.8 ॥ इको झल् ॥ PS_1,2.9 ॥ हलन्ताच् च ॥ PS_1,2.10 ॥ लिङ्-सिचौ आत्मनेपदेषु ॥ PS_1,2.11 ॥ उश् च ॥ PS_1,2.12 ॥ वा गमः ॥ PS_1,2.13 ॥ हनः सिच् ॥ PS_1,2.14 ॥ यमो गन्धने ॥ PS_1,2.15 ॥ विभाषा-उपयमने ॥ PS_1,2.16 ॥ स्थाघ्वोर् इच्च ॥ PS_1,2.17 ॥ न क्त्वा स-इट् ॥ PS_1,2.18 ॥ निष्ठा शीङ्-स्विदि-मिदि-क्ष्विदि-धृषः ॥ PS_1,2.19 ॥ मृषस् तितिक्षायाम् ॥ PS_1,2.20 ॥ उदुपधाद् भाव-आदिकर्मणोर् अन्यतरस्याम् ॥ PS_1,2.21 ॥ पूङः क्त्वा च ॥ PS_1,2.22 ॥ न-उपधात् थ-फ-अन्ताद् वा ॥ PS_1,2.23 ॥ वञ्चि-लुञ्च्य्-ऋतश् च ॥ PS_1,2.24 ॥ तृषि-मृषि-कृशेः काश्यपस्य ॥ PS_1,2.25 ॥ रलो v-y-उपधद्-धल्-आदेः संश् च ॥ PS_1,2.26 ॥ ऊकालो ऽज्-झ्रस्व-दीर्घ-प्लुतः ॥ PS_1,2.27 ॥ अचश् च ॥ PS_1,2.28 ॥ उच्चैर् उदात्तः ॥ PS_1,2.29 ॥ नीचैर् अनुदात्तः ॥ PS_1,2.30 ॥ समाहारः स्वरितः ॥ PS_1,2.31 ॥ तस्य-आदित उदात्तम् अर्ध-ह्रस्वम् ॥ PS_1,2.32 ॥ एक-श्रुति दूरात् सम्बुद्धौ ॥ PS_1,2.33 ॥ यज्ञ-कर्मण्य्-अजप-न्यूङ्ख-सामसु ॥ PS_1,2.34 ॥ उच्चैस्तरां वा वषट्कारः ॥ PS_1,2.35 ॥ विभाषा छन्दसि ॥ PS_1,2.36 ॥ न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः ॥ PS_1,2.37 ॥ देव-ब्रह्मणोर् अनुदात्तः ॥ PS_1,2.38 ॥ स्वरितात् संहितायाम् अनुदात्तानाम् ॥ PS_1,2.39 ॥ उदात्त-स्वरित-परस्य सन्नतरः ॥ PS_1,2.40 ॥ अपृक्त एक-अल् प्रत्ययः ॥ PS_1,2.41 ॥ तत्पुरुषः समान-अधिकरणः कर्मधारयः ॥ PS_1,2.42 ॥ प्रथमा-निर्दिष्टं समास उपसर्जनम् ॥ PS_1,2.43 ॥ एक-विभाक्ति च अपूर्व-निपाते ॥ PS_1,2.44 ॥ अर्थवद् अधातुर् अप्रत्ययः प्रातिपदिकम् ॥ PS_1,2.45 ॥ कृत्-तद्धित-समासाश् च ॥ PS_1,2.46 ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य ॥ PS_1,2.47 ॥ गोस्त्रियोर् उपसर्जनस्य ॥ PS_1,2.48 ॥ लुक् तद्धित-लुकि ॥ PS_1,2.49 ॥ इद्-गोण्याः ॥ PS_1,2.50 ॥ लुपि युक्तवद्-व्यक्तिवचने ॥ PS_1,2.51 ॥ विशेषणानां च अजातेः ॥ PS_1,2.52 ॥ तद् अशिष्यं सञ्ज्ञा-प्रमाणत्वात् ॥ PS_1,2.53 ॥ लुब् योग-अप्रख्यानात् ॥ PS_1,2.54 ॥ योग-प्रमाणे च तद्-अभावे ऽदर्शनम् स्यात् ॥ PS_1,2.55 ॥ प्रधान-प्रत्यय-अर्थवचनम् अर्थस्य अन्य-प्रमाणात्वात् ॥ PS_1,2.56 ॥ काल-उपसर्जने च तुल्यम् ॥ PS_1,2.57 ॥ जात्य्-आख्यायम् एकस्मिन् बहुवचनम् अन्यतरस्याम् ॥ PS_1,2.58 ॥ अस्मदो द्वयोश् च ॥ PS_1,2.59 ॥ फल्गुनी-प्रोष्ठपदानां च नक्षत्रे ॥ PS_1,2.60 ॥ छन्दसि पुनर्वस्वोरेकवचनम् ॥ PS_1,2.61 ॥ विशाखयोश् च ॥ PS_1,2.62 ॥ तिष्य-पुनर्वस्वोर् नक्षत्र-द्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ PS_1,2.63 ॥ ससूपाणाम् एकशेष एक-विभक्तौ ॥ PS_1,2.64 ॥ वृद्धो यूना तल्-लक्षणश् चेद्-एव विशेषः ॥ PS_1,2.65 ॥ स्त्री पुंवच्-च ॥ PS_1,2.66 ॥ पुमान् स्त्रिया ॥ PS_1,2.67 ॥ भ्रातृ-पुत्रौ स्वसृ-दुहितृभ्याम् ॥ PS_1,2.68 ॥ नपुंसकम् अनपुंसकेन-एकवच्-च-अस्य-अन्यतरस्याम् ॥ PS_1,2.69 ॥ पिता मात्रा ॥ PS_1,2.70 ॥ श्वशुरः श्वस्रवा ॥ PS_1,2.71 ॥ त्यद्-आदीनि सर्वैर् नित्यम् ॥ PS_1,2.72 ॥ ग्राम्य-पशु-सङ्घेष्व् अतरुणेशु स्त्री ॥ PS_1,2.73 ॥ भूवादयो धातवः ॥ PS_1,3.1 ॥ उपदेशे ऽज्-अनुनासिक इत् ॥ PS_1,3.2 ॥ हल्-अन्त्यम् ॥ PS_1,3.3 ॥ न विभक्तौ तुस्माः ॥ PS_1,3.4 ॥ आदिर् ञि-टु-डवः ॥ PS_1,3.5 ॥ षः प्रत्ययसय ॥ PS_1,3.6 ॥ दुटू ॥ PS_1,3.7 ॥ ल-श-क्व् अतद्धिते ॥ PS_1,3.8 ॥ तस्य लोपः ॥ PS_1,3.9 ॥ यथा-सङ्ख्यम् अनुदेशः समानाम् ॥ PS_1,3.10 ॥ स्वरितेन अधिकारः ॥ PS_1,3.11 ॥ अनुदात्तङित आत्मनेपदम् ॥ PS_1,3.12 ॥ भाव-कर्मणोः ॥ PS_1,3.13 ॥ कर्तरि कर्म-व्यतिहारे ॥ PS_1,3.14 ॥ न गति-हिंसा-अर्थेभ्यः ॥ PS_1,3.15 ॥ इतरेतर-अन्योन्य-उपपदाच् च ॥ PS_1,3.16 ॥ नेर् विशः ॥ PS_1,3.17 ॥ परिव्य्-अवेभ्यः क्रियः ॥ PS_1,3.18 ॥ विपराभ्यां जेः ॥ PS_1,3.19 ॥ अङो दो ऽनास्य-विहरणे ॥ PS_1,3.20 ॥ क्रीडो ऽनु-सं-परिभ्यश् च ॥ PS_1,3.21 ॥ समवप्रविभ्यः स्थः ॥ PS_1,3.22 ॥ प्रकाशन-स्थेय-आख्यहोश् च ॥ PS_1,3.23 ॥ उदो ऽनूर्ध्व-कर्मणि ॥ PS_1,3.24 ॥ उपान् मन्त्र-करणे ॥ PS_1,3.25 ॥ अकर्मकाच् च ॥ PS_1,3.26 ॥ उद्-विभ्यां तपः ॥ PS_1,3.27 ॥ आङो यम-हनः ॥ PS_1,3.28 ॥ समो गम्य्-ऋच्छि-प्रच्छि-स्वरत्य् अर्ति-श्रु-विदिघ्यः ॥ PS_1,3.29 ॥ नि-सम्-उप-विभ्यो ह्वः ॥ PS_1,3.30 ॥ स्पर्धायाम् आङः ॥ PS_1,3.31 ॥ गन्धन-अवक्षेपण-सेवन-साहसिक्य-प्रतिथत्न-प्रकथन-उपयोगेषु कृञः ॥ PS_1,3.32 ॥ अधेः प्रसहने ॥ PS_1,3.33 ॥ वेः शब्द-कर्मणः ॥ PS_1,3.34 ॥ अकर्मकाच् च ॥ PS_1,3.35 ॥ सम्मानन-उत्सञ्जन-आचार्यकरण-ज्ञान-भृति-विगणन-व्ययेषु नियः ॥ PS_1,3.36 ॥ कर्तृस्थे च शरीरे कर्मणि ॥ PS_1,3.37 ॥ वृत्ति-सर्ग-तायनेषु क्रमः ॥ PS_1,3.38 ॥ उप-पराभ्याम् ॥ PS_1,3.39 ॥ आङ उद्गमने ॥ PS_1,3.40 ॥ वेः पाद-विहरणे ॥ PS_1,3.41 ॥ प्र-उपाभ्यां समर्थाभ्याम् ॥ PS_1,3.42 ॥ अनुपसर्गाद् वा ॥ PS_1,3.43 ॥ अपह्नवे ज्ञः ॥ PS_1,3.44 ॥ अकर्मकाच् च ॥ PS_1,3.45 ॥ सं-प्रतिभ्याम् अनाध्याने ॥ PS_1,3.46 ॥ भासन-उपसम्भाषा-ज्ञान-यत्न-विमत्य्-उपमन्त्रणेषु वदः ॥ PS_1,3.47 ॥ व्यक्तवाचां समुच्चारणे ॥ PS_1,3.48 ॥ अनोर् अकर्मकात् ॥ PS_1,3.49 ॥ विभाषा विप्रलापे ॥ PS_1,3.50 ॥ अवाद् ग्रः ॥ PS_1,3.51 ॥ समः प्रतिज्ञाने ॥ PS_1,3.52 ॥ उदश् चरः सकर्मकात् ॥ PS_1,3.53 ॥ संस् तृतीया-युक्तात् ॥ PS_1,3.54 ॥ दाणश् च सा चेच् चतुर्थ्य्-अर्थे ॥ PS_1,3.55 ॥ उपाद् यमः स्वकरने ॥ PS_1,3.56 ॥ ज्ञा-श्रु-स्मृ-दृशां सनः ॥ PS_1,3.57 ॥ न अनोर् ज्ञः ॥ PS_1,3.58 ॥ प्रत्य्-आङ्भ्यां श्रुवः ॥ PS_1,3.59 ॥ शदेः शितः ॥ PS_1,3.60 ॥ म्रियतेर् लुङ्-लिङोश् च ॥ PS_1,3.61 ॥ पूर्ववत् सनः ॥ PS_1,3.62 ॥ आम्-प्रत्ययवत् कृञो ऽनुप्रयोगस्य ॥ PS_1,3.63 ॥ प्र-उपाभ्यां युजेर् अयज्ञ-पात्रेषु ॥ PS_1,3.64 ॥ समः क्ष्णुवः ॥ PS_1,3.65 ॥ भुजो ऽनवने ॥ PS_1,3.66 ॥ णे रणौ यत् कर्म णौ चेत् स कर्ता 'नाध्याने ॥ PS_1,3.67 ॥ भी-स्म्योर् हेतुभये ॥ PS_1,3.68 ॥ गृधि-वञ्च्योः प्रलम्भने ॥ PS_1,3.69 ॥ लियः संमानन-शालीनीकरणयोश् च ॥ PS_1,3.70 ॥ मिथ्योपपदात् कृञो ऽभ्यासे ॥ PS_1,3.71 ॥ स्वरित-ञितः कर्त्र्-अभिप्राये क्रियाफले ॥ PS_1,3.72 ॥ अपाद् वदः ॥ PS_1,3.73 ॥ णिचश् च ॥ PS_1,3.74 ॥ सम्-उद्-आङ्भ्यो यमो ऽग्रन्थे ॥ PS_1,3.75 ॥ अनुपसर्गाज् ज्ञः ॥ PS_1,3.76 ॥ विभाषा-उपपदेन प्रतीयमाने ॥ PS_1,3.77 ॥ शेषात् कर्तरि परस्मैपदम् ॥ PS_1,3.78 ॥ अनु-पराभ्यां कृञः ॥ PS_1,3.79 ॥ अभि-प्रत्य्-अतिभ्यः क्षिपः ॥ PS_1,3.80 ॥ प्राद्वहः ॥ PS_1,3.81 ॥ परेर् मृषः ॥ PS_1,3.82 ॥ vy-àï-paribhyo रमः ॥ PS_1,3.83 ॥ उपाच् च ॥ PS_1,3.84 ॥ विभाशा 'कर्मकात् ॥ PS_1,3.85 ॥ बुध-युध-नश-जन-इङ्-प्रु-द्रु-स्रुभ्यो णेः ॥ PS_1,3.86 ॥ निगरण-चलन-अर्थेभ्यश् च ॥ PS_1,3.87 ॥ अणाव् अकर्मकाच् चित्तवत्-कर्तृकात् ॥ PS_1,3.88 ॥ न पादम्य्-आङ्यम-आङ्यस-परिमुह-रुचि-नृति-वद-वसः ॥ PS_1,3.89 ॥ वा क्यषः ॥ PS_1,3.90 ॥ ध्य्द्भ्यो लुङि ॥ PS_1,3.91 ॥ वृद्भ्यः स्यसनोः ॥ PS_1,3.92 ॥ लुटि च क्लुपः ॥ PS_1,3.93 ॥ आ कडारादेका सञ्ज्ञा ॥ PS_1,4.1 ॥ विप्रतिषेधे परं कार्यम् ॥ PS_1,4.2 ॥ yå stry-आख्यौ नदी ॥ PS_1,4.3 ॥ न-इयङ्-उवङ्-स्थानाव् अस्त्री ॥ PS_1,4.4 ॥ व+आमि ॥ PS_1,4.5 ॥ ङिति ह्रस्वश् च ॥ PS_1,4.6 ॥ शेषो घ्यसखि ॥ PS_1,4.7 ॥ पतिः समास एव ॥ PS_1,4.8 ॥ षष्ठी-युक्तश् छन्दसि वा ॥ PS_1,4.9 ॥ ह्रस्वं लघु ॥ PS_1,4.10 ॥ संयोगे गुरु ॥ PS_1,4.11 ॥ दीर्घं च ॥ PS_1,4.12 ॥ यस्मात् प्रत्यय-विधिस् तद्-आदि प्रत्यये ऽङ्गम् ॥ PS_1,4.13 ॥ सुप्-तिङ्-अन्तं पदम् ॥ PS_1,4.14 ॥ नः क्ये ॥ PS_1,4.15 ॥ सिति च ॥ PS_1,4.16 ॥ स्वादिष्व् a-सर्वनमस्थाने ॥ PS_1,4.17 ॥ यचि भम् ॥ PS_1,4.18 ॥ तसौ मत्व्-अर्थे ॥ PS_1,4.19 ॥ अयस्मय-आदीनि छन्दसि ॥ PS_1,4.20 ॥ बहुषु बहुवचनम् ॥ PS_1,4.21 ॥ द्व्य्-एकयोर् द्विबचन-एकवचने ॥ PS_1,4.22 ॥ कारके ॥ PS_1,4.23 ॥ ध्रुवमपाये ऽपादानम् ॥ PS_1,4.24 ॥ भी-त्रा-अर्थानां भय-हेतुः ॥ PS_1,4.25 ॥ परा-जेर् असोढः ॥ PS_1,4.26 ॥ वारण-अर्थानाम् ईप्सितः ॥ PS_1,4.27 ॥ अन्तर्धौ येन अदर्शनम् इच्छति ॥ PS_1,4.28 ॥ आख्याता-उपयोगे ॥ PS_1,4.29 ॥ जनि-कर्तुः प्रकृतिः ॥ PS_1,4.30 ॥ भुवः प्रभवः ॥ PS_1,4.31 ॥ कर्मणा यम् अभिप्रइति स सम्प्रदानम् ॥ PS_1,4.32 ॥ रुच्य्-अर्थानाम् प्रीयमाणः ॥ PS_1,4.33 ॥ श्लाघ-ह्नुङ्-स्था-शपां ज्ञीप्स्यमानः ॥ PS_1,4.34 ॥ धारेर् उत्तमर्णः ॥ PS_1,4.35 ॥ स्पृहेर् ईप्सितः ॥ PS_1,4.36 ॥ क्रुध-द्रुह-ईर्ष्य-असूय-अर्थानां यं प्रति कोपः ॥ PS_1,4.37 ॥ क्रुध-द्रुहोर् उपसृष्ठयोः कर्म ॥ PS_1,4.38 ॥ राद्ः-ईक्ष्योर् यस्य विप्रश्नः ॥ PS_1,4.39 ॥ प्रत्य्-आङ्भ्यां श्रुवः पूर्वस्य कर्ता ॥ PS_1,4.40 ॥ अनु-प्रति-गृणश् च ॥ PS_1,4.41 ॥ साधकतमं करणम् ॥ PS_1,4.42 ॥ दिवः कर्म च ॥ PS_1,4.43 ॥ परिक्रयणे सम्प्रदानम् अन्यतरस्याम् ॥ PS_1,4.44 ॥ आधारो ऽधिकरणम् ॥ PS_1,4.45 ॥ अधि-शीङ्-स्था-आसां कर्म ॥ PS_1,4.46 ॥ अभिनिविशश् च ॥ PS_1,4.47 ॥ उप-अन्व्-अध्य्-आङ्-वसः ॥ PS_1,4.48 ॥ कर्त्रुर् ईप्सिततमं कर्म ॥ PS_1,4.49 ॥ तथा-युक्तं च अनीप्सितम् ॥ PS_1,4.50 ॥ अकथितं च ॥ PS_1,4.51 ॥ गुति-बुद्धि-प्रत्यवसान-अर्थ-शब्द-कर्म-अकर्मकाणाम् अणि कर्ता स णौ ॥ PS_1,4.52 ॥ हृ-क्रोर् अन्यतरस्याम् ॥ PS_1,4.53 ॥ स्वतन्त्रः कर्ता ॥ PS_1,4.54 ॥ तत्-प्रयोजको हेतुश् च ॥ PS_1,4.55 ॥ प्राग्-रीश्वरान् निपाताः ॥ PS_1,4.56 ॥ च-आदयो ऽसत्त्वे ॥ PS_1,4.57 ॥ प्र-आदयः ॥ PS_1,4.58 ॥ उपसर्गाः क्रिया-योगे ॥ PS_1,4.59 ॥ गतिश् च ॥ PS_1,4.60 ॥ ऊर्य्-आदि-च्वि-डाचश् च ॥ PS_1,4.61 ॥ अनुकरणं च अनिति-परम् ॥ PS_1,4.62 ॥ आदर-अनादरयोः सद्-असती ॥ PS_1,4.63 ॥ भूषने ऽलम् ॥ PS_1,4.64 ॥ अन्तर् अपरिग्रहे ॥ PS_1,4.65 ॥ कणे-मनसी श्रद्धा-प्रतीघाते ॥ PS_1,4.66 ॥ पुरो ऽव्ययम् ॥ PS_1,4.67 ॥ अस्तं च ॥ PS_1,4.68 ॥ अच्छ गत्य्-अर्थ-वदेषु ॥ PS_1,4.69 ॥ अदो ऽनुपदेशे ॥ PS_1,4.70 ॥ तरो ऽन्तर्धौ ॥ PS_1,4.71 ॥ विभाषा कृञि ॥ PS_1,4.72 ॥ उपाजे ऽन्वाजे ॥ PS_1,4.73 ॥ साक्षात्-प्रभृतीनि च ॥ PS_1,4.74 ॥ अनत्याधान उरसि-मनसी ॥ PS_1,4.75 ॥ मध्ये पदे निवचने च ॥ PS_1,4.76 ॥ नित्यं हस्ते पानाव्-उपयमने ॥ PS_1,4.77 ॥ प्राध्वं वन्धने ॥ PS_1,4.78 ॥ जीविका-उपनिषदाव् औपम्ये ॥ PS_1,4.79 ॥ ते प्राग् धातोः ॥ PS_1,4.80 ॥ छन्दसि परे ऽपि ॥ PS_1,4.81 ॥ व्यवहिताश् च ॥ PS_1,4.82 ॥ कर्मप्रवचनीयाः ॥ PS_1,4.83 ॥ अनुर् लक्षणे ॥ PS_1,4.84 ॥ तृतीया-अर्थे ॥ PS_1,4.85 ॥ हीने ॥ PS_1,4.86 ॥ उपो ऽधिके च ॥ PS_1,4.87 ॥ अप-परी वर्जने ॥ PS_1,4.88 ॥ आङ् मर्यादा-वचने ॥ PS_1,4.89 ॥ लक्षन-इत्थं-भूत-आख्यान-भाग-वीप्सासु प्रति-पर्य्-अनवः ॥ PS_1,4.90 ॥ अभिर् अभागे ॥ PS_1,4.91 ॥ प्रतिः प्रतिनिधि-प्रतिदानयोः ॥ PS_1,4.92 ॥ अधिपरी अनर्थकौ ॥ PS_1,4.93 ॥ सुः पूजायाम् ॥ PS_1,4.94 ॥ अतिर् अतिक्रमणे च ॥ PS_1,4.95 ॥ अपिः पदार्थ-सम्भावन-अन्ववसर्ग-गर्हा-समुच्चयेषु ॥ PS_1,4.96 ॥ अधिर् ईश्वरे ॥ PS_1,4.97 ॥ विभाषा कृञि ॥ PS_1,4.98 ॥ लः परस्मैपदम् ॥ PS_1,4.99 ॥ तङ्-आनाव् आत्मनेपदम् ॥ PS_1,4.100 ॥ तिङस् त्रीणि त्रीणि प्रथम-मध्यम-उत्तमाः ॥ PS_1,4.101 ॥ तान्य् एकवचनाद् विवचनबहुवचनान्य् एकशः ॥ PS_1,4.102 ॥ सुपः ॥ PS_1,4.103 ॥ विभक्तिश् च ॥ PS_1,4.104 ॥ युष्मद्य्-उपपदे समान-अधिकरणे स्थानिन्य् अपि मध्यमः ॥ PS_1,4.105 ॥ प्रहासे च मन्य-उपपदे मन्यतेर् उत्तम एकवच् च ॥ PS_1,4.106 ॥ अस्मद्य् उत्तमः ॥ PS_1,4.107 ॥ शेषे प्रथमः ॥ PS_1,4.108 ॥ परः संनिकर्षः संहिता ॥ PS_1,4.109 ॥ विरामो ऽवसानम् ॥ PS_1,4.110 ॥ समर्थः पदविधिः ॥ PS_2,1.1 ॥ सुब् आमन्त्रिते पर-अङ्गवत् स्वरे ॥ PS_2,1.2 ॥ प्राक् कडारात् समासः ॥ PS_2,1.3 ॥ सह सुपा ॥ PS_2,1.4 ॥ अव्ययीभवः ॥ PS_2,1.5 ॥ अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य्-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तव्चनेषु ॥ PS_2,1.6 ॥ यथा 'सादृश्ये ॥ PS_2,1.7 ॥ यावद् अवधारणे ॥ PS_2,1.8 ॥ सुप् प्रइत्ना मात्रा-अर्थे ॥ PS_2,1.9 ॥ अक्ष-शलाका-सङ्ख्याः परिणा ॥ PS_2,1.10 ॥ विभाषा ॥ PS_2,1.11 ॥ अप-परि-बहिर् अञ्चवः पञ्चम्या ॥ PS_2,1.12 ॥ आङ् मर्यादा-अभिविध्योः ॥ PS_2,1.13 ॥ लक्षणेन अभिप्रती आभिमुख्ये ॥ PS_2,1.14 ॥ अनुर् यत्-समया ॥ PS_2,1.15 ॥ यस्य च आयामः ॥ PS_2,1.16 ॥ तिष्ठद्गु-प्रभृतीनि च ॥ PS_2,1.17 ॥ पारे मध्ये षष्ठ्या वा ॥ PS_2,1.18 ॥ सङ्ख्या वंश्येन ॥ PS_2,1.19 ॥ नदीभिश् च ॥ PS_2,1.20 ॥ अन्यपदर्थे च सञ्ज्ञायाम् ॥ PS_2,1.21 ॥ तत्पुरुषः ॥ PS_2,1.22 ॥ द्विगुश् च ॥ PS_2,1.23 ॥ द्विदीया श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपनैः ॥ PS_2,1.24 ॥ स्वयं क्तेन ॥ PS_2,1.25 ॥ खट्वा क्षेपे ॥ PS_2,1.26 ॥ सामि ॥ PS_2,1.27 ॥ कालाः ॥ PS_2,1.28 ॥ अत्यन्तसंयोगे च ॥ PS_2,1.29 ॥ तृतीया तत्कृत-अर्थेन गुणवचनेन ॥ PS_2,1.30 ॥ पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः ॥ PS_2,1.31 ॥ कर्तृकर्णे दृता बहुलम् ॥ PS_2,1.32 ॥ कृत्यैर् अधिक-आर्थ-वचने ॥ PS_2,1.33 ॥ अन्नेन व्यञ्जनम् ॥ PS_2,1.34 ॥ भक्ष्येण मिश्रीकरनम् ॥ PS_2,1.35 ॥ चतुर्थी तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः ॥ PS_2,1.36 ॥ पञ्चमी भयेन ॥ PS_2,1.37 ॥ अपेत-अपोढ-मुक्त-पतित-अपत्रस्तैर् अल्पशः ॥ PS_2,1.38 ॥ स्तोक-अन्तिक-दूर-अर्थ-कृच्छ्राणि क्तेन ॥ PS_2,1.39 ॥ सप्तमी शौण्डैः ॥ PS_2,1.40 ॥ सिद्ध-शुष्क-पक्व-बन्धैश् च ॥ PS_2,1.41 ॥ ध्वाङ्क्षेन क्षेपे ॥ PS_2,1.42 ॥ क्र्त्यैर् ऋणे ॥ PS_2,1.43 ॥ सञ्ज्ञायाम् ॥ PS_2,1.44 ॥ क्तेन अहो-रात्र-अवयवाः ॥ PS_2,1.45 ॥ तत्र ॥ PS_2,1.46 ॥ क्षेपे ॥ PS_2,1.47 ॥ पात्रेसमित-आदयश् च ॥ PS_2,1.48 ॥ पूर्वकाल-एक-सर्व-जरत्-पुराणा-नव-केवलाः समानाधिकरणेन ॥ PS_2,1.49 ॥ दिक्-सङ्ख्ये सञ्ज्ञायाम् ॥ PS_2,1.50 ॥ तद्धितर्थ-उत्तरपद-समाहारे च ॥ PS_2,1.51 ॥ सङ्ख्या-पूर्वो द्विगुः ॥ PS_2,1.52 ॥ कुत्सितानि कुत्सनैः ॥ PS_2,1.53 ॥ पापाणके कुत्सितैः ॥ PS_2,1.54 ॥ उपमानानि सामान्य-वचनैः ॥ PS_2,1.55 ॥ उपमितं व्याघ्र-आदिभिः सामान्य-अप्रयोगे ॥ PS_2,1.56 ॥ विशेसनं विशेष्येण बहुलम् ॥ PS_2,1.57 ॥ पूर्व-अपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीराश् च ॥ PS_2,1.58 ॥ श्रेण्य्-आदयः कृत-आदिभिः ॥ PS_2,1.59 ॥ क्तेन नञ्-विशिष्टेन अनञ् ॥ PS_2,1.60 ॥ सन्-महत्-परम-उत्तम-उत्कृष्टाः पूज्यमानैः ॥ PS_2,1.61 ॥ वृन्दरक-नाग-कुञ्जरैः पूज्यमानम् ॥ PS_2,1.62 ॥ कतर-कतमौ जातिपरिप्रश्ने ॥ PS_2,1.63 ॥ किं क्षेपे ॥ PS_2,1.64 ॥ पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणी-प्रवक्तृ-श्रोत्रिय-अध्यापक-धूर्तैर् जातिः ॥ PS_2,1.65 ॥ प्रशंसा-वचनैश् च ॥ PS_2,1.66 ॥ युवा खलति-पालित-वलिन-जरतीभिः ॥ PS_2,1.67 ॥ कृत्य-तुल्य-आख्या अजात्या ॥ PS_2,1.68 ॥ वर्णो वर्णेन ॥ PS_2,1.69 ॥ कुमारः श्रमणा-आदिभिः ॥ PS_2,1.70 ॥ चतुष्पादो गर्भिण्या ॥ PS_2,1.71 ॥ मयूर-व्यंसक-आदयश् च ॥ PS_2,1.72 ॥ पूर्व-अपर-अधर-उत्तरम् एकदेशिना-एकाधिकरणे ॥ PS_2,2.1 ॥ अर्धं नपुंसकम् ॥ PS_2,2.2 ॥ द्वितिय-तृतीय-चतुर्थ-तुर्याण्य् अन्य्तरस्याम् ॥ PS_2,2.3 ॥ प्राप्तापन्ने च द्वितीयया ॥ PS_2,2.4 ॥ कालाः परिमाणिना ॥ PS_2,2.5 ॥ नञ् ॥ PS_2,2.6 ॥ ईषदकृता ॥ PS_2,2.7 ॥ षष्ठी ॥ PS_2,2.8 ॥ याजक-आदिभिश् च ॥ PS_2,2.9 ॥ न निर्धारणे ॥ PS_2,2.10 ॥ पूरण-गुण-सुहितार्थ-सद्-अव्यय-तव्य-समानाधिकरनेन ॥ PS_2,2.11 ॥ क्तेन् अ च पूजायाम् ॥ PS_2,2.12 ॥ अधिकरण-वाचिना च ॥ PS_2,2.13 ॥ कर्मणि च ॥ PS_2,2.14 ॥ तृज्-अकाभ्यां कर्तरि ॥ PS_2,2.15 ॥ कर्तरि च ॥ PS_2,2.16 ॥ नित्यं क्रीडा-जीविकयोः ॥ PS_2,2.17 ॥ कु-गति-प्र-आदयः ॥ PS_2,2.18 ॥ उपपदम् अतिङ् ॥ PS_2,2.19 ॥ अमा-एव अव्ययेन ॥ PS_2,2.20 ॥ तृतीया-प्रभृतीन्यतरस्यम् ॥ PS_2,2.21 ॥ क्त्वा च ॥ PS_2,2.22 ॥ शेषो बहुव्रीहिः ॥ PS_2,2.23 ॥ अनेकम् अन्यपदार्थे ॥ PS_2,2.24 ॥ सङ्ख्यया 'व्यय-आसन्न-अदूर-अधिक-सङ्ख्याः सङ्ख्येये ॥ PS_2,2.25 ॥ दिङ्नामान्य् अन्तराले ॥ PS_2,2.26 ॥ तत्र तेन+इदम् इति सरूपे ॥ PS_2,2.27 ॥ तेन सह+इति तुल्ययोगे ॥ PS_2,2.28 ॥ च-अर्थे द्वन्द्वः ॥ PS_2,2.29 ॥ उपसर्जनं पूर्वम् ॥ PS_2,2.30 ॥ राजदन्त-आदिषु परम् ॥ PS_2,2.31 ॥ द्वन्द्वे घि ॥ PS_2,2.32 ॥ अज्-आद्य्-अद्-अन्तम् ॥ PS_2,2.33 ॥ अल्प-अच्-तरम् ॥ PS_2,2.34 ॥ सप्तमी-विशेषने बहुव्रीहौ ॥ PS_2,2.35 ॥ निष्ठा ॥ PS_2,2.36 ॥ वा+आहित-अग्न्य्-आदिषु ॥ PS_2,2.37 ॥ कडाराः कर्मधारये ॥ PS_2,2.38 ॥ अनभिहिते ॥ PS_2,3.1 ॥ कर्मणि द्वितीया ॥ PS_2,3.2 ॥ तृतीया च होश् छन्दसि ॥ PS_2,3.3 ॥ अन्तरा 'न्तरेण युक्ते ॥ PS_2,3.4 ॥ काल-अध्वनोर् अत्यन्त-संयोगे ॥ PS_2,3.5 ॥ अपवर्गे तृतीया ॥ PS_2,3.6 ॥ सप्तमी-पञ्चम्यौ कारक-मध्ये ॥ PS_2,3.7 ॥ कर्मप्रवचनीय-युक्ते द्वितीया ॥ PS_2,3.8 ॥ यस्माद् अधिकं यस्य च+ईश्वर-वचनं तत्र सप्तमी ॥ PS_2,3.9 ॥ पञ्चम्य्-अप-आङ्-परिभिः ॥ PS_2,3.10 ॥ प्रतिनिधि-प्रतिदाने च यस्मात् ॥ PS_2,3.11 ॥ गत्यर्थ-कर्मणि द्वितीया-चतुर्थ्यौ चेष्टायाम् अनध्वनि ॥ PS_2,3.12 ॥ चतुर्थी सम्प्रदाने ॥ PS_2,3.13 ॥ क्रिय-अर्थ-उपपदस्य च कर्मणि स्थानिनः ॥ PS_2,3.14 ॥ तुमर्थाच् च भाव-वचनात् ॥ PS_2,3.15 ॥ नमः-स्वस्ति-स्वाहा-स्वधा 'लं-वषड्-योगाच् च ॥ PS_2,3.16 ॥ मन्य-कर्मण्य्-अनादरे विभाषा 'प्राणिषु ॥ PS_2,3.17 ॥ कर्तृ-करणयोस् तृतीया ॥ PS_2,3.18 ॥ सहयुक्ते ऽप्रधाने ॥ PS_2,3.19 ॥ येन अङ्ग-विकारः ॥ PS_2,3.20 ॥ इत्थम्-भूत-लक्षणे ॥ PS_2,3.21 ॥ सञ्ज्ञो ऽन्यतरस्यां कर्मणि ॥ PS_2,3.22 ॥ हेतौ ॥ PS_2,3.23 ॥ अकर्तर्य्-ऋणे पञ्चमी ॥ PS_2,3.24 ॥ विभाषा गुणे ऽस्त्रीयाम् ॥ PS_2,3.25 ॥ षष्ठी हेतु-प्रयोगे ॥ PS_2,3.26 ॥ सर्वनाम्नस् तृतीया च ॥ PS_2,3.27 ॥ अपादाने पञ्चमी ॥ PS_2,3.28 ॥ अन्य-आराद्-इतर-र्ते-दिक्-शब्द-अञ्चु-उत्तरपद-अज्-आहि-युक्ते ॥ PS_2,3.29 ॥ षष्ठ्य्-अतसर्थ-प्रत्ययेन ॥ PS_2,3.30 ॥ एनपा द्वितीया ॥ PS_2,3.31 ॥ पृथग्-विना-नानाभिस् तृतीया 'न्यतरस्याम् ॥ PS_2,3.32 ॥ करेण च स्तोक-अल्प-कृच्छ्र-कतिपयस्य असत्त्व-वचनस्य ॥ PS_2,3.33 ॥ दूर-अन्तिक-अर्थैः षष्ठ्य्-अन्यतरस्याम् ॥ PS_2,3.34 ॥ दूर-अन्तिक-अर्थेभ्यो द्वितीया च ॥ PS_2,3.35 ॥ सप्तम्य्-अधिकरने च ॥ PS_2,3.36 ॥ यस्य च भावेन भाव-लक्षणम् ॥ PS_2,3.37 ॥ षष्ठी च अनादरे ॥ PS_2,3.38 ॥ स्वामि-ईश्वर्-आधिपति-दायाद-साक्षि-प्रतिभू-प्रसुतैश् च ॥ PS_2,3.39 ॥ आयुक्त-कुशलाभ्यां च आसेवायाम् ॥ PS_2,3.40 ॥ यतश् च निर्धारनम् ॥ PS_2,3.41 ॥ पञ्चमी विभक्ते ॥ PS_2,3.42 ॥ साधु-निपुणाभ्याम् अर्चायां सप्तम्य् अप्रतेः ॥ PS_2,3.43 ॥ प्रसित-उत्सुकाभ्यां तृतीया च ॥ PS_2,3.44 ॥ नक्षत्रे च लुपि ॥ PS_2,3.45 ॥ प्रातिपदिकार्थ-लिङ्ग-परिमाणवचन-मात्रे प्रथमा ॥ PS_2,3.46 ॥ सम्बोधने च ॥ PS_2,3.47 ॥ सा+आमन्त्रितम् ॥ PS_2,3.48 ॥ एकवचनं सम्बुद्धिः ॥ PS_2,3.49 ॥ षष्ठी शेषे ॥ PS_2,3.50 ॥ ज्ञो ऽविद्-अर्थस्य करणे ॥ PS_2,3.51 ॥ अधि-इग्-अर्थ-दय-ईशाम् कर्मणि ॥ PS_2,3.52 ॥ कृञः प्रतियत्ने ॥ PS_2,3.53 ॥ रुजा-अर्थानां भाव-वचनानाम् अज्वरेः ॥ PS_2,3.54 ॥ आशिषि नाथः ॥ PS_2,3.55 ॥ जासि-निप्रहण-नाट-क्राथ-पिषां हिंसायाम् ॥ PS_2,3.56 ॥ व्यवहृ-पणोः समर्थयोः ॥ PS_2,3.57 ॥ दिवस् तद्-अर्थस्य ॥ PS_2,3.58 ॥ विभाष-उपसर्गे ॥ PS_2,3.59 ॥ द्वितीया ब्राह्मणे ॥ PS_2,3.60 ॥ प्रेष्य-ब्रुवोर् हविषो देवता-सम्प्रदाने ॥ PS_2,3.61 ॥ चतुर्थ्य्-अर्थे बहुलं छन्दसि ॥ PS_2,3.62 ॥ यजेश् च करणे ॥ PS_2,3.63 ॥ कृत्वो ऽर्थप्रयोगे काले ऽधिकरणे ॥ PS_2,3.64 ॥ कर्तृ-कर्मणोः कृति ॥ PS_2,3.65 ॥ उभय-प्राप्तौ कर्मणि ॥ PS_2,3.66 ॥ क्तस्य च वर्तमाने ॥ PS_2,3.67 ॥ अधिकरण-वाचिनश् च ॥ PS_2,3.68 ॥ न ल-u-उक-अव्यय-निष्ठा-खलर्थ-तृनाम् ॥ PS_2,3.69 ॥ अक-इनोर् भविष्यद्-आधमर्ण्ययोः ॥ PS_2,3.70 ॥ कृत्यानां कर्तरि वा ॥ PS_2,3.71 ॥ तुल्य-अर्थैर् अतुला-उपमाभ्यां तृतीया 'न्यतरस्याम् ॥ PS_2,3.72 ॥ चतुर्थी च आशिष्य् आयुष्य-मद्र-भद्र-कुशल-सुख-अर्थ-हितैः ॥ PS_2,3.73 ॥ द्विगुर् एकवचनम् ॥ PS_2,4.1 ॥ द्वन्द्वश् च प्राणि-तूर्य-सेना-अङ्गानाम् ॥ PS_2,4.2 ॥ अनुवादे चरणानाम् ॥ PS_2,4.3 ॥ अध्वर्यु-क्रतुर् अनपुंसकम् ॥ PS_2,4.4 ॥ अध्ययनतो ऽविप्रकृष्ट-आख्यानाम् ॥ PS_2,4.5 ॥ जातिर् अप्राणिनाम् ॥ PS_2,4.6 ॥ विशिष्ट-लिङ्गो नदी देशो ऽग्रामाः ॥ PS_2,4.7 ॥ क्षुद्र-जन्तवः ॥ PS_2,4.8 ॥ येषां च विरोधः शाश्वतिकः ॥ PS_2,4.9 ॥ शूद्राणाम् अनिरवसितानाम् ॥ PS_2,4.10 ॥ गवाश्व-प्रभृतीनि च ॥ PS_2,4.11 ॥ विभाषा वृक्ष-मृग-तृण-धान्य-व्यञ्जन-पशु-शकुन्य्-अश्ववडव-पूर्वापर-अधरोत्तराणाम् ॥ PS_2,4.12 ॥ विप्रतिषिद्धं च अनधिकरण-वाचि ॥ PS_2,4.13 ॥ न दधिपय-आदीनि ॥ PS_2,4.14 ॥ अधिकरन-एतावत्त्वे च ॥ PS_2,4.15 ॥ विभाषा समीपे ॥ PS_2,4.16 ॥ स नपुंसकम् ॥ PS_2,4.17 ॥ अव्ययीभावश् च ॥ PS_2,4.18 ॥ तत्पुरुषो ऽनञ्-कर्मधारयः ॥ PS_2,4.19 ॥ सञ्ज्ञायां कन्ता-उशीनरेषु ॥ PS_2,4.20 ॥ उपज्ञा-उपक्रमम् तद्-आद्य्-आचिख्यासायाम् ॥ PS_2,4.21 ॥ छाया बाहुल्ये ॥ PS_2,4.22 ॥ सभा राजा 'मनुस्य-पूर्वा ॥ PS_2,4.23 ॥ अशाला च ॥ PS_2,4.24 ॥ विभाषा सेना-सुरा-च्छाया-शाला-निशानाम् ॥ PS_2,4.25 ॥ परवल्-लिङ्गं द्वन्द्व-तत्पुरुषयोः ॥ PS_2,4.26 ॥ पूर्ववद्-अश्वव-डवौ ॥ PS_2,4.27 ॥ हेमन्त-शिशिराव् अहो-रात्रे च छन्दसि ॥ PS_2,4.28 ॥ रात्र-अह्न-अहाः पुंसि ॥ PS_2,4.29 ॥ अपथं नपुंसकम् ॥ PS_2,4.30 ॥ अर्धर्चाः पुंसि च ॥ PS_2,4.31 ॥ इदमो ऽन्वादेशे ऽश् अनुदात्तस् तृतीया-आदौ ॥ PS_2,4.32 ॥ एतदस् त्र-तसोस् त्र-तसौ च अनुदातौ ॥ PS_2,4.33 ॥ द्वितीया-टा-ओस्स्व् एनः ॥ PS_2,4.34 ॥ आर्धधातुके ॥ PS_2,4.35 ॥ अदो जग्धिर् ल्यप् ति किति ॥ PS_2,4.36 ॥ लुङ्-सनोर् घसॢ ॥ PS_2,4.37 ॥ घञ्-अपोश् च ॥ PS_2,4.38 ॥ बहुलं छन्दसि ॥ PS_2,4.39 ॥ लिट्य् अन्तरस्याम् ॥ PS_2,4.40 ॥ वेञो वयिः ॥ PS_2,4.41 ॥ हनो वध लिङि ॥ PS_2,4.42 ॥ लुङि च ॥ PS_2,4.43 ॥ आत्मनेपदेष्व् अन्यतरस्याम् ॥ PS_2,4.44 ॥ इणो गा लुङि ॥ PS_2,4.45 ॥ णौ गमिर् अबोधने ॥ PS_2,4.46 ॥ सनि च ॥ PS_2,4.47 ॥ इङश् च ॥ PS_2,4.48 ॥ गाङ् लिटि ॥ PS_2,4.49 ॥ विभाषा लुङॢङोः ॥ PS_2,4.50 ॥ णौ च संश्-चङोः ॥ PS_2,4.51 ॥ अस्तेर् भूः ॥ PS_2,4.52 ॥ ब्रुवो बचिः ॥ PS_2,4.53 ॥ चक्षिङः ख्य्ठ॥ PS_2,4.54 ॥ वा लिटि ॥ PS_2,4.55 ॥ अजेर् व्य् अघञ्-अपोः ॥ PS_2,4.56 ॥ वा यौ ॥ PS_2,4.57 ॥ ण्य-क्षत्रिय-आर्ष-ञितो यूनि लुग् अण्-इञोः ॥ PS_2,4.58 ॥ पैल-आदिब्यश् च ॥ PS_2,4.59 ॥ इञः प्राचाम् ॥ PS_2,4.60 ॥ न तौल्वलिभ्यः ॥ PS_2,4.61 ॥ तद्राजस्य बहुषु तेन+एव अस्त्रियाम् ॥ PS_2,4.62 ॥ यस्क-आदिभ्यो गोत्रे ॥ PS_2,4.63 ॥ यञ्-अञोश् च ॥ PS_2,4.64 ॥ अत्रि-भृगु-कुत्स-वसिष्ठ-गोतम-अङ्गिरोभ्यश् च ॥ PS_2,4.65 ॥ बह्वच् इञः प्राच्य-भ्रतेषु ॥ PS_2,4.66 ॥ न गोपवन-आदिभ्यः ॥ PS_2,4.67 ॥ तिक-कितव-आदिभ्यो द्वन्द्वे ॥ PS_2,4.68 ॥ उपक-आदिभ्यो ऽन्यतरस्याम् अद्वन्द्वे ॥ PS_2,4.69 ॥ आगस्त्य-कौण्डिन्ययोर् अगस्ति-कुण्डिनच् ॥ PS_2,4.70 ॥ सुपो धातु-प्रातिपदिकयोः ॥ PS_2,4.71 ॥ अदिप्रभृतिभ्यः शपः ॥ PS_2,4.72 ॥ बहुलं छन्दसि ॥ PS_2,4.73 ॥ यङो ऽचि च ॥ PS_2,4.74 ॥ जुहोत्य्-आदिभ्यः श्लुः ॥ PS_2,4.75 ॥ बहुलं छन्दसि ॥ PS_2,4.76 ॥ गाति-स्था-घु-पा-भूभ्यः सिचः परस्मैपदेषु ॥ PS_2,4.77 ॥ विभाषा घ्रा-धेट्-शाच्-छा-सः ॥ PS_2,4.78 ॥ तन्-आदिभ्यस् त-थासोः ॥ PS_2,4.79 ॥ मन्त्रे घस-ह्वर-नश-वृ-दह-आद्-वृच्-कृ-गमि-जनिभ्यो लेः ॥ PS_2,4.80 ॥ आमः ॥ PS_2,4.81 ॥ अव्ययाद् आप्-सुपः ॥ PS_2,4.82 ॥ न अव्ययीभावाद् अतो ऽम् त्व् अपञ्चम्याः ॥ PS_2,4.83 ॥ तृतीया-सप्तम्योर् बहुलम् ॥ PS_2,4.84 ॥ लुटः प्रथमस्य डारौरसः ॥ PS_2,4.85 ॥ प्रत्ययः ॥ PS_3,1.1 ॥ परश् च ॥ PS_3,1.2 ॥ आद्य्-उदात्तश् च ॥ PS_3,1.3 ॥ अनुदात्तौ सुप्-पितौ ॥ PS_3,1.4 ॥ गुप्-तिज्-किद्भ्यः सन् ॥ PS_3,1.5 ॥ मान्-बध-दान्-शान्भ्यो दीर्घश् च अभ्यासस्य ॥ PS_3,1.6 ॥ धातोः कर्मणः समान-कर्तृकाद् इच्छायां वा ॥ PS_3,1.7 ॥ सुप आत्मनः क्यच् ॥ PS_3,1.8 ॥ काम्यच् च ॥ PS_3,1.9 ॥ उपमानाद् आचारे ॥ PS_3,1.10 ॥ कर्तुः क्यङ् सलोपश् च ॥ PS_3,1.11 ॥ भृशादिभ्यो भुव्य्-अच्वेर् लोपश् च हलः ॥ PS_3,1.12 ॥ लोहितादि-डाज्भ्यः क्यष् ॥ PS_3,1.13 ॥ कष्टाय क्रमणे ॥ PS_3,1.14 ॥ कर्मणो रोमन्थ-तपोभ्यां वर्ति-चरोः ॥ PS_3,1.15 ॥ बाष्प-ऊष्मभ्याम् उद्वमने ॥ PS_3,1.16 ॥ शब्द-वैर-कलह-अभ्र-कण्व-मेघेभ्यः करणे ॥ PS_3,1.17 ॥ सुखादिभ्यः कर्तृ-वेदनायाम् ॥ PS_3,1.18 ॥ नमो-वरिवश्-चित्रङः क्यच् ॥ PS_3,1.19 ॥ पुच्छ-भान्ड-चीवरां णिङ् ॥ PS_3,1.20 ॥ मुण्ड-मिश्र-श्लक्ष्ण-लवण-व्रत-वस्त्र-हल-कल-कृत-तूस्तेभ्यो णिच् ॥ PS_3,1.21 ॥ धातोर् एक-अचो हल-आदेः क्रियासमभिहारे यङ् ॥ PS_3,1.22 ॥ नित्यं कौटिल्ये गतौ ॥ PS_3,1.23 ॥ लुप-सद-चर-जप-जभ-दह-दश-गॄभ्यो भाव-गर्हायाम् ॥ PS_3,1.24 ॥ सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण-चुरादिभ्यो णिच् ॥ PS_3,1.25 ॥ हेतुमति च ॥ PS_3,1.26 ॥ कण्ड्व्-आदिभ्यो यक् ॥ PS_3,1.27 ॥ गुपू-धूप-विच्छि-पणि-पनिभ्य आयः ॥ PS_3,1.28 ॥ ऋतेर् ईयङ् ॥ PS_3,1.29 ॥ कमेर् णिङ् ॥ PS_3,1.30 ॥ आयादय आर्धधातुके वा ॥ PS_3,1.31 ॥ सन्-आद्यन्ता धातवः ॥ PS_3,1.32 ॥ स्यतासी ऌलुटोः ॥ PS_3,1.33 ॥ सिब्-बहुलं लेति ॥ PS_3,1.34 ॥ कास्-प्रत्ययाद् आम् अमन्त्रे लिटि ॥ PS_3,1.35 ॥ इज्-आदेश् च गुरुमतो ऽनृच्छः ॥ PS_3,1.36 ॥ दय-अय-आसश् च ॥ PS_3,1.37 ॥ उष-विद-जागृभ्यो ऽन्यतरस्याम् ॥ PS_3,1.38 ॥ भी-ह्री-भृ-हुवां श्लुवच् च ॥ PS_3,1.39 ॥ कृञ् च अनुप्रयुज्यते लिटि ॥ PS_3,1.40 ॥ विदाङ्-कुर्वन्त्व् इत्य् अन्यतरस्याम् ॥ PS_3,1.41 ॥ अभ्युत्सादयां-प्रजनयाम्-चिकयां-रमयाम्-अकः पावयाम्-क्रियाद् विदाम्-अक्रन्न् इति च्छन्दसि ॥ PS_3,1.42 ॥ च्लि लुडि ॥ PS_3,1.43 ॥ च्लेः सिच् ॥ PS_3,1.44 ॥ शल इग्-उपधाद् अनिटः क्षः ॥ PS_3,1.45 ॥ श्लिष आलिङ्गने ॥ PS_3,1.46 ॥ न दृशः ॥ PS_3,1.47 ॥ णि-श्रि-द्रु-स्रुभ्यः कर्तरि चङ् ॥ PS_3,1.48 ॥ विभाषा धेट्-श्व्योः ॥ PS_3,1.49 ॥ गुपेश् छन्दसि ॥ PS_3,1.50 ॥ न-उनयति-ध्वनयत्य्-एलयत्य्-अर्दयतिभ्यः ॥ PS_3,1.51 ॥ अस्यति-वक्ति-ख्यातिभ्यो ऽङ् ॥ PS_3,1.52 ॥ लिपि-सिचि-ह्वश् च ॥ PS_3,1.53 ॥ आत्मनेपदेष्व् अन्यतरस्याम् ॥ PS_3,1.54 ॥ पुषादि-द्युताद्य्-ऌदितः प्रस्मैपदेषु ॥ PS_3,1.55 ॥ सर्ति-शास्त्य्-अर्तिभ्यश् च ॥ PS_3,1.56 ॥ इरितो वा ॥ PS_3,1.57 ॥ जॄ-स्तम्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यश् च ॥ PS_3,1.58 ॥ कृ-मृ-दृ-रुहिभ्यश् छन्दसि ॥ PS_3,1.59 ॥ चिण् ते पदः ॥ PS_3,1.60 ॥ दीप-जन-बुध-पूरि-तायि-प्यायिभ्यो ऽन्यतरस्याम् ॥ PS_3,1.61 ॥ अचः कर्मकर्तरि ॥ PS_3,1.62 ॥ दुहश् च ॥ PS_3,1.63 ॥ न रुधः ॥ PS_3,1.64 ॥ तपो ऽनुतापे च ॥ PS_3,1.65 ॥ चिण् भावकर्मणोः ॥ PS_3,1.66 ॥ सार्वधातुके यक् ॥ PS_3,1.67 ॥ कर्तरि शप् ॥ PS_3,1.68 ॥ दिव्-आदिभ्यः श्यन् ॥ PS_3,1.69 ॥ वा भ्राश-भ्लाश-भ्रमु-क्रमु-क्लमु-त्रसि-त्रुति-लषः ॥ PS_3,1.70 ॥ यसो ऽनुपसर्गात् ॥ PS_3,1.71 ॥ संयसश् च ॥ PS_3,1.72 ॥ स्व्-आदिभ्यः श्नुः ॥ PS_3,1.73 ॥ श्रुवः शृ च ॥ PS_3,1.74 ॥ अक्षो ऽन्यतरस्याम् ॥ PS_3,1.75 ॥ तनू-करणे तक्षः ॥ PS_3,1.76 ॥ तुद्-आदिभ्यः शः ॥ PS_3,1.77 ॥ रुद्ः-आदिभ्यः श्नम् ॥ PS_3,1.78 ॥ तन्-आदि-कृञ्भ्यः उः ॥ PS_3,1.79 ॥ धिन्वि-कृण्व्योर् अ च ॥ PS_3,1.80 ॥ क्र्य्-आदिभ्यः श्ना ॥ PS_3,1.81 ॥ स्तम्भु-स्तुम्भु-स्कम्भु-स्कुम्भु-स्कुञ्भ्यः श्नुश् च ॥ PS_3,1.82 ॥ हलः श्नः शानज्ज्ञौ ॥ PS_3,1.83 ॥ छन्दसि शायज् अपि ॥ PS_3,1.84 ॥ व्यत्ययो बहुलम् ॥ PS_3,1.85 ॥ लिङ्य् आशिष्य् अङ् ॥ PS_3,1.86 ॥ कर्मवत् कर्मणा तुल्यक्रियः ॥ PS_3,1.87 ॥ तपस् तपः-कर्मकस्य+एव ॥ PS_3,1.88 ॥ न दुह-स्नु-नमां यक्-चिणौ ॥ PS_3,1.89 ॥ कुषि-रजोः प्राचां श्यन् परस्मैपदं च ॥ PS_3,1.90 ॥ धातोः ॥ PS_3,1.91 ॥ तत्र+उपपदं सप्तमीस्थम् ॥ PS_3,1.92 ॥ कृद् अतिङ् ॥ PS_3,1.93 ॥ वा 'सरूपो ऽस्त्रियाम् ॥ PS_3,1.94 ॥ कृत्याः प्रग्ण् वुलः ॥ PS_3,1.95 ॥ तव्यत्-तव्य-अनीयरः ॥ PS_3,1.96 ॥ aco yat || PS_3,1.97 || por ad-उपधात् ॥ PS_3,1.98 ॥ शकि-सहोश् च ॥ PS_3,1.99 ॥ गद-मद-चर-यमश् च अनुपसर्गे ॥ PS_3,1.100 ॥ अवद्य-पण्य-वर्या गर्ह्य-पणितव्य-अनिरोधेषु ॥ PS_3,1.101 ॥ वह्यं करणम् ॥ PS_3,1.102 ॥ अर्यः स्वमि-वैश्ययोः ॥ PS_3,1.103 ॥ उपसर्या काल्या प्रजने ॥ PS_3,1.104 ॥ अजर्यं सङ्गतम् ॥ PS_3,1.105 ॥ वदः सुपि क्यप् च ॥ PS_3,1.106 ॥ भुवो भावे ॥ PS_3,1.107 ॥ हनस् त च ॥ PS_3,1.108 ॥ एति-स्तु-शास्-वृ-दृ-जुषः क्यप् ॥ PS_3,1.109 ॥ ऋद् उपधाच् च अकॢपि-चृतेः ॥ PS_3,1.110 ॥ ई च खनः ॥ PS_3,1.111 ॥ भृञो ऽसञ्ज्ञायाम् ॥ PS_3,1.112 ॥ मृजेर् विभाषा ॥ PS_3,1.113 ॥ राजसूय-सूर्य-मृषोद्य-रुच्य-कुप्य-कृष्टपच्य-अव्यथ्याः ॥ PS_3,1.114 ॥ भिद्य-उद्ध्यौ नदे ॥ PS_3,1.115 ॥ पुष्य-सिद्ध्यौ नक्षत्रे ॥ PS_3,1.116 ॥ विपूय-विनीय-जित्या मुङ्ज-कल्क-हलिषु ॥ PS_3,1.117 ॥ प्रत्य्-अपिभ्यां ग्रहेश् छन्दसि ॥ PS_3,1.118 ॥ पद-अस्वैरि-बाह्या-पक्ष्येषु च ॥ PS_3,1.119 ॥ विभाषा कृ-वृषोः ॥ PS_3,1.120 ॥ युग्यं च पत्रे ॥ PS_3,1.121 ॥ अमावस्यद्-अन्यतरस्याम् ॥ PS_3,1.122 ॥ छन्दसि निष्टर्क्य-देवहूय-प्रणीय-उन्नीय-उच्छिष्य-मर्य-स्तर्य-ध्वर्य-खन्य-खान्य-देवयज्या-आपृच्छ्य-प्रतिषीव्य-ब्रह्मवाद्य-भाव्य-स्ताव्य-उपचाय्यपृडानि ॥ PS_3,1.123 ॥ ç-हलोर् ण्यत् ॥ PS_3,1.124 ॥ ओर् आवश्यके ॥ PS_3,1.125 ॥ आसु-यु-वपि-रपि-लपि-त्रपि-चमश् च ॥ PS_3,1.126 ॥ आनाय्यो ऽनित्ये ॥ PS_3,1.127 ॥ प्रणाय्यो ऽसम्मतौ ॥ PS_3,1.128 ॥ पाय्य-सान्-नाय्य-निकाय्य-धाय्या मान-हविर्-निवास-सामिधेनीषु ॥ PS_3,1.129 ॥ क्रतौ कुण्डपाय्य-सञ्चाय्यौ ॥ PS_3,1.130 ॥ अग्नौ परिचाय्य-उपचाय्य-समूह्याः ॥ PS_3,1.131 ॥ चित्य-अग्निचित्ये च ॥ PS_3,1.132 ॥ ण्वुल्-तृचौ ॥ PS_3,1.133 ॥ नन्दि-ग्रहि-पचादिभ्यो ल्यु-णिन्य्-अचः ॥ PS_3,1.134 ॥ इगुपध-ज्ञा-प्री-किरः कः ॥ PS_3,1.135 ॥ आतश् च+उपसर्गे ॥ PS_3,1.136 ॥ पा-घ्रा-ध्मा-धेट्-दृशः शः ॥ PS_3,1.137 ॥ अनुपसर्गाल् लिम्प-विन्द-धारि-पारि-वेद्य्-उदेजि-चेति-साति-साहिभ्यश् च ॥ PS_3,1.138 ॥ ददाति-दधात्योर् विभाषा ॥ PS_3,1.139 ॥ ज्वलिति-कसन्तेभ्यो णः ॥ PS_3,1.140 ॥ श्या-आद्-व्यध-आस्रु-संस्र्व्-अतीं-अवसा-अवहृ-लिह-श्लिष-श्वसश् च ॥ PS_3,1.141 ॥ दु-न्योर् अनुपसर्गे ॥ PS_3,1.142 ॥ विभाशा ग्रहः ॥ PS_3,1.143 ॥ गेहे कः ॥ PS_3,1.144 ॥ शिल्पिनि ष्वुन् ॥ PS_3,1.145 ॥ गस्थकन् ॥ PS_3,1.146 ॥ ण्युट् च ॥ PS_3,1.147 ॥ हश् च व्रीहि-कालयोः ॥ PS_3,1.148 ॥ प्रु-सृ-ल्वः समभिहारे वुन् ॥ PS_3,1.149 ॥ आशिषि च ॥ PS_3,1.150 ॥ कर्मण्य् अण् ॥ PS_3,2.1 ॥ ह्वा-वा-अमश् च ॥ PS_3,2.2 ॥ आतो ऽनुपसर्गे कः ॥ PS_3,2.3 ॥ सुपि स्थः ॥ PS_3,2.4 ॥ तुन्द-शोकयोः परिमृज-अपनुदोः ॥ PS_3,2.5 ॥ प्रे दा-ज्ञः ॥ PS_3,2.6 ॥ समि ख्यः ॥ PS_3,2.7 ॥ गा-पोष् टक् ॥ PS_3,2.8 ॥ हरतेर् अनुद्यमने ऽच् ॥ PS_3,2.9 ॥ वयसि च ॥ PS_3,2.10 ॥ आङि ताच्छील्ये ॥ PS_3,2.11 ॥ अर्हः ॥ PS_3,2.12 ॥ स्तम्ब-कर्णयो रमि-जपोः ॥ PS_3,2.13 ॥ शमि धातोः सञ्ज्ञायाम् ॥ PS_3,2.14 ॥ अधिकरणे शेतेः ॥ PS_3,2.15 ॥ चरेष् टः ॥ PS_3,2.16 ॥ भिक्षा-सेना-आदायेषु च ॥ PS_3,2.17 ॥ पुरो ऽग्रतो ऽग्रेषु सर्तेः ॥ PS_3,2.18 ॥ पूर्वे कर्तरि ॥ PS_3,2.19 ॥ कृञो हेतु-ताच्छील्य-आनुलोम्येषु ॥ PS_3,2.20 ॥ दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदि-बहु-नान्दी-किं-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-सङ्ख्या-जङ्घा-बाह्व्-अहर्-यत्-तद्-धनुर्-अरुष्षु ॥ PS_3,2.21 ॥ कर्मणि भृतौ ॥ PS_3,2.22 ॥ न शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु ॥ PS_3,2.23 ॥ स्तम्ब-शकृतोर् in ॥ PS_3,2.24 || harater दृति-नाथयोः पशौ ॥ PS_3,2.25 ॥ फलेग्रहिर्-आत्मम्भरिश् च ॥ PS_3,2.26 ॥ छन्दसि वन-सन-रक्षि-मथाम् ॥ PS_3,2.27 ॥ एजेः खश् ॥ PS_3,2.28 ॥ नासिका-स्तनयोर् ध्मा-धेटोः ॥ PS_3,2.29 ॥ नाडी-मुष्ट्योश् च ॥ PS_3,2.30 ॥ उदि कूले रुजि-वहोः ॥ PS_3,2.31 ॥ वह-अभ्रे लिहः ॥ PS_3,2.32 ॥ परिमाणे पचः ॥ PS_3,2.33 ॥ मित-नखे च ॥ PS_3,2.34 ॥ विध्व्-अरुषोस् तुदः ॥ PS_3,2.35 ॥ असूर्य-ललाटयोर् दृशि-तपोः ॥ PS_3,2.36 ॥ उग्रम्पश्य-इरम्मद-पाणिन्धमाश् च ॥ PS_3,2.37 ॥ प्रियवशे वदः खच् ॥ PS_3,2.38 ॥ द्विषत्-परयोस् तापेः ॥ PS_3,2.39 ॥ वाचि यमो व्रते ॥ PS_3,2.40 ॥ पूः-सर्वयोर् दारि-सहोः ॥ PS_3,2.41 ॥ सर्व-कूल-अभ्र-करीषेषु कषः ॥ PS_3,2.42 ॥ मेघ-र्ति-भयेषु कृञः ॥ PS_3,2.43 ॥ क्षेम-प्रिय-मद्रे ऽण् च ॥ PS_3,2.44 ॥ आशिते भुवः करण-भावयोः ॥ PS_3,2.45 ॥ सञ्ज्ञायां भृ-तॄ-वृ-जि-धारि-सहि-तपि-दमः ॥ PS_3,2.46 ॥ गमश् च ॥ PS_3,2.47 ॥ अन्त-अत्यन्त-अध्व-दूर-पार-सर्व-अनन्तेषु डः ॥ PS_3,2.48 ॥ आशिषि हनः ॥ PS_3,2.49 ॥ अपे क्लेश-तमसोः ॥ PS_3,2.50 ॥ कुमार-शीर्षयोर् णिनिः ॥ PS_3,2.51 ॥ लक्षणे जाया-पत्योष् टक् ॥ PS_3,2.52 ॥ अमनुष्यकर्तृके च ॥ PS_3,2.53 ॥ शक्तौ हस्ति कपाटयोः ॥ PS_3,2.54 ॥ पाणिघ-ताडघौ शिल्पिनि ॥ PS_3,2.55 ॥ आढ्य-सुभग-स्थूल-पलित-नग्न-अन्ध-प्रियेषु च्व्य्-अर्थेष्व् अच्वौ कृञः करणे ख्युन् ॥ PS_3,2.56 ॥ कर्तरि भुवः खिष्णुच्-खुकञौ ॥ PS_3,2.57 ॥ स्पृशो ऽनुदके क्विन् ॥ PS_3,2.58 ॥ ऋत्विग्-दधृक्-स्रग्-दिग्-उष्णिग्-अञ्चु-युजि-क्रुञ्चां च ॥ PS_3,2.59 ॥ त्यदादिषु दृशो ऽनालोचने कञ् च ॥ PS_3,2.60 ॥ सत्-सू-द्विष-द्रुह-दुह-युज-विद-भिदच्-छिद-जि-नी-राजाम् उअसर्गे ऽपि क्विप् ॥ PS_3,2.61 ॥ भजो ण्विः ॥ PS_3,2.62 ॥ छन्दसि सहः ॥ PS_3,2.63 ॥ वहश् च ॥ PS_3,2.64 ॥ कव्य-पुरीष-पुरीष्येषु ञ्युट् ॥ PS_3,2.65 ॥ हव्ये ऽनन्तःपादाम् ॥ PS_3,2.66 ॥ जन-सन-खन-क्रम-गमो विट् ॥ PS_3,2.67 ॥ अदो ऽनन्ने ॥ PS_3,2.68 ॥ क्रव्ये च ॥ PS_3,2.69 ॥ दुहः कब् घश् च ॥ PS_3,2.70 ॥ मन्त्रे श्वेत-वह-उक्थशस्-पुरोडाशो ण्विन् ॥ PS_3,2.71 ॥ अवे यजः ॥ PS_3,2.72 ॥ विज् उपे छन्दसि ॥ PS_3,2.73 ॥ आतो मनिन्-क्वनिब्-वनिपश् च ॥ PS_3,2.74 ॥ अन्येभ्यो ऽपि दृश्यन्ते ॥ PS_3,2.75 ॥ क्विप् च ॥ PS_3,2.76 ॥ स्थः क च ॥ PS_3,2.77 ॥ सुप्य् अजातौ णिनिस् ताच्छील्ये ॥ PS_3,2.78 ॥ कर्तर्य् उपमामे ॥ PS_3,2.79 ॥ व्रते ॥ PS_3,2.80 ॥ बहुलम् आभीक्ष्ण्ये ॥ PS_3,2.81 ॥ मनः ॥ PS_3,2.82 ॥ आत्ममाने खश् च ॥ PS_3,2.83 ॥ भूते ॥ PS_3,2.84 ॥ करणे यजः ॥ PS_3,2.85 ॥ करमणि हनः ॥ PS_3,2.86 ॥ ब्रह्म-भ्रूण-वृत्रेषु क्विप् ॥ PS_3,2.87 ॥ बहुलं छन्दसि ॥ PS_3,2.88 ॥ सु-कर्म-पाप-मन्त्र-पुण्येषु कृञः ॥ PS_3,2.89 ॥ सोमे सुञः ॥ PS_3,2.90 ॥ अग्नौ चेः ॥ PS_3,2.91 ॥ कर्मण्य्-अग्न्य्-आख्यायाम् ॥ PS_3,2.92 ॥ कर्मणि इनिर् विक्रियः ॥ PS_3,2.93 ॥ दृशेः क्वनिप् ॥ PS_3,2.94 ॥ राजनि युधिकृञः ॥ PS_3,2.95 ॥ सहे च ॥ PS_3,2.96 ॥ सप्तम्यां जनेर् डः ॥ PS_3,2.97 ॥ पञ्चम्याम् अजातौ ॥ PS_3,2.98 ॥ उपसर्गे च सञ्ज्ञायाम् ॥ PS_3,2.99 ॥ अनौ कर्मणि ॥ PS_3,2.100 ॥ अन्येष्व् अपि दृश्यते ॥ PS_3,2.101 ॥ निष्ठा ॥ PS_3,2.102 ॥ सु-यजोर् ङ्वनिप् ॥ PS_3,2.103 ॥ जीर्यतेर् अतृन् ॥ PS_3,2.104 ॥ छन्दसि लिट् ॥ PS_3,2.105 ॥ लिटः कानज् वा ॥ PS_3,2.106 ॥ क्वसुश् च ॥ PS_3,2.107 ॥ भाषायां सद-वस-श्रुवः ॥ PS_3,2.108 ॥ उपेयिवान् अनाश्वान् अनूचानश् च ॥ PS_3,2.109 ॥ लुङ् ॥ PS_3,2.110 ॥ अनद्यतने लङ् ॥ PS_3,2.111 ॥ अभिज्ञा-वचने लृट् ॥ PS_3,2.112 ॥ न यदि ॥ PS_3,2.113 ॥ विभाषा साकाङ्क्षे ॥ PS_3,2.114 ॥ परोक्षे लिट् ॥ PS_3,2.115 ॥ ह-शश्वतोर् लङ् च ॥ PS_3,2.116 ॥ प्रश्ने च आसन्न-कले ॥ PS_3,2.117 ॥ लट् स्मे ॥ PS_3,2.118 ॥ अपरोक्षे च ॥ PS_3,2.119 ॥ ननौ पृष्ट-प्रति-वचने ॥ PS_3,2.120 ॥ न-न्वोर् विभाषा ॥ PS_3,2.121 ॥ पुरि लुङ् च अस्मे ॥ PS_3,2.122 ॥ वर्तमाने लट् ॥ PS_3,2.123 ॥ लटः शतृ-शानचाव् अप्रथमा-समानाधिकरणे ॥ PS_3,2.124 ॥ सम्बोधने च ॥ PS_3,2.125 ॥ लक्षण-हेत्वोः क्रियायाः ॥ PS_3,2.126 ॥ तौ सत् ॥ PS_3,2.127 ॥ पूङ् यजोः शानन् ॥ PS_3,2.128 ॥ ताच्छीय-वयोवचन-शक्तिषु चानश् ॥ PS_3,2.129 ॥ इङ्-धार्योः शत्र-कृच्छ्रिणि ॥ PS_3,2.130 ॥ द्विषो ऽमित्रे ॥ PS_3,2.131 ॥ सुञो यज्ञसंयोगे ॥ PS_3,2.132 ॥ अर्हः प्रशंसायाम् ॥ PS_3,2.133 ॥ आ क्वेः तच्छील-तद्धर्म-तत्साधुकारिषु ॥ PS_3,2.134 ॥ तृन् ॥ PS_3,2.135 ॥ अलङ्-कृञ्-निराकृञ्-प्रजन-उत्पच-उत्पत-उन्मद-रुच्य्-अपत्रप-वृतु-वृधु-सह-चर इष्णुच् ॥ PS_3,2.136 ॥ णेश् छन्दसि ॥ PS_3,2.137 ॥ भुवश् च ॥ PS_3,2.138 ॥ ग्ला-जि-स्थश् च क्ष्नुः ॥ PS_3,2.139 ॥ त्रसि-गृधि-धृषि-क्षिपेः क्नुः ॥ PS_3,2.140 ॥ शम्-इत्य् अष्टाभ्यो घिनुण् ॥ PS_3,2.141 ॥ संपृच-अनुरुध-आङ्यम-आङ्यस-परिसृ-संसृज-परिदेवि-संज्वर-परिक्षिप-परिरट-परिवद-परिदह-परिमुह-दुष-द्विष-द्रुह-दुह-युज-आक्रीड-विविच-त्यज-रज-भज-अतिचर-अपचर-आमुष-अभ्याहनश् च ॥ PS_3,2.142 ॥ वौ कष-लस-कत्थ-स्रम्भः ॥ PS_3,2.143 ॥ अपे च लषः ॥ PS_3,2.144 ॥ प्रे लप-सृ-द्रु-मथ-वद-वसः ॥ PS_3,2.145 ॥ निन्द-हिंस-क्लिश-खाद-विनाश-परिक्षिप-परिरट-परिवादि-व्याभाष-असूयो वुञ् ॥ PS_3,2.146 ॥ देवि-क्रशोश् च+उपसर्गे ॥ PS_3,2.147 ॥ चलन-शब्दार्थाद् अकर्मकाद् युच् ॥ PS_3,2.148 ॥ अनुदात्त-इतश् च हलादेः ॥ PS_3,2.149 ॥ जु-चङ्क्रम्य-दन्द्रम्य-सृ-गृधि-ज्वल-शुच-लष-पत-पदः ॥ PS_3,2.150 ॥ क्रुध-मण्ड-अर्थेभ्यश् च ॥ PS_3,2.151 ॥ न यः ॥ PS_3,2.152 ॥ सूद-दीप-दीक्षश् च ॥ PS_3,2.153 ॥ लष-पत-पद-स्था-भू-वृष-हन-कम-गम-शॄभ्य उकञ् ॥ PS_3,2.154 ॥ जल्प-भिक्ष-कुट्ट-लुण्ट-वृङः षाकन् ॥ PS_3,2.155 ॥ प्रजोर् इनिः ॥ PS_3,2.156 ॥ जि-दृ-क्षि-विश्रि-इण्-वम-अव्यथ-अभ्यम-परिभू-प्रसूभ्यश् च ॥ PS_3,2.157 ॥ स्पृहि-गृहि-पति-दयि-निद्रा-दन्द्रा-श्रद्धाभ्य आलुच् ॥ PS_3,2.158 ॥ दा-धेट्-सि-शद-सदो रुः ॥ PS_3,2.159 ॥ सृ-घस्य्-अदः क्मरच् ॥ PS_3,2.160 ॥ भञ्ज-भास-मिदो घुरच् ॥ PS_3,2.161 ॥ विदि-भिदि-च्छिदेः कुरच् ॥ PS_3,2.162 ॥ इण्-नश्-जि-सर्तिभ्यः क्वरप् ॥ PS_3,2.163 ॥ गत्वरश् च ॥ PS_3,2.164 ॥ जागुर् ऊकः ॥ PS_3,2.165 ॥ यज-जप-दशां यङः ॥ PS_3,2.166 ॥ नमि-कम्पि-स्म्य्-अजस-कम-हिंस-दीपो रः ॥ PS_3,2.167 ॥ सन्-आशंस-भिक्ष उः ॥ PS_3,2.168 ॥ विन्दुर् इच्छुः ॥ PS_3,2.169 ॥ क्याच् छन्दसि ॥ PS_3,2.170 ॥ आद्-ç-गम-हन-जनः कि-किनौ लिट् च ॥ PS_3,2.171 ॥ स्वपितृषोर्नजिङ् ॥ PS_3,2.172 ॥ शॄ-वन्द्योर् आरुः ॥ PS_3,2.173 ॥ भियः क्रु-क्लुकनौ ॥ PS_3,2.174 ॥ स्था-ईश-भास-पिस-कसो वरच् ॥ PS_3,2.175 ॥ यश् च यङः ॥ PS_3,2.176 ॥ भ्राज-भास-धुर्वि-द्युत-उर्जि-पॄ-जुग्रावस्तुवः क्विप् ॥ PS_3,2.177 ॥ अन्येभ्यो ऽपि दृश्यते ॥ PS_3,2.178 ॥ भुवः सञ्ज्ञा-अन्तरयोः ॥ PS_3,2.179 ॥ वि-प्र-सम्भ्यो ड्व्-असञ्ज्ञायाम् ॥ PS_3,2.180 ॥ धः करम्णि ष्ट्रन् ॥ PS_3,2.181 ॥ दाम्-नी-शस-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-दश-नहः करणे ॥ PS_3,2.182 ॥ हल-सूकरयोः पुवः ॥ PS_3,2.183 ॥ अर्ति-लू-धू-सू-खन-सह-चर इत्रः ॥ PS_3,2.184 ॥ पुवः सञ्ज्ञायाम् ॥ PS_3,2.185 ॥ कर्तरि चर्षिदेवतयोः ॥ PS_3,2.186 ॥ ञीतः क्तः ॥ PS_3,2.187 ॥ मति-बुद्धि-पूजा-अर्थेभ्यश् च ॥ PS_3,2.188 ॥ उणादयो बहुलम् ॥ PS_3,3.1 ॥ भूते ऽपि दृश्यन्ते ॥ PS_3,3.2 ॥ भविष्यति गम्यादयः ॥ PS_3,3.3 ॥ यावत्-पुरा-निपातयोर् लट् ॥ PS_3,3.4 ॥ विभाषा कदा-कर्ह्योः ॥ PS_3,3.5 ॥ किंवृत्ते लिप्सायाम् ॥ PS_3,3.6 ॥ लिप्स्यमान-सिद्धौ च ॥ PS_3,3.7 ॥ लोड्-अर्थलक्षने च ॥ PS_3,3.8 ॥ लिङ् च+ऊर्ध्व-मौहूर्तिके ॥ PS_3,3.9 ॥ तुमुन्-ण्वुलौ क्रियायां क्रिय-अर्थायाम् ॥ PS_3,3.10 ॥ भाव-वचनाश् च ॥ PS_3,3.11 ॥ अण् कर्मणि च ॥ PS_3,3.12 ॥ लृट् शेषे च ॥ PS_3,3.13 ॥ लृटः सद्वा ॥ PS_3,3.14 ॥ अनद्यतने लुट् ॥ PS_3,3.15 ॥ पद-रुज-विश-स्पृशो घञ् ॥ PS_3,3.16 ॥ सृ स्थिरे ॥ PS_3,3.17 ॥ भावे ॥ PS_3,3.18 ॥ अकर्तरि च कारके सञ्ज्ञायाम् ॥ PS_3,3.19 ॥ परिमाण-आख्यायां सर्वेभ्यः ॥ PS_3,3.20 ॥ इङश् च ॥ PS_3,3.21 ॥ उपसर्गे रुवः ॥ PS_3,3.22 ॥ समि यु-द्रु-दुवः ॥ PS_3,3.23 ॥ श्रि-णी-भुवो ऽनुपसर्गे ॥ PS_3,3.24 ॥ वौ क्षु-श्रुवः ॥ PS_3,3.25 ॥ अव-उदोर् नियः ॥ PS_3,3.26 ॥ प्रे द्रु-स्तु-स्रुवः ॥ PS_3,3.27 ॥ निर्-अभ्योः पू-ल्वोः ॥ PS_3,3.28 ॥ उन्-न्योर् ग्रः ॥ PS_3,3.29 ॥ कॄ धान्ये ॥ PS_3,3.30 ॥ यज्ञे समि स्तुवः ॥ PS_3,3.31 ॥ प्रे स्त्रो ऽयज्ञे ॥ PS_3,3.32 ॥ प्रथने वाव् अशब्दे ॥ PS_3,3.33 ॥ छन्दोनाम्नि च ॥ PS_3,3.34 ॥ उदि ग्रहः ॥ PS_3,3.35 ॥ समि मुष्टौ ॥ PS_3,3.36 ॥ परि-न्योर् नी-णोर् द्यूत-अभ्रेषयोः ॥ PS_3,3.37 ॥ पराव् अनुपात्यय इणः ॥ PS_3,3.38 ॥ व्य्-उपयोः शेतेः पर्याये ॥ PS_3,3.39 ॥ हस्त-अदाने चेर् अस्तेये ॥ PS_3,3.40 ॥ निवास-चिति-शरीर-उपसमाधानेष्व् आदेश् च कः ॥ PS_3,3.41 ॥ सङ्घे च अनौत्तराधर्ये ॥ PS_3,3.42 ॥ कर्म-व्यतिहारे णच् स्त्रियाम् ॥ PS_3,3.43 ॥ अभिविधौ भावे इनुण् ॥ PS_3,3.44 ॥ आक्रोशे ऽवन्योर् ग्रहः ॥ PS_3,3.45 ॥ प्रे लिप्सायाम् ॥ PS_3,3.46 ॥ परौ यज्ञे ॥ PS_3,3.47 ॥ नौ वृ धान्ये ॥ PS_3,3.48 ॥ उदि श्रयति-यौति-पू-द्रुवः ॥ PS_3,3.49 ॥ विभाषा+आङि रु-प्लुवोः ॥ PS_3,3.50 ॥ अवे ग्रहो वर्ष-प्रतिबन्धे ॥ PS_3,3.51 ॥ प्रे वणिजाम् ॥ PS_3,3.52 ॥ रश्मौ च ॥ PS_3,3.53 ॥ वृणोतेर् आच्छादने ॥ PS_3,3.54 ॥ प्रौ भुवो ऽवज्ञाने ॥ PS_3,3.55 ॥ एर् अच् ॥ PS_3,3.56 ॥ ॠदोर् अप् ॥ PS_3,3.57 ॥ ग्रह-वृ-दृ-निश्चिगमश् च ॥ PS_3,3.58 ॥ उपसर्गे ऽदः ॥ PS_3,3.59 ॥ नौ ण च ॥ PS_3,3.60 ॥ व्यध-जपोर् अनुपसर्गे ॥ PS_3,3.61 ॥ स्वन-हसोर् वा ॥ PS_3,3.62 ॥ यमः सम्-उप-नि-विषु च ॥ PS_3,3.63 ॥ नौ गद-नद-पठ-स्वनः ॥ PS_3,3.64 ॥ क्वणो वीणायां च ॥ PS_3,3.65 ॥ नित्यं पणः परिमाणे ॥ PS_3,3.66 ॥ मदो ऽनुपसर्गे ॥ PS_3,3.67 ॥ प्रमद-सम्मदौ हर्षे ॥ PS_3,3.68 ॥ सम्-उदोर् अजः पशुषु ॥ PS_3,3.69 ॥ अक्षेषु ग्लहः ॥ PS_3,3.70 ॥ प्रजने सर्तेः ॥ PS_3,3.71 ॥ ह्वः सम्प्रसारणं च न्य्-अभ्य्-उप-विषु ॥ PS_3,3.72 ॥ आङि युद्धे ॥ PS_3,3.73 ॥ निपानम् आहावः ॥ PS_3,3.74 ॥ भावे ऽनुपसर्गस्य ॥ PS_3,3.75 ॥ हनश् च वधः ॥ PS_3,3.76 ॥ मूर्तौ घनः ॥ PS_3,3.77 ॥ अन्तर्घनो देशे ॥ PS_3,3.78 ॥ अगार-एकदेशे प्रघणः प्रघाणाश् च ॥ PS_3,3.79 ॥ उद्घनो ऽत्याधानम् ॥ PS_3,3.80 ॥ अपघनो ऽङ्गम् ॥ PS_3,3.81 ॥ करणे ऽयो-विद्रुषु ॥ PS_3,3.82 ॥ स्तम्बे क च ॥ PS_3,3.83 ॥ परौ घः ॥ PS_3,3.84 ॥ उपघ्न आश्रये ॥ PS_3,3.85 ॥ सङ्घ-उद्घौ गण-प्रशंसयोः ॥ PS_3,3.86 ॥ निघो निमितम् ॥ PS_3,3.87 ॥ ड्वितः क्त्रिः ॥ PS_3,3.88 ॥ ट्वितो ऽथुच् ॥ PS_3,3.89 ॥ यज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ् ॥ PS_3,3.90 ॥ स्वपो नन् ॥ PS_3,3.91 ॥ उपसर्गे घोः किः ॥ PS_3,3.92 ॥ कर्मण्य् अधिकरणे च ॥ PS_3,3.93 ॥ स्त्रियां क्तिन् ॥ PS_3,3.94 ॥ स्था-गा-पापचो भावे ॥ PS_3,3.95 ॥ मन्त्रे वृष-इष-पच-मन-विद-भू-वी-रा उदात्तः ॥ PS_3,3.96 ॥ ऊति-यूति-जूति-साति-हेति-कीर्तयश् च ॥ PS_3,3.97 ॥ व्रज-यजोर् भावे क्यप् ॥ PS_3,3.98 ॥ सञ्ज्ञायां सम्-अज-निषद-निपत-मन-विद-षुञ्-शीङ्-भृञ्-इणः ॥ PS_3,3.99 ॥ कृञः श च ॥ PS_3,3.100 ॥ इच्च्या ॥ PS_3,3.101 ॥ अ प्रत्ययात् ॥ PS_3,3.102 ॥ गुरोश् च हलः ॥ PS_3,3.103 ॥ षिद्-भिदादिभ्यो ऽङ् ॥ PS_3,3.104 ॥ चिन्ति-पूजि-कथि-कुम्बि-चर्चश् च ॥ PS_3,3.105 ॥ आतश् च+उपसर्गे ॥ PS_3,3.106 ॥ ण्य्-आस-श्रन्थो युच् ॥ PS_3,3.107 ॥ रोग-आख्यायं ण्वुल् बहुलम् ॥ PS_3,3.108 ॥ सञ्ज्ञायाम् ॥ PS_3,3.109 ॥ विभा-आषख्यान-परिप्रश्नयोर् इञ् च ॥ PS_3,3.110 ॥ पर्याय-अर्ह-र्ण-उत्पत्तिषु ण्वुच् ॥ PS_3,3.111 ॥ आक्रोशे नञ्य् अतिः ॥ PS_3,3.112 ॥ कृत्य-ल्युटो बहुलम् ॥ PS_3,3.113 ॥ नपुंसके भावे क्तः ॥ PS_3,3.114 ॥ ल्युट् च ॥ PS_3,3.115 ॥ कर्मणि च येन संस्पर्शात् कर्तुः शरीर-सुखम् ॥ PS_3,3.116 ॥ करण-अधिकरणयोश् च ॥ PS_3,3.117 ॥ पुंसि सञ्ज्ञायां घः प्रायेण ॥ PS_3,3.118 ॥ गोचर-सञ्चर-वह-व्रज-व्यज-आपण-निगमाश् ca ॥ PS_3,3.119 || ave té-stror घञ् ॥ PS_3,3.120 ॥ हलश् च ॥ PS_3,3.121 ॥ अध्याय-न्याय-उद्याव-संहार-आधार-आवायाश् च ॥ PS_3,3.122 ॥ उदङ्को ऽनुदके ॥ PS_3,3.123 ॥ जालम् आनायः ॥ PS_3,3.124 ॥ खनो घ च ॥ PS_3,3.125 ॥ ईषद्-दुः-सुषु कृच्छ्र-अकृच्च्र-अर्थेषु खल् ॥ PS_3,3.126 ॥ कर्तृ-कर्मणोश् च भू-kr¤oþ ॥ PS_3,3.127 || आतो युच् ॥ PS_3,3.128 ॥ छन्दसि गत्य्-अर्थेभ्यः ॥ PS_3,3.129 ॥ अन्येभ्यो ऽपि दृश्यते ॥ PS_3,3.130 ॥ वर्तमान-सामीप्ये वर्तमानवद् वा ॥ PS_3,3.131 ॥ आशंसायां भूतवच् च ॥ PS_3,3.132 ॥ क्षिप्र-वचने लृट् ॥ PS_3,3.133 ॥ आशंसा-वचने लिङ् ॥ PS_3,3.134 ॥ न अनद्यतनवत् क्रियाप्रबन्ध-सामीप्ययोः ॥ PS_3,3.135 ॥ भविष्यति मर्यादा-वचने ऽवरस्मिन् ॥ PS_3,3.136 ॥ काल-विह्भागे च अनहोरात्राणाम् ॥ PS_3,3.137 ॥ परस्मिन् विभाषा ॥ PS_3,3.138 ॥ लिङ्-निमित्ते लृङ् क्रिया-अतिपत्तौ ॥ PS_3,3.139 ॥ भूते च ॥ PS_3,3.140 ॥ वा-å-उत-अप्योः ॥ PS_3,3.141 ॥ गर्हायां लड्-अपि-जात्वोः ॥ PS_3,3.142 ॥ विभाष कथमि लिङ् च ॥ PS_3,3.143 ॥ किंवृत्ते लिङ्-लृटौ ॥ PS_3,3.144 ॥ अनवक्लृप्त्य्-अमर्षयोर् अकिंवृत्ते ऽपि ॥ PS_3,3.145 ॥ किंकिल-अस्त्य्-अर्थेषु लृट् ॥ PS_3,3.146 ॥ जातु-यदोर् लिङ् ॥ PS_3,3.147 ॥ यच्चयत्रयोः ॥ PS_3,3.148 ॥ गर्हायां च ॥ PS_3,3.149 ॥ चित्रीकरणे च ॥ PS_3,3.150 ॥ शेषे लृड्-अयदौ ॥ PS_3,3.151 ॥ उत-अप्योः समर्थयोर् लिङ् ॥ PS_3,3.152 ॥ काम-प्रवेदने ऽकच्चिति ॥ PS_3,3.153 ॥ सम्भावने ऽलम् इति चेत् सिद्ध-अप्रयोगे ॥ PS_3,3.154 ॥ विभाषा धातौ सम्भावन-वचने ऽयदि ॥ PS_3,3.155 ॥ हेतु-हेतुमतोर् लिङ् ॥ PS_3,3.156 ॥ इच्छा-अर्थेषु लिङ्-लोटौ ॥ PS_3,3.157 ॥ समान-कर्तृकेषु तुमुन् ॥ PS_3,3.158 ॥ लिङ् च ॥ PS_3,3.159 ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ PS_3,3.160 ॥ विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-संप्रश्न-प्रार्थनेषु लिङ् ॥ PS_3,3.161 ॥ लोट् च ॥ PS_3,3.162 ॥ प्रैष-अतिसर्ग-प्राप्तकालेषु कऋत्याश् च ॥ PS_3,3.163 ॥ लिङ् च+ऊर्ध्व-मौहूर्तिके ॥ PS_3,3.164 ॥ स्मे लोट् ॥ PS_3,3.165 ॥ अधीष्टे च ॥ PS_3,3.166 ॥ काल-समय-वेलासु तुमुन् ॥ PS_3,3.167 ॥ लिङ् यदि ॥ PS_3,3.168 ॥ अर्हे कृत्य-तृचश् च ॥ PS_3,3.169 ॥ आवश्यक-आधमर्ण्ययोर् णिनिः ॥ PS_3,3.170 ॥ कृत्याश् च ॥ PS_3,3.171 ॥ शकि लिङ् च ॥ PS_3,3.172 ॥ आशिषि लिङ् लोटौ ॥ PS_3,3.173 ॥ क्तिच्-क्तौ च सञ्ज्ञायाम् ॥ PS_3,3.174 ॥ माङि लुङ् ॥ PS_3,3.175 ॥ स्म-उत्तरे लङ् च ॥ PS_3,3.176 ॥ धातु-सम्बन्धे प्रत्ययाः ॥ PS_3,4.1 ॥ क्रियासम्-अभिहारे लोट् लोटो हि-स्वौ वा च त-ध्वमोः ॥ PS_3,4.2 ॥ सयुच्चये ऽन्यतरस्याम् ॥ PS_3,4.3 ॥ यथाविध्य्-अनुप्रयोगः पूर्वस्मिन् ॥ PS_3,4.4 ॥ समुच्चये सामान्य-वचनस्य ॥ PS_3,4.5 ॥ छन्दसि लुङ्-लङ्-लिटः ॥ PS_3,4.6 ॥ लिङ्-अर्थे लेट् ॥ PS_3,4.7 ॥ उपसंवाद-आशङ्कयोश् ca ॥ PS_3,4.8 || tumarthe se-sen-ase-asen-kùe-kasen-adhyai-adhyain-kadhyai-kadhyain-शध्यै-शध्यैन्-तवै-तवेङ्-तवेनः ॥ PS_3,4.9 ॥ प्रयै रोहिष्यै अव्यथिष्यै ॥ PS_3,4.10 ॥ दृशे विख्ये च ॥ PS_3,4.11 ॥ शकि णमुल्कमुलौ ॥ PS_3,4.12 ॥ ईश्वरे तोसुन्-कसुनौ ॥ PS_3,4.13 ॥ कृत्य-अर्थे तवै-केन्-केन्य-त्वनः ॥ PS_3,4.14 ॥ अवचक्षे च ॥ PS_3,4.15 ॥ भावल्-अक्षने स्था-इण्-कृञ्-वदि-चरि-हु-तमि-जनिभ्यस् तोसुन् ॥ PS_3,4.16 ॥ सृपि-तृदोः कसुन् ॥ PS_3,4.17 ॥ अलं-खल्वोः प्रतिषेधयोः प्राचां क्त्वा ॥ PS_3,4.18 ॥ उदीचां माङो व्यतीहारे ॥ PS_3,4.19 ॥ पर-अवर-योगे च ॥ PS_3,4.20 ॥ समान-कर्तुऋकयोः पूर्वकाले ॥ PS_3,4.21 ॥ आभीक्ष्ण्ये णमुल् च ॥ PS_3,4.22 ॥ न यद्य् अनाकाङ्क्षे ॥ PS_3,4.23 ॥ विभाषा 'ग्रे प्रथम-पूर्वेषु ॥ PS_3,4.24 ॥ कर्मण्य् आक्रोशे कृञः खमुञ् ॥ PS_3,4.25 ॥ स्वादुमि णमुल् ॥ PS_3,4.26 ॥ अन्यथा-एवं-कथम्-इत्थंसु सिद्ध-अप्रयोगश्-चेत् ॥ PS_3,4.27 ॥ यथा-तथयोर् असूया-प्रतिवचने ॥ PS_3,4.28 ॥ कर्मणि दृशि-विदोः साकल्ये ॥ PS_3,4.29 ॥ यावति विन्द-जीवोः ॥ PS_3,4.30 ॥ चर्म-उदरयोः पूरेः ॥ PS_3,4.31 ॥ वर्ष-प्रमाण ऊलोपश् च अस्य अन्यत्रस्याम् ॥ PS_3,4.32 ॥ चेले क्नोपेः ॥ PS_3,4.33 ॥ निमूल-समूलयोः कषः ॥ PS_3,4.34 ॥ शुष्क-चूर्ण-रूक्षेषु पिषः ॥ PS_3,4.35 ॥ समूल-अकृत-जीवेषु हन्-कृञ्-ग्रहः ॥ PS_3,4.36 ॥ करणे हनः ॥ PS_3,4.37 ॥ स्नेहने पिषः ॥ PS_3,4.38 ॥ हस्ते वर्ति-ग्रहोः ॥ PS_3,4.39 ॥ स्वे पुषः ॥ PS_3,4.40 ॥ अधिकरणे वन्धः ॥ PS_3,4.41 ॥ सञ्ज्ञायाम् ॥ PS_3,4.42 ॥ कर्तोर् जीव-पुरुषयोर् नशि-वहोः ॥ PS_3,4.43 ॥ ऊर्ध्वे शुषि-पूरोः ॥ PS_3,4.44 ॥ उपमाने कर्मणि च ॥ PS_3,4.45 ॥ कषादिषु यथाविध्य्-अनुप्रयोगः ॥ PS_3,4.46 ॥ उपदंशस् तृतीयायाम् ॥ PS_3,4.47 ॥ हिंसा-अर्थानां च समानकर्मकाणाम् ॥ PS_3,4.48 ॥ सप्तम्यां च+उपपीड-रुध-कर्षः ॥ PS_3,4.49 ॥ समासत्तौ ॥ PS_3,4.50 ॥ प्रमाणे च ॥ PS_3,4.51 ॥ अपादाने परीप्सायाम् ॥ PS_3,4.52 ॥ द्वितियायां च ॥ PS_3,4.53 ॥ स्वाङ्गे ऽध्रुवे ॥ PS_3,4.54 ॥ परिक्लश्यमाने च ॥ PS_3,4.55 ॥ विशि-पति-पदि-स्कन्दाम् व्याप्यमान-आसेव्यमानयोः ॥ PS_3,4.56 ॥ अस्यति-तृषोः क्रियान्तरे कालेषु ॥ PS_3,4.57 ॥ नाम्न्य्-आदिशि-ग्रहोः ॥ PS_3,4.58 ॥ अव्यये ऽयथाभिप्रेत-आख्याने कृञः क्त्वा-णमुलौ ॥ PS_3,4.59 ॥ तिर्यच्य् अपवर्गे ॥ PS_3,4.60 ॥ स्वाङ्गे तस्-प्रत्यये कृभ्वोः ॥ PS_3,4.61 ॥ ना-धा-अर्थप्रत्यये च्व्य्-अर्थे ॥ PS_3,4.62 ॥ तूष्णीमि भुवः ॥ PS_3,4.63 ॥ अन्वच्य् आनुलोम्ये ॥ PS_3,4.64 ॥ शक-धृष-ज्ञा-ग्ला-घट-रभ-लभ-क्रम-सह-अर्ह-अस्त्य्-अर्थेषु तुमुन् ॥ PS_3,4.65 ॥ पर्याप्ति-वचनेष्व् अलम्-अर्थेषु ॥ PS_3,4.66 ॥ कर्तरि कृत् ॥ PS_3,4.67 ॥ भव्य-गेय-प्रवचनीय-उपस्थानीय-जन्य-आप्लाव्य-आपात्या वा ॥ PS_3,4.68 ॥ लः कर्मणि च भावे च अक्रमकेभ्यः ॥ PS_3,4.69 ॥ तयोर् एव कृत्य-क्त-खल्-अर्थाः ॥ PS_3,4.70 ॥ आदिकर्मणि क्तः कर्तरि च ॥ PS_3,4.71 ॥ गत्य्-अर्थ-अक्रमक-श्लिष-शीङ्-स्था-आस-वस-जन-रुह-जीर्यतिभ्यश् च ॥ PS_3,4.72 ॥ दाश-गोघ्नौ सम्प्रदाने ॥ PS_3,4.73 ॥ भीम-आदयो ऽपादाने ॥ PS_3,4.74 ॥ ताभ्याम् अन्यत्र-उणादयः ॥ PS_3,4.75 ॥ क्तो ऽधिकरणे च ध्रौव्य-गति-प्रत्यवसान-अर्थेभ्यः ॥ PS_3,4.76 ॥ lasya || PS_3,4.77 || tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-आतां-झ-थास्-आथाम्-ध्वम्-इड्-वहि-महिङ् ॥ PS_3,4.78 ॥ टित आत्मनेपदानां टेरे ॥ PS_3,4.79 ॥ थासः से ॥ PS_3,4.80 ॥ लिटस् त-झयोर् एश्-इरेच् ॥ PS_3,4.81 ॥ प्रस्मैपदानां णल्-atus-us-thal-thus-अणल्-व-माः ॥ PS_3,4.82 ॥ विदो लटो वा ॥ PS_3,4.83 ॥ ब्रुवः पञ्चानाम् आदित आहो ब्रुवः ॥ PS_3,4.84 ॥ लोटो laïvat ॥ PS_3,4.85 || er uþ || PS_3,4.86 || ser hy apic ca || PS_3,4.87 || và chandasi || PS_3,4.88 || mer निः ॥ PS_3,4.89 ॥ आम् एतः ॥ PS_3,4.90 ॥ स-वाभ्याम् वामौ ॥ PS_3,4.91 ॥ आड् उत्तमस्य पिच् च ॥ PS_3,4.92 ॥ एत ऐ ॥ PS_3,4.93 ॥ लेटो 'ó-आटौ ॥ PS_3,4.94 ॥ आत ऐ ॥ PS_3,4.95 ॥ वा-एतो ऽन्यत्र ॥ PS_3,4.96 ॥ इतश् च लोपः परस्मैपदेसु ॥ PS_3,4.97 ॥ स उत्तमस्य ॥ PS_3,4.98 ॥ नित्यं डितः ॥ PS_3,4.99 ॥ इतश् च ॥ PS_3,4.100 ॥ तस्-थस्-थ-मिपाम् तां-तं-त-अमः ॥ PS_3,4.101 ॥ लिङः सीयुट् ॥ PS_3,4.102 ॥ यासुट् परस्मैपदेसु उदात्तो ङिच् च ॥ PS_3,4.103 ॥ किद् आशिसि ॥ PS_3,4.104 ॥ झस्य रन् ॥ PS_3,4.105 ॥ इटो ऽत् ॥ PS_3,4.106 ॥ सुट् तिथोः ॥ PS_3,4.107 ॥ झेर् जुसू ॥ PS_3,4.108 ॥ सिज्-अभ्यस्त-विदिभ्यश् च ॥ PS_3,4.109 ॥ आतः ॥ PS_3,4.110 ॥ लङः शाकटायनस्य+एव ॥ PS_3,4.111 ॥ द्विषश् च ॥ PS_3,4.112 ॥ तिङ्-शित्-सार्वधातुकम् ॥ PS_3,4.113 ॥ आर्धधातुकं शेषः ॥ PS_3,4.114 ॥ लिट् च ॥ PS_3,4.115 ॥ लिङ् आशिषि ॥ PS_3,4.116 ॥ छन्दस्य् उभयथा ॥ PS_3,4.117 ॥ ङ्य्-आप्-प्रातिपदिकात् ॥ PS_4,1.1 ॥ स्व्-औ-जस्-अम्-औट्-छष्-टा-भ्यां-भिस्-ङेभ्याम्-भ्यस्-ङसि-भ्यां-भ्यस्-ङस्-ओस्-आम्-ङ्य्-ओस्-सुप् ॥ PS_4,1.2 ॥ स्त्रियाम् ॥ PS_4,1.3 ॥ अजाद्य्-अतष् टाप् ॥ PS_4,1.4 ॥ ऋन्-नेभ्यो ङीप् ॥ PS_4,1.5 ॥ उगितश् च ॥ PS_4,1.6 ॥ वनो र च ॥ PS_4,1.7 ॥ पादो ऽन्यतरस्याम् ॥ PS_4,1.8 ॥ टाब् ऋचि ॥ PS_4,1.9 ॥ न षट्स्वस्रादिभ्यः ॥ PS_4,1.10 ॥ मनः ॥ PS_4,1.11 ॥ अनो बहुव्रीहेः ॥ PS_4,1.12 ॥ डाब् उभाभ्याम् अन्यतरस्याम् ॥ PS_4,1.13 ॥ अनुपसर्जनात् ॥ PS_4,1.14 ॥ टिड्-ढ-अण्-अञ्-द्वयसज्-दघ्नञ्-मात्रच्-तयप्-ठक्-ठञ्-कञ्-क्वरप्ख्युनाम् ॥ PS_4,1.15 ॥ यञश् च ॥ PS_4,1.16 ॥ प्राचां ष्फ तद्धितः ॥ PS_4,1.17 ॥ सर्वत्र लोहितादि-कतन्तेभ्यः ॥ PS_4,1.18 ॥ कौरव्य-माण्डूकाभ्यां च ॥ PS_4,1.19 ॥ वयसि प्रथमे ॥ PS_4,1.20 ॥ द्विगोः ॥ PS_4,1.21 ॥ अपरिमाण-बिस्त-आचित-कम्बल्येभ्यो न तद्धितलुकि ॥ PS_4,1.22 ॥ काण्ड-अन्तात् क्षेत्रे ॥ PS_4,1.23 ॥ पुरुषात् प्रमाणे ऽन्यतरस्याम् ॥ PS_4,1.24 ॥ बहुव्रीहेर् ऊधसो ङीष् ॥ PS_4,1.25 ॥ सङ्ख्याव्ययादेर्ङीप् ॥ PS_4,1.26 ॥ दाम-हायन-अनाच् च ॥ PS_4,1.27 ॥ अन उपधालोपिनो ऽन्यतरस्याम् ॥ PS_4,1.28 ॥ नित्यं सञ्ज्ञा-छन्दसोः ॥ PS_4,1.29 ॥ केवल-मामक-भागधेय-पाप-अपर-समान-आर्यकृत-सुमङ्गल-भेषजाच् च ॥ PS_4,1.30 ॥ रात्रेश् च अजसौ ॥ PS_4,1.31 ॥ अन्तर्वत्-पतिवतोर् नुक् ॥ PS_4,1.32 ॥ पत्युर् नो यज्ञसंयोगे ॥ PS_4,1.33 ॥ विभाषा सपूर्वस्य ॥ PS_4,1.34 ॥ नित्यं सपत्न्यादिषु ॥ PS_4,1.35 ॥ पूतक्रतोर् ऐ च ॥ PS_4,1.36 ॥ वृषाकप्य्-अग्नि-कुसित-कुसिदानाम् उदात्तः ॥ PS_4,1.37 ॥ मनोर् औ वा ॥ PS_4,1.38 ॥ वर्णाद् अनुदात्तात् तोपधात्तो नः ॥ PS_4,1.39 ॥ अन्यतो ङीष् ॥ PS_4,1.40 ॥ षिद्-गौरादिभ्यश् च ॥ PS_4,1.41 ॥ जानपद-कुण्ड-गोण-स्थल-भाज-नाग-काल-नील-कुश-कामुक-कबराद् वृत्त्य्-अमत्र-आवपन-अकृत्रिमा-श्राणा-स्थौल्य-वर्ण-अनाच्छादन-अयोविकार-मैथुनेच्छा-केशवेशेषु ॥ PS_4,1.42 ॥ शोणात् प्राचाम् ॥ PS_4,1.43 ॥ वा+उतो गुणवचनात् ॥ PS_4,1.44 ॥ बह्व-आदिभ्यश् च ॥ PS_4,1.45 ॥ नित्यं छन्दसि ॥ PS_4,1.46 ॥ भुवश् च ॥ PS_4,1.47 ॥ पुंयोगाद् आख्यायाम् ॥ PS_4,1.48 ॥ इन्द्र-वरुण-भव-शर्व-रुद्र-मृड-हिम-अरण्य-यव-यवन-मातुल-आचार्याणामानुक् ॥ PS_4,1.49 ॥ क्रीतात् करण-पूर्वात् ॥ PS_4,1.50 ॥ क्ताद् अल्पाअख्यायाम् ॥ PS_4,1.51 ॥ बहुव्रीहेश् च अन्तोदत्तात् ॥ PS_4,1.52 ॥ अस्वाङ्ग-पूर्वपदाद् वा ॥ PS_4,1.53 ॥ स्वाङ्गाच् च+उपसर्जनाद् असंयोग-उपधात् ॥ PS_4,1.54 ॥ नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच् च ॥ PS_4,1.55 ॥ न क्रोडादि-बह्वचः ॥ PS_4,1.56 ॥ सह-नञ्-विद्यमान-पूर्वाच् च ॥ PS_4,1.57 ॥ नख-मुखात् सञ्ज्ञायाम् ॥ PS_4,1.58 ॥ दीर्घजिह्वी च च्छन्दसि ॥ PS_4,1.59 ॥ दिक्-पूर्वपदान् ङीप् ॥ PS_4,1.60 ॥ वाहः ॥ PS_4,1.61 ॥ सख्य् अशिष्वी इति भाषायाम् ॥ PS_4,1.62 ॥ जातेर् अस्त्रीविषयाद् अय-उपधात् ॥ PS_4,1.63 ॥ पाक-कर्ण-पर्ण-पुष्प-फल-मूल-वाल-उत्तरपदाच् च ॥ PS_4,1.64 ॥ इतो मनुस्य-जातेः ॥ PS_4,1.65 ॥ ऊङ् उतः ॥ PS_4,1.66 ॥ बाह्वन्तात् सञ्ज्ञायाम् ॥ PS_4,1.67 ॥ पङ्गोश् च ॥ PS_4,1.68 ॥ ऊरु-उत्तरपदाद् औपम्ये ॥ PS_4,1.69 ॥ संहित-शफ-लक्षण-वाम-आदेश् च ॥ PS_4,1.70 ॥ कद्रु-कमण्डल्वोश् छन्दसि ॥ PS_4,1.71 ॥ सञ्ज्ञायाम् ॥ PS_4,1.72 ॥ शार्ङ्गरव-आद्य्-अञो ङीन् ॥ PS_4,1.73 ॥ यङश् चाप् ॥ PS_4,1.74 ॥ आवङ्याच् च ॥ PS_4,1.75 ॥ तद्धिताः ॥ PS_4,1.76 ॥ यूनस् तिः ॥ PS_4,1.77 ॥ अण्-इञोर् अनार्षयोर् गुरु-उपोत्तमयोः ष्यङ् गोत्रे ॥ PS_4,1.78 ॥ गोर-अवयवात् ॥ PS_4,1.79 ॥ क्रौड्य्-आदिभ्यश् च ॥ PS_4,1.80 ॥ दैवयज्ञि-शौचिवृक्षि-सात्यमुग्रि-काण्ठेविद्धिभ्यो ऽन्यतरस्याम् ॥ PS_4,1.81 ॥ समर्थानां प्रथमाद् वा ॥ PS_4,1.82 ॥ प्राग् दीव्यतो ऽण् ॥ PS_4,1.83 ॥ अश्वपत्यादिभ्यश् च ॥ PS_4,1.84 ॥ दित्य्-अदित्य्-आदित्य-पत्य्-उत्तरपदां ण्यः ॥ PS_4,1.85 ॥ उत्स-आदिभ्यो ऽञ् ॥ PS_4,1.86 ॥ स्त्री-पुंसाभ्यां नञ्-स्नञौ भवनात् ॥ PS_4,1.87 ॥ द्विगोर् लुग्-अनपत्ये ॥ PS_4,1.88 ॥ गोत्रे ऽलुग्-अचि ॥ PS_4,1.89 ॥ यूनि लुक् ॥ PS_4,1.90 ॥ फक्-फिञोर् अन्यतरस्याम् ॥ PS_4,1.91 ॥ तस्य अपत्यम् ॥ PS_4,1.92 ॥ एको गोत्रे ॥ PS_4,1.93 ॥ गोत्राद् यून्य् अस्त्रियां ॥ PS_4,1.94 ॥ अत इञ् ॥ PS_4,1.95 ॥ बाह्व्-आदिभ्यश् च ॥ PS_4,1.96 ॥ सुधातुर् अकङ् च ॥ PS_4,1.97 ॥ गोत्रे कुञ्ज-आदिभ्यश् च्फञ् ॥ PS_4,1.98 ॥ नडादिभ्यः फक् ॥ PS_4,1.99 ॥ हरित-आदिभ्यो ऽञः ॥ PS_4,1.100 ॥ यञ्-इञोश् च ॥ PS_4,1.101 ॥ शरद्वच्-छुनक-दर्भाद् भृगु-वत्स-आग्रायणेषु ॥ PS_4,1.102 ॥ द्रोण-पर्वत-जीवन्ताद् अन्यतरस्याम् ॥ PS_4,1.103 ॥ अनृष्य्-आनन्तर्ये बिद-आदिभ्यो ऽञ् ॥ PS_4,1.104 ॥ गर्ग-आदिभ्यो यञ् ॥ PS_4,1.105 ॥ मधु-बभ्व्रोर् ब्राह्मण-कौशिकयोः ॥ PS_4,1.106 ॥ कपि-बोधाद् आङ्गिरसे ॥ PS_4,1.107 ॥ वतण्डाच् च ॥ PS_4,1.108 ॥ लुक् स्त्रियाम् ॥ PS_4,1.109 ॥ अश्वादिभ्यः फञ् ॥ PS_4,1.110 ॥ भर्गात् त्रैगर्ते ॥ PS_4,1.111 ॥ शिव-आदिभ्यो ऽण् ॥ PS_4,1.112 ॥ अवृद्धाभ्यो नदी-मानुषीभ्यस् तन्नामिकाभ्यः ॥ PS_4,1.113 ॥ ऋष्य्-अन्धक-वृष्णि-कुरुभ्यश् च ॥ PS_4,1.114 ॥ मातुर् उत् सङ्ख्या-सं-भद्र-पूर्वायाः ॥ PS_4,1.115 ॥ कन्यायाः कनीन च ॥ PS_4,1.116 ॥ विकर्ण-शुङ्ग-छङ्गलाद् वत्स-भरद्वाज-अत्रिषु ॥ PS_4,1.117 ॥ पीलाया वा ॥ PS_4,1.118 ॥ ठक् च मण्डूकात् ॥ PS_4,1.119 ॥ स्त्रीभ्यो ढक् ॥ PS_4,1.120 ॥ द्व्यचः ॥ PS_4,1.121 ॥ इतश्-च-अनिञः ॥ PS_4,1.122 ॥ शुभ्र-आदिभ्यश् च ॥ PS_4,1.123 ॥ विकर्ण-कुषीतकात् काष्यपे ॥ PS_4,1.124 ॥ भ्रवो वुक् च ॥ PS_4,1.125 ॥ कल्याण्यादीनाम् इनङ् ॥ PS_4,1.126 ॥ कुलटाया ॥ PS_4,1.127 ॥ चटकाया ऐरक् ॥ PS_4,1.128 ॥ गोधाया ढ्रक् ॥ PS_4,1.129 ॥ आरग् उदीचाम् ॥ PS_4,1.130 ॥ क्षुद्राभ्यो वा ॥ PS_4,1.131 ॥ पितृष्वसुश् छण् ॥ PS_4,1.132 ॥ ठकि लोपः ॥ PS_4,1.133 ॥ मातृ-ष्वसुश् च ॥ PS_4,1.134 ॥ चतुष्पाद्भ्यो ढञ् ॥ PS_4,1.135 ॥ गृष्ट्य्-आदिभ्यश् च ॥ PS_4,1.136 ॥ राज-श्वशुराद् यत् ॥ PS_4,1.137 ॥ क्षत्राद् घः ॥ PS_4,1.138 ॥ कुलात् खः ॥ PS_4,1.139 ॥ अपूर्वपदाद् अन्यत्रस्यां यङ्-ढकञौ ॥ PS_4,1.140 ॥ महाकुलाद् अञ्-खञौ ॥ PS_4,1.141 ॥ दुष्कुलाड् ढक् ॥ PS_4,1.142 ॥ स्वसुश् छः ॥ PS_4,1.143 ॥ भ्रातुर् व्यच् च ॥ PS_4,1.144 ॥ व्यन् सपत्ने ॥ PS_4,1.145 ॥ रेवत्य्-आदिभ्यष् ठक् ॥ PS_4,1.146 ॥ गोत्र-स्त्रियाः कुत्सने ण च ॥ PS_4,1.147 ॥ वृद्धाट् ठक् सौवीरेषु बहुलम् ॥ PS_4,1.148 ॥ फेश् छ च ॥ PS_4,1.149 ॥ फाण्डाहृति-मिमताभ्यां ण-फिञौ ॥ PS_4,1.150 ॥ कुर्वादिभ्यो ण्यः ॥ PS_4,1.151 ॥ सेनान्त-लक्षण-कारिभ्यश् च ॥ PS_4,1.152 ॥ उदीचाम् इञ् ॥ PS_4,1.153 ॥ तिकादिभ्यः फिञ् ॥ PS_4,1.154 ॥ कौशल्य-कार्मार्याभ्यां च ॥ PS_4,1.155 ॥ अणो द्व्यचः ॥ PS_4,1.156 ॥ उदीचां वृद्धाद् अगोत्रात् ॥ PS_4,1.157 ॥ वाकिन-अदीनां कुक् च ॥ PS_4,1.158 ॥ पुत्रान्ताद् अन्यतरस्याम् ॥ PS_4,1.159 ॥ प्राचाम् अवृद्धात् फिन् बहुलम् ॥ PS_4,1.160 ॥ मनोर् जाताव् अञ्-अयतौ षुक् च ॥ PS_4,1.161 ॥ अपत्येअं पौत्रप्रभृति गोत्रम् ॥ PS_4,1.162 ॥ जीवति तु वंश्ये युवा ॥ PS_4,1.163 ॥ भ्रातरि च ज्यायसि ॥ PS_4,1.164 ॥ वा अन्यस्मिन् सपिण्डे स्थविरतरे जिवति ॥ PS_4,1.165 ॥ वृद्धस्य च पूजायाम् ॥ PS_4,1.166 ॥ यूनश् च कुत्सायाम् ॥ PS_4,1.167 ॥ जनपद-शब्दात् क्षत्रियाद् अञ् ॥ PS_4,1.168 ॥ साल्वेय-गान्धारिभ्यां च ॥ PS_4,1.169 ॥ द्व्य्-अञ्-मगध-कलिङ्ग्-असूरमसाद् अण् ॥ PS_4,1.170 ॥ वृद्ध-इत्-कोसल-अजाद्ठञ्यङ् ॥ PS_4,1.171 ॥ कुरु-नादिभ्यो ण्यः ॥ PS_4,1.172 ॥ साल्वावयव-प्रत्यग्रथ-कलकूट-अश्मकाद् इञ् ॥ PS_4,1.173 ॥ ते तद्राजाः ॥ PS_4,1.174 ॥ कम्बोजाल् लुक् ॥ PS_4,1.175 ॥ स्त्रियाम् अवन्ति-कुन्ति-कुरुभ्यश् च ॥ PS_4,1.176 ॥ अतश् च ॥ PS_4,1.177 ॥ न प्राच्य-भर्ग-आदि-यौधेय-आदिभ्यः ॥ PS_4,1.178 ॥ तेन रक्तं रागात् ॥ PS_4,2.1 ॥ लाक्षा-रोचना-शकल-कर्दमाट् ठक् ॥ PS_4,2.2 ॥ नक्षत्रेण युक्तं कालः ॥ PS_4,2.3 ॥ लुब् अविशेषे ॥ PS_4,2.4 ॥ सञ्ज्ञायां श्रवण-अश्वत्थाभ्याम् ॥ PS_4,2.5 ॥ द्वन्वाच् छः ॥ PS_4,2.6 ॥ दृष्टं साम ॥ PS_4,2.7 ॥ कलेर् ढक् ॥ PS_4,2.8 ॥ वामदेवाड् ड्यड्-ड्यौ ॥ PS_4,2.9 ॥ परिवृतो रथः ॥ PS_4,2.10 ॥ पाण्डुकम्बलाद् इनिः ॥ PS_4,2.11 ॥ द्वैप-वैयाघ्राद् अञ् ॥ PS_4,2.12 ॥ कौमार-अपूर्ववचने ॥ PS_4,2.13 ॥ तत्र+उद्धृतम् अमत्रेभ्यः ॥ PS_4,2.14 ॥ स्थण्डिलाच् छयितरि व्रते ॥ PS_4,2.15 ॥ संस्कृतं भक्षाः ॥ PS_4,2.16 ॥ शूल-उखाद् यत् ॥ PS_4,2.17 ॥ दध्नष् ठक् ॥ PS_4,2.18 ॥ उदश्वितो ऽन्यतरस्याम् ॥ PS_4,2.19 ॥ क्षीराड् ढञ् ॥ PS_4,2.20 ॥ सा 'स्मिन् पौर्णमासी इति सञ्ज्ञायाम् ॥ PS_4,2.21 ॥ आग्रहायण्य्-अश्वत्थाट् ठक् ॥ PS_4,2.22 ॥ विभाषा फाल्गुनी-श्रवणा-कार्तिकी-चैत्रीभ्यः ॥ PS_4,2.23 ॥ सा 'स्य देवता ॥ PS_4,2.24 ॥ कस्य+इत् ॥ PS_4,2.25 ॥ शुक्राद् घन् ॥ PS_4,2.26 ॥ अपोनप्त्र्-अपांनप्तृभ्यां घः ॥ PS_4,2.27 ॥ छ च ॥ PS_4,2.28 ॥ महेन्द्राद् घाणौ च ॥ PS_4,2.29 ॥ सोमाट् ट्यण् ॥ PS_4,2.30 ॥ वाय्व्-ऋतु-पित्र्-उषसो यत् ॥ PS_4,2.31 ॥ द्यावापृथिवी-शुनासीर-मरुत्वद्-अग्नीषोम-वास्तोष्पति-गृहमेधाच् छ च ॥ PS_4,2.32 ॥ अग्नेर् ढक् ॥ PS_4,2.33 ॥ कालेभ्यो भववत् ॥ PS_4,2.34 ॥ महाराज-प्रोष्ठपदाट् ठञ् ॥ PS_4,2.35 ॥ पितृव्य-मातुल-मातामह-पितामहाः ॥ PS_4,2.36 ॥ तस्य समूहः ॥ PS_4,2.37 ॥ भिक्षा-आदिभ्यो ऽण् ॥ PS_4,2.38 ॥ गोत्र-उक्ष-उष्ट्र-उरभ्र-राज-राजन्य-राजपुत्र-वत्स-मनुष्य-अजाद् वुञ् ॥ PS_4,2.39 ॥ केदाराद् यञ् च ॥ PS_4,2.40 ॥ ठञ् कवचिनश् च ॥ PS_4,2.41 ॥ ब्राह्मण-माणव-वाडवाद् यन् ॥ PS_4,2.42 ॥ ग्राम-जन-बन्धु-सहायेभ्यस् तल् ॥ PS_4,2.43 ॥ अनुदात्तादेर् अञ् ॥ PS_4,2.44 ॥ खण्डिक-आदिभ्यश् च ॥ PS_4,2.45 ॥ चरणेभ्यो धर्मवत् ॥ PS_4,2.46 ॥ अचित्त-हस्ति-धेनोष् ठक् ॥ PS_4,2.47 ॥ केश-अश्वाभ्यां यञ्-छाव् अन्यतरस्याम् ॥ PS_4,2.48 ॥ पाशादिभ्यो यः ॥ PS_4,2.49 ॥ खल-गो-रथात् ॥ PS_4,2.50 ॥ इनि-त्र-कट्यचश् च ॥ PS_4,2.51 ॥ विषयो देशे ॥ PS_4,2.52 ॥ राजन्यादिभ्यो वुञ् ॥ PS_4,2.53 ॥ भौरिक्याद्य्-ऐषुकार्यादिभ्यो विधल्भक्तलौ ॥ PS_4,2.54 ॥ सो ऽस्य-आदिर् इति च्छन्दसः प्रगाथेषु ॥ PS_4,2.55 ॥ सङ्ग्रामे प्रयोजन-योद्धृभ्यः ॥ PS_4,2.56 ॥ तद् अस्यां प्रहरणम् इति क्रीडायां णः ॥ PS_4,2.57 ॥ घञः सास्यां क्रियेति ञः ॥ PS_4,2.58 ॥ तद् अधीते तद् वेद ॥ PS_4,2.59 ॥ क्रतु-उक्थादि-सूत्रान्ताट् ठक् ॥ PS_4,2.60 ॥ क्रमादिभ्यो वुन् ॥ PS_4,2.61 ॥ अनुब्राह्मणाद् इनिः ॥ PS_4,2.62 ॥ वसन्तादिभ्यष् ठक् ॥ PS_4,2.63 ॥ प्रोक्ताल् लुक् ॥ PS_4,2.64 ॥ सूत्राच् च क+उपधात् ॥ PS_4,2.65 ॥ छन्दो-ब्राहमणानि च तद्-विषयाणि ॥ PS_4,2.66 ॥ तद् अस्मिन्न् अस्ति इति देशे तन्नाम्नि ॥ PS_4,2.67 ॥ तेन निर्वृत्तम् ॥ PS_4,2.68 ॥ तस्य निवासः ॥ PS_4,2.69 ॥ अदूरभवश् च ॥ PS_4,2.70 ॥ ओर् अञ् ॥ PS_4,2.71 ॥ मतोश् च बह्व्-अज्-अङ्गात् ॥ PS_4,2.72 ॥ बह्व्-अचः कूपेषु ॥ PS_4,2.73 ॥ उदक् च विपाशः ॥ PS_4,2.74 ॥ सङ्कलादिभ्यश् च ॥ PS_4,2.75 ॥ स्त्रीषु सौवीर-साल्व-प्राक्षु ॥ PS_4,2.76 ॥ सुवास्त्व्-आदिभ्यो ऽण् ॥ PS_4,2.77 ॥ रोणी ॥ PS_4,2.78 ॥ क-उपधाच् च ॥ PS_4,2.79 ॥ वुञ्-छण्-क-ठज्-इल-स-इनि-र-ढ ण्य-य-फक्-फिञ्-इञ्-ञ्य-कक्-ठको ऽरीहण-कृशाश्व-र्श्य-कुमुद-काश-तृण-प्रेक्षा-अश्म-सखि-सङ्काश-बल-पक्ष-कर्ण-सुतङ्गम-प्रगदिन्-वराह-कुमुद-आदिभ्यः ॥ PS_4,2.80 ॥ जनपदे लुप् ॥ PS_4,2.81 ॥ वरण-आदिभ्यश् च ॥ PS_4,2.82 ॥ शर्कराया वा ॥ PS_4,2.83 ॥ ठक्-छौ च ॥ PS_4,2.84 ॥ नद्यां मतुप् ॥ PS_4,2.85 ॥ मध्वादिभ्यश् च ॥ PS_4,2.86 ॥ कुमुद-नड-वेतसेभ्यो ड्मतुप् ॥ PS_4,2.87 ॥ नड-शादाड् ड्वलच् ॥ PS_4,2.88 ॥ शिखाया वलच् ॥ PS_4,2.89 ॥ उत्करादिभ्यश् छः ॥ PS_4,2.90 ॥ नडादीनां कुक् च ॥ PS_4,2.91 ॥ शेषे ॥ PS_4,2.92 ॥ राष्ट्र-अवारपाराद् घ-खौ ॥ PS_4,2.93 ॥ राष्ट्र-अवारपाराद् घ-खौ ॥ PS_4,2.94 ॥ कत्र्य्-आदिभ्यो ढकञ् ॥ PS_4,2.95 ॥ कुल-कुक्षि-ग्रीवाभ्यः श्व-अस्य्-अलङ्कारेषु ॥ PS_4,2.96 ॥ नद्य्-आदिभ्यो ढक् ॥ PS_4,2.97 ॥ दक्षिणा-पश्चात्-पुरसस् त्यक् ॥ PS_4,2.98 ॥ कापिश्याः ष्फक् ॥ PS_4,2.99 ॥ रङ्कोर् अमनुष्ये ऽण् च ॥ PS_4,2.100 ॥ द्यु-प्राग्-अपाग्-उदक्-प्रतीचो यत् ॥ PS_4,2.101 ॥ कन्थायाष्ठक् ॥ PS_4,2.102 ॥ वर्णौ वुक् ॥ PS_4,2.103 ॥ अव्ययात् त्यप् ॥ PS_4,2.104 ॥ ऐषमेओ-ह्यः-श्वसो ऽन्यतरस्याम् ॥ PS_4,2.105 ॥ तीर-रूप्य-उत्तरपदाद् अञ्-ञौ ॥ PS_4,2.106 ॥ दिक्-पूर्वपदाद् असञ्ज्ञायां ञः ॥ PS_4,2.107 ॥ मद्रेभ्यो ऽञ् ॥ PS_4,2.108 ॥ उदीच्यग्रामाच् च बह्वचो ऽन्तोदात्तात् ॥ PS_4,2.109 ॥ प्रस्थ-उत्तरपद-पलद्यादि-क-उपधादण् ॥ PS_4,2.110 ॥ कण्व-आदिभ्यो गोत्रे ॥ PS_4,2.111 ॥ इञश् च ॥ PS_4,2.112 ॥ न द्व्य्-अचः प्राच्य-भरतेसु ॥ PS_4,2.113 ॥ वृद्धाच् छः ॥ PS_4,2.114 ॥ भवतष् ठक्-छसौ ॥ PS_4,2.115 ॥ काश्यादिभ्यष् ठञ्-ञिठौ ॥ PS_4,2.116 ॥ वाहीकग्रामेभ्यश् च ॥ PS_4,2.117 ॥ विभाषा+उशीनरेषु ॥ PS_4,2.118 ॥ ओर् देशे ठञ् ॥ PS_4,2.119 ॥ वृद्धत् प्राचाम् ॥ PS_4,2.120 ॥ धन्व-य-उपधाद् वुञ् ॥ PS_4,2.121 ॥ प्रस्थ-पुर-वहान्ताच् च ॥ PS_4,2.122 ॥ र-उपध-इतोः प्राचाम् ॥ PS_4,2.123 ॥ जनपद-तदवध्योश् च ॥ PS_4,2.124 ॥ अवृद्धाद् अपि बहुवचन-विषयात् ॥ PS_4,2.125 ॥ कच्छ-अग्नि-वक्त्र-गर्त-उत्तरपदात् ॥ PS_4,2.126 ॥ धूमादिभ्यश् च ॥ PS_4,2.127 ॥ नगरात् कुत्सन-प्रावीण्ययोः ॥ PS_4,2.128 ॥ अरण्यान् मनुस्ये ॥ PS_4,2.129 ॥ विभाषा कुरु-युगन्धराभ्याम् ॥ PS_4,2.130 ॥ मद्र-वृज्योः कन् ॥ PS_4,2.131 ॥ कोपधाद् अण् ॥ PS_4,2.132 ॥ कच्छ-आदिभ्यश् च ॥ PS_4,2.133 ॥ मनुस्य-तत्स्थयोर् वुञ् ॥ PS_4,2.134 ॥ अपदातौ साल्वात् ॥ PS_4,2.135 ॥ गो-यवग्वोश् च ॥ PS_4,2.136 ॥ गर्त-उत्तरपदाच् छः ॥ PS_4,2.137 ॥ गह-आदिभ्यश् च ॥ PS_4,2.138 ॥ प्राचां कटादेः ॥ PS_4,2.139 ॥ राज्ञः क च ॥ PS_4,2.140 ॥ वृद्धाद् अक-इक-अन्त-ख-उपधात् ॥ PS_4,2.141 ॥ कन्था-पलद-नगर-ग्राम-ह्रद-उत्तरपदात् ॥ PS_4,2.142 ॥ पर्वताच् च ॥ PS_4,2.143 ॥ विभाषा 'मनुष्ये ॥ PS_4,2.144 ॥ कृकण-पर्णाद् भरद्वाजे ॥ PS_4,2.145 ॥ युष्मद्-अस्मदोर् अन्यतरस्यां खञ् च ॥ PS_4,3.1 ॥ तस्मिन्न् अणि च युष्माक-अस्माकौ ॥ PS_4,3.2 ॥ तवक-ममकाव् एकवचने ॥ PS_4,3.3 ॥ अर्धाद् यत् ॥ PS_4,3.4 ॥ पर-अवर-अधम-उत्तम-पूर्वाच् च ॥ PS_4,3.5 ॥ दिक्-पूर्वपदाट् ठञ् च ॥ PS_4,3.6 ॥ ग्राम-जनपद+एकदेशाद् अञ्-ठञौ ॥ PS_4,3.7 ॥ मध्यानमः ॥ PS_4,3.8 ॥ अ साम्प्रतिके ॥ PS_4,3.9 ॥ द्वीपाद् अनुसमुद्रं यञ् ॥ PS_4,3.10 ॥ कालाट् ठञ् ॥ PS_4,3.11 ॥ श्राद्धे शरदः ॥ PS_4,3.12 ॥ विभाषा रोग-आतपयोः ॥ PS_4,3.13 ॥ निशा-प्रदोषाभ्यां च ॥ PS_4,3.14 ॥ श्वसस् तुट् च ॥ PS_4,3.15 ॥ सन्धिवेल-आद्य्-ऋतु-नक्षत्रेभ्यो ऽण् ॥ PS_4,3.16 ॥ प्रावृष एण्यः ॥ PS_4,3.17 ॥ वर्षाभ्यष्ठक् ॥ PS_4,3.18 ॥ छन्दसि ठञ् ॥ PS_4,3.19 ॥ वसन्ताच् च ॥ PS_4,3.20 ॥ हेमन्ताच् च ॥ PS_4,3.21 ॥ सर्वत्र अण् च तलोपश् च ॥ PS_4,3.22 ॥ सायं-चिरं-प्राह्णे-प्रगे ऽव्ययेभ्यष् ट्यु-ट्युलौ तुट् च ॥ PS_4,3.23 ॥ विभाषा पूर्वाह्ण-अपराह्णाभ्याम् ॥ PS_4,3.24 ॥ तत्र जातः ॥ PS_4,3.25 ॥ प्रावृषष्ठप् ॥ PS_4,3.26 ॥ सञ्ज्ञायां शरदो वुञ् ॥ PS_4,3.27 ॥ पूर्वाह्ण-अपराह्ण-आर्द्रा-मूल-प्रदोष-अवस्कराद् वुन् ॥ PS_4,3.28 ॥ पथः पन्थ च ॥ PS_4,3.29 ॥ अमावास्याया वा ॥ PS_4,3.30 ॥ अ च ॥ PS_4,3.31 ॥ सिन्ध्व्-अपकराभ्यां कन् ॥ PS_4,3.32 ॥ अणञौ च ॥ PS_4,3.33 ॥ श्रविष्ठा-फल्गुन्य्-अनुराधा-स्वाति-तिष्य-पुनर्वसु-हस्त-विशाखा-अषाढा-बहुलाल् लुक् ॥ PS_4,3.34 ॥ स्थानानत-गोशाल-खरशालाच् च ॥ PS_4,3.35 ॥ वत्सशाला-अभिजिद्-अश्वयुक्-छतभिषजो वा ॥ PS_4,3.36 ॥ नक्षत्रेभ्यो बहुलम् ॥ PS_4,3.37 ॥ कृत-लब्ध-क्रीत-कुशलाः ॥ PS_4,3.38 ॥ प्रायभवः ॥ PS_4,3.39 ॥ उपजानु-उपकर्ण-उपनीवेष् ठक् ॥ PS_4,3.40 ॥ सम्भूते ॥ PS_4,3.41 ॥ कोशाड् ढञ् ॥ PS_4,3.42 ॥ कालात् साधु-पुष्प्यत्-पच्यमानेषु ॥ PS_4,3.43 ॥ उप्ते च ॥ PS_4,3.44 ॥ आश्वयुज्या वुञ् ॥ PS_4,3.45 ॥ ग्रीष्म-वसन्ताद् अन्यत्रस्याम् ॥ PS_4,3.46 ॥ देयम् ऋणे ॥ PS_4,3.47 ॥ कलाप्य्-अश्वत्थ-यवबुसाद् वुन् ॥ PS_4,3.48 ॥ ग्रीष्म-अवरसमाद् वुञ् ॥ PS_4,3.49 ॥ संवत्सर-आग्रहायणीभ्यां ठञ् च ॥ PS_4,3.50 ॥ व्याहरति मृगः ॥ PS_4,3.51 ॥ तद् अस्य सोढम् ॥ PS_4,3.52 ॥ तत्र भवः ॥ PS_4,3.53 ॥ दिग्-आदिभ्यो यत् ॥ PS_4,3.54 ॥ शरीर-अवयवाच् च ॥ PS_4,3.55 ॥ दृति-कुक्षि-कलशि-वस्त्य्-अस्त्य्-अहेर् ढञ् ॥ PS_4,3.56 ॥ ग्रीवाभ्यो ऽण् च ॥ PS_4,3.57 ॥ गम्भीर्ठञ्यः ॥ PS_4,3.58 ॥ अव्ययीभावाच् च ॥ PS_4,3.59 ॥ अन्तः-पूर्वपदाट् ठञ् ॥ PS_4,3.60 ॥ ग्रामात् पर्य्-अनु-पूर्वात् ॥ PS_4,3.61 ॥ जिह्वामूल-अङ्गुलेश् छः ॥ PS_4,3.62 ॥ वर्गान्ताच् च ॥ PS_4,3.63 ॥ अशब्दे यत्-खाव् अन्यतरस्याम् ॥ PS_4,3.64 ॥ कर्ण-ललाटात् कन् अलङ्कारे ॥ PS_4,3.65 ॥ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः ॥ PS_4,3.66 ॥ बह्वचो ऽन्तोदात्ताट ठञ् ॥ PS_4,3.67 ॥ क्रतु-यज्ञेभ्यश् च ॥ PS_4,3.68 ॥ अध्यायेष्व् एव र्षेः ॥ PS_4,3.69 ॥ पौराडाश-पुरोडाशात् ष्ठन् ॥ PS_4,3.70 ॥ छन्दसो यदणौ ॥ PS_4,3.71 ॥ द्व्यज्-ऋद्-ब्राह्मण-र्क्-प्रथम-अध्वर-पुरश्चरण-नामाख्याताट् ठक् ॥ PS_4,3.72 ॥ अण् ऋगयन-आदिभ्यः ॥ PS_4,3.73 ॥ तत आगतः ॥ PS_4,3.74 ॥ ठग् आयस्थानेभ्यः ॥ PS_4,3.75 ॥ शुण्डिकादिभ्यो ऽण् ॥ PS_4,3.76 ॥ विद्या-योनि-सम्बन्धेभ्यो वुञ् ॥ PS_4,3.77 ॥ ऋतष्-ठञ् ॥ PS_4,3.78 ॥ पितुर् यच् च ॥ PS_4,3.79 ॥ गोत्राद् अङ्कवत् ॥ PS_4,3.80 ॥ हेतु-मनुष्येभ्यो ऽन्यतरस्यां रूप्यः ॥ PS_4,3.81 ॥ मयट् च ॥ PS_4,3.82 ॥ प्रभवति ॥ PS_4,3.83 ॥ विदूर्ठञ्यः ॥ PS_4,3.84 ॥ तद् गच्छति पथि-दूतयोः ॥ PS_4,3.85 ॥ अभिनिष्क्रामति द्वारम् ॥ PS_4,3.86 ॥ अधिकृत्य कृते ग्रन्थे ॥ PS_4,3.87 ॥ शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यश् छः ॥ PS_4,3.88 ॥ सो ऽस्य निवासः ॥ PS_4,3.89 ॥ अभिजनश् च ॥ PS_4,3.90 ॥ आयुधजीविभ्यश् छः पर्वते ॥ PS_4,3.91 ॥ शण्दिक-आदिभ्यो ञ्यः ॥ PS_4,3.92 ॥ सिन्धु-तक्षशिला-आदिभ्यो ऽण्-अञौ ॥ PS_4,3.93 ॥ तूदी-शलातुर-वर्मती-कूचवाराड् ठक्-छण्-ढञ्-यकः ॥ PS_4,3.94 ॥ भक्तिः ॥ PS_4,3.95 ॥ अचित्ताद् अदेश-कालाट् ठक् ॥ PS_4,3.96 ॥ महाराजाट् ठञ् ॥ PS_4,3.97 ॥ वासुदेव-अर्जुनाभ्यां वुन् ॥ PS_4,3.98 ॥ गोत्र-क्षत्रिय-आख्येभ्यो बहुलं वुञ् ॥ PS_4,3.99 ॥ जनपदिनां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ॥ PS_4,3.100 ॥ तेन प्रोक्तम् ॥ PS_4,3.101 ॥ तित्तिरि-वरतन्तु-खण्डिक-उखाच् छण् ॥ PS_4,3.102 ॥ काश्यप-कौशिकाभ्याम् ऋषिभ्यां णिनिः ॥ PS_4,3.103 ॥ कलापि-वैशम्पायन-अन्तेवासिभ्यश् च ॥ PS_4,3.104 ॥ पुराण-प्रोक्तेषु ब्राह्मण-कल्पेषु ॥ PS_4,3.105 ॥ शौनक-आदिभ्यश् छन्दसि ॥ PS_4,3.106 ॥ कठ-चरकाल् लुक् ॥ PS_4,3.107 ॥ कलापिनो ऽण् ॥ PS_4,3.108 ॥ छगलिनो ढिनुक् ॥ PS_4,3.109 ॥ पाराशर्य-शिलालिभ्यां भिक्षु-नटसूत्रयोः ॥ PS_4,3.110 ॥ कर्मन्द-कृशाश्वाद् इनिः ॥ PS_4,3.111 ॥ तेन+एकदिक् ॥ PS_4,3.112 ॥ तसिश् च ॥ PS_4,3.113 ॥ उरसो यच् च ॥ PS_4,3.114 ॥ उपज्ञाते ॥ PS_4,3.115 ॥ कृते ग्रन्थे ॥ PS_4,3.116 ॥ सञ्ज्ञायाम् ॥ PS_4,3.117 ॥ कुलाल-आदिभ्यो वुञ् ॥ PS_4,3.118 ॥ क्षुद्रा-भ्रमर-वटर-पादपाद् अञ् ॥ PS_4,3.119 ॥ तस्य+इदम् ॥ PS_4,3.120 ॥ रथाद्यत् ॥ PS_4,3.121 ॥ पत्रपूर्वा दञ् ॥ PS_4,3.122 ॥ पत्र-अध्वर्यु-परिषदश् च ॥ PS_4,3.123 ॥ हल-सीराट् ठक् ॥ PS_4,3.124 ॥ द्वन्द्वाद् वुन् वैर-मैथुनिकयोः ॥ PS_4,3.125 ॥ गोत्र-चरणाद् वुञ् ॥ PS_4,3.126 ॥ सङ्घ-अङ्क-लक्षणेष्व् अञ्-यञ्-इञाम् अण् ॥ PS_4,3.127 ॥ शाकलाद् वा ॥ PS_4,3.128 ॥ छन्दोग-औक्थिक-याज्ञिक-बह्वृच-नटाज् ञ्यः ॥ PS_4,3.129 ॥ न दण्डमाणव-अन्तेवासिषु ॥ PS_4,3.130 ॥ रैवतिक-आदिभ्यश् छः ॥ PS_4,3.131 ॥ कौपिञ्जल-हासितपदादण् ॥ PS_4,3.132 ॥ आथर्वणिकस्य+इक-लोपश् च ॥ PS_4,3.133 ॥ तस्य विकारः ॥ PS_4,3.134 ॥ अवयवे च प्राण्य्-ओषधि-वृक्षेभ्यः ॥ PS_4,3.135 ॥ बिल्व-आदिभ्यो ऽण् ॥ PS_4,3.136 ॥ क-उपाधाच् च ॥ PS_4,3.137 ॥ त्रपु-जतुनोः षुक् ॥ PS_4,3.138 ॥ ओरञ् ॥ PS_4,3.139 ॥ अनुदात्त-आदेश् च ॥ PS_4,3.140 ॥ पलाश-आदिभ्यो वा ॥ PS_4,3.141 ॥ शम्याष् ट्लञ् ॥ PS_4,3.142 ॥ मयड् वआ+एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः ॥ PS_4,3.143 ॥ नित्यं वृद्ध-शर-आदिभ्यः ॥ PS_4,3.144 ॥ गोश् च पुरीषे ॥ PS_4,3.145 ॥ पिष्टाच् च ॥ PS_4,3.146 ॥ सञ्ज्ञायां कन् ॥ PS_4,3.147 ॥ व्रीहेः पुरोडाशे ॥ PS_4,3.148 ॥ असञ्ज्ञायां तिल-यवाभ्याम् ॥ PS_4,3.149 ॥ द्व्यचश् छन्दसि ॥ PS_4,3.150 ॥ न+उत्त्वद्-वर्ध्र-बिल्वात् ॥ PS_4,3.151 ॥ ताल-आदिभ्यो ऽण् ॥ PS_4,3.152 ॥ जातरूपेभ्यः परिमाणे ॥ PS_4,3.153 ॥ प्राणि-रजत-आदिभ्यो ऽञ् ॥ PS_4,3.154 ॥ ञितश् च तत्प्रत्ययात् ॥ PS_4,3.155 ॥ क्रीतवत् प्रैमाणात् ॥ PS_4,3.156 ॥ उष्ट्राद् वुञ् ॥ PS_4,3.157 ॥ उमा-ऊर्णयोर् वा ॥ PS_4,3.158 ॥ एण्या ढञ् ॥ PS_4,3.159 ॥ गोपयसोर् यत् ॥ PS_4,3.160 ॥ द्रोश् च ॥ PS_4,3.161 ॥ माने वयः ॥ PS_4,3.162 ॥ फले लुक् ॥ PS_4,3.163 ॥ प्लक्ष-आदि-भ्यो ऽण् ॥ PS_4,3.164 ॥ जम्ब्वा वा ॥ PS_4,3.165 ॥ लुप् च ॥ PS_4,3.166 ॥ हरीतक्य्-आदिभ्य श्च ॥ PS_4,3.167 ॥ कंसीय-परशव्ययोर् यञ्-अञौ लुक् च ॥ PS_4,3.168 ॥ प्राग् वहतेष् ठक् ॥ PS_4,4.1 ॥ तेन दीव्यति खनति जयति जितम् ॥ PS_4,4.2 ॥ संस्कृतम् ॥ PS_4,4.3 ॥ कुलत्थ-क-उपधाद् अण् ॥ PS_4,4.4 ॥ तरति ॥ PS_4,4.5 ॥ गोपुच्छाट् ठञ् ॥ PS_4,4.6 ॥ नौ-द्व्यचष् ठन् ॥ PS_4,4.7 ॥ परति ॥ PS_4,4.8 ॥ आकर्षात् ष्ठल् ॥ PS_4,4.9 ॥ पर्प-आदिभ्यः ष्ठन् ॥ PS_4,4.10 ॥ श्वगणाट् ठञ्च ॥ PS_4,4.11 ॥ वेतन-आदिभ्यो जीवति ॥ PS_4,4.12 ॥ वस्न-क्रय-विक्रयाट् ठन् ॥ PS_4,4.13 ॥ आयुधच् छ च ॥ PS_4,4.14 ॥ हरत्य् उत्सङ्ग-आदिभ्यः ॥ PS_4,4.15 ॥ भस्त्रादिभ्यः ष्ठन् ॥ PS_4,4.16 ॥ विभाषा विवध-वीवधात् ॥ PS_4,4.17 ॥ अण् कुटिलिकायाः ॥ PS_4,4.18 ॥ निर्वृत्ते ऽक्षद्यूत-आदिभ्यः ॥ PS_4,4.19 ॥ त्रेर्मम् नित्यम् ॥ PS_4,4.20 ॥ अपमित्य-याचिताभ्यां कक् कनौ ॥ PS_4,4.21 ॥ संसृष्टे ॥ PS_4,4.22 ॥ चूर्णादिनिः ॥ PS_4,4.23 ॥ लवणाल् लुक् ॥ PS_4,4.24 ॥ मुद्गाद् अण् ॥ PS_4,4.25 ॥ व्यञ्जनैर् उपसिक्ते ॥ PS_4,4.26 ॥ ओजःसहो ऽम्भसा वर्तते ॥ PS_4,4.27 ॥ तत् प्रत्य्-अनु-पूर्वम् ईप-लोम-कूलम् ॥ PS_4,4.28 ॥ परिमुखं च ॥ PS_4,4.29 ॥ प्रयच्छति गर्ह्यम् ॥ PS_4,4.30 ॥ कुसीद-दश-एकादशात् ष्ठन्ष्ठचौ ॥ PS_4,4.31 ॥ उच्छति ॥ PS_4,4.32 ॥ रक्षति ॥ PS_4,4.33 ॥ शब्द-दर्दुरं करोति ॥ PS_4,4.34 ॥ पक्षि-मत्स्य-मृगान् हन्ति ॥ PS_4,4.35 ॥ परिपन्थं च तिष्ठति ॥ PS_4,4.36 ॥ माथ-उत्तरपद-पदव्य्-अनुपदं धावति ॥ PS_4,4.37 ॥ आक्रन्दाट् ठञ् च ॥ PS_4,4.38 ॥ पद-उत्तरपदं गृह्णाति ॥ PS_4,4.39 ॥ प्रतिकण्ठ-अर्थ-ललामं च ॥ PS_4,4.40 ॥ धर्मं चरति ॥ PS_4,4.41 ॥ प्रतिपथम् एति ठंश् च ॥ PS_4,4.42 ॥ समवायान् समवैति ॥ PS_4,4.43 ॥ परिषदो ण्यः ॥ PS_4,4.44 ॥ सेनाया वा ॥ PS_4,4.45 ॥ सञ्ज्ञायां ललाट-कुक्कुट्यौ पश्यति ॥ PS_4,4.46 ॥ तस्य धर्म्यम् ॥ PS_4,4.47 ॥ अण् महिष्य्-आदिभ्यः ॥ PS_4,4.48 ॥ ऋतो ऽञ् ॥ PS_4,4.49 ॥ अवक्रयः ॥ PS_4,4.50 ॥ तद् अस्य पण्यम् ॥ PS_4,4.51 ॥ लवणाट् ठञ् ॥ PS_4,4.52 ॥ किशरादिभ्यः ष्ठन् ॥ PS_4,4.53 ॥ शलालुनो ऽन्यतरस्याम् ॥ PS_4,4.54 ॥ शिल्पम् ॥ PS_4,4.55 ॥ मड्डुक-झर्झराद् अण् अन्यतरस्याम् ॥ PS_4,4.56 ॥ प्रहरणम् ॥ PS_4,4.57 ॥ परश्वधाट् ठञ् च ॥ PS_4,4.58 ॥ शक्ति-यष्ट्योर् ईकक् ॥ PS_4,4.59 ॥ अस्ति-नास्ति-दिष्टं मतिः ॥ PS_4,4.60 ॥ शीलं ॥ PS_4,4.61 ॥ छत्रादिभ्यो णः ॥ PS_4,4.62 ॥ कर्माध्ययने वृत्तम् ॥ PS_4,4.63 ॥ बह्व्-अच्-पूर्वपदाट् ठच् ॥ PS_4,4.64 ॥ हितं भक्षाः ॥ PS_4,4.65 ॥ त दस्मै दीयते नियुक्तम् ॥ PS_4,4.66 ॥ श्राणा-मांस-ओदनाट् टिठन् ॥ PS_4,4.67 ॥ भक्टाद् अण् आन्यतरस्याम् ॥ PS_4,4.68 ॥ तत्र नियुक्तः ॥ PS_4,4.69 ॥ अगार-अन्ताट् ठन् ॥ PS_4,4.70 ॥ अध्यायिन्य् अदेश-कालात् ॥ PS_4,4.71 ॥ कठिनान्त-प्रस्तार-संस्थानेषु व्यवहरति ॥ PS_4,4.72 ॥ निकटे वसति ॥ PS_4,4.73 ॥ आवसथात् ष्ठल् ॥ PS_4,4.74 ॥ प्राग् घिताद् यत् ॥ PS_4,4.75 ॥ तद्वहति रथयुगप्रासङ्गम् ॥ PS_4,4.76 ॥ धुरो यड्-ढकौ ॥ PS_4,4.77 ॥ खः सर्वधुरात् ॥ PS_4,4.78 ॥ एकधुराल् लुक् च ॥ PS_4,4.79 ॥ शकटाद् अण् ॥ PS_4,4.80 ॥ हलसीराट् ठक् ॥ PS_4,4.81 ॥ सञ्ज्ञायां जन्याः ॥ PS_4,4.82 ॥ विध्यत्यधनुषा ॥ PS_4,4.83 ॥ धन-गणं लब्धा ॥ PS_4,4.84 ॥ अन्नां णः ॥ PS_4,4.85 ॥ वशं गतः ॥ PS_4,4.86 ॥ पदम् अस्मिन् दृश्यम् ॥ PS_4,4.87 ॥ मूलम् अस्य आवर्हि ॥ PS_4,4.88 ॥ सञ्ज्ञायां धेनुष्या ॥ PS_4,4.89 ॥ गृहपतिना संयुक्ते ञ्यः ॥ PS_4,4.90 ॥ नौ-वयो-धर्म-विष-मूल-मूल-सीता-तुलाभ्यस् तार्य-तुल्य-प्राप्य-वध्य-आनाम्य-सम-समित-संमितेषु ॥ PS_4,4.91 ॥ धर्म-पथ्य्-अर्थ-न्यायाद् अनपेते ॥ PS_4,4.92 ॥ छन्दसो निर्मिते ॥ PS_4,4.93 ॥ उरसो ऽण् च ॥ PS_4,4.94 ॥ हृदयस्य प्रियः ॥ PS_4,4.95 ॥ बन्धने चर्षौ ॥ PS_4,4.96 ॥ मतजनहलात् करणजल्पकर्षेषु ॥ PS_4,4.97 ॥ तत्र साधुः ॥ PS_4,4.98 ॥ प्रतिजन-आदिभ्यः खञ् ॥ PS_4,4.99 ॥ भक्तां णः ॥ PS_4,4.100 ॥ परिषदो ण्यः ॥ PS_4,4.101 ॥ कथादिभ्यष् ठक् ॥ PS_4,4.102 ॥ गुड-आदिभ्यष् ठञ् ॥ PS_4,4.103 ॥ पथ्य्-अतिथि-वसति-स्वपतेर् ढञ् ॥ PS_4,4.104 ॥ सभायाः यः ॥ PS_4,4.105 ॥ ढश् छन्दसि ॥ PS_4,4.106 ॥ समानातीर्थे वासी ॥ PS_4,4.107 ॥ समान-उदरे शयित ओ चोदात्तः ॥ PS_4,4.108 ॥ सोदराद् यः ॥ PS_4,4.109 ॥ भवे छन्दसि ॥ PS_4,4.110 ॥ पाथो-नदीभ्यां ड्यण् ॥ PS_4,4.111 ॥ वेशन्त-हिमवद्भ्याम् अण् ॥ PS_4,4.112 ॥ स्रोतसो विभाषा ड्यड्-ड्यौ ॥ PS_4,4.113 ॥ सगर्भ-सयूथ-सनुताद् यन् ॥ PS_4,4.114 ॥ तुग्राद् घन् ॥ PS_4,4.115 ॥ अग्राद् यत् ॥ PS_4,4.116 ॥ घ-च्छौ च ॥ PS_4,4.117 ॥ समुद्र-अभ्राद् घः ॥ PS_4,4.118 ॥ बर्हिषि दत्तम् ॥ PS_4,4.119 ॥ दुतस्य भाग-कर्मणी ॥ PS_4,4.120 ॥ रक्षो-यातूनां हननी ॥ PS_4,4.121 ॥ रेवती-जगती-हविष्याभ्यः प्रशस्ये ॥ PS_4,4.122 ॥ असुरस्य स्वम् ॥ PS_4,4.123 ॥ मायायाम् अण् ॥ PS_4,4.124 ॥ तद्वान् आसाम् उपधानो मन्त्र इति इष्टकासु लुक् च मतोः ॥ PS_4,4.125 ॥ अश्विमानण् ॥ PS_4,4.126 ॥ वयस्यासु मूर्ध्नो मतुप् ॥ PS_4,4.127 ॥ मत्व्-अर्हे मास-तन्वोः ॥ PS_4,4.128 ॥ मधोर् ञ च ॥ PS_4,4.129 ॥ ओजसो ऽहनि यत्खौ ॥ PS_4,4.130 ॥ वेशो-यश-आदेर् भगाद् यल् ॥ PS_4,4.131 ॥ ख च ॥ PS_4,4.132 ॥ पूर्वैः कृतम् इन-यौ च ॥ PS_4,4.133 ॥ अद्भिः संस्कृतम् ॥ PS_4,4.134 ॥ सहस्रेण संमितौ घः ॥ PS_4,4.135 ॥ मतौ च ॥ PS_4,4.136 ॥ सोमम् अर्हति यः ॥ PS_4,4.137 ॥ मये च ॥ PS_4,4.138 ॥ मधोः ॥ PS_4,4.139 ॥ वसोः समूहे च ॥ PS_4,4.140 ॥ नक्षत्राद् घः ॥ PS_4,4.141 ॥ सर्वदेवात् तातिल् ॥ PS_4,4.142 ॥ शिव-शम्-अरिष्टस्य करे ॥ PS_4,4.143 ॥ भावे च ॥ PS_4,4.144 ॥ प्राक्-क्रीताच् छः ॥ PS_5,1.1 ॥ u-गवादिभ्यो यत् ॥ PS_5,1.2 ॥ कंवलाच् च सञ्ज्ञायाम् ॥ PS_5,1.3 ॥ विभाषा हविर्-अपूप-आदिभ्यः ॥ PS_5,1.4 ॥ तस्मै हितम् ॥ PS_5,1.5 ॥ शरीर-अवयवाद् यत् ॥ PS_5,1.6 ॥ खल-यव-माष-तिल-वृष-ब्रह्मणश् च ॥ PS_5,1.7 ॥ अजाविभ्यां थ्यन् ॥ PS_5,1.8 ॥ आत्मन्-विश्वजन-भोग-उत्तरपदात् खः ॥ PS_5,1.9 ॥ सर्व-पुरुषाभ्यां ण-ढञौ ॥ PS_5,1.10 ॥ माणव-चरकाभ्यां खञ् ॥ PS_5,1.11 ॥ तद्-अर्थं विकृतेः प्रकृतौ ॥ PS_5,1.12 ॥ छदिर्-उपधि-बलेर् ढञ् ॥ PS_5,1.13 ॥ ऋषभ-उपानहोर् ञ्यः ॥ PS_5,1.14 ॥ चर्मणो ऽञ् ॥ PS_5,1.15 ॥ तद् अस्य तद् अस्मिन् स्याद् इति ॥ PS_5,1.16 ॥ परिखाया ठञ् ॥ PS_5,1.17 ॥ प्राग्-वतेष् ठञ् ॥ PS_5,1.18 ॥ à-अर्हाद् a-गोपुच्छ-सङ्ख्या-परिमाणाट् ठक् ॥ PS_5,1.19 ॥ असमासे निष्क-आदिभ्यः ॥ PS_5,1.20 ॥ शताच् च ठन्यताव् अशते ॥ PS_5,1.21 ॥ सङ्ख्याया अति-शद्-अन्तायाः कन् ॥ PS_5,1.22 ॥ वतोर् इड् वा ॥ PS_5,1.23 ॥ विंशति-त्रिंशद्भ्यां ड्वुन् असञ्ज्ञायाम् ॥ PS_5,1.24 ॥ कंसाट् टिठण् ॥ PS_5,1.25 ॥ शूर्पाद् अञ् अन्यतरस्याम् ॥ PS_5,1.26 ॥ शतमान-विंशतिक-सहस्र-वसनाद् अण् ॥ PS_5,1.27 ॥ अध्यर्धपूर्व-द्विगोर् लुग् असञ्ज्ञायाम् ॥ PS_5,1.28 ॥ विभाषा कार्षापण-सहस्राभ्याम् ॥ PS_5,1.29 ॥ द्वि-त्रि-पूर्वान् निष्कात् ॥ PS_5,1.30 ॥ बिस्ताच् च ॥ PS_5,1.31 ॥ विंशतिकात् खः ॥ PS_5,1.32 ॥ खार्या ईकन् ॥ PS_5,1.33 ॥ पण-पाद-माष-शताद् यत् ॥ PS_5,1.34 ॥ शाणाद् वा ॥ PS_5,1.35 ॥ द्वि-त्रि-पूर्वाद् अण् च ॥ PS_5,1.36 ॥ तेन क्रीतम् ॥ PS_5,1.37 ॥ तस्य निमित्तं संयोग-उत्पातौ ॥ PS_5,1.38 ॥ गोद्व्यचो ऽसङ्ख्या-परिमाण-अश्व-अदेर् यत् ॥ PS_5,1.39 ॥ पुत्राच् छ च ॥ PS_5,1.40 ॥ सर्वभूमि-पृथिवीभ्याम् अणञौ ॥ PS_5,1.41 ॥ तस्य+ईश्वरः ॥ PS_5,1.42 ॥ तत्र विदित इति च ॥ PS_5,1.43 ॥ लोक-सर्वलोकाट् ठञ् ॥ PS_5,1.44 ॥ तस्य वापः ॥ PS_5,1.45 ॥ पात्रात् ष्ठन् ॥ PS_5,1.46 ॥ तद् अस्मिन् वृद्ध्य्-आय-लाभ-शुल्क-उपदा दीयते ॥ PS_5,1.47 ॥ पूरण-अर्धाट् ठन् ॥ PS_5,1.48 ॥ भागाद् यच् च ॥ PS_5,1.49 ॥ तद् धरति वहव्त्य् आवहति भाराद् वंशादिभ्यः ॥ PS_5,1.50 ॥ वस्न-द्रव्याभ्यां ठन्-कनौ ॥ PS_5,1.51 ॥ सम्भवत्य् अवहरति पचति ॥ PS_5,1.52 ॥ आढक-आचित-पात्रात् खो ऽन्यतरस्याम् ॥ PS_5,1.53 ॥ द्विगोः ष्ठंश् च ॥ PS_5,1.54 ॥ कुलिजाल् लुक्खौ च ॥ PS_5,1.55 ॥ सो ऽस्य अंश-वस्न-भृतयः ॥ PS_5,1.56 ॥ तद् अस्य परिमाणम् ॥ PS_5,1.57 ॥ सङ्ख्यायाः सञ्ज्ञा-सङ्घ-सूत्र-अध्ययनेषु ॥ PS_5,1.58 ॥ पङ्क्ति-विंशति-त्रिंशच्-चत्वारिंशत्-पञ्चाशत्-षष्टि-सप्तत्य्-अशीति-नवति-शतम् ॥ PS_5,1.59 ॥ पञ्चद्-दशतौ वर्गे वा ॥ PS_5,1.60 ॥ सप्तनो ऽञ् छन्दसि ॥ PS_5,1.61 ॥ त्रिंशच्-चत्वारिंशतोर् ब्राह्मणे सञ्ज्ञायां डण् ॥ PS_5,1.62 ॥ तद् अर्हति ॥ PS_5,1.63 ॥ छेद-आदिभ्यो नित्यम् ॥ PS_5,1.64 ॥ शीर्षच्छेदाद् यच् च ॥ PS_5,1.65 ॥ दण्दादिभ्यः ॥ PS_5,1.66 ॥ छन्दसि च ॥ PS_5,1.67 ॥ पात्राद् घंश् च ॥ PS_5,1.68 ॥ कडङ्करदक्षिणाच् छ च ॥ PS_5,1.69 ॥ स्थालीबिलात् ॥ PS_5,1.70 ॥ यज्ञ-र्त्विग्भ्यां घ-खञौ ॥ PS_5,1.71 ॥ पारायण-तुरायण-चाद्न्रायणं वर्तयति ॥ PS_5,1.72 ॥ संशयमापन्नः ॥ PS_5,1.73 ॥ योजनं गच्छति ॥ PS_5,1.74 ॥ पथः ष्कन् ॥ PS_5,1.75 ॥ पन्थो ण नित्यम् ॥ PS_5,1.76 ॥ उत्तरपथेन् आहृतं च ॥ PS_5,1.77 ॥ कालात् ॥ PS_5,1.78 ॥ तेन विर्वृत्तम् ॥ PS_5,1.79 ॥ तम् अधीष्टो भृतो भूतो भावी ॥ PS_5,1.80 ॥ मासाद् वयसि यत्खञौ ॥ PS_5,1.81 ॥ द्विगोर् यप् ॥ PS_5,1.82 ॥ षण्मासां ण्यच् च ॥ PS_5,1.83 ॥ अवयसि ठंश् च ॥ PS_5,1.84 ॥ समायाः खः ॥ PS_5,1.85 ॥ द्विगोर् वा ॥ PS_5,1.86 ॥ रात्र्य्-अहः-संवत्सराच् च ॥ PS_5,1.87 ॥ वर्षाल् लुक् च ॥ PS_5,1.88 ॥ चित्तवति नित्यम् ॥ PS_5,1.89 ॥ षष्टिकाः षष्टिरात्रेण पच्यन्ते ॥ PS_5,1.90 ॥ वत्सरान्ताच् छश् छन्दसि ॥ PS_5,1.91 ॥ संपरिपूर्वात् ख च ॥ PS_5,1.92 ॥ तेन परिजय्य-लभ्य-कार्य-सुकरम् ॥ PS_5,1.93 ॥ तद् अस्य ब्रह्मचर्यम् ॥ PS_5,1.94 ॥ तस्य च दक्षिणा यज्ञाख्येभ्यः ॥ PS_5,1.95 ॥ तत्र च दीयते कार्यं भववत् ॥ PS_5,1.96 ॥ व्युष्ट-आदिभ्यो ऽण् ॥ PS_5,1.97 ॥ तेन यथाकथाच-हस्ताभ्यां ण-यतौ ॥ PS_5,1.98 ॥ सम्पादिनि ॥ PS_5,1.99 ॥ कर्म-वेषाद् यत् ॥ PS_5,1.100 ॥ तस्मै प्रथवति सन्ताप-आदिभ्याः ॥ PS_5,1.101 ॥ योगाद् यच् च ॥ PS_5,1.102 ॥ कर्मण उकञ् ॥ PS_5,1.103 ॥ समयस् तद् अस्य प्राप्तम् ॥ PS_5,1.104 ॥ ऋतोरण् ॥ PS_5,1.105 ॥ छन्दसि घस् ॥ PS_5,1.106 ॥ कालाद् यत् ॥ PS_5,1.107 ॥ प्रकृष्टे ठञ् ॥ PS_5,1.108 ॥ प्रयोजनम् ॥ PS_5,1.109 ॥ विशाखा-अषाढाद् अण् मन्थ-दण्डयोः ॥ PS_5,1.110 ॥ अनुप्रवचन-आदिभ्यश् छः ॥ PS_5,1.111 ॥ समापनात् सपूर्वपदात् ॥ PS_5,1.112 ॥ ऐकागारिकट् चौरे ॥ PS_5,1.113 ॥ आकालिकड्-आद्यन्तवचने ॥ PS_5,1.114 ॥ तेन तुल्यं क्रिया चेद् वतिः ॥ PS_5,1.115 ॥ तत्र तस्य+इव ॥ PS_5,1.116 ॥ तद् अर्हम् ॥ PS_5,1.117 ॥ उपसर्गाच् छन्दसि धात्व्-अर्थे ॥ PS_5,1.118 ॥ तस्य भावस् त्व-तलौ ॥ PS_5,1.119 ॥ आ च त्वात् ॥ PS_5,1.120 ॥ न नञ्पूर्वात् तत्पुरुषाद् अचतुर-सङ्गतल्-अवण-वट-बुध-कत-रस-लसेभ्यः ॥ PS_5,1.121 ॥ पृथ्व्-आदिभ्य इमनिज् वा ॥ PS_5,1.122 ॥ वर्ण-दृढ-आदिभ्यः ष्यञ् च ॥ PS_5,1.123 ॥ गुणवचन-ब्राह्मणादिभ्यः कर्मणि च ॥ PS_5,1.124 ॥ स्तोनाद् यन् नलोपश् च ॥ PS_5,1.125 ॥ सख्युर् यः ॥ PS_5,1.126 ॥ कपि-ज्ञात्योर् ढक् ॥ PS_5,1.127 ॥ पत्यन्तपुरोहितादिभ्यो यक् ॥ PS_5,1.128 ॥ प्राणभृज्जाति-वयोवचन-उद्गात्रादिभ्यो ऽञ् ॥ PS_5,1.129 ॥ हायनान्त-युवादिभ्यो ऽण् ॥ PS_5,1.130 ॥ इग्-अन्ताश् च लघु-पूर्वात् ॥ PS_5,1.131 ॥ य-उपधाद् गुरु-उपोत्तमाद् वुञ् ॥ PS_5,1.132 ॥ द्वन्द्व-मनोज्ञ-आदिभ्यश् च ॥ PS_5,1.133 ॥ गोत्रचरणाच् छ्लाघा-अत्याकार-तदवेतेषु ॥ PS_5,1.134 ॥ होत्राभ्यश् छः ॥ PS_5,1.135 ॥ ब्रह्मणस् त्वः ॥ PS_5,1.136 ॥ धान्यानां भवने क्षेत्रे खञ् ॥ PS_5,2.1 ॥ व्रीहि-शाल्योर् ढक् ॥ PS_5,2.2 ॥ यव-यवक-षष्टिकाद् यत् ॥ PS_5,2.3 ॥ विभाषा तिल-माष-उमा-भङ्गा-अणुभ्यः ॥ PS_5,2.4 ॥ सर्वचर्मणः कृतः ख-खञौ ॥ PS_5,2.5 ॥ यथामुख-सम्मुखस्य दर्शनः खः ॥ PS_5,2.6 ॥ तत् सर्व-आदेः पथ्य्-अङ्ग-कर्म-पत्र-पात्रं व्याप्नोति ॥ PS_5,2.7 ॥ आप्रपदं प्राप्नोति ॥ PS_5,2.8 ॥ अनुपद-सर्वान्न-अय-अनयं बद्धा-भक्षयति-नेयेषु ॥ PS_5,2.9 ॥ परोवर-परम्पर-पुत्रपौत्रम् अनुभवति ॥ PS_5,2.10 ॥ अवारपार-अत्यन्त-अनुकामं गामी ॥ PS_5,2.11 ॥ समांसमां विजायते ॥ PS_5,2.12 ॥ अद्यश्वीना अवष्टब्धे ॥ PS_5,2.13 ॥ आगवीनः ॥ PS_5,2.14 ॥ अनुग्व्-अलङ्गामी ॥ PS_5,2.15 ॥ अध्वनो यत्-खौ ॥ PS_5,2.16 ॥ अभ्यमित्राच् छ च ॥ PS_5,2.17 ॥ गोष्ठात् खञ् भूतपूर्वे ॥ PS_5,2.18 ॥ अश्वस्यैकाहगमः ॥ PS_5,2.19 ॥ शालीन-कौपीने अधृष्ट-अकार्ययोः ॥ PS_5,2.20 ॥ व्रातेन जीवति ॥ PS_5,2.21 ॥ साप्तपदीनं सख्यम् ॥ PS_5,2.22 ॥ हैयङ्गवीनं सञ्ज्ञायाम् ॥ PS_5,2.23 ॥ तस्य पाक-मूले पील्वदि-कर्णादिभ्यः कुणब्-जाहचौ ॥ PS_5,2.24 ॥ पक्षात् तिः ॥ PS_5,2.25 ॥ तेन वित्तश् चुञ्चुप्-चणपौ ॥ PS_5,2.26 ॥ वि-नञ्भ्यां ना-नाञौ नसह ॥ PS_5,2.27 ॥ वेः शालच्-छङ्कटचौ ॥ PS_5,2.28 ॥ सं-प्र-उदश् च कटच् ॥ PS_5,2.29 ॥ अवात् कुटारच् च ॥ PS_5,2.30 ॥ नते नासिकायाः सञ्ज्ञायां टीटञ्-नाटज्-भ्रटचः ॥ PS_5,2.31 ॥ नेर्बिडज्बिरीसचौ ॥ PS_5,2.32 ॥ इनच् पिटच् चिक चि च ॥ PS_5,2.33 ॥ उप-अधिभ्यां त्यकन्न् आसन्न-आरूढयोः ॥ PS_5,2.34 ॥ कर्मणि घटो ऽठच् ॥ PS_5,2.35 ॥ तद् अस्य सञ्जातं तारका-आदिभ्य इतच् ॥ PS_5,2.36 ॥ प्रमाणे द्वयसज्-दघ्नञ्-मात्रचः ॥ PS_5,2.37 ॥ पुरुष-हस्तिभ्याम् अण् च ॥ PS_5,2.38 ॥ यत्-तद्-एतेभ्यः परिमाणे वतुप् ॥ PS_5,2.39 ॥ किम्-इदम्-भ्यां वो घः ॥ PS_5,2.40 ॥ किमः सङ्ख्यापरिमाणे डति च ॥ PS_5,2.41 ॥ सङ्ख्याया अवयवे तयप् ॥ PS_5,2.42 ॥ द्वि-त्रिभ्यां तयस्य अयज् वा ॥ PS_5,2.43 ॥ उभाद् उदात्तो नित्यम् ॥ PS_5,2.44 ॥ तद् अस्मिन्न् अधिकम् इति दशान्ताड् डः ॥ PS_5,2.45 ॥ शदन्त-विंशतेश् च ॥ PS_5,2.46 ॥ सङ्ख्याया गुणस्य निमाने मयट् ॥ PS_5,2.47 ॥ तस्य पूरणे डट् ॥ PS_5,2.48 ॥ न अन्ताद् असङ्ख्या-आदेर् मट् ॥ PS_5,2.49 ॥ थट् च छन्दसि ॥ PS_5,2.50 ॥ षट्-कति-कतिपय-चतुरां थुक् ॥ PS_5,2.51 ॥ बहु-पूग-गण-सङ्घस्य तिथुक् ॥ PS_5,2.52 ॥ वतोर् इथुक् ॥ PS_5,2.53 ॥ द्वेस् तीयः ॥ PS_5,2.54 ॥ त्रेः सम्प्रसारणं च ॥ PS_5,2.55 ॥ विंशत्य्-आदिभ्यस् तमड् अन्यतरस्याम् ॥ PS_5,2.56 ॥ नित्यं शतादि-मास-अर्धमास-संवत्सराच् च ॥ PS_5,2.57 ॥ षष्ट्यादेश् च असङ्ख्यादेः ॥ PS_5,2.58 ॥ मतौ छः सूक्त-साम्नोः ॥ PS_5,2.59 ॥ अध्याय-अनुवाकयोर् लुक् ॥ PS_5,2.60 ॥ विमुक्त-आदिभ्यो ऽण् ॥ PS_5,2.61 ॥ गोषदादिभ्यो वुन् ॥ PS_5,2.62 ॥ तत्र कुशलः पथः ॥ PS_5,2.63 ॥ आकर्शादिभ्यः कन् ॥ PS_5,2.64 ॥ धन-हिरण्यात् कामे ॥ PS_5,2.65 ॥ स्वाङ्गेभ्यः प्रसिते ॥ PS_5,2.66 ॥ उदराट् ठगाद्यूने ॥ PS_5,2.67 ॥ सस्येन परिजातः ॥ PS_5,2.68 ॥ अंशं हारि ॥ PS_5,2.69 ॥ तन्त्राद्-अचिर-अपहृते ॥ PS_5,2.70 ॥ ब्राह्मणक-उष्णिके सञ्ज्ञायाम् ॥ PS_5,2.71 ॥ शीतोष्णाभ्यां कारिणि ॥ PS_5,2.72 ॥ अधिकम् ॥ PS_5,2.73 ॥ अनुक-अभिक-अभीकः कमिता ॥ PS_5,2.74 ॥ पार्श्वेन अन्विच्छति ॥ PS_5,2.75 ॥ अयःशूल-दण्ड-अजिनाभ्यां ठक्-ठञौ ॥ PS_5,2.76 ॥ तावतिथं ग्रहणम् इति लुग् वा ॥ PS_5,2.77 ॥ स एषां ग्रामणीः ॥ PS_5,2.78 ॥ शृङ्खलम् अस्य बन्धनं करभे ॥ PS_5,2.79 ॥ उत्क उनमनाः ॥ PS_5,2.80 ॥ काल-प्रयोजनाद् रोगे ॥ PS_5,2.81 ॥ तद् अस्मिन्न् अन्नं प्राये सञ्ज्ञायाम् ॥ PS_5,2.82 ॥ कुल्माषाद् अञ् ॥ PS_5,2.83 ॥ श्रोत्रियं श्छन्दो ऽधीते ॥ PS_5,2.84 ॥ श्राद्धम् अनेनन् भुक्तम् इनि-ठनौ ॥ PS_5,2.85 ॥ पूर्वादिनिः ॥ PS_5,2.86 ॥ सपूर्वाच् च ॥ PS_5,2.87 ॥ इष्ट-आदिभ्यश् च ॥ PS_5,2.88 ॥ छन्दसि परिपन्थि-परिपरिणौ पर्यवस्थातरि ॥ PS_5,2.89 ॥ अनुपद्य्-अन्वेष्टा ॥ PS_5,2.90 ॥ साक्षाद् द्रष्टरि सञ्ज्ञायाम् ॥ PS_5,2.91 ॥ क्षेत्रियच् परक्षेत्रे चिकित्स्यः ॥ PS_5,2.92 ॥ इन्द्रियम्-इन्द्रलिङ्गम्-इन्द्रदृष्टम्-इन्द्रसृष्टम्-इन्द्रजुष्टम्-इन्द्रदत्तम् इति वा ॥ PS_5,2.93 ॥ तद् अस्य अस्त्य् अस्मिन्न् इति मतुप् ॥ PS_5,2.94 ॥ रसादिभ्यश् च ॥ PS_5,2.95 ॥ प्राणिस्थाद् आतो लज् अन्यतरस्याम् ॥ PS_5,2.96 ॥ सिध्म-आदिभ्यश् च ॥ PS_5,2.97 ॥ वत्सांसाभ्यां कामबले ॥ PS_5,2.98 ॥ फेनाद् इलच् च ॥ PS_5,2.99 ॥ लोमादि-पामादि-पिच्छादिभ्यः श-न-इलचः ॥ PS_5,2.100 ॥ प्रज्ञा-श्रद्धा-अर्चा-वृत्तिभ्यो णः ॥ PS_5,2.101 ॥ तपः-सहस्राभ्यां विनि-इनी ॥ PS_5,2.102 ॥ अण् च ॥ PS_5,2.103 ॥ सिकता-शर्कराभ्यां च ॥ PS_5,2.104 ॥ देशे लुब्-इलचौ च ॥ PS_5,2.105 ॥ दन्त उन्नत उरच् ॥ PS_5,2.106 ॥ ऊष-सुषि-मुष्क-मधो रः ॥ PS_5,2.107 ॥ द्यु-द्रुभ्यां मः ॥ PS_5,2.108 ॥ केशाद् वो ऽन्यतरस्याम् ॥ PS_5,2.109 ॥ गाण्ड्यजगात् सञ्ज्ञायाम् ॥ PS_5,2.110 ॥ काण्ड-आण्डाद् ईरन्न्-ईरचौ ॥ PS_5,2.111 ॥ रजः-कृष्य्-आसुति-परिषदो वलच् ॥ PS_5,2.112 ॥ दन्त-शिखात् सञ्ज्ञायाम् ॥ PS_5,2.113 ॥ ज्योत्स्ना-तमिस्रा-शृङ्गिण-ऊर्जस्विन्न्-ऊर्जस्वल-गोमिन्-मलिन-मलीमसाः ॥ PS_5,2.114 ॥ अत इनिठनौ ॥ PS_5,2.115 ॥ व्रीह्यादिभ्यश् च ॥ PS_5,2.116 ॥ तुन्दादिभ्य इलच् च ॥ PS_5,2.117 ॥ एक-गो-पूर्वाट् ठञ् नित्यम् ॥ PS_5,2.118 ॥ शत-सहस्र-अन्ताच् च निष्कात् ॥ PS_5,2.119 ॥ रूपाद् आहत-प्रशंसयोर् यप् ॥ PS_5,2.120 ॥ अस्-माया-मेधा-स्रजो विनिः ॥ PS_5,2.121 ॥ बहुलं छन्दसि ॥ PS_5,2.122 ॥ ऊर्णाया युस् ॥ PS_5,2.123 ॥ वाचो ग्मिनिः ॥ PS_5,2.124 ॥ आलजाटचौ बहुभाषिणि ॥ PS_5,2.125 ॥ स्वामिन्न्-ऐश्वर्ये ॥ PS_5,2.126 ॥ अर्श-आदिभ्यो ऽच् ॥ PS_5,2.127 ॥ द्वन्द्व-उपताप-गर्ह्यात् प्राणिस्थाद् इनिः ॥ PS_5,2.128 ॥ वात-अतिसाराभ्यां कुक् च ॥ PS_5,2.129 ॥ वयसि पूरणात् ॥ PS_5,2.130 ॥ सुख-आदिभ्यश् च ॥ PS_5,2.131 ॥ धर्म-शील-वर्णान्ताच् च ॥ PS_5,2.132 ॥ हस्ताज् जातौ ॥ PS_5,2.133 ॥ वर्णाद् ब्राह्मचारिणि ॥ PS_5,2.134 ॥ पुष्कर-आदिभ्यो देशे ॥ PS_5,2.135 ॥ बलादिभ्यो मतुब् अन्यतरस्याम् ॥ PS_5,2.136 ॥ सञ्ज्ञायां मन्-माभ्याम् ॥ PS_5,2.137 ॥ कं-शंभ्यां ब-भ-युस्-ति-तु-त-यसः ॥ PS_5,2.138 ॥ तुन्दि-बलि-वटेर् भः ॥ PS_5,2.139 ॥ अहं-शुभमोर् युस् ॥ PS_5,2.140 ॥ प्राग्-दिशो विभक्तिः ॥ PS_5,3.1 ॥ किं-सर्वनाम-बहुभ्यो ऽद्व्य्-आदिभ्यः ॥ PS_5,3.2 ॥ इदम् इश् ॥ PS_5,3.3 ॥ एत-इतौ र-थोः ॥ PS_5,3.4 ॥ एतदो ऽश् ॥ PS_5,3.5 ॥ सर्वस्य सो ऽन्यतरस्यां दि ॥ PS_5,3.6 ॥ पञ्चम्यास् तसिल् ॥ PS_5,3.7 ॥ तसेश् च ॥ PS_5,3.8 ॥ पर्य्-अभिभ्यां च ॥ PS_5,3.9 ॥ सप्तम्यास् त्रल् ॥ PS_5,3.10 ॥ इदमो हः ॥ PS_5,3.11 ॥ किमो ऽत् ॥ PS_5,3.12 ॥ वा ह च च्छन्दसि ॥ PS_5,3.13 ॥ इतराभ्ह्यो ऽपि दृश्यन्ते ॥ PS_5,3.14 ॥ सर्व-एक-अन्य-किं-यत्-तदः काले दा ॥ PS_5,3.15 ॥ इदमो र्हिल् ॥ PS_5,3.16 ॥ अधुना ॥ PS_5,3.17 ॥ दानीं च ॥ PS_5,3.18 ॥ तदो दा च ॥ PS_5,3.19 ॥ तयोर् दा-र्हिलौ च छन्दसि ॥ PS_5,3.20 ॥ अनद्यतने र्हिल् अन्यतरस्याम् ॥ PS_5,3.21 ॥ सद्यः परुत् परार्य्-औषमः परेद्यव्य्-अद्य-पूर्वेद्युर्-अन्येद्युर्-अन्यतरेद्युर्-इतरेद्युर्-अपरेद्युर्-अधरेद्युर्-उभयेद्युर्-उत्तरेद्युः ॥ PS_5,3.22 ॥ प्रकारवचने थाल् ॥ PS_5,3.23 ॥ इदमस् थमुः ॥ PS_5,3.24 ॥ किमश् च ॥ PS_5,3.25 ॥ था हेतौ च च्छन्दसि ॥ PS_5,3.26 ॥ दिक्-शब्देभ्यः सप्तमी-पञ्चमी-प्रथमाभ्यो दिग्-देश-कालेष्व् अस्तातिः ॥ PS_5,3.27 ॥ दिक्षिण-उत्तराभ्याम् अतसुच् ॥ PS_5,3.28 ॥ विभाषा पर-अवराभ्याम् ॥ PS_5,3.29 ॥ अञ्चेर् लुक् ॥ PS_5,3.30 ॥ उपर्य्-उपरिष्टात् ॥ PS_5,3.31 ॥ पश्चात् ॥ PS_5,3.32 ॥ पश्च पश्चा च छन्दसि ॥ PS_5,3.33 ॥ उत्तर-अधर-दक्षिणाद् आतिः ॥ PS_5,3.34 ॥ एनव् अन्यतरस्याम् अदूरे ऽपञ्चम्याः ॥ PS_5,3.35 ॥ दक्षिणाद् आच् ॥ PS_5,3.36 ॥ आहि च दूरे ॥ PS_5,3.37 ॥ उत्तराच् च ॥ PS_5,3.38 ॥ पूर्व-अधर-अवरानाम् असि पुर्-अद्ः-अवश् च+एषाम् ॥ PS_5,3.39 ॥ अस्ताति च ॥ PS_5,3.40 ॥ विभाषा 'वरस्य ॥ PS_5,3.41 ॥ सङ्ख्याया विधार्थे धा ॥ PS_5,3.42 ॥ अधिकरणविचाले च ॥ PS_5,3.43 ॥ एकाद् धो द्यमुञ् अन्यतरस्याम् ॥ PS_5,3.44 ॥ द्वि-त्र्योश् च धमुञ् ॥ PS_5,3.45 ॥ एधाच् च ॥ PS_5,3.46 ॥ याप्ये पाशप् ॥ PS_5,3.47 ॥ पूरणाद् भागे तीयाद् अन् ॥ PS_5,3.48 ॥ प्राग् एकादशभ्यो ऽच्छन्दसि ॥ PS_5,3.49 ॥ षष्ठ-अष्टमाभ्यां ञ च ॥ PS_5,3.50 ॥ मान-पश्व्-अङ्गयोः कन्-लुकौ च ॥ PS_5,3.51 ॥ एकाद् आकिनिच् च असहाये ॥ PS_5,3.52 ॥ भूतपूर्वे चरट् ॥ PS_5,3.53 ॥ षष्ठ्या रूप्य च ॥ PS_5,3.54 ॥ अतिशायने तमबिष्ठनौ ॥ PS_5,3.55 ॥ तिङश् च ॥ PS_5,3.56 ॥ द्विवचन-विभज्य-उपपदे तरब्-ईयसुनौ ॥ PS_5,3.57 ॥ अजादि गुणवचनाद् एव ॥ PS_5,3.58 ॥ तुश् छन्दसि ॥ PS_5,3.59 ॥ प्रशस्यस्य श्रः ॥ PS_5,3.60 ॥ ज्य च ॥ PS_5,3.61 ॥ वृद्धस्य च ॥ PS_5,3.62 ॥ अन्तिक-बाढयोर् नेद-साधौ ॥ PS_5,3.63 ॥ युव-अल्पयोः कन् अन्यतरस्याम् ॥ PS_5,3.64 ॥ विन्-मतोर् लुक् ॥ PS_5,3.65 ॥ प्रशंसायां रूपप् ॥ PS_5,3.66 ॥ ईषदसमाप्तौ कल्पब्-देश्य-देशीयरः ॥ PS_5,3.67 ॥ विभाषा सुपो बहुच् परस्तात् तु ॥ PS_5,3.68 ॥ प्रकारवचने जातीयर् ॥ PS_5,3.69 ॥ प्राग्-इवात् कः ॥ PS_5,3.70 ॥ अव्यय-सर्वनाम्नाम् अकच् प्राक् टेः ॥ PS_5,3.71 ॥ कस्य च दः ॥ PS_5,3.72 ॥ अज्ञाते ॥ PS_5,3.73 ॥ कुत्सिते ॥ PS_5,3.74 ॥ सञ्ज्ञायां कन् ॥ PS_5,3.75 ॥ अनुअम्पायाम् ॥ PS_5,3.76 ॥ नीतौ च तद्युक्तात् ॥ PS_5,3.77 ॥ बह्वचो मनुस्यनाम्नष् ठज् वा ॥ PS_5,3.78 ॥ घन्-इलचौ च ॥ PS_5,3.79 ॥ प्राचाम् उपादेर् अडज्-वुचौ च ॥ PS_5,3.80 ॥ जातिनाम्नः कन् ॥ PS_5,3.81 ॥ अजिनान्तस्य+उत्तरपदलोपश् च ॥ PS_5,3.82 ॥ ठ-अज्-आदाव् ऊर्ध्वं द्वितीयाद् अचः ॥ PS_5,3.83 ॥ शेवल-सुपरि-विशाला-वरुण-अर्यम-आदिनां तृतीयात् ॥ PS_5,3.84 ॥ अल्पे ॥ PS_5,3.85 ॥ ह्रस्वे ॥ PS_5,3.86 ॥ सञ्ज्ञायां कन् ॥ PS_5,3.87 ॥ कुटी-शमी-शुण्डाभ्यो रः ॥ PS_5,3.88 ॥ कुत्वा डुपच् ॥ PS_5,3.89 ॥ कासू-गोणीभ्यां ष्टरच् ॥ PS_5,3.90 ॥ वत्स-उक्ष-अश्व-र्षभेभ्यश् च तनुत्वे ॥ PS_5,3.91 ॥ किं-यत्-तदो निर्धारणे द्वयोर् एकस्य डतरच् ॥ PS_5,3.92 ॥ वा बहूनां जातिपरिप्रश्नो डतमच् ॥ PS_5,3.93 ॥ एकाच् च प्राचाम् ॥ PS_5,3.94 ॥ अवक्षेपणे कन् ॥ PS_5,3.95 ॥ इवे प्रतिकृतौ ॥ PS_5,3.96 ॥ सञ्ज्ञायां च ॥ PS_5,3.97 ॥ लुम्-मनुस्ये ॥ PS_5,3.98 ॥ जीविकार्थे चापण्ये ॥ PS_5,3.99 ॥ देवपथादिभ्यश् च ॥ PS_5,3.100 ॥ वस्तेर् धञ् ॥ PS_5,3.101 ॥ शिलाया ढः ॥ PS_5,3.102 ॥ शाखादिभ्यो यत् ॥ PS_5,3.103 ॥ द्रव्यं च भव्ये ॥ PS_5,3.104 ॥ कुशाग्राच् छः ॥ PS_5,3.105 ॥ समासाच् च तद्विषयात् ॥ PS_5,3.106 ॥ शर्करा-आदिभ्यो ऽण् ॥ PS_5,3.107 ॥ अङ्गुल्यादिभ्यष् ठक् ॥ PS_5,3.108 ॥ एकशालायाष् ठज् अन्यतरस्याम् ॥ PS_5,3.109 ॥ कर्क-लोहिताद् ईकक् ॥ PS_5,3.110 ॥ प्रत्न-पूर्व-विश्व-इमात् थाल् छन्दसि ॥ PS_5,3.111 ॥ पूग्ठञ्यो ऽग्रामणीपूर्वात् ॥ PS_5,3.112 ॥ व्रात-च्फञोर् अस्त्रियाम् ॥ PS_5,3.113 ॥ आयुध-जीविसङ्क्घ्तयड्-वाहीकेष्व् अब्राह्मण-राजन्यात् ॥ PS_5,3.114 ॥ वृकाट् टेण्यण् ॥ PS_5,3.115 ॥ दामन्यादि-त्रिगर्तष्ठाच् छः ॥ PS_5,3.116 ॥ पर्श्वादि-यौधेयादिभ्याम् अण्-अञौ ॥ PS_5,3.117 ॥ अभिजिद्-विदभृच्-छालावच्-छिखावच्-छमीवद्-ऊर्णावच्-छरुमद्-अणो यञ् ॥ PS_5,3.118 ॥ ञ्यादयस् तद्राजाः ॥ PS_5,3.119 ॥ पादशतस्य सङ्ख्यादेर् वीप्सायां वुन् लोपश् च ॥ PS_5,4.1 ॥ दण्ड-व्यवसर्गयोश् च ॥ PS_5,4.2 ॥ स्थूलादिभ्यः प्रकारवचने कन् ॥ PS_5,4.3 ॥ अनत्यन्तगतौ क्तात् ॥ PS_5,4.4 ॥ न सामिवचने ॥ PS_5,4.5 ॥ बृहत्या आच्छादने ॥ PS_5,4.6 ॥ अषडक्ष-आशितङ्ग्व्-अलङ्कर्म-अलम्पुरुष-अध्युत्तरपदात् खः ॥ PS_5,4.7 ॥ विभाषा-अञ्चेर् अदिक्ष्त्रियाम् ॥ PS_5,4.8 ॥ जात्यन्ताच् छ बन्धुनि ॥ PS_5,4.9 ॥ स्थानान्ताद् विभाषा सस्थानेन+इति चेत् ॥ PS_5,4.10 ॥ किम्-एत्-तिङ्-अव्यय-घाद्-आंव्-अद्रव्यप्रकर्षे ॥ PS_5,4.11 ॥ अमु च च्छन्दसि ॥ PS_5,4.12 ॥ अनुगादिनष् ठक् ॥ PS_5,4.13 ॥ णचः स्त्रियाम् अञ् ॥ PS_5,4.14 ॥ अण् इनुणः ॥ PS_5,4.15 ॥ विसारिणो मत्स्ये ॥ PS_5,4.16 ॥ सङ्क्यायाः क्रिया-अभ्यावृत्तिगणने कृत्वसुच् ॥ PS_5,4.17 ॥ द्वि-त्रि-चतुर्भ्यः सुच् ॥ PS_5,4.18 ॥ एकस्य सकृच् च ॥ PS_5,4.19 ॥ विभाषा बहोर् धा 'विप्रक्र्ष्टकाले ॥ PS_5,4.20 ॥ तत् प्रकृतवचने मयट् ॥ PS_5,4.21 ॥ समूहवच् च बहुषु ॥ PS_5,4.22 ॥ अनन्त-आवसथ-इतिह-भेषज्ठञ्यः ॥ PS_5,4.23 ॥ देवतान्तात् तादर्थ्ये यत् ॥ PS_5,4.24 ॥ पाद-अर्घाभ्यां च ॥ PS_5,4.25 ॥ अतिथेर् ञ्यः ॥ PS_5,4.26 ॥ देवात् तल् ॥ PS_5,4.27 ॥ अवेः कः ॥ PS_5,4.28 ॥ यावादिभ्यः कन् ॥ PS_5,4.29 ॥ लोहितान् मणौ ॥ PS_5,4.30 ॥ वर्णे च अनित्ये ॥ PS_5,4.31 ॥ रक्ते ॥ PS_5,4.32 ॥ कालाच् च ॥ PS_5,4.33 ॥ विनयादिभ्यष् ठक् ॥ PS_5,4.34 ॥ वाचो व्याहृत-अर्थायाम् ॥ PS_5,4.35 ॥ तद्युक्तात् कर्मणो ऽण् ॥ PS_5,4.36 ॥ ओषधेर् अजातौ ॥ PS_5,4.37 ॥ प्रज्ञादिभ्यश् च ॥ PS_5,4.38 ॥ मृदस् तिकन् ॥ PS_5,4.39 ॥ सस्नौ प्रशंसायां ॥ PS_5,4.40 ॥ वृक-ज्येष्ठाभ्यां तिल्-तातिलौ च छन्दसि ॥ PS_5,4.41 ॥ बह्व्-अल्प-अर्थाच् छस्कारकाद् अन्यतरस्याम् ॥ PS_5,4.42 ॥ सङ्ख्या-एकवचनाच् च वीप्सायाम् ॥ PS_5,4.43 ॥ प्रतियोगे पञ्चम्यास् तसिः ॥ PS_5,4.44 ॥ अपादाने च अहीय-रुहोः ॥ PS_5,4.45 ॥ अतिग्रह-अव्यथन-क्षेपेष्व् अकर्तरि तृतीयायाः ॥ PS_5,4.46 ॥ हीयमान-पापयोगाच् च ॥ PS_5,4.47 ॥ षष्ठ्या व्याश्रये ॥ PS_5,4.48 ॥ रोगाच् च अपनयने ॥ PS_5,4.49 ॥ अभूततद्भावे कृ-भ्व्-अस्तियोगे सम्पद्यकर्तरि च्विः ॥ PS_5,4.50 ॥ अरुर्-मनश्-चक्षुश्-चेतो-रहो-रजसां लोपश् च ॥ PS_5,4.51 ॥ विभाषा साति कार्त्स्न्ये ॥ PS_5,4.52 ॥ अभिविधौ सम्पदा च ॥ PS_5,4.53 ॥ तदधीनवचने ॥ PS_5,4.54 ॥ देये त्रा च ॥ PS_5,4.55 ॥ देव-मनुष्य-पुरुष-पुरु-मर्त्येभ्यो द्वितीयासप्तम्योर् बहुलम् ॥ PS_5,4.56 ॥ अव्यक्तानुकरणाद् द्व्यजवरार्धाद् अनितौ डाच् ॥ PS_5,4.57 ॥ कृञो द्वितीय-तृतीय-शम्ब-बीजात् कृषौ ॥ PS_5,4.58 ॥ सङ्ख्यायाश् च गुणान्तायाः ॥ PS_5,4.59 ॥ समयाच् च यापनायाम् ॥ PS_5,4.60 ॥ सपत्र-निष्पत्राद् अतिव्यथने ॥ PS_5,4.61 ॥ निष्कुलान् निष्कोषणे ॥ PS_5,4.62 ॥ सुख-प्रियाद् आनुलोम्ये ॥ PS_5,4.63 ॥ दुःखात् प्रातिलोम्ये ॥ PS_5,4.64 ॥ शूलात् पाके ॥ PS_5,4.65 ॥ सत्याद् अशपथे ॥ PS_5,4.66 ॥ मद्रात् परिवापणे ॥ PS_5,4.67 ॥ समासान्ताः ॥ PS_5,4.68 ॥ न पूजनात् ॥ PS_5,4.69 ॥ किमः क्षेपे ॥ PS_5,4.70 ॥ नञस् तत्पुरुषात् ॥ PS_5,4.71 ॥ पथो विभाषा ॥ PS_5,4.72 ॥ बहुव्रीहौ सङ्ख्येये डज् अबहु-गणात् ॥ PS_5,4.73 ॥ ऋक्-पूर्-अब्-धूः-पथाम् आनक्षे ॥ PS_5,4.74 ॥ अच् प्रत्य्-अन्व्-अवपूर्वात् साम-लोम्नः ॥ PS_5,4.75 ॥ अक्ष्णो ऽदर्शनात् ॥ PS_5,4.76 ॥ अचतुर-विचतुर-सुचतुर-स्त्रीपुंस-धेन्वनडुह-र्क्षाम-वाङ्मनस-अक्षिभ्रुव-दारगव-ऊर्वष्ठीव-पदष्ठीव-नक्तंदिव-रात्रिंदिव-अहर्दिव-सरजस-निःश्रेयस-पुरुषायुष-द्व्यायुष-त्र्यायुष-र्ग्यजुष-जातोक्ष-महोक्ष-वृद्धोक्ष-उपशुन-गोष्ठश्वाः ॥ PS_5,4.77 ॥ ब्रह्महस्तिभ्यां वर्चसः ॥ PS_5,4.78 ॥ अव-सम्-अन्धेभ्यस् तमसः ॥ PS_5,4.79 ॥ श्वसो वसीयः-श्रेयसः ॥ PS_5,4.80 ॥ अन्व्-अव-तप्ताद् रहसः ॥ PS_5,4.81 ॥ प्रतेर् उरसः सप्तमीस्थात् ॥ PS_5,4.82 ॥ अनुगवम् आयामे ॥ PS_5,4.83 ॥ द्विस्तावा तिर्स्तावा वेदिः ॥ PS_5,4.84 ॥ उपसर्गाद् अध्वनः ॥ PS_5,4.85 ॥ तत्पुरुषस्य अङ्गुलेः सङ्ख्या-अव्ययादेः ॥ PS_5,4.86 ॥ अहः-सर्व-एकदेश-सङ्ख्यात-पुण्याच् च रात्रेः ॥ PS_5,4.87 ॥ अह्नो ऽह्न एतेभ्यः ॥ PS_5,4.88 ॥ न सङ्ख्यादेः समाहारे ॥ PS_5,4.89 ॥ उत्तम-एकाभ्यां च ॥ PS_5,4.90 ॥ राज-अहः-सखिभ्यष् टच् ॥ PS_5,4.91 ॥ गोर् अतद्धित-लुकि ॥ PS_5,4.92 ॥ अग्र-आख्यायाम् उरसः ॥ PS_5,4.93 ॥ अनो ऽश्म-अयस्-सरसां जाति-सञ्ज्ञायोः ॥ PS_5,4.94 ॥ ग्राम-कौटाभ्यां च तक्ष्णः ॥ PS_5,4.95 ॥ अतेः शुनः ॥ PS_5,4.96 ॥ उअप्मानाद् अप्राणिषु ॥ PS_5,4.97 ॥ उत्तरमृगपूर्वाच् च सक्थ्नः ॥ PS_5,4.98 ॥ नावो द्विगोः ॥ PS_5,4.99 ॥ अर्धाच् च ॥ PS_5,4.100 ॥ खार्याः प्राचाम् ॥ PS_5,4.101 ॥ द्वि-त्रिभ्याम् अञ्जलेः ॥ PS_5,4.102 ॥ an-as-अन्तान् नपुंसकाच् छन्दसि ॥ PS_5,4.103 ॥ ब्रह्मणो जानपदाख्यायाम् ॥ PS_5,4.104 ॥ कु-महद्भ्याम् अन्यतरस्याम् ॥ PS_5,4.105 ॥ द्वन्द्वाच् चु-द-ष-ह-अन्तात् समाहारे ॥ PS_5,4.106 ॥ अव्ययीभावे शरत्-प्रभृतिभ्यः ॥ PS_5,4.107 ॥ अनश् च ॥ PS_5,4.108 ॥ नपुंसकाद् अन्यतरस्याम् ॥ PS_5,4.109 ॥ नदी पौर्णमास्य्-आग्रहायणीभ्यः ॥ PS_5,4.110 ॥ ज्ञयः ॥ PS_5,4.111 ॥ गिरेश् च ॥ PS_5,4.112 ॥ बहुव्रीहौ सक्थ्य्-अक्ष्णोः स्वाङ्गात् षच् ॥ PS_5,4.113 ॥ अङ्गुलेर् दारुणि ॥ PS_5,4.114 ॥ द्वि-त्रिभ्यां ष मूर्ध्नः ॥ PS_5,4.115 ॥ अप् पूरणी-प्रमाण्योः ॥ PS_5,4.116 ॥ अन्तर्-बहिर्भ्यां च लोम्नः ॥ PS_5,4.117 ॥ अञ् नासिकायाः सञ्ज्ञायां नसं च अस्थूलात् ॥ PS_5,4.118 ॥ उपसर्गाच् च ॥ PS_5,4.119 ॥ सुप्रात-सुश्व-सुदिव-शारिकुक्ष-चतुरश्र-एणीपदाजपद-प्रोष्ठपदाः ॥ PS_5,4.120 ॥ नञ्-दुः-सुभ्यो हलि-सक्थ्योर् अन्यारस्याम् ॥ PS_5,4.121 ॥ नित्यम् असिच् प्रजा-मेधयोः ॥ PS_5,4.122 ॥ बहुप्रजाश्च् छन्दसि ॥ PS_5,4.123 ॥ धर्माद् अनिच् केवलात् ॥ PS_5,4.124 ॥ जम्भा सुहरिततृणसोमेभ्यः ॥ PS_5,4.125 ॥ दक्षिणेर् मा लुब्धयोगे ॥ PS_5,4.126 ॥ इच् कर्मव्यतिहारे ॥ PS_5,4.127 ॥ द्विदण्ड्यादिभ्यश् च ॥ PS_5,4.128 ॥ प्र-संभ्यां जानुनोर् ज्ञुः ॥ PS_5,4.129 ॥ ऊर्ध्वाद् विभाषा ॥ PS_5,4.130 ॥ ऊधसो ऽनङ् ॥ PS_5,4.131 ॥ धनुषश् च ॥ PS_5,4.132 ॥ वा सञ्ज्ञायाम् ॥ PS_5,4.133 ॥ जायाया निङ् ॥ PS_5,4.134 ॥ गन्धस्य+इद् उत्-पूति-सु-सुरभिभ्यः ॥ PS_5,4.135 ॥ अल्प-आख्यायाम् ॥ PS_5,4.136 ॥ उपमानाच् च ॥ PS_5,4.137 ॥ पादस्य लोपो ऽहस्त्यादिभ्यः ॥ PS_5,4.138 ॥ कुम्भपदीषु च ॥ PS_5,4.139 ॥ सङ्ख्या-सुपूर्वस्य ॥ PS_5,4.140 ॥ वयसि दन्तस्य दतृ ॥ PS_5,4.141 ॥ छन्दसि च ॥ PS_5,4.142 ॥ स्त्रियां सञ्ज्ञायाम् ॥ PS_5,4.143 ॥ विभाषा श्याव-अरोकाभ्याम् ॥ PS_5,4.144 ॥ अग्रान्त-शुद्ध-शुभ्र-वृष-वराहेभ्यश् च ॥ PS_5,4.145 ॥ ककुदस्य अवस्थायां लोपः ॥ PS_5,4.146 ॥ त्रिककुत् पर्वते ॥ PS_5,4.147 ॥ उद्-विभ्यां काकुदस्य ॥ PS_5,4.148 ॥ पूर्णाद् विभाषा ॥ PS_5,4.149 ॥ सुहृद्-दुर्हृदौ मित्र-अमित्रयोः ॥ PS_5,4.150 ॥ उरःप्रभृतिभ्यः कप् ॥ PS_5,4.151 ॥ इनः स्त्रियाम् ॥ PS_5,4.152 ॥ नद्य्-ऋतश् च ॥ PS_5,4.153 ॥ शेषाद् विभाषा ॥ PS_5,4.154 ॥ न सञ्ज्ञायाम् ॥ PS_5,4.155 ॥ ईयसश् च ॥ PS_5,4.156 ॥ वन्दिते भ्रातुः ॥ PS_5,4.157 ॥ ऋतश् छन्दसि ॥ PS_5,4.158 ॥ नाडी-तन्त्र्योः स्वाङ्गे ॥ PS_5,4.159 ॥ निष्प्रवाणिश् च ॥ PS_5,4.160 ॥ एक-अचो द्वे प्रथमस्य ॥ PS_6,1.1 ॥ अजादेर् द्वितीयस्य ॥ PS_6,1.2 ॥ न न्द्राः संयोगादयः ॥ PS_6,1.3 ॥ पूर्वो ऽभ्यासः ॥ PS_6,1.4 ॥ उभे अभ्यस्तम् ॥ PS_6,1.5 ॥ जक्षित्य्-आदयः षट् ॥ PS_6,1.6 ॥ तुजादीनां दीर्घो ऽभ्यासस्य ॥ PS_6,1.7 ॥ लिटि धातोर् अनभ्यासस्य ॥ PS_6,1.8 ॥ सन्-यङोः ॥ PS_6,1.9 ॥ श्लौ ॥ PS_6,1.10 ॥ चङि ॥ PS_6,1.11 ॥ दाश्वान् साह्वान् मीड्वांश् च ॥ PS_6,1.12 ॥ ष्यङः सम्प्रसारणं पुत्र-पत्योस् तत्पुरुषे ॥ PS_6,1.13 ॥ बन्धुनि बहुव्रीहौ ॥ PS_6,1.14 ॥ वचि-स्वपि-यजादीनां किति ॥ PS_6,1.15 ॥ ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां ङिति च ॥ PS_6,1.16 ॥ लिट्य् अभ्यासस्य+उभयेषाम् ॥ PS_6,1.17 ॥ स्वापेश् चङि ॥ PS_6,1.18 ॥ स्वपि-स्यमि-व्येञां यङि ॥ PS_6,1.19 ॥ न वशः ॥ PS_6,1.20 ॥ चायः की ॥ PS_6,1.21 ॥ स्फायः स्फी निष्ठायाम् ॥ PS_6,1.22 ॥ स्त्यः प्रपूर्वस्य ॥ PS_6,1.23 ॥ द्रवमूर्ति-स्पर्शयोः श्यः ॥ PS_6,1.24 ॥ प्रतेश् च ॥ PS_6,1.25 ॥ विभाषा 'भ्य्-अव-पूर्वस्य ॥ PS_6,1.26 ॥ शृतं पाके ॥ PS_6,1.27 ॥ प्यायः पी ॥ PS_6,1.28 ॥ लिड्-यङोश् च ॥ PS_6,1.29 ॥ विभाषा श्वेः ॥ PS_6,1.30 ॥ णौ च संश्-चङोः ॥ PS_6,1.31 ॥ ह्वः संप्रसारणम् ॥ PS_6,1.32 ॥ अभ्यस्तस्य च ॥ PS_6,1.33 ॥ बहुलं छन्दसि ॥ PS_6,1.34 ॥ चायः की ॥ PS_6,1.35 ॥ अपस्पृधेथाम्-आनृचुर्-आनृहुश्-चिच्युषेतित्याज-श्राताः श्रितम्-आशीराशीर्ताः ॥ PS_6,1.36 ॥ न सम्प्रसारणे सम्प्रसारणम् ॥ PS_6,1.37 ॥ लिटि व्यो यः ॥ PS_6,1.38 ॥ वश् च अस्य अन्यतरस्यां किति ॥ PS_6,1.39 ॥ वेञः ॥ PS_6,1.40 ॥ ल्यपि च ॥ PS_6,1.41 ॥ ज्यश् च ॥ PS_6,1.42 ॥ व्यश् च ॥ PS_6,1.43 ॥ विभाषा परेः ॥ PS_6,1.44 ॥ आद् एच उपदेशे ऽशिति ॥ PS_6,1.45 ॥ न व्यो लिटि ॥ PS_6,1.46 ॥ स्फुरति-स्फुलत्योर् घञि ॥ PS_6,1.47 ॥ क्री-इङ्-जीनां णौ ॥ PS_6,1.48 ॥ सिध्यतेर् अपारलौकिके ॥ PS_6,1.49 ॥ मीनाति-मिनोति-दीङां ल्यपि च ॥ PS_6,1.50 ॥ विभाषा लीयतेः ॥ PS_6,1.51 ॥ खिदेश् छन्दसि ॥ PS_6,1.52 ॥ अपगुरो णमुलि ॥ PS_6,1.53 ॥ चि-स्फुरोर् णौ ॥ PS_6,1.54 ॥ प्रजने वीयतेः ॥ PS_6,1.55 ॥ बिभेतेर् हेतुभये ॥ PS_6,1.56 ॥ नित्यं स्मयतेः ॥ PS_6,1.57 ॥ सृजि-दृशोर् ज्ञल्य् अम् अकिति ॥ PS_6,1.58 ॥ अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम् ॥ PS_6,1.59 ॥ शीर्षंश् छन्दसि ॥ PS_6,1.60 ॥ ये च तद्धिते ॥ PS_6,1.61 ॥ अचि शीर्षः ॥ PS_6,1.62 ॥ पद्-दन्-नो-मास्-हृन्-निश्-असन्-यूषन्-दोषन्-यकञ्-छकन्न्-उदन्न्-आसञ् छस्प्रभृतिषु ॥ PS_6,1.63 ॥ धात्वादेः षः सः ॥ PS_6,1.64 ॥ णो नः ॥ PS_6,1.65 ॥ lopo vyor vali || PS_6,1.66 || ver अपृक्तस्य ॥ PS_6,1.67 ॥ हल्-ङ्य्-आब्भ्यो दीर्घात् सु-ति-स्य्-अपृक्तं हल् ॥ PS_6,1.68 ॥ एङ् ह्रस्वात् सम्बुद्धेः ॥ PS_6,1.69 ॥ शेः छन्दसि बहुलम् ॥ PS_6,1.70 ॥ ह्रस्वस्य पिति कृति तुक् ॥ PS_6,1.71 ॥ संहितायाम् ॥ PS_6,1.72 ॥ छे च ॥ PS_6,1.73 ॥ आङ्-माङोश् च ॥ PS_6,1.74 ॥ दीर्घात् ॥ PS_6,1.75 ॥ पदान्ताद् वा ॥ PS_6,1.76 ॥ इको यणचि ॥ PS_6,1.77 ॥ एचो ऽय्-अव्-आय्-आवः ॥ PS_6,1.78 ॥ वान्तो यि प्रत्यये ॥ PS_6,1.79 ॥ धातोस् तन्निमित्तस्य+एव ॥ PS_6,1.80 ॥ क्षय्य-जय्यौ शक्यार्थे ॥ PS_6,1.81 ॥ क्रय्यस् तदर्थे ॥ PS_6,1.82 ॥ भ्य्यप्रवय्ये च च्छन्दसि ॥ PS_6,1.83 ॥ एकः पूर्वपरयोः ॥ PS_6,1.84 ॥ अन्तादिवच् च ॥ PS_6,1.85 ॥ षत्व-तुकोर् असिद्धः ॥ PS_6,1.86 ॥ आद्गुणः ॥ PS_6,1.87 ॥ वृद्धिर् एचि ॥ PS_6,1.88 ॥ एत्य्-एधत्य्-ऊठ्सु ॥ PS_6,1.89 ॥ आटश् च ॥ PS_6,1.90 ॥ उपसर्गाद् ऋति धातौ ॥ PS_6,1.91 ॥ वा सुप्यापिशलेः ॥ PS_6,1.92 ॥ à-ओतो ऽम्-शसोः ॥ PS_6,1.93 ॥ एङि पररूपम् ॥ PS_6,1.94 ॥ ओम्-आङोश् च ॥ PS_6,1.95 ॥ उस्य् अपदान्तात् ॥ PS_6,1.96 ॥ अतो गुणे ॥ PS_6,1.97 ॥ अव्यक्त-अनुकरणस्य अत इतौ ॥ PS_6,1.98 ॥ न आम्रेडितस्य अनत्यस्य तु वा ॥ PS_6,1.99 ॥ नित्यम् आम्रेडिते डाचि ॥ PS_6,1.100 ॥ अकः सवर्णे दीर्घः ॥ PS_6,1.101 ॥ प्रथमयोः पूर्वसवर्णः ॥ PS_6,1.102 ॥ तस्माच् छसो नः पुंसि ॥ PS_6,1.103 ॥ नाद् इचि ॥ PS_6,1.104 ॥ दीर्घाज् जसि च ॥ PS_6,1.105 ॥ वा छन्दसि ॥ PS_6,1.106 ॥ अमि पूर्वः ॥ PS_6,1.107 ॥ सम्प्रसारणाच् च ॥ PS_6,1.108 ॥ एङः पदान्ताद् अति ॥ PS_6,1.109 ॥ ङसिङसोश् च ॥ PS_6,1.110 ॥ ऋत उत् ॥ PS_6,1.111 ॥ ख्यत्यात् परस्य ॥ PS_6,1.112 ॥ अतो रोर् अप्लुताद् अप्लुते ॥ PS_6,1.113 ॥ हशि च ॥ PS_6,1.114 ॥ प्रकृत्या 'न्तःपादम् अव्यपरे ॥ PS_6,1.115 ॥ अव्याद्-अवद्याद्-अवक्रमुर्-अव्रत-अयम्-अवन्त्व्-अवस्युसु च ॥ PS_6,1.116 ॥ यजुष्य् उरः ॥ PS_6,1.117 ॥ आपो-जुषणो-वृष्णो-वर्षिष्ठे ऽम्बे ऽम्बाले ऽम्बिकेपूर्वे ॥ PS_6,1.118 ॥ अङ्ग इत्य् आदौ च ॥ PS_6,1.119 ॥ अनुदात्ते च कुधपरे ॥ PS_6,1.120 ॥ अवपथासि च ॥ PS_6,1.121 ॥ सर्वत्र विभाषा गोः ॥ PS_6,1.122 ॥ अवङ् स्फोटायनस्य ॥ PS_6,1.123 ॥ इन्द्रे च नित्यम् ॥ PS_6,1.124 ॥ प्लुत-प्रगृह्या अचि ॥ PS_6,1.125 ॥ आङो ऽनुनासिकश् छन्दसि ॥ PS_6,1.126 ॥ इको ऽसवर्णे शाकल्यस्य ह्रस्वश् च ॥ PS_6,1.127 ॥ ऋत्य् अकः ॥ PS_6,1.128 ॥ अप्लुतवद्-उपस्थिते ॥ PS_6,1.129 ॥ ã3 चाक्रवर्मणस्य ॥ PS_6,1.130 ॥ दिव उत् ॥ PS_6,1.131 ॥ एतत्-तदोः सुलोपो ऽकोर् अनञ्समासे हलि ॥ PS_6,1.132 ॥ स्यश् छन्दसि बहुलम् ॥ PS_6,1.133 ॥ सो ऽचि लोपे चेत् पादपूरणम् ॥ PS_6,1.134 ॥ सुट् कात् पूर्वः ॥ PS_6,1.135 ॥ अड्-अभ्यास-व्यवाये ऽपि ॥ PS_6,1.136 ॥ सम्पर्युपेभ्यः करोतौ भूषणे ॥ PS_6,1.137 ॥ समवाये च ॥ PS_6,1.138 ॥ उपात् प्रतियत्न-वैकृत-वाक्य-अध्याहारेसु ॥ PS_6,1.139 ॥ किरतौ लवने ॥ PS_6,1.140 ॥ हिंसायां प्रतेश् च ॥ PS_6,1.141 ॥ अपाच् चतुष्पाच्-छकुनिष्व् आलेखने ॥ PS_6,1.142 ॥ कुस्तुम्बुरूणि जातिः ॥ PS_6,1.143 ॥ अपरस्पराः क्रियासातत्ये ॥ PS_6,1.144 ॥ गोष्पदं सेवित-असेवित-प्रमाणेसु ॥ PS_6,1.145 ॥ आस्पदं प्रतिष्ठायाम् ॥ PS_6,1.146 ॥ आश्चर्यम् अनित्ये ॥ PS_6,1.147 ॥ वर्चस्के ऽवस्करः ॥ PS_6,1.148 ॥ अपस्करो रथाङ्गम् ॥ PS_6,1.149 ॥ विष्किरः शुकुम्निर्विकिरो वा ॥ PS_6,1.150 ॥ ह्वस्वाच् चन्द्र-उत्तरपदे मन्त्रे ॥ PS_6,1.151 ॥ प्रतिष्कशश् च कशेः ॥ PS_6,1.152 ॥ प्रस्कण्व-हरिश्चन्द्राव् ऋषी ॥ PS_6,1.153 ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ PS_6,1.154 ॥ कास्तीराजस्तुन्दे नगरे ॥ PS_6,1.155 ॥ कारस्करो वृक्षः ॥ PS_6,1.156 ॥ पारस्करप्रभृतीनि च सञ्ज्ञायाम् ॥ PS_6,1.157 ॥ अनुदात्तं पदम् एकवर्जम् ॥ PS_6,1.158 ॥ कर्ष-आत्वतो घञो ऽन्त उदात्तः ॥ PS_6,1.159 ॥ उच्छादीनां च ॥ PS_6,1.160 ॥ अनुदात्तस्य च यत्र+उदात्तलोपः ॥ PS_6,1.161 ॥ धातोः ॥ PS_6,1.162 ॥ चितः ॥ PS_6,1.163 ॥ तद्धितस्य ॥ PS_6,1.164 ॥ कितः ॥ PS_6,1.165 ॥ तिसृभ्यो जसः ॥ PS_6,1.166 ॥ चतुरः शसि ॥ PS_6,1.167 ॥ साव् एक-अचस् तृतीया-आदिर् विभक्तिः ॥ PS_6,1.168 ॥ अन्त-उदात्ताद् उत्तरपदादन्यतरस्याम् अनित्यसमासे ॥ PS_6,1.169 ॥ अञ्चेश् छन्दस्य् असर्वनामस्थानम् ॥ PS_6,1.170 ॥ ऊड्-इदं-पदाद्य्-अप्-पुम्-रै-द्युभ्यः ॥ PS_6,1.171 ॥ अष्टनो दीर्घात् ॥ PS_6,1.172 ॥ शतुर् अनुमो नद्य्-अज्-आदी ॥ PS_6,1.173 ॥ उदात्तयणो हल्पूर्वात् ॥ PS_6,1.174 ॥ न+उङ्-धात्वोः ॥ PS_6,1.175 ॥ ह्रस्व-नुड्भ्यां मतुप् ॥ PS_6,1.176 ॥ नाम् अन्यतरस्याम् ॥ PS_6,1.177 ॥ ङ्याश् छन्दसि बहुलम् ॥ PS_6,1.178 ॥ षट्त्रिचतुर्भ्यो हलादिः ॥ PS_6,1.179 ॥ ज्ञल्य् उपोत्तमम् ॥ PS_6,1.180 ॥ विभाषा भाषायाम् ॥ PS_6,1.181 ॥ न गो-श्वन्-साववर्ण-राड्-अङ्-क्रुङ्-कृद्भ्यः ॥ PS_6,1.182 ॥ दिवो झल् ॥ PS_6,1.183 ॥ नृ च अन्यतरस्याम् ॥ PS_6,1.184 ॥ तित् स्वरितम् ॥ PS_6,1.185 ॥ तास्य्-अनुदातेन्-ङिद्-अद्-उपदेशाल् ल-सार्वधातुकम् अनुदात्तम् अह्न्विङोः ॥ PS_6,1.186 ॥ आदिः सिचो ऽन्यतरस्याम् ॥ PS_6,1.187 ॥ स्वपादि-हिंसाम् अच्य् अनिटि ॥ PS_6,1.188 ॥ अभ्यस्तानाम् आदिः ॥ PS_6,1.189 ॥ अनुदाते च ॥ PS_6,1.190 ॥ सर्वस्य सुपि ॥ PS_6,1.191 ॥ भी-ह्री-भृ-हु-मद-जन-धन-दरिद्रा-जागरां प्रत्ययात् पूर्वं पिति ॥ PS_6,1.192 ॥ लिति ॥ PS_6,1.193 ॥ आदिर् णमुल्य् अन्यतरस्याम् ॥ PS_6,1.194 ॥ अचः कर्तृयकि ॥ PS_6,1.195 ॥ थलि च सेटीडन्तो वा ॥ PS_6,1.196 ॥ ञ्नित्यादिर् नित्यम् ॥ PS_6,1.197 ॥ आमन्त्रितस्य च ॥ PS_6,1.198 ॥ पथि-मथोः सर्वनामस्थाने ॥ PS_6,1.199 ॥ अन्तश् च तवै युगपत् ॥ PS_6,1.200 ॥ क्षयो निवासे ॥ PS_6,1.201 ॥ जयः करणम् ॥ PS_6,1.202 ॥ वृष-आदीनां च ॥ PS_6,1.203 ॥ सञ्ज्ञायाम् उपमानम् ॥ PS_6,1.204 ॥ निष्ठा च द्व्यज् अनात् ॥ PS_6,1.205 ॥ शुष्क-धृष्तौ ॥ PS_6,1.206 ॥ आशितः कर्ता ॥ PS_6,1.207 ॥ रिक्ते विभाषा ॥ PS_6,1.208 ॥ जुष्ट-अर्पिते च च्छन्दसि ॥ PS_6,1.209 ॥ नित्यं मन्त्रे ॥ PS_6,1.210 ॥ युष्मद्-अस्मदोर् ङसि ॥ PS_6,1.211 ॥ ङयि च ॥ PS_6,1.212 ॥ यतो ऽनावः ॥ PS_6,1.213 ॥ ईड-वन्द-वृ-शंस-दुहां ण्यतः ॥ PS_6,1.214 ॥ विभाषा वेण्व्-इन्धानयोः ॥ PS_6,1.215 ॥ त्याग-राग-हास-कुह-श्वठ-क्रथानाम् ॥ PS_6,1.216 ॥ उपोत्तमं रिति ॥ PS_6,1.217 ॥ चङ्य् अन्यतरस्याम् ॥ PS_6,1.218 ॥ मतोः पूर्वमात् सञ्ज्ञायां स्त्रियाम् ॥ PS_6,1.219 ॥ अन्तो ऽवत्याः ॥ PS_6,1.220 ॥ ईवत्याः ॥ PS_6,1.221 ॥ चौ ॥ PS_6,1.222 ॥ समासस्य ॥ PS_6,1.223 ॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ PS_6,2.1 ॥ तत्पुरुषे तुल्यार्थ-तृतीया-सप्तम्य्-उपमान-अव्यय-द्वितीया-कृत्याः ॥ PS_6,2.2 ॥ वर्णो वर्नेष्व् अनेते ॥ PS_6,2.3 ॥ गाध-लवनयोः प्रमाणे ॥ PS_6,2.4 ॥ दायाद्यं दायादे ॥ PS_6,2.5 ॥ प्रतिबन्धि चिर-कृच्छ्रयोः ॥ PS_6,2.6 ॥ पदे ऽपदेशे ॥ PS_6,2.7 ॥ निवाते वातत्राणे ॥ PS_6,2.8 ॥ शारदे ऽनार्तवे ॥ PS_6,2.9 ॥ अध्वर्यु-कषाययोर् जातौ ॥ PS_6,2.10 ॥ स-दृश-प्रतिरूपयोः सादृश्ये ॥ PS_6,2.11 ॥ द्विगौ प्रमाणे ॥ PS_6,2.12 ॥ गन्तव्य-पण्य वाणिजे ॥ PS_6,2.13 ॥ मात्रोपज्ञोपक्रमच्छाये नपुंसके ॥ PS_6,2.14 ॥ सुख-प्रिययोर् हिते ॥ PS_6,2.15 ॥ प्रीतौ च ॥ PS_6,2.16 ॥ स्वं स्वामिनि ॥ PS_6,2.17 ॥ पत्याव् ऐश्वर्ये ॥ PS_6,2.18 ॥ न भू-वाक्-चिद्-दिधिषु ॥ PS_6,2.19 ॥ वा भूवनम् ॥ PS_6,2.20 ॥ आशङ्क-आबाध-नेदीयस्सु सम्भावने ॥ PS_6,2.21 ॥ पूर्वे भूतपूर्वे ॥ PS_6,2.22 ॥ सविध-सनीड-समर्याद-सवेश-सदेशेषु सामीप्ये ॥ PS_6,2.23 ॥ विस्पष्ट-आदीनि गुणवचनेषु ॥ PS_6,2.24 ॥ श्र-ज्य-अवम-कन्-पाप-वत्सु भावे कर्मधारये ॥ PS_6,2.25 ॥ कुमारश् च ॥ PS_6,2.26 ॥ आदिः प्रत्येनसि ॥ PS_6,2.27 ॥ पूगेष्व् अन्यतरस्याम् ॥ PS_6,2.28 ॥ इगन्त-काल-कपाल-भगाल-शरावेषु द्विगौ ॥ PS_6,2.29 ॥ बह्व्-अन्यतरस्याम् ॥ PS_6,2.30 ॥ दिष्टि-वितस्त्योश् च ॥ PS_6,2.31 ॥ सप्तमी सिद्ध-शुष्क-पक्व-बन्धेष्व् अकालात् ॥ PS_6,2.32 ॥ परि-प्रत्य्-उप-अपा वर्ज्यमान-अहोरात्र-अवयवेषु ॥ PS_6,2.33 ॥ राजन्य-बहुवचन-द्वन्द्वे ऽन्धक-वृष्णिषु ॥ PS_6,2.34 ॥ सङ्ख्या ॥ PS_6,2.35 ॥ आचार्य-उपसर्जनश् च अन्तेवासी ॥ PS_6,2.36 ॥ कार्त-कौजप-आदयश् च ॥ PS_6,2.37 ॥ महान् व्रीह्य्-अपराह्ण-गृष्टि-इष्वास-जाबाल-भार-भारत-हैलिहिल-रौरव-प्रवृद्धेषु ॥ PS_6,2.38 ॥ क्षुल्लकश् च वैश्वदेवे ॥ PS_6,2.39 ॥ उष्ट्रः सादि-वाम्योः ॥ PS_6,2.40 ॥ गौः साद-सादि-सारथिषु ॥ PS_6,2.41 ॥ कुरुगार्हपत-रिक्तगुर्व्-असूतजरत्य्-अश्लीलदृढरूपा-पारेवडवा-तैतिलकद्रू-पण्यकम्बलो दासीभाराणां च ॥ PS_6,2.42 ॥ चतुर्थी तदर्थे ॥ PS_6,2.43 ॥ अर्थे ॥ PS_6,2.44 ॥ क्ते च ॥ PS_6,2.45 ॥ कर्मधारये ऽनिष्ठा ॥ PS_6,2.46 ॥ अहीने द्वितीया ॥ PS_6,2.47 ॥ तृतीया कर्मणि ॥ PS_6,2.48 ॥ गतिरनन्तरः ॥ PS_6,2.49 ॥ त-आदौ च निति कृत्य्-अतौ ॥ PS_6,2.50 ॥ तवै च अन्तश् च युगपत् ॥ PS_6,2.51 ॥ अनिगन्तो ऽञ्चतौ वप्रत्यये ॥ PS_6,2.52 ॥ न्य्-अधी च ॥ PS_6,2.53 ॥ ईषद् अन्यतरस्याम् ॥ PS_6,2.54 ॥ हिरण्यपरिमाणं धने ॥ PS_6,2.55 ॥ प्रथमो ऽचिर-उपसम्पत्तौ ॥ PS_6,2.56 ॥ कतर-कतमौ कर्मधारये ॥ PS_6,2.57 ॥ आर्यो ब्राह्मण-कुमारयोः ॥ PS_6,2.58 ॥ राजा च ॥ PS_6,2.59 ॥ षष्ठी प्रत्येनसि ॥ PS_6,2.60 ॥ क्ते नित्य-अर्थे ॥ PS_6,2.61 ॥ ग्रामः शिल्पिनि ॥ PS_6,2.62 ॥ राजा च प्रशंसायाम् ॥ PS_6,2.63 ॥ आदिर् उदात्तः ॥ PS_6,2.64 ॥ सप्तमीहारिणौ धर्म्ये ऽहरणे ॥ PS_6,2.65 ॥ युक्ते च ॥ PS_6,2.66 ॥ विभाषा अध्यक्षे ॥ PS_6,2.67 ॥ पापं च शिल्पिनि ॥ PS_6,2.68 ॥ गोत्र-अन्तेवासि-मानव-ब्राह्मणेसु क्षेपे ॥ PS_6,2.69 ॥ अङ्गानि मैरेये ॥ PS_6,2.70 ॥ भक्त-आख्यास् तदर्थेषु ॥ PS_6,2.71 ॥ गो-बिडाल-सिंह-सैन्धवेषु उपमाने ॥ PS_6,2.72 ॥ अके जीविका-अर्थे ॥ PS_6,2.73 ॥ प्राचां क्रीडायां ॥ PS_6,2.74 ॥ अणि नियुक्ते ॥ PS_6,2.75 ॥ शिल्पिनि च अकृञः ॥ PS_6,2.76 ॥ सञ्ज्ञायां च ॥ PS_6,2.77 ॥ गोतन्तियवं पाले ॥ PS_6,2.78 ॥ णिनि ॥ PS_6,2.79 ॥ उपमनं शब्द-अर्थ-प्रकृताव् एव ॥ PS_6,2.80 ॥ युक्तारोह्य्-आदयश् च ॥ PS_6,2.81 ॥ दीर्घ-काश-तुष-भ्राष्ट्र-वटं जे ॥ PS_6,2.82 ॥ अन्त्यात् पूर्वं बह्व्-अचः ॥ PS_6,2.83 ॥ ग्रामे ऽनिवसन्तः ॥ PS_6,2.84 ॥ घोष-आदिषु च ॥ PS_6,2.85 ॥ छात्र्य्-आदयः शालायाम् ॥ PS_6,2.86 ॥ प्रस्थे ऽवृद्धम् अकर्क्य्-आदीनाम् ॥ PS_6,2.87 ॥ मालादीनां च ॥ PS_6,2.88 ॥ अमहन्-नवं नगरे ऽनुदीचाम् ॥ PS_6,2.89 ॥ अर्मे च अवर्णम् द्व्यच् त्र्यच् ॥ PS_6,2.90 ॥ न भूत-अधिक-सञ्जीव-मद्र-अश्म-कज्जलम् ॥ PS_6,2.91 ॥ अन्तः ॥ PS_6,2.92 ॥ व्क्ष्यति - सर्वं गुणकार्त्स्न्ये ॥ PS_6,2.93 ॥ सञ्ज्ञायां गिरिनिकाययोः ॥ PS_6,2.94 ॥ कुमार्याम् वयसि ॥ PS_6,2.95 ॥ उदके ऽकेवले ॥ PS_6,2.96 ॥ द्विगौ क्रतौ ॥ PS_6,2.97 ॥ सभायां नपुंसके ॥ PS_6,2.98 ॥ पुरे प्राचाम् ॥ PS_6,2.99 ॥ अरिष्ट-गौड-पूर्वे च ॥ PS_6,2.100 ॥ न हास्तिन-फलक-मार्देयाः ॥ PS_6,2.101 ॥ कुसूल-कूप-कुम्भ-शालं बिले ॥ PS_6,2.102 ॥ दिक्-शब्दा ग्राम-जनपद-आख्यान-चानराटेषु ॥ PS_6,2.103 ॥ आचार्य-उपसर्जनश् च अन्तेवासिनि ॥ PS_6,2.104 ॥ उत्तरपदवृद्धौ सर्वं च ॥ PS_6,2.105 ॥ बहुव्रीहौ विश्वं सञ्ज्ञायां ॥ PS_6,2.106 ॥ उदर-अश्व-इषुषु ॥ PS_6,2.107 ॥ क्षेपे ॥ PS_6,2.108 ॥ नदी बन्धुनि ॥ PS_6,2.109 ॥ निष्ठा-उपसर्गपूर्वम् अन्यतरस्याम् ॥ PS_6,2.110 ॥ उत्तरपद-आदिः ॥ PS_6,2.111 ॥ कर्णो वर्णलक्षणात् ॥ PS_6,2.112 ॥ सञ्ज्ञा-औपम्ययोश् च ॥ PS_6,2.113 ॥ कण्ठ-पृष्थ-ग्रीवा-जङ्घं च ॥ PS_6,2.114 ॥ शृङ्गम् अवस्थायां च ॥ PS_6,2.115 ॥ नञो जर-मर-मित्र-मृताः ॥ PS_6,2.116 ॥ सोर् मन्-असी अलोम-उषसी ॥ PS_6,2.117 ॥ क्रत्व्-आदयश् च ॥ PS_6,2.118 ॥ आद्य्-उदात्तं द्व्यच् छन्दसि ॥ PS_6,2.119 ॥ वीर-वीर्यौ च ॥ PS_6,2.120 ॥ कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे ॥ PS_6,2.121 ॥ किंस-मन्थ-शूर्प-पाय्य-काण्डं द्विगौ ॥ PS_6,2.122 ॥ तत्पुरुषे शालायां नपुंसके ॥ PS_6,2.123 ॥ कन्था च ॥ PS_6,2.124 ॥ आदिश्चिहणादीनां ॥ PS_6,2.125 ॥ चेल-खेट-कटुक-काण्डं गर्हायाम् ॥ PS_6,2.126 ॥ चीरम् उपमानम् ॥ PS_6,2.127 ॥ पलल-सूप-शाकं मिश्रे ॥ PS_6,2.128 ॥ कूलसूदस्थलकर्षाः सञ्ज्ञायाम् ॥ PS_6,2.129 ॥ अकमधारये राज्यम् ॥ PS_6,2.130 ॥ वर्ग्य-आदयश् च ॥ PS_6,2.131 ॥ पुत्रः पुम्भ्यः ॥ PS_6,2.132 ॥ न आचार्य-राज-र्त्विक्-संयुक्त-ज्ञात्य्-आख्येभ्यः ॥ PS_6,2.133 ॥ चूर्ण-आदीन्य् अप्राणिषष्ठ्याः ॥ PS_6,2.134 ॥ षट् च काण्डादीनि ॥ PS_6,2.135 ॥ कुण्डं वनम् ॥ PS_6,2.136 ॥ प्रकृत्या भगालम् ॥ PS_6,2.137 ॥ शितेर् नित्य-अबह्व्-अज्ब्-अहुव्रीहाव् अभसत् ॥ PS_6,2.138 ॥ गति-कारक-उपपदात् कृत् ॥ PS_6,2.139 ॥ उभे वनस्पत्यादिषु युगपत् ॥ PS_6,2.140 ॥ देवताद्वन्द्वे च ॥ PS_6,2.141 ॥ न+उत्तरपदे ऽनुदात्तादाव् अपृथिवी-रुद्र-पूष-मन्थिषु ॥ PS_6,2.142 ॥ अन्तः ॥ PS_6,2.143 ॥ थ-अथ-घञ्-क्त-अज्-अब्-इत्र-काणाम् ॥ PS_6,2.144 ॥ सु-उपमानात् क्तः ॥ PS_6,2.145 ॥ सञ्ज्ञायाम् अनाचितादीनाम् ॥ PS_6,2.146 ॥ प्रवृद्धादीनां च ॥ PS_6,2.147 ॥ कारकाद् दत्त-श्रुतयोर् एव आशिषि ॥ PS_6,2.148 ॥ इत्थंभूतेन कृतम् इति च ॥ PS_6,2.149 ॥ अनो भाव-कर्म-वचनः ॥ PS_6,2.150 ॥ मन्-क्तिन्-व्याख्यान-शयन-आसन-स्थान-याजक-आदि-क्रीताः ॥ PS_6,2.151 ॥ सप्तम्याः पुण्यम् ॥ PS_6,2.152 ॥ ऊनार्थ-कलहं तृतीआयाः ॥ PS_6,2.153 ॥ मिश्रं च अनुपसर्गम् असन्धौ ॥ PS_6,2.154 ॥ नञो गुणप्रतिषेधे सम्पाद्य्-अर्ह-हित-अलमर्थास् तद्धिताः ॥ PS_6,2.155 ॥ य-यतोश् च अतदर्थे ॥ PS_6,2.156 ॥ अच्-काव् अशक्तौ ॥ PS_6,2.157 ॥ आक्रोशे च ॥ PS_6,2.158 ॥ सञ्ज्ञायाम् ॥ PS_6,2.159 ॥ कृत्य-उक-इष्णुच्-चार्व्-आदयश् च ॥ PS_6,2.160 ॥ विभाषा तृन्न्-अन्न-तीक्ष्ण-शुचिषु ॥ PS_6,2.161 ॥ बहुव्रीहाव् इदम्-एतत्-तद्भ्यः प्रथम-पूरनयोः क्रियागणने ॥ PS_6,2.162 ॥ सङ्ख्यायाः स्तनः ॥ PS_6,2.163 ॥ विभाषा ॥ PS_6,2.164 ॥ सञ्ज्ञायां मित्र-अजिनयोः ॥ PS_6,2.165 ॥ व्यवायिनो ऽन्तरम् ॥ PS_6,2.166 ॥ मुखं स्वाङ्गं ॥ PS_6,2.167 ॥ न अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः ॥ PS_6,2.168 ॥ निष्ठा-उपमानाद् अन्यतरस्याम् ॥ PS_6,2.169 ॥ जाति-काल-सुख-आदिभ्यो ऽनाच्छादनात् क्तो ऽकृत-मित-प्रतिपन्नाः ॥ PS_6,2.170 ॥ वा जाते ॥ PS_6,2.171 ॥ नञ्-सुभ्याम् ॥ PS_6,2.172 ॥ कपि पूर्वम् ॥ PS_6,2.173 ॥ ह्रस्वान्ते ऽन्त्यात् पूर्वम् ॥ PS_6,2.174 ॥ बहोर् नञ्वद् उत्तरपदभूम्नि ॥ PS_6,2.175 ॥ न गुणादयो ऽवयवाः ॥ PS_6,2.176 ॥ उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु ॥ PS_6,2.177 ॥ वनं समासे ॥ PS_6,2.178 ॥ अन्तः ॥ PS_6,2.179 ॥ अन्तश् च ॥ PS_6,2.180 ॥ न नि-वि-भ्याम् ॥ PS_6,2.181 ॥ परेर् अभितोभावि मण्डलम् ॥ PS_6,2.182 ॥ प्राद्-अस्वङ्गं सञ्ज्ञायाम् ॥ PS_6,2.183 ॥ निरुदकादीनि च ॥ PS_6,2.184 ॥ अभेर् मुखम् ॥ PS_6,2.185 ॥ अपाच् च ॥ PS_6,2.186 ॥ स्फिग-पूत-वीणा-अञ्जो ऽध्व-कुक्षि-सीरनाम-नाम च ॥ PS_6,2.187 ॥ अधेर् उपरिस्थम् ॥ PS_6,2.188 ॥ अनोर् अप्रधानकनीयसी ॥ PS_6,2.189 ॥ पुरुषश् च अन्वादिष्टः ॥ PS_6,2.190 ॥ अतेर् अकृत्-पदे ॥ PS_6,2.191 ॥ नेर् अनिधाने ॥ PS_6,2.192 ॥ प्रतेर् अंश्व्-आदयस् तत्पुरुषे ॥ PS_6,2.193 ॥ उपाद् द्व्यज्-अजिनम् अगौरादयः ॥ PS_6,2.194 ॥ सोर् अवक्षेपणे ॥ PS_6,2.195 ॥ विभाषा+उत्पुच्छे ॥ PS_6,2.196 ॥ द्वि-त्रिभ्यां पाद्-दन्-मूर्धसु बहुव्रीहौ ॥ PS_6,2.197 ॥ सक्थं च अक्रान्तात् ॥ PS_6,2.198 ॥ परादिश् छन्दसि बहुलम् ॥ PS_6,2.199 ॥ अलुग् उत्तरपदे ॥ PS_6,3.1 ॥ पञ्चम्याः स्तोकादिभ्यः ॥ PS_6,3.2 ॥ ओजः-सहो ऽम्भस्-तमसस् तृतीययाः ॥ PS_6,3.3 ॥ मनसः सञ्ज्ञायाम् ॥ PS_6,3.4 ॥ आज्ञायिनि च ॥ PS_6,3.5 ॥ आत्मनश् च पूरणे ॥ PS_6,3.6 ॥ वैयाकरणाख्यायां चतुर्थ्याः ॥ PS_6,3.7 ॥ परस्य च ॥ PS_6,3.8 ॥ हल्-अदन्तात् सप्तम्याः सञ्ज्ञायाम् ॥ PS_6,3.9 ॥ कारनाम्नि च प्राचां हल्-आदौ ॥ PS_6,3.10 ॥ मध्याद् गुरौ ॥ PS_6,3.11 ॥ अमूर्ध-मस्तकात् स्वाङ्गाद् अकामे ॥ PS_6,3.12 ॥ भन्धे च विभाषा ॥ PS_6,3.13 ॥ तत्पुरुषे कृति बहुलम् ॥ PS_6,3.14 ॥ प्रावृट्-शरत्-काल-दिवां जे ॥ PS_6,3.15 ॥ विभाषा ॥ PS_6,3.16 ॥ घ-काल-तनेसु कालनाम्नः ॥ PS_6,3.17 ॥ शय-वास-वासिष्व् अकलात् ॥ PS_6,3.18 ॥ न-इन्-सिद्ध-बध्नातिषु च ॥ PS_6,3.19 ॥ स्थे च भाषायाम् ॥ PS_6,3.20 ॥ षष्ठ्या आक्रोशे ॥ PS_6,3.21 ॥ पुत्रे ऽन्यतरस्याम् ॥ PS_6,3.22 ॥ ऋतो विद्यायोनिसम्बन्धेभ्यः ॥ PS_6,3.23 ॥ विभाषा स्वसृ-पत्योः ॥ PS_6,3.24 ॥ अनङ् ऋतो द्वन्द्वे ॥ PS_6,3.25 ॥ देवताद्वन्द्वे च ॥ PS_6,3.26 ॥ ईदग्नेः सोमवरुणयोः ॥ PS_6,3.27 ॥ इद् वृद्धौ ॥ PS_6,3.28 ॥ देवो द्यावा ॥ PS_6,3.29 ॥ दिवसश् च पृथिव्याम् ॥ PS_6,3.30 ॥ उषासा-उषसः ॥ PS_6,3.31 ॥ मातर-पितराव् उदीचम् ॥ PS_6,3.32 ॥ पितरा-मातरा च च्छन्दसि ॥ PS_6,3.33 ॥ स्त्रियाः पुंवद्-भाषीतपुंस्कादनूङ् समानाधिकरणे स्त्रियाम् अपूरणी-प्रियादिषु ॥ PS_6,3.34 ॥ तसिल्-आदिष्व् आ कृत्वसुचः ॥ PS_6,3.35 ॥ क्यङ्-मानिनोश् च ॥ PS_6,3.36 ॥ न कोपधायाः ॥ PS_6,3.37 ॥ सञ्ज्ञा-पूरण्योश् च ॥ PS_6,3.38 ॥ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ॥ PS_6,3.39 ॥ स्वाङ्गाच् च+इतो ऽमानिनि ॥ PS_6,3.40 ॥ जातेश् च ॥ PS_6,3.41 ॥ पुंवत् कर्मधारय-जातीय-देशीयेषु ॥ PS_6,3.42 ॥ घरूपकल्पचेलड्ब्रूवगोत्रमतहतेषु ङ्यो ऽनेकाचो ह्रस्वः ॥ PS_6,3.43 ॥ नद्याः शेषस्य अन्यतरस्याम् ॥ PS_6,3.44 ॥ उग्-इतश् च ॥ PS_6,3.45 ॥ आन्महतः समानाधिकरनजातीययोः ॥ PS_6,3.46 ॥ द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्य्-अशीत्योः ॥ PS_6,3.47 ॥ त्रेस् त्रयः ॥ PS_6,3.48 ॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ PS_6,3.49 ॥ हृदयस्य हृल् लेख-यद्-अण्-लासेषु ॥ PS_6,3.50 ॥ वा शोक-ष्यञ्-रोगेषु ॥ PS_6,3.51 ॥ पादस्य पद-आज्य्-आति-ग-उपहतेसु ॥ PS_6,3.52 ॥ पद् यत्य् अतदर्थे ॥ PS_6,3.53 ॥ हिम-काषि-हतिसु च ॥ PS_6,3.54 ॥ ऋचः शे ॥ PS_6,3.55 ॥ वा घोषमिश्रशब्देषु ॥ PS_6,3.56 ॥ उदकस्य+उदः सञ्ज्ञायाम् ॥ PS_6,3.57 ॥ पेषम्-वास-वाहन-धिषु च ॥ PS_6,3.58 ॥ एकहल्-आदौ पूरयितव्ये ऽन्यतरस्याम् ॥ PS_6,3.59 ॥ मन्थ-ओदन-सक्तु-बिन्दु-वज्र-भार-हार-वीवध-गाहेषु च ॥ PS_6,3.60 ॥ इको ह्रस्वो ऽङ्यो गालवस्य ॥ PS_6,3.61 ॥ एक तद्धिते च ॥ PS_6,3.62 ॥ ङ्यापोः सञ्ज्ञाछन्दसोर् बहुलम् ॥ PS_6,3.63 ॥ त्वे च ॥ PS_6,3.64 ॥ इष्टका-इषीका-मालानां चिततूलभारिषु ॥ PS_6,3.65 ॥ खित्य् अनव्ययस्य ॥ PS_6,3.66 ॥ अरुर्-द्विषद्-अजन्तस्य मुम् ॥ PS_6,3.67 ॥ इच एकाचो ऽम्प्रत्ययवच् च ॥ PS_6,3.68 ॥ वाचंयम-पुरन्दरौ च ॥ PS_6,3.69 ॥ कारे सत्य-अगदस्य ॥ PS_6,3.70 ॥ श्येन-तिलस्य पाते ञे ॥ PS_6,3.71 ॥ रात्रेः कृति विभाषा ॥ PS_6,3.72 ॥ नलोपो नञः ॥ PS_6,3.73 ॥ तस्मान् नुड् अचि ॥ PS_6,3.74 ॥ नभ्रां-नपान्-नवेदा-नासत्या-नमुचि-नकुल-नख-नपुंसक-नक्षत्र-नक्र-नाकेषु प्रकृत्या ॥ PS_6,3.75 ॥ एकादिश् च+एकस्य च आदुक् ॥ PS_6,3.76 ॥ नगो ऽप्राणिष्व् अन्यतरस्याम् ॥ PS_6,3.77 ॥ सहस्य सः सञ्ज्ञायाम् ॥ PS_6,3.78 ॥ ग्रन्थान्त-अधिके च ॥ PS_6,3.79 ॥ द्वितीये च अनुपाख्ये ॥ PS_6,3.80 ॥ अव्ययीभावे चाकाले ॥ PS_6,3.81 ॥ वा+उपसर्जनस्य ॥ PS_6,3.82 ॥ प्रकृत्या आशिष्य् अगो-वत्स-हलेषु ॥ PS_6,3.83 ॥ समानस्य छन्दस्य् अपूर्ध-प्रभृत्य्-उदर्केषु ॥ PS_6,3.84 ॥ ज्योतिर्-जनपद-रात्रि-नाभि-नाम-गोत्र-रूप-स्थान-वर्ण-वर्यो-वचन-बन्धुषु ॥ PS_6,3.85 ॥ चरणे ब्रह्मचारिणि ॥ PS_6,3.86 ॥ तीर्थे ये ॥ PS_6,3.87 ॥ विभाषा+उदरे ॥ PS_6,3.88 ॥ दृग्-दृश-वतुषु ॥ PS_6,3.89 ॥ इदं किमोर् ईश्की ॥ PS_6,3.90 ॥ आ सर्वनाम्नः ॥ PS_6,3.91 ॥ विष्वग्-देवयोश् च टेर् अद्र्य् अञ्चतौ वप्रत्यये ॥ PS_6,3.92 ॥ समः समि ॥ PS_6,3.93 ॥ तिरसस् तिर्य् अलोपे ॥ PS_6,3.94 ॥ सहस्य सध्रिः ॥ PS_6,3.95 ॥ सध माद-स्थयोश् छन्दसि ॥ PS_6,3.96 ॥ द्व्य्-अन्तर्-उपसर्गेभ्यो ऽप ईत् ॥ PS_6,3.97 ॥ ऊद् अनोर् देशे ॥ PS_6,3.98 ॥ अषष्थ्य्-अतृतीयास्थस्य अनयस्य दुग् आशीर्-आशा-आस्था-आस्थित-उत्सुक-ऊति-कारक-राग-च्छेषु ॥ PS_6,3.99 ॥ अर्थे विभाषा ॥ PS_6,3.100 ॥ कोः कत् तत्पुरुषे ऽचि ॥ PS_6,3.101 ॥ रथ-वदयोश् च ॥ PS_6,3.102 ॥ दृणे च जातौ ॥ PS_6,3.103 ॥ का पथ्य्-अक्षयोः ॥ PS_6,3.104 ॥ ईषदर्थे च ॥ PS_6,3.105 ॥ विभाषा पुरुषे ॥ PS_6,3.106 ॥ कवञ्चोष्णे ॥ PS_6,3.107 ॥ पथि च च्छन्दसि ॥ PS_6,3.108 ॥ पृषोदर-आदीनि यथोपदिष्टम् ॥ PS_6,3.109 ॥ सङ्ख्या-वि-साय-पूर्वस्य अह्नस्य अहन्न् अन्यतरस्यां ङौ ॥ PS_6,3.110 ॥ ढ्रलोपे पूर्वस्य दीर्घो ऽणः ॥ PS_6,3.111 ॥ सहि-वहोर् ओद् अवर्णस्य ॥ PS_6,3.112 ॥ साढ्यै साढ्वा साढ+इति निगमे ॥ PS_6,3.113 ॥ संहितायाम् ॥ PS_6,3.114 ॥ कर्णे लक्षणस्य अविष्ट-अष्ट-पञ्च-मणि-भिन्न-च्छिन्न-च्छिद्र-स्रुव-स्वस्तिकस्य ॥ PS_6,3.115 ॥ नहि-वृति-वृषि-व्यधि-रुचि-सहि-तनिषु क्वौ ॥ PS_6,3.116 ॥ वन-गिर्योः सज्ञायां कोटर-किंशुलुकादीनाम् ॥ PS_6,3.117 ॥ वले ॥ PS_6,3.118 ॥ मतौ बह्वचो ऽनजिरादीनाम् ॥ PS_6,3.119 ॥ शरादीनाम् च ॥ PS_6,3.120 ॥ इको वहे ऽपीलोः ॥ PS_6,3.121 ॥ उपसर्गस्य घञ्यमनुष्ये बहुलम् ॥ PS_6,3.122 ॥ इकः काशे ॥ PS_6,3.123 ॥ दस् ति ॥ PS_6,3.124 ॥ अष्टनः सञ्ज्ञायाम् ॥ PS_6,3.125 ॥ छन्दसि च ॥ PS_6,3.126 ॥ चितेः कपि ॥ PS_6,3.127 ॥ विश्वस्य वसु-राटोः ॥ PS_6,3.128 ॥ नरे सञ्ज्ञायाम् ॥ PS_6,3.129 ॥ मित्रे चर्षौ ॥ PS_6,3.130 ॥ मन्त्रे सोम-अश्व-इन्द्रिय-विश्वदेव्यस्य मतौ ॥ PS_6,3.131 ॥ ओषधेश् च विभक्ताव् अप्रथमायाम् ॥ PS_6,3.132 ॥ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ॥ PS_6,3.133 ॥ इकः सुञि ॥ PS_6,3.134 ॥ द्व्यचो ऽतस्तिङः ॥ PS_6,3.135 ॥ निपातस्य च ॥ PS_6,3.136 ॥ अन्येषाम् अपि दृश्यते ॥ PS_6,3.137 ॥ चौ ॥ PS_6,3.138 ॥ सम्प्रसारणस्य ॥ PS_6,3.139 ॥ अङ्गस्य ॥ PS_6,4.1 ॥ हलः ॥ PS_6,4.2 ॥ नामि ॥ PS_6,4.3 ॥ न तिसृ-चतसृ ॥ PS_6,4.4 ॥ छन्दस्य् उभयथा ॥ PS_6,4.5 ॥ नृ च ॥ PS_6,4.6 ॥ न-उपधायाः ॥ PS_6,4.7 ॥ सर्वनामस्थाने च असम्बुद्धौ ॥ PS_6,4.8 ॥ वा षपूर्वस्य निगमे ॥ PS_6,4.9 ॥ सान्तमहतः संयोगस्य ॥ PS_6,4.10 ॥ अप्-तृन्-तृच्-स्वसृ-नप्तृ-नेष्टृ-त्वष्टृ-क्षत्तृ-होतृ-पोतृ-प्रशास्तॄणाम् ॥ PS_6,4.11 ॥ इन्-हन्-पूष-अर्यम्णां शौ ॥ PS_6,4.12 ॥ सौ च ॥ PS_6,4.13 ॥ अत्व्-असन्तस्य च अधातोः ॥ PS_6,4.14 ॥ अनुनासिकस्य क्वि-झलोः क्ङिति ॥ PS_6,4.15 ॥ अज्-झन-गमां सनि ॥ PS_6,4.16 ॥ तनोतेर् विभाषा ॥ PS_6,4.17 ॥ क्रमश् ca ktvi ॥ PS_6,4.18 || ccþ-voþ ÷-åóþ-अनुनासिके च ॥ PS_6,4.19 ॥ ज्वर-त्वर-स्रिव्य्-अवि-मवाम् उपधायाश् च ॥ PS_6,4.20 ॥ राल् लोपः ॥ PS_6,4.21 ॥ असिद्धवत्र-à भात् ॥ PS_6,4.22 ॥ श्नान् नलोपः ॥ PS_6,4.23 ॥ अनिदितां हल उपधायाः क्ङिति ॥ PS_6,4.24 ॥ दंश-सञ्ज-स्वञ्जाम् शपि ॥ PS_6,4.25 ॥ रञ्जेश् च ॥ PS_6,4.26 ॥ घञि च भावकरनयोः ॥ PS_6,4.27 ॥ स्यदो जवे ॥ PS_6,4.28 ॥ अवोद-एद्ः-ओद्म-प्रश्रथ-हिमश्रथाः ॥ PS_6,4.29 ॥ न अञ्चेः पूजायाम् ॥ PS_6,4.30 ॥ क्त्वि स्कन्दि-स्यन्दोः ॥ PS_6,4.31 ॥ जान्त-नशां विभाषा ॥ PS_6,4.32 ॥ भञ्जेश् च चिणि ॥ PS_6,4.33 ॥ शास इदङ्हलोः ॥ PS_6,4.34 ॥ शा हौ ॥ PS_6,4.35 ॥ हन्तेर्जः ॥ PS_6,4.36 ॥ अनुदात्त-उपदेश-वनति-तनोत्य्-आदीनाम् अनुनासिकलोपो झलि क्ङिति ॥ PS_6,4.37 ॥ वा ल्यपि ॥ PS_6,4.38 ॥ न क्तिचि दीर्घश् च ॥ PS_6,4.39 ॥ गमः क्वौ ॥ PS_6,4.40 ॥ विड्-वनोर् अनुनासिकस्य आत् ॥ PS_6,4.41 ॥ जन-सन-खनां सञ्-झलोः ॥ PS_6,4.42 ॥ ये विभाषा ॥ PS_6,4.43 ॥ तनोतेर्यकि ॥ PS_6,4.44 ॥ सनः क्तिचि लोपश् च अस्य अन्यतरस्याम् ॥ PS_6,4.45 ॥ आर्धधातुके ॥ PS_6,4.46 ॥ भ्रस्जो र-उपधयो रम् अन्यतरस्याम् ॥ PS_6,4.47 ॥ अतो लोपः ॥ PS_6,4.48 ॥ यस्य हलः ॥ PS_6,4.49 ॥ क्यस्य विभाषा ॥ PS_6,4.50 ॥ णेर् अनिटि ॥ PS_6,4.51 ॥ निष्ठायां सेटि ॥ PS_6,4.52 ॥ जनिता मन्त्रे ॥ PS_6,4.53 ॥ शमिता यज्ञे ॥ PS_6,4.54 ॥ अय् आम्-अन्त-आल्व्-आय्य-इत्न्व्-इष्णुषु ॥ PS_6,4.55 ॥ ल्यपि लघुपूर्वात् ॥ PS_6,4.56 ॥ विभाषा+आपः ॥ PS_6,4.57 ॥ यु-प्लुवोर् दीर्घश् छन्दसि ॥ PS_6,4.58 ॥ क्षियः ॥ PS_6,4.59 ॥ नष्ठायाम् अण्यदर्थे ॥ PS_6,4.60 ॥ वा+आक्रोश-दैन्ययोः ॥ PS_6,4.61 ॥ स्य-सिच्-सीयुट्-तासिषु भाव-कर्मणोर् उपदेशे ऽज्-झन-ग्रह-दृशां वा चिण्वद्-इट् च ॥ PS_6,4.62 ॥ दीङो युडचि क्ङिति ॥ PS_6,4.63 ॥ आतो लोप इटि च ॥ PS_6,4.64 ॥ ईद्यति ॥ PS_6,4.65 ॥ घु-मा-स्था-गा-पा-जहाति-सा हलि ॥ PS_6,4.66 ॥ एर् लिङि ॥ PS_6,4.67 ॥ वा 'न्यस्य संयोग-आदेः ॥ PS_6,4.68 ॥ न ल्यपि ॥ PS_6,4.69 ॥ मयतेर् इद्-अन्यतरस्याम् ॥ PS_6,4.70 ॥ लुङ्-लङ्-लृङ्-क्ष्व् अड्-उदात्तः ॥ PS_6,4.71 ॥ आड् अज्-आदीनाम् ॥ PS_6,4.72 ॥ छन्दस्य् अपि दृश्यते ॥ PS_6,4.73 ॥ न माङ्योगे ॥ PS_6,4.74 ॥ बहुलं छन्दस्य् अमाङ्योगे ऽपि ॥ PS_6,4.75 ॥ इरयो रे ॥ PS_6,4.76 ॥ अचि श्नु-धातु-भ्रुवां y-वोर् इयङ्-उवङौ ॥ PS_6,4.77 ॥ अभ्यासस्य असवर्णे ॥ PS_6,4.78 ॥ स्त्रियाः ॥ PS_6,4.79 ॥ वा 'ंशसोः ॥ PS_6,4.80 ॥ इणो यण् ॥ PS_6,4.81 ॥ एर् अनेकाचो ऽसम्योगपूर्वस्य ॥ PS_6,4.82 ॥ ओः सुपि ॥ PS_6,4.83 ॥ वर्षाभ्वश् च ॥ PS_6,4.84 ॥ न भूसुधियोः ॥ PS_6,4.85 ॥ छन्दस्य् उभयथा ॥ PS_6,4.86 ॥ हुश्नुवोः सार्वधातुके ॥ PS_6,4.87 ॥ भुवो वुग् लुङ्लिटोः ॥ PS_6,4.88 ॥ ऊद् उपधाया गोहः ॥ PS_6,4.89 ॥ दोषो णौ ॥ PS_6,4.90 ॥ वा चित्तविरागे ॥ PS_6,4.91 ॥ मितां ह्रस्वः ॥ PS_6,4.92 ॥ चिण्-णमुलोर् दीर्घो ऽन्यतरस्याम् ॥ PS_6,4.93 ॥ खचि ह्रस्वः ॥ PS_6,4.94 ॥ ह्लादो निष्ठायाम् ॥ PS_6,4.95 ॥ छादेर् ghe 'dvy-upasargasya || PS_6,4.96 || is-man-tran-क्विषु च ॥ PS_6,4.97 ॥ गम-हन-जन-खन-घसां लोपः क्ङित्य् अनङि ॥ PS_6,4.98 ॥ तनि-पत्योश् छन्दसि ॥ PS_6,4.99 ॥ घसि-भसोर् हलि च ॥ PS_6,4.100 ॥ हु-झल्भ्यो हेर् धिः ॥ PS_6,4.101 ॥ श्रु-शृणु-पॄ-कृ-वृभ्यश् छन्दसि ॥ PS_6,4.102 ॥ अङितश् च ॥ PS_6,4.103 ॥ चिणो लुक् ॥ PS_6,4.104 ॥ अतो हेः ॥ PS_6,4.105 ॥ उतश् च प्रत्ययाद् असंयोगपूर्वात् ॥ PS_6,4.106 ॥ लोपश् च अस्य अन्यतरस्यां ंवोः ॥ PS_6,4.107 ॥ नित्यं करोतेः ॥ PS_6,4.108 ॥ ये च ॥ PS_6,4.109 ॥ अत उत् सार्वधातुके ॥ PS_6,4.110 ॥ श्नसोरल्लोपः ॥ PS_6,4.111 ॥ श्ना-अभ्यस् तयोर् आतः ॥ PS_6,4.112 ॥ ई हल्यधोः ॥ PS_6,4.113 ॥ इद् दरिद्रस्य ॥ PS_6,4.114 ॥ भियो ऽन्यतरस्यम् ॥ PS_6,4.115 ॥ जहातेश् ca ॥ PS_6,4.116 || à ca hau || PS_6,4.117 || lopo yi || PS_6,4.118 || ghv-asor ed-धाव् अभ्यासलोपश् च ॥ PS_6,4.119 ॥ अत एकहल्मध्ये ऽनादेशादेर् लिटि ॥ PS_6,4.120 ॥ थलि च सेति ॥ PS_6,4.121 ॥ तॄ-फल-भज-त्रपश् च ॥ PS_6,4.122 ॥ रधो हिंसायाम् ॥ PS_6,4.123 ॥ वा जॄ-भ्रमु-त्रसाम् ॥ PS_6,4.124 ॥ फणां च सप्तानाम् ॥ PS_6,4.125 ॥ न शस-दद-v-आदि-गुणानाम् ॥ PS_6,4.126 ॥ अर्वणस् त्र्-असाव्-अनञः ॥ PS_6,4.127 ॥ मघवा बहुलम् ॥ PS_6,4.128 ॥ भस्य ॥ PS_6,4.129 ॥ वक्ष्यति - पादः पत् ॥ PS_6,4.130 ॥ वसोः सम्प्रसारणं ॥ PS_6,4.131 ॥ वाह ऊट्ः ॥ PS_6,4.132 ॥ श्व-युव-मघोनाम् अतद्धिते ॥ PS_6,4.133 ॥ अल्-लोपो ऽनः ॥ PS_6,4.134 ॥ षपूर्व-हन्-धृतराज्ञाम् अणि ॥ PS_6,4.135 ॥ विभाषा ङिश्योः ॥ PS_6,4.136 ॥ न संयोगाद् व-m-अन्तात् ॥ PS_6,4.137 ॥ अचः ॥ PS_6,4.138 ॥ उद ईत् ॥ PS_6,4.139 ॥ आतो धातोः ॥ PS_6,4.140 ॥ मन्त्रेष्वाङ्यादेरात्मनः ॥ PS_6,4.141 ॥ ति विंशतेर् डिति ॥ PS_6,4.142 ॥ टेः ॥ PS_6,4.143 ॥ नस् तद्धिते ॥ PS_6,4.144 ॥ अह्नष् ट-खेर् एव ॥ PS_6,4.145 ॥ ओर्गुणः ॥ PS_6,4.146 ॥ ढे लोपो ऽकद्र्वाः ॥ PS_6,4.147 ॥ यस्य+इति च ॥ PS_6,4.148 ॥ सूर्य-तिष्य-अगस्त्य-मत्स्यानां य उपधायाः ॥ PS_6,4.149 ॥ हलस् तद्धितस्य ॥ PS_6,4.150 ॥ आपत्यस्य च तद्धिते ऽनाति ॥ PS_6,4.151 ॥ क्यच्व्योश् च ॥ PS_6,4.152 ॥ बिल्वक-आदिभ्यश् छस्य लुक् ॥ PS_6,4.153 ॥ तुर् इष्ठ-इम-ईयस्सु ॥ PS_6,4.154 ॥ टेः ॥ PS_6,4.155 ॥ स्थूल-दूर-युव-ह्रस्व-क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः ॥ PS_6,4.156 ॥ प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्षि-त्रब्-द्राघि-वृन्दाः ॥ PS_6,4.157 ॥ बहोर् लोपो भू च बहोः ॥ PS_6,4.158 ॥ इष्ठस्य यिट् च ॥ PS_6,4.159 ॥ ज्याद् आद् ईयसः ॥ PS_6,4.160 ॥ र ऋतो हलादेर् लघोः ॥ PS_6,4.161 ॥ विभाषा र्जोश् छन्दसि ॥ PS_6,4.162 ॥ प्रकृत्या+एक-अच् ॥ PS_6,4.163 ॥ इन् अण्य्-अनपत्ये ॥ PS_6,4.164 ॥ गाथि-विदथि-केशि-गणि-पणिनश् च ॥ PS_6,4.165 ॥ संयोग-आदिश् च ॥ PS_6,4.166 ॥ अन् ॥ PS_6,4.167 ॥ ये च अभाव-कर्मणोः ॥ PS_6,4.168 ॥ आत्म-अध्वानौ खे ॥ PS_6,4.169 ॥ न मपूर्वो ऽपत्ये ऽवर्मणः ॥ PS_6,4.170 ॥ ब्राह्मो ऽजातौ ॥ PS_6,4.171 ॥ कार्मस् ताच्छील्ये ॥ PS_6,4.172 ॥ औक्षम् अनपत्ये ॥ PS_6,4.173 ॥ दाण्डिनायन-हास्तिनायन-आथर्वणिक-जैह्माशिनेय-वासिनायनि-भ्रौणहत्य-धैवत्य-सारव-ऐक्ष्वाक-मैत्रेय-हिरण्मयानि ॥ PS_6,4.174 ॥ ऋत्व्य-वास्त्व्य-वास्त्व-माध्वी-हिरण्ययानि च्छन्दसि ॥ PS_6,4.175 ॥ यु-वोर् अन-अकौ ॥ PS_7,1.1 ॥ आयन्-एय्-ईन्-ईय्-इयः फ-ढ-ख-छ-घां प्रत्ययाअदीनाम् ॥ PS_7,1.2 ॥ झो ऽन्तः ॥ PS_7,1.3 ॥ अद् अभ्यस्तात् ॥ PS_7,1.4 ॥ आत्मनेपदेष्व् अनतः ॥ PS_7,1.5 ॥ शीङो रुट् ॥ PS_7,1.6 ॥ वेत्तेर् विभाषा ॥ PS_7,1.7 ॥ बहुलं छन्दसि ॥ PS_7,1.8 ॥ अतो भिस ऐस् ॥ PS_7,1.9 ॥ बहुलं छन्दसि ॥ PS_7,1.10 ॥ न+इदम्-अदसोर् अकोः ॥ PS_7,1.11 ॥ टा-ङसि-ङसाम् इन-आत्-स्याः ॥ PS_7,1.12 ॥ ङेर् यः ॥ PS_7,1.13 ॥ सर्वनाम्नः स्मै ॥ PS_7,1.14 ॥ ङसि-ङ्योः समात्-स्मिनौ ॥ PS_7,1.15 ॥ पूर्व-आदिभ्यो नवभ्यो वा ॥ PS_7,1.16 ॥ जसः शी ॥ PS_7,1.17 ॥ औङ आपः ॥ PS_7,1.18 ॥ नपुंसकाच् च ॥ PS_7,1.19 ॥ जश्-शसोः शिः ॥ PS_7,1.20 ॥ अष्टाभ्य औश् ॥ PS_7,1.21 ॥ षड्भ्यो लुक् ॥ PS_7,1.22 ॥ स्व्-अमोर् नपुंसकात् ॥ PS_7,1.23 ॥ अतो ऽम् ॥ PS_7,1.24 ॥ अद्ड् डतर-आदिभ्यः पञ्चभ्यः ॥ PS_7,1.25 ॥ न+इतराच् छन्दसि ॥ PS_7,1.26 ॥ युष्मद्-अस्मद्भ्यां ङसो ऽश् ॥ PS_7,1.27 ॥ ङे प्रथमयोर् अम् ॥ PS_7,1.28 ॥ शसो न ॥ PS_7,1.29 ॥ भ्यसो भ्यम् ॥ PS_7,1.30 ॥ पञ्चम्या अत् ॥ PS_7,1.31 ॥ एकवचनस्य च ॥ PS_7,1.32 ॥ साम आकम् ॥ PS_7,1.33 ॥ आत औ णलः ॥ PS_7,1.34 ॥ तु-ह्योस् तातङ् आशिष्य् अन्यतरस्याम् ॥ PS_7,1.35 ॥ विदेः शतुर् वसुः ॥ PS_7,1.36 ॥ समासे ऽनञ्-पूर्वे क्त्वो ल्यप् ॥ PS_7,1.37 ॥ क्त्वा अपि छन्दसि ॥ PS_7,1.38 ॥ सुपां सु-लुक्-पूर्वसवर्न-à-आच्-छे-या-डा-ड्या-याज्-आलः ॥ PS_7,1.39 ॥ अमो मश् ॥ PS_7,1.40 ॥ लोपस् त आत्मनेपदेषु ॥ PS_7,1.41 ॥ ध्वमो ध्वात् ॥ PS_7,1.42 ॥ यजध्वैनम् इति च ॥ PS_7,1.43 ॥ तस्य तात् ॥ PS_7,1.44 ॥ तप्तनप्तनथनाश् च ॥ PS_7,1.45 ॥ इद्-अन्तो मसि ॥ PS_7,1.46 ॥ क्त्वो यक् ॥ PS_7,1.47 ॥ इष्ट्वीनम् इति च ॥ PS_7,1.48 ॥ स्नात्व्यादयश् च ॥ PS_7,1.49 ॥ आज् जसेर् असुक् ॥ PS_7,1.50 ॥ अश्व-क्षीर-वृष-लवणानाम् आत्मप्रीतौ क्यचि ॥ PS_7,1.51 ॥ आमि सर्वनाम्नः सुट् ॥ PS_7,1.52 ॥ त्रेस् त्रयः ॥ PS_7,1.53 ॥ ह्रस्वनद्यापो नुट् ॥ PS_7,1.54 ॥ षट्-चतुर्भ्यश् च ॥ PS_7,1.55 ॥ श्री-ग्रामण्योश् छन्दसि ॥ PS_7,1.56 ॥ गोः पादान्ते ॥ PS_7,1.57 ॥ इदतो नुम् धातोः ॥ PS_7,1.58 ॥ शे मुचादीनाम् ॥ PS_7,1.59 ॥ मस्जि-नशोर् झलि ॥ PS_7,1.60 ॥ रधि-जभोर् अचि ॥ PS_7,1.61 ॥ नेट्यलिटि रधेः ॥ PS_7,1.62 ॥ रभेर् अशब्-लिटोः ॥ PS_7,1.63 ॥ लभेश् च ॥ PS_7,1.64 ॥ आङो यि ॥ PS_7,1.65 ॥ उपात् प्रशंसायाम् ॥ PS_7,1.66 ॥ उपसर्गात् खल्-घञोः ॥ PS_7,1.67 ॥ न सु-दुर्भ्यां केवलाभ्याम् ॥ PS_7,1.68 ॥ विभाषा चिण्-णमुलोः ॥ PS_7,1.69 ॥ उगिदचां सर्वनामस्थाने ऽधातोः ॥ PS_7,1.70 ॥ युजेर् असमासे ॥ PS_7,1.71 ॥ नपुंसकस्य झल्-अचः ॥ PS_7,1.72 ॥ इको ऽचि विभक्तौ ॥ PS_7,1.73 ॥ तृतीयादिषु भाषितपुंस्कं पुंवद् गालवस्य ॥ PS_7,1.74 ॥ अस्थि-दधि-सक्थ्य्-अक्ष्णाम् अनङ् उदात्तः ॥ PS_7,1.75 ॥ छन्दस्य् अपि दृश्यते ॥ PS_7,1.76 ॥ ई च द्विवचने ॥ PS_7,1.77 ॥ न अभ्यस्ताच् छतुः ॥ PS_7,1.78 ॥ वा नपुंसकस्य ॥ PS_7,1.79 ॥ आच् छी-नद्योर् नुम् ॥ PS_7,1.80 ॥ शप्-श्यनोर् नित्यम् ॥ PS_7,1.81 ॥ साव् अनडुह ॥ PS_7,1.82 ॥ दृक्-स्ववस्-स्वतवसां छन्दसि ॥ PS_7,1.83 ॥ दिव औत् ॥ PS_7,1.84 ॥ पथि-मथ्य्-ऋभुक्षाम् आत् ॥ PS_7,1.85 ॥ इतो ऽत् सर्वनामस्थाने ॥ PS_7,1.86 ॥ थो न्थः ॥ PS_7,1.87 ॥ भस्य टेर् लोपः ॥ PS_7,1.88 ॥ पुंसो ऽसुङ् ॥ PS_7,1.89 ॥ गोतो णित् ॥ PS_7,1.90 ॥ णल् उत्तमो वा ॥ PS_7,1.91 ॥ सख्युर् असम्बुद्धौ ॥ PS_7,1.92 ॥ अनङ् सौ ॥ PS_7,1.93 ॥ ऋद्-उशनस्-पुरु-दंसो ऽनेहसां च ॥ PS_7,1.94 ॥ तृज्-वत् क्रोष्टुः ॥ PS_7,1.95 ॥ स्त्रियां च ॥ PS_7,1.96 ॥ विभाषा तृतीयादिष्व् अचि ॥ PS_7,1.97 ॥ चतुर्-अनडुहोर् आमुदात्तः ॥ PS_7,1.98 ॥ अम् सम्बुद्धौ ॥ PS_7,1.99 ॥ ॠत इद्-धतोः ॥ PS_7,1.100 ॥ उपधायाश् च ॥ PS_7,1.101 ॥ उद् ओष्ठ्यपूर्वस्य ॥ PS_7,1.102 ॥ बहुलं छन्दसि ॥ PS_7,1.103 ॥ सिचि वृद्धिः परस्मैपदेषु ॥ PS_7,2.1 ॥ अतो ल्रान्तस्य ॥ PS_7,2.2 ॥ वद-व्रज-हलन्तस्य अचः ॥ PS_7,2.3 ॥ नेटि ॥ PS_7,2.4 ॥ h-m-यन्त-क्षण-श्वस-जागृ-õi-÷vy-ed-इताम् ॥ PS_7,2.5 ॥ ऊर्णोतेर् विभाषा ॥ PS_7,2.6 ॥ अतो हलादेर् लघोः ॥ PS_7,2.7 ॥ न-इड् वशि कृति ॥ PS_7,2.8 ॥ ति-तु-त्र-त-थ-सि-सु-सर-क-सेषु च ॥ PS_7,2.9 ॥ एकाच उपदेशे ऽनुदात्तात् ॥ PS_7,2.10 ॥ श्र्य्-उकः किति ॥ PS_7,2.11 ॥ सनि ग्रह-गुहोश् च ॥ PS_7,2.12 ॥ कृ-सृ-भृ-वृ-स्तु-द्रु-स्रु-श्रुवो लिटि ॥ PS_7,2.13 ॥ श्वि-इदितो निष्थायाम् ॥ PS_7,2.14 ॥ यस्य विभाषा ॥ PS_7,2.15 ॥ आदितश् च ॥ PS_7,2.16 ॥ विभाषा भाव-आदिकर्मणोः ॥ PS_7,2.17 ॥ क्षुब्ध-स्वान्त-ध्वान्त-लग्न-म्लिष्ट-विरिब्ध-फाण्ट-बाढानि मन्थ-मनस्-तमः-सक्त-अविस्पष्ट-स्वर-अनायास-भृशेषु ॥ PS_7,2.18 ॥ धृषी शसी वैयात्ये ॥ PS_7,2.19 ॥ दृढः स्थूलबलयोः ॥ PS_7,2.20 ॥ प्रभौ परिवृढः ॥ PS_7,2.21 ॥ कृच्छ्र-गहनयोः कषः ॥ PS_7,2.22 ॥ घुषिर् अविशब्दने ॥ PS_7,2.23 ॥ अर्देः सं-नि-विभ्यः ॥ PS_7,2.24 ॥ अभेश् च आविदूर्ये ॥ PS_7,2.25 ॥ णेर् अध्ययने वृत्तम् ॥ PS_7,2.26 ॥ वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्ताः ॥ PS_7,2.27 ॥ रुष्य्-अम-त्वर-सङ्घुष-आस्वनाम् ॥ PS_7,2.28 ॥ हृषेर् लोमसु ॥ PS_7,2.29 ॥ अपचितश् च ॥ PS_7,2.30 ॥ ह्रु ह्वरेश् छन्दसि ॥ PS_7,2.31 ॥ अपरिह्वृताश् च ॥ PS_7,2.32 ॥ सोमे ह्वरितः ॥ PS_7,2.33 ॥ ग्रसित-स्कभित-स्तभित-उत्तभित-चत्त-विकस्ता विशस्तृ-शंस्तृ-शास्तृ-तरुतृ-तरूतृ-वरुतृ-वरूतृ-वरूत्रीर्-उज्ज्वलिति-क्षरिति-क्षमिति-वमित्य्-अमिति इति च ॥ PS_7,2.34 ॥ आर्धधातुकस्य+इड् वलादेः ॥ PS_7,2.35 ॥ स्नु-क्रमोर् अनात्मनेपदनिमित्ते ॥ PS_7,2.36 ॥ ग्रहो ऽलिटि दीर्घः ॥ PS_7,2.37 ॥ वॄतो वा ॥ PS_7,2.38 ॥ न लिङि ॥ PS_7,2.39 ॥ सिचि च परस्मैपदेषु ॥ PS_7,2.40 ॥ इट् सनि वा ॥ PS_7,2.41 ॥ लिङ्सिचोर् आत्मनेपदेषु ॥ PS_7,2.42 ॥ ऋतश् च संयोगादेः ॥ PS_7,2.43 ॥ स्वरति-सूति-सूयति-धूञ्-ऊदितो वा ॥ PS_7,2.44 ॥ रधादिभ्यश् च ॥ PS_7,2.45 ॥ निरः कुषः ॥ PS_7,2.46 ॥ इण् निष्ठायाम् ॥ PS_7,2.47 ॥ ति-इष-सह-लुभ-रुष-रिषः ॥ PS_7,2.48 ॥ सनि इवन्त-र्ध-भ्रस्ज-दम्भु-श्रि-स्वृ-यु-ऊर्णु-भर-ज्ञपि-सनाम् ॥ PS_7,2.49 ॥ क्लिशः क्त्वानिष्ठयोः ॥ PS_7,2.50 ॥ पूङश् च ॥ PS_7,2.51 ॥ वसति-क्षुधोर् इट् ॥ PS_7,2.52 ॥ अञ्चेः पूजायाम् ॥ PS_7,2.53 ॥ लुभो विमोहने ॥ PS_7,2.54 ॥ जॄ-व्रश्च्योः क्त्वि ॥ PS_7,2.55 ॥ उदितो वा ॥ PS_7,2.56 ॥ से ऽसिचि कृत-चृत-च्छृद-तृद-नृतः ॥ PS_7,2.57 ॥ गमेर् इट् परस्मैपदेषु ॥ PS_7,2.58 ॥ न वृद्भ्यश् चतुर्भ्यः ॥ PS_7,2.59 ॥ तासि च कॢपः ॥ PS_7,2.60 ॥ अचस् तास्वत् थल्य् अनिटो नित्यम् ॥ PS_7,2.61 ॥ उपदेशे ऽत्वतः ॥ PS_7,2.62 ॥ ऋतो भारद्वाजस्य ॥ PS_7,2.63 ॥ वभूथ-आततन्थ-जगृभ्म-ववर्थ+इति निगमे ॥ PS_7,2.64 ॥ विभाषा सृजिदृशोः ॥ PS_7,2.65 ॥ इड् अत्त्य्-अर्ति-व्ययतीनाम् ॥ PS_7,2.66 ॥ वस्व् एकाज्-आद्-घसाम् ॥ PS_7,2.67 ॥ विभाषा गम-हन-विद-विशाम् ॥ PS_7,2.68 ॥ सनिंससनिवांसम् ॥ PS_7,2.69 ॥ ऋद्धनोः स्ये ॥ PS_7,2.70 ॥ अज्ञेः सिचि ॥ PS_7,2.71 ॥ स्तु-सु-धूञ्भ्यः परस्मैपदेषु ॥ PS_7,2.72 ॥ यम-रम-नम-आतां सक् च ॥ PS_7,2.73 ॥ स्मि-पूङ्-r-अञ्ज्व्-अशां सनि ॥ PS_7,2.74 ॥ किरश् च पञ्चभ्यः ॥ PS_7,2.75 ॥ रुदादिभ्यः सार्वधातुके ॥ PS_7,2.76 ॥ ईशः से ॥ PS_7,2.77 ॥ ईड-जनोर् ध्वे च ॥ PS_7,2.78 ॥ लिङः सलोपो ऽनन्त्यस्य ॥ PS_7,2.79 ॥ अतो येयः ॥ PS_7,2.80 ॥ आतो ङितः ॥ PS_7,2.81 ॥ आने मुक् ॥ PS_7,2.82 ॥ ईदासः ॥ PS_7,2.83 ॥ अष्टन आ विभक्तौ ॥ PS_7,2.84 ॥ रायो हलि ॥ PS_7,2.85 ॥ युष्मद्-अस्मदोर् अनादेशे ॥ PS_7,2.86 ॥ द्वितीयायां च ॥ PS_7,2.87 ॥ प्रथमायाश् च द्विवचने भाषायाम् ॥ PS_7,2.88 ॥ यो ऽचि ॥ PS_7,2.89 ॥ शेषे लोपः ॥ PS_7,2.90 ॥ मपर्यन्तस्य ॥ PS_7,2.91 ॥ वक्ष्यति - युवावौ द्विवचने ॥ PS_7,2.92 ॥ यूयवयौ जसि ॥ PS_7,2.93 ॥ त्वाहौ सौ ॥ PS_7,2.94 ॥ तुभ्य-मह्यौ ङयि ॥ PS_7,2.95 ॥ तव-ममौ ङसि ॥ PS_7,2.96 ॥ त्व-माव् एकवचने ॥ PS_7,2.97 ॥ प्रत्यय-उत्तरपदयोश् च ॥ PS_7,2.98 ॥ त्रि-चतुरोः स्त्रियां तिसृ-चतसृ ॥ PS_7,2.99 ॥ अचि र ऋतः ॥ PS_7,2.100 ॥ जराया जरस् अन्यतरस्याम् ॥ PS_7,2.101 ॥ त्यदादीनाम् अः ॥ PS_7,2.102 ॥ किमः कः ॥ PS_7,2.103 ॥ कु ति-होः ॥ PS_7,2.104 ॥ क्व अति ॥ PS_7,2.105 ॥ तदोः सः सावनन्त्ययोः ॥ PS_7,2.106 ॥ अदस औ सुलोपश् च ॥ PS_7,2.107 ॥ इदमो मः ॥ PS_7,2.108 ॥ दश् च ॥ PS_7,2.109 ॥ यः सौ ॥ PS_7,2.110 ॥ इदो ऽय् पुंसि ॥ PS_7,2.111 ॥ अन-आप्य् अकः ॥ PS_7,2.112 ॥ हलि लोपः ॥ PS_7,2.113 ॥ मृजेर् वृद्धिः ॥ PS_7,2.114 ॥ अचो ञ्णिति ॥ PS_7,2.115 ॥ अत उपधायाः ॥ PS_7,2.116 ॥ तद्धितेष्व् अचाम् आदेः ॥ PS_7,2.117 ॥ किति च ॥ PS_7,2.118 ॥ देविका-शिंशपा-दित्यवाड्-दीर्घसत्र-श्रेयसाम् आत् ॥ PS_7,3.1 ॥ केकय-मित्रयु-प्रलयानां य-आदेर् इयः ॥ PS_7,3.2 ॥ न y-वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्याम् ऐच् ॥ PS_7,3.3 ॥ द्वारादीनां च ॥ PS_7,3.4 ॥ न्यग्रोधस्य च केवलस्य ॥ PS_7,3.5 ॥ न कर्मव्यतिहारे ॥ PS_7,3.6 ॥ स्व्-आगत-आदीनां च ॥ PS_7,3.7 ॥ श्व-आदेर् इञि ॥ PS_7,3.8 ॥ पदान्तस्य अन्यतरस्याम् ॥ PS_7,3.9 ॥ उत्तरपदस्य ॥ PS_7,3.10 ॥ वक्ष्यति - अवयवादृतोः ॥ PS_7,3.11 ॥ सु-सर्व-अर्धाज् जनपदस्य ॥ PS_7,3.12 ॥ दिशो ऽमद्राणाम् ॥ PS_7,3.13 ॥ प्राचां ग्राम-नगराणाम् ॥ PS_7,3.14 ॥ सङ्ख्यायाः संवत्सर-सङ्ख्यस्य च ॥ PS_7,3.15 ॥ वर्षस्य अभविष्यति ॥ PS_7,3.16 ॥ परिमाणान्तस्य असञ्ज्ञा-शाणयोः ॥ PS_7,3.17 ॥ जे प्रोष्ठपदानाम् ॥ PS_7,3.18 ॥ हृद्-भग-सिन्ध्वन्ते पूर्वपदस्य च ॥ PS_7,3.19 ॥ अनुशतिक-आदीनाम् च ॥ PS_7,3.20 ॥ देवताद्वन्द्वे च ॥ PS_7,3.21 ॥ न+इन्द्रस्य परस्य ॥ PS_7,3.22 ॥ दिर्घाच् च वरुणस्य ॥ PS_7,3.23 ॥ प्राचां नगरान्ते ॥ PS_7,3.24 ॥ जङ्गल-धेनु-वलजान्तस्य विभाषितम् उत्तरम् ॥ PS_7,3.25 ॥ अर्धात् परिमाणस्य पूर्वस्य तु वा ॥ PS_7,3.26 ॥ नातः परस्य ॥ PS_7,3.27 ॥ प्रवाहणस्य ढे ॥ PS_7,3.28 ॥ तत्प्रत्ययस्य च ॥ PS_7,3.29 ॥ नञः शुचि-ईश्वर-क्षेत्रज्ञ-कुशल-निपुणानाम् ॥ PS_7,3.30 ॥ यथातथ-यथापुरयोः पर्यायेण ॥ PS_7,3.31 ॥ hanas to ऽचिण्-णलोः ॥ PS_7,3.32 ॥ आतो युक् चिण्-कृतोः ॥ PS_7,3.33 ॥ न+उदात्त-उपदेशस्य म-अन्तस्य अनाचमेः ॥ PS_7,3.34 ॥ जनि-वध्योश् च ॥ PS_7,3.35 ॥ अर्ति-ह्वी-व्ली-री-क्नूयी-क्ष्माय्य्-आतां पुग् णौ ॥ PS_7,3.36 ॥ शा-च्छा-सा-ह्वा-व्या-वे-पां युक् ॥ PS_7,3.37 ॥ वो विधूनने जुक् ॥ PS_7,3.38 ॥ ली-लोर् नुग्-लुकाव् अन्यतरस्यां स्नेहविपातने ॥ PS_7,3.39 ॥ भियो हेतुभये षुक् ॥ PS_7,3.40 ॥ स्फायो वः ॥ PS_7,3.41 ॥ शदेर् अगतौ तः ॥ PS_7,3.42 ॥ रुहः पो ऽन्यतरस्याम् ॥ PS_7,3.43 ॥ प्रत्ययस्थात् कात् पूर्वस्य अत इद् आप्य् असुपः ॥ PS_7,3.44 ॥ न या-सयोः ॥ PS_7,3.45 ॥ उदीचामातः स्थाने यकपूर्वायाः ॥ PS_7,3.46 ॥ भस्त्रा-एषा-अजा-ज्ञा-द्वा-स्वा नञ्पूर्वाणाम् अपि ॥ PS_7,3.47 ॥ अभाषितपुंस्काच् च ॥ PS_7,3.48 ॥ आद्-आचार्याणाम् ॥ PS_7,3.49 ॥ ठस्य+इकः ॥ PS_7,3.50 ॥ is-us-uk-तान्तात् कः ॥ PS_7,3.51 ॥ च-जोः कु घिण्-ण्यतोः ॥ PS_7,3.52 ॥ न्यङ्क्व्-आदीनां च ॥ PS_7,3.53 ॥ हो हन्तेर् ¤-णिन्-नेषु ॥ PS_7,3.54 ॥ अभ्यासाच् च ॥ PS_7,3.55 ॥ हेर् अचङि ॥ PS_7,3.56 ॥ सन्-लिटोर् जेः ॥ PS_7,3.57 ॥ विभाषा चेः ॥ PS_7,3.58 ॥ न क्व्-आदेः ॥ PS_7,3.59 ॥ अजि-व्रज्योश् च ॥ PS_7,3.60 ॥ भुज-न्युब्जौ पाण्य्-उपतापयोः ॥ PS_7,3.61 ॥ प्रयाज-अनुयाजौ यज्ञाङ्गे ॥ PS_7,3.62 ॥ वञ्चेर् गतौ ॥ PS_7,3.63 ॥ ओक उचः के ॥ PS_7,3.64 ॥ ण्य आवश्यके ॥ PS_7,3.65 ॥ यज-याच-रुच-प्रवच-र्चश् च ॥ PS_7,3.66 ॥ वचो ऽशब्दसञ्ज्ञायां ॥ PS_7,3.67 ॥ प्रयोज्य-नियोज्यौ शक्यार्थे ॥ PS_7,3.68 ॥ भोज्यं भक्ष्ये ॥ PS_7,3.69 ॥ घोर् लोपो लेटि वा ॥ PS_7,3.70 ॥ ओतः श्यनि ॥ PS_7,3.71 ॥ क्षस्य अचि ॥ PS_7,3.72 ॥ लुग् वा दुह-दिह-लिह-गुहाम् आत्मनेपदे दन्त्ये ॥ PS_7,3.73 ॥ शमाम् अष्टानां दीर्घः श्यनि ॥ PS_7,3.74 ॥ ष्ठिवु-क्लम्य्-आचमां शिति ॥ PS_7,3.75 ॥ क्रमः परस्मैपदेषु ॥ PS_7,3.76 ॥ इषु-गमि-यमां छः ॥ PS_7,3.77 ॥ पा-घ्रा-ध्मा-स्हा-म्ना-दां-दृश्य्-अर्ति-सर्ति-शद-सदां पिब-जिघ्र-धम-तिष्थ-मन-यच्छ-पश्य-र्च्छ-धौ-शीय-सीदाः ॥ PS_7,3.78 ॥ ज्ञा-जनोर् जा ॥ PS_7,3.79 ॥ प्व्-आदीनां ह्रस्वः ॥ PS_7,3.80 ॥ mãnàter nigame || PS_7,3.81 || mider गुणः ॥ PS_7,3.82 ॥ जुसि च ॥ PS_7,3.83 ॥ सार्वधातुक-आर्धधातुकयोः ॥ PS_7,3.84 ॥ जाग्रो ऽवि-चिण्-णल्-ङित्सु ॥ PS_7,3.85 ॥ पुगन्त-लघूपधस्य च ॥ PS_7,3.86 ॥ न अभ्यस्तस्य अचि पिति सार्वधातुके ॥ PS_7,3.87 ॥ भू-सुवोस् तिङि ॥ PS_7,3.88 ॥ उतो वृद्धिर् लुकि हलि ॥ PS_7,3.89 ॥ ऊर्णोतेर् विभाषा ॥ PS_7,3.90 ॥ गुणो ऽपृक्तो ॥ PS_7,3.91 ॥ तृणह इम् ॥ PS_7,3.92 ॥ ब्रुव ईट् ॥ PS_7,3.93 ॥ यङो वा ॥ PS_7,3.94 ॥ तु-रु-स्तु-शम्य्-अमः सार्वधातुके ॥ PS_7,3.95 ॥ अस्ति-सिचो ऽपृक्ते ॥ PS_7,3.96 ॥ बहुलं छन्दसि ॥ PS_7,3.97 ॥ रुदश् च पञ्चभ्यः ॥ PS_7,3.98 ॥ अड् गार्ग्यगालवयोः ॥ PS_7,3.99 ॥ अदः सर्वेषाम् ॥ PS_7,3.100 ॥ अतो दीर्घो यञि ॥ PS_7,3.101 ॥ सुपि च ॥ PS_7,3.102 ॥ बहुवचने झल्येत् ॥ PS_7,3.103 ॥ ओसि च ॥ PS_7,3.104 ॥ आङि चापः ॥ PS_7,3.105 ॥ सम्बुद्धौ च ॥ PS_7,3.106 ॥ अम्बार्थनद्योर् ह्रस्वः ॥ PS_7,3.107 ॥ ह्रस्वस्य गुणः ॥ PS_7,3.108 ॥ जसि च ॥ PS_7,3.109 ॥ ऋतो ङि-सर्वनामस्थानयोः ॥ PS_7,3.110 ॥ घेर् ङिति ॥ PS_7,3.111 ॥ àõ नद्याः ॥ PS_7,3.112 ॥ याड् आपः ॥ PS_7,3.113 ॥ सर्वनाम्नः स्याड् ढ्रस्वश् च ॥ PS_7,3.114 ॥ विभाषा द्वितीया-तृतीयाभ्याम् ॥ PS_7,3.115 ॥ ङेराम् नद्य्-आम्-नीभ्यः ॥ PS_7,3.116 ॥ इद्-उद्भ्याम् ॥ PS_7,3.117 ॥ औत् ॥ PS_7,3.118 ॥ अच् च घेः ॥ PS_7,3.119 ॥ आङो ना 'स्त्रियाम् ॥ PS_7,3.120 ॥ णौ चङ्य् उपधाया ह्रस्वः ॥ PS_7,4.1 ॥ न अग्लोपि-शास्व्-ऋदिताम् ॥ PS_7,4.2 ॥ भ्राज-भास-भाष-दीप-जीव-मील-पीडाम् अन्यतरस्याम् ॥ PS_7,4.3 ॥ लोपः पिबतेर् ईच्च अभ्यासस्य ॥ PS_7,4.4 ॥ तिष्ठतेर् इत् ॥ PS_7,4.5 ॥ जिघ्रतेर् वा ॥ PS_7,4.6 ॥ उर् ऋत् ॥ PS_7,4.7 ॥ नित्यं छन्दसि ॥ PS_7,4.8 ॥ दयतेर् दिगि लिटि ॥ PS_7,4.9 ॥ ऋतश् च संयोगादेर् गुणः ॥ PS_7,4.10 ॥ ऋच्छत्य्-ç-ऋताम् ॥ PS_7,4.11 ॥ ÷é-dé-प्रां ह्रस्वो वा ॥ PS_7,4.12 ॥ के ऽणः ॥ PS_7,4.13 ॥ न कपि ॥ PS_7,4.14 ॥ अपो ऽन्यतरस्याम् ॥ PS_7,4.15 ॥ ç-दृशो ऽङि गुणः ॥ PS_7,4.16 ॥ अस्यतेस् थुक् ॥ PS_7,4.17 ॥ श्वयतेर् अः ॥ PS_7,4.18 ॥ पतः पुम् ॥ PS_7,4.19 ॥ वच उम् ॥ PS_7,4.20 ॥ शीङः सार्वधातुके गुणः ॥ PS_7,4.21 ॥ अयङ् यि क्ङिति ॥ PS_7,4.22 ॥ उपसर्गाद् ध्रस्व ऊहतेः ॥ PS_7,4.23 ॥ एतेर् लिगि ॥ PS_7,4.24 ॥ अकृत्-सार्वधातुकयोर् दीर्घः ॥ PS_7,4.25 ॥ च्वौ च ॥ PS_7,4.26 ॥ रीङ् ऋतः ॥ PS_7,4.27 ॥ रिङ् शयग्लिङ्क्षु ॥ PS_7,4.28 ॥ गुणो ऽर्ति-संयोगाद् योः ॥ PS_7,4.29 ॥ यङि च ॥ PS_7,4.30 ॥ ई घ्रा-ध्मोः ॥ PS_7,4.31 ॥ अस्य च्वौ ॥ PS_7,4.32 ॥ क्यचि च ॥ PS_7,4.33 ॥ अशनाय-उदन्य-धानाया बुभुक्षा-पिपासा-गर्धेषु ॥ PS_7,4.34 ॥ न च्छन्दस्य् अपुत्रस्य ॥ PS_7,4.35 ॥ दुरस्युर्-द्रविणस्युर्-वृषण्यति रिषण्यति ॥ PS_7,4.36 ॥ अश्व-अघस्य आत् ॥ PS_7,4.37 ॥ देव-सुम्नयोर् यजुषि काठके ॥ PS_7,4.38 ॥ कव्य्-अधवर-पृतनस्य-र्चि लोपः ॥ PS_7,4.39 ॥ द्यति-स्यति-मा-स्थाम् इत् ति किति ॥ PS_7,4.40 ॥ शा-छोर् अन्यतरस्याम् ॥ PS_7,4.41 ॥ दधातेर् हिः ॥ PS_7,4.42 ॥ जहातेश् च क्त्वि ॥ PS_7,4.43 ॥ विभाषा छन्दसि ॥ PS_7,4.44 ॥ सुधित-वसुधित-नेमधित-धिष्व-धिषीय च ॥ PS_7,4.45 ॥ दो दद् घोः ॥ PS_7,4.46 ॥ अच उपसर्गात् तः ॥ PS_7,4.47 ॥ अपो भि ॥ PS_7,4.48 ॥ सः स्य् आर्धधातुके ॥ PS_7,4.49 ॥ तास्-अस्त्योर् लोपः ॥ PS_7,4.50 ॥ रि च ॥ PS_7,4.51 ॥ ह एति ॥ PS_7,4.52 ॥ यि-इवर्नयोर् दीधी-वेव्योः ॥ PS_7,4.53 ॥ सनि मी-मा-घु-रभ-लभ-शक-पत-पदाम् aca is ॥ PS_7,4.54 || àp-ज्ञप्य्-ऋधाम् ईत् ॥ PS_7,4.55 ॥ दम्भ इच्-च ॥ PS_7,4.56 ॥ मुचो ऽकर्मकस्य गुणो वा ॥ PS_7,4.57 ॥ अत्र लोपो ऽभ्यासस्य ॥ PS_7,4.58 ॥ ह्रस्वः ॥ PS_7,4.59 ॥ हलादिः शेषः ॥ PS_7,4.60 ॥ शर्पूर्वाः खयः ॥ PS_7,4.61 ॥ कु-होश् चुः ॥ PS_7,4.62 ॥ न कवतेर् यङि ॥ PS_7,4.63 ॥ कृषेश्छन्दसि ॥ PS_7,4.64 ॥ दाधर्ति-दर्धर्ति-दर्धर्षि-बोभूतु-तेतिक्ते ऽलर्ष्य्-आपनीफणत्-संसनिष्यदत्-करिक्रत्-कनिक्रदत्-भरिभ्रद्-दविध्वतो-दविद्युतत्-तरित्रतः-सरीसृपतं-वरीवृजन्-मर्मृज्य-आगनीगन्ति इति च ॥ PS_7,4.65 ॥ उरत् ॥ PS_7,4.66 ॥ द्युति-स्वाप्योः सम्प्रसारणम् ॥ PS_7,4.67 ॥ व्यथो लिटि ॥ PS_7,4.68 ॥ दीर्घ इणः किति ॥ PS_7,4.69 ॥ अत आदेः ॥ PS_7,4.70 ॥ तस्मान् नुड् द्विहलः ॥ PS_7,4.71 ॥ अश्नोतेश् च ॥ PS_7,4.72 ॥ भवतेर् अः ॥ PS_7,4.73 ॥ ससूवेति निगमे ॥ PS_7,4.74 ॥ णिजां त्रयाणां गुणः श्लौ ॥ PS_7,4.75 ॥ भृञामित् ॥ PS_7,4.76 ॥ अर्ति-पिपर्त्योश् च ॥ PS_7,4.77 ॥ बहुलं छन्दसि ॥ PS_7,4.78 ॥ सन्यतः ॥ PS_7,4.79 ॥ ओः पु-यण्-ज्य्-अपरे ॥ PS_7,4.80 ॥ स्त्रवति-शृणोति-द्रवति-प्रवति-प्लवति-च्यवतीनां वा ॥ PS_7,4.81 ॥ गुणो यङ्-लुकोः ॥ PS_7,4.82 ॥ दीर्घो ऽकितः ॥ PS_7,4.83 ॥ नीग् वञ्चु-स्रंसु-ध्वंसु-भ्रंसु-कस-पत-पद-स्कन्दाम् ॥ PS_7,4.84 ॥ नुग् अतो ऽनुनासिकान्तस्य ॥ PS_7,4.85 ॥ जप-जभ-दह-दश-भञ्ज-पशां च ॥ PS_7,4.86 ॥ चर-फलोश् च ॥ PS_7,4.87 ॥ उत् परस्य अतः ॥ PS_7,4.88 ॥ ति च ॥ PS_7,4.89 ॥ रीगृदुपधस्य च ॥ PS_7,4.90 ॥ रुग्-रिकौ च लुकि ॥ PS_7,4.91 ॥ ऋतश् च ॥ PS_7,4.92 ॥ सन्वल् लघुनि चङ्परे ऽनग् लोपे ॥ PS_7,4.93 ॥ दीर्घो लघोः ॥ PS_7,4.94 ॥ अत् स्मृ-दॄ-त्वर-प्रथ-म्रद-स्तॄ-स्पशाम् ॥ PS_7,4.95 ॥ विभाषा वेष्टिचेष्ट्योः ॥ PS_7,4.96 ॥ ई च गणः ॥ PS_7,4.97 ॥ सर्वस्य द्वे ॥ PS_8,1.1 ॥ तस्य परम् आम्रेडितम् ॥ PS_8,1.2 ॥ अनुदात्तं च ॥ PS_8,1.3 ॥ नित्य-वीप्सयोः ॥ PS_8,1.4 ॥ परेर् वर्जने ॥ PS_8,1.5 ॥ प्र-सम्-उप-उदः पादपूरणे ॥ PS_8,1.6 ॥ उपर्यध्यधसः सामीप्ये ॥ PS_8,1.7 ॥ वाक्यादेर् आमन्त्रितस्य असूया-सम्मति-कोप-कुत्सन-भर्त्सनेषु ॥ PS_8,1.8 ॥ एकं बहुव्रीहिवत् ॥ PS_8,1.9 ॥ आबाधे च ॥ PS_8,1.10 ॥ कर्मधारयवद् उत्तरेषु ॥ PS_8,1.11 ॥ प्रकारे गुणवचनस्य ॥ PS_8,1.12 ॥ अकृच्छ्रे प्रिय-सुखयोर् अन्यतरस्याम् ॥ PS_8,1.13 ॥ यथास्वे यथायथम् ॥ PS_8,1.14 ॥ द्वन्द्वं रहस्य-मर्यादावचन-व्युत्क्रमण-यज्ञपात्रप्रयोग-अभिव्यक्तिषु ॥ PS_8,1.15 ॥ पदस्य ॥ PS_8,1.16 ॥ पदात् ॥ PS_8,1.17 ॥ अनुदात्तं सर्वम् अपादादौ ॥ PS_8,1.18 ॥ आमन्त्रितस्य च ॥ PS_8,1.19 ॥ युष्मद्-अस्मदोः षष्ठी-चतुर्थी-द्वितीयास्थयोर् वान्-नावौ ॥ PS_8,1.20 ॥ बहुवचनस्य वस्-नसौ ॥ PS_8,1.21 ॥ तेमयाव् एकवचनस्य ॥ PS_8,1.22 ॥ त्वामौ द्वितीयायाः ॥ PS_8,1.23 ॥ न च-वा-ह-अह-एवयुक्ते ॥ PS_8,1.24 ॥ पश्यार्थैश् च अनालोचने ॥ PS_8,1.25 ॥ सपूर्वायाः प्रथमाया विभाषा ॥ PS_8,1.26 ॥ तिङो गोत्रादीनि कुत्सन-आभीक्ष्ण्ययोः ॥ PS_8,1.27 ॥ तिङ्ङ् अतिङः ॥ PS_8,1.28 ॥ न लुट् ॥ PS_8,1.29 ॥ निपातैर् यद्-यदि-हन्त-कुविन्-नेच्-चेच्-चण्-कच्चिद्-यत्रयुतम् ॥ PS_8,1.30 ॥ नह प्रत्यारम्भे ॥ PS_8,1.31 ॥ सत्यं प्रश्ने ॥ PS_8,1.32 ॥ अङ्गाप्रातिलोम्ये ॥ PS_8,1.33 ॥ हि च ॥ PS_8,1.34 ॥ छन्दस्य् अनेकम् अपि साकाङ्क्षम् ॥ PS_8,1.35 ॥ यावद्-यथाभ्याम् ॥ PS_8,1.36 ॥ पूजायां न अनन्तरम् ॥ PS_8,1.37 ॥ उपसर्गव्यपेतं च ॥ PS_8,1.38 ॥ तु-पश्यपश्यत-अहैः पूजायाम् ॥ PS_8,1.39 ॥ अहो च ॥ PS_8,1.40 ॥ शेषे विभाषा ॥ PS_8,1.41 ॥ पुरा च परीप्सायाम् ॥ PS_8,1.42 ॥ नन्व् इत्य् अनुज्ञा-एषणायाम् ॥ PS_8,1.43 ॥ किं क्रियाप्रश्ने ऽनुपसर्गम् अप्रतिषिद्धम् ॥ PS_8,1.44 ॥ लोपे विभाषा ॥ PS_8,1.45 ॥ एहि मन्ये प्रहासे लृट् ॥ PS_8,1.46 ॥ जात्वपूर्वम् ॥ PS_8,1.47 ॥ किंवृत्तं च चिदुत्तरम् ॥ PS_8,1.48 ॥ आहो उताहो च अनन्तरम् ॥ PS_8,1.49 ॥ शेषे विभाषा ॥ PS_8,1.50 ॥ गत्यर्थ-लोटा लृण् न चेत् कारकं सर्वान्यत् ॥ PS_8,1.51 ॥ लोट् च ॥ PS_8,1.52 ॥ विभाषितं सोपसर्गम् अनुत्तमम् ॥ PS_8,1.53 ॥ हन्त च ॥ PS_8,1.54 ॥ आम एकान्तरम् आमन्त्रितम् अनन्तिके ॥ PS_8,1.55 ॥ यद्-धि-तुपरं छन्दसि ॥ PS_8,1.56 ॥ चन-चिद्-इव-गोत्रादि-तद्धित-आम्रेडितेष्व् अगतेः ॥ PS_8,1.57 ॥ चादिषु च ॥ PS_8,1.58 ॥ च-वा-योगे प्रथमा ॥ PS_8,1.59 ॥ हेति क्षियायाम् ॥ PS_8,1.60 ॥ अह+इति विनियोगे च ॥ PS_8,1.61 ॥ च-अह-लोप एव+इत्य् अवधारणम् ॥ PS_8,1.62 ॥ चदिलोपे विभाषा ॥ PS_8,1.63 ॥ वै-वाव+इति च च्छन्दसि ॥ PS_8,1.64 ॥ एकान्याभ्यां समर्थाभ्याम् ॥ PS_8,1.65 ॥ यद्वृत्तान् नित्यम् ॥ PS_8,1.66 ॥ पूजनात् पूजितम् अनुदात्तं काष्ठादिभ्यः ॥ PS_8,1.67 ॥ सगतिर् अपि तिङ् ॥ PS_8,1.68 ॥ कुत्सने च सुप्य् अगोत्रादौ ॥ PS_8,1.69 ॥ गतिर् गतौ ॥ PS_8,1.70 ॥ तिङि च+उदात्तवति ॥ PS_8,1.71 ॥ आमन्त्रितं पूर्वम् अविद्यमानवत् ॥ PS_8,1.72 ॥ न आमन्त्रिते समानाधिकरणे सामान्यवचनम् ॥ PS_8,1.73 ॥ विभाषितं विशेषवचने बहुवचनम् ॥ PS_8,1.74 ॥ पूर्वत्र असिद्धम् ॥ PS_8,2.1 ॥ नलोपः सुप्-स्वर-सञ्ज्ञा-तुग्-विधिषु कृति ॥ PS_8,2.2 ॥ न मु ने ॥ PS_8,2.3 ॥ उदात्त-स्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ॥ PS_8,2.4 ॥ एकादेश उदातेन+उदात्तः ॥ PS_8,2.5 ॥ स्वरितो वा 'नुदात्ते पदादौ ॥ PS_8,2.6 ॥ नलोपः प्रातिपदिकान्तस्य ॥ PS_8,2.7 ॥ न ङि-सम्बुद्ध्योः ॥ PS_8,2.8 ॥ m-आद्-उपधायाश् च मतोर् वो ऽयव-आदिभ्यः ॥ PS_8,2.9 ॥ झयः ॥ PS_8,2.10 ॥ सञ्ज्ञायाम् ॥ PS_8,2.11 ॥ आसन्दीवद्-अष्ठीवच्-चक्रीवत्-कक्षीवद्-रुमण्वच्-चर्मण्वती ॥ PS_8,2.12 ॥ उदन्वन् उदधौ च ॥ PS_8,2.13 ॥ राजन्वान् सौराज्ये ॥ PS_8,2.14 ॥ छन्दसि इरः ॥ PS_8,2.15 ॥ अनो नुट् ॥ PS_8,2.16 ॥ नाद् घस्य ॥ PS_8,2.17 ॥ कृपो रो लः ॥ PS_8,2.18 ॥ उपसर्गय अयतौ ॥ PS_8,2.19 ॥ ग्रो यङि ॥ PS_8,2.20 ॥ अचि विभाषा ॥ PS_8,2.21 ॥ परेश् च घ-अङ्कयोः ॥ PS_8,2.22 ॥ संयोगान्तस्य लोपः ॥ PS_8,2.23 ॥ रात् सस्य ॥ PS_8,2.24 ॥ धि च ॥ PS_8,2.25 ॥ झलो झलि ॥ PS_8,2.26 ॥ ह्रस्वाद् अङ्गात् ॥ PS_8,2.27 ॥ इट ईटि ॥ PS_8,2.28 ॥ s-कोः संयोग-आद्योर् अन्ते च ॥ PS_8,2.29 ॥ चोः कुः ॥ PS_8,2.30 ॥ हो ढः ॥ PS_8,2.31 ॥ दादेर् धातोर् घः ॥ PS_8,2.32 ॥ वा द्रुह-मुह-ष्णुह-ष्णिहाम् ॥ PS_8,2.33 ॥ नहो धः ॥ PS_8,2.34 ॥ आहस्थः ॥ PS_8,2.35 ॥ व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छ-शां षः ॥ PS_8,2.36 ॥ एकाचो बशो भष् झषन्तस्य s-ध्वोः ॥ PS_8,2.37 ॥ दधस् त-थोश् च ॥ PS_8,2.38 ॥ झलां जशो ऽन्ते ॥ PS_8,2.39 ॥ झषस् त-थोर् धो ऽधः ॥ PS_8,2.40 ॥ ष-ढोः कः सि ॥ PS_8,2.41 ॥ र-दाभ्यां निष्थातो नः पूर्वस्य च दः ॥ PS_8,2.42 ॥ संयोगादेर् आतो धातोर् यण्वतः ॥ PS_8,2.43 ॥ ल्वादिभ्यः ॥ PS_8,2.44 ॥ ओदितश् च ॥ PS_8,2.45 ॥ क्षियो दीर्घात् ॥ PS_8,2.46 ॥ श्यो ऽस्पर्शे ॥ PS_8,2.47 ॥ अञ्चो ऽनपादाने ॥ PS_8,2.48 ॥ दिवो ऽविजिगीषायाम् ॥ PS_8,2.49 ॥ निर्वाणो ऽवाते ॥ PS_8,2.50 ॥ शुषः कः ॥ PS_8,2.51 ॥ पचो वः ॥ PS_8,2.52 ॥ क्षायो मः ॥ PS_8,2.53 ॥ प्रस्त्यो ऽन्यतरस्याम् ॥ PS_8,2.54 ॥ अनुपसर्गात् फुल्ल-क्षीब-कृश-उल्लाघाः ॥ PS_8,2.55 ॥ नुद-विद-उन्द-त्रा-घ्रा-ह्रीभ्यो ऽन्यतरस्याम् ॥ PS_8,2.56 ॥ न ध्या-ख्या-पॄ-मूर्च्छि-मदाम् ॥ PS_8,2.57 ॥ वित्तो भोग-प्रत्यययोः ॥ PS_8,2.58 ॥ भित्तं शकलम् ॥ PS_8,2.59 ॥ ऋणम् आधमर्ण्ये ॥ PS_8,2.60 ॥ नसत्त-निषत्त-अनुत्त-प्रतूर्त-सूर्त-गूर्तानि छन्दसि ॥ PS_8,2.61 ॥ क्विन्प्रत्ययस्य कुः ॥ PS_8,2.62 ॥ नशेर् वा ॥ PS_8,2.63 ॥ मो नो धातोः ॥ PS_8,2.64 ॥ m-वोश् च ॥ PS_8,2.65 ॥ स-सजुषो रुः ॥ PS_8,2.66 ॥ अवयाः श्वेतवाः पूरोडाश् च ॥ PS_8,2.67 ॥ अहन् ॥ PS_8,2.68 ॥ रो ऽसुपि ॥ PS_8,2.69 ॥ अम्नर्-ऊधर्-अवर् इत्य् उभयथा छन्दसि ॥ PS_8,2.70 ॥ भुवश् च महाव्याहृतेः ॥ PS_8,2.71 ॥ वसु-स्रंसु-ध्वंस्व्-अनडुहां दः ॥ PS_8,2.72 ॥ तिप्य् अनस्तेः ॥ PS_8,2.73 ॥ सिपि धातो रुर्वा ॥ PS_8,2.74 ॥ दश् च ॥ PS_8,2.75 ॥ r-वोर् उपधाया दीर्घ इकः ॥ PS_8,2.76 ॥ हलि च ॥ PS_8,2.77 ॥ उपधायां च ॥ PS_8,2.78 ॥ न भ-कुर्-छुराम् ॥ PS_8,2.79 ॥ अदसो ऽसेर् दाद् उ दो मः ॥ PS_8,2.80 ॥ एत ईद् बहुवचने ॥ PS_8,2.81 ॥ वाक्यस्य टेः प्लुत उदात्तः ॥ PS_8,2.82 ॥ वक्ष्यति - प्रत्यभिवादे ऽशूद्रे ॥ PS_8,2.83 ॥ दूराद् धूते च ॥ PS_8,2.84 ॥ है-हेप्रयोगे है-हयोः ॥ PS_8,2.85 ॥ गुरोर् अनृतो ऽनन्त्यस्य अप्य् एकैकस्य प्राचाम् ॥ PS_8,2.86 ॥ ओम् अभ्यादाने ॥ PS_8,2.87 ॥ ये यज्ञकर्मणि ॥ PS_8,2.88 ॥ प्रणवष् टेः ॥ PS_8,2.89 ॥ याज्यान्तः ॥ PS_8,2.90 ॥ ब्रूहि-प्रेष्य-श्रौषड्-वौषड्-आवहानाम् आदेः ॥ PS_8,2.91 ॥ अग्नीत्-प्रेषणे परस्य च ॥ PS_8,2.92 ॥ विभाषा पृष्टप्रतिवचने हेः ॥ PS_8,2.93 ॥ निगृह्य-अनुयोगे च ॥ PS_8,2.94 ॥ आम्रेडितं भर्त्सने ॥ PS_8,2.95 ॥ अङ्गयुक्तं तिङ् आकाङ्क्षम् ॥ PS_8,2.96 ॥ विचार्यमाणानाम् ॥ PS_8,2.97 ॥ पूर्वं तु भाषायाम् ॥ PS_8,2.98 ॥ प्रतिश्रवणे च ॥ PS_8,2.99 ॥ अनुदात्तं प्रश्नान्त-अभिपूजितयोः ॥ PS_8,2.100 ॥ चिद् इति च+उपमार्थे प्रयुज्यमाने ॥ PS_8,2.101 ॥ उपरिस्विद् आसीद् इति च ॥ PS_8,2.102 ॥ स्वरितम् आम्रेडिते ऽसूया-सम्मति-कोप-कुत्सनेषु ॥ PS_8,2.103 ॥ क्षिया-आशीः-प्रैषेषु तिङ् आकाङ्क्षम् ॥ PS_8,2.104 ॥ अनन्त्यस्य अपि प्रश्नाख्यानयोः ॥ PS_8,2.105 ॥ प्लुताव् ऐच इदुतौ ॥ PS_8,2.106 ॥ एचो ऽप्रगृह्यस्य अदूराध्दूते पूर्वस्य अर्धस्य अद् उत्तरस्य+इदुतौ ॥ PS_8,2.107 ॥ तयोर् y-v-आव् अचि संहितायाम् ॥ PS_8,2.108 ॥ मतु-वसो रु सम्बुद्धौ छन्दसि ॥ PS_8,3.1 ॥ अत्रानुनासिकः पूर्वस्य तु वा ॥ PS_8,3.2 ॥ अतो ऽटि नित्यम् ॥ PS_8,3.3 ॥ अनुनासिकात् परो ऽनुस्वारः ॥ PS_8,3.4 ॥ वक्ष्यति - समः सुति ॥ PS_8,3.5 ॥ पुमः खय्यम्परे ॥ PS_8,3.6 ॥ नश्छव्यप्रशान् ॥ PS_8,3.7 ॥ उभयथ र्क्षु ॥ PS_8,3.8 ॥ दीर्घाद् अटि समानपादे ॥ PS_8,3.9 ॥ नॄन् पे ॥ PS_8,3.10 ॥ स्वतवान् पायौ ॥ PS_8,3.11 ॥ कान् आम्रेडिते ॥ PS_8,3.12 ॥ ढो ढे लोपः ॥ PS_8,3.13 ॥ रो रि ॥ PS_8,3.14 ॥ खर्-अवसानयोर् विसर्जनीयः ॥ PS_8,3.15 ॥ रोः सुपि ॥ PS_8,3.16 ॥ भो-भगो-अघो-अपूर्वस्य यो ऽशि ॥ PS_8,3.17 ॥ v-योर् लघुप्रयत्नतरः शाकटायनस्य ॥ PS_8,3.18 ॥ लोपः शाकल्यस्य ॥ PS_8,3.19 ॥ ओतो गर्ग्यस्य ॥ PS_8,3.20 ॥ उञि च पदे ॥ PS_8,3.21 ॥ हलि सर्वेषां ॥ PS_8,3.22 ॥ मो ऽनुस्वारः ॥ PS_8,3.23 ॥ नश् च अपदान्तस्य झलि ॥ PS_8,3.24 ॥ मो राजि समः क्वौ ॥ PS_8,3.25 ॥ हे मपरे वा ॥ PS_8,3.26 ॥ नपरे नः ॥ PS_8,3.27 ॥ ï-णोः कुक्-टुक् शरि ॥ PS_8,3.28 ॥ डः सि ढुट् ॥ PS_8,3.29 ॥ नश् च ॥ PS_8,3.30 ॥ शि तुक् ॥ PS_8,3.31 ॥ ङमो ह्रस्वाद् अचि ङमुण् नित्यम् ॥ PS_8,3.32 ॥ मय उञो वो वा ॥ PS_8,3.33 ॥ विसर्जनीयस्य सः ॥ PS_8,3.34 ॥ शर्परे विसर्जनीयः ॥ PS_8,3.35 ॥ वा शरि ॥ PS_8,3.36 ॥ कुप्वोः ःकःपौ च (READ: [जिह्वामूलीय-]क-[उपध्मानीय-]पौ) ॥ PS_8,3.37 ॥ सो ऽपदादौ ॥ PS_8,3.38 ॥ इणः षः ॥ PS_8,3.39 ॥ नमस्-पुरसोर् गत्योः ॥ PS_8,3.40 ॥ इद्-उद्-उपधस्य च अप्रत्ययस्य ॥ PS_8,3.41 ॥ तिरसो ऽन्यतरस्याम् ॥ PS_8,3.42 ॥ द्विस्-त्रिश्-चतुर् इति कृत्वो 'rthe ॥ PS_8,3.43 || is-उसोः सामर्थ्ये ॥ PS_8,3.44 ॥ नित्यं समासे ऽनुत्तरपदस्थस्य ॥ PS_8,3.45 ॥ अतः कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीष्व् अनव्ययस्य ॥ PS_8,3.46 ॥ अधः-शिरसी पदे ॥ PS_8,3.47 ॥ कस्कादिषु च ॥ PS_8,3.48 ॥ छन्दसि वा 'प्र-आम्रेडितयोः ॥ PS_8,3.49 ॥ कःकरत्करतिकृधिकृतेष्वनदितेः ॥ PS_8,3.50 ॥ पञ्चम्याः परावध्यर्थे ॥ PS_8,3.51 ॥ पातौ च बहुलम् ॥ PS_8,3.52 ॥ षष्ठ्याः पति-पुत्र-पृष्ठ-पार-पद-पयस्-पोषेषु ॥ PS_8,3.53 ॥ इडाया वा ॥ PS_8,3.54 ॥ अपदान्तस्य मूर्धन्यः ॥ PS_8,3.55 ॥ सहेः साडः सः ॥ PS_8,3.56 ॥ इण्-कोः ॥ PS_8,3.57 ॥ नम्-विसर्जनीय-शर्व्यवाये ऽपि ॥ PS_8,3.58 ॥ आदेशप्रत्यययोः ॥ PS_8,3.59 ॥ शासि-वसि-घसीनां च ॥ PS_8,3.60 ॥ स्तौति-ण्योर् एव षण्य् अभ्यासात् ॥ PS_8,3.61 ॥ सः स्विदि-स्वदि-सहीनां च ॥ PS_8,3.62 ॥ प्राक् सिताद् अड् व्यवाये ऽपि ॥ PS_8,3.63 ॥ स्वादिष्व् अभ्यासेन च अभ्यासस्य ॥ PS_8,3.64 ॥ उपसर्गात् सुनोति-सुवति-स्यति-स्तौति-स्तोभति-स्था-सेनय-सेध-सिच-सञ्ज-स्वञ्जाम् ॥ PS_8,3.65 ॥ सदिर् अप्रतेः ॥ PS_8,3.66 ॥ स्तन्भेः ॥ PS_8,3.67 ॥ अवाच् च आलंवन-आविदूर्ययोः ॥ PS_8,3.68 ॥ वेश् च स्वनो भोजने ॥ PS_8,3.69 ॥ परिनिविभ्यः सेव-सित-सय-सिवु-सह-सुट्-स्तु-स्वञ्जाम् ॥ PS_8,3.70 ॥ सिवादीनां वा अड्व्यवाये ऽपि ॥ PS_8,3.71 ॥ अनु-वि-पर्य्-अभि-निभ्यः स्यन्दतेर् अप्राणिषु ॥ PS_8,3.72 ॥ वेः स्कन्देर् अनिष्ठायाम् ॥ PS_8,3.73 ॥ परेश् च ॥ PS_8,3.74 ॥ परिस्कन्दः प्राच्यभरतेषु ॥ PS_8,3.75 ॥ स्फुरति-स्फुलत्योर् निर्-नि-विभ्यः ॥ PS_8,3.76 ॥ वेः स्कभ्नातेर् नित्यम् ॥ PS_8,3.77 ॥ इणः षीध्वं-लुङ्-लिटां धो ऽङ्गात् ॥ PS_8,3.78 ॥ विभाषा+इटः ॥ PS_8,3.79 ॥ समासे ऽङ्गुलेः सङ्गः ॥ PS_8,3.80 ॥ भीरोः स्थानम् ॥ PS_8,3.81 ॥ अग्नेः स्तुत्-स्तोम-सोमाः ॥ PS_8,3.82 ॥ ज्योतिर्-आयुषः स्तोमः ॥ PS_8,3.83 ॥ मातृ-पितृभ्यां स्वसा ॥ PS_8,3.84 ॥ मातुःपितुर्भ्यामन्यतरस्याम् ॥ PS_8,3.85 ॥ अभिनिसः स्तनः शब्दसञ्ज्ञायाम् ॥ PS_8,3.86 ॥ उपसर्ग-प्रादुर्भ्याम् अस्तिर् y-अच्-परः ॥ PS_8,3.87 ॥ सु-वि-निर्-दुर्भ्यः सुपि-सूति-समाः ॥ PS_8,3.88 ॥ नि-नदीभ्यां स्नातेः कौशले ॥ PS_8,3.89 ॥ सूत्रं प्रतिष्णातम् ॥ PS_8,3.90 ॥ कपिष्ठलो गोत्रे ॥ PS_8,3.91 ॥ प्रष्ठो ऽग्रगामिनि ॥ PS_8,3.92 ॥ वृक्ष-आसनयोर् विष्टरः ॥ PS_8,3.93 ॥ छन्दोनाम्नि च ॥ PS_8,3.94 ॥ गवि-युधिभ्यां स्थिरः ॥ PS_8,3.95 ॥ वि-कु-शमि-परिभ्यः स्थलम् ॥ PS_8,3.96 ॥ अम्ब-आम्ब-गो-भूमि-सव्य-अप-द्वि-त्रि-कु-शेकु-शङ्क्व्-अङ्गु-मञ्जि-पुञ्जि-परमे-बर्हिर्-दिव्य्-अग्निभ्यः स्थः ॥ PS_8,3.97 ॥ सुषामादिषु च ॥ PS_8,3.98 ॥ ह्रस्वात् तादौ तद्धिते ॥ PS_8,3.99 ॥ निसस् तपताव् अनसेवने ॥ PS_8,3.100 ॥ युष्मत्-तत्-ततक्षुःष्व् अन्तःपादम् ॥ PS_8,3.101 ॥ युजुष्य् एकेषाम् ॥ PS_8,3.102 ॥ स्तुत-स्तोमयोश् छन्दसि ॥ PS_8,3.103 ॥ पूर्वपदात् ॥ PS_8,3.104 ॥ su¤aþ || PS_8,3.105 || sanoter अनः ॥ PS_8,3.106 ॥ सहेः पृतन-र्ताभ्यां च ॥ PS_8,3.107 ॥ न रपर-सृपि-सृजि-स्पृशि-स्पृहि-सवन-आदीनाम् ॥ PS_8,3.108 ॥ सात् पदाद्योः ॥ PS_8,3.109 ॥ सिचो यङि ॥ PS_8,3.110 ॥ सेधतेर् गतौ ॥ PS_8,3.111 ॥ प्रतिस्तब्ध-निस्तब्धौ च ॥ PS_8,3.112 ॥ सोढः ॥ PS_8,3.113 ॥ स्तम्भुसिवुसहां चङि ॥ PS_8,3.114 ॥ सनोतेः स्य-सनोः ॥ PS_8,3.115 ॥ सदिष्वञ्जोः परस्य लिटि ॥ PS_8,3.116 ॥ निव्यभिभ्यो ऽड्व्यवाये वा छन्दसि ॥ PS_8,3.117 ॥ र-षाभ्यां नो णः समानपदे ॥ PS_8,4.1 ॥ añ-ku-pv-àï-num-व्यवाये ऽपि ॥ PS_8,4.2 ॥ पूर्वपदात् सञ्ज्ञायाम् अगः ॥ PS_8,4.3 ॥ वनं पुरगा-मिश्रका-सिध्रका-शारिका-कोटर-अग्रेभ्यः ॥ PS_8,4.4 ॥ प्र-निर्-अन्तः-शर-इक्षु-प्लक्ष-आम्र-कार्ष्य-खदिर-पीयूक्षाभ्यो ऽसञ्ज्ञायाम् अपि ॥ PS_8,4.5 ॥ विभाषौषधिवनस्पतिभ्यः ॥ PS_8,4.6 ॥ अह्नो ऽदन्तात् ॥ PS_8,4.7 ॥ वाहनम् आहितात् ॥ PS_8,4.8 ॥ पानं देशे ॥ PS_8,4.9 ॥ वा भाव-करणयोः ॥ PS_8,4.10 ॥ प्रातिपदिकान्त-नुम्-विभक्तिषु च ॥ PS_8,4.11 ॥ एकाजुत्तरपदे णः ॥ PS_8,4.12 ॥ कुमति च ॥ PS_8,4.13 ॥ उपसर्गाद् असमासे ऽपि ण-उपदेशस्य ॥ PS_8,4.14 ॥ हिनु-मीना ॥ PS_8,4.15 ॥ आनि लोट् ॥ PS_8,4.16 ॥ नेर् गद-नद-पत-पद-घु-मा-स्यति-हन्ति-याति-वाति-द्राति-प्साति-वपति-वहति-शाम्यति-चिनोति-देग्धिषु च ॥ PS_8,4.17 ॥ शेषे विभाषा 'क-खादाव्-अषान्त उपदेशे ॥ PS_8,4.18 ॥ अनितेः ॥ PS_8,4.19 ॥ अन्तः ॥ PS_8,4.20 ॥ उभौ साभ्यासस्य ॥ PS_8,4.21 ॥ हन्तेर् अत्पूर्वस्य ॥ PS_8,4.22 ॥ व-मोर् वा ॥ PS_8,4.23 ॥ अन्तर् अदेशे ॥ PS_8,4.24 ॥ अयनं च ॥ PS_8,4.25 ॥ छन्दस्य् ऋदवग्रहात् ॥ PS_8,4.26 ॥ नश् च धातुस्थ-उरु-षुभ्यः ॥ PS_8,4.27 ॥ उपसर्गाद् बहुलम् ॥ PS_8,4.28 ॥ कृत्य् अचः ॥ PS_8,4.29 ॥ णेर् विभाषा ॥ PS_8,4.30 ॥ हलश्चेजुपधात् ॥ PS_8,4.31 ॥ इजादेः सनुमः ॥ PS_8,4.32 ॥ वा निंस-निक्ष-निन्दाम् ॥ PS_8,4.33 ॥ न भा-भू-पू-कमि-गमि-प्यायी-वेपाम् ॥ PS_8,4.34 ॥ षात् पदान्तात् ॥ PS_8,4.35 ॥ नशेः षान्तस्य ॥ PS_8,4.36 ॥ पदान्तस्य ॥ PS_8,4.37 ॥ पदव्यवाये ऽपि ॥ PS_8,4.38 ॥ क्षुभ्नादिषु च ॥ PS_8,4.39 ॥ s-तोः ÷-चुना ÷-चुः ॥ PS_8,4.40 ॥ ष्टुना षुः ॥ PS_8,4.41 ॥ न पदान्ताट् टोर् अनाम् ॥ PS_8,4.42 ॥ तोः षि ॥ PS_8,4.43 ॥ शात् ॥ PS_8,4.44 ॥ यरो ऽनुनासिके ऽनुनासिको वा ॥ PS_8,4.45 ॥ अचो र-हाभ्यां द्वे ॥ PS_8,4.46 ॥ अनचि च ॥ PS_8,4.47 ॥ न आदिन्य्-आक्रोशे पुत्रस्य ॥ PS_8,4.48 ॥ शरो ऽचि ॥ PS_8,4.49 ॥ त्रिप्रभृतिषु शाकटायनस्य ॥ PS_8,4.50 ॥ सर्वत्र शाकल्यस्य ॥ PS_8,4.51 ॥ दीर्घाद् आचार्याणाम् ॥ PS_8,4.52 ॥ झलं जश् झशि ॥ PS_8,4.53 ॥ अभ्यासे चर्च ॥ PS_8,4.54 ॥ खरि च ॥ PS_8,4.55 ॥ वा+अवसाने ॥ PS_8,4.56 ॥ अणो ऽप्रगृह्यस्य अनुनासिकः ॥ PS_8,4.57 ॥ अनुस्वारस्य ययि परसवर्णः ॥ PS_8,4.58 ॥ वा पदान्तस्य ॥ PS_8,4.59 ॥ तोर् लि ॥ PS_8,4.60 ॥ उदः स्थास्तम्भोः पूर्वस्य ॥ PS_8,4.61 ॥ झयो हो ऽन्यतरस्याम् ॥ PS_8,4.62 ॥ शश्छो ऽटि ॥ PS_8,4.63 ॥ हलो यमां यमि लोपः ॥ PS_8,4.64 ॥ झरो झरि सवर्णे ॥ PS_8,4.65 ॥ उदत्ताद् अनुदात्तस्य स्वरितः ॥ PS_8,4.66 ॥ न+उदात्तस्वरितोदयम् a-गार्घ्य-काश्यप-गालवानाम् ॥ PS_8,4.67 ॥ अ अ इति ॥ PS_8,4.68 ॥