Panini: Astadhyayi

Extracted from:
Vamana & Jayaditya: Kasikavrtti
Based on the ed. by Aryendra Sharma:
Kasika - a commentary on Panini's grammar by Vamana and Jayaditya.
Hyderabad : Osmania University, Sanskrit Academy 1969-1985
(Samskrtaparisadgranthavali, 17-)
[SEE SEPARATE FILE]


Input by Ms. Mari Minamino, Kyoto



SUTRAS IN ALPHABETICAL ORDER



After extensive reformatting, this GRETIL version still retains
some inconsistencies that cannot be standardized at present, especially
with regard to sandhi / pausa.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






a a iti || PS_8,4.68 ||
aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3.70 ||
akathitaṃ ca || PS_1,4.51 ||
akamadhāraye rājyam || PS_6,2.130 ||
akartari ca kārake sañjñāyām || PS_3,3.19 ||
akartary-ṛṇe pañcamī || PS_2,3.24 ||
akarmakāc ca || PS_1,3.26 ||
akarmakāc ca || PS_1,3.35 ||
akarmakāc ca || PS_1,3.45 ||
akaḥ savarṇe dīrghaḥ || PS_6,1.101 ||
akṛcchre priya-sukhayor anyatarasyām || PS_8,1.13 ||
akṛt-sārvadhātukayor dīrghaḥ || PS_7,4.25 ||
ake jīvikā-arthe || PS_6,2.73 ||
akṣa-śalākā-saṅkhyāḥ pariṇā || PS_2,1.10 ||
akṣeṣu glahaḥ || PS_3,3.70 ||
akṣo 'nyatarasyām || PS_3,1.75 ||
akṣṇo 'darśanāt || PS_5,4.76 ||
agāra-antāṭ ṭhan || PS_4,4.70 ||
agāra-ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 ||
agnīt-preṣaṇe parasya ca || PS_8,2.92 ||
agner ḍhak || PS_4,2.33 ||
agneḥ stut-stoma-somāḥ || PS_8,3.82 ||
agnau ceḥ || PS_3,2.91 ||
agnau paricāyya-upacāyya-samūhyāḥ || PS_3,1.131 ||
agra-ākhyāyām urasaḥ || PS_5,4.93 ||
agrād yat || PS_4,4.116 ||
agrānta-śuddha-śubhra-vṛṣa-varāhebhyaś ca || PS_5,4.145 ||
aṅitaś ca || PS_6,4.103 ||
aṅo do 'nāsya-viharaṇe || PS_1,3.20 ||
aṅga ity ādau ca || PS_6,1.119 ||
aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 ||
aṅgasya || PS_6,4.1 ||
aṅgāni maireye || PS_6,2.70 ||
aṅgāprātilomye || PS_8,1.33 ||
aṅguler dāruṇi || PS_5,4.114 ||
aṅgulyādibhyaṣ ṭhak || PS_5,3.108 ||
a ca || PS_4,3.31 ||
aca upasargāt taḥ || PS_7,4.47 ||
acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha-rkṣāma-vāṅmanasa-akṣi || PS_5,4.77 ||
acaś ca || PS_1,2.28 ||
acas tāsvat thaly aniṭo nityam || PS_7,2.61 ||
acaḥ || PS_6,4.138 ||
acaḥ kartṛyaki || PS_6,1.195 ||
acaḥ karmakartari || PS_3,1.62 ||
acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||
acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||
aci ra ṛtaḥ || PS_7,2.100 ||
aci vibhāṣā || PS_8,2.21 ||
aci śīrṣaḥ || PS_6,1.62 ||
aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 ||
aco ñṇiti || PS_7,2.115 ||
aco yat || PS_3,1.97 ||
aco ra-hābhyāṃ dve || PS_8,4.46 ||
ac-kāv aśaktau || PS_6,2.157 ||
ac ca gheḥ || PS_7,3.119 ||
accha gaty-artha-vadeṣu || PS_1,4.69 ||
ac praty-anv-avapūrvāt sāma-lomnaḥ || PS_5,4.75 ||
ajaryaṃ saṅgatam || PS_3,1.105 ||
ajādi guṇavacanād eva || PS_5,3.58 ||
ajāder dvitīyasya || PS_6,1.2 ||
ajādy-ataṣ ṭāp || PS_4,1.4 ||
aj-ādy-ad-antam || PS_2,2.33 ||
ajāvibhyāṃ thyan || PS_5,1.8 ||
ajināntasya+uttarapadalopaś ca || PS_5,3.82 ||
aji-vrajyoś ca || PS_7,3.60 ||
ajer vy aghañ-apoḥ || PS_2,4.56 ||
aj-jhana-gamāṃ sani || PS_6,4.16 ||
ajñāte || PS_5,3.73 ||
ajñeḥ sici || PS_7,2.71 ||
añcer luk || PS_5,3.30 ||
añceś chandasy asarvanāmasthānam || PS_6,1.170 ||
añceḥ pūjāyām || PS_7,2.53 ||
añco 'napādāne || PS_8,2.48 ||
añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 ||
aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||
aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||
aḍ gārgyagālavayoḥ || PS_7,3.99 ||
aṇañau ca || PS_4,3.33 ||
aṇāv akarmakāc cittavat-kartṛkāt || PS_1,3.88 ||
aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||
aṇi niyukte || PS_6,2.75 ||
aṇ inuṇaḥ || PS_5,4.15 ||
aṇ ṛgayana-ādibhyaḥ || PS_4,3.73 ||
aṇo dvyacaḥ || PS_4,1.156 ||
aṇo 'pragṛhyasya anunāsikaḥ || PS_8,4.57 ||
aṇ karmaṇi ca || PS_3,3.12 ||
aṇ kuṭilikāyāḥ || PS_4,4.18 ||
aṇ ca || PS_5,2.103 ||
aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 ||
ata ādeḥ || PS_7,4.70 ||
ata iñ || PS_4,1.95 ||
ata iniṭhanau || PS_5,2.115 ||
ata ut sārvadhātuke || PS_6,4.110 ||
ata upadhāyāḥ || PS_7,2.116 ||
ata ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 ||
ataś ca || PS_4,1.177 ||
ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_8,3.46 ||
atigraha-avyathana-kṣepeṣv akartari tṛtīyāyāḥ || PS_5,4.46 ||
atither ñyaḥ || PS_5,4.26 ||
atir atikramaṇe ca || PS_1,4.95 ||
atiśāyane tamabiṣṭhanau || PS_5,3.55 ||
ater akṛt-pade || PS_6,2.191 ||
ateḥ śunaḥ || PS_5,4.96 ||
ato guṇe || PS_6,1.97 ||
ato 'ṭi nityam || PS_8,3.3 ||
ato dīrgho yañi || PS_7,3.101 ||
ato bhisa ais || PS_7,1.9 ||
ato 'm || PS_7,1.24 ||
ato yeyaḥ || PS_7,2.80 ||
ato ror aplutād aplute || PS_6,1.113 ||
ato lopaḥ || PS_6,4.48 ||
ato lrāntasya || PS_7,2.2 ||
ato halāder laghoḥ || PS_7,2.7 ||
ato heḥ || PS_6,4.105 ||
atyantasaṃyoge ca || PS_2,1.29 ||
atra lopo 'bhyāsasya || PS_7,4.58 ||
atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||
atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 ||
atv-asantasya ca adhātoḥ || PS_6,4.14 ||
at smṛ-dṝ-tvara-pratha-mrada-stṝ-spaśām || PS_7,4.95 ||
ad abhyastāt || PS_7,1.4 ||
adasa au sulopaś ca || PS_7,2.107 ||
adaso māt || PS_1,1.12 ||
adaso 'ser dād u do maḥ || PS_8,2.80 ||
adaḥ sarveṣām || PS_7,3.100 ||
adiprabhṛtibhyaḥ śapaḥ || PS_2,4.72 ||
adūrabhavaś ca || PS_4,2.70 ||
adeṅ guṇaḥ || PS_1,1.2 ||
ado jagdhir lyap ti kiti || PS_2,4.36 ||
ado 'nanne || PS_3,2.68 ||
ado 'nupadeśe || PS_1,4.70 ||
adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 ||
adbhiḥ saṃskṛtam || PS_4,4.134 ||
adyaśvīnā avaṣṭabdhe || PS_5,2.13 ||
adhaḥ-śirasī pade || PS_8,3.47 ||
adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 ||
adhikam || PS_5,2.73 ||
adhikaraṇa-vācinaś ca || PS_2,3.68 ||
adhikaraṇa-vācinā ca || PS_2,2.13 ||
adhikaraṇavicāle ca || PS_5,3.43 ||
adhikaraṇe vandhaḥ || PS_3,4.41 ||
adhikaraṇe śeteḥ || PS_3,2.15 ||
adhikarana-etāvattve ca || PS_2,4.15 ||
adhikṛtya kṛte granthe || PS_4,3.87 ||
adhiparī anarthakau || PS_1,4.93 ||
adhir īśvare || PS_1,4.97 ||
adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||
adhīṣṭe ca || PS_3,3.166 ||
adhunā || PS_5,3.17 ||
adher uparistham || PS_6,2.188 ||
adheḥ prasahane || PS_1,3.33 ||
adhyayanato 'viprakṛṣṭa-ākhyānām || PS_2,4.5 ||
adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||
adhyāya-anuvākayor luk || PS_5,2.60 ||
adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 ||
adhyāyiny adeśa-kālāt || PS_4,4.71 ||
adhyāyeṣv eva rṣeḥ || PS_4,3.69 ||
adhvano yat-khau || PS_5,2.16 ||
adhvaryu-kaṣāyayor jātau || PS_6,2.10 ||
adhvaryu-kratur anapuṃsakam || PS_2,4.4 ||
an || PS_6,4.167 ||
ana-āpy akaḥ || PS_7,2.112 ||
ana upadhālopino 'nyatarasyām || PS_4,1.28 ||
anaṅ ṛto dvandve || PS_6,3.25 ||
anaṅ sau || PS_7,1.93 ||
anaci ca || PS_8,4.47 ||
anatyantagatau ktāt || PS_5,4.4 ||
anatyādhāna urasi-manasī || PS_1,4.75 ||
anadyatane rhil anyatarasyām || PS_5,3.21 ||
anadyatane laṅ || PS_3,2.111 ||
anadyatane luṭ || PS_3,3.15 ||
ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||
anantyasya api praśnākhyānayoḥ || PS_8,2.105 ||
anabhihite || PS_2,3.1 ||
anavaklṛpty-amarṣayor akiṃvṛtte 'pi || PS_3,3.145 ||
anaś ca || PS_5,4.108 ||
an-as-antān napuṃsakāc chandasi || PS_5,4.103 ||
aniganto 'ñcatau vapratyaye || PS_6,2.52 ||
aniteḥ || PS_8,4.19 ||
aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||
anuampāyām || PS_5,3.76 ||
anuka-abhika-abhīkaḥ kamitā || PS_5,2.74 ||
anukaraṇaṃ ca aniti-param || PS_1,4.62 ||
anugavam āyāme || PS_5,4.83 ||
anugādinaṣ ṭhak || PS_5,4.13 ||
anugv-alaṅgāmī || PS_5,2.15 ||
anudāte ca || PS_6,1.190 ||
anudātta-ādeś ca || PS_4,3.140 ||
anudātta-itaś ca halādeḥ || PS_3,2.149 ||
anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||
anudāttaṅita ātmanepadam || PS_1,3.12 ||
anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 ||
anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 ||
anudāttaṃ ca || PS_8,1.3 ||
anudāttaṃ padam ekavarjam || PS_6,1.158 ||
anudāttaṃ praśnānta-abhipūjitayoḥ || PS_8,2.100 ||
anudāttaṃ sarvam apādādau || PS_8,1.18 ||
anudāttāder añ || PS_4,2.44 ||
anudātte ca kudhapare || PS_6,1.120 ||
anudāttau sup-pitau || PS_3,1.4 ||
anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 ||
anunāsikāt paro 'nusvāraḥ || PS_8,3.4 ||
anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||
anupady-anveṣṭā || PS_5,2.90 ||
anu-parābhyāṃ kṛñaḥ || PS_1,3.79 ||
anupasargāj jñaḥ || PS_1,3.76 ||
anupasargāt phulla-kṣība-kṛśa-ullāghāḥ || PS_8,2.55 ||
anupasargād vā || PS_1,3.43 ||
anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||
anupasarjanāt || PS_4,1.14 ||
anu-prati-gṛṇaś ca || PS_1,4.41 ||
anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||
anubrāhmaṇād iniḥ || PS_4,2.62 ||
anur yat-samayā || PS_2,1.15 ||
anur lakṣaṇe || PS_1,4.84 ||
anuvāde caraṇānām || PS_2,4.3 ||
anu-vi-pary-abhi-nibhyaḥ syandater aprāṇiṣu || PS_8,3.72 ||
anuśatika-ādīnām ca || PS_7,3.20 ||
anusvārasya yayi parasavarṇaḥ || PS_8,4.58 ||
anṛṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||
anekam anyapadārthe || PS_2,2.24 ||
ano nuṭ || PS_8,2.16 ||
ano bahuvrīheḥ || PS_4,1.12 ||
ano bhāva-karma-vacanaḥ || PS_6,2.150 ||
anor akarmakāt || PS_1,3.49 ||
anor apradhānakanīyasī || PS_6,2.189 ||
ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||
anau karmaṇi || PS_3,2.100 ||
anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||
anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 ||
antar adeśe || PS_8,4.24 ||
antar aparigrahe || PS_1,4.65 ||
antaraṃ bahiryoga-upasaṃvyānayoḥ || PS_1,1.36 ||
antarā 'ntareṇa yukte || PS_2,3.4 ||
antarghano deśe || PS_3,3.78 ||
antardhau yena adarśanam icchati || PS_1,4.28 ||
antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 ||
antarvat-pativator nuk || PS_4,1.32 ||
antaś ca || PS_6,2.180 ||
antaś ca tavai yugapat || PS_6,1.200 ||
antaḥ || PS_6,2.92 ||
antaḥ || PS_6,2.143 ||
antaḥ || PS_6,2.179 ||
antaḥ || PS_8,4.20 ||
antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||
antādivac ca || PS_6,1.85 ||
antika-bāḍhayor neda-sādhau || PS_5,3.63 ||
anto 'vatyāḥ || PS_6,1.220 ||
antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||
annāṇ ṇaḥ || PS_4,4.85 ||
annena vyañjanam || PS_2,1.34 ||
anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||
anyato ṅīṣ || PS_4,1.40 ||
anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4.27 ||
anyapadarthe ca sañjñāyām || PS_2,1.21 ||
anyebhyo 'pi dṛśyate || PS_3,2.178 ||
anyebhyo 'pi dṛśyate || PS_3,3.130 ||
anyebhyo 'pi dṛśyante || PS_3,2.75 ||
anyeṣām api dṛśyate || PS_6,3.137 ||
anyeṣv api dṛśyate || PS_3,2.101 ||
anvacy ānulomye || PS_3,4.64 ||
anv-ava-taptād rahasaḥ || PS_5,4.81 ||
apaguro ṇamuli || PS_6,1.53 ||
apaghano 'ṅgam || PS_3,3.81 ||
apacitaś ca || PS_7,2.30 ||
apatyeaṃ pautraprabhṛti gotram || PS_4,1.162 ||
apathaṃ napuṃsakam || PS_2,4.30 ||
apadātau sālvāt || PS_4,2.135 ||
apadāntasya mūrdhanyaḥ || PS_8,3.55 ||
apa-pari-bahir añcavaḥ pañcamyā || PS_2,1.12 ||
apa-parī varjane || PS_1,4.88 ||
apamitya-yācitābhyāṃ kak kanau || PS_4,4.21 ||
aparasparāḥ kriyāsātatye || PS_6,1.144 ||
aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 ||
aparihvṛtāś ca || PS_7,2.32 ||
aparokṣe ca || PS_3,2.119 ||
apavarge tṛtīyā || PS_2,3.6 ||
apaskaro rathāṅgam || PS_6,1.149 ||
apaspṛdhethām-ānṛcur-ānṛhuś-cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 ||
apahnave jñaḥ || PS_1,3.44 ||
apāc ca || PS_6,2.186 ||
apāc catuṣpāc-chakuniṣv ālekhane || PS_6,1.142 ||
apādāne ca ahīya-ruhoḥ || PS_5,4.45 ||
apādāne pañcamī || PS_2,3.28 ||
apādāne parīpsāyām || PS_3,4.52 ||
apād vadaḥ || PS_1,3.73 ||
apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_1,4.96 ||
apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||
apṛkta eka-al pratyayaḥ || PS_1,2.41 ||
ape kleśa-tamasoḥ || PS_3,2.50 ||
ape ca laṣaḥ || PS_3,2.144 ||
apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_2,1.38 ||
aponaptr-apāṃnaptṛbhyāṃ ghaḥ || PS_4,2.27 ||
apo 'nyatarasyām || PS_7,4.15 ||
apo bhi || PS_7,4.48 ||
ap-tṛn-tṛc-svasṛ-naptṛ-neṣṭṛ-tvaṣṭṛ-kṣattṛ-hotṛ-potṛ-praśāstṝṇām || PS_6,4.11 ||
ap pūraṇī-pramāṇyoḥ || PS_5,4.116 ||
a pratyayāt || PS_3,3.102 ||
aplutavad-upasthite || PS_6,1.129 ||
abhāṣitapuṃskāc ca || PS_7,3.48 ||
abhijanaś ca || PS_4,3.90 ||
abhijid-vidabhṛc-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||
abhijñā-vacane lṛṭ || PS_3,2.112 ||
abhiniviśaś ca || PS_1,4.47 ||
abhiniṣkrāmati dvāram || PS_4,3.86 ||
abhinisaḥ stanaḥ śabdasañjñāyām || PS_8,3.86 ||
abhi-praty-atibhyaḥ kṣipaḥ || PS_1,3.80 ||
abhir abhāge || PS_1,4.91 ||
abhividhau bhāve inuṇ || PS_3,3.44 ||
abhividhau sampadā ca || PS_5,4.53 ||
abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ || PS_5,4.50 ||
abher mukham || PS_6,2.185 ||
abheś ca āvidūrye || PS_7,2.25 ||
abhyamitrāc cha ca || PS_5,2.17 ||
abhyastasya ca || PS_6,1.33 ||
abhyastānām ādiḥ || PS_6,1.189 ||
abhyāsasya asavarṇe || PS_6,4.78 ||
abhyāsāc ca || PS_7,3.55 ||
abhyāse carca || PS_8,4.54 ||
abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akr || PS_3,1.42 ||
amanuṣyakartṛke ca || PS_3,2.53 ||
amahan-navaṃ nagare 'nudīcām || PS_6,2.89 ||
amā-eva avyayena || PS_2,2.20 ||
amāvasyad-anyatarasyām || PS_3,1.122 ||
amāvāsyāyā vā || PS_4,3.30 ||
ami pūrvaḥ || PS_6,1.107 ||
amu ca cchandasi || PS_5,4.12 ||
amūrdha-mastakāt svāṅgād akāme || PS_6,3.12 ||
amo maś || PS_7,1.40 ||
amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||
amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-pa || PS_8,3.97 ||
ambārthanadyor hrasvaḥ || PS_7,3.107 ||
am sambuddhau || PS_7,1.99 ||
ayaṅ yi kṅiti || PS_7,4.22 ||
ayanaṃ ca || PS_8,4.25 ||
ayasmaya-ādīni chandasi || PS_1,4.20 ||
ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||
ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || PS_6,4.55 ||
araṇyān manusye || PS_4,2.129 ||
ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||
arur-dviṣad-ajantasya mum || PS_6,3.67 ||
arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||
arti-pipartyoś ca || PS_7,4.77 ||
arti-lū-dhū-sū-khana-saha-cara itraḥ || PS_3,2.184 ||
arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 ||
arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 ||
arthe || PS_6,2.44 ||
arthe vibhāṣā || PS_6,3.100 ||
ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||
ardharcāḥ puṃsi ca || PS_2,4.31 ||
ardhaṃ napuṃsakam || PS_2,2.2 ||
ardhāc ca || PS_5,4.100 ||
ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 ||
ardhād yat || PS_4,3.4 ||
arme ca avarṇam dvyac tryac || PS_6,2.90 ||
aryaḥ svami-vaiśyayoḥ || PS_3,1.103 ||
arvaṇas tr-asāv-anañaḥ || PS_6,4.127 ||
arśa-ādibhyo 'c || PS_5,2.127 ||
arhaḥ || PS_3,2.12 ||
arhaḥ praśaṃsāyām || PS_3,2.133 ||
arhe kṛtya-tṛcaś ca || PS_3,3.169 ||
alaṅ-kṛñ-nirākṛñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vṛtu-vṛdhu || PS_3,2.136 ||
alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||
alug uttarapade || PS_6,3.1 ||
alpa-ac-taram || PS_2,2.34 ||
alpa-ākhyāyām || PS_5,4.136 ||
alpe || PS_5,3.85 ||
al-lopo 'naḥ || PS_6,4.134 ||
ava-udor niyaḥ || PS_3,3.26 ||
avakrayaḥ || PS_4,4.50 ||
avakṣepaṇe kan || PS_5,3.95 ||
avaṅ sphoṭāyanasya || PS_6,1.123 ||
avacakṣe ca || PS_3,4.15 ||
avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu || PS_3,1.101 ||
avapathāsi ca || PS_6,1.121 ||
avayave ca prāṇy-oṣadhi-vṛkṣebhyaḥ || PS_4,3.135 ||
avayasi ṭhaṃś ca || PS_5,1.84 ||
avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 ||
ava-sam-andhebhyas tamasaḥ || PS_5,4.79 ||
avāc ca ālaṃvana-āvidūryayoḥ || PS_8,3.68 ||
avāt kuṭārac ca || PS_5,2.30 ||
avād graḥ || PS_1,3.51 ||
avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 ||
avṛddhād api bahuvacana-viṣayāt || PS_4,2.125 ||
avṛddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1.113 ||
ave graho varṣa-pratibandhe || PS_3,3.51 ||
ave tṝ-stror ghañ || PS_3,3.120 ||
ave yajaḥ || PS_3,2.72 ||
aveḥ kaḥ || PS_5,4.28 ||
avoda-edḥ-odma-praśratha-himaśrathāḥ || PS_6,4.29 ||
avyakta-anukaraṇasya ata itau || PS_6,1.98 ||
avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 ||
avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||
avyayaṃ vibhakti-samīpa-samṛddhi-vyṛddhy-arthābhāva-atyaya-asamprati-ś || PS_2,1.6 ||
avyayāt tyap || PS_4,2.104 ||
avyayād āp-supaḥ || PS_2,4.82 ||
avyayībhavaḥ || PS_2,1.5 ||
avyayī-bhāvaś ca || PS_1,1.41 ||
avyayībhāvaś ca || PS_2,4.18 ||
avyayībhāvāc ca || PS_4,3.59 ||
avyayībhāve cākāle || PS_6,3.81 ||
avyayībhāve śarat-prabhṛtibhyaḥ || PS_5,4.107 ||
avyaye 'yathābhipreta-ākhyāne kṛñaḥ ktvā-ṇamulau || PS_3,4.59 ||
avyād-avadyād-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 ||
aśanāya-udanya-dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 ||
aśabde yat-khāv anyatarasyām || PS_4,3.64 ||
aśālā ca || PS_2,4.24 ||
aśnoteś ca || PS_7,4.72 ||
aśva-aghasya āt || PS_7,4.37 ||
aśva-kṣīra-vṛṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 ||
aśvapatyādibhyaś ca || PS_4,1.84 ||
aśvasyaikāhagamaḥ || PS_5,2.19 ||
aśvādibhyaḥ phañ || PS_4,1.110 ||
aśvimānaṇ || PS_4,4.126 ||
aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 ||
aṣaṣthy-atṛtīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti- || PS_6,3.99 ||
aṣṭana ā vibhaktau || PS_7,2.84 ||
aṣṭanaḥ sañjñāyām || PS_6,3.125 ||
aṣṭano dīrghāt || PS_6,1.172 ||
aṣṭābhya auś || PS_7,1.21 ||
asañjñāyāṃ tila-yavābhyām || PS_4,3.149 ||
asamāse niṣka-ādibhyaḥ || PS_5,1.20 ||
asaṃyogāl liṭ kit || PS_1,2.5 ||
a sāmpratike || PS_4,3.9 ||
asiddhavatra-ā bhāt || PS_6,4.22 ||
asurasya svam || PS_4,4.123 ||
asūrya-lalāṭayor dṛśi-tapoḥ || PS_3,2.36 ||
astaṃ ca || PS_1,4.68 ||
astāti ca || PS_5,3.40 ||
asti-nāsti-diṣṭaṃ matiḥ || PS_4,4.60 ||
asti-sico 'pṛkte || PS_7,3.96 ||
aster bhūḥ || PS_2,4.52 ||
asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||
asmado dvayoś ca || PS_1,2.59 ||
asmady uttamaḥ || PS_1,4.107 ||
as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||
asya cvau || PS_7,4.32 ||
asyati-tṛṣoḥ kriyāntare kāleṣu || PS_3,4.57 ||
asyati-vakti-khyātibhyo 'ṅ || PS_3,1.52 ||
asyates thuk || PS_7,4.17 ||
asvāṅga-pūrvapadād vā || PS_4,1.53 ||
ahan || PS_8,2.68 ||
ahaṃ-śubhamor yus || PS_5,2.140 ||
ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||
ahīne dvitīyā || PS_6,2.47 ||
aha+iti viniyoge ca || PS_8,1.61 ||
aho ca || PS_8,1.40 ||
ahnaṣ ṭa-kher eva || PS_6,4.145 ||
ahno 'dantāt || PS_8,4.7 ||
ahno 'hna etebhyaḥ || PS_5,4.88 ||
aṃśaṃ hāri || PS_5,2.69 ||
ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||
ā-oto 'm-śasoḥ || PS_6,1.93 ||
ā kaḍārādekā sañjñā || PS_1,4.1 ||
ākarśādibhyaḥ kan || PS_5,2.64 ||
ākarṣāt ṣṭhal || PS_4,4.9 ||
ākālikaḍ-ādyantavacane || PS_5,1.114 ||
ākrandāṭ ṭhañ ca || PS_4,4.38 ||
ākrośe ca || PS_6,2.158 ||
ākrośe nañy atiḥ || PS_3,3.112 ||
ākrośe 'vanyor grahaḥ || PS_3,3.45 ||
ā kveḥ tacchīla-taddharma-tatsādhukāriṣu || PS_3,2.134 ||
ākhyātā-upayoge || PS_1,4.29 ||
āgavīnaḥ || PS_5,2.14 ||
āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 ||
āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 ||
āṅa udgamane || PS_1,3.40 ||
āṅi cāpaḥ || PS_7,3.105 ||
āṅi tācchīlye || PS_3,2.11 ||
āṅi yuddhe || PS_3,3.73 ||
āṅo nā 'striyām || PS_7,3.120 ||
āṅo 'nunāsikaś chandasi || PS_6,1.126 ||
āṅo yama-hanaḥ || PS_1,3.28 ||
āṅo yi || PS_7,1.65 ||
āṅ maryādā-abhividhyoḥ || PS_2,1.13 ||
āṅ maryādā-vacane || PS_1,4.89 ||
āṅ-māṅoś ca || PS_6,1.74 ||
ā ca tvāt || PS_5,1.120 ||
ā ca hau || PS_6,4.117 ||
ācārya-upasarjanaś ca antevāsini || PS_6,2.104 ||
ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||
āc chī-nadyor num || PS_7,1.80 ||
āj jaser asuk || PS_7,1.50 ||
ājñāyini ca || PS_6,3.5 ||
āṭaś ca || PS_6,1.90 ||
āḍ aj-ādīnām || PS_6,4.72 ||
āḍ uttamasya pic ca || PS_3,4.92 ||
āḍhaka-ācita-pātrāt kho 'nyatarasyām || PS_5,1.53 ||
āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kṛña || PS_3,2.56 ||
āṇ nadyāḥ || PS_7,3.112 ||
āta ai || PS_3,4.95 ||
āta au ṇalaḥ || PS_7,1.34 ||
ātaś ca+upasarge || PS_3,1.136 ||
ātaś ca+upasarge || PS_3,3.106 ||
ātaḥ || PS_3,4.110 ||
āto ṅitaḥ || PS_7,2.81 ||
