Jayaditya & Vamana: Kasikavrtti
Based on the ed. by Aryendra Sharma:
Kasika - a commentary on Panini's grammar by Vamana and Jayaditya.
Hyderabad : Osmania University, Sanskrit Academy 1969-1985
(Samskrtaparisadgranthavali, 17-)


Input by Ms. Mari Minamino, Kyoto


After extensive reformatting, this GRETIL version still retains
some inconsistencies that cannot be standardized at present, especially
with regard to sandhi / pausa.



- = word sandhi
+ = sentence sandhi



REFERENCE SYSTEM (added):
PS_n,n.n = Panini-Sutra (Adhyaya,Pada.Sutra)
JKv_n,n.n = Jayaditya's Kasikavrtti
(*n,n.n) = cross reference
[#nnn] = pagination/unspecified numbering (moved behind the next danda where appropriate to avoid interruption of text)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










kāśikāvṛttiḥ prathamo 'dyāyaḥ prathamaḥ pādaḥ

[#1]

vṛttau bhāṣye tathā dhātu-nāma-pārāyaṇa-ādiṣu /
viprakīrṇasya tantrasya kriyate sāra-saṅgrahaḥ //1//

iṣṭy-upasaṅkhyānavatī śuddha-gaṇā vivṛta-gūḍha-sūtra-arthā /
vyutpanna-rūpa-siddhir vṛttir iyaṃ kāśikā nāma //2//

vyākaraṇasya śarīraṃ pariniṣṭhita-śāstra-kāryam etāvat /
śiṣṭaḥ parikarabandhaḥ kriyate 'sya grantha-kāreṇa //3//



[#2]

atha sabda-anuśāsanam keṣāṃ śabdānām? laukikānāṃ vaidikānāṃ ca /
katham anuśāsanam? prakṛty-ādi-vibhāga-kalpanayā sāmānya-viśeṣavatā lakṣaṇena /
atha kim-artho varṇānām upadeśaḥ? pratyāhāra-arthaḥ /
pratyāhāro lāghavena śāstra-pravṛtty-arthaḥ //
a i u ṇ /
a i u ityanena krameṇa varṇān-upadiśyānte ṇakāramitaṃ karoti pratyāhārārtham /
tasya grahaṇaṃ bhavaty ekenauran rapraḥ (*1,1.51) ityakāreṇa /
hrasvam avarṇa prayoge saṃvṛtam /
dīrgha-plutayos tu vivṛtatvam /
teṣāṃ sāvarṇya-prasiddhy-artham akāra iha śāstre vivṛtaḥ pratijñāyate /
tasya prayoga-artham a a (*8,4.68) iti śāstra-ante pratyāpattiḥ kariṣyate //
ṛ ḷ k /
ṛ ḷ ity etau varṇāv updiśya pūrvāṃś ca-ante kakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
akaḥ savarṇe dīrghaḥ (*6,1.101) ity akāreṇa /
iko guṇa-vṛddhī (*1,1.3) iti-ikāreṇa /
ugitaś ca (*4,1.6) ity ukāreṇa /
akāra-ādayo varṇāḥ pracura-prayoga-viṣayāsteṣāṃ sujñānam upadeśe prayojanam /
ḷkāras tu kḷpistha eva prayujyate /
kḷpeś ca pūrvatra-asiddham (*8,2.1) iti latvam asiddham /
tasya-asiddhatvād ṛkāra eva ackāryāṇi bhaviṣyanti iti kim-artham ḷkāra upadiśyate? latva-vidhānād yāni parāṇy ackāryāṇi tāni ḷkāre yathā syur iti /
kāni punastāni? plutaḥ svarito dvirvacanam /
kḷ3pta-śikhaḥ, prakḷptaḥ, prakḷptavān iti /
yac ca-aśaktijam asādhu śabda-rupaṃ, tad-anukaraṇasya-api sādhutvam iṣyate /
tatsthasya-api ḷkārasya acakārya-pratipatty-artham ḷkāra-upadeśaḥ kriyate /
ṛtakaḥ iti prayoktavye śakti-vaikalyāt kumārī ḷtakaḥ iti prayuṅkte, tad-anyo 'nukaroti - kumāry-ḷtakaḥ ity āha iti //
e o ṅ /
e o ity etau varṇāv upadiśya ante ṅkāramitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
eṅi pararūpam (*6,1.94) ity ekāreṇa //


[#3]

ai au c /
ai au ity etau varṇāv upadiśya pūrvāṃś ca-ante cakāramitaṃ karoti pratyāhāra-artham /
tasya-grahaṇaṃ bhavati caturbhiḥ /
acaḥ parasmin pūrva-vidhau (*1,1.57) ity akāreṇa /
ica ekāco 'm pratyayavac ca (*6,3.68) iti ikāreṇa /
eco 'y-av-āy-āvaḥ (*6,1.78) iti ekāreṇa /
vṛddhir ādaic (*1,1.1) iti aikāreṇa /
pratyāhāre 'nubandhānāṃ katham aj-grahaṇeṣu na /
ācārād-apradhānatvāl-lopaś ca balavattaraḥ //
varṇeṣu ye varṇa-ikadeśā varṇa-antara-samāna-akṛtayasteṣu tat-kāryaṃ na bhavati, tac-chāyāmukāriṇo hi te na punas ta eva /
pṛthak-prayatna-nirvartyaṃ hi varṇam icchanty ācāryāḥ /
nuḍvidhi-la-ādeśa-vināmeṣu ṛkāre pratividhātavyam /
nuḍidhau (*7,4.71) ṛkāra-grahaṇam /
ānṛdhatuḥ, ānṛdhuḥ /
la-ādeśe ṛkāra-grahaṇam /
kḷptaḥ, kḷptavān /
vināme ṛkāra-grahaṇam /
kartṝṇām //
ha ya va raṭ /
ha ya va ra ity etān varṇān upadiśya pūrvāṃś ca-ante ṭakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
śaś-cho 'ti (*8,4.63) ity akāreṇa /
ayaṃ repho ya-kārāt para upadiśyate /
tasya yar-grahaṇena yay-grahaṇena ca grahaṇe sati, svarnayati, prātarnayati ity atra yaro 'nunāsike 'nunāsiko vā (*8,4.58) iti anunāsikaḥ prāpnoti /
madra-hradaḥ, bhadra-hrada ity atra dvirvacanaṃ prāpnoti aco ra-hā-bhyāṃ dve (*8,4.46) iti /
kuṇḍaṃ rathena, vanaṃ rathena ity atra anusvārasya yayi parasavarṇaḥ(*8,4.58) iti parasavarṇaḥ prāpnoti /
na-iṣa doṣaḥ /
ākṛtau pada-arthe samudāye sakṛl-lakṣye lakṣaṇaṃ pravartate ity etasmin darśane yaro 'nunasike 'nunāsiko vā (*8,4.45) antaratamo bhavati ity evam etat pravarttate /
tad-anena gakāra-ādīnāṃ ṅakārā-adayo ye yathā-svaṃ sthānato guṇataś ca ataratamāḥ, te sarve vihitāḥ /
ye tu na sthānataḥ, na api guṇataḥ, sthāna-mātreṇa guṇa-mātreṇa vā antaratamās te sarve nivartitāḥ iti sthāna-mātra-antaratamo rephasya ṇakāro na bhavati /
dvirvacane 'pi rephasya yar-antarbhāve sati yarkāryaṃ prāptam, tat sākṣāc-chiṣṭena nimitta-bhāvena bādhyate iti na dvirucyate rephaḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) ity etad apy anusvāra-antaratamaṃ sakṛdeva parasavarṇaṃ vidadhāti /
na ca rephasya anusvāra-antaratamaḥ savarṇo 'sti iti na bhaviṣyati kuṇḍaṃ rathena, vanaṃ rathena ity atra /
aṭāṃ madye visarjanīya-jihvāmūlīya-upadhmānīyānām apy upadeśaḥ kartavyaḥ /
kim prayojanam ? uraḥkeṇa, uraḥkeṇa /
uraḥpeṇa, uraḥpeṇa /
atra aḍ-vyavāye iti ṇatvaṃ yathā syāt iti //

[#4]

la ṇ /
la ity ekaṃ varṇam upadiśya pūrvāṃś ca-ante ṇakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
aṇ-udit-savarṇasya ca apratyayaḥ (*1,1.69) ity akāreṇa /
iṇ-koḥ (*8,3.57) iti ikāreṇa /
iko yaṇ-aci (*6,1.77) iti yakāreṇa /
iṇ-grahaṇāni sarvāṇi pareṇa ṇakāreṇa /
aṇ-grahaṇāni tu pūrveṇa, aṇ-udit-savarṇasya ca-apratyayaḥ (*1,1.69) ity etad-eva-ikaṃ pareṇa /
atha kim artham ajgrahaṇam eva-itan-na kriyate? na-ivaṃ śakyam, antaḥ-sthānām api hi savarṇānāṃ grahaṇam iṣyate /
sayaṃ, yaṃ, yantā, savaṃ, vaṃ vatsarah, yalaṃ, laṃ, lokam, tallaṃ,laṃ, lokam ity atra anusvārasya anunāsike yayi parasavarṇe kṛte tasya yar-grahaṇena grahaṇād dvirvacanaṃ yathā syād iti /
hakāra-ādiṣv-akāra uccāraṇa-arthaḥ, na anubandhaḥ /
lakāre tv-anunāsikaḥ pratijñāyate, tena ur-aṇ raparaḥ (*1,1.51) ity atra ra iti pratyāhāra-grahaṇāl-laparatvam api bhavati //
ña ma ṅaṇa na m /
ña ma ṅa ṇa na ity etān varṇān upadiśya pūrvāṃś ca-ante makāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati tribhiḥ /
pumaḥ khayy-ampare (*8,3.6) ity akāreṇa /
halo yamāṃ yami lopaḥ (*8,4.64) iti yakāreṇa /
ṅamo hrasvād-aci ṅamuṇ nityam (*8,3.32) iti ṅakāreṇa /
ñamantāḍ-ḍaḥ iti ñakāreṇa-api grahaṇam-asya dṛśyate /
kecit-tu sarvāṇy-etāni pratyāhāra-grahaṇāni ñakāreṇa bhavantu iti makāram anubandhaṃ pratyācakṣate /
tathā ca sati ṅamo hrasva-adaci ṅamuṇ nityam(*8,3.32) ity atra-āgaminoḥ jhabhor abhāvād-āgamābhāva-pratipattau pratipatti-gauravaṃ bhavati //
jha bha ñ /
jha bha ity etau varṇāv-upadiśya pūrvāṃś ca-ante ñakārāmitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
ato dīrgho yañi (*7,3.101) iti yakāreṇa //
gha ḍha dha ṣ /
gha ḍha dha ity etān varṇān upadiśya pūrvāṃś ca-ante ṣakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati dvābhyām /
eka-aco baśo bhaṣ jhaṣ-antasya s-dhvoḥ (*8,2.37) iti bhakāra-jhakārābhyām //