āto dhātoḥ || PS_6,4.140 ||
āto 'nupasarge kaḥ || PS_3,2.3 ||
āto manin-kvanib-vanipaś ca || PS_3,2.74 ||
āto yuk ciṇ-kṛtoḥ || PS_7,3.33 ||
āto yuc || PS_3,3.128 ||
āto lopa iṭi ca || PS_6,4.64 ||
ātma-adhvānau khe || PS_6,4.169 ||
ātmanaś ca pūraṇe || PS_6,3.6 ||
ātmanepadeṣv anataḥ || PS_7,1.5 ||
ātmanepadeṣv anyatarasyām || PS_2,4.44 ||
ātmanepadeṣv anyatarasyām || PS_3,1.54 ||
ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||
ātmamāne khaś ca || PS_3,2.83 ||
ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 ||
ādara-anādarayoḥ sad-asatī || PS_1,4.63 ||
ād-ācāryāṇām || PS_7,3.49 ||
ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||
āditaś ca || PS_7,2.16 ||
ādir udāttaḥ || PS_6,2.64 ||
ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||
ādir ṇamuly anyatarasyām || PS_6,1.194 ||
ādiścihaṇādīnāṃ || PS_6,2.125 ||
ādiḥ pratyenasi || PS_6,2.27 ||
ādiḥ sico 'nyatarasyām || PS_6,1.187 ||
ād-ṛ-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||
ād eca upadeśe 'śiti || PS_6,1.45 ||
ādeśapratyayayoḥ || PS_8,3.59 ||
ādguṇaḥ || PS_6,1.87 ||
ādyantavad ekasmin || PS_1,1.21 ||
ādy-udāttaś ca || PS_3,1.3 ||
ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||
ādhāro 'dhikaraṇam || PS_1,4.45 ||
ānāyyo 'nitye || PS_3,1.127 ||
āni loṭ || PS_8,4.16 ||
āne muk || PS_7,2.82 ||
ānmahataḥ samānādhikaranajātīyayoḥ || PS_6,3.46 ||
āpatyasya ca taddhite 'nāti || PS_6,4.151 ||
āpo-juṣaṇo-vṛṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||
āp-jñapy-ṛdhām īt || PS_7,4.55 ||
āprapadaṃ prāpnoti || PS_5,2.8 ||
ābādhe ca || PS_8,1.10 ||
ābhīkṣṇye ṇamul ca || PS_3,4.22 ||
āma ekāntaram āmantritam anantike || PS_8,1.55 ||
āmantritasya ca || PS_6,1.198 ||
āmantritasya ca || PS_8,1.19 ||
āmantritaṃ pūrvam avidyamānavat || PS_8,1.72 ||
āmaḥ || PS_2,4.81 ||
āmi sarvanāmnaḥ suṭ || PS_7,1.52 ||
ām etaḥ || PS_3,4.90 ||
ām-pratyayavat kṛño 'nuprayogasya || PS_1,3.63 ||
āmreḍitaṃ bhartsane || PS_8,2.95 ||
āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 ||
āyādaya ārdhadhātuke vā || PS_3,1.31 ||
āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 ||
āyudhac cha ca || PS_4,4.14 ||
āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 ||
āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 ||
ārag udīcām || PS_4,1.130 ||
ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 ||
ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 ||
ārdhadhātuke || PS_2,4.35 ||
ārdhadhātuke || PS_6,4.46 ||
āryo brāhmaṇa-kumārayoḥ || PS_6,2.58 ||
ālajāṭacau bahubhāṣiṇi || PS_5,2.125 ||
āvaṅyāc ca || PS_4,1.75 ||
āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 ||
āvasathāt ṣṭhal || PS_4,4.74 ||
āśaṅka-ābādha-nedīyassu sambhāvane || PS_6,2.21 ||
āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 ||
āśaṃsā-vacane liṅ || PS_3,3.134 ||
āśitaḥ kartā || PS_6,1.207 ||
āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 ||
āśiṣi ca || PS_3,1.150 ||
āśiṣi nāthaḥ || PS_2,3.55 ||
āśiṣi liṅ loṭau || PS_3,3.173 ||
āśiṣi hanaḥ || PS_3,2.49 ||
āścaryam anitye || PS_6,1.147 ||
āśvayujyā vuñ || PS_4,3.45 ||
āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī || PS_8,2.12 ||
ā sarvanāmnaḥ || PS_6,3.91 ||
āsu-yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||
āspadaṃ pratiṣṭhāyām || PS_6,1.146 ||
āhasthaḥ || PS_8,2.35 ||
āhi ca dūre || PS_5,3.37 ||
āho utāho ca anantaram || PS_8,1.49 ||
ikaḥ kāśe || PS_6,3.123 ||
ikaḥ suñi || PS_6,3.134 ||
iko guṇa-vṛddhī || PS_1,1.3 ||
iko 'ci vibhaktau || PS_7,1.73 ||
iko jhal || PS_1,2.9 ||
iko yaṇaci || PS_6,1.77 ||
iko vahe 'pīloḥ || PS_6,3.121 ||
iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||
iko hrasvo 'ṅyo gālavasya || PS_6,3.61 ||
iganta-kāla-kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 ||
ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||
igupadha-jñā-prī-kiraḥ kaḥ || PS_3,1.135 ||
ig-yaṇaḥ samprasāraṇam || PS_1,1.45 ||
iṅaś ca || PS_2,4.48 ||
iṅaś ca || PS_3,3.21 ||
iṅ-dhāryoḥ śatra-kṛcchriṇi || PS_3,2.130 ||
ica ekāco 'mpratyayavac ca || PS_6,3.68 ||
ic karmavyatihāre || PS_5,4.127 ||
iccyā || PS_3,3.101 ||
icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||
icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||
ij-ādeś ca gurumato 'nṛcchaḥ || PS_3,1.36 ||
ijādeḥ sanumaḥ || PS_8,4.32 ||
iñaś ca || PS_4,2.112 ||
iñaḥ prācām || PS_2,4.60 ||
iṭa īṭi || PS_8,2.28 ||
iṭo 't || PS_3,4.106 ||
iṭ sani vā || PS_7,2.41 ||
iḍ atty-arti-vyayatīnām || PS_7,2.66 ||
iḍāyā vā || PS_8,3.54 ||
iṇaḥ ṣaḥ || PS_8,3.39 ||
iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8,3.78 ||
iṇo gā luṅi || PS_2,4.45 ||
iṇo yaṇ || PS_6,4.81 ||
iṇ-koḥ || PS_8,3.57 ||
iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 ||
iṇ niṣṭhāyām || PS_7,2.47 ||
itarābhhyo 'pi dṛśyante || PS_5,3.14 ||
itaretara-anyonya-upapadāc ca || PS_1,3.16 ||
itaś ca || PS_3,4.100 ||
itaś-ca-aniñaḥ || PS_4,1.122 ||
itaś ca lopaḥ parasmaipadesu || PS_3,4.97 ||
ito 't sarvanāmasthāne || PS_7,1.86 ||
ito manusya-jāteḥ || PS_4,1.65 ||
ittham-bhūta-lakṣaṇe || PS_2,3.21 ||
itthaṃbhūtena kṛtam iti ca || PS_6,2.149 ||
idato num dhātoḥ || PS_7,1.58 ||
id-anto masi || PS_7,1.46 ||
idamas thamuḥ || PS_5,3.24 ||
idam iś || PS_5,3.3 ||
idamo 'nvādeśe 'ś anudāttas tṛtīyā-ādau || PS_2,4.32 ||
idamo maḥ || PS_7,2.108 ||
idamo rhil || PS_5,3.16 ||
idamo haḥ || PS_5,3.11 ||
idaṃ kimor īśkī || PS_6,3.90 ||
id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||
id-udbhyām || PS_7,3.117 ||
ido 'y puṃsi || PS_7,2.111 ||
id-goṇyāḥ || PS_1,2.50 ||
id daridrasya || PS_6,4.114 ||
id vṛddhau || PS_6,3.28 ||
inac piṭac cika ci ca || PS_5,2.33 ||
in aṇy-anapatye || PS_6,4.164 ||
inaḥ striyām || PS_5,4.152 ||
ini-tra-kaṭyacaś ca || PS_4,2.51 ||
indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācā || PS_4,1.49 ||
indriyam-indraliṅgam-indradṛṣṭam-indrasṛṣṭam-indrajuṣṭam-indradattam i || PS_5,2.93 ||
indre ca nityam || PS_6,1.124 ||
indhi-bhavatibhyāṃ ca || PS_1,2.6 ||
in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 ||
irayo re || PS_6,4.76 ||
irito vā || PS_3,1.57 ||
ive pratikṛtau || PS_5,3.96 ||
iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||
iṣṭa-ādibhyaś ca || PS_5,2.88 ||
iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu || PS_6,3.65 ||
iṣṭvīnam iti ca || PS_7,1.48 ||
iṣṭhasya yiṭ ca || PS_6,4.159 ||
is-us-uk-tāntāt kaḥ || PS_7,3.51 ||
is-usoḥ sāmarthye || PS_8,3.44 ||
is-man-tran-kviṣu ca || PS_6,4.97 ||
ī ghrā-dhmoḥ || PS_7,4.31 ||
ī ca khanaḥ || PS_3,1.111 ||
ī ca gaṇaḥ || PS_7,4.97 ||
ī ca dvivacane || PS_7,1.77 ||
ī3 cākravarmaṇasya || PS_6,1.130 ||
īḍa-janor dhve ca || PS_7,2.78 ||
īḍa-vanda-vṛ-śaṃsa-duhāṃ ṇyataḥ || PS_6,1.214 ||
īdagneḥ somavaruṇayoḥ || PS_6,3.27 ||
īdāsaḥ || PS_7,2.83 ||
īd-ūtau ca saptamy-arthe || PS_1,1.19 ||
īd-ūd-ed-dvivacanaṃ pragṛhyam || PS_1,1.11 ||
īdyati || PS_6,4.65 ||
īyasaś ca || PS_5,4.156 ||
īvatyāḥ || PS_6,1.221 ||
īśaḥ se || PS_7,2.77 ||
īśvare tosun-kasunau || PS_3,4.13 ||
īṣadakṛtā || PS_2,2.7 ||
īṣad anyatarasyām || PS_6,2.54 ||
īṣadarthe ca || PS_6,3.105 ||
īṣadasamāptau kalpab-deśya-deśīyaraḥ || PS_5,3.67 ||
īṣad-duḥ-suṣu kṛcchra-akṛccra-artheṣu khal || PS_3,3.126 ||
ī halyadhoḥ || PS_6,4.113 ||
uapmānād aprāṇiṣu || PS_5,4.97 ||
u-gavādibhyo yat || PS_5,1.2 ||
ugitaś ca || PS_4,1.6 ||
ug-itaś ca || PS_6,3.45 ||
ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||
ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 ||
uccair udāttaḥ || PS_1,2.29 ||
uccaistarāṃ vā vaṣaṭkāraḥ || PS_1,2.35 ||
ucchati || PS_4,4.32 ||
ucchādīnāṃ ca || PS_6,1.160 ||
uñaḥ || PS_1,1.17 ||
uñi ca pade || PS_8,3.21 ||
uṇādayo bahulam || PS_3,3.1 ||
uta-apyoḥ samarthayor liṅ || PS_3,3.152 ||
utaś ca pratyayād asaṃyogapūrvāt || PS_6,4.106 ||
uto vṛddhir luki hali || PS_7,3.89 ||
utka unamanāḥ || PS_5,2.80 ||
utkarādibhyaś chaḥ || PS_4,2.90 ||
uttama-ekābhyāṃ ca || PS_5,4.90 ||
uttara-adhara-dakṣiṇād ātiḥ || PS_5,3.34 ||
uttarapathen āhṛtaṃ ca || PS_5,1.77 ||
uttarapada-ādiḥ || PS_6,2.111 ||
uttarapadavṛddhau sarvaṃ ca || PS_6,2.105 ||
uttarapadasya || PS_7,3.10 ||
uttaramṛgapūrvāc ca sakthnaḥ || PS_5,4.98 ||
uttarāc ca || PS_5,3.38 ||
ut parasya ataḥ || PS_7,4.88 ||
utsa-ādibhyo 'ñ || PS_4,1.86 ||
uda īt || PS_6,4.139 ||
udakasya+udaḥ sañjñāyām || PS_6,3.57 ||
udake 'kevale || PS_6,2.96 ||
udak ca vipāśaḥ || PS_4,2.74 ||
udaṅko 'nudake || PS_3,3.123 ||
udattād anudāttasya svaritaḥ || PS_8,4.66 ||
udanvan udadhau ca || PS_8,2.13 ||
udara-aśva-iṣuṣu || PS_6,2.107 ||
udarāṭ ṭhagādyūne || PS_5,2.67 ||
udaś caraḥ sakarmakāt || PS_1,3.53 ||
udaśvito 'nyatarasyām || PS_4,2.19 ||
udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 ||
udāttayaṇo halpūrvāt || PS_6,1.174 ||
udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||
udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||
udi kūle ruji-vahoḥ || PS_3,2.31 ||
udi grahaḥ || PS_3,3.35 ||
udito vā || PS_7,2.56 ||
udi śrayati-yauti-pū-druvaḥ || PS_3,3.49 ||
udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 ||
udīcām iñ || PS_4,1.153 ||
udīcāṃ māṅo vyatīhāre || PS_3,4.19 ||
udīcāṃ vṛddhād agotrāt || PS_4,1.157 ||
udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 ||
udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 ||
udo 'nūrdhva-karmaṇi || PS_1,3.24 ||
ud oṣṭhyapūrvasya || PS_7,1.102 ||
udghano 'tyādhānam || PS_3,3.80 ||
ud-vibhyāṃ kākudasya || PS_5,4.148 ||
ud-vibhyāṃ tapaḥ || PS_1,3.27 ||
un-nyor graḥ || PS_3,3.29 ||
upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||
upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 ||
upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 ||
upaghna āśraye || PS_3,3.85 ||
upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||
upajñā-upakramam tad-ādy-ācikhyāsāyām || PS_2,4.21 ||
upajñāte || PS_4,3.115 ||
upadaṃśas tṛtīyāyām || PS_3,4.47 ||
upadeśe 'j-anunāsika it || PS_1,3.2 ||
upadeśe 'tvataḥ || PS_7,2.62 ||
upadhāyāś ca || PS_7,1.101 ||
upadhāyāṃ ca || PS_8,2.78 ||
upapadam atiṅ || PS_2,2.19 ||
upa-parābhyām || PS_1,3.39 ||
upamanaṃ śabda-artha-prakṛtāv eva || PS_6,2.80 ||
upamānāc ca || PS_5,4.137 ||
upamānād ācāre || PS_3,1.10 ||
upamānāni sāmānya-vacanaiḥ || PS_2,1.55 ||
upamāne karmaṇi ca || PS_3,4.45 ||
upamitaṃ vyāghra-ādibhiḥ sāmānya-aprayoge || PS_2,1.56 ||
uparisvid āsīd iti ca || PS_8,2.102 ||
uparyadhyadhasaḥ sāmīpye || PS_8,1.7 ||
upary-upariṣṭāt || PS_5,3.31 ||
upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||
upasargaya ayatau || PS_8,2.19 ||
upasargavyapetaṃ ca || PS_8,1.38 ||
upasargasya ghañyamanuṣye bahulam || PS_6,3.122 ||
upasargāc ca || PS_5,4.119 ||
upasargāc chandasi dhātv-arthe || PS_5,1.118 ||
upasargāt khal-ghañoḥ || PS_7,1.67 ||
upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-s || PS_8,3.65 ||
upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2.177 ||
upasargād adhvanaḥ || PS_5,4.85 ||
upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4.14 ||
upasargād ṛti dhātau || PS_6,1.91 ||
upasargād dhrasva ūhateḥ || PS_7,4.23 ||
upasargād bahulam || PS_8,4.28 ||
upasargāḥ kriyā-yoge || PS_1,4.59 ||
upasarge ghoḥ kiḥ || PS_3,3.92 ||
upasarge ca sañjñāyām || PS_3,2.99 ||
upasarge 'daḥ || PS_3,3.59 ||
upasarge ruvaḥ || PS_3,3.22 ||
upasarjanaṃ pūrvam || PS_2,2.30 ||
upasaryā kālyā prajane || PS_3,1.104 ||
upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||
upāc ca || PS_1,3.84 ||
upāje 'nvāje || PS_1,4.73 ||
upāt pratiyatna-vaikṛta-vākya-adhyāhāresu || PS_6,1.139 ||
upāt praśaṃsāyām || PS_7,1.66 ||
upād dvyaj-ajinam agaurādayaḥ || PS_6,2.194 ||
upād yamaḥ svakarane || PS_1,3.56 ||
upān mantra-karaṇe || PS_1,3.25 ||
upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||
upottamaṃ riti || PS_6,1.217 ||
upo 'dhike ca || PS_1,4.87 ||
upte ca || PS_4,3.44 ||
ubhayatha rkṣu || PS_8,3.8 ||
ubhaya-prāptau karmaṇi || PS_2,3.66 ||
ubhād udātto nityam || PS_5,2.44 ||
ubhe abhyastam || PS_6,1.5 ||
ubhe vanaspatyādiṣu yugapat || PS_6,2.140 ||
ubhau sābhyāsasya || PS_8,4.21 ||
umā-ūrṇayor vā || PS_4,3.158 ||
urat || PS_7,4.66 ||
uraso 'ṇ ca || PS_4,4.94 ||
uraso yac ca || PS_4,3.114 ||
uraḥprabhṛtibhyaḥ kap || PS_5,4.151 ||
ur ṛt || PS_7,4.7 ||
uś ca || PS_1,2.12 ||
uṣa-vida-jāgṛbhyo 'nyatarasyām || PS_3,1.38 ||
uṣāsā-uṣasaḥ || PS_6,3.31 ||
uṣṭraḥ sādi-vāmyoḥ || PS_6,2.40 ||
uṣṭrād vuñ || PS_4,3.157 ||
usy apadāntāt || PS_6,1.96 ||
ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 ||
ūṅ utaḥ || PS_4,1.66 ||
ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6,1.171 ||
ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 ||
ūd anor deśe || PS_6,3.98 ||
ūd upadhāyā gohaḥ || PS_6,4.89 ||
ūdhaso 'naṅ || PS_5,4.131 ||
ūnārtha-kalahaṃ tṛtīāyāḥ || PS_6,2.153 ||
ūru-uttarapadād aupamye || PS_4,1.69 ||
ūrṇāyā yus || PS_5,2.123 ||
ūrṇoter vibhāṣā || PS_7,2.6 ||
ūrṇoter vibhāṣā || PS_7,3.90 ||
ūrdhvād vibhāṣā || PS_5,4.130 ||
ūrdhve śuṣi-pūroḥ || PS_3,4.44 ||
ūry-ādi-cvi-ḍācaś ca || PS_1,4.61 ||
ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 ||
ūṃ || PS_1,1.18 ||
ṛk-pūr-ab-dhūḥ-pathām ānakṣe || PS_5,4.74 ||
ṛcaḥ śe || PS_6,3.55 ||
ṛci tunughamakṣutaṅkutroruṣyāṇām || PS_6,3.133 ||
ṛcchaty-ṛ-ṛtām || PS_7,4.11 ||
ṛṇam ādhamarṇye || PS_8,2.60 ||
ṛta ut || PS_6,1.111 ||
ṛtaś ca || PS_7,4.92 ||
ṛtaś ca saṃyogāder guṇaḥ || PS_7,4.10 ||
ṛtaś ca saṃyogādeḥ || PS_7,2.43 ||
ṛtaś chandasi || PS_5,4.158 ||
ṛtaṣ-ṭhañ || PS_4,3.78 ||
ṛter īyaṅ || PS_3,1.29 ||
ṛto ṅi-sarvanāmasthānayoḥ || PS_7,3.110 ||
ṛto 'ñ || PS_4,4.49 ||
ṛto bhāradvājasya || PS_7,2.63 ||
ṛtoraṇ || PS_5,1.105 ||
ṛto vidyāyonisambandhebhyaḥ || PS_6,3.23 ||
ṛty akaḥ || PS_6,1.128 ||
ṛtvig-dadhṛk-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 ||
ṛtvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi || PS_6,4.175 ||
ṛd upadhāc ca akḷpi-cṛteḥ || PS_3,1.110 ||
ṛd-uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 ||
ṛ-dṛśo 'ṅi guṇaḥ || PS_7,4.16 ||
ṛddhanoḥ sye || PS_7,2.70 ||
ṛn-nebhyo ṅīp || PS_4,1.5 ||
ṛṣabha-upānahor ñyaḥ || PS_5,1.14 ||
ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca || PS_4,1.114 ||
ṛ-halor ṇyat || PS_3,1.124 ||
ṝta id-dhatoḥ || PS_7,1.100 ||
ṝdor ap || PS_3,3.57 ||
eka-aco dve prathamasya || PS_6,1.1 ||
eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||
eka taddhite ca || PS_6,3.62 ||
ekadhurāl luk ca || PS_4,4.79 ||
ekavacanasya ca || PS_7,1.32 ||
ekavacanaṃ sambuddhiḥ || PS_2,3.49 ||
eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||
ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 ||
eka-śruti dūrāt sambuddhau || PS_1,2.33 ||
ekasya sakṛc ca || PS_5,4.19 ||
ekahal-ādau pūrayitavye 'nyatarasyām || PS_6,3.59 ||
ekaṃ bahuvrīhivat || PS_8,1.9 ||
ekaḥ pūrvaparayoḥ || PS_6,1.84 ||
ekāca upadeśe 'nudāttāt || PS_7,2.10 ||
ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ || PS_8,2.37 ||
ekāc ca prācām || PS_5,3.94 ||
ekājuttarapade ṇaḥ || PS_8,4.12 ||
ekād ākinic ca asahāye || PS_5,3.52 ||
ekādiś ca+ekasya ca āduk || PS_6,3.76 ||
ekādeśa udātena+udāttaḥ || PS_8,2.5 ||
ekād dho dyamuñ anyatarasyām || PS_5,3.44 ||
ekānyābhyāṃ samarthābhyām || PS_8,1.65 ||
eko gotre || PS_4,1.93 ||
eṅaḥ padāntād ati || PS_6,1.109 ||
eṅi pararūpam || PS_6,1.94 ||
eṅ hrasvāt sambuddheḥ || PS_6,1.69 ||
eco 'pragṛhyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||
eco 'y-av-āy-āvaḥ || PS_6,1.78 ||
ejeḥ khaś || PS_3,2.28 ||
eṇyā ḍhañ || PS_4,3.159 ||
eta-itau ra-thoḥ || PS_5,3.4 ||
eta īd bahuvacane || PS_8,2.81 ||
eta ai || PS_3,4.93 ||
etat-tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 ||
etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 ||
etado 'ś || PS_5,3.5 ||
eti-stu-śās-vṛ-dṛ-juṣaḥ kyap || PS_3,1.109 ||
eter ligi || PS_7,4.24 ||
ety-edhaty-ūṭhsu || PS_6,1.89 ||
edhāc ca || PS_5,3.46 ||
enapā dvitīyā || PS_2,3.31 ||
enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||
er ac || PS_3,3.56 ||
er anekāco 'samyogapūrvasya || PS_6,4.82 ||
er uḥ || PS_3,4.86 ||
er liṅi || PS_6,4.67 ||
ehi manye prahāse lṛṭ || PS_8,1.46 ||
aikāgārikaṭ caure || PS_5,1.113 ||
aiṣameo-hyaḥ-śvaso 'nyatarasyām || PS_4,2.105 ||
oka ucaḥ ke || PS_7,3.64 ||
ojaso 'hani yatkhau || PS_4,4.130 ||
ojaḥsaho 'mbhasā vartate || PS_4,4.27 ||
ojaḥ-saho 'mbhas-tamasas tṛtīyayāḥ || PS_6,3.3 ||
ot || PS_1,1.15 ||
otaḥ śyani || PS_7,3.71 ||
oto gargyasya || PS_8,3.20 ||
oditaś ca || PS_8,2.45 ||
om abhyādāne || PS_8,2.87 ||
om-āṅoś ca || PS_6,1.95 ||
or añ || PS_4,2.71 ||
orañ || PS_4,3.139 ||
or āvaśyake || PS_3,1.125 ||
orguṇaḥ || PS_6,4.146 ||
or deśe ṭhañ || PS_4,2.119 ||
oṣadher ajātau || PS_5,4.37 ||
oṣadheś ca vibhaktāv aprathamāyām || PS_6,3.132 ||
osi ca || PS_7,3.104 ||
oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||
oḥ supi || PS_6,4.83 ||
aukṣam anapatye || PS_6,4.173 ||
auṅa āpaḥ || PS_7,1.18 ||
aut || PS_7,3.118 ||
ka-upadhāc ca || PS_4,2.79 ||
ka-upādhāc ca || PS_4,3.137 ||
kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 ||
kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 ||
kaccha-ādibhyaś ca || PS_4,2.133 ||
kaṭha-carakāl luk || PS_4,3.107 ||
kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati || PS_4,4.72 ||
kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||
kaḍārāḥ karmadhāraye || PS_2,2.38 ||
kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 ||
kaṇṭha-pṛṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||
kaṇḍv-ādibhyo yak || PS_3,1.27 ||
kaṇva-ādibhyo gotre || PS_4,2.111 ||
katara-katamau karmadhāraye || PS_6,2.57 ||
katara-katamau jātiparipraśne || PS_2,1.63 ||
katry-ādibhyo ḍhakañ || PS_4,2.95 ||
kathādibhyaṣ ṭhak || PS_4,4.102 ||
kadru-kamaṇḍalvoś chandasi || PS_4,1.71 ||
kanthā ca || PS_6,2.124 ||
kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 ||
kanthāyāṣṭhak || PS_4,2.102 ||
kanyāyāḥ kanīna ca || PS_4,1.116 ||
kapi-jñātyor ḍhak || PS_5,1.127 ||
kapi pūrvam || PS_6,2.173 ||
kapi-bodhād āṅgirase || PS_4,1.107 ||
kapiṣṭhalo gotre || PS_8,3.91 ||
kamer ṇiṅ || PS_3,1.30 ||
kambojāl luk || PS_4,1.175 ||
karaṇa-adhikaraṇayoś ca || PS_3,3.117 ||
karaṇe yajaḥ || PS_3,2.85 ||
karaṇe 'yo-vidruṣu || PS_3,3.82 ||
karaṇe hanaḥ || PS_3,4.37 ||
karamaṇi hanaḥ || PS_3,2.86 ||
kareṇa ca stoka-alpa-kṛcchra-katipayasya asattva-vacanasya || PS_2,3.33 ||
karka-lohitād īkak || PS_5,3.110 ||
karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 ||
karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-s || PS_6,3.115 ||
karṇo varṇalakṣaṇāt || PS_6,2.112 ||
kartari karma-vyatihāre || PS_1,3.14 ||
kartari kṛt || PS_3,4.67 ||
kartari ca || PS_2,2.16 ||
kartari carṣidevatayoḥ || PS_3,2.186 ||
kartari bhuvaḥ khiṣṇuc-khukañau || PS_3,2.57 ||
kartari śap || PS_3,1.68 ||
kartary upamāme || PS_3,2.79 ||
kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||
kartṛ-karaṇayos tṛtīyā || PS_2,3.18 ||
kartṛkarṇe dṛtā bahulam || PS_2,1.32 ||
kartṛ-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||
kartṛ-karmaṇoḥ kṛti || PS_2,3.65 ||
kartṛsthe ca śarīre karmaṇi || PS_1,3.37 ||
kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||
kartrur īpsitatamaṃ karma || PS_1,4.49 ||
karmaṇa ukañ || PS_5,1.103 ||
karmaṇā yam abhipraiti sa sampradānam || PS_1,4.32 ||
karmaṇi inir vikriyaḥ || PS_3,2.93 ||
karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||
karmaṇi ca || PS_2,2.14 ||
karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||
karmaṇi dṛśi-vidoḥ sākalye || PS_3,4.29 ||
karmaṇi dvitīyā || PS_2,3.2 ||
karmaṇi bhṛtau || PS_3,2.22 ||
karmaṇo romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 ||
karmaṇy-agny-ākhyāyām || PS_3,2.92 ||
karmaṇy aṇ || PS_3,2.1 ||
karmaṇy adhikaraṇe ca || PS_3,3.93 ||
karmaṇy ākrośe kṛñaḥ khamuñ || PS_3,4.25 ||
karmadhārayavad uttareṣu || PS_8,1.11 ||
karmadhāraye 'niṣṭhā || PS_6,2.46 ||
karmanda-kṛśāśvād iniḥ || PS_4,3.111 ||
karmapravacanīya-yukte dvitīyā || PS_2,3.8 ||
karmapravacanīyāḥ || PS_1,4.83 ||
karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||
karma-veṣād yat || PS_5,1.100 ||
karma-vyatihāre ṇac striyām || PS_3,3.43 ||
karmādhyayane vṛttam || PS_4,4.63 ||
karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||
kalāpino 'ṇ || PS_4,3.108 ||
kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 ||
kalāpy-aśvattha-yavabusād vun || PS_4,3.48 ||
kaler ḍhak || PS_4,2.8 ||
kalyāṇyādīnām inaṅ || PS_4,1.126 ||
kavañcoṣṇe || PS_6,3.107 ||
kavy-adhavara-pṛtanasya-rci lopaḥ || PS_7,4.39 ||
kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 ||
kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||
kaṣṭāya kramaṇe || PS_3,1.14 ||
kaskādiṣu ca || PS_8,3.48 ||
kasya ca daḥ || PS_5,3.72 ||
kasya+it || PS_4,2.25 ||
kaṃvalāc ca sañjñāyām || PS_5,1.3 ||
kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ || PS_5,2.138 ||
kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 ||
kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ || PS_8,3.50 ||
kāṇḍa-antāt kṣetre || PS_4,1.23 ||
kāṇḍa-āṇḍād īrann-īracau || PS_5,2.111 ||
kān āmreḍite || PS_8,3.12 ||
kā pathy-akṣayoḥ || PS_6,3.104 ||
kāpiśyāḥ ṣphak || PS_4,2.99 ||
kāma-pravedane 'kacciti || PS_3,3.153 ||
kāmyac ca || PS_3,1.9 ||
kārakād datta-śrutayor eva āśiṣi || PS_6,2.148 ||
kārake || PS_1,4.23 ||
kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||
kāraskaro vṛkṣaḥ || PS_6,1.156 ||
kāre satya-agadasya || PS_6,3.70 ||
kārta-kaujapa-ādayaś ca || PS_6,2.37 ||
kārmas tācchīlye || PS_6,4.172 ||
kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 ||
kāla-upasarjane ca tulyam || PS_1,2.57 ||
kāla-prayojanād roge || PS_5,2.81 ||
kāla-vihbhāge ca anahorātrāṇām || PS_3,3.137 ||
kāla-samaya-velāsu tumun || PS_3,3.167 ||
kālāc ca || PS_5,4.33 ||
kālāṭ ṭhañ || PS_4,3.11 ||
kālāt || PS_5,1.78 ||
kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||
kālād yat || PS_5,1.107 ||
kālāḥ || PS_2,1.28 ||
kālāḥ parimāṇinā || PS_2,2.5 ||
kālebhyo bhavavat || PS_4,2.34 ||
kāśyapa-kauśikābhyām ṛṣibhyāṃ ṇiniḥ || PS_4,3.103 ||
kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||
kāsū-goṇībhyāṃ ṣṭarac || PS_5,3.90 ||
kāstīrājastunde nagare || PS_6,1.155 ||
kās-pratyayād ām amantre liṭi || PS_3,1.35 ||
kitaḥ || PS_6,1.165 ||
kiti ca || PS_7,2.118 ||
kid āśisi || PS_3,4.104 ||
kimaś ca || PS_5,3.25 ||
kimaḥ kaḥ || PS_7,2.103 ||
kimaḥ kṣepe || PS_5,4.70 ||
kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||
kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||
kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || PS_5,4.11 ||
kimo 't || PS_5,3.12 ||
kiratau lavane || PS_6,1.140 ||
kiraś ca pañcabhyaḥ || PS_7,2.75 ||
kiśarādibhyaḥ ṣṭhan || PS_4,4.53 ||
kiṃkila-asty-artheṣu lṛṭ || PS_3,3.146 ||
kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1.44 ||
kiṃ kṣepe || PS_2,1.64 ||
kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||
kiṃvṛttaṃ ca ciduttaram || PS_8,1.48 ||
kiṃvṛtte liṅ-lṛṭau || PS_3,3.144 ||
kiṃvṛtte lipsāyām || PS_3,3.6 ||
kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||
kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || PS_5,3.2 ||
ku-gati-pra-ādayaḥ || PS_2,2.18 ||
kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 ||
kuṇḍaṃ vanam || PS_6,2.136 ||
ku ti-hoḥ || PS_7,2.104 ||
kutvā ḍupac || PS_5,3.89 ||
kutsane ca supy agotrādau || PS_8,1.69 ||
kutsitāni kutsanaiḥ || PS_2,1.53 ||
kutsite || PS_5,3.74 ||
kupvoḥ ḥkaḥpau ca (READ: [jihvāmūlīya-]ka-[upadhmānīya-]pau) || PS_8,3.37 ||
kumati ca || PS_8,4.13 ||
ku-mahadbhyām anyatarasyām || PS_5,4.105 ||
kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 ||
kumāraś ca || PS_6,2.26 ||
kumāraḥ śramaṇā-ādibhiḥ || PS_2,1.70 ||
kumāryām vayasi || PS_6,2.95 ||
kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 ||
kumbhapadīṣu ca || PS_5,4.139 ||
kurugārhapata-riktagurv-asūtajaraty-aślīladṛḍharūpā-pārevaḍavā-taitila || PS_6,2.42 ||
kuru-nādibhyo ṇyaḥ || PS_4,1.172 ||
kurvādibhyo ṇyaḥ || PS_4,1.151 ||
kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2.96 ||
kulaṭāyā || PS_4,1.127 ||
kulattha-ka-upadhād aṇ || PS_4,4.4 ||
kulāt khaḥ || PS_4,1.139 ||
kulāla-ādibhyo vuñ || PS_4,3.118 ||
kulijāl lukkhau ca || PS_5,1.55 ||
kulmāṣād añ || PS_5,2.83 ||
kuśāgrāc chaḥ || PS_5,3.105 ||
kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||
kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || PS_4,4.31 ||
kusūla-kūpa-kumbha-śālaṃ bile || PS_6,2.102 ||
kustumburūṇi jātiḥ || PS_6,1.143 ||
ku-hoś cuḥ || PS_7,4.62 ||
kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 ||
kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 ||
kṛkaṇa-parṇād bharadvāje || PS_4,2.145 ||
kṛcchra-gahanayoḥ kaṣaḥ || PS_7,2.22 ||
kṛñaḥ pratiyatne || PS_2,3.53 ||
kṛñaḥ śa ca || PS_3,3.100 ||
kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau || PS_5,4.58 ||
kṛño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 ||
kṛñ ca anuprayujyate liṭi || PS_3,1.40 ||
kṛta-labdha-krīta-kuśalāḥ || PS_4,3.38 ||
kṛte granthe || PS_4,3.116 ||
kṛt-taddhita-samāsāś ca || PS_1,2.46 ||
kṛtya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 ||
kṛtya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||
kṛty acaḥ || PS_8,4.29 ||
kṛtya-tulya-ākhyā ajātyā || PS_2,1.68 ||
kṛtya-lyuṭo bahulam || PS_3,3.113 ||
kṛtyānāṃ kartari vā || PS_2,3.71 ||
kṛtyāś ca || PS_3,3.171 ||
kṛtyāḥ pragṇ vulaḥ || PS_3,1.95 ||
kṛtyair adhika-ārtha-vacane || PS_2,1.33 ||
kṛtvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 ||
kṛd atiṅ || PS_3,1.93 ||
kṛn-m-ej-antaḥ || PS_1,1.39 ||
kṛpo ro laḥ || PS_8,2.18 ||
kṛ-mṛ-dṛ-ruhibhyaś chandasi || PS_3,1.59 ||
kṛṣeśchandasi || PS_7,4.64 ||
kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruvo liṭi || PS_7,2.13 ||
kṝ dhānye || PS_3,3.30 ||
kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||
ke 'ṇaḥ || PS_7,4.13 ||
kedārād yañ ca || PS_4,2.40 ||
kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakṛta-sumaṅgala-bheṣajāc || PS_4,1.30 ||
keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 ||
keśād vo 'nyatarasyām || PS_5,2.109 ||
kopadhād aṇ || PS_4,2.132 ||
kośāḍ ḍhañ || PS_4,3.42 ||
koḥ kat tatpuruṣe 'ci || PS_6,3.101 ||
kaupiñjala-hāsitapadādaṇ || PS_4,3.132 ||
kaumāra-apūrvavacane || PS_4,2.13 ||
kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 ||
kauśalya-kārmāryābhyāṃ ca || PS_4,1.155 ||
kṅiti ca || PS_1,1.5 ||
kta-ktavatū niṣṭhā || PS_1,1.26 ||
ktasya ca vartamāne || PS_2,3.67 ||
ktād alpāakhyāyām || PS_4,1.51 ||
ktic-ktau ca sañjñāyām || PS_3,3.174 ||
kte ca || PS_6,2.45 ||
ktena aho-rātra-avayavāḥ || PS_2,1.45 ||
kten a ca pūjāyām || PS_2,2.12 ||
ktena nañ-viśiṣṭena anañ || PS_2,1.60 ||
kte nitya-arthe || PS_6,2.61 ||
kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ || PS_3,4.76 ||
ktvā api chandasi || PS_7,1.38 ||
ktvā ca || PS_2,2.22 ||
ktvā-tosun-kasunaḥ || PS_1,1.40 ||
ktvi skandi-syandoḥ || PS_6,4.31 ||
ktvo yak || PS_7,1.47 ||
kyaṅ-māninoś ca || PS_6,3.36 ||
kyaci ca || PS_7,4.33 ||
kyacvyoś ca || PS_6,4.152 ||
kyasya vibhāṣā || PS_6,4.50 ||
kyāc chandasi || PS_3,2.170 ||
kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 ||
kratu-yajñebhyaś ca || PS_4,3.68 ||
kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 ||
kratv-ādayaś ca || PS_6,2.118 ||
kramaś ca ktvi || PS_6,4.18 ||
kramaḥ parasmaipadeṣu || PS_7,3.76 ||
kramādibhyo vun || PS_4,2.61 ||
krayyas tadarthe || PS_6,1.82 ||
kravye ca || PS_3,2.69 ||
kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 ||
kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || PS_3,4.2 ||
krī-iṅ-jīnāṃ ṇau || PS_6,1.48 ||
krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 ||
krītavat praimāṇāt || PS_4,3.156 ||
krītāt karaṇa-pūrvāt || PS_4,1.50 ||
krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 ||
krudha-druhor upasṛṣṭhayoḥ karma || PS_1,4.38 ||
krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 ||
krauḍy-ādibhyaś ca || PS_4,1.80 ||
krtyair ṛṇe || PS_2,1.43 ||
kry-ādibhyaḥ śnā || PS_3,1.81 ||
kliśaḥ ktvāniṣṭhayoḥ || PS_7,2.50 ||
kva ati || PS_7,2.105 ||
kvaṇo vīṇāyāṃ ca || PS_3,3.65 ||
kvasuś ca || PS_3,2.107 ||
kvinpratyayasya kuḥ || PS_8,2.62 ||
kvip ca || PS_3,2.76 ||
kṣatrād ghaḥ || PS_4,1.138 ||
kṣayo nivāse || PS_6,1.201 ||
kṣayya-jayyau śakyārthe || PS_6,1.81 ||
kṣasya aci || PS_7,3.72 ||
kṣāyo maḥ || PS_8,2.53 ||
kṣipra-vacane lṛṭ || PS_3,3.133 ||
kṣiyaḥ || PS_6,4.59 ||
kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 ||
kṣiyo dīrghāt || PS_8,2.46 ||
kṣīrāḍ ḍhañ || PS_4,2.20 ||
kṣudra-jantavaḥ || PS_2,4.8 ||
kṣudrābhyo vā || PS_4,1.131 ||
kṣudrā-bhramara-vaṭara-pādapād añ || PS_4,3.119 ||
kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-man || PS_7,2.18 ||
kṣubhnādiṣu ca || PS_8,4.39 ||
kṣullakaś ca vaiśvadeve || PS_6,2.39 ||
kṣetriyac parakṣetre cikitsyaḥ || PS_5,2.92 ||
kṣepe || PS_2,1.47 ||
kṣepe || PS_6,2.108 ||
kṣema-priya-madre 'ṇ ca || PS_3,2.44 ||
kha ca || PS_4,4.132 ||
khaci hrasvaḥ || PS_6,4.94 ||
khaṭvā kṣepe || PS_2,1.26 ||
khaṇḍika-ādibhyaś ca || PS_4,2.45 ||
khano gha ca || PS_3,3.125 ||
khar-avasānayor visarjanīyaḥ || PS_8,3.15 ||
khari ca || PS_8,4.55 ||
khala-go-rathāt || PS_4,2.50 ||
khala-yava-māṣa-tila-vṛṣa-brahmaṇaś ca || PS_5,1.7 ||
khaḥ sarvadhurāt || PS_4,4.78 ||
khāryā īkan || PS_5,1.33 ||
khāryāḥ prācām || PS_5,4.101 ||
khity anavyayasya || PS_6,3.66 ||
khideś chandasi || PS_6,1.52 ||
khyatyāt parasya || PS_6,1.112 ||
gati-kāraka-upapadāt kṛt || PS_6,2.139 ||
gatiranantaraḥ || PS_6,2.49 ||
gatir gatau || PS_8,1.70 ||
gatiś ca || PS_1,4.60 ||
gaty-artha-akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||
gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 ||
gatyartha-loṭā lṛṇ na cet kārakaṃ sarvānyat || PS_8,1.51 ||
gatvaraś ca || PS_3,2.164 ||
gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 ||
gantavya-paṇya vāṇije || PS_6,2.13 ||
gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu || PS_1,3.32 ||
gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 ||
gamaś ca || PS_3,2.47 ||
gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 ||
gamaḥ kvau || PS_6,4.40 ||
gamer iṭ parasmaipadeṣu || PS_7,2.58 ||
gambhīrāñ ñyaḥ || PS_4,3.58 ||
garga-ādibhyo yañ || PS_4,1.105 ||
garta-uttarapadāc chaḥ || PS_4,2.137 ||
garhāyāṃ ca || PS_3,3.149 ||
garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 ||
gavāśva-prabhṛtīni ca || PS_2,4.11 ||
gavi-yudhibhyāṃ sthiraḥ || PS_8,3.95 ||
gasthakan || PS_3,1.146 ||
gaha-ādibhyaś ca || PS_4,2.138 ||
gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 ||
gāṅ liṭi || PS_2,4.49 ||
gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||
gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 ||
gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||
gādha-lavanayoḥ pramāṇe || PS_6,2.4 ||
gā-poṣ ṭak || PS_3,2.8 ||
gireś ca || PS_5,4.112 ||
guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 ||
guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||
guṇo 'pṛkto || PS_7,3.91 ||
guṇo yaṅ-lukoḥ || PS_7,4.82 ||
guṇo 'rti-saṃyogād yoḥ || PS_7,4.29 ||
guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇa || PS_1,4.52 ||
gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_3,1.28 ||
gupeś chandasi || PS_3,1.50 ||
gup-tij-kidbhyaḥ san || PS_3,1.5 ||
guror anṛto 'nantyasya apy ekaikasya prācām || PS_8,2.86 ||
guroś ca halaḥ || PS_3,3.103 ||
gṛdhi-vañcyoḥ pralambhane || PS_1,3.69 ||
gṛṣṭy-ādibhyaś ca || PS_4,1.136 ||
gṛhapatinā saṃyukte ñyaḥ || PS_4,4.90 ||
gehe kaḥ || PS_3,1.144 ||
gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 ||
gotantiyavaṃ pāle || PS_6,2.78 ||
goto ṇit || PS_7,1.90 ||
gotra-antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 ||
gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 ||
gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 ||
gotracaraṇāc chlāghā-atyākāra-tadaveteṣu || PS_5,1.134 ||
gotra-caraṇād vuñ || PS_4,3.126 ||
gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||
gotrād aṅkavat || PS_4,3.80 ||
gotrād yūny astriyāṃ || PS_4,1.94 ||
gotre kuñja-ādibhyaś cphañ || PS_4,1.98 ||
gotre 'lug-aci || PS_4,1.89 ||
godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||
godhāyā ḍhrak || PS_4,1.129 ||
gopayasor yat || PS_4,3.160 ||
gopucchāṭ ṭhañ || PS_4,4.6 ||
go-biḍāla-siṃha-saindhaveṣu upamāne || PS_6,2.72 ||
go-yavagvoś ca || PS_4,2.136 ||
gora-avayavāt || PS_4,1.79 ||
gor ataddhita-luki || PS_5,4.92 ||
goś ca purīṣe || PS_4,3.145 ||
goṣadādibhyo vun || PS_5,2.62 ||
goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||
goṣpadaṃ sevita-asevita-pramāṇesu || PS_6,1.145 ||
gostriyor upasarjanasya || PS_1,2.48 ||
goḥ pādānte || PS_7,1.57 ||
gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 ||
granthānta-adhike ca || PS_6,3.79 ||
grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastṛ-śaṃstṛ-śāstṛ || PS_7,2.34 ||
graha-vṛ-dṛ-niścigamaś ca || PS_3,3.58 ||
grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vṛścati-pṛcchati-bhṛjjatīnāṃ ṅiti c || PS_6,1.16 ||
graho 'liṭi dīrghaḥ || PS_7,2.37 ||
grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||
grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 ||
grāma-jana-bandhu-sahāyebhyas tal || PS_4,2.43 ||
grāmaḥ śilpini || PS_6,2.62 ||
grāmāt pary-anu-pūrvāt || PS_4,3.61 ||
grāme 'nivasantaḥ || PS_6,2.84 ||
grāmya-paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 ||
grīvābhyo 'ṇ ca || PS_4,3.57 ||
grīṣma-avarasamād vuñ || PS_4,3.49 ||
grīṣma-vasantād anyatrasyām || PS_4,3.46 ||
gro yaṅi || PS_8,2.20 ||
glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 ||
gha-kāla-tanesu kālanāmnaḥ || PS_6,3.17 ||
gha-cchau ca || PS_4,4.117 ||
ghañ-apoś ca || PS_2,4.38 ||
ghañaḥ sāsyāṃ kriyeti ñaḥ || PS_4,2.58 ||
ghañi ca bhāvakaranayoḥ || PS_6,4.27 ||
ghan-ilacau ca || PS_5,3.79 ||
gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 ||
ghasi-bhasor hali ca || PS_6,4.100 ||
ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 ||
ghuṣir aviśabdane || PS_7,2.23 ||
gher ṅiti || PS_7,3.111 ||
ghor lopo leṭi vā || PS_7,3.70 ||
ghoṣa-ādiṣu ca || PS_6,2.85 ||
ghv-asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 ||
ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||
ṅayi ca || PS_6,1.212 ||
ṅasiṅasoś ca || PS_6,1.110 ||
ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 ||
ṅiti hrasvaś ca || PS_1,4.6 ||
ṅe prathamayor am || PS_7,1.28 ||
ṅerām nady-ām-nībhyaḥ || PS_7,3.116 ||
ṅer yaḥ || PS_7,1.13 ||
ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||
ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 ||
ṅy-āp-prātipadikāt || PS_4,1.1 ||
ṅyāś chandasi bahulam || PS_6,1.178 ||
ca-arthe dvandvaḥ || PS_2,2.29 ||
ca-aha-lopa eva+ity avadhāraṇam || PS_8,1.62 ||
ca-ādayo 'sattve || PS_1,4.57 ||
cakṣiṅaḥ khyāñ || PS_2,4.54 ||
caṅi || PS_6,1.11 ||
caṅy anyatarasyām || PS_6,1.218 ||
ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||
caṭakāyā airak || PS_4,1.128 ||
catur-anaḍuhor āmudāttaḥ || PS_7,1.98 ||
caturaḥ śasi || PS_6,1.167 ||
caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 ||
caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2,1.36 ||
caturthī tadarthe || PS_6,2.43 ||
caturthī sampradāne || PS_2,3.13 ||
caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||
catuṣpādo garbhiṇyā || PS_2,1.71 ||
catuṣpādbhyo ḍhañ || PS_4,1.135 ||
cadilope vibhāṣā || PS_8,1.63 ||
cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_8,1.57 ||
caraṇe brahmacāriṇi || PS_6,3.86 ||
caraṇebhyo dharmavat || PS_4,2.46 ||
cara-phaloś ca || PS_7,4.87 ||
careṣ ṭaḥ || PS_3,2.16 ||
carma-udarayoḥ pūreḥ || PS_3,4.31 ||
carmaṇo 'ñ || PS_5,1.15 ||
calana-śabdārthād akarmakād yuc || PS_3,2.148 ||
ca-vā-yoge prathamā || PS_8,1.59 ||
cādiṣu ca || PS_8,1.58 ||
cāyaḥ kī || PS_6,1.21 ||
cāyaḥ kī || PS_6,1.35 ||
ciṇo luk || PS_6,4.104 ||
ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 ||
ciṇ te padaḥ || PS_3,1.60 ||
ciṇ bhāvakarmaṇoḥ || PS_3,1.66 ||
citaḥ || PS_6,1.163 ||
citeḥ kapi || PS_6,3.127 ||
cittavati nityam || PS_5,1.89 ||
citya-agnicitye ca || PS_3,1.132 ||
citrīkaraṇe ca || PS_3,3.150 ||
cid iti ca+upamārthe prayujyamāne || PS_8,2.101 ||
cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||
ci-sphuror ṇau || PS_6,1.54 ||
cīram upamānam || PS_6,2.127 ||
cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ || PS_6,2.134 ||
cūrṇādiniḥ || PS_4,4.23 ||
cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||
cele knopeḥ || PS_3,4.33 ||
coḥ kuḥ || PS_8,2.30 ||
cau || PS_6,1.222 ||
cau || PS_6,3.138 ||
ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||
cli luḍi || PS_3,1.43 ||
cleḥ sic || PS_3,1.44 ||
cvau ca || PS_7,4.26 ||
chagalino ḍhinuk || PS_4,3.109 ||
cha ca || PS_4,2.28 ||
chatrādibhyo ṇaḥ || PS_4,4.62 ||
chadir-upadhi-baler ḍhañ || PS_5,1.13 ||
chandasi iraḥ || PS_8,2.15 ||
chandasi gaty-arthebhyaḥ || PS_3,3.129 ||
chandasi ghas || PS_5,1.106 ||
chandasi ca || PS_5,1.67 ||
chandasi ca || PS_5,4.142 ||
chandasi ca || PS_6,3.126 ||
chandasi ṭhañ || PS_4,3.19 ||
chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvar || PS_3,1.123 ||
chandasi paripanthi-paripariṇau paryavasthātari || PS_5,2.89 ||
chandasi pare 'pi || PS_1,4.81 ||
chandasi punarvasvorekavacanam || PS_1,2.61 ||
chandasi liṭ || PS_3,2.105 ||
chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||
chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||
chandasi vā 'pra-āmreḍitayoḥ || PS_8,3.49 ||
chandasi śāyaj api || PS_3,1.84 ||
chandasi sahaḥ || PS_3,2.63 ||
chandaso nirmite || PS_4,4.93 ||
chandaso yadaṇau || PS_4,3.71 ||
chandasy anekam api sākāṅkṣam || PS_8,1.35 ||
chandasy api dṛśyate || PS_6,4.73 ||
chandasy api dṛśyate || PS_7,1.76 ||
chandasy ubhayathā || PS_3,4.117 ||
chandasy ubhayathā || PS_6,4.5 ||
chandasy ubhayathā || PS_6,4.86 ||
chandasy ṛdavagrahāt || PS_8,4.26 ||
chandoga-aukthika-yājñika-bahvṛca-naṭāj ñyaḥ || PS_4,3.129 ||
chandonāmni ca || PS_3,3.34 ||
chandonāmni ca || PS_8,3.94 ||
chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 ||
chātry-ādayaḥ śālāyām || PS_6,2.86 ||
chāder ghe 'dvy-upasargasya || PS_6,4.96 ||
chāyā bāhulye || PS_2,4.22 ||
che ca || PS_6,1.73 ||
cheda-ādibhyo nityam || PS_5,1.64 ||
jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||
jaṅgala-dhenu-valajāntasya vibhāṣitam uttaram || PS_7,3.25 ||
janapada-tadavadhyoś ca || PS_4,2.124 ||
janapada-śabdāt kṣatriyād añ || PS_4,1.168 ||
janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 ||
janapade lup || PS_4,2.81 ||
jana-sana-khana-krama-gamo viṭ || PS_3,2.67 ||
jana-sana-khanāṃ sañ-jhaloḥ || PS_6,4.42 ||
jani-kartuḥ prakṛtiḥ || PS_1,4.30 ||
janitā mantre || PS_6,4.53 ||
jani-vadhyoś ca || PS_7,3.35 ||
japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 ||
jambvā vā || PS_4,3.165 ||
jambhā suharitatṛṇasomebhyaḥ || PS_5,4.125 ||
jayaḥ karaṇam || PS_6,1.202 ||
jarāyā jaras anyatarasyām || PS_7,2.101 ||
jalpa-bhikṣa-kuṭṭa-luṇṭa-vṛṅaḥ ṣākan || PS_3,2.155 ||
jaś-śasoḥ śiḥ || PS_7,1.20 ||
jasaḥ śī || PS_7,1.17 ||
jasi ca || PS_7,3.109 ||
jahāteś ca || PS_6,4.116 ||
jahāteś ca ktvi || PS_7,4.43 ||
jāgur ūkaḥ || PS_3,2.165 ||
jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 ||
jātarūpebhyaḥ parimāṇe || PS_4,3.153 ||
jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita-pratipannāḥ || PS_6,2.170 ||
jātināmnaḥ kan || PS_5,3.81 ||
jātir aprāṇinām || PS_2,4.6 ||
jātu-yador liṅ || PS_3,3.147 ||
jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||
jāteś ca || PS_6,3.41 ||
jātyantāc cha bandhuni || PS_5,4.9 ||
jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||
jātvapūrvam || PS_8,1.47 ||
jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vṛ || PS_4,1.42 ||
jānta-naśāṃ vibhāṣā || PS_6,4.32 ||
jāyāyā niṅ || PS_5,4.134 ||
jālam ānāyaḥ || PS_3,3.124 ||
jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||
jighrater vā || PS_7,4.6 ||
ji-dṛ-kṣi-viśri-iṇ-vama-avyatha-abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 ||
jihvāmūla-aṅguleś chaḥ || PS_4,3.62 ||
jīryater atṛn || PS_3,2.104 ||
jīvati tu vaṃśye yuvā || PS_4,1.163 ||
jīvikā-upaniṣadāv aupamye || PS_1,4.79 ||
jīvikārthe cāpaṇye || PS_5,3.99 ||
ju-caṅkramya-dandramya-sṛ-gṛdhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||
juṣṭa-arpite ca cchandasi || PS_6,1.209 ||
jusi ca || PS_7,3.83 ||
juhoty-ādibhyaḥ śluḥ || PS_2,4.75 ||
jṝ-vraścyoḥ ktvi || PS_7,2.55 ||
jṝ-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 ||