[#5]

ja ba ga ḍa da ś /
ja ba ga ḍa da ity etān varṇān upadiśya pūrvāṃś ca-ante śakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati ṣaḍbhiḥ /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity akāreṇa haśi ca (*6,1.114) iti hakāreṇa /
na-iḍ-vaśi kṛti (*7,2.8) iti vakāreṇa /
jhalāṃ jaś jhaśi (*8,4.53) iti jakāra-jhakārabhyām /
eka-aco vaśo bhaṣ jhaṣ-antasya s-dhv-oḥ (*8,2.37) iti bakāreṇa //
kha pha dha ḍha tha ca ṭa ta v /
kha pha dha ḍha tha ca ṭa ta ity etān varṇān upadiśyānte vakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavaty ekena /
naś-chavy-apraśān (*8,3.7) iti dhakareṇa /
kha-pha-grahaṇam uttara-artham //
ka pa y /
ka pa ity etau varṇāv upadiśya pūrvāṃś ca-ante yakāramitaṃ karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati caturbhiḥ /
anusvārasya yayi parasavarṇaḥ (*8,4.58) iti yakāreṇa /
maya uño vo vā (*8,3.33) iti makāreṇa /
jhayo ho 'nyatarasyām (*8,4.62) iti jhakāreṇa /
pumaḥ khayy-ampare (*8,3.6) iti khakāreṇa //
śa ṣa sa r /
śa ṣa sa ity enān varṇān upadiśya pūrvāṃś ca-ante rephamitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati pañcabhiḥ /
yaro 'nynāsike 'nunāsiko vā (*8,4.45) iti yakāreṇa /
jharo jhari savarṇe (*8,4.65)iti jhakāreṇa /
khari ca (*8,4.55) iti khakāreṇa /
abhyāse car ca (*8,4.54) iti cakāreṇa /
śarpūrvāḥ khayaḥ (*7,4.61) iti śakāreṇa //
ha l /
ha ity ekaṃ varṇam upadiśya pūrvāṃś ca-ante lakāramitam karoti pratyāhāra-artham /
tasya grahaṇaṃ bhavati ṣaṭbhiḥ /
alo 'ntyāt pūrva upadhā (*1,1.65) iti akāreṇa /
halo 'nantarāḥ saṃyogaḥ (*1,1.7)iti hakāreṇa /
lopo vyor vali (*6,1.66) iti vakāreṇa /
ralo v-y-upadhad-dhal-ādeḥ saṃś ca (*1,2.26) iti repheṇa /
jhalo jhali (*8,2.26) iti jhakāreṇa /
śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti śakāreṇa /
atha kim artham upadiṣṭo 'pi hakāraḥ punar upadiśyate? kittva vikalpa-kṣa- iḍvidhayo yathā syuḥ iti /
snihitvā, snehitvā ity atra ralo v-y-upadhād-dhal-ādeḥ saṃś-ca (*1,2.26) iti kittvaṃ vā yathā syāt /
liheḥ alikṣat iti śala ig-upadhād aniṭaḥ kṣaḥ (*3,1.45) iti kṣo yathā syāt /

[#6]

rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā syāt /
adāgdhām /
jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt /
yady evam, ha ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca aś-grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt /
brāhmaṇo hasati - haśi ca (*6,1.114) ity utvaṃ yathā syāt /
ekasmān ṅañaṇAvaṭā dvābhāṃ ṣastribhya eva kaṇamāḥ syuḥ /
jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ //
iti //
iti pratyāhāraprakaraṇam /


____________________________________________________________________


vṛddhir ād-aic || PS_1,1.1 ||


_____START JKv_1,1.1:

vṛddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca /
taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu trimātra-caturmātra-prasaṅga. nivṛttaye /
āśvalāyanaḥ /
aitikāyanaḥ /
aupagavaḥ /
aupamanyavaḥ /
śālīyaḥ /
mālīyaḥ /
vṛddhi-pradeśāḥ -- sici vṛddhiḥ parasmaipadeṣu (*7,2.1) ity evam ādayaḥ //


____________________________________________________________________


adeṅ guṇaḥ || PS_1,1.2 ||


_____START JKv_1,1.2:

guṇa-śabdaḥ sañjñātvena vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca /
taparakaraṇaṃ tv iha sarvārtham /
taritā /
cetā /
stotā /
jayanti /
ahaṃ pace /
guṇa-pradeśāḥ -- mider guṇaḥ (*7,3.82) ity evam ādayaḥ //


____________________________________________________________________


iko guṇa-vṛddhī || PS_1,1.3 ||


_____START JKv_1,1.3:

paribhāṣā iyaṃ sthāni-niyama-arthā /
aniyama-prasaṅge niyamo vidhīyate /
vṛddhi-guṇau svasañjñayā śiṣyamāṇau ikaḥ eva sthāne veditavyau /
vakṣyati -- sārvadhātuka-ardhadhātukayoḥ (*7,3.84) aṅgasya guṇa iti /
sa iko eva sthāne viditavyaḥ /
nayati /
bhavati /
vṛddhiḥ khalv api -- akārṣīt /

[#7]

ahārṣīt /
acaiṣīt /
anaiṣīt /
alāvīt /
astāvīt /
guṇa-vṛddhī svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam /
kiṃ kṛtaṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate /
midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣvaṅgena ig viśeṣyate /
jusi sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate /
medyate /
abighayuḥ /
ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ mā bhūt /
yānam /
glāyati /
umbhitā /
punar guṇa-vṛddhi-grahaṇaṃ svasañjñyā vidhāne niyama-artham /
iha mā bhūt -- dyauḥ, panthāḥ, saḥ, imam iti //


____________________________________________________________________


na dhātu-lopa ārdhadhātuke || PS_1,1.4 ||


_____START JKv_1,1.4:

dhātv-ekadeśo dhātuḥ, tasya lopo yasminn ārdhadhātuke tad-ārdhadhātukaṃ dhātu-lopaṃ, tatra ye guṇa-vṛddhī prāpnutaḥ, te na bhavataḥ /
loluvaḥ /
popuvaḥ /
marīmṛjaḥ /
lolūya-ādibhyo yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4.74) iti yaṅo luki kṛte tam eva acam āśritya ye guṇa-vṛddhī prāpte tayoḥ pratiṣedhaḥ /
dhātu-grahaṇaṃ kim ? lūñ, lavitā /
reḍasi /
parṇaṃ na veḥ /
anubandha-pratyaya-lope mā bhūt /
riṣer-hi-sa-arthasya vicpratyaya-lopa udāharaṇaṃ reṭ iti /
ārdhadhātuke iti kim ? tridhā baddho vṛṣabho roravīti iti /
sārvadhātuke mā bhūt /
ikaḥ ity eva - abhāji, rāgaḥ /
bahuvrīhi-samāśrayaṇaṃ kim ? knopayati, preddham //


____________________________________________________________________


kṅiti ca || PS_1,1.5 ||


_____START JKv_1,1.5:

nimitta-saptamy eṣā /
kṅin-nimitte ye guṇa-vṛddhī prāpnutaḥ, te na bhavataḥ /
citaḥ, citavān /
stutaḥ, stutavān /
bhinnaḥ, bhinnavān /
mṛṣṭaḥ, mṛṣṭavān /
ṅiti khalv api - cinutaḥ, cinvanti /
mṛṣṭaḥ, mṛjanti /
gakāro 'pi atra cartva-bhūto nirdiśyate /
glā-ji-sthaś ca gstuḥ (*3,2.139) jiṣṇuḥ /
bhūṣṇuḥ /
ikaḥ itym eva - kāmayate, laigavāyanaḥ /
mṛjerajādau saṅtrame vibhāṣā vṛddhir iṣyate /
saṅ-kramo nāma guṇa-vṛddhi-pratiṣedha-viṣayaḥ /
parimṛjanti,

[#8]

parimārjanti /
parimṛjantu, parimārjantu /
laghu-upadha-guṇasya apy-atra pratiṣedhaḥ /
acinavam, asunavam ity ādau lakārasya saty api ṅittve yāsuṭo ṅid-vacanaṃ jñāpakam ṅiti yat-kāryaṃ tal-lakāre ṅiti na bhavati iti //


____________________________________________________________________


START JKv_1,1.6:

dīdhī-vevī-iṭām || PS_1,1.6 ||


_____START JKv_1,1.6:

dīdhī-vevyoḥ iṭaś ca ye guṇa-vṛddhī prāpnutaḥ, te na bhavataḥ /
ādīchyanam, ādīdyakaḥ /
āvevyanam, āvevyakaḥ /
iṭaḥ khalv api - kaṇitā śvaḥ /
raṇitā śvaḥ /
vṛddhir iṭo na saṃbhavati iti laghu-upadha-guṇasya-atra pratiṣedhaḥ //


____________________________________________________________________


halo 'nantarāḥ saṃyogaḥ || PS_1,1.7 ||


_____START JKv_1,1.7:

bhinna-jātīyair ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti /
samudāyaḥ sañjñī /
jātau cedaṃ bahuvacanam /
tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati /
agniḥ iti ga-nau /
aśvaḥ iti śa-vau /
karṇaḥ iti ra-ṇau /
indraḥ, candraḥ mandraḥ iti na-da-rāḥ /
uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ /
tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa-ta-ra-yā vā /
halaḥ iti kim ? titaucchatram - saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt /
anantarāḥ iti kim ? pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) iti lopaḥ syāt /
saṃyoga-pradeśāḥ - samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ //


____________________________________________________________________


mukha-nāsikā-vacano 'nunāsikaḥ || PS_1,1.8 ||


_____START JKv_1,1.8:

mukha-sahitā nāsikā mukha-nāsikā, tayā ya uccāryate varṇaḥ so 'nunāsika-sañjño bhavati /
āṅo 'nunāsikaś chandasi (*6,1.126) /
abhra āṃ apaḥ /
gabhīra āṃ ugraputre /
ca na āṃ indraḥ /
mukha-grahanaṃ kim ? anusvārasya-iva hi syāt /
nāsika-agrahaṇaṃ kim ? kacaṭatapānāṃ mā bhūt /
anunāsika-pradeśāḥ - āṅo 'nunāsikaś chandasi (*6,1.26) ity evam ādayaḥ //


____________________________________________________________________


tulya-āsya-prayarnaṃ savarṇam || PS_1,1.9 ||


_____START JKv_1,1.9:

tulya-śabdaḥ sadṛśa-paryāyaḥ /
āsye bhavam-āsyaṃ tālv-ādi-sthānam /
prayatanaṃ prayatnaḥ spaṛṣṭata-ādir varṇa-guṇaḥ /
tulya āsye prayatno yasya varṇasya yena varṇena saha sa samānajātīyaṃ prati savarṇasañjño bhavati /

[#9]
catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃ jñāyām āśrīyante -- spṛṣṭatā, īṣat-spṛṣṭatā, saṃvṛtatā, vivṛtatā ca iti /
a a a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād aṣṭādaśa dhā bhidyante /
tathā i-varṇaḥ, tathā u-varṇaḥ, tathā ṛ-varṇaḥ /
ḷ-varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate /
sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni /
antaḥsthā dviprabhedāḥ, rephavarjitā yavalāḥ sānunāsikā niranunāsikāśca /
rephoṣmaṇāṃ savarṇā na santi /
vargyo vargyeṇa savarṇaḥ /
daṇḍāgram /
khaṭvāgram /
āsya-grahaṇaṃ kim ? kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ mā bhūt /
kiṃ ca syāt ? tarptā, tarptum ity atra jharo jhari savarṇe (*8,4.65) iti pakārasya takāre lopaḥ syāt /
prayatna-grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ mā bhūt /
kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt /
rkāra-ḷkārayoḥ savarṇasñjñā vaktavyā /
hotḷkāraḥ /
hotṛkāraḥ /
ubhayoḥ ṛvarṇasya ḷvarṇasya ca āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho bhavati /
savarṇa-pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ //


____________________________________________________________________


na aj-jhalau || PS_1,1.10 ||


_____START JKv_1,1.10:

ac ca hal ca, aj-jhalau /
tulya-āsya-prayatnāv api aj-jhalau parasparaṃ savarṇasañjñau na bhavataḥ /
avarṇa-hakārau daṇḍahastaḥ, ivarṇa-śakārau-dadhi śītam, savarṇadīrghatvaṃ na bhavati /
vaipāśo matsyaḥ, ānaḍuhaṃ carma iti yasya-iti ca (*6,4.148) iti lopo na bhavati //


____________________________________________________________________


[#10]

īd-ūd-ed-dvivacanaṃ pragṛhyam || PS_1,1.11 ||


_____START JKv_1,1.11:

īt ūt et ity evam-antaṃ dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ bhavati /
agnī iti /
vāyu iti /
māle iti /
pacete iti /
īd-ūdet iti kim ? vṛkṣāv atra /
plakṣāv atra /
dvivacanam iti kim ? kumāry-atra /
kiśory-atra /
taparakaraṇam asaṃdeha-artham /
pragṛhya-pradeśāḥ - pluta-pragṛhyā aci nityam (*6,1.125) ity evam ādayaḥ /
īd-ādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
maṇīvoṣṭrasya lambete priyau vatsatarau mama /
dampatīva /
jampatīva /
rodasīva //


____________________________________________________________________


adaso māt || PS_1,1.12 ||

_____START JKv_1,1.12:
adasaḥ sambadhī yo makāras-tasmāt pare īd-ūdetaḥ pragrhya-sañjñā bhavanti /
amī atra /
amī āsate /
amū atra /
amū āsāte /
ekārasya udāharaṇaṃ na asti /
adasaḥ iti kim? śamyatra /
dāḍimyatra /
māt iti kim ? amuke 'tra //


____________________________________________________________________


śe || PS_1,1.13 ||


_____START JKv_1,1.13:

śe ity etat pragṛhya-sañjñaṃ bhavati /
kim-idaṃ śe iti ? supām ādeśaś chandasi /
na yuṣme vājabandhavaḥ /
asme indrā-bṛhaspatī /
yuṣme iti /
asme iti /
tve rāyaḥ /
me rāyaḥ /
tve iti /
me iti /
chāndasam etad eva-ikam udāharaṇam - asme indrā-bṛhaspatī iti /
tatra tathā pāṭhāt /
itarat tu laukikam anukaraṇam - yuśme iti, asme iti, tve iti, me iti //


____________________________________________________________________


nipāta eka-aj-an-āṅ || PS_1,1.14 ||


_____START JKv_1,1.14:

ekaś-ca asāvac-ca ekāc, nipāto ya ekāc āṅ-varjitaḥ sa pragṛhya-sañjño bhavati /
a apehi /
i indraṃ paśya /
u uttiśṭha /
ā evaṃ nu manyase /
ā evaṃ kila tat /
nipātaḥ iti kim ? cakāratra /
jahārātra /
ekāc iti kim ? prāgnaye vācamīraya /
anāṅ iti kim ? ā udakāntāt, odakāntāt /
īṣad-arthe triyā-yoge maryā-adābhividhau ca yaḥ /
etam-ātaṃ ṅitaṃ vidyād vākya-smaraṇayor-aṅit //


____________________________________________________________________


[#11]

ot || PS_1,1.15 ||


_____START JKv_1,1.15:

nipātaḥ iti vartate /
tasya-ukāreṇa tadanta-vidhiḥ /
odanto yo nipātaḥ sa pragṛhya-sañjño bhavati /
āho iti /
utāho iti //


____________________________________________________________________


sambuddhau śākalyasya-itāv anārṣe || PS_1,1.16 ||


_____START JKv_1,1.16:

ot iti vartate /
sambuddhi-nimitto ya okāraḥ sa śākalyasya ācāryasay matena pnagṛhya-sañjño bhavati, iti-śabde anārṣe avaidike parataḥ /
vāyo iti, vāyav-iti /
bhāno iti, bhānav-iti /
sambuddhau iti kim ? gav ity ayam-āha /
atra anukārya-anukaraṇayoḥ bhedasya avivakṣitatvāt, asaty-arthavattve vibhaktir-na bhavati /
śākalya-grahaṇaṃ vibhāṣā-artham /
itau iti kim ? vāyo 'tra /
anārṣe iti kim ? etā gā brahama-bandha ity abravīt //


____________________________________________________________________


uñaḥ || PS_1,1.17 ||


_____START JKv_1,1.17:

śākalyasya-itau anārṣe iti vartate /
uñaḥ pragṛhya-sañjñā bhavati itau śākalyasya ācāryasya matena /
śākalyasya iti vibhāṣa-artham /
u iti, viti //


____________________________________________________________________


ūṃ || PS_1,1.18 ||


_____START JKv_1,1.18:

uñaḥ iti vartate /
uñaḥ itāv-anārṣe ūṃ ity ayam-ādeśo bhavati dīrgho 'nunāsikaśca, śāklyasya matena pragṛhya-sañjñakaśca /
śākalyasya grahaṇaṃ vibhāṣā-artham iha apy anuvartate /
tena trīṇi rūpāṇi bhavanti - u iti, viti, ūṃ iti //

____________________________________________________________________


īd-ūtau ca saptamy-arthe || PS_1,1.19 ||


_____START JKv_1,1.19:

śāklyasya-itāv-anārśe iti nivṛttam /
īdantam ūdantaṃ ca śabda-rūpaṃ saptamy-arthe vartamānaṃ pragṛhya-sañjñaṃ bhavati /
adhyasyāṃ māmakī tanū /
māmakyāṃ tanvām iti prāpte, māṃkyām māmakī iti, tanvām tanū iti /
somo gaurī adhi śritaḥ /
īdūtau iti kim ? priyaḥ sūrye priyo agnā bhavāti /
agni-śabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
saptamī-grahaṇaṃ kim ? dhītī, matī, suṣṭutī - dhītyā, matyā, suṣṭutyā iti prāpte /
artha-grahaṇaṃ kim ? vā-apy aśvaḥ /
nadyātiḥ /
taparakaraṇam asandeha-arthaṃ /

[#12]

īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād bhavet /
pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //1//

vacanādy-atra dīrghatvaṃ tatra api sarasī yadi /
jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya bhūt //2 //



____________________________________________________________________


dā-dhā ghv-adāp || PS_1,1.20 ||


_____START JKv_1,1.20:

dā-rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau varjayitvā ghu-sañjñakā bhavanti /
ḍudāñ - praṇidadāti /
dāṇ - praṇidātā /
do - praṇidyati /
deṅ - praṇidayate /
ḍudhāñ - praṇidadhāti /
dheṭ - praṇidhayati vatso mātaram /
adāp iti kim ? dāp lavane - dātaṃ barhiḥ /
daip śodhane - avadātaṃ mukham /
ghu-pradeśāḥ - ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) ityevamādayaḥ //


____________________________________________________________________


ādyantavad ekasmin || PS_1,1.21 ||


_____START JKv_1,1.21:

asahāyasay ādyanta-upadiṣṭāni kāryāṇi na sidhyanti iti ayam-atideśa ārabhyate /
saptamy-arthe vatiḥ /
ādāv-iva ante iva ekasminn-api kāryaṃ bhavati /
yathā kartavyam ity atra pratyaya-ādy-udāttatvaṃ bhavati, evam aupagavam ity atra api yathā syāt /
yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, ity atra api yathā syāt /
ekasminn-iti kim /
sabhāsannayane bhavaḥ sābhāsannayanaḥ, ākāram āśritya vṛddha-sañjñā na bhavati //


____________________________________________________________________


tarap-tamapau ghaḥ || PS_1,1.22 ||


_____START JKv_1,1.22:

tarap tamap ity etau pratyayau gha-sañjñau bhavataḥ /
kumāritarā /
kumaritamā /
brāhmaṇitarā /
brāhmaṇitamā /
gha-pradeśāḥ - gha-rūpa-kalpa-celaḍ-bruva-gotra-mata-hateṣu ṅyo 'nekāco hrasvaḥ (*6,3.43) ity evam ādayaḥ //


____________________________________________________________________


bahu-gaṇa-vatu-ḍati saṅkhyā || PS_1,1.23 ||


_____START JKv_1,1.23:

bahu gaṇa vatu ity eta saṅkhyā-sañjñā bhavanti /
bahukṛtvaḥ /
bahudhā /
bahukaḥ /
bahuśaḥ /
gaṇakṛtvaḥ /
gaṇadhā /
gaṇakaḥ /
gaṇaśaḥ /
tāvatkṛtvaḥ /
tāvaddhā /
tāvatkaḥ /
tāvacchaḥ /
katikṛtvaḥ /
katidhā /
katikaḥ /
katiśaḥ /
bahu-gaṇa-śabdayor vaipulye saṅghe ca vartamānayor iha grahaṇaṃ nāsti, saṅkhyā-vācinor eva /
bhūryādīnāṃ nivṛtty-arthaṃ saṅkhyā-sañjñā vidhīyate /