je proṣṭhapadānām || PS_7,3.18 ||
jñayaḥ || PS_5,4.111 ||
jñaly upottamam || PS_6,1.180 ||
jñā-janor jā || PS_7,3.79 ||
jñā-śru-smṛ-dṛśāṃ sanaḥ || PS_1,3.57 ||
jño 'vid-arthasya karaṇe || PS_2,3.51 ||
jya ca || PS_5,3.61 ||
jyaś ca || PS_6,1.42 ||
jyād ād īyasaḥ || PS_6,4.160 ||
jyotir-āyuṣaḥ stomaḥ || PS_8,3.83 ||
jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana- || PS_6,3.85 ||
jyotsnā-tamisrā-śṛṅgiṇa-ūrjasvinn-ūrjasvala-gomin-malina-malīmasāḥ || PS_5,2.114 ||
jvara-tvara-srivy-avi-mavām upadhāyāś ca || PS_6,4.20 ||
jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 ||
jhayaḥ || PS_8,2.10 ||
jhayo ho 'nyatarasyām || PS_8,4.62 ||
jharo jhari savarṇe || PS_8,4.65 ||
jhalaṃ jaś jhaśi || PS_8,4.53 ||
jhalāṃ jaśo 'nte || PS_8,2.39 ||
jhalo jhali || PS_8,2.26 ||
jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 ||
jhasya ran || PS_3,4.105 ||
jher jusū || PS_3,4.108 ||
jho 'ntaḥ || PS_7,1.3 ||
ñitaś ca tatpratyayāt || PS_4,3.155 ||
ñītaḥ ktaḥ || PS_3,2.187 ||
ñnityādir nityam || PS_6,1.197 ||
ñyādayas tadrājāḥ || PS_5,3.119 ||
ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 ||
ṭāb ṛci || PS_4,1.9 ||
ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunā || PS_4,1.15 ||
ṭita ātmanepadānāṃ ṭere || PS_3,4.79 ||
ṭeḥ || PS_6,4.143 ||
ṭeḥ || PS_6,4.155 ||
ṭvito 'thuc || PS_3,3.89 ||
ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 ||
ṭhaki lopaḥ || PS_4,1.133 ||
ṭhak ca maṇḍūkāt || PS_4,1.119 ||
ṭhak-chau ca || PS_4,2.84 ||
ṭhag āyasthānebhyaḥ || PS_4,3.75 ||
ṭhañ kavacinaś ca || PS_4,2.41 ||
ṭhasya+ikaḥ || PS_7,3.50 ||
ḍati ca || PS_1,1.25 ||
ḍaḥ si ḍhuṭ || PS_8,3.29 ||
ḍāb ubhābhyām anyatarasyām || PS_4,1.13 ||
ḍvitaḥ ktriḥ || PS_3,3.88 ||
ḍhaś chandasi || PS_4,4.106 ||
ḍhe lopo 'kadrvāḥ || PS_6,4.147 ||
ḍho ḍhe lopaḥ || PS_8,3.13 ||
ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||
ṇacaḥ striyām añ || PS_5,4.14 ||
ṇal uttamo vā || PS_7,1.91 ||
ṇicaś ca || PS_1,3.74 ||
ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||
ṇini || PS_6,2.79 ||
ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||
ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 ||
ṇer adhyayane vṛttam || PS_7,2.26 ||
ṇer aniṭi || PS_6,4.51 ||
ṇer vibhāṣā || PS_8,4.30 ||
ṇeś chandasi || PS_3,2.137 ||
ṇo naḥ || PS_6,1.65 ||
ṇau gamir abodhane || PS_2,4.46 ||
ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||
ṇau ca saṃś-caṅoḥ || PS_2,4.51 ||
ṇau ca saṃś-caṅoḥ || PS_6,1.31 ||
ṇya āvaśyake || PS_7,3.65 ||
ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||
ṇy-āsa-śrantho yuc || PS_3,3.107 ||
ṇyuṭ ca || PS_3,1.147 ||
ṇvul-tṛcau || PS_3,1.133 ||
ta-ādau ca niti kṛty-atau || PS_6,2.50 ||
taṅ-ānāv ātmanepadam || PS_1,4.100 ||
tata āgataḥ || PS_4,3.74 ||
tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 ||
tatpuruṣaḥ || PS_2,1.22 ||
tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || PS_1,2.42 ||
tatpuruṣe kṛti bahulam || PS_6,3.14 ||
tatpuruṣe tulyārtha-tṛtīyā-saptamy-upamāna-avyaya-dvitīyā-kṛtyāḥ || PS_6,2.2 ||
tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 ||
tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4.19 ||
tat prakṛtavacane mayaṭ || PS_5,4.21 ||
tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 ||
tatpratyayasya ca || PS_7,3.29 ||
tat-prayojako hetuś ca || PS_1,4.55 ||
tatra || PS_2,1.46 ||
tatra kuśalaḥ pathaḥ || PS_5,2.63 ||
tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 ||
tatra jātaḥ || PS_4,3.25 ||
tatra tasya+iva || PS_5,1.116 ||
tatra tena+idam iti sarūpe || PS_2,2.27 ||
tatra niyuktaḥ || PS_4,4.69 ||
tatra bhavaḥ || PS_4,3.53 ||
tatra vidita iti ca || PS_5,1.43 ||
tatra sādhuḥ || PS_4,4.98 ||
tatra+uddhṛtam amatrebhyaḥ || PS_4,2.14 ||
tatra+upapadaṃ saptamīstham || PS_3,1.92 ||
tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||
tathā-yuktaṃ ca anīpsitam || PS_1,4.50 ||
tad adhīte tad veda || PS_4,2.59 ||
tadadhīnavacane || PS_5,4.54 ||
tad-arthaṃ vikṛteḥ prakṛtau || PS_5,1.12 ||
tad arhati || PS_5,1.63 ||
tad arham || PS_5,1.117 ||
tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 ||
tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||
tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 ||
tad asminn asti iti deśe tannāmni || PS_4,2.67 ||
tad asmin vṛddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||
ta dasmai dīyate niyuktam || PS_4,4.66 ||
tad asya asty asminn iti matup || PS_5,2.94 ||
tad asya tad asmin syād iti || PS_5,1.16 ||
tad asya paṇyam || PS_4,4.51 ||
tad asya parimāṇam || PS_5,1.57 ||
tad asya brahmacaryam || PS_5,1.94 ||
tad asya sañjātaṃ tārakā-ādibhya itac || PS_5,2.36 ||
tad asya soḍham || PS_4,3.52 ||
tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||
tado dā ca || PS_5,3.19 ||
tadoḥ saḥ sāvanantyayoḥ || PS_7,2.106 ||
tad gacchati pathi-dūtayoḥ || PS_4,3.85 ||
tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ || PS_5,1.50 ||
taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||
taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 ||
taddhitasya || PS_6,1.164 ||
taddhitāḥ || PS_4,1.76 ||
taddhiteṣv acām ādeḥ || PS_7,2.117 ||
tadyuktāt karmaṇo 'ṇ || PS_5,4.36 ||
tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 ||
tadvahati rathayugaprāsaṅgam || PS_4,4.76 ||
tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||
tan-ādi-kṛñbhyaḥ uḥ || PS_3,1.79 ||
tan-ādibhyas ta-thāsoḥ || PS_2,4.79 ||
tani-patyoś chandasi || PS_6,4.99 ||
tanū-karaṇe takṣaḥ || PS_3,1.76 ||
tanoteryaki || PS_6,4.44 ||
tanoter vibhāṣā || PS_6,4.17 ||
tantrād-acira-apahṛte || PS_5,2.70 ||
tapas tapaḥ-karmakasya+eva || PS_3,1.88 ||
tapaḥ-sahasrābhyāṃ vini-inī || PS_5,2.102 ||
tapo 'nutāpe ca || PS_3,1.65 ||
taptanaptanathanāś ca || PS_7,1.45 ||
tam adhīṣṭo bhṛto bhūto bhāvī || PS_5,1.80 ||
tayor eva kṛtya-kta-khal-arthāḥ || PS_3,4.70 ||
tayor dā-rhilau ca chandasi || PS_5,3.20 ||
tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||
tarati || PS_4,4.5 ||
tarap-tamapau ghaḥ || PS_1,1.22 ||
taro 'ntardhau || PS_1,4.71 ||
tavaka-mamakāv ekavacane || PS_4,3.3 ||
tava-mamau ṅasi || PS_7,2.96 ||
tavai ca antaś ca yugapat || PS_6,2.51 ||
tavyat-tavya-anīyaraḥ || PS_3,1.96 ||
tasil-ādiṣv ā kṛtvasucaḥ || PS_6,3.35 ||
tasiś ca || PS_4,3.113 ||
taseś ca || PS_5,3.8 ||
tasau matv-arthe || PS_1,4.19 ||
tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||
tasmāc chaso naḥ puṃsi || PS_6,1.103 ||
tasmān nuḍ aci || PS_6,3.74 ||
tasmān nuḍ dvihalaḥ || PS_7,4.71 ||
tasminn aṇi ca yuṣmāka-asmākau || PS_4,3.2 ||
tasmai prathavati santāpa-ādibhyāḥ || PS_5,1.101 ||
tasmai hitam || PS_5,1.5 ||
tasya apatyam || PS_4,1.92 ||
tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||
tasya+īśvaraḥ || PS_5,1.42 ||
tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 ||
tasya tāt || PS_7,1.44 ||
tasya dharmyam || PS_4,4.47 ||
tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||
tasya nivāsaḥ || PS_4,2.69 ||
tasya param āmreḍitam || PS_8,1.2 ||
tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 ||
tasya pūraṇe ḍaṭ || PS_5,2.48 ||
tasya bhāvas tva-talau || PS_5,1.119 ||
tasya lopaḥ || PS_1,3.9 ||
tasya vāpaḥ || PS_5,1.45 ||
tasya vikāraḥ || PS_4,3.134 ||
tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ || PS_4,3.66 ||
tasya samūhaḥ || PS_4,2.37 ||
tasya+idam || PS_4,3.120 ||
tācchīya-vayovacana-śaktiṣu cānaś || PS_3,2.129 ||
tāny ekavacanād vivacanabahuvacanāny ekaśaḥ || PS_1,4.102 ||
tābhyām anyatra-uṇādayaḥ || PS_3,4.75 ||
tāla-ādibhyo 'ṇ || PS_4,3.152 ||
tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 ||
tās-astyor lopaḥ || PS_7,4.50 ||
tāsi ca kḷpaḥ || PS_7,2.60 ||
tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 ||
ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7,2.48 ||
tika-kitava-ādibhyo dvandve || PS_2,4.68 ||
tikādibhyaḥ phiñ || PS_4,1.154 ||
tiṅaś ca || PS_5,3.56 ||
tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 ||
tiṅi ca+udāttavati || PS_8,1.71 ||
tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ || PS_8,1.27 ||
tiṅṅ atiṅaḥ || PS_8,1.28 ||
tiṅ-śit-sārvadhātukam || PS_3,4.113 ||
ti ca || PS_7,4.89 ||
ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||
tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||
tit svaritam || PS_6,1.185 ||
tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās-āthām-dhvam-iḍ-v || PS_3,4.78 ||
tipy anasteḥ || PS_8,2.73 ||
tirasas tiry alope || PS_6,3.94 ||
tiraso 'nyatarasyām || PS_8,3.42 ||
tiryacy apavarge || PS_3,4.60 ||
ti viṃśater ḍiti || PS_6,4.142 ||
tiṣṭhater it || PS_7,4.5 ||
tiṣṭhadgu-prabhṛtīni ca || PS_2,1.17 ||
tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||
tisṛbhyo jasaḥ || PS_6,1.166 ||
tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 ||
tīrthe ye || PS_6,3.87 ||
tugrād ghan || PS_4,4.115 ||
tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 ||
tud-ādibhyaḥ śaḥ || PS_3,1.77 ||
tunda-śokayoḥ parimṛja-apanudoḥ || PS_3,2.5 ||
tundādibhya ilac ca || PS_5,2.117 ||
tundi-bali-vaṭer bhaḥ || PS_5,2.139 ||
tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 ||
tubhya-mahyau ṅayi || PS_7,2.95 ||
tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||
tumarthe se-sen-ase-asen-kṣe-kasen-adhyai-adhyain-kadhyai-kadhyain-śad || PS_3,4.9 ||
tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 ||
tur iṣṭha-ima-īyassu || PS_6,4.154 ||
tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 ||
tulya-arthair atulā-upamābhyāṃ tṛtīyā 'nyatarasyām || PS_2,3.72 ||
tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 ||
tuś chandasi || PS_5,3.59 ||
tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 ||
tūdī-śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||
tūṣṇīmi bhuvaḥ || PS_3,4.63 ||
tṛj-akābhyāṃ kartari || PS_2,2.15 ||
tṛj-vat kroṣṭuḥ || PS_7,1.95 ||
tṛṇaha im || PS_7,3.92 ||
tṛtīyā-arthe || PS_1,4.85 ||
tṛtīyā karmaṇi || PS_6,2.48 ||
tṛtīyā ca hoś chandasi || PS_2,3.3 ||
tṛtīyā tatkṛta-arthena guṇavacanena || PS_2,1.30 ||
tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya || PS_7,1.74 ||
tṛtīyā-prabhṛtīnyatarasyam || PS_2,2.21 ||
tṛtīyā-saptamyor bahulam || PS_2,4.84 ||
tṛtīyā-samāse || PS_1,1.30 ||
tṛn || PS_3,2.135 ||
tṛṣi-mṛṣi-kṛśeḥ kāśyapasya || PS_1,2.25 ||
tṝ-phala-bhaja-trapaś ca || PS_6,4.122 ||
te tadrājāḥ || PS_4,1.174 ||
tena+ekadik || PS_4,3.112 ||
tena krītam || PS_5,1.37 ||
tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||
tena dīvyati khanati jayati jitam || PS_4,4.2 ||
tena nirvṛttam || PS_4,2.68 ||
tena parijayya-labhya-kārya-sukaram || PS_5,1.93 ||
tena proktam || PS_4,3.101 ||
tena yathākathāca-hastābhyāṃ ṇa-yatau || PS_5,1.98 ||
tena raktaṃ rāgāt || PS_4,2.1 ||
tena vittaś cuñcup-caṇapau || PS_5,2.26 ||
tena virvṛttam || PS_5,1.79 ||
tena saha+iti tulyayoge || PS_2,2.28 ||
te prāg dhātoḥ || PS_1,4.80 ||
temayāv ekavacanasya || PS_8,1.22 ||
tor li || PS_8,4.60 ||
toḥ ṣi || PS_8,4.43 ||
tau sat || PS_3,2.127 ||
tyadādiṣu dṛśo 'nālocane kañ ca || PS_3,2.60 ||
tyadādīnām aḥ || PS_7,2.102 ||
tyad-ādīni sarvair nityam || PS_1,2.72 ||
tyāga-rāga-hāsa-kuha-śvaṭha-krathānām || PS_6,1.216 ||
trapu-jatunoḥ ṣuk || PS_4,3.138 ||
trasi-gṛdhi-dhṛṣi-kṣipeḥ knuḥ || PS_3,2.140 ||
trikakut parvate || PS_5,4.147 ||
tri-caturoḥ striyāṃ tisṛ-catasṛ || PS_7,2.99 ||
triprabhṛtiṣu śākaṭāyanasya || PS_8,4.50 ||
triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||
trermam nityam || PS_4,4.20 ||
tres trayaḥ || PS_6,3.48 ||
tres trayaḥ || PS_7,1.53 ||
treḥ samprasāraṇaṃ ca || PS_5,2.55 ||
tva-māv ekavacane || PS_7,2.97 ||
tvāmau dvitīyāyāḥ || PS_8,1.23 ||
tvāhau sau || PS_7,2.94 ||
tve ca || PS_6,3.64 ||
tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2.144 ||
thaṭ ca chandasi || PS_5,2.50 ||
thali ca seṭīḍanto vā || PS_6,1.196 ||
thali ca seti || PS_6,4.121 ||
thāsaḥ se || PS_3,4.80 ||
thā hetau ca cchandasi || PS_5,3.26 ||
tho nthaḥ || PS_7,1.87 ||
dakṣiṇād āc || PS_5,3.36 ||
dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||
dakṣiṇer mā lubdhayoge || PS_5,4.126 ||
daṇḍa-vyavasargayoś ca || PS_5,4.2 ||
daṇdādibhyaḥ || PS_5,1.66 ||
dadāti-dadhātyor vibhāṣā || PS_3,1.139 ||
dadhas ta-thoś ca || PS_8,2.38 ||
dadhāter hiḥ || PS_7,4.42 ||
dadhnaṣ ṭhak || PS_4,2.18 ||
danta unnata urac || PS_5,2.106 ||
danta-śikhāt sañjñāyām || PS_5,2.113 ||
dambha ic-ca || PS_7,4.56 ||
daya-aya-āsaś ca || PS_3,1.37 ||
dayater digi liṭi || PS_7,4.9 ||
daś ca || PS_7,2.109 ||
daś ca || PS_8,2.75 ||
das ti || PS_6,3.124 ||
daṃśa-sañja-svañjām śapi || PS_6,4.25 ||
dāṇaś ca sā cec caturthy-arthe || PS_1,3.55 ||
dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahat || PS_6,4.174 ||
dāder dhātor ghaḥ || PS_8,2.32 ||
dādharti-dardharti-dardharṣi-bobhūtu-tetikte 'larṣy-āpanīphaṇat-saṃsan || PS_7,4.65 ||
dā-dhā ghv-adāp || PS_1,1.20 ||
dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||
dānīṃ ca || PS_5,3.18 ||
dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 ||
dāma-hāyana-anāc ca || PS_4,1.27 ||
dām-nī-śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||
dāyādyaṃ dāyāde || PS_6,2.5 ||
dāśa-goghnau sampradāne || PS_3,4.73 ||
dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||
dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||
dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 ||
dik-pūrvapadān ṅīp || PS_4,1.60 ||
dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 ||
dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3.27 ||
dikṣiṇa-uttarābhyām atasuc || PS_5,3.28 ||
dik-saṅkhye sañjñāyām || PS_2,1.50 ||
dig-ādibhyo yat || PS_4,3.54 ||
diṅnāmāny antarāle || PS_2,2.26 ||
dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ || PS_4,1.85 ||
dirghāc ca varuṇasya || PS_7,3.23 ||
diva ut || PS_6,1.131 ||
diva aut || PS_7,1.84 ||
divasaś ca pṛthivyām || PS_6,3.30 ||
divas tad-arthasya || PS_2,3.58 ||
divaḥ karma ca || PS_1,4.43 ||
div-ādibhyaḥ śyan || PS_3,1.69 ||
divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-l || PS_3,2.21 ||
divo jhal || PS_6,1.183 ||
divo 'vijigīṣāyām || PS_8,2.49 ||
diśo 'madrāṇām || PS_7,3.13 ||
diṣṭi-vitastyoś ca || PS_6,2.31 ||
dīṅo yuḍaci kṅiti || PS_6,4.63 ||
dīdhī-vevī-iṭām || PS_1,1.6 ||
dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 ||
dīrgha iṇaḥ kiti || PS_7,4.69 ||
dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || PS_6,2.82 ||
dīrghajihvī ca cchandasi || PS_4,1.59 ||
dīrghaṃ ca || PS_1,4.12 ||
dīrghāj jasi ca || PS_6,1.105 ||
dīrghāt || PS_6,1.75 ||
dīrghād aṭi samānapāde || PS_8,3.9 ||
dīrghād ācāryāṇām || PS_8,4.52 ||
dīrgho 'kitaḥ || PS_7,4.83 ||
dīrgho laghoḥ || PS_7,4.94 ||
duṭū || PS_1,3.7 ||
dutasya bhāga-karmaṇī || PS_4,4.120 ||
du-nyor anupasarge || PS_3,1.142 ||
durasyur-draviṇasyur-vṛṣaṇyati riṣaṇyati || PS_7,4.36 ||
duṣkulāḍ ḍhak || PS_4,1.142 ||
duhaś ca || PS_3,1.63 ||
duhaḥ kab ghaś ca || PS_3,2.70 ||
duḥkhāt prātilomye || PS_5,4.64 ||
dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 ||
dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 ||
dūrād dhūte ca || PS_8,2.84 ||
dṛk-svavas-svatavasāṃ chandasi || PS_7,1.83 ||
dṛg-dṛśa-vatuṣu || PS_6,3.89 ||
dṛḍhaḥ sthūlabalayoḥ || PS_7,2.20 ||
dṛṇe ca jātau || PS_6,3.103 ||
dṛti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||
dṛśe vikhye ca || PS_3,4.11 ||
dṛśeḥ kvanip || PS_3,2.94 ||
dṛṣṭaṃ sāma || PS_4,2.7 ||
deyam ṛṇe || PS_4,3.47 ||
deye trā ca || PS_5,4.55 ||
devatādvandve ca || PS_6,2.141 ||
devatādvandve ca || PS_6,3.26 ||
devatādvandve ca || PS_7,3.21 ||
devatāntāt tādarthye yat || PS_5,4.24 ||
devapathādibhyaś ca || PS_5,3.100 ||
deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||
deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 ||
deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||
devāt tal || PS_5,4.27 ||
devikā-śiṃśapā-dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 ||
devi-kraśoś ca+upasarge || PS_3,2.147 ||
devo dyāvā || PS_6,3.29 ||
deśe lub-ilacau ca || PS_5,2.105 ||
daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām || PS_4,1.81 ||
do dad ghoḥ || PS_7,4.46 ||
doṣo ṇau || PS_6,4.90 ||
dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||
dyāvāpṛthivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gṛhamedhāc cha ca || PS_4,2.32 ||
dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 ||
dyu-drubhyāṃ maḥ || PS_5,2.108 ||
dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 ||
dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 ||
dravyaṃ ca bhavye || PS_5,3.104 ||
droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||
droś ca || PS_4,3.161 ||
dvandva-upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 ||
dvandva-manojña-ādibhyaś ca || PS_5,1.133 ||
dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||
dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa-yajñapātraprayoga-abhivyakt || PS_8,1.15 ||
dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 ||
dvandvād vun vaira-maithunikayoḥ || PS_4,3.125 ||
dvandve ghi || PS_2,2.32 ||
dvandve ca || PS_1,1.31 ||
dvanvāc chaḥ || PS_4,2.6 ||
dvārādīnāṃ ca || PS_7,3.4 ||
dvigur ekavacanam || PS_2,4.1 ||
dviguś ca || PS_2,1.23 ||
dvigor yap || PS_5,1.82 ||
dvigor lug-anapatye || PS_4,1.88 ||
dvigor vā || PS_5,1.86 ||
dvigoḥ || PS_4,1.21 ||
dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||
dvigau kratau || PS_6,2.97 ||
dvigau pramāṇe || PS_6,2.12 ||
dvitiya-tṛtīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 ||
dvitiyāyāṃ ca || PS_3,4.53 ||
dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||
dvitīyā brāhmaṇe || PS_2,3.60 ||
dvitīyāyāṃ ca || PS_7,2.87 ||
dvitīye ca anupākhye || PS_6,3.80 ||
dvi-tri-caturbhyaḥ suc || PS_5,4.18 ||
dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||
dvi-tri-pūrvān niṣkāt || PS_5,1.30 ||
dvi-tribhyām añjaleḥ || PS_5,4.102 ||
dvi-tribhyāṃ tayasya ayaj vā || PS_5,2.43 ||
dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||
dvi-tribhyāṃ ṣa mūrdhnaḥ || PS_5,4.115 ||
dvi-tryoś ca dhamuñ || PS_5,3.45 ||
dvidaṇḍyādibhyaś ca || PS_5,4.128 ||
dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 ||
dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 ||
dviṣat-parayos tāpeḥ || PS_3,2.39 ||
dviṣaś ca || PS_3,4.112 ||
dviṣo 'mitre || PS_3,2.131 ||
dvistāvā tirstāvā vediḥ || PS_5,4.84 ||
dvis-triś-catur iti kṛtvo 'rthe || PS_8,3.43 ||
dvīpād anusamudraṃ yañ || PS_4,3.10 ||
dves tīyaḥ || PS_5,2.54 ||
dvaipa-vaiyāghrād añ || PS_4,2.12 ||
dvyacaś chandasi || PS_4,3.150 ||
dvyacaḥ || PS_4,1.121 ||
dvyaco 'tastiṅaḥ || PS_6,3.135 ||
dvyaj-ṛd-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 ||
dvy-añ-magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 ||
dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||
dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 ||
dvy-ekayor dvibacana-ekavacane || PS_1,4.22 ||
dhana-gaṇaṃ labdhā || PS_4,4.84 ||
dhana-hiraṇyāt kāme || PS_5,2.65 ||
dhanuṣaś ca || PS_5,4.132 ||
dhanva-ya-upadhād vuñ || PS_4,2.121 ||
dharma-pathy-artha-nyāyād anapete || PS_4,4.92 ||
dharma-śīla-varṇāntāc ca || PS_5,2.132 ||
dharmaṃ carati || PS_4,4.41 ||
dharmād anic kevalāt || PS_5,4.124 ||
dhaḥ karamṇi ṣṭran || PS_3,2.181 ||
dhātu-sambandhe pratyayāḥ || PS_3,4.1 ||
dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 ||
dhātos tannimittasya+eva || PS_6,1.80 ||
dhātoḥ || PS_3,1.91 ||
dhātoḥ || PS_6,1.162 ||
dhātoḥ karmaṇaḥ samāna-kartṛkād icchāyāṃ vā || PS_3,1.7 ||
dhātvādeḥ ṣaḥ saḥ || PS_6,1.64 ||
dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 ||
dhārer uttamarṇaḥ || PS_1,4.35 ||
dhi ca || PS_8,2.25 ||
dhinvi-kṛṇvyor a ca || PS_3,1.80 ||
dhuro yaḍ-ḍhakau || PS_4,4.77 ||
dhūmādibhyaś ca || PS_4,2.127 ||
dhṛṣī śasī vaiyātye || PS_7,2.19 ||
dhydbhyo luṅi || PS_1,3.91 ||
dhruvamapāye 'pādānam || PS_1,4.24 ||
dhvamo dhvāt || PS_7,1.42 ||
dhvāṅkṣena kṣepe || PS_2,1.42 ||
na aglopi-śāsv-ṛditām || PS_7,4.2 ||
na aj-jhalau || PS_1,1.10 ||
na añceḥ pūjāyām || PS_6,4.30 ||
na anadyatanavat kriyāprabandha-sāmīpyayoḥ || PS_3,3.135 ||
na anor jñaḥ || PS_1,3.58 ||
na antād asaṅkhyā-āder maṭ || PS_5,2.49 ||
na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||
na abhyastāc chatuḥ || PS_7,1.78 ||