[#13]

ardha-pūrva-padaśca pūraṇa-pratyayāntaḥ saṅkhyā-sañjño bhavati iti vaktavyaṃ samāsakan vidhy-artham /
ardha-pañcama-śūrpaḥ /
ardhaṃ pañcamaṃ yeśām iti bahuvrīhau kṛte ardha-pañcamaiḥ śūrpaiḥ krītaḥ /
taddhita-artha-iti samāsaḥ /
tatra dik-saṅkhye sañjñāyām (*2,1.50) ity anuvṛttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (*5,1.26) iti añ ṭhañ ca /
adhyardha-pūrva-dvigor lug-asañjñāyām (*5,1.28) iti luk /
ardha-pañcamakaḥ /
saṅkhyā-pradeśāḥ-saṅkhyā vaṃśyena (*2,1.19) ity evam ādayaḥ //

____________________________________________________________________


[#12]

ṣṇa-antā ṣaṭ || PS_1,1.24 ||


_____START JKv_1,1.24:

strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /

[#13]

ṣa-kārāntā na-kārāntā ca yā saṅkhyā sā ṣaṭ-sañjñā bhavati /
ṣa-kārāntā tāvat--ṣaṭ tiṣṭhanti /
ṣaṭ pśye /
na-kārāntaḥ-pañca /
sapta /
nava /
dasa /
anta-grahaṇam aupadeśika-artham /
tena-iha na bhavati - śatāni, sahasrāṇi /
aṣṭānām ity atra nuḍ bhavati /
ṣaṭ-pradeśāḥ--ṣaḍbhyo luk (*7,1.22) ity evam ādayaḥ //


____________________________________________________________________

ḍati ca || PS_1,1.25 ||


_____START JKv_1,1.25:

ḍatyantā yā saṅkhyā sā ṣaṭ-sañjñā bhavati /
kati tiṣṭhanti /
kati paśya //


____________________________________________________________________


kta-ktavatū niṣṭhā || PS_1,1.26 ||


_____START JKv_1,1.26:

ktaś ca ktavatuś ca kta-ktavatū pratyayau niśṭhā-sañjñau bhavataḥ /
kṛtaḥ /
kṛtavān /
bhuktaḥ /
bhuktavān /
ka-kāraḥ kit-kārya-arthaḥ /
ukāraḥ ugit-kārya-arthaḥ /
niṣṭhā-pradeśāḥ-- śvīdito niṣṭhāyām (*7,2.14) ityevamādayaḥ //


____________________________________________________________________


sarva-ādīni sarvanāmāni || PS_1,1.27 ||


_____START JKv_1,1.27:

sarva-śabdaḥ ādir yeṣāṃ tāni-imāni sarva-adīni sarvanāma-sañjñāni bhavanti /
sarvaḥ, sarvau, sarve /
sarvasmai /
sarvasmāt /
sarveṣām /
sarvasmin /
sarvakaḥ /
viśvaḥ, viśvau, visve /
viśvasmai /
viśvasmāt /
viśveṣām /
viśvasmin /
viśvakaḥ /

[#14]

ubha /
ubhaya /
ubha-śabdasya sarvanāmatve prayojanam-- sarvanāmnas-tṛtīya ca (*2,3.27) iti /
ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /
ubhaye /
ubhayasmai /
ubhayasmāt /
ubhyeṣām /
ubhayasmin /
ḍatara, ḍatama /
katara, katama /
katarasmai, katamasmai /
itara /
anya /
anyatara /
itarasmai /
anyasmai /
anyatarasamai /
tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ /
ekaḥ udāttaḥ /
dvitīyo 'nudāttaḥ /
kecit takārāntamekaṃ paṭhanti /
tva tvat iti dvāv api ca anudātāu iti smaranti /
nema--nemasmai /
vakṣyamāṇena jasi vibhāṣā bhavati /
neme, nemāḥ iti /
sama--samasmai /
kathaṃ yathā-saṅkhyam anudeśaḥ samānām (*1,3.10), same deśe yajeta iti /
samasya sarva-śabda-paryāyasya sarvanāma-sñjñā iṣyte, na sarvatra /
sima--simasmai /
pūrva-para-avara-dakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām (*1,1.34) /
svam añjñāti-dhana-ākhyām (*1,1.35) /
antaraṃ bahiryogopsaṃvyānayoḥ (*1,1.36) /
tyad, tad, yad, etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, kim /
sarvādiḥ /
sarvanāma-pradeśāḥ-- sarvanāmnaḥ smai (*7,1.14) ity evam ādayaḥ //


____________________________________________________________________


vibhāṣā dikṣamāse bahuvrīhau || PS_1,1.28 ||


_____START JKv_1,1.28:

na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati /
tasmin nitye pratiṣedhe prāpte vibhā-ṣeyam ārabhyate /
diśāṃ samāsaḥ dikṣamāsaḥ /
dig-upadiṣṭe samāse bahuvrīhau vibhāṣā sarvādīni sarvanāma-sañjñāni bhavanti /
uttara-pūrvasyai, uttara-pūrvāyai /
dikṣiṇa-pūrvasyai, dakṣiṇa-pūrvāyai /
dig-grahaṇaṃ kim ? na bahuvrīhau (*1,1.29) iti pratiṣedhaṃ vakṣyati, tatra na jñāyate kva vibhāṣā, kva pratiṣedhaḥ iti /
dig-grahaṇe punaḥ kriyamāṇe jñāyate dig-upadiṣṭa-samāse vibhāṣā, anyatra pratiṣedhaḥ iti /
samāsa-grahaṇaṃ kim ? samāsa eva yo bahuvrīhiḥ, tatra vibhāṣā yathā syāt /
bahuvrīhivad bhāvena yo bahuvrīhiḥ, tatra mā bhūt /
dakṣiṇa-dakṣiṇasyai dehi /
bahuvrīhau iti kim ? dvandve vibhāṣā mā bhūt /
dakṣiṇa-uttara-pūrvāṇām iti dvandve ca (*1,1.32) it nityaṃ pratiṣedho bhavati //


____________________________________________________________________

[#15]

na bahuvrīhau || PS_1,1.29 ||


_____START JKv_1,1.29:

sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate /
bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni na bhavanti /
priyaviśvāya /
priyobhyāya /
dvyanyāya /
tryanyāya /
iha ca, tvat-kapitṛkaḥ, mat-kapitṛkaḥ ity-akaj na bhavati /
bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ iti //


____________________________________________________________________


tṛtīyā-samāse || PS_1,1.30 ||


_____START JKv_1,1.30:

tṛtīyā-samāse sarva-ādīni sarvanāma-sañjñāni na bhavanti /
māsa-pūrvāya /
saṃvatsara-pūrvāya /
dvyaha-pūrvāya /
tryaha-pūrvāya /
samāse iti vartamāne punaḥ sammasagrahaṇaṃ tṛtīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt /
māsena pūrvāya /
pūrva-sadṛśa-sama-ūna-artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ (*2,1.31) iti tṛtīya-asamāsaṃ pratipadaṃ vakṣyati, tasya-idaṃ grahaṇam /
na yasya kasyacit tṛtīyā-samāsasya /
kartṛ karaṇe kṛtā bahulam (*2,1.32) iti-tvayakā Kṛtam, mayakā kṛtam //


____________________________________________________________________


dvandve ca || PS_1,1.31 ||


_____START JKv_1,1.31:

dvandve ca samāse sarvādīni sarvanāma-sañjñāni na bhavanti /
pūrva-aparāṇām /
katara-katamānām //


____________________________________________________________________


vibhāṣā jasi || PS_1,1.32 ||


_____START JKv_1,1.32:

pūrveṇa nitye pratiṣedhe prāpte jasi vibhāṣā ārabyate /
dvandve samāse jasi vibhāṣā sarvādīni sarvanāma-sañjñāni na bhavanti /
katarakatame, katarakatamāḥ /
jasaḥ kāryaṃ prati vibhāṣā, akaj hi na bhavati - katarakatamakāḥ //


____________________________________________________________________


[#16]

prathama-carama-taya-alpa-ardha-katipaya-nemāś ca || PS_1,1.33 ||


_____START JKv_1,1.33:

vibhāṣā jasi (*1,1.32) iti vartate /
dvandve iti nivṛttam /
prathama carama taya alpa ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti /
prathame, prathamāḥ /
carame, caramāḥ /
dvitaye, dvitayāḥ /
alpe, alpāḥ /
ardhe, ardhāḥ /
katipaye, katipayaḥ /
neme, nemāḥ /
taya iti tayap pratyayaḥ /
śiṣṭāni prātipadikāni /
tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte /
ubhaya-śabdasya tayap-pratyaya-antasya gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā /
kākacoryathā-yogaṃ vṛttiḥ //


____________________________________________________________________


pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām || PS_1,1.34 ||


_____START JKv_1,1.34:
pūrva para avara dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate /
pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti vyavasthāyām asañjñāyām /
svābhidheya-apekṣāvadhiniyamo vyavasthā /
pūrve, pūrvāḥ /
pare, parāḥ /
avare, avarāḥ /
dakṣṇe, dakṣṇāḥ /
uttare, uttarāḥ /
apare, aparāḥ /
adhare, adharaḥ /
vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ /
pravīṇāḥ ityarthaḥ /
asañjñāyām iti kim ? uttarāḥ kuravaḥ /
satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā //

____________________________________________________________________


svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||


_____START JKv_1,1.35:

atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate /
svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa vartate /
sve putrāḥ, svāḥ putrāḥ /
sve gāvaḥ, svā gāvaḥ /
ātmīyāḥ ity arthaḥ /
jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
ulmukāni iva me 'mī svā jñātayo bharatar ṣabha //

adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, prabhūtaḥ svā na bhujyante /
prabhūtāni dhanāni ity arthaḥ //


____________________________________________________________________


antaraṃ bahiryoga-upasaṃvyānayoḥ || PS_1,1.36 ||


_____START JKv_1,1.36:

atra api pūrveṇa nityā sarvanāma-sañjñā prāptā sā jasi vibhāṣyate /
antaram ity etac-chabda-rūpaṃ vibhāṣā jasi sarvanāma-sañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
antare gṛhāḥ, antarāḥ gṛhāḥ /
nagarabāhyāścāṇḍālādigṛhā ucyante /

[#17]

upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ /
upasaṃvyānaṃ paridhānīyam ucyate, na prāvaraṇīyam /
bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati /
tasminn antare śītāny udakāni /
madhyapradeśa-vacano 'ntara-śabdaḥ /
gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /
apuri iti vaktavyam /
antarāyāṃ puri vasati /
vibhāṣā-prakaraṇe tīyasya vā ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam /
dvitīyasmai, dvitīyāya /
tṛtīyasmai, tṛtīyāya //


____________________________________________________________________


svarādi-nipātam avyayam || PS_1,1.37 ||


_____START JKv_1,1.37:

svarādīni śabda-rūpāṇi nipātāśca avyaya-sañjñāni bhavanti /
svar, antar, prātar, ete anta-udāttāḥ paṭhyante /
punar ādy-udāttaḥ /
sanutar, uccais, nīcais, śanais, ṛdhak, ārāt, ṛte, yugapat, pṛthak, ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante /
hyas, śvas, divā, rātrau, sāyam, ciram, manāk, īṣat, joṣam, tūṣṇīm, bahis, āvis, avas, adhas, samayā, nikaṣā, svayam, mṛṣā, naktam, nañ, hetau, addhā, iddhā, sāmi, ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
vat-vadantam avyaya-sañjñaṃ bhavati /
brāhmaṇavat /
kṣatriyavat /
san, sanāt, sanat, tiras, ete ādy-udāttāḥ paṭhyante /
antarā-ayamantodāttaḥ /
antareṇa, jyok, kam, śam, sanā, sahasā, vinā, nānā, svasti, svadhā, alam, vaṣaṭ, anyat, asti, upāṃśu, kṣamā, vihāyasā, doṣā, mudhā, mithyā /
ktvātosuṅkasunaḥ, kṛnma-kārāntaḥ, sandhy-akṣarāntaḥ, avyayībhāvaś ca /
purā, mitho, mithas, prabāhukam, āryahalam, abhīkṣṇam, sākam, sārdham, samama, namas, hiruk, tasilādiḥ taddhita edhācparyantaḥ, śastasī, kṛtvasuc, suc, ās-thālau, cvyarthāśca, am, ām, pratān, praṣān, svarādiḥ /
nipātā vakṣyante--prāg-rīśvarān-nipātāḥ (*1,4.56) iti /
ca, vā, ha, aha, eva, evam ity-ādayaḥ /
avyaya-pradeśāḥ-- avyayād āp-supaḥ (*2,4.82) ity evam ādayaḥ /
avyayam ity anvartha-sañjñā /

[#18]
sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu /
vacaneṣu ca sarveṣu yanna vyeti tad-avyayam //


____________________________________________________________________


taddhitaś ca asarva-vibhaktiḥ || PS_1,1.38 ||


_____START JKv_1,1.38:

taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya-sañjño bhavati /
yasmāt na sarva-vibhakter utpattiḥ so 'sarva-vibhaktiḥ /
tataḥ, yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā /
taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /
asarva-vibhaktiḥ iti kim ? aupagavaḥ, aupagavau, aupagavāḥ //


____________________________________________________________________


kṛn-m-ej-antaḥ || PS_1,1.39 ||


_____START JKv_1,1.39:

kṛd yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /
svāduṅ-kāraṃ bhuṅkte /
sampannaṅ-kāraṃ bhuṅkte /
lavaṇaṅ-kāraṃ bhuṅkte /
ejantaḥ-vakṣe rāyaḥ /
tā vāmeṣe rathānām /
ṛtve dakṣāya jīvase /
jyok ca sūryaṃ dṛśe /
vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca kṛte rūpam /
eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kṛte rūpam /
jīvase iti jīveḥ ase pratyaye rūpam /
dṛśe iti dṛśeḥ ken-pratyayo nipātyate - dṛśe vikhye ca (*3,4.11) iti /
anta-grahaṇam aupadeśika-pratipatty-artham /
iha mā bhūt - ādhaye, cikīrṣave, kumbha-kārebhyaḥ iti //


____________________________________________________________________


ktvā-tosun-kasunaḥ || PS_1,1.40 ||


_____START JKv_1,1.40:

ktvā, tosun, kasun, ity evam antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati /
kṛtvā /
hṛtvā /
tosun -- vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ /
purā vatsānāmapākarttoḥ /
bhāva-lakṣaṇe sthā-iṇ-kṛñ-vadi (*3,4.16) iti iṇaḥ, kṛñaś ca tosun pratyayaḥ /
kasun -- sṛpi-tṛdoḥ kasun (*3,4.17) /
purā krūrasya visṛpo virapśin /
purā jatrubhya ātṛdaḥ //


____________________________________________________________________


avyayī-bhāvaś ca || PS_1,1.41 ||


_____START JKv_1,1.41:

avyayī-bhāva-samāso 'vyaya-sañjño bhavati /
kiṃ prayojanam ? luṅ-mukha-svara-upacārāḥ /
luk - upāgni, pratyagni śalabhāḥ patanti /
mukha-svaraḥ- upāgnimukhaḥ, pratyagnimukhaḥ /
mukhaṃ sva-aṅgam (*6,2.167) ity uttarapada-anta-udāttatvaṃ prāptam, na-avyaya-dik-śabda (*6,2.168) iti pratiṣidhyate /
tasmin pratiṣiddhe pūrvapada-prakṛti-svara eva bhavati /
[#19]

upacāraḥ - upapayaḥ-kāraḥ, upapayaḥ-kāmaḥ /
visarjanīya-sthānikasya sa-kārasya upacāraḥ iti sañjñā /
tatra avyayībhāvasya avyayatve ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣv anavyayasya (*8,3.46) iti paryudāsaḥ siddho bhavati /
sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /
punar vacanam anityatvajñāpana-artham /
tena ayaṃ kārya-niyamaḥ siddho bhavati /
iha ca -- purā sūryasyodetor-ādheyaḥ, purā krūrasya visṛpo virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha-tṛnām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati //


____________________________________________________________________


śi sarvanāma-sthānam || PS_1,1.42 ||


_____START JKv_1,1.42:

śi ity etat sarvanāma-sthānasañjñaṃ bhavati /
kim idaṃ śi iti ? jaś-śasoḥ ṣiḥ (*7,1.20) iti śiḥ ādeśaḥ /
kuṇḍāni tiṣṭhanti /
kuṇḍāni paśya /
dadhīni /
madhūni /
trapūṇi /
jatūni /
sarvanāma-sthāna-pradeśāḥ-- sarvanāma-sthāne ca asambuddhau (*6,4.8) ity evam ādayaḥ //


____________________________________________________________________


suḍ anapuṃsakasya || PS_1,1.43 ||


_____START JKv_1,1.43:

suṭ iti pañca vacanāni sarvanāma-sthāna-sañjñāni bhavanti napuṃsakād anyatra /
napuṃsake na vidhiḥ, na pratiṣedhaḥ /
tena jasaḥ śeḥ sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva /
rājā, rājānau, rājānaḥ /
rājānam, rājānau /
suṭ iti kim ? rājñaḥ paśya /
anapuṃsakasya iti kim ? sāmanī, vemanī //


____________________________________________________________________


na vā-iti vibhāṣā || PS_1,1.44 ||


_____START JKv_1,1.44:

na iti pratiṣedhaḥ, vā iti vikalpaḥ /
tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati /
iti-karaṇo 'rtha-nirdeśa-arthaḥ /
vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete /
tatra pratiṣedhena samīkṛte viṣaye paścād vikalpaḥ pravartate /
ubhayatra-vibhāṣāḥ prayojayanti /
vibhāṣā śveḥ (*6,1.30) śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (*6,1.30) ity evam ādayaḥ //


____________________________________________________________________


ig-yaṇaḥ samprasāraṇam || PS_1,1.45 ||


_____START JKv_1,1.45:

ik yo yaṇaḥ sthāne bhūto bhāvī vā tasya saṃprasāraṇam ity eṣā sañjñā bhavati /
yaj --i ṣṭam /
vap -- uptam /
graha -- gṛhītam /
kecid ubhayathā sūtram idaṃ vyācakṣate vākya-arthaḥ sañjñī, varṇaś ca iti /
ig-yaṇaḥ yo vākya-arthaḥ sthāny-ādeśa-sambandha-lakṣaṇaḥ sa samprasāraṇa-sañjño bhavati, yaṇ-sthānika ig-varṇaḥ sa samprasāraṇa-sañjño bhavati iti /
tatra vidhau vākya-artha upatiṣṭhate ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe (*6,1.13) vasoḥ samprasāraṇam (*6,4.131) iti /

[#20]

anuvāde varṇaḥ samprasāraṇāc ca (*6,1.108) iti /
saṅkhyāta-anudeśād iha na bhavati - adhitarām iti /
dyubhyām ity atra diva ut (*6,1.131) iti taparakaraṇād dīrgho na bhavati /
samprasāraṇa-pradeśāḥ - vasoḥ samprasāraṇam (*6,4.131) ity evam ādayaḥ //
ādyantau ṭa-kitau (*1,1.46) ādiḥ ṭit bhavati, antaḥ kit bhavati ṣasṭhī-nirdiṣṭasya /
lavitā /
muṇḍo bhīṣayate /
ṭitpradeśāḥ - ārdhadhātukasya+iḍ val-ādeḥ (*7,2.35) ity evam ādayaḥ /
kit-pradeśāḥ - bhiyo hetubhaye śuk (*7,3.40) ity evam ādayaḥ //
midaco 'ntyāt paraḥ (*1,1.47) /
acaḥ iti nirdhārane ṣaṣṭhī /
jātau ca+idam ekavacanam /
acāṃ saṃniviṣṭānām antyād acaḥ paro mit bhavati /
sthāneyoga - pratyaya paratvasya ayam apavādaḥ /
viruṇaddhi /
muñcati /
payāṃsi /
mitpradeśāḥ - rudḥ-ādibhyaḥ śnam (*3,1.78) ity evam ādayaḥ /
masjer antyāt pūrvaṃ num-am-icchanty anuṣaṅga-saṃyoga-ādi-lopa-artham /
magnaḥ /
magnavān /
maṅktā /
maṅktum //
eca ig-ghrasva-ādeśe (*1,1.48) /
eco hrasva-ādeśe kartavye ik eva hrasvo bhavati, na anyaḥ /
rai-atiri /
nau-atinu /
go-upa gu /
ecaḥ iti kim ? atikhaṭvaḥ /
atimālaḥ /
hrasva-ādeśe iti kim ? de3vadatta /
devada3tta //
ṣaṣṭhī sthāne-yogā (*1,1.49) /
paribhāśā iyaṃ yoga-niyama-arthā /
iha śāstre yā ṣaṣṭhī aniyata-yogā śrūyate, sā sthāne-yogā-iva bhavati, na-anya-yogā /
sthāne-yogasya nimitta-bhūte sati sā pratipattavyā /
sthāna-śabdaś ca prasaṅga-vācī /
yathā-darbhāṇāṃ sthāne śaraiḥ prastaritavyam iti darbhāṇāṃ prasaṅge iti gamyate /
evam iha api asteḥ sthāne prasaṅge bhūr bhavati /
bhavitā /
bhavitum /
bhavitavyam /
bruvaḥ prasaṅge vacirbhavati /
vaktā /
vaktum /
vaktavyam /
prasaṅge sambandhasya nimitta-bhūte bruva iti ṣasṭhī /