na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pṛthu-vatsebhyaḥ || PS_6,2.168 ||
na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 ||
na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || PS_6,2.133 ||
na ādiny-ākrośe putrasya || PS_8,4.48 ||
na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1.73 ||
na āmreḍitasya anatyasya tu vā || PS_6,1.99 ||
na-iḍ vaśi kṛti || PS_7,2.8 ||
na-in-siddha-badhnātiṣu ca || PS_6,3.19 ||
na-iyaṅ-uvaṅ-sthānāv astrī || PS_1,4.4 ||
na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1.51 ||
na-upadhāt tha-pha-antād vā || PS_1,2.23 ||
na-upadhāyāḥ || PS_6,4.7 ||
na kapi || PS_7,4.14 ||
na karmavyatihāre || PS_7,3.6 ||
na kavater yaṅi || PS_7,4.63 ||
na kopadhāyāḥ || PS_6,3.37 ||
na ktici dīrghaś ca || PS_6,4.39 ||
na ktvā sa-iṭ || PS_1,2.18 ||
na kroḍādi-bahvacaḥ || PS_4,1.56 ||
na kv-ādeḥ || PS_7,3.59 ||
nakṣatrād ghaḥ || PS_4,4.141 ||
nakṣatre ca lupi || PS_2,3.45 ||
nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||
nakṣatrebhyo bahulam || PS_4,3.37 ||
nakha-mukhāt sañjñāyām || PS_4,1.58 ||
na gati-hiṃsā-arthebhyaḥ || PS_1,3.15 ||
nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 ||
na guṇādayo 'vayavāḥ || PS_6,2.176 ||
na gopavana-ādibhyaḥ || PS_2,4.67 ||
nago 'prāṇiṣv anyatarasyām || PS_6,3.77 ||
na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kṛdbhyaḥ || PS_6,1.182 ||
na ṅi-sambuddhyoḥ || PS_8,2.8 ||
na ca-vā-ha-aha-evayukte || PS_8,1.24 ||
na cchandasy aputrasya || PS_7,4.35 ||
nañ || PS_2,2.6 ||
nañas tatpuruṣāt || PS_5,4.71 ||
nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 ||
naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 ||
naño jara-mara-mitra-mṛtāḥ || PS_6,2.116 ||
nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||
nañ-subhyām || PS_6,2.172 ||
naḍa-śādāḍ ḍvalac || PS_4,2.88 ||
naḍādibhyaḥ phak || PS_4,1.99 ||
naḍādīnāṃ kuk ca || PS_4,2.91 ||
na tisṛ-catasṛ || PS_6,4.4 ||
nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 ||
na taulvalibhyaḥ || PS_2,4.61 ||
na daṇḍamāṇava-antevāsiṣu || PS_4,3.130 ||
na dadhipaya-ādīni || PS_2,4.14 ||
nadī paurṇamāsy-āgrahāyaṇībhyaḥ || PS_5,4.110 ||
nadī bandhuni || PS_6,2.109 ||
nadībhiś ca || PS_2,1.20 ||
na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 ||
na dṛśaḥ || PS_3,1.47 ||
nady-ādibhyo ḍhak || PS_4,2.97 ||
nadyāṃ matup || PS_4,2.85 ||
nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 ||
nady-ṛtaś ca || PS_5,4.153 ||
na dvy-acaḥ prācya-bharatesu || PS_4,2.113 ||
na dhātu-lopa ārdhadhātuke || PS_1,1.4 ||
na dhyā-khyā-pṝ-mūrcchi-madām || PS_8,2.57 ||
na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-la || PS_5,1.121 ||
na nirdhāraṇe || PS_2,2.10 ||
na ni-vi-bhyām || PS_6,2.181 ||
nanau pṛṣṭa-prati-vacane || PS_3,2.120 ||
nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||
na ndrāḥ saṃyogādayaḥ || PS_6,1.3 ||
nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||
na-nvor vibhāṣā || PS_3,2.121 ||
na padāntāṭ ṭor anām || PS_8,4.42 ||
napare naḥ || PS_8,3.27 ||
na pādamy-āṅyama-āṅyasa-parimuha-ruci-nṛti-vada-vasaḥ || PS_1,3.89 ||
napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 ||
napuṃsakasya jhal-acaḥ || PS_7,1.72 ||
napuṃsakāc ca || PS_7,1.19 ||
napuṃsakād anyatarasyām || PS_5,4.109 ||
napuṃsake bhāve ktaḥ || PS_3,3.114 ||
na pūjanāt || PS_5,4.69 ||
na prācya-bharga-ādi-yaudheya-ādibhyaḥ || PS_4,1.178 ||
na bahuvrīhau || PS_1,1.29 ||
na bha-kur-churām || PS_8,2.79 ||
na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||
na bhūta-adhika-sañjīva-madra-aśma-kajjalam || PS_6,2.91 ||
na bhū-vāk-cid-didhiṣu || PS_6,2.19 ||
na bhūsudhiyoḥ || PS_6,4.85 ||
nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-na || PS_6,3.75 ||
na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 ||
namas-purasor gatyoḥ || PS_8,3.40 ||
namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 ||
na māṅyoge || PS_6,4.74 ||
nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 ||
na mu ne || PS_8,2.3 ||
namo-varivaś-citraṅaḥ kyac || PS_3,1.19 ||
nam-visarjanīya-śarvyavāye 'pi || PS_8,3.58 ||
na yadi || PS_3,2.113 ||
na yady anākāṅkṣe || PS_3,4.23 ||
na yaḥ || PS_3,2.152 ||
na yā-sayoḥ || PS_7,3.45 ||
na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 ||
na rapara-sṛpi-sṛji-spṛśi-spṛhi-savana-ādīnām || PS_8,3.108 ||
na rudhaḥ || PS_3,1.64 ||
nare sañjñāyām || PS_6,3.129 ||
na la-u-uka-avyaya-niṣṭhā-khalartha-tṛnām || PS_2,3.69 ||
na liṅi || PS_7,2.39 ||
na luṭ || PS_8,1.29 ||
nalopaḥ prātipadikāntasya || PS_8,2.7 ||
nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kṛti || PS_8,2.2 ||
nalopo nañaḥ || PS_6,3.73 ||
na lyapi || PS_6,4.69 ||
na vaśaḥ || PS_6,1.20 ||
na vā-iti vibhāṣā || PS_1,1.44 ||
na vibhaktau tusmāḥ || PS_1,3.4 ||
na vṛdbhyaś caturbhyaḥ || PS_7,2.59 ||
na vyo liṭi || PS_6,1.46 ||
na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 ||
na śasa-dada-v-ādi-guṇānām || PS_6,4.126 ||
naśer vā || PS_8,2.63 ||
naśeḥ ṣāntasya || PS_8,4.36 ||
naś ca || PS_8,3.30 ||
naś ca apadāntasya jhali || PS_8,3.24 ||
naś ca dhātustha-uru-ṣubhyaḥ || PS_8,4.27 ||
naśchavyapraśān || PS_8,3.7 ||
na ṣaṭsvasrādibhyaḥ || PS_4,1.10 ||
naṣṭhāyām aṇyadarthe || PS_6,4.60 ||
na saṅkhyādeḥ samāhāre || PS_5,4.89 ||
na sañjñāyām || PS_5,4.155 ||
nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||
na samprasāraṇe samprasāraṇam || PS_6,1.37 ||
na saṃyogād va-m-antāt || PS_6,4.137 ||
na sāmivacane || PS_5,4.5 ||
na su-durbhyāṃ kevalābhyām || PS_7,1.68 ||
na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||
nas taddhite || PS_6,4.144 ||
naha pratyārambhe || PS_8,1.31 ||
na hāstina-phalaka-mārdeyāḥ || PS_6,2.101 ||
nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||
naho dhaḥ || PS_8,2.34 ||
naḥ kye || PS_1,4.15 ||
nāḍī-tantryoḥ svāṅge || PS_5,4.159 ||
nāḍī-muṣṭyoś ca || PS_3,2.30 ||
nātaḥ parasya || PS_7,3.27 ||
nād ici || PS_6,1.104 ||
nād ghasya || PS_8,2.17 ||
nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||
nām anyatarasyām || PS_6,1.177 ||
nāmi || PS_6,4.3 ||
nāmny-ādiśi-grahoḥ || PS_3,4.58 ||
nāvo dvigoḥ || PS_5,4.99 ||
nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca || PS_4,1.55 ||
nāsikā-stanayor dhmā-dheṭoḥ || PS_3,2.29 ||
nikaṭe vasati || PS_4,4.73 ||
nigaraṇa-calana-arthebhyaś ca || PS_1,3.87 ||
nigṛhya-anuyoge ca || PS_8,2.94 ||
nigho nimitam || PS_3,3.87 ||
nityam asic prajā-medhayoḥ || PS_5,4.122 ||
nityam āmreḍite ḍāci || PS_6,1.100 ||
nitya-vīpsayoḥ || PS_8,1.4 ||
nityaṃ karoteḥ || PS_6,4.108 ||
nityaṃ kauṭilye gatau || PS_3,1.23 ||
nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 ||
nityaṃ chandasi || PS_4,1.46 ||
nityaṃ chandasi || PS_7,4.8 ||
nityaṃ ḍitaḥ || PS_3,4.99 ||
nityaṃ paṇaḥ parimāṇe || PS_3,3.66 ||
nityaṃ mantre || PS_6,1.210 ||
nityaṃ vṛddha-śara-ādibhyaḥ || PS_4,3.144 ||
nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || PS_5,2.57 ||
nityaṃ sañjñā-chandasoḥ || PS_4,1.29 ||
nityaṃ sapatnyādiṣu || PS_4,1.35 ||
nityaṃ samāse 'nuttarapadasthasya || PS_8,3.45 ||
nityaṃ smayateḥ || PS_6,1.57 ||
nityaṃ haste pānāv-upayamane || PS_1,4.77 ||
ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 ||
ninda-hiṃsa-kliśa-khāda-vināśa-parikṣipa-pariraṭa-parivādi-vyābhāṣa-as || PS_3,2.146 ||
nipāta eka-aj-an-āṅ || PS_1,1.14 ||
nipātasya ca || PS_6,3.136 ||
nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_8,1.30 ||
nipānam āhāvaḥ || PS_3,3.74 ||
nimūla-samūlayoḥ kaṣaḥ || PS_3,4.34 ||
nir-abhyoḥ pū-lvoḥ || PS_3,3.28 ||
niraḥ kuṣaḥ || PS_7,2.46 ||
nirudakādīni ca || PS_6,2.184 ||
nirvāṇo 'vāte || PS_8,2.50 ||
nirvṛtte 'kṣadyūta-ādibhyaḥ || PS_4,4.19 ||
nivāte vātatrāṇe || PS_6,2.8 ||
nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||
nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 ||
niśā-pradoṣābhyāṃ ca || PS_4,3.14 ||
niṣkulān niṣkoṣaṇe || PS_5,4.62 ||
niṣṭhā || PS_2,2.36 ||
niṣṭhā || PS_3,2.102 ||
niṣṭhā-upamānād anyatarasyām || PS_6,2.169 ||
niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 ||
niṣṭhā ca dvyaj anāt || PS_6,1.205 ||
niṣṭhāyāṃ seṭi || PS_6,4.52 ||
niṣṭhā śīṅ-svidi-midi-kṣvidi-dhṛṣaḥ || PS_1,2.19 ||
niṣpravāṇiś ca || PS_5,4.160 ||
ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||
nisas tapatāv anasevane || PS_8,3.100 ||
nīg vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||
nīcair anudāttaḥ || PS_1,2.30 ||
nītau ca tadyuktāt || PS_5,3.77 ||
nug ato 'nunāsikāntasya || PS_7,4.85 ||
nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || PS_8,2.56 ||
nṛ ca || PS_6,4.6 ||
nṛ ca anyatarasyām || PS_6,1.184 ||
nṝn pe || PS_8,3.10 ||
neṭi || PS_7,2.4 ||
neṭyaliṭi radheḥ || PS_7,1.62 ||
ner anidhāne || PS_6,2.192 ||
ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapat || PS_8,4.17 ||
nerbiḍajbirīsacau || PS_5,2.32 ||
ner viśaḥ || PS_1,3.17 ||
na+itarāc chandasi || PS_7,1.26 ||
na+idam-adasor akoḥ || PS_7,1.11 ||
na+indrasya parasya || PS_7,3.22 ||
nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||
na+uṅ-dhātvoḥ || PS_6,1.175 ||
nau ṇa ca || PS_3,3.60 ||
na+uttarapade 'nudāttādāv apṛthivī-rudra-pūṣa-manthiṣu || PS_6,2.142 ||
na+uttvad-vardhra-bilvāt || PS_4,3.151 ||
na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 ||
na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 ||
nau-dvyacaṣ ṭhan || PS_4,4.7 ||
nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhy || PS_4,4.91 ||
nau vṛ dhānye || PS_3,3.48 ||
nyagrodhasya ca kevalasya || PS_7,3.5 ||
nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||
ny-adhī ca || PS_6,2.53 ||
pakṣāt tiḥ || PS_5,2.25 ||
pakṣi-matsya-mṛgān hanti || PS_4,4.35 ||
paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati || PS_5,1.59 ||
paṅgoś ca || PS_4,1.68 ||
paco vaḥ || PS_8,2.52 ||
pañcad-daśatau varge vā || PS_5,1.60 ||
pañcamī bhayena || PS_2,1.37 ||
pañcamī vibhakte || PS_2,3.42 ||
pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||
pañcamyā at || PS_7,1.31 ||
pañcamyām ajātau || PS_3,2.98 ||
pañcamyās tasil || PS_5,3.7 ||
pañcamyāḥ parāvadhyarthe || PS_8,3.51 ||
pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||
paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||
pataḥ pum || PS_7,4.19 ||
patiḥ samāsa eva || PS_1,4.8 ||
patyantapurohitādibhyo yak || PS_5,1.128 ||
patyāv aiśvarye || PS_6,2.18 ||
patyur no yajñasaṃyoge || PS_4,1.33 ||
patra-adhvaryu-pariṣadaś ca || PS_4,3.123 ||
patrapūrvā dañ || PS_4,3.122 ||
pathaḥ pantha ca || PS_4,3.29 ||
pathaḥ ṣkan || PS_5,1.75 ||
pathi ca cchandasi || PS_6,3.108 ||
pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 ||
pathi-mathy-ṛbhukṣām āt || PS_7,1.85 ||
patho vibhāṣā || PS_5,4.72 ||
pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 ||
pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 ||
pada-uttarapadaṃ gṛhṇāti || PS_4,4.39 ||
padam asmin dṛśyam || PS_4,4.87 ||
pada-ruja-viśa-spṛśo ghañ || PS_3,3.16 ||
padavyavāye 'pi || PS_8,4.38 ||
padasya || PS_8,1.16 ||
padāt || PS_8,1.17 ||
padāntasya || PS_8,4.37 ||
padāntasya anyatarasyām || PS_7,3.9 ||
padāntād vā || PS_6,1.76 ||
pade 'padeśe || PS_6,2.7 ||
pad-dan-no-mās-hṛn-niś-asan-yūṣan-doṣan-yakañ-chakann-udann-āsañ chasp || PS_6,1.63 ||
pad yaty atadarthe || PS_6,3.53 ||
pantho ṇa nityam || PS_5,1.76 ||
para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||
para-avara-yoge ca || PS_3,4.20 ||
parati || PS_4,4.8 ||
paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 ||
paraś ca || PS_3,1.2 ||
paraśvadhāṭ ṭhañ ca || PS_4,4.58 ||
parasmin vibhāṣā || PS_3,3.138 ||
parasya ca || PS_6,3.8 ||
paraḥ saṃnikarṣaḥ saṃhitā || PS_1,4.109 ||
parā-jer asoḍhaḥ || PS_1,4.26 ||
parādiś chandasi bahulam || PS_6,2.199 ||
parāv anupātyaya iṇaḥ || PS_3,3.38 ||
parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 ||
pariklaśyamāne ca || PS_3,4.55 ||
parikhāyā ṭhañ || PS_5,1.17 ||
parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||
pari-nyor nī-ṇor dyūta-abhreṣayoḥ || PS_3,3.37 ||
paripanthaṃ ca tiṣṭhati || PS_4,4.36 ||
pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || PS_6,2.33 ||
parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 ||
parimāṇāntasya asañjñā-śāṇayoḥ || PS_7,3.17 ||
parimāṇe pacaḥ || PS_3,2.33 ||
parimukhaṃ ca || PS_4,4.29 ||
parivṛto rathaḥ || PS_4,2.10 ||
parivy-avebhyaḥ kriyaḥ || PS_1,3.18 ||
pariṣado ṇyaḥ || PS_4,4.44 ||
pariṣado ṇyaḥ || PS_4,4.101 ||
pariskandaḥ prācyabharateṣu || PS_8,3.75 ||
parer abhitobhāvi maṇḍalam || PS_6,2.182 ||
parer mṛṣaḥ || PS_1,3.82 ||
parer varjane || PS_8,1.5 ||
pareś ca || PS_8,3.74 ||
pareś ca gha-aṅkayoḥ || PS_8,2.22 ||
parokṣe liṭ || PS_3,2.115 ||
parovara-parampara-putrapautram anubhavati || PS_5,2.10 ||
parau ghaḥ || PS_3,3.84 ||
parau yajñe || PS_3,3.47 ||
parpa-ādibhyaḥ ṣṭhan || PS_4,4.10 ||
pary-abhibhyāṃ ca || PS_5,3.9 ||
paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||
paryāya-arha-rṇa-utpattiṣu ṇvuc || PS_3,3.111 ||
parvatāc ca || PS_4,2.143 ||
parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 ||
palala-sūpa-śākaṃ miśre || PS_6,2.128 ||
palāśa-ādibhyo vā || PS_4,3.141 ||
paśca paścā ca chandasi || PS_5,3.33 ||
paścāt || PS_5,3.32 ||
paśyārthaiś ca anālocane || PS_8,1.25 ||
pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_4,1.64 ||
pā-ghrā-dhmā-dheṭ-dṛśaḥ śaḥ || PS_3,1.137 ||
pā-ghrā-dhmā-shā-mnā-dāṇ-dṛśy-arti-sarti-śada-sadāṃ piba-jighra-dhama- || PS_7,3.78 ||
pāṇigha-tāḍaghau śilpini || PS_3,2.55 ||
pāṇḍukambalād iniḥ || PS_4,2.11 ||
pātau ca bahulam || PS_8,3.52 ||
pātrāt ṣṭhan || PS_5,1.46 ||
pātrād ghaṃś ca || PS_5,1.68 ||
pātresamita-ādayaś ca || PS_2,1.48 ||
pātho-nadībhyāṃ ḍyaṇ || PS_4,4.111 ||
pāda-arghābhyāṃ ca || PS_5,4.25 ||
pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||
pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||
pādasya lopo 'hastyādibhyaḥ || PS_5,4.138 ||
pādo 'nyatarasyām || PS_4,1.8 ||
pānaṃ deśe || PS_8,4.9 ||
pāpaṃ ca śilpini || PS_6,2.68 ||
pāpāṇake kutsitaiḥ || PS_2,1.54 ||
pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_3,1.129 ||
pāraskaraprabhṛtīni ca sañjñāyām || PS_6,1.157 ||
pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 ||
pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 ||
pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||
pārśvena anvicchati || PS_5,2.75 ||
pāśādibhyo yaḥ || PS_4,2.49 ||
pitarā-mātarā ca cchandasi || PS_6,3.33 ||
pitā mātrā || PS_1,2.70 ||
pitur yac ca || PS_4,3.79 ||
pitṛvya-mātula-mātāmaha-pitāmahāḥ || PS_4,2.36 ||
pitṛṣvasuś chaṇ || PS_4,1.132 ||
piṣṭāc ca || PS_4,3.146 ||
pīlāyā vā || PS_4,1.118 ||
puganta-laghūpadhasya ca || PS_7,3.86 ||
puccha-bhānḍa-cīvarāṇ ṇiṅ || PS_3,1.20 ||
putraḥ pumbhyaḥ || PS_6,2.132 ||
putrāc cha ca || PS_5,1.40 ||
putrāntād anyatarasyām || PS_4,1.159 ||
putre 'nyatarasyām || PS_6,3.22 ||
pumaḥ khayyampare || PS_8,3.6 ||
pumān striyā || PS_1,2.67 ||
purā ca parīpsāyām || PS_8,1.42 ||
purāṇa-prokteṣu brāhmaṇa-kalpeṣu || PS_4,3.105 ||
puri luṅ ca asme || PS_3,2.122 ||
puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 ||
puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||
puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 ||
pure prācām || PS_6,2.99 ||
puro 'grato 'greṣu sarteḥ || PS_3,2.18 ||
puro 'vyayam || PS_1,4.67 ||
puvaḥ sañjñāyām || PS_3,2.185 ||
puṣādi-dyutādy-ḷditaḥ prasmaipadeṣu || PS_3,1.55 ||
puṣkara-ādibhyo deśe || PS_5,2.135 ||
puṣya-siddhyau nakṣatre || PS_3,1.116 ||
puṃyogād ākhyāyām || PS_4,1.48 ||
puṃvat karmadhāraya-jātīya-deśīyeṣu || PS_6,3.42 ||
puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||
puṃso 'suṅ || PS_7,1.89 ||
pūgāñ ñyo 'grāmaṇīpūrvāt || PS_5,3.112 ||
pūgeṣv anyatarasyām || PS_6,2.28 ||
pūṅaś ca || PS_7,2.51 ||
pūṅaḥ ktvā ca || PS_1,2.22 ||
pūṅ yajoḥ śānan || PS_3,2.128 ||
pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1.67 ||
pūjāyāṃ na anantaram || PS_8,1.37 ||
pūtakrator ai ca || PS_4,1.36 ||
pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||
pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||
pūraṇād bhāge tīyād an || PS_5,3.48 ||
pūrṇād vibhāṣā || PS_5,4.149 ||
pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 ||
pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || PS_2,2.1 ||
pūrva-apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||
pūrva-ādibhyo navabhyo vā || PS_7,1.16 ||
pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 ||
pūrvatra asiddham || PS_8,2.1 ||
pūrvapadāt || PS_8,3.104 ||
pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||
pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 ||
pūrvavat sanaḥ || PS_1,3.62 ||
pūrvavad-aśvava-ḍavau || PS_2,4.27 ||
pūrva-sadṛśa-sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 ||
pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||
pūrvādiniḥ || PS_5,2.86 ||
pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 ||
pūrve kartari || PS_3,2.19 ||
pūrve bhūtapūrve || PS_6,2.22 ||
pūrvaiḥ kṛtam ina-yau ca || PS_4,4.133 ||
pūrvo 'bhyāsaḥ || PS_6,1.4 ||
pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 ||
pṛthag-vinā-nānābhis tṛtīyā 'nyatarasyām || PS_2,3.32 ||
pṛthv-ādibhya imanij vā || PS_5,1.122 ||
pṛṣodara-ādīni yathopadiṣṭam || PS_6,3.109 ||
peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 ||
paila-ādibyaś ca || PS_2,4.59 ||
poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktṛ-ś || PS_2,1.65 ||
por ad-upadhāt || PS_3,1.98 ||
paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 ||
pyāyaḥ pī || PS_6,1.28 ||
pra-ādayaḥ || PS_1,4.58 ||
pra-upābhyāṃ yujer ayajña-pātreṣu || PS_1,3.64 ||
pra-upābhyāṃ samarthābhyām || PS_1,3.42 ||
prakāravacane jātīyar || PS_5,3.69 ||
prakāravacane thāl || PS_5,3.23 ||
prakāre guṇavacanasya || PS_8,1.12 ||
prakāśana-stheya-ākhyahoś ca || PS_1,3.23 ||
prakṛtyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||
prakṛtyā+eka-ac || PS_6,4.163 ||
prakṛtyā 'ntaḥpādam avyapare || PS_6,1.115 ||
prakṛtyā bhagālam || PS_6,2.137 ||
prakṛṣṭe ṭhañ || PS_5,1.108 ||
prajane vīyateḥ || PS_6,1.55 ||
prajane sarteḥ || PS_3,3.71 ||
prajor iniḥ || PS_3,2.156 ||
prajñādibhyaś ca || PS_5,4.38 ||
prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ || PS_5,2.101 ||
praṇavaṣ ṭeḥ || PS_8,2.89 ||
praṇāyyo 'sammatau || PS_3,1.128 ||
pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 ||
pratijana-ādibhyaḥ khañ || PS_4,4.99 ||
pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||
pratipatham eti ṭhaṃś ca || PS_4,4.42 ||
pratibandhi cira-kṛcchrayoḥ || PS_6,2.6 ||
pratiyoge pañcamyās tasiḥ || PS_5,4.44 ||
pratiśravaṇe ca || PS_8,2.99 ||
pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||
pratistabdha-nistabdhau ca || PS_8,3.112 ||
pratiḥ pratinidhi-pratidānayoḥ || PS_1,4.92 ||
prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 ||
prater urasaḥ saptamīsthāt || PS_5,4.82 ||
prateś ca || PS_6,1.25 ||
pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 ||
praty-apibhyāṃ graheś chandasi || PS_3,1.118 ||
pratyaya-uttarapadayoś ca || PS_7,2.98 ||
pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 ||
pratyayaḥ || PS_3,1.1 ||
praty-āṅbhyāṃ śruvaḥ || PS_1,3.59 ||
praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||
prathane vāv aśabde || PS_3,3.33 ||
prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 ||
prathamayoḥ pūrvasavarṇaḥ || PS_6,1.102 ||
prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 ||
prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||
prathamo 'cira-upasampattau || PS_6,2.56 ||
pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 ||
pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñā || PS_8,4.5 ||
prabhavati || PS_4,3.83 ||
prabhau parivṛḍhaḥ || PS_7,2.21 ||
pramada-sammadau harṣe || PS_3,3.68 ||
pramāṇe ca || PS_3,4.51 ||
pramāṇe dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 ||
prayacchati garhyam || PS_4,4.30 ||
prayāja-anuyājau yajñāṅge || PS_7,3.62 ||
prayai rohiṣyai avyathiṣyai || PS_3,4.10 ||
prayojanam || PS_5,1.109 ||
prayojya-niyojyau śakyārthe || PS_7,3.68 ||
pravāhaṇasya ḍhe || PS_7,3.28 ||
pravṛddhādīnāṃ ca || PS_6,2.147 ||
praśasyasya śraḥ || PS_5,3.60 ||
praśaṃsāyāṃ rūpap || PS_5,3.66 ||
praśaṃsā-vacanaiś ca || PS_2,1.66 ||