[#21]

bahavo hi ṣaṣṭhy-arthāḥ- sva-svāmy-anantara-samīpa-samūha-vikāra-avayava-adyāḥ /
tatra yāvantaḥ śabde sambhavanti teṣu sarveṣu prapteṣu niyamaḥ kriyate ṣaṣṭhī sthāne-yogā iti /
sthāne yogo 'syāḥ iti vyadhikaraṇo bahuvrīhiḥ /
ata eva nipātanāc ca saptamyā aluk //
sthāne 'ntaratamaḥ (*1,1.50) /
sthāne prāpyamāṇānām antaratam ādeśo bhavati sadṛśatamaḥ /
kutaś ca śabdasya antaryam ? sthāna-artha-guṇa-pramāṇataḥ /
sthānataḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) /
daṇḍāgram /
yūpāgram /
dvayor akārayoḥ kaṇṭhya eva dīrgha a-akāro bhavati /
arthataḥ - vataṇḍī ca asau yuvatiś ca vātaṇḍya-yuvatiḥ /
puṃvad-bhāvena antaratamaḥ puṃśabdo 'tidiśyate /
guṇataḥ-pākaḥ /
tyāgaḥ /
rāgaḥ /
cajoḥ ku ghiṇyatoḥ (*7,3.52) iti ca-kārasya alpa-prāṇasya aghoṣasya tādṛśa eva ka-kāro bhavati /
ja-kārasya ghoṣavato 'lpa-prāṇasya tādṛśa eva ga-kāraḥ /
pramāṇataḥ - anuṣmai /
amūbhyām /
adaso 'ser dād u do maḥ (*8,2.80) iti hrasvasya hrasvaḥ, dīrghasya dīrghaḥ /
sthāne iti vartamāne punaḥ sthāne grahaṇaṃ kim ? yatra anekam āntaryaṃ sambhavati tatra sthānata eva āntaryaṃ balīyo yathā syāt /
cetā, stotā /

[#21]

pramāṇato '-kāro guṇaḥ prāptaḥ, tatra sthānata āntaryād ekāraukārau bhavataḥ /
tamb-grahaṇaṃ kim ? vāg ghasati /
triṣṭub bhasati /
jhayo ho 'nyatarasyām (*8,4.62) iti ha-kārasya pūrva-savarṇe kriyamāṇe soṣmaṇaḥ soṣmāṇaḥ iti dvitīyāḥ prasaktāḥ, nādavato nādavantaḥ iti tṛtīyāḥ, tamab-grahaṇād ye soṣmāṇo nādavantaś ca te bhavanti caturthāḥ //
uraṇ raparaḥ (*1,1.51) /
uḥ sthāne aṇ prasajyamāna eva raparo veditavyaḥ /
kartā /
hartā /
kirati /
girati /
dvaimāturaḥ /
traimāturaḥ /
uḥ iti kim ? kheyam /
geyam /
an-grahaṇaṃ kim ? su-dhātur akaṅ ca (*4,1.97) - saudhātakiḥ //
alo 'ntyasya (*1,1.52) /
ṣaṣṭhī-nirdiṣṭasya ya ucyate ādeśaḥ, so 'ntyasya alaḥ sthāne veditavyaḥ /
id goṇyāḥ (*1,2.50) - pañca-goṇiḥ /
daśa-goṇiḥ //


[#22]

ṅic ca (*1,1.53) /
ṅit ca ya ādeśaḥ so 'neka-al api alo 'ntyasya sthāne bhavati /
ānaṅ ṛto dvanve (*6,3.25) - hotā-potārau /
mātā-pitarau /
tātaṅi ṅit-karaṇasya guṇa-vṛddhi-pratiṣedha-arthatvāt sarva-ādeśaḥ tātaṅ bhavati /
jīvatād bhavān /
jīvatāt tvam //
ādeḥ parasya (*1,1.54) /
parasya kāryaṃ śiṣyamāṇam āder alaḥ pratyetavyam /
kva ca parasya kāryam śiṣyate ? yatra pañcamī-nirdeśaḥ /
tad yathā-īdāsaḥ (*7,2.83) - āsīno yajate /
dvy-antar-upasargebho 'pa īt (*6,3.97) - dvīpam /
antarīpam /
pratīpam /
samīpam //
aneka-al śit sarvasya (*1,1.55) /
aneka-al ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhī-nirdiṣṭasya sthāne bhavati /
aster bhūḥ (*2,4.52)-bhavitā /
bhavitum /
bhavitavyam /
śit khalv api - jaś-śasoḥ śiḥ (*7,1.20) -kuṇḍāni tiṣṭhanti /
kuṇḍāni pasya //
sthānivad-ādeśo 'n-al-vidhau (*1,1.56) /
sthāny-ādeśayoḥ pṛthaktvāt sthāny-āśrayaṃ kāryam ādeśe na prāpnoti ity ayam-atideśa ārabhyate /
sthāninā tulyaṃ vartate iti sthānivat /
sthānivad-ādeśo bhavati sthāny-āśrayeṣu kāryeṣv anal-āśrayeṣu, sthāny-alāśrayāṇi kāryāṇi varjayitvā /
na alvidhir analvidhiḥ ity arthaḥ /
kim udāharaṇam ? dhātv-aṅga-kṛt-taddhita-avyaya-sup-tiṅ-padā-adeśāḥ /
dhātv-ādeśo dhātuvad bhavati /
aster bhūḥ (*2,4.52) /
bruvo vaciḥ (*2,4.53) /
ārdhadhātuka-viśaye prāg eva-ādeśeṣu kṛteṣu dhātoḥ (*3,1.91) iti tavya-ādayo bhavanti /
bhavitā /
bhavitum /
bhavitavyam /
vaktā /
vaktum /
vaktavyam /
aṅga-ādeśo 'ṅgavad bhavati - kena /
kābhyām /
kaiḥ /
kimaḥ kaḥ (*7,2.103) iti ka-ādeśe kṛte 'ṅga-āśrayā ina-dīrghatva-aisbhāvāḥ bhavanti /
kṛd-ādeśaḥ kṛdvad bhavati - prakṛtya /
prahṛtya /
ktvo lyab-ādeśe kṛte hrasvasya piti kṛti tuk (*6,1.71) iti tug bhavati /
[#23]

taddhita-ādeśaḥ taddhitavad bhavati - dādhikam /
adyatanam /
kṛt-taddhita-samāsāś ca (*1,2.46) iti prātipadika-sañjñā bhavati /
avyaya-ādeśo 'vyayavad bhavati - prastutya /
prahṛtya /
upahṛtya /
upastutya /
avyayādāpsupaḥ (*2,4.82) iti sublug bhavati /
subādeśaḥ subvad bhavati - vṛkṣāya /
plakṣāya /
supi ca (*7,3.102) iti dīrghatvaṃ bhavati /
tiṅ-ādeśaḥ tiṅvad bhavati--akurutām /
akurutam /
sup-tiṅ-anataṃ padam (*1,4.14) iti pada-sañjñā bhavati /
pada-ādeśaḥ padavad bhavati -- grāmo vaḥ svaṃ /
jana-pado naḥ svam /
padasya (*8,1.16) iti rutvaṃ bhavati /
vat-karanaṃ kim ? sthānī ādeśasya sañjñā mā vijñāyi iti /
sva-āśrayam api yathā syāt /
āṅo yama-hanaḥ (*1,3.28) - āhata, āvadhiṣṭa iti ātmanepadam ubhayatra api bhavati /
ādeśa-grahaṇaṃ kim ? ānumānikasya apy ādeśasya sthānivadbhāvo yathā syāt /
pacatu - eruḥ (*3,4.86) /
anal-vidhau iti kim ? dyupathitad-ādeśā na sthānivad bhavanti /
dyauḥ, panthāḥ, saḥ iti /
hal-ṅy-ābbho dīrghāt su-ti-sy-apṛktaṃ hal (*6,1.68) iti su-lopo na bhavati //
acaḥ parasmin pūrva-vidhau (*1,1.57) /
pūrvaṇān al-vidhau sthānivad-bhāva uktaḥ /
al-vidhy-artham-idam-ārabhyate /
ādeśaḥ sthānivat iti vartate /
acaḥ iti sthāni-nirdeśaḥ /
parasmin iti nimitta-saptamī /
pūrva-vidhau iti viṣaya-saptamī /
aj-ādeśaḥ paranimittakaḥ pūrvavidau kartavye sthānivad bhavati /
paṭayati /
avadhīt /
bahukhaṭvakaḥ /
paṭumācaṣṭe iti ṇiciṭi-lope kṛte tasya sthānivad-bhāvāt ata upadhāyāḥ (*7,2.116) iti vṛddhir na bhavati /
avadhīt -- ato lopasya sthānivad-bhāvad ato hal-āder laghoḥ (*7,2.7) iti halanta-lakṣaṇā vṛddhir na bhavati /
bahukhaṭvakaḥ iti āpo 'nyatarasyām (*7,4.15) iti hrasvasya sthānivad-bhāvād hrasvānte 'ntyāt pūrvam (*6,2.174) iti svaro na bhavati /
acaḥ iti kim ? praśnaḥ /
ākrāṣṭām /
āgatya /
praśnaḥ iti praccheḥ naṅpratyaye c-cḥ-v-oḥ śūḍ-anunāsike ca (*6,4.19) iti cha-kārasya śa-kāraḥ paranimittakas tuki kartavye na sthānivad bhavati /
ākrāṣṭām iti jhalo jhali (*8,2.26) iti sico lopaḥ paranimittakaḥ kṛṣeḥ ṣa-kārasya ṣaḍhoḥ kaḥ si (*8,2.41) iti ka-kāre kartavye na sthānivad bhavati /
āgatya iti vā lyapi (*6,4.38) ity anunāsika-lopaḥ paranimittakaḥ tuki kartavye na sthānivad bhavati /
parasmin iti kim ? yuvajāniḥ vadhūṭījāniḥ /
vaiyāghrapadyaḥ /
ādīdhye /
yuvajāniḥ iti jāyāyāḥ niṅ (*5,4.134) na paranimittakaḥ, tena ya-lope na sthānivad bhavati /
vaiyāghrapadyaḥ iti na paranimittakaḥ pādasya antalopaḥ padbhāvaṃ na pratibadhnāti /
ādīdhye iti dīdhīṅa uttamapuruṣa-ikavacane ṭeretvasya-aparanimittakatvād yi-i-varṇayor dīdhī-vevyoḥ (*7,4.53) iti lopo na bhavati /

[#24]

pūrva-vidhau iti kim ? he gauḥ /
bābhravīyāḥ /
naidheyaḥ /
he gauḥ iti vṛddhir aj-ādeśaḥ sambuddhi-lope kartavye na sthānivad bhavati /
bābhravīyāḥ iti bābravyasya amī cchātrāḥ iti vṛddhāc chaḥ (*4,2.114) iti chaḥ /
halas taddhitasya (*6,4.150) iti ya-kāral-ope kartavye av-ādeśo na sthānivad bhavati /
naidheyaḥ -- āto lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ, itaś ca aniñaḥ (*4,1.122) iti dvy-aj-lakṣaṇe pratyaya-vidhau na sthānivad bhavati //
na padānta-dvirvacana-vare-ya-lopa-svara-savarṇa. anusvāra-dīrgha-jaś-car-vidhiṣu (*1,1.58) /
pūrveṇa atiprasaktaḥ sthānivad-bhāva eteṣu vidhiṣu pratiṣidhyate /
padānta-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /
kau staḥ /
yau staḥ /
tāni santi /
yani santi /
śna-sor al-lopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrva-vidhāv āv-ādeśe yaṇ-ādeśe ca kartavye sthānivat syāt, asmād vacanān na bhavati /
dvirvacana-vidhiḥ -- dvirvacana-vidhiṃ prati na sthānivad bhavati /
daddhyatra /
maddhvatra /
yaṇ-ādeśaḥ paranimittakaḥ, tasya sthānivad-bhāvāt anaci ca (*8,4.47) iti dha-kārasya dvirvacanaṃ na syād asmād vacanād bhavati /
varevidhiḥ -- vare yo 'j-ādeśaḥ sa pūrva-vidhiṃ prati na sthānivad bhavati /
apsu yāyāvaraḥ pravapeta piṇḍān /
yāteḥ yaṅ-antāt yaś ca yaṅaḥ (*3,2.176) iti varaci kṛte ato lopaḥ (*6,4.48) para-nimittakaḥ, tasya sthānivattvād ato lopa iṭi ca (*6,4.64) ity ā-kāra-lopaḥ syād, asmād vacanān na bhavati /
ya-lopa-vidhiḥ -- ya-lopa-vidhiṃ pratyaj-ādeśo na sthānivad bhavati /
kaṇḍūtiḥ /
kaṇḍūyateḥ ktini kṛte, ato lopaḥ paranimittakaḥ, lopo v-yor vali (*6,1.66) iti yalope sthānivat syād asmād vacanān na bhavati /
svara-vidhiḥ -- svara-vidhiṃ prati aj-ādeśo na sthānivad bhavati /
cikīrṣakaḥ /
jihīrṣakaḥ ṇvuli kṛte ato lopaḥ paranimittakaḥ, liti (*6,1.193) pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad bhavati iti /
savarṇa-vidhiḥ -- savarṇa-vidhiṃ prati ajādeśo na sthānivad bhavati /
śiṇḍhi /
piṇḍhi /
śiṣeḥ piṣeśca loṇ-madhyama-puruṣa-ikavacane rudḥ-ādibhyaḥ śnam (*3,1.78) /
hitvadhitvaṣṭutvajaśtveṣu kṛteṣu, śnasor al-lopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe kartavye na sthānivad bhavati /

[#25]

anusvāra-vidhiḥ -- anusvāra-vidhiṃ prati aj-ādeśo na sthānivad bhavati /
śiṃṣanti /
piṃṣanti /
naś ca apadāntasya jhali (*8,3.24) iti anusvāre kartavye śnasorallopaḥ na sthānivad bhavati /
dīrgha-vidhiḥ -- dīrgha-vidhiṃ prati ajādeśo na sthānivad bhavati /
pratidīvnā /
pratidīvne /
pratidivan ity etasya bhasya (*6,4.129) ity adhikṛtya tṛtīya-ikavacane caturthy-ekavacane ca allopo 'naḥ (*6,4.134) ity a-kāra-lopaḥ paranimittakaḥ, tasya sthānivadb-hāvād hali ca (*8,2.77) iti dīrghatvaṃ na syāt, na hy ayaṃ va-kāro hal-paraḥ iti, asmād vacanād bhavati /
jaś-vidhiḥ -- jaś-vidhiṃ praty-aj-ādeśo na sthānivad bhavati /
sagdhiś ca me sapītiś ca me /
babdhāṃ te harī dhānāḥ /
adeḥ ktini bahulaṃ chandasi (*2,4.39) iti ghas-la-ādeśaḥ /
ghasi-bhasor hali ca (*6,4.100) ity upadhal-opaḥ /
jhalo jahli (*8,2.26) iti sa-kāra-lopaḥ /
jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /
upadhā-lopasya sthānivattavāt jhalāṃ jas jhasi (*8,4.53) iti gha-kārasya jaśtvaṃ na syāt, asmād vacanād bhavati /
samanā gdhiḥ /
samānasya sabhāvaḥ /
sagdhiḥ /
babdhām iti bhaser-loḍ-dvivacane śapaḥ sluḥ, dvirvacanam, abhyāsa-kāryam, ghasi-bhasor hali ca (*6,4.100) iti upadhā-lopaḥ, jhalo jhali (*8,2.26) it sa-kāra-lopaḥ, jhaṣas ta-thor dho 'dhaḥ (*8,2.40) iti dhatvam /
upadha-lopasya sthānivattvāt jhalām jaś jhaśi (*8,4.53) iti jaśtvaṃ na syāt, asmād vacanād bhavati /
carvidhiḥ -- carvidhiṃ prati aj-ādeśo na sthānivad bhavati /
jakṣatuḥ /
jakṣuḥ /
akṣan pitaro 'mīmadanta pitaraḥ /
liḍ-dvivacana-bahuvacanayor ader ghas-la-ādeśaḥ /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) iti upadhā-lopaḥ, dvirvacanam, abhyāsa-kāryam /
tatra upadhā-lopasya sthānivattvāt khari ca (*8,4.55) iti gha-kārasya cartvaṃ na syād, asmād vacanād bhavati /
śāsi-vasi-ghasīnāṃ ca (*8,3.60) iti śatvam /
akṣan iti adeḥ luṅ bahuvacane ghas-la-ādeśaḥ, clerāgatasya mantre ghasa-hvara (*2,4.80) iti luk /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity upadhā-lopaḥ, tasya sthānivattvāt khari ca (*8,4.55) iti cartvaṃ na syāt, asmād vacanād bhavati /
svara-dīrghaya-lopeśu lopa-aj-ādeśo na sthānivad bhavati /
anyatra sthānivad eva /
tena bahukhaṭvakah, kiryoḥ, giryoḥ, vāyvoḥ iti sthānivattvāt svara-dīrghaya-lopā na bhavanti //


[#26]

dvirvacane 'ci (*1,1.59) /
dvirvacana-nimitte 'ci aj-ādeśaḥ sthānivad bhavati , dvirvacana eva kartavye /
rūpa-atideśaś ca ayaṃ niyata-kālaḥ /
tena kṛte dvirvacane punar ādeśa rūpam eva avatiṣṭhate /
āl-lopa-upadhālopa-ṇilopayaṇ-ay-av-āy-āv-ādeśāḥ prayojanam /
āl-lopaḥ--papatuḥ /
papuḥ /
āto lopa iṭi ca (*6,4.64) iti ā-kāra-lope kṛte tasya sthānivad-bhāvāt eka-aco dve prathamasya (*6,1.1) iti dvirvacanaṃ bhavati /
upadhā-lopaḥ--jaghnatuḥ /
jaghnuḥ /
gama-hana-jana-khana-ghasāṃ lopaḥ k-ṅity anaṅi (*6,4.98) ity aupadhā-lope kṛte anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati /
ṇi-lopaḥ -- āṭ-iṭat /
aṭateḥ ṇici luṅi caṅi ṇilope kṛte tasya sthānivattvād aj-āder dvitīyasya (*6,1.2) iti ṭi-śabdasya dvirvacanam bhavati /
yaṇ -- cakratuḥ /
cakruḥ /
karoteḥ atusi usi ca yaṇ-ādeśe kṛte anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati /
ayavāyāvādeśāḥ -- ninaya, nināya /
lulava, lulāva /
nayateḥ lunāteś ca uttame ṇali guṇe kṛte vṛddhau ca ay-av-āy-āv-ādeśāḥ, teṣāṃ sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati /
dvirvacane kaṛtavya iti kim ? jagle, mamle /
śravaṇam ā-kārasya na bhavati /
dvirvacana-nimitte iti kim ? dudyūṣati /
ūṭhi yaṇ-ādeśo na sthānivad bhavati /
aci iti kim ? jeghrīyate, dedhmīyate /
ī ghrā-dhmoḥ (*7,4.31) yaṅi ca (*7,4.30) iti ī-kāra-ādeśaḥ, tasya sthānivadbhāvād ā-kārasya dvirvacanaṃ syāt, aj-grahaṇān na bhavati //
adarśanaṃ lopaḥ (*1,1.60) /
adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ity anartha-antaram /
etaiḥ śabdairyo 'rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ sañjñā bhavati /
arthasya-iyaṃ sañjñā, na śabdasya /
prasaktasya adarśanaṃ lopa-sañjñaṃ bhavati /
godhāyā ḍhrak (*4,1.129)-gaudheraḥ /
paceran /
jīve radānuk jīradānuḥ /
strivermanin āsremāṇam /
ya-kāra-vakārayor adarśanam iha udāharaṇam /
aparasya anubandhādeḥ prasaktasya /
lopa-pradeśāḥ-lopo vyor vali (*6,1.66) ity evam ādayaḥ //