praśne ca āsanna-kale || PS_3,2.117 ||
praṣṭho 'gragāmini || PS_8,3.92 ||
pra-sam-upa-udaḥ pādapūraṇe || PS_8,1.6 ||
pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 ||
prasita-utsukābhyāṃ tṛtīyā ca || PS_2,3.44 ||
praskaṇva-hariścandrāv ṛṣī || PS_6,1.153 ||
prastyo 'nyatarasyām || PS_8,2.54 ||
prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||
prastha-pura-vahāntāc ca || PS_4,2.122 ||
prasthe 'vṛddham akarky-ādīnām || PS_6,2.87 ||
prasmaipadānāṃ ṇal-atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 ||
praharaṇam || PS_4,4.57 ||
prahāse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 ||
prāk kaḍārāt samāsaḥ || PS_2,1.3 ||
prāk-krītāc chaḥ || PS_5,1.1 ||
prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||
prāg-ivāt kaḥ || PS_5,3.70 ||
prāg ekādaśabhyo 'cchandasi || PS_5,3.49 ||
prāg ghitād yat || PS_4,4.75 ||
prāg-diśo vibhaktiḥ || PS_5,3.1 ||
prāg dīvyato 'ṇ || PS_4,1.83 ||
prāg-rīśvarān nipātāḥ || PS_1,4.56 ||
prāg-vateṣ ṭhañ || PS_5,1.18 ||
prāg vahateṣ ṭhak || PS_4,4.1 ||
prācām avṛddhāt phin bahulam || PS_4,1.160 ||
prācām upāder aḍaj-vucau ca || PS_5,3.80 ||
prācāṃ kaṭādeḥ || PS_4,2.139 ||
prācāṃ krīḍāyāṃ || PS_6,2.74 ||
prācāṃ grāma-nagarāṇām || PS_7,3.14 ||
prācāṃ nagarānte || PS_7,3.24 ||
prācāṃ ṣpha taddhitaḥ || PS_4,1.17 ||
prāṇabhṛjjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||
prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 ||
prāṇisthād āto laj anyatarasyām || PS_5,2.96 ||
prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 ||
prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 ||
prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 ||
prādvahaḥ || PS_1,3.81 ||
prādhvaṃ vandhane || PS_1,4.78 ||
prāptāpanne ca dvitīyayā || PS_2,2.4 ||
prāyabhavaḥ || PS_4,3.39 ||
prāvṛṭ-śarat-kāla-divāṃ je || PS_6,3.15 ||
prāvṛṣa eṇyaḥ || PS_4,3.17 ||
prāvṛṣaṣṭhap || PS_4,3.26 ||
priyavaśe vadaḥ khac || PS_3,2.38 ||
priya-sthira-sphira-uru-bahula-guru-vṛddha-tṛpra-dīrgha-vṛndārakāṇāṃ p || PS_6,4.157 ||
prītau ca || PS_6,2.16 ||
pru-sṛ-lvaḥ samabhihāre vun || PS_3,1.149 ||
pre dā-jñaḥ || PS_3,2.6 ||
pre dru-stu-sruvaḥ || PS_3,3.27 ||
pre lapa-sṛ-dru-matha-vada-vasaḥ || PS_3,2.145 ||
pre lipsāyām || PS_3,3.46 ||
pre vaṇijām || PS_3,3.52 ||
preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 ||
pre stro 'yajñe || PS_3,3.32 ||
praiṣa-atisarga-prāptakāleṣu kaṛtyāś ca || PS_3,3.163 ||
proktāl luk || PS_4,2.64 ||
prau bhuvo 'vajñāne || PS_3,3.55 ||
plakṣa-ādi-bhyo 'ṇ || PS_4,3.164 ||
pluta-pragṛhyā aci || PS_6,1.125 ||
plutāv aica idutau || PS_8,2.106 ||
pv-ādīnāṃ hrasvaḥ || PS_7,3.80 ||
phak-phiñor anyatarasyām || PS_4,1.91 ||
phaṇāṃ ca saptānām || PS_6,4.125 ||
phalegrahir-ātmambhariś ca || PS_3,2.26 ||
phale luk || PS_4,3.163 ||
phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 ||
phāṇḍāhṛti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 ||
phenād ilac ca || PS_5,2.99 ||
pheś cha ca || PS_4,1.149 ||
bandhane carṣau || PS_4,4.96 ||
bandhuni bahuvrīhau || PS_6,1.14 ||
barhiṣi dattam || PS_4,4.119 ||
balādibhyo matub anyatarasyām || PS_5,2.136 ||
bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||
bahu-pūga-gaṇa-saṅghasya tithuk || PS_5,2.52 ||
bahuprajāśc chandasi || PS_5,4.123 ||
bahulam ābhīkṣṇye || PS_3,2.81 ||
bahulaṃ chandasi || PS_2,4.39 ||
bahulaṃ chandasi || PS_2,4.73 ||
bahulaṃ chandasi || PS_2,4.76 ||
bahulaṃ chandasi || PS_3,2.88 ||
bahulaṃ chandasi || PS_5,2.122 ||
bahulaṃ chandasi || PS_6,1.34 ||
bahulaṃ chandasi || PS_7,1.8 ||
bahulaṃ chandasi || PS_7,1.10 ||
bahulaṃ chandasi || PS_7,1.103 ||
bahulaṃ chandasi || PS_7,3.97 ||
bahulaṃ chandasi || PS_7,4.78 ||
bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||
bahuvacanasya vas-nasau || PS_8,1.21 ||
bahuvacane jhalyet || PS_7,3.103 ||
bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || PS_6,2.162 ||
bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||
bahuvrīheś ca antodattāt || PS_4,1.52 ||
bahuvrīhau prakṛtyā pūrvapadam || PS_6,2.1 ||
bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 ||
bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 ||
bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 ||
bahuṣu bahuvacanam || PS_1,4.21 ||
bahor nañvad uttarapadabhūmni || PS_6,2.175 ||
bahor lopo bhū ca bahoḥ || PS_6,4.158 ||
bahva-ādibhyaś ca || PS_4,1.45 ||
bahv-acaḥ kūpeṣu || PS_4,2.73 ||
bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 ||
bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||
bahvaco manusyanāmnaṣ ṭhaj vā || PS_5,3.78 ||
bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 ||
bahv-anyatarasyām || PS_6,2.30 ||
bahv-alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 ||
bāṣpa-ūṣmabhyām udvamane || PS_3,1.16 ||
bāhvantāt sañjñāyām || PS_4,1.67 ||
bāhv-ādibhyaś ca || PS_4,1.96 ||
bibheter hetubhaye || PS_6,1.56 ||
bilva-ādibhyo 'ṇ || PS_4,3.136 ||
bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||
bistāc ca || PS_5,1.31 ||
budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||
bṛhatyā ācchādane || PS_5,4.6 ||
brahmaṇas tvaḥ || PS_5,1.136 ||
brahmaṇo jānapadākhyāyām || PS_5,4.104 ||
brahma-bhrūṇa-vṛtreṣu kvip || PS_3,2.87 ||
brahmahastibhyāṃ varcasaḥ || PS_5,4.78 ||
brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 ||
brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 ||
brāhmo 'jātau || PS_6,4.171 ||
bruva īṭ || PS_7,3.93 ||
bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||
bruvo baciḥ || PS_2,4.53 ||
brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 ||
bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||
bhakta-ākhyās tadartheṣu || PS_6,2.71 ||
bhaktāṇ ṇaḥ || PS_4,4.100 ||
bhaktiḥ || PS_4,3.95 ||
bhakṣyeṇa miśrīkaranam || PS_2,1.35 ||
bhajo ṇviḥ || PS_3,2.62 ||
bhañja-bhāsa-mido ghurac || PS_3,2.161 ||
bhañjeś ca ciṇi || PS_6,4.33 ||
bhandhe ca vibhāṣā || PS_6,3.13 ||
bhargāt traigarte || PS_4,1.111 ||
bhavataṣ ṭhak-chasau || PS_4,2.115 ||
bhavater aḥ || PS_7,4.73 ||
bhaviṣyati gamyādayaḥ || PS_3,3.3 ||
bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 ||
bhave chandasi || PS_4,4.110 ||
bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā || PS_3,4.68 ||
bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 ||
bhastrādibhyaḥ ṣṭhan || PS_4,4.16 ||
bhasya || PS_6,4.129 ||
bhasya ṭer lopaḥ || PS_7,1.88 ||
bhāgād yac ca || PS_5,1.49 ||
bhāva-karmaṇoḥ || PS_1,3.13 ||
bhāval-akṣane sthā-iṇ-kṛñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||
bhāva-vacanāś ca || PS_3,3.11 ||
bhāve || PS_3,3.18 ||
bhāve ca || PS_4,4.144 ||
bhāve 'nupasargasya || PS_3,3.75 ||
bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||
bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 ||
bhikṣā-ādibhyo 'ṇ || PS_4,2.38 ||
bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||
bhittaṃ śakalam || PS_8,2.59 ||
bhidya-uddhyau nade || PS_3,1.115 ||
bhiyaḥ kru-klukanau || PS_3,2.174 ||
bhiyo 'nyatarasyam || PS_6,4.115 ||
bhiyo hetubhaye ṣuk || PS_7,3.40 ||
bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 ||
bhīma-ādayo 'pādāne || PS_3,4.74 ||
bhīroḥ sthānam || PS_8,3.81 ||
bhī-smyor hetubhaye || PS_1,3.68 ||
bhī-hrī-bhṛ-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||
bhī-hrī-bhṛ-huvāṃ śluvac ca || PS_3,1.39 ||
bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7,3.61 ||
bhujo 'navane || PS_1,3.66 ||
bhuvaś ca || PS_3,2.138 ||
bhuvaś ca || PS_4,1.47 ||
bhuvaś ca mahāvyāhṛteḥ || PS_8,2.71 ||
bhuvaḥ prabhavaḥ || PS_1,4.31 ||
bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 ||
bhuvo bhāve || PS_3,1.107 ||
bhuvo vug luṅliṭoḥ || PS_6,4.88 ||
bhūtapūrve caraṭ || PS_5,3.53 ||
bhūte || PS_3,2.84 ||
bhūte ca || PS_3,3.140 ||
bhūte 'pi dṛśyante || PS_3,3.2 ||
bhūvādayo dhātavaḥ || PS_1,3.1 ||
bhūṣane 'lam || PS_1,4.64 ||
bhū-suvos tiṅi || PS_7,3.88 ||
bhṛñāmit || PS_7,4.76 ||
bhṛño 'sañjñāyām || PS_3,1.112 ||
bhṛśādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||
bhojyaṃ bhakṣye || PS_7,3.69 ||
bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||
bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||
bhyaso bhyam || PS_7,1.30 ||
bhyyapravayye ca cchandasi || PS_6,1.83 ||
bhravo vuk ca || PS_4,1.125 ||
bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 ||
bhrāja-bhāsa-dhurvi-dyuta-urji-pṝ-jugrāvastuvaḥ kvip || PS_3,2.177 ||
bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||
bhrātari ca jyāyasi || PS_4,1.164 ||
bhrātur vyac ca || PS_4,1.144 ||
bhrātṛ-putrau svasṛ-duhitṛbhyām || PS_1,2.68 ||
maghavā bahulam || PS_6,4.128 ||
maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||
matajanahalāt karaṇajalpakarṣeṣu || PS_4,4.97 ||
mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||
matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||
matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||
matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||
matau ca || PS_4,4.136 ||
matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||
matau bahvaco 'najirādīnām || PS_6,3.119 ||
matv-arhe māsa-tanvoḥ || PS_4,4.128 ||
mado 'nupasarge || PS_3,3.67 ||
madra-vṛjyoḥ kan || PS_4,2.131 ||
madrāt parivāpaṇe || PS_5,4.67 ||
madrebhyo 'ñ || PS_4,2.108 ||
madhu-babhvror brāhmaṇa-kauśikayoḥ || PS_4,1.106 ||
madhor ña ca || PS_4,4.129 ||
madhoḥ || PS_4,4.139 ||
madhyād gurau || PS_6,3.11 ||
madhyānamaḥ || PS_4,3.8 ||
madhye pade nivacane ca || PS_1,4.76 ||
madhvādibhyaś ca || PS_4,2.86 ||
manasaḥ sañjñāyām || PS_6,3.4 ||
manaḥ || PS_3,2.82 ||
manaḥ || PS_4,1.11 ||
manusya-tatsthayor vuñ || PS_4,2.134 ||
manor au vā || PS_4,1.38 ||
manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 ||
man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||
mantre ghasa-hvara-naśa-vṛ-daha-ād-vṛc-kṛ-gami-janibhyo leḥ || PS_2,4.80 ||
mantre vṛṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 ||
mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 ||
mantreṣvāṅyāderātmanaḥ || PS_6,4.141 ||
mantre soma-aśva-indriya-viśvadevyasya matau || PS_6,3.131 ||
mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||
manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 ||
maparyantasya || PS_7,2.91 ||
maya uño vo vā || PS_8,3.33 ||
mayaṭ ca || PS_4,3.82 ||
mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || PS_4,3.143 ||
mayater id-anyatarasyām || PS_6,4.70 ||
mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 ||
maye ca || PS_4,4.138 ||
maskaramaskariṇau veṇuparivrājakayoḥ || PS_6,1.154 ||
masji-naśor jhali || PS_7,1.60 ||
mahākulād añ-khañau || PS_4,1.141 ||
mahān vrīhy-aparāhṇa-gṛṣṭi-iṣvāsa-jābāla-bhāra-bhārata-hailihila-raura || PS_6,2.38 ||
mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||
mahārājāṭ ṭhañ || PS_4,3.97 ||
mahendrād ghāṇau ca || PS_4,2.29 ||
māṅi luṅ || PS_3,3.175 ||
māṇava-carakābhyāṃ khañ || PS_5,1.11 ||
mātara-pitarāv udīcam || PS_6,3.32 ||
mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 ||
mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 ||
mātṛ-pitṛbhyāṃ svasā || PS_8,3.84 ||
mātṛ-ṣvasuś ca || PS_4,1.134 ||
mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||
mātha-uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 ||
m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 ||
māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 ||
māne vayaḥ || PS_4,3.162 ||
mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||
māyāyām aṇ || PS_4,4.124 ||
mālādīnāṃ ca || PS_6,2.88 ||
māsād vayasi yatkhañau || PS_5,1.81 ||
mita-nakhe ca || PS_3,2.34 ||
mitāṃ hrasvaḥ || PS_6,4.92 ||
mitre carṣau || PS_6,3.130 ||
mithyopapadāt kṛño 'bhyāse || PS_1,3.71 ||
mider guṇaḥ || PS_7,3.82 ||
miśraṃ ca anupasargam asandhau || PS_6,2.154 ||
mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||
mīnāter nigame || PS_7,3.81 ||
mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 ||
mukhaṃ svāṅgaṃ || PS_6,2.167 ||
muco 'karmakasya guṇo vā || PS_7,4.57 ||
muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyo ṇic || PS_3,1.21 ||
mudgād aṇ || PS_4,4.25 ||
mūrtau ghanaḥ || PS_3,3.77 ||
mūlam asya āvarhi || PS_4,4.88 ||
mṛjer vibhāṣā || PS_3,1.113 ||
mṛjer vṛddhiḥ || PS_7,2.114 ||
mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||
mṛdas tikan || PS_5,4.39 ||
mṛṣas titikṣāyām || PS_1,2.20 ||
megha-rti-bhayeṣu kṛñaḥ || PS_3,2.43 ||
mer niḥ || PS_3,4.89 ||
mo 'nusvāraḥ || PS_8,3.23 ||
mo no dhātoḥ || PS_8,2.64 ||
mo rāji samaḥ kvau || PS_8,3.25 ||
mriyater luṅ-liṅoś ca || PS_1,3.61 ||
m-voś ca || PS_8,2.65 ||
ya-upadhād guru-upottamād vuñ || PS_5,1.132 ||
yaṅaś cāp || PS_4,1.74 ||
yaṅi ca || PS_7,4.30 ||
yaṅo 'ci ca || PS_2,4.74 ||
yaṅo vā || PS_7,3.94 ||
yaci bham || PS_1,4.18 ||
yaccayatrayoḥ || PS_3,3.148 ||
yaja-japa-daśāṃ yaṅaḥ || PS_3,2.166 ||
yajadhvainam iti ca || PS_7,1.43 ||
yaja-yāca-yata-viccha-praccha-rakṣo naṅ || PS_3,3.90 ||
yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||
yajuṣy uraḥ || PS_6,1.117 ||
yajeś ca karaṇe || PS_2,3.63 ||
yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || PS_1,2.34 ||
yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 ||
yajñe sami stuvaḥ || PS_3,3.31 ||
yañ-añoś ca || PS_2,4.64 ||
yañaś ca || PS_4,1.16 ||
yañ-iñoś ca || PS_4,1.101 ||
yataś ca nirdhāranam || PS_2,3.41 ||
yato 'nāvaḥ || PS_6,1.213 ||
yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2.39 ||
yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 ||
yathā-tathayor asūyā-prativacane || PS_3,4.28 ||
yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||
yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||
yathā-saṅkhyam anudeśaḥ samānām || PS_1,3.10 ||
yathā 'sādṛśye || PS_2,1.7 ||
yathāsve yathāyatham || PS_8,1.14 ||
yad-dhi-tuparaṃ chandasi || PS_8,1.56 ||
yadvṛttān nityam || PS_8,1.66 ||
yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||
yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||
yamo gandhane || PS_1,2.15 ||
ya-yatoś ca atadarthe || PS_6,2.156 ||
yaro 'nunāsike 'nunāsiko vā || PS_8,4.45 ||
yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||
yaś ca yaṅaḥ || PS_3,2.176 ||
yaso 'nupasargāt || PS_3,1.71 ||
yaska-ādibhyo gotre || PS_2,4.63 ||
yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 ||
yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 ||
yasya ca āyāmaḥ || PS_2,1.16 ||
yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||
yasya vibhāṣā || PS_7,2.15 ||
yasya halaḥ || PS_6,4.49 ||
yasya+iti ca || PS_6,4.148 ||
yaḥ sau || PS_7,2.110 ||
yājaka-ādibhiś ca || PS_2,2.9 ||
yājyāntaḥ || PS_8,2.90 ||
yāḍ āpaḥ || PS_7,3.113 ||
yāpye pāśap || PS_5,3.47 ||
yāvati vinda-jīvoḥ || PS_3,4.30 ||
yāvat-purā-nipātayor laṭ || PS_3,3.4 ||
yāvad avadhāraṇe || PS_2,1.8 ||
yāvad-yathābhyām || PS_8,1.36 ||
yāvādibhyaḥ kan || PS_5,4.29 ||
yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||
yi-ivarnayor dīdhī-vevyoḥ || PS_7,4.53 ||
yuktārohy-ādayaś ca || PS_6,2.81 ||
yukte ca || PS_6,2.66 ||
yugyaṃ ca patre || PS_3,1.121 ||
yujuṣy ekeṣām || PS_8,3.102 ||
yujer asamāse || PS_7,1.71 ||
yu-pluvor dīrghaś chandasi || PS_6,4.58 ||
yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||
yuvā khalati-pālita-valina-jaratībhiḥ || PS_2,1.67 ||
yu-vor ana-akau || PS_7,1.1 ||
yuṣmat-tat-tatakṣuḥṣv antaḥpādam || PS_8,3.101 ||
yuṣmad-asmador anādeśe || PS_7,2.86 ||
yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||
yuṣmad-asmador ṅasi || PS_6,1.211 ||
yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau || PS_8,1.20 ||
yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 ||
yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 ||
yūnaś ca kutsāyām || PS_4,1.167 ||
yūnas tiḥ || PS_4,1.77 ||
yūni luk || PS_4,1.90 ||
yūyavayau jasi || PS_7,2.93 ||
yū stry-ākhyau nadī || PS_1,4.3 ||
ye ca || PS_6,4.109 ||
ye ca abhāva-karmaṇoḥ || PS_6,4.168 ||
ye ca taddhite || PS_6,1.61 ||
yena aṅga-vikāraḥ || PS_2,3.20 ||
ye yajñakarmaṇi || PS_8,2.88 ||
ye vibhāṣā || PS_6,4.43 ||
yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_2,4.9 ||
yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||
yogād yac ca || PS_5,1.102 ||
yo 'ci || PS_7,2.89 ||
yojanaṃ gacchati || PS_5,1.74 ||
ra-upadha-itoḥ prācām || PS_4,2.123 ||
ra ṛto halāder laghoḥ || PS_6,4.161 ||
rakte || PS_5,4.32 ||
rakṣati || PS_4,4.33 ||
rakṣo-yātūnāṃ hananī || PS_4,4.121 ||
raṅkor amanuṣye 'ṇ ca || PS_4,2.100 ||
rajaḥ-kṛṣy-āsuti-pariṣado valac || PS_5,2.112 ||
rañjeś ca || PS_6,4.26 ||
ratha-vadayoś ca || PS_6,3.102 ||
rathādyat || PS_4,3.121 ||
ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||
radhādibhyaś ca || PS_7,2.45 ||
radhi-jabhor aci || PS_7,1.61 ||
radho hiṃsāyām || PS_6,4.123 ||
rabher aśab-liṭoḥ || PS_7,1.63 ||
ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 ||
raśmau ca || PS_3,3.53 ||
ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 ||
rasādibhyaś ca || PS_5,2.95 ||
rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 ||
rājadanta-ādiṣu param || PS_2,2.31 ||
rājani yudhikṛñaḥ || PS_3,2.95 ||
rājanya-bahuvacana-dvandve 'ndhaka-vṛṣṇiṣu || PS_6,2.34 ||
rājanyādibhyo vuñ || PS_4,2.53 ||
rājanvān saurājye || PS_8,2.14 ||
rāja-śvaśurād yat || PS_4,1.137 ||
rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya-avyathyāḥ || PS_3,1.114 ||
rājā ca || PS_6,2.59 ||
rājā ca praśaṃsāyām || PS_6,2.63 ||
rājñaḥ ka ca || PS_4,2.140 ||
rātra-ahna-ahāḥ puṃsi || PS_2,4.29 ||
rātreś ca ajasau || PS_4,1.31 ||
rātreḥ kṛti vibhāṣā || PS_6,3.72 ||
rātry-ahaḥ-saṃvatsarāc ca || PS_5,1.87 ||
rāt sasya || PS_8,2.24 ||
rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 ||
rāyo hali || PS_7,2.85 ||
rāl lopaḥ || PS_6,4.21 ||
rāṣṭra-avārapārād gha-khau || PS_4,2.93 ||
rāṣṭra-avārapārād gha-khau || PS_4,2.94 ||
rikte vibhāṣā || PS_6,1.208 ||
riṅ śayagliṅkṣu || PS_7,4.28 ||
ri ca || PS_7,4.51 ||
rīgṛdupadhasya ca || PS_7,4.90 ||
rīṅ ṛtaḥ || PS_7,4.27 ||
rug-rikau ca luki || PS_7,4.91 ||
rucy-arthānām prīyamāṇaḥ || PS_1,4.33 ||
rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_2,3.54 ||
ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1,2.8 ||
rudaś ca pañcabhyaḥ || PS_7,3.98 ||
rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||
rudḥ-ādibhyaḥ śnam || PS_3,1.78 ||
ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7,2.28 ||
ruhaḥ po 'nyatarasyām || PS_7,3.43 ||
rūpād āhata-praśaṃsayor yap || PS_5,2.120 ||
revatī-jagatī-haviṣyābhyaḥ praśasye || PS_4,4.122 ||
revaty-ādibhyaṣ ṭhak || PS_4,1.146 ||
raivatika-ādibhyaś chaḥ || PS_4,3.131 ||
roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||
rogāc ca apanayane || PS_5,4.49 ||
roṇī || PS_4,2.78 ||
ro ri || PS_8,3.14 ||
ro 'supi || PS_8,2.69 ||
roḥ supi || PS_8,3.16 ||
r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||
lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3,2.126 ||
lakṣaṇe jāyā-patyoṣ ṭak || PS_3,2.52 ||
lakṣaṇena abhipratī ābhimukhye || PS_2,1.14 ||
lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 ||
laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 ||
laṭaḥ śatṛ-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 ||
laṭ sme || PS_3,2.118 ||
labheś ca || PS_7,1.64 ||
lavaṇāṭ ṭhañ || PS_4,4.52 ||
lavaṇāl luk || PS_4,4.24 ||
la-śa-kv ataddhite || PS_1,3.8 ||
laṣa-pata-pada-sthā-bhū-vṛṣa-hana-kama-gama-śṝbhya ukañ || PS_3,2.154 ||
lasya || PS_3,4.77 ||
laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4.69 ||
laḥ parasmaipadam || PS_1,4.99 ||
lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 ||
liṅ-arthe leṭ || PS_3,4.7 ||
liṅaḥ salopo 'nantyasya || PS_7,2.79 ||
liṅaḥ sīyuṭ || PS_3,4.102 ||
liṅ āśiṣi || PS_3,4.116 ||
liṅ ca || PS_3,3.159 ||
liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 ||
liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 ||
liṅ-nimitte lṛṅ kriyā-atipattau || PS_3,3.139 ||
liṅ yadi || PS_3,3.168 ||
liṅy āśiṣy aṅ || PS_3,1.86 ||
liṅsicor ātmanepadeṣu || PS_7,2.42 ||
liṅ-sicau ātmanepadeṣu || PS_1,2.11 ||
liṭas ta-jhayor eś-irec || PS_3,4.81 ||
liṭaḥ kānaj vā || PS_3,2.106 ||
liṭi dhātor anabhyāsasya || PS_6,1.8 ||
liṭi vyo yaḥ || PS_6,1.38 ||
liṭ ca || PS_3,4.115 ||
liṭy antarasyām || PS_2,4.40 ||
liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 ||
liḍ-yaṅoś ca || PS_6,1.29 ||
liti || PS_6,1.193 ||
lipi-sici-hvaś ca || PS_3,1.53 ||
lipsyamāna-siddhau ca || PS_3,3.7 ||
liyaḥ saṃmānana-śālīnīkaraṇayoś ca || PS_1,3.70 ||
lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3.39 ||
luk taddhita-luki || PS_1,2.49 ||
luk striyām || PS_4,1.109 ||
lug vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||
luṅ || PS_3,2.110 ||
luṅi ca || PS_2,4.43 ||
luṅ-laṅ-lṛṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||
luṅ-sanor ghasḷ || PS_2,4.37 ||
luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 ||
luṭi ca klupaḥ || PS_1,3.93 ||
lupa-sada-cara-japa-jabha-daha-daśa-gṝbhyo bhāva-garhāyām || PS_3,1.24 ||
lupi yuktavad-vyaktivacane || PS_1,2.51 ||
lup ca || PS_4,3.166 ||
lub aviśeṣe || PS_4,2.4 ||
lub yoga-aprakhyānāt || PS_1,2.54 ||
lubho vimohane || PS_7,2.54 ||
lum-manusye || PS_5,3.98 ||
lṛṭaḥ sadvā || PS_3,3.14 ||
lṛṭ śeṣe ca || PS_3,3.13 ||
leṭo 'ḍ-āṭau || PS_3,4.94 ||
loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||
loṭo laṅvat || PS_3,4.85 ||
loṭ ca || PS_3,3.162 ||
loṭ ca || PS_8,1.52 ||
loḍ-arthalakṣane ca || PS_3,3.8 ||
lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 ||
lopas ta ātmanepadeṣu || PS_7,1.41 ||
lopaḥ pibater īcca abhyāsasya || PS_7,4.4 ||
lopaḥ śākalyasya || PS_8,3.19 ||
lope vibhāṣā || PS_8,1.45 ||
lopo yi || PS_6,4.118 ||
lopo vyor vali || PS_6,1.66 ||
lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 ||
lohitādi-ḍājbhyaḥ kyaṣ || PS_3,1.13 ||
lohitān maṇau || PS_5,4.30 ||
lyapi ca || PS_6,1.41 ||
lyapi laghupūrvāt || PS_6,4.56 ||
lyuṭ ca || PS_3,3.115 ||
lvādibhyaḥ || PS_8,2.44 ||
va+āmi || PS_1,4.5 ||
vakṣyati - avayavādṛtoḥ || PS_7,3.11 ||
vakṣyati - pādaḥ pat || PS_6,4.130 ||
vakṣyati - pratyabhivāde 'śūdre || PS_8,2.83 ||
vakṣyati - yuvāvau dvivacane || PS_7,2.92 ||
vakṣyati - samaḥ suti || PS_8,3.5 ||
vaca um || PS_7,4.20 ||
vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 ||
vaco 'śabdasañjñāyāṃ || PS_7,3.67 ||
vañci-luñcy-ṛtaś ca || PS_1,2.24 ||
vañcer gatau || PS_7,3.63 ||
vataṇḍāc ca || PS_4,1.108 ||
vator iḍ vā || PS_5,1.23 ||
vator ithuk || PS_5,2.53 ||
vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 ||
vatsarāntāc chaś chandasi || PS_5,1.91 ||
vatsaśālā-abhijid-aśvayuk-chatabhiṣajo vā || PS_4,3.36 ||
vatsāṃsābhyāṃ kāmabale || PS_5,2.98 ||
vada-vraja-halantasya acaḥ || PS_7,2.3 ||
vadaḥ supi kyap ca || PS_3,1.106 ||
vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām || PS_6,3.117 ||
vanaṃ puragā-miśrakā-sidhrakā-śārikā-koṭara-agrebhyaḥ || PS_8,4.4 ||
vanaṃ samāse || PS_6,2.178 ||
vano ra ca || PS_4,1.7 ||
vandite bhrātuḥ || PS_5,4.157 ||
vabhūtha-ātatantha-jagṛbhma-vavartha+iti nigame || PS_7,2.64 ||
va-mor vā || PS_8,4.23 ||
vayasi ca || PS_3,2.10 ||
vayasi dantasya datṛ || PS_5,4.141 ||
vayasi pūraṇāt || PS_5,2.130 ||
vayasi prathame || PS_4,1.20 ||
vayasyāsu mūrdhno matup || PS_4,4.127 ||
varaṇa-ādibhyaś ca || PS_4,2.82 ||
vargāntāc ca || PS_4,3.63 ||
vargya-ādayaś ca || PS_6,2.131 ||
varcaske 'vaskaraḥ || PS_6,1.148 ||
varṇa-dṛḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||
varṇād anudāttāt topadhātto naḥ || PS_4,1.39 ||
varṇād brāhmacāriṇi || PS_5,2.134 ||
varṇe ca anitye || PS_5,4.31 ||
varṇo varṇena || PS_2,1.69 ||
varṇo varneṣv anete || PS_6,2.3 ||
varṇau vuk || PS_4,2.103 ||
vartamāna-sāmīpye vartamānavad vā || PS_3,3.131 ||
vartamāne laṭ || PS_3,2.123 ||
varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 ||
varṣasya abhaviṣyati || PS_7,3.16 ||
varṣābhyaṣṭhak || PS_4,3.18 ||
varṣābhvaś ca || PS_6,4.84 ||
varṣāl luk ca || PS_5,1.88 ||
vale || PS_6,3.118 ||
vaśaṃ gataḥ || PS_4,4.86 ||
vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||
vasati-kṣudhor iṭ || PS_7,2.52 ||
vasantāc ca || PS_4,3.20 ||
vasantādibhyaṣ ṭhak || PS_4,2.63 ||
vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 ||
vasoḥ samūhe ca || PS_4,4.140 ||
vasoḥ samprasāraṇaṃ || PS_6,4.131 ||
vaster dhañ || PS_5,3.101 ||
vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||
vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||
vasv ekāj-ād-ghasām || PS_7,2.67 ||
vaha-abhre lihaḥ || PS_3,2.32 ||
vahaś ca || PS_3,2.64 ||
vahyaṃ karaṇam || PS_3,1.102 ||
vā anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 ||
vā+avasāne || PS_8,4.56 ||
vā+ākrośa-dainyayoḥ || PS_6,4.61 ||
vā+āhita-agny-ādiṣu || PS_2,2.37 ||
vā+uto guṇavacanāt || PS_4,1.44 ||
vā+upasarjanasya || PS_6,3.82 ||
vā-ū-uta-apyoḥ || PS_3,3.141 ||
vā-eto 'nyatra || PS_3,4.96 ||
vākina-adīnāṃ kuk ca || PS_4,1.158 ||
vā kyaṣaḥ || PS_1,3.90 ||
vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 ||
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu || PS_8,1.8 ||
vā gamaḥ || PS_1,2.13 ||
vā ghoṣamiśraśabdeṣu || PS_6,3.56 ||
vācaṃyama-purandarau ca || PS_6,3.69 ||
vā cittavirāge || PS_6,4.91 ||
vāci yamo vrate || PS_3,2.40 ||
vāco gminiḥ || PS_5,2.124 ||
vāco vyāhṛta-arthāyām || PS_5,4.35 ||
vā chandasi || PS_3,4.88 ||
vā chandasi || PS_6,1.106 ||
vā jāte || PS_6,2.171 ||
vā jṝ-bhramu-trasām || PS_6,4.124 ||
vāta-atisārābhyāṃ kuk ca || PS_5,2.129 ||
vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7,2.27 ||
vā druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 ||
vā napuṃsakasya || PS_7,1.79 ||
vā niṃsa-nikṣa-nindām || PS_8,4.33 ||
vānto yi pratyaye || PS_6,1.79 ||
vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||
vā padāntasya || PS_8,4.59 ||
vā bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 ||
vā bhāva-karaṇayoḥ || PS_8,4.10 ||
vā bhūvanam || PS_6,2.20 ||
vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ || PS_3,1.70 ||
vāmadevāḍ ḍyaḍ-ḍyau || PS_4,2.9 ||
vā yau || PS_2,4.57 ||
vāyv-ṛtu-pitr-uṣaso yat || PS_4,2.31 ||
vāraṇa-arthānām īpsitaḥ || PS_1,4.27 ||
vā liṭi || PS_2,4.55 ||
vā lyapi || PS_6,4.38 ||
vā śari || PS_8,3.36 ||
vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||
vā ṣapūrvasya nigame || PS_6,4.9 ||
vā sañjñāyām || PS_5,4.133 ||
vā 'sarūpo 'striyām || PS_3,1.94 ||
vāsudeva-arjunābhyāṃ vun || PS_4,3.98 ||
vā supyāpiśaleḥ || PS_6,1.92 ||
vāha ūṭḥ || PS_6,4.132 ||
vā ha ca cchandasi || PS_5,3.13 ||
vāhanam āhitāt || PS_8,4.8 ||
vāhaḥ || PS_4,1.61 ||
vāhīkagrāmebhyaś ca || PS_4,2.117 ||
vā 'ṃśasoḥ || PS_6,4.80 ||
vikarṇa-kuṣītakāt kāṣyape || PS_4,1.124 ||
vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 ||
vi-ku-śami-paribhyaḥ sthalam || PS_8,3.96 ||
vicāryamāṇānām || PS_8,2.97 ||
vija iṭ || PS_1,2.2 ||
vij upe chandasi || PS_3,2.73 ||
viḍ-vanor anunāsikasya āt || PS_6,4.41 ||
vitto bhoga-pratyayayoḥ || PS_8,2.58 ||
vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||
vidi-bhidi-cchideḥ kurac || PS_3,2.162 ||
vidūrāñ ñyaḥ || PS_4,3.84 ||
videḥ śatur vasuḥ || PS_7,1.36 ||
vido laṭo vā || PS_3,4.83 ||
vidyā-yoni-sambandhebhyo vuñ || PS_4,3.77 ||
vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 ||
vidhyatyadhanuṣā || PS_4,4.83 ||
vidhv-aruṣos tudaḥ || PS_3,2.35 ||
vi-nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 ||
vinayādibhyaṣ ṭhak || PS_5,4.34 ||
vindur icchuḥ || PS_3,2.169 ||
vin-mator luk || PS_5,3.65 ||
viparābhyāṃ jeḥ || PS_1,3.19 ||
vipūya-vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 ||
vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 ||
vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||
vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 ||
vibhaktiś ca || PS_1,4.104 ||
vibhā-āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 ||
vibhāśā 'karmakāt || PS_1,3.85 ||
vibhāśā grahaḥ || PS_3,1.143 ||
vibhāṣa-upasarge || PS_2,3.59 ||
vibhāṣa kathami liṅ ca || PS_3,3.143 ||
vibhāṣā || PS_2,1.11 ||
vibhāṣā || PS_6,2.164 ||
vibhāṣā || PS_6,3.16 ||
vibhāṣā-añcer adikṣtriyām || PS_5,4.8 ||
vibhāṣā adhyakṣe || PS_6,2.67 ||
vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||
vibhāṣā+āpaḥ || PS_6,4.57 ||
vibhāṣā+iṭaḥ || PS_8,3.79 ||
vibhāṣā+utpucche || PS_6,2.196 ||
vibhāṣā+udare || PS_6,3.88 ||
vibhāṣā-upapadena pratīyamāne || PS_1,3.77 ||
vibhāṣā-upayamane || PS_1,2.16 ||
vibhāṣā+uśīnareṣu || PS_4,2.118 ||
vibhāṣā-ūrṇoḥ || PS_1,2.3 ||
vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||
vibhāṣā kārṣāpaṇa-sahasrābhyām || PS_5,1.29 ||
vibhāṣā kuru-yugandharābhyām || PS_4,2.130 ||
vibhāṣā kṛñi || PS_1,4.72 ||
vibhāṣā kṛñi || PS_1,4.98 ||
vibhāṣā kṛ-vṛṣoḥ || PS_3,1.120 ||
vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||
vibhāṣā guṇe 'strīyām || PS_2,3.25 ||
vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 ||
vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 ||
vibhāṣā ṅiśyoḥ || PS_6,4.136 ||
vibhāṣā catvāriṃśatprabhṛtau sarveṣām || PS_6,3.49 ||
vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||
vibhāṣā ceḥ || PS_7,3.58 ||
vibhāṣā chandasi || PS_1,2.36 ||
vibhāṣā chandasi || PS_7,4.44 ||
vibhāṣā jasi || PS_1,1.32 ||
vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 ||
vibhāṣā tṛtīyādiṣv aci || PS_7,1.97 ||
vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 ||
vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 ||
vibhāṣā dvitīyā-tṛtīyābhyām || PS_7,3.115 ||
vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 ||
vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 ||
vibhāṣā para-avarābhyām || PS_5,3.29 ||
vibhāṣā pareḥ || PS_6,1.44 ||
vibhāṣā puruṣe || PS_6,3.106 ||
vibhāṣā pūrvāhṇa-aparāhṇābhyām || PS_4,3.24 ||
vibhāṣā pṛṣṭaprativacane heḥ || PS_8,2.93 ||
vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ || PS_4,2.23 ||
vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 ||
vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 ||
vibhāṣā bhāṣāyām || PS_6,1.181 ||
vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||
vibhāṣā 'manuṣye || PS_4,2.144 ||
vibhāṣā roga-ātapayoḥ || PS_4,3.13 ||
vibhāṣā rjoś chandasi || PS_6,4.162 ||
vibhāṣā līyateḥ || PS_6,1.51 ||
vibhāṣā luṅḷṅoḥ || PS_2,4.50 ||
vibhāṣā 'varasya || PS_5,3.41 ||
vibhāṣā vipralāpe || PS_1,3.50 ||
vibhāṣā vivadha-vīvadhāt || PS_4,4.17 ||
vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpa || PS_2,4.12 ||
vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 ||
vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||
vibhāṣā śyāva-arokābhyām || PS_5,4.144 ||
vibhāṣā śveḥ || PS_6,1.30 ||
vibhāṣā sapūrvasya || PS_4,1.34 ||
vibhāṣā samīpe || PS_2,4.16 ||
vibhāṣā sākāṅkṣe || PS_3,2.114 ||
vibhāṣā sāti kārtsnye || PS_5,4.52 ||
vibhāṣā supo bahuc parastāt tu || PS_5,3.68 ||
vibhāṣā sṛjidṛśoḥ || PS_7,2.65 ||
vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 ||
vibhāṣā svasṛ-patyoḥ || PS_6,3.24 ||
vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1.4 ||
vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 ||
vibhāṣitaṃ sopasargam anuttamam || PS_8,1.53 ||
vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||
vimukta-ādibhyo 'ṇ || PS_5,2.61 ||
virāmo 'vasānam || PS_1,4.110 ||
viśākhayoś ca || PS_1,2.62 ||
viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5,1.110 ||
viśi-pati-padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 ||
viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||
viśeṣaṇānāṃ ca ajāteḥ || PS_1,2.52 ||
viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||
viśvasya vasu-rāṭoḥ || PS_6,3.128 ||
viṣayo deśe || PS_4,2.52 ||
viṣkiraḥ śukumnirvikiro vā || PS_6,1.150 ||
viṣvag-devayoś ca ṭer adry añcatau vapratyaye || PS_6,3.92 ||
visarjanīyasya saḥ || PS_8,3.34 ||
visāriṇo matsye || PS_5,4.16 ||
vispaṣṭa-ādīni guṇavacaneṣu || PS_6,2.24 ||
viṃśatikāt khaḥ || PS_5,1.32 ||
viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||
viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 ||
vīra-vīryau ca || PS_6,2.120 ||
vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako ' || PS_4,2.80 ||
vṛka-jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||
vṛkāṭ ṭeṇyaṇ || PS_5,3.115 ||
vṛkṣa-āsanayor viṣṭaraḥ || PS_8,3.93 ||
vṛṇoter ācchādane || PS_3,3.54 ||
vṛtti-sarga-tāyaneṣu kramaḥ || PS_1,3.38 ||
vṛddha-it-kosala-ajādāñ ñyaṅ || PS_4,1.171 ||
vṛddhat prācām || PS_4,2.120 ||
vṛddhasya ca || PS_5,3.62 ||
vṛddhasya ca pūjāyām || PS_4,1.166 ||
vṛddhāc chaḥ || PS_4,2.114 ||
vṛddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||
vṛddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||
vṛddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 ||
vṛddhir ād-aic || PS_1,1.1 ||
vṛddhir eci || PS_6,1.88 ||
vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||
vṛdbhyaḥ syasanoḥ || PS_1,3.92 ||
vṛndaraka-nāga-kuñjaraiḥ pūjyamānam || PS_2,1.62 ||
vṛṣa-ādīnāṃ ca || PS_6,1.203 ||
vṛṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 ||
vṝto vā || PS_7,2.38 ||
veñaḥ || PS_6,1.40 ||
veño vayiḥ || PS_2,4.41 ||
vetana-ādibhyo jīvati || PS_4,4.12 ||
vetter vibhāṣā || PS_7,1.7 ||
ver apṛktasya || PS_6,1.67 ||
veśanta-himavadbhyām aṇ || PS_4,4.112 ||
veśo-yaśa-āder bhagād yal || PS_4,4.131 ||
veś ca svano bhojane || PS_8,3.69 ||
veḥ pāda-viharaṇe || PS_1,3.41 ||
veḥ śabda-karmaṇaḥ || PS_1,3.34 ||
veḥ śālac-chaṅkaṭacau || PS_5,2.28 ||
veḥ skander aniṣṭhāyām || PS_8,3.73 ||
veḥ skabhnāter nityam || PS_8,3.77 ||
vaiyākaraṇākhyāyāṃ caturthyāḥ || PS_6,3.7 ||
vai-vāva+iti ca cchandasi || PS_8,1.64 ||
vo vidhūnane juk || PS_7,3.38 ||
vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 ||
vau kṣu-śruvaḥ || PS_3,3.25 ||
vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 ||
vyaktavācāṃ samuccāraṇe || PS_1,3.48 ||
vyañjanair upasikte || PS_4,4.26 ||
vyatyayo bahulam || PS_3,1.85 ||
vyatho liṭi || PS_7,4.68 ||
vyadha-japor anupasarge || PS_3,3.61 ||
vyan sapatne || PS_4,1.145 ||
vyavahitāś ca || PS_1,4.82 ||
vyavahṛ-paṇoḥ samarthayoḥ || PS_2,3.57 ||
vyavāyino 'ntaram || PS_6,2.166 ||
vyaś ca || PS_6,1.43 ||
vy-āṅ-paribhyo ramaḥ || PS_1,3.83 ||
vyāharati mṛgaḥ || PS_4,3.51 ||
vy-upayoḥ śeteḥ paryāye || PS_3,3.39 ||
vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 ||
v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 ||
vraja-yajor bhāve kyap || PS_3,3.98 ||
vrate || PS_3,2.80 ||
vraśca-bhrasja-sṛja-mṛja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 ||
vrāta-cphañor astriyām || PS_5,3.113 ||
vrātena jīvati || PS_5,2.21 ||
vrīhi-śālyor ḍhak || PS_5,2.2 ||
vrīheḥ puroḍāśe || PS_4,3.148 ||
vrīhyādibhyaś ca || PS_5,2.116 ||
śakaṭād aṇ || PS_4,4.80 ||
śaka-dhṛṣa-jñā-glā-ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumu || PS_3,4.65 ||
śaki ṇamulkamulau || PS_3,4.12 ||
śaki liṅ ca || PS_3,3.172 ||
śaki-sahoś ca || PS_3,1.99 ||
śakti-yaṣṭyor īkak || PS_4,4.59 ||
śaktau hasti kapāṭayoḥ || PS_3,2.54 ||
śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 ||
śatamāna-viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 ||
śata-sahasra-antāc ca niṣkāt || PS_5,2.119 ||
śatāc ca ṭhanyatāv aśate || PS_5,1.21 ||
śatur anumo nady-aj-ādī || PS_6,1.173 ||
śadanta-viṃśateś ca || PS_5,2.46 ||
śader agatau taḥ || PS_7,3.42 ||
śadeḥ śitaḥ || PS_1,3.60 ||
śap-śyanor nityam || PS_7,1.81 ||
śabda-darduraṃ karoti || PS_4,4.34 ||
śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||
śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||
śamitā yajñe || PS_6,4.54 ||
śam-ity aṣṭābhyo ghinuṇ || PS_3,2.141 ||
śami dhātoḥ sañjñāyām || PS_3,2.14 ||
śamyāṣ ṭlañ || PS_4,3.142 ||
śaya-vāsa-vāsiṣv akalāt || PS_6,3.18 ||
śaradvac-chunaka-darbhād bhṛgu-vatsa-āgrāyaṇeṣu || PS_4,1.102 ||
śarādīnām ca || PS_6,3.120 ||
śarīra-avayavāc ca || PS_4,3.55 ||
śarīra-avayavād yat || PS_5,1.6 ||
śaro 'ci || PS_8,4.49 ||
śarkarā-ādibhyo 'ṇ || PS_5,3.107 ||
śarkarāyā vā || PS_4,2.83 ||
śarpare visarjanīyaḥ || PS_8,3.35 ||
śarpūrvāḥ khayaḥ || PS_7,4.61 ||
śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||
śalāluno 'nyatarasyām || PS_4,4.54 ||
śaścho 'ṭi || PS_8,4.63 ||
śaso na || PS_7,1.29 ||
śākalād vā || PS_4,3.128 ||
śākhādibhyo yat || PS_5,3.103 ||
śā-cchā-sā-hvā-vyā-ve-pāṃ yuk || PS_7,3.37 ||
śā-chor anyatarasyām || PS_7,4.41 ||
śāṇād vā || PS_5,1.35 ||
śāt || PS_8,4.44 ||
śārade 'nārtave || PS_6,2.9 ||
śārṅgarava-ādy-año ṅīn || PS_4,1.73 ||
śālīna-kaupīne adhṛṣṭa-akāryayoḥ || PS_5,2.20 ||
śāsa idaṅhaloḥ || PS_6,4.34 ||
śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||
śā hau || PS_6,4.35 ||
śikhāyā valac || PS_4,2.89 ||
śi tuk || PS_8,3.31 ||
śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 ||
śilāyā ḍhaḥ || PS_5,3.102 ||
śilpam || PS_4,4.55 ||
śilpini ca akṛñaḥ || PS_6,2.76 ||
śilpini ṣvun || PS_3,1.145 ||
śiva-ādibhyo 'ṇ || PS_4,1.112 ||
śiva-śam-ariṣṭasya kare || PS_4,4.143 ||
śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 ||
śi sarvanāma-sthānam || PS_1,1.42 ||
śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||
śīṅo ruṭ || PS_7,1.6 ||
śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 ||
śīrṣacchedād yac ca || PS_5,1.65 ||
śīrṣaṃś chandasi || PS_6,1.60 ||
śīlaṃ || PS_4,4.61 ||
śukrād ghan || PS_4,2.26 ||
śuṇḍikādibhyo 'ṇ || PS_4,3.76 ||
śubhra-ādibhyaś ca || PS_4,1.123 ||
śuṣaḥ kaḥ || PS_8,2.51 ||
śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_3,4.35 ||
śuṣka-dhṛṣtau || PS_6,1.206 ||
śūdrāṇām aniravasitānām || PS_2,4.10 ||
śūrpād añ anyatarasyām || PS_5,1.26 ||
śūla-ukhād yat || PS_4,2.17 ||
śūlāt pāke || PS_5,4.65 ||
śṛṅkhalam asya bandhanaṃ karabhe || PS_5,2.79 ||
śṛṅgam avasthāyāṃ ca || PS_6,2.115 ||
śṛtaṃ pāke || PS_6,1.27 ||
śṝ-dṝ-prāṃ hrasvo vā || PS_7,4.12 ||
śṝ-vandyor āruḥ || PS_3,2.173 ||
śe || PS_1,1.13 ||
śe mucādīnām || PS_7,1.59 ||
śevala-supari-viśālā-varuṇa-aryama-ādināṃ tṛtīyāt || PS_5,3.84 ||
śeṣāt kartari parasmaipadam || PS_1,3.78 ||
śeṣād vibhāṣā || PS_5,4.154 ||
śeṣe || PS_4,2.92 ||
śeṣe prathamaḥ || PS_1,4.108 ||
śeṣe lṛḍ-ayadau || PS_3,3.151 ||
śeṣe lopaḥ || PS_7,2.90 ||
śeṣe vibhāṣā || PS_8,1.41 ||
śeṣe vibhāṣā || PS_8,1.50 ||
śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 ||
śeṣo ghyasakhi || PS_1,4.7 ||
śeṣo bahuvrīhiḥ || PS_2,2.23 ||
śeḥ chandasi bahulam || PS_6,1.70 ||
śoṇāt prācām || PS_4,1.43 ||
śaunaka-ādibhyaś chandasi || PS_4,3.106 ||
śnasorallopaḥ || PS_6,4.111 ||
śnā-abhyas tayor ātaḥ || PS_6,4.112 ||
śnān nalopaḥ || PS_6,4.23 ||
śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahṛ-liha-śliṣa-śvasaś ca || PS_3,1.141 ||
śyena-tilasya pāte ñe || PS_6,3.71 ||
śyo 'sparśe || PS_8,2.47 ||
śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 ||
śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā || PS_4,3.34 ||
śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 ||
śrāddham anenan bhuktam ini-ṭhanau || PS_5,2.85 ||
śrāddhe śaradaḥ || PS_4,3.12 ||
śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 ||
śrī-grāmaṇyoś chandasi || PS_7,1.56 ||
śruvaḥ śṛ ca || PS_3,1.74 ||
śru-śṛṇu-pṝ-kṛ-vṛbhyaś chandasi || PS_6,4.102 ||
śreṇy-ādayaḥ kṛta-ādibhiḥ || PS_2,1.59 ||
śrotriyaṃ śchando 'dhīte || PS_5,2.84 ||
śry-ukaḥ kiti || PS_7,2.11 ||
ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 ||
śliṣa āliṅgane || PS_3,1.46 ||
ślau || PS_6,1.10 ||
śva-āder iñi || PS_7,3.8 ||
śvagaṇāṭ ṭhañca || PS_4,4.11 ||
śvayater aḥ || PS_7,4.18 ||
śva-yuva-maghonām ataddhite || PS_6,4.133 ||
śvaśuraḥ śvasravā || PS_1,2.71 ||
śvasas tuṭ ca || PS_4,3.15 ||
śvaso vasīyaḥ-śreyasaḥ || PS_5,4.80 ||
śvi-idito niṣthāyām || PS_7,2.14 ||
ṣaṭ-kati-katipaya-caturāṃ thuk || PS_5,2.51 ||
ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||
ṣaṭ-caturbhyaś ca || PS_7,1.55 ||
ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 ||
ṣaḍbhyo luk || PS_7,1.22 ||
ṣa-ḍhoḥ kaḥ si || PS_8,2.41 ||
ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||
ṣatva-tukor asiddhaḥ || PS_6,1.86 ||
ṣapūrva-han-dhṛtarājñām aṇi || PS_6,4.135 ||
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante || PS_5,1.90 ||
ṣaṣṭyādeś ca asaṅkhyādeḥ || PS_5,2.58 ||
ṣaṣṭha-aṣṭamābhyāṃ ña ca || PS_5,3.50 ||
ṣaṣṭhī || PS_2,2.8 ||
ṣaṣṭhī ca anādare || PS_2,3.38 ||
ṣaṣṭhī pratyenasi || PS_6,2.60 ||
ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 ||
ṣaṣṭhī śeṣe || PS_2,3.50 ||
ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||
ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 ||
ṣaṣṭhyā ākrośe || PS_6,3.21 ||
ṣaṣṭhyā rūpya ca || PS_5,3.54 ||
ṣaṣṭhyā vyāśraye || PS_5,4.48 ||
ṣaṣṭhyāḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||
ṣaḥ pratyayasaya || PS_1,3.6 ||
ṣāt padāntāt || PS_8,4.35 ||
ṣid-gaurādibhyaś ca || PS_4,1.41 ||
ṣid-bhidādibhyo 'ṅ || PS_3,3.104 ||
ṣṭunā ṣuḥ || PS_8,4.41 ||
ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 ||
ṣṇa-antā ṣaṭ || PS_1,1.24 ||
ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 ||
sa uttamasya || PS_3,4.98 ||
sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||
sakthaṃ ca akrāntāt || PS_6,2.198 ||
sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 ||
sakhyur asambuddhau || PS_7,1.92 ||
sakhyur yaḥ || PS_5,1.126 ||
sagatir api tiṅ || PS_8,1.68 ||
sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||
saṅkalādibhyaś ca || PS_4,2.75 ||
saṅkyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc || PS_5,4.17 ||
saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_2,2.25 ||
saṅkhyā || PS_6,2.35 ||
saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||
saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||
saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 ||
saṅkhyāyā avayave tayap || PS_5,2.42 ||
saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||
saṅkhyāyā vidhārthe dhā || PS_5,3.42 ||
saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||
saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 ||
saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 ||
saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||
saṅkhyā vaṃśyena || PS_2,1.19 ||
saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 ||
saṅkhyāvyayāderṅīp || PS_4,1.26 ||
saṅkhyā-supūrvasya || PS_5,4.140 ||
saṅgrāme prayojana-yoddhṛbhyaḥ || PS_4,2.56 ||
saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||
saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 ||
saṅghe ca anauttarādharye || PS_3,3.42 ||
sañjñā-aupamyayoś ca || PS_6,2.113 ||
sañjñā-pūraṇyoś ca || PS_6,3.38 ||
sañjñāyām || PS_2,1.44 ||
sañjñāyām || PS_3,3.109 ||
sañjñāyām || PS_3,4.42 ||
sañjñāyām || PS_4,1.72 ||
sañjñāyām || PS_4,3.117 ||
sañjñāyām || PS_6,2.159 ||
sañjñāyām || PS_8,2.11 ||
sañjñāyām anācitādīnām || PS_6,2.146 ||
sañjñāyām upamānam || PS_6,1.204 ||
sañjñāyāṃ kan || PS_4,3.147 ||
sañjñāyāṃ kan || PS_5,3.75 ||
sañjñāyāṃ kan || PS_5,3.87 ||
sañjñāyāṃ kantā-uśīnareṣu || PS_2,4.20 ||
sañjñāyāṃ girinikāyayoḥ || PS_6,2.94 ||
sañjñāyāṃ ca || PS_5,3.97 ||
sañjñāyāṃ ca || PS_6,2.77 ||
sañjñāyāṃ janyāḥ || PS_4,4.82 ||
sañjñāyāṃ dhenuṣyā || PS_4,4.89 ||
sañjñāyāṃ bhṛ-tṝ-vṛ-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 ||
sañjñāyāṃ man-mābhyām || PS_5,2.137 ||
sañjñāyāṃ mitra-ajinayoḥ || PS_6,2.165 ||
sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 ||
sañjñāyāṃ śarado vuñ || PS_4,3.27 ||
sañjñāyāṃ śravaṇa-aśvatthābhyām || PS_4,2.5 ||
sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhṛñ-iṇaḥ || PS_3,3.99 ||
sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 ||
satyaṃ praśne || PS_8,1.32 ||
satyād aśapathe || PS_5,4.66 ||
satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-cu || PS_3,1.25 ||
sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi || PS_3,2.61 ||
sadir aprateḥ || PS_8,3.66 ||
sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||
sa-dṛśa-pratirūpayoḥ sādṛśye || PS_6,2.11 ||
sadyaḥ parut parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyatare || PS_5,3.22 ||
sadha māda-sthayoś chandasi || PS_6,3.96 ||
sa napuṃsakam || PS_2,4.17 ||
sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 ||
san-ādyantā dhātavaḥ || PS_3,1.32 ||
san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||
sani ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 ||
sani graha-guhoś ca || PS_7,2.12 ||
sani ca || PS_2,4.47 ||
sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||
saniṃsasanivāṃsam || PS_7,2.69 ||
sanoter anaḥ || PS_8,3.106 ||
sanoteḥ sya-sanoḥ || PS_8,3.115 ||
sandhivela-ādy-ṛtu-nakṣatrebhyo 'ṇ || PS_4,3.16 ||
san-mahat-parama-uttama-utkṛṣṭāḥ pūjyamānaiḥ || PS_2,1.61 ||
san-yaṅoḥ || PS_6,1.9 ||
sanyataḥ || PS_7,4.79 ||
san-liṭor jeḥ || PS_7,3.57 ||
sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||
sapatra-niṣpatrād ativyathane || PS_5,4.61 ||
sapūrvāc ca || PS_5,2.87 ||
sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 ||
saptano 'ñ chandasi || PS_5,1.61 ||
saptamī-pañcamyau kāraka-madhye || PS_2,3.7 ||
saptamī-viśeṣane bahuvrīhau || PS_2,2.35 ||
saptamī śauṇḍaiḥ || PS_2,1.40 ||
saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6,2.32 ||
saptamīhāriṇau dharmye 'haraṇe || PS_6,2.65 ||
saptamy-adhikarane ca || PS_2,3.36 ||
saptamyās tral || PS_5,3.10 ||
saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 ||
saptamyāṃ janer ḍaḥ || PS_3,2.97 ||
saptamyāḥ puṇyam || PS_6,2.152 ||
sabhāyāṃ napuṃsake || PS_6,2.98 ||
sabhāyāḥ yaḥ || PS_4,4.105 ||
sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||
samayas tad asya prāptam || PS_5,1.104 ||
samayāc ca yāpanāyām || PS_5,4.60 ||
samarthaḥ padavidhiḥ || PS_2,1.1 ||
samarthānāṃ prathamād vā || PS_4,1.82 ||
samavapravibhyaḥ sthaḥ || PS_1,3.22 ||
samavāyān samavaiti || PS_4,4.43 ||
samavāye ca || PS_6,1.138 ||
samaḥ kṣṇuvaḥ || PS_1,3.65 ||
samaḥ pratijñāne || PS_1,3.52 ||
samaḥ sami || PS_6,3.93 ||
samāna-udare śayita o codāttaḥ || PS_4,4.108 ||
samāna-kartuṛkayoḥ pūrvakāle || PS_3,4.21 ||
samāna-kartṛkeṣu tumun || PS_3,3.158 ||
samānasya chandasy apūrdha-prabhṛty-udarkeṣu || PS_6,3.84 ||
samānātīrthe vāsī || PS_4,4.107 ||
samāpanāt sapūrvapadāt || PS_5,1.112 ||
samāyāḥ khaḥ || PS_5,1.85 ||
samāsattau || PS_3,4.50 ||
samāsasya || PS_6,1.223 ||
samāsāc ca tadviṣayāt || PS_5,3.106 ||
samāsāntāḥ || PS_5,4.68 ||
samāse 'ṅguleḥ saṅgaḥ || PS_8,3.80 ||
samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||
samāhāraḥ svaritaḥ || PS_1,2.31 ||
samāṃsamāṃ vijāyate || PS_5,2.12 ||
sami khyaḥ || PS_3,2.7 ||
sami muṣṭau || PS_3,3.36 ||
sami yu-dru-duvaḥ || PS_3,3.23 ||
samuccaye sāmānya-vacanasya || PS_3,4.5 ||
sam-ud-āṅbhyo yamo 'granthe || PS_1,3.75 ||
sam-udor ajaḥ paśuṣu || PS_3,3.69 ||
samudra-abhrād ghaḥ || PS_4,4.118 ||
samūla-akṛta-jīveṣu han-kṛñ-grahaḥ || PS_3,4.36 ||
samūhavac ca bahuṣu || PS_5,4.22 ||
samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 ||
samparyupebhyaḥ karotau bhūṣaṇe || PS_6,1.137 ||
sampādini || PS_5,1.99 ||
samprasāraṇasya || PS_6,3.139 ||
samprasāraṇāc ca || PS_6,1.108 ||
sambuddhau ca || PS_7,3.106 ||
sambuddhau śākalyasya-itāv anārṣe || PS_1,1.16 ||
sambodhane ca || PS_2,3.47 ||
sambodhane ca || PS_3,2.125 ||
sambhavaty avaharati pacati || PS_5,1.52 ||
sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 ||
sambhūte || PS_4,3.41 ||
sammānana-utsañjana-ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ || PS_1,3.36 ||
sayuccaye 'nyatarasyām || PS_3,4.3 ||
sarti-śāsty-artibhyaś ca || PS_3,1.56 ||
sarva-ādīni sarvanāmāni || PS_1,1.27 ||
sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3.15 ||
sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2.42 ||
sarvacarmaṇaḥ kṛtaḥ kha-khañau || PS_5,2.5 ||
sarvatra aṇ ca talopaś ca || PS_4,3.22 ||
sarvatra lohitādi-katantebhyaḥ || PS_4,1.18 ||
sarvatra vibhāṣā goḥ || PS_6,1.122 ||
sarvatra śākalyasya || PS_8,4.51 ||
sarvadevāt tātil || PS_4,4.142 ||
sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||
sarvanāmnas tṛtīyā ca || PS_2,3.27 ||
sarvanāmnaḥ smai || PS_7,1.14 ||
sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||
sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||
sarvabhūmi-pṛthivībhyām aṇañau || PS_5,1.41 ||
sarvasya dve || PS_8,1.1 ||
sarvasya supi || PS_6,1.191 ||
sarvasya so 'nyatarasyāṃ di || PS_5,3.6 ||
sa-vābhyām vāmau || PS_3,4.91 ||
savidha-sanīḍa-samaryāda-saveśa-sadeśeṣu sāmīpye || PS_6,2.23 ||
sa-sajuṣo ruḥ || PS_8,2.66 ||
sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||
sasūveti nigame || PS_7,4.74 ||
sasnau praśaṃsāyāṃ || PS_5,4.40 ||
sasyena parijātaḥ || PS_5,2.68 ||
saha-nañ-vidyamāna-pūrvāc ca || PS_4,1.57 ||
sahayukte 'pradhāne || PS_2,3.19 ||
saha supā || PS_2,1.4 ||
sahasya sadhriḥ || PS_6,3.95 ||
sahasya saḥ sañjñāyām || PS_6,3.78 ||
sahasreṇa saṃmitau ghaḥ || PS_4,4.135 ||
sahi-vahor od avarṇasya || PS_6,3.112 ||
sahe ca || PS_3,2.96 ||
saheḥ pṛtana-rtābhyāṃ ca || PS_8,3.107 ||
saheḥ sāḍaḥ saḥ || PS_8,3.56 ||
saṃparipūrvāt kha ca || PS_5,1.92 ||
saṃpṛca-anurudha-āṅyama-āṅyasa-parisṛ-saṃsṛja-paridevi-saṃjvara-parikṣ || PS_3,2.142 ||
saṃ-pra-udaś ca kaṭac || PS_5,2.29 ||
saṃ-pratibhyām anādhyāne || PS_1,3.46 ||
saṃyasaś ca || PS_3,1.72 ||
saṃyoga-ādiś ca || PS_6,4.166 ||
saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 ||
saṃyogāntasya lopaḥ || PS_8,2.23 ||
saṃyoge guru || PS_1,4.11 ||
saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 ||
saṃśayamāpannaḥ || PS_5,1.73 ||
saṃsṛṣṭe || PS_4,4.22 ||
saṃskṛtam || PS_4,4.3 ||
saṃskṛtaṃ bhakṣāḥ || PS_4,2.16 ||
saṃs tṛtīyā-yuktāt || PS_1,3.54 ||
saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 ||
saṃhitāyām || PS_6,1.72 ||
saṃhitāyām || PS_6,3.114 ||
saḥ sy ārdhadhātuke || PS_7,4.49 ||
saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 ||
sā+āmantritam || PS_2,3.48 ||
sākṣāt-prabhṛtīni ca || PS_1,4.74 ||
sākṣād draṣṭari sañjñāyām || PS_5,2.91 ||
sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 ||
sāt padādyoḥ || PS_8,3.109 ||
sādhakatamaṃ karaṇam || PS_1,4.42 ||
sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || PS_2,3.43 ||
sāntamahataḥ saṃyogasya || PS_6,4.10 ||
sāptapadīnaṃ sakhyam || PS_5,2.22 ||
sāma ākam || PS_7,1.33 ||
sāmi || PS_2,1.27 ||
sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca || PS_4,3.23 ||
sārvadhātuka-ārdhadhātukayoḥ || PS_7,3.84 ||
sārvadhātukam apit || PS_1,2.4 ||
sārvadhātuke yak || PS_3,1.67 ||
sālvāvayava-pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 ||
sālveya-gāndhāribhyāṃ ca || PS_4,1.169 ||
sāv anaḍuha || PS_7,1.82 ||
sāv eka-acas tṛtīyā-ādir vibhaktiḥ || PS_6,1.168 ||
sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 ||
sā 'sya devatā || PS_4,2.24 ||
sikatā-śarkarābhyāṃ ca || PS_5,2.104 ||
sici ca parasmaipadeṣu || PS_7,2.40 ||
sici vṛddhiḥ parasmaipadeṣu || PS_7,2.1 ||
sico yaṅi || PS_8,3.110 ||
sij-abhyasta-vidibhyaś ca || PS_3,4.109 ||
siti ca || PS_1,4.16 ||
siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||
sidhma-ādibhyaś ca || PS_5,2.97 ||
sidhyater apāralaukike || PS_6,1.49 ||
sindhu-takṣaśilā-ādibhyo 'ṇ-añau || PS_4,3.93 ||
sindhv-apakarābhyāṃ kan || PS_4,3.32 ||
sipi dhāto rurvā || PS_8,2.74 ||
sib-bahulaṃ leti || PS_3,1.34 ||
sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||
su-upamānāt ktaḥ || PS_6,2.145 ||
su-karma-pāpa-mantra-puṇyeṣu kṛñaḥ || PS_3,2.89 ||
sukha-ādibhyaś ca || PS_5,2.131 ||
sukha-priyayor hite || PS_6,2.15 ||
sukha-priyād ānulomye || PS_5,4.63 ||
sukhādibhyaḥ kartṛ-vedanāyām || PS_3,1.18 ||
suñaḥ || PS_8,3.105 ||
suño yajñasaṃyoge || PS_3,2.132 ||
suṭ kāt pūrvaḥ || PS_6,1.135 ||
suṭ tithoḥ || PS_3,4.107 ||
suḍ anapuṃsakasya || PS_1,1.43 ||
sudhātur akaṅ ca || PS_4,1.97 ||
sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||
supa ātmanaḥ kyac || PS_3,1.8 ||
supaḥ || PS_1,4.103 ||
supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7,1.39 ||
supi ca || PS_7,3.102 ||
supi sthaḥ || PS_3,2.4 ||
supo dhātu-prātipadikayoḥ || PS_2,4.71 ||
sup-tiṅ-antaṃ padam || PS_1,4.14 ||
sup praitnā mātrā-arthe || PS_2,1.9 ||
supy ajātau ṇinis tācchīlye || PS_3,2.78 ||
suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 ||
sub āmantrite para-aṅgavat svare || PS_2,1.2 ||
su-yajor ṅvanip || PS_3,2.103 ||
suvāstv-ādibhyo 'ṇ || PS_4,2.77 ||
su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||
suṣāmādiṣu ca || PS_8,3.98 ||
su-sarva-ardhāj janapadasya || PS_7,3.12 ||
suhṛd-durhṛdau mitra-amitrayoḥ || PS_5,4.150 ||
suḥ pūjāyām || PS_1,4.94 ||
sūtraṃ pratiṣṇātam || PS_8,3.90 ||
sūtrāc ca ka+upadhāt || PS_4,2.65 ||
sūda-dīpa-dīkṣaś ca || PS_3,2.153 ||
sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||
sṛ-ghasy-adaḥ kmarac || PS_3,2.160 ||
sṛji-dṛśor jñaly am akiti || PS_6,1.58 ||
sṛpi-tṛdoḥ kasun || PS_3,4.17 ||
sṛ sthire || PS_3,3.17 ||
sedhater gatau || PS_8,3.111 ||
senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||
senāyā vā || PS_4,4.45 ||
ser hy apic ca || PS_3,4.87 ||
se 'sici kṛta-cṛta-cchṛda-tṛda-nṛtaḥ || PS_7,2.57 ||
so 'ci lope cet pādapūraṇam || PS_6,1.134 ||
soḍhaḥ || PS_8,3.113 ||
sodarād yaḥ || PS_4,4.109 ||
so 'padādau || PS_8,3.38 ||
somam arhati yaḥ || PS_4,4.137 ||
somāṭ ṭyaṇ || PS_4,2.30 ||
some suñaḥ || PS_3,2.90 ||
some hvaritaḥ || PS_7,2.33 ||
sor avakṣepaṇe || PS_6,2.195 ||
sor man-asī aloma-uṣasī || PS_6,2.117 ||
so 'sya aṃśa-vasna-bhṛtayaḥ || PS_5,1.56 ||
so 'sya-ādir iti cchandasaḥ pragātheṣu || PS_4,2.55 ||
so 'sya nivāsaḥ || PS_4,3.89 ||
sau ca || PS_6,4.13 ||
s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||
stanbheḥ || PS_8,3.67 ||
stamba-karṇayo rami-japoḥ || PS_3,2.13 ||
stamba-śakṛtor in || PS_3,2.24 ||
stambe ka ca || PS_3,3.83 ||
stambhusivusahāṃ caṅi || PS_8,3.114 ||
stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||
stuta-stomayoś chandasi || PS_8,3.103 ||
stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 ||
stoka-antika-dūra-artha-kṛcchrāṇi ktena || PS_2,1.39 ||
stonād yan nalopaś ca || PS_5,1.125 ||
s-toḥ ś-cunā ś-cuḥ || PS_8,4.40 ||
stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 ||
styaḥ prapūrvasya || PS_6,1.23 ||
stravati-śṛṇoti-dravati-pravati-plavati-cyavatīnāṃ vā || PS_7,4.81 ||
striyām || PS_4,1.3 ||
striyām avanti-kunti-kurubhyaś ca || PS_4,1.176 ||
striyāṃ ktin || PS_3,3.94 ||
striyāṃ ca || PS_7,1.96 ||
striyāṃ sañjñāyām || PS_5,4.143 ||
striyāḥ || PS_6,4.79 ||
striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priy || PS_6,3.34 ||
strī puṃvac-ca || PS_1,2.66 ||
strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 ||
strībhyo ḍhak || PS_4,1.120 ||
strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 ||
sthaṇḍilāc chayitari vrate || PS_4,2.15 ||
sthaḥ ka ca || PS_3,2.77 ||
sthā-īśa-bhāsa-pisa-kaso varac || PS_3,2.175 ||
sthā-gā-pāpaco bhāve || PS_3,3.95 ||
sthāghvor icca || PS_1,2.17 ||
sthānānata-gośāla-kharaśālāc ca || PS_4,3.35 ||
sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 ||
sthālībilāt || PS_5,1.70 ||
sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||
sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 ||
sthe ca bhāṣāyām || PS_6,3.20 ||
snātvyādayaś ca || PS_7,1.49 ||
snu-kramor anātmanepadanimitte || PS_7,2.36 ||
snehane piṣaḥ || PS_3,4.38 ||
spardhāyām āṅaḥ || PS_1,3.31 ||
spṛśo 'nudake kvin || PS_3,2.58 ||
spṛhi-gṛhi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 ||
spṛher īpsitaḥ || PS_1,4.36 ||
sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 ||
sphāyo vaḥ || PS_7,3.41 ||
sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||
sphurati-sphulatyor ghañi || PS_6,1.47 ||
sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 ||
sma-uttare laṅ ca || PS_3,3.176 ||
smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||
sme loṭ || PS_3,3.165 ||
syatāsī ḷluṭoḥ || PS_3,1.33 ||
syado jave || PS_6,4.28 ||
syaś chandasi bahulam || PS_6,1.133 ||
sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dṛśāṃ vā ci || PS_6,4.62 ||
srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 ||
svatantraḥ kartā || PS_1,4.54 ||
svatavān pāyau || PS_8,3.11 ||
svana-hasor vā || PS_3,3.62 ||
svapādi-hiṃsām acy aniṭi || PS_6,1.188 ||
svapitṛṣornajiṅ || PS_3,2.172 ||
svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 ||
svapo nan || PS_3,3.91 ||
svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||
sv-amor napuṃsakāt || PS_7,1.23 ||
svayaṃ ktena || PS_2,1.25 ||
svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 ||
svarādi-nipātam avyayam || PS_1,1.37 ||
svarita-ñitaḥ kartr-abhiprāye kriyāphale || PS_1,3.72 ||
svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu || PS_8,2.103 ||
svaritāt saṃhitāyām anudāttānām || PS_1,2.39 ||
svaritena adhikāraḥ || PS_1,3.11 ||
svarito vā 'nudātte padādau || PS_8,2.6 ||
svasuś chaḥ || PS_4,1.143 ||
svaṃ svāmini || PS_6,2.17 ||
sv-āgata-ādīnāṃ ca || PS_7,3.7 ||
svāṅgāc ca+ito 'mānini || PS_6,3.40 ||
svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||
svāṅge tas-pratyaye kṛbhvoḥ || PS_3,4.61 ||
svāṅge 'dhruve || PS_3,4.54 ||
svāṅgebhyaḥ prasite || PS_5,2.66 ||
sv-ādibhyaḥ śnuḥ || PS_3,1.73 ||
svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||
svādiṣv a-sarvanamasthāne || PS_1,4.17 ||
svādumi ṇamul || PS_3,4.26 ||
svāpeś caṅi || PS_6,1.18 ||
svāmi-īśvar-ādhipati-dāyāda-sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 ||
svāminn-aiśvarye || PS_5,2.126 ||
sve puṣaḥ || PS_3,4.40 ||
sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas || PS_4,1.2 ||
ha eti || PS_7,4.52 ||
hanaś ca vadhaḥ || PS_3,3.76 ||
hanas ta ca || PS_3,1.108 ||
hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 ||
hanaḥ sic || PS_1,2.14 ||
hano vadha liṅi || PS_2,4.42 ||
hanta ca || PS_8,1.54 ||
hanter atpūrvasya || PS_8,4.22 ||
hanterjaḥ || PS_6,4.36 ||
harater anudyamane 'c || PS_3,2.9 ||
harater dṛti-nāthayoḥ paśau || PS_3,2.25 ||
haraty utsaṅga-ādibhyaḥ || PS_4,4.15 ||
harita-ādibhyo 'ñaḥ || PS_4,1.100 ||
harītaky-ādibhya śca || PS_4,3.167 ||
hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||
halantāc ca || PS_1,2.10 ||
hal-antyam || PS_1,3.3 ||
halaś ca || PS_3,3.121 ||
halaścejupadhāt || PS_8,4.31 ||
hala-sīrāṭ ṭhak || PS_4,3.124 ||
halasīrāṭ ṭhak || PS_4,4.81 ||
hala-sūkarayoḥ puvaḥ || PS_3,2.183 ||
halas taddhitasya || PS_6,4.150 ||
halaḥ || PS_6,4.2 ||
halaḥ śnaḥ śānajjñau || PS_3,1.83 ||
halādiḥ śeṣaḥ || PS_7,4.60 ||
hali ca || PS_8,2.77 ||
hali lopaḥ || PS_7,2.113 ||
hali sarveṣāṃ || PS_8,3.22 ||
halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 ||
halo yamāṃ yami lopaḥ || PS_8,4.64 ||
hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal || PS_6,1.68 ||
havye 'nantaḥpādām || PS_3,2.66 ||
ha-śaśvator laṅ ca || PS_3,2.116 ||
haśi ca || PS_6,1.114 ||
haś ca vrīhi-kālayoḥ || PS_3,1.148 ||
hasta-adāne cer asteye || PS_3,3.40 ||
hastāj jātau || PS_5,2.133 ||
haste varti-grahoḥ || PS_3,4.39 ||
hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 ||
hi ca || PS_8,1.34 ||
hitaṃ bhakṣāḥ || PS_4,4.65 ||
hinu-mīnā || PS_8,4.15 ||
hima-kāṣi-hatisu ca || PS_6,3.54 ||
hiraṇyaparimāṇaṃ dhane || PS_6,2.55 ||
hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3,4.48 ||
hiṃsāyāṃ prateś ca || PS_6,1.141 ||
hīne || PS_1,4.86 ||
hīyamāna-pāpayogāc ca || PS_5,4.47 ||
hu-jhalbhyo her dhiḥ || PS_6,4.101 ||
huśnuvoḥ sārvadhātuke || PS_6,4.87 ||
hṛ-kror anyatarasyām || PS_1,4.53 ||
hṛdayasya priyaḥ || PS_4,4.95 ||
hṛdayasya hṛl lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||
hṛd-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||
hṛṣer lomasu || PS_7,2.29 ||
heti kṣiyāyām || PS_8,1.60 ||
hetumati ca || PS_3,1.26 ||
hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_4,3.81 ||
hetu-hetumator liṅ || PS_3,3.156 ||
hetau || PS_2,3.23 ||
hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||
hemantāc ca || PS_4,3.21 ||
he mapare vā || PS_8,3.26 ||
her acaṅi || PS_7,3.56 ||
haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||
hai-heprayoge hai-hayoḥ || PS_8,2.85 ||
ho ḍhaḥ || PS_8,2.31 ||
hotrābhyaś chaḥ || PS_5,1.135 ||
ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||
h-m-yanta-kṣaṇa-śvasa-jāgṛ-ṇi-śvy-ed-itām || PS_7,2.5 ||
hrasvanadyāpo nuṭ || PS_7,1.54 ||
hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||
hrasvasya guṇaḥ || PS_7,3.108 ||
hrasvasya piti kṛti tuk || PS_6,1.71 ||
hrasvaṃ laghu || PS_1,4.10 ||
hrasvaḥ || PS_7,4.59 ||
hrasvāt tādau taddhite || PS_8,3.99 ||
hrasvād aṅgāt || PS_8,2.27 ||
hrasvānte 'ntyāt pūrvam || PS_6,2.174 ||
hrasve || PS_5,3.86 ||
hrasvo napuṃsake prātipadikasya || PS_1,2.47 ||
hru hvareś chandasi || PS_7,2.31 ||
hlādo niṣṭhāyām || PS_6,4.95 ||
hvasvāc candra-uttarapade mantre || PS_6,1.151 ||
hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 ||
hvaḥ saṃprasāraṇam || PS_6,1.32 ||
hvā-vā-amaś ca || PS_3,2.2 ||