[#27]

pratyayasya luk-ślu-lupaḥ (*1,1.61) /
adarśanam iti vartate /
pratyaya. adarśanasya luk, ślu, lup ity etāḥ sañjñā bhavanti /
aneka-sañjñā-vidhanāc-ca tad-bhāvita-grahaṇam iha vijñāyate /
luk-sañjñā-bhāvitaṃ pratyaya-adarśanaṃ luk-sañjñam bhavati, ślu-sañjñā-bhāvitaṃ ślu-sañjñaṃ bhavati, lup-sañjñā bhāvitaṃ lup-sañjñaṃ bhavati /
tena sañjñānāṃ saṅkaro na bhavati /
vidhi-pradeśeṣu ca bhāvinī sañjñā vijñāyate /
atti /
juhoti /
varaṇāḥ /
pratyaya-grahaṇam kim ? agastayaḥ /
kuṇḍināḥ /
luk-ślu-lup-pradeśāḥ - luk-taddhita-luki (*1,2.49), juhoty-ādibhyaḥ śluḥ (*2,4.75), janapade lup (*4,2.71) ity evam ādayaḥ //
pratyaya-lope pratyaya-lakṣaṇam (*1,1.62) /
pratyaya-nimittaṃ kāryam asaty api pratyaye kathaṃ nu nāma syāt it sūtram idam ārabhyate /
pratyaya-lope kṛte pratyaya-lakṣaṇaṃ pratyaya-hetukaṃ karyaṃ bhavati /
agnicit, somasut, adhok, ity atra sup-tiṅoḥ luptayoḥ sup-tiṅ-antaṃ padam (*1,4.14) iti pada-sañjñā bhavati /
adhok iti duheḥ laṅi tipi śabluki tilope ghatva-bhaṣbhāva-jaśtva-cartveṣu kṛteṣu rūpam /
pratyaya iti vartamāne punaḥ pratyaya-grahaṇaṃ kim ? kṛtsna-pratyaya-lope yathā syāt /
iha mā bhūt -- āghnīya /
saṅgmīya /
hanigamyor liṅ-ātmanepade liṅaḥ sa-lopo 'nantyasya (*7,2.79) iti sīyuṭ-sa-kāra-lopaḥ pratyaya-ikadeśa-lopaḥ, tatra pratyaya-lakṣaṇena jhali ity anunāsikalopo na bhavati (*6,4.37) /
pratyaya-lakṣaṇam iti kim ? rāyaḥ kulaṃ raikulam /
gave hitam gohitam /
āyav-ādeśau na bhavataḥ varṇa-āśrayatvāt //
na lumatā 'ṅgasya (*1,1.63) /
pūrveṇa atiprasaktaṃ pratyaya-lakṣaṇam iti viśeṣe pratiṣedhaḥ ucyate /
lumatā śabdena lupte pratyaye yad-aṅgaṃ, tasya pratyaya-lakṣaṇaṃ kāryaṃ na bhavati /
gargāḥ /
mṛṣṭaḥ /
juhutaḥ /
yañ-śapor lumatā luptayor aṅgasya vṛddhi-guṇau na bhavataḥ /
lumatā iti kim ? kāryate /
hāryate /
aṅgasya iti kim ? pañca /
sapta payaḥ /
sāma //
aco 'ntya-ādi ṭi (*1,1.64) /
acaḥ iti nirdhāraṇe ṣaṣṭhī /
jātāv-ekavacanam /
acāṃ sanniviṣṭāmāṃ, yo 'ntyo 'c tad-ādi śabda-rūpaṃ ṭi-sañjñaṃ bhavati /
agnicit-icchabdaḥ /
somasut-uc-chabdaḥ /
ātām, āthām-ām-śabdaḥ /
pacete, pacethe /
ṭi-pradeśāḥ--ṭita ātmanepadānaṃ ṭere (*3,4.79) ity evam ādayaḥ //


[#28]

alo 'ntyāt pūrva upadhā (*1,1.65) /
dhātv-ādau varṇa-samudāye 'ntyād alaḥ pūrvo yo varṇaḥ so 'l eva upadhā-sañjñao bhavati /
pac, paṭh--a-karaḥ /
bhid, chid--i-kāraḥ /
budh, yudh--ukāraḥ /
vṛt, vṛdh--ṛkāraḥ /
alaḥ iti kim ? śiṣṭaḥ, śiṣṭavān /
samudāyāt pūrvasya mā bhūt /
upadhā-pradeśāḥ--ata upadhāyāḥ (*7,2.115) ity evam ādayaḥ //
tasminn iti nirdiṣṭe pūrvasya (*1,1.66) /
tasmin iti saptamy-artha-nirdeśe pūrvasya-iva kāryaṃ bhavati, na-uttarasya /
iko yaṇ-aci (*6,1.77)--dadhyudakam /
madhvidam /
pacatyodanam /
nirdiṣṭa-grahaṇam ānantarya-artham /
agnicidatra iti vyavahitasya mā bhūt //
tasmād ity uttarasya (*1,1.67) /
nirdiṣṭa-grahanam anuvartate /
tasmāt iti pañcamy-artha-nirdeśa uttarasya-iva kāryaṃ bhavati, na pūrvasya /
tiṅṅ-atiṅaḥ (*8,1.28) -- odanaṃ pacati /
iha na bhavati -- pacaty odanam iti //
svaṃ rūpaṃ śabdasya aśabda-sañjñā (*1,1.68) /
śāstre svam eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na bāhyo 'rthaḥ, śabda-sañjñāṃ varjayitvā /
śabdena artha-avagater arthe kāryasya asambhavāt tad-vācinām śabdānām sampratyayo mā bhūt iti sūtram idam ārabhyate /
agner ḍhak (*4,2.33) -- āgneyam aṣṭā-kapālaṃ nirvapet /
agni-śabdo 'gni-śabdasya-iva grāhako bhavati, na jvalanaḥ, pāvakaḥ, dhūma-ketuḥ iti /
na ataḥ pratyayo bhavati /
udaśvito 'nyatarasyām (*4,2.19)--audaśvitkam /
audaśvitam /
takram, ariṣṭaṃ, kālaśeyaṃ, daṇḍāhataṃ, mathitam, iti na ataḥ pratyayo bhavati /
aśabda-sañjñā iti kim ? dā-dhā ghv-adāp (*1,1.20) tarap-tamapau ghaḥ (*1,1.23), ghu-grahaṇeṣu gha-grahaneṣu ca sañjñināṃ grahanam, na sañjñāyāḥ /
sit-tad-viśeṣāṇāṃ vṛkṣādy-artham /
sin-nirdeśaḥ kartavyaḥ /
tato vaktavyam tad-viśeṣāṇāṃ grahaṇaṃ bhavati iti /
kiṃ prayojanam ? vṛkṣādy-artham /
vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu. śakuny-aśva-vaḍava-pūrvāpara-adharottarāṇām (*2,4.12) iti -- plakṣanyagrodham, plakṣanyagrodhāḥ /

[#29]

pit-paryāya-vacanasya ca sva-ādy-artham /
pin-nirdeśaḥ kartavyaḥ /
tato vaktavyam paryāya-vacanasya grahaṇaṃ bhavati, ca-kārāt svasya rūpasya tad-viśeṣāṇāṃ ca iti /
kiṃ prayojanam ? sva-ādy-artham /
sve puśaḥ (*3,4.40) /
svapoṣaṃ puṣṭaḥ /
raipośam /
dhanapośam /
aśvapoṣam /
gopośam /
jitparyāya-vacanasya-iva rāja-ādy-artham /
jin-nirdeśaḥ kartavyaḥ /
tato vaktavyam paryāya-vacanasya-iva grahanaṃ bhavati iti, na svarūpasya, na api tad-viśeṣāṇām /
kiṃ prayojanam ? rāja-ādy-artham /
sabhā rājā+amanuṣya-pūrvā (*2,4.23) -- inasabham /
īśvarasabham /
tasya-iva na bhavati--rāja-sabhā /
tad-viśeṣāṇāṃ ca na bhavati -- puṣyamitra-sabhā /
candragupta-sabhā /
jhaittad-viśeṣāṇāṃ ca matsya-ādy-artham /
jhin-nirdeśaḥ kartavyaḥ /
tato vaktavyam tasya ca grahaṇaṃ bhavati tad-viśaṣāṇāṃ ca iti /
kiṃ prayojanam ? matsya-ādy-artham /
pakṣi-matsya-mṛgān hanti (*4,4.35) iti ṭhak--pākṣikaḥ /
mātsiyakaḥ /
tad-viśeṣāṇām -- śākunikaḥ /
paryāyāṇāṃ na bhavati--ajihmān hanti, animiṣān hanti iti /
atha-ikasya-iśyate, mīnān, hanti iti mainikaḥ //
aṇudit savarṇasya ca-apratyayaḥ (*1,1.69) /
pareṇa ṇa-kāreṇa pratyāhāra-grahaṇam /
aṇ gṛhyamāṇa udic ca savarṇānāṃ grāhako bhavati, svasya ca rūpasya, pratyayaṃ varjayitvā /
ād guṇaḥ (*6,1.87), asya cvau (*7,4.32), yasya-īti ca (*6,4.148) /
svara-anunāsikya-kāla-bhinnasya grahanaṃ bhavati /
udit khalv api /
cu-ṭū (*1,3.7), laśakva-taddhite (*1,3.8) /
ca-varga-ṭa-vargayoḥ ka-vargasya ca grahanam bhavati /
apratyayaḥ iti kim ? san-āśaṃsa-bhikṣa uḥ (*3,2.168), a sāmpratike (*4,3.9), dīrgho na bhavati //
ta-paras tat-kālasya (*1,1.70) /
taḥ paro yasmāt so 'yaṃ taparaḥ, tād api paraḥ taparaḥ /
tapro varṇas tat-kālasya, ātmanā tulya-kālasya guṇa-antara-yuktasya savarṇasya grāhako bhavati, svasya ca rūpasya /
vidḥ-yartham idam /
aṇ iti na anuvartate /
aṇāmanyeṣāṃ ca taparāṇām idam eva grahaṇaka-śāstram /

[#30]

ato bhisa ais (*7,1.9) ity evam ādiṣu pūrva-grahaṇaka-śāstraṃ na pravartata eva /
ataparā aṇastasya avakāśaḥ /
kim udāharaṇam ? ato bhisa ais (*7,1.9)-- vṛkṣaiḥ /
plakṣaiḥ /
viḍ-vanor anunāsikasya āt (*6,4.41)-- abjāh, gojāḥ /
tatkālasya iti kim ? khaṭvābhiḥ /
mālābhiḥ //
ādir antyena saha-itā (*1,1.71) /
ādir antyena it-sañjñakena saha gṛhyamāṇas tan-madyapatitānāṃ varṇānāṃ grāhako bhavati, svasya ca rūpasya /
aṇ /
ak /
ac /
hal /
sup /
tiṅ /
antyena iti kim ? suṭ iti tṛtīya-ikavacanena ṭā ity anena grahaṇaṃ mā bhūt //
yena vidhis tad-antasya (*1,1.72) /
yena viśeṣaṇena vidhir-vidhīyate sa tad-antasya ātmān tasya samudāyasay grāhako bhavati , svasya ca rūpasya /
erac (*3,3.56), i-varṇa-antād ac-pratyayo bhavati--cayaḥ /
jayaḥ /
ayaḥ /
or āvaśyake (*3,1.125), u-varṇa-antād ṇyad bhavati-- avaśyalāvyam /
avaśyapāvyam /
samāsa-pratyaya-vidhau tad-anta-vidheḥ pratiṣedho vaktavyaḥ /
dvitīya-antaṃ śritādibhiḥ saha samasyate (*2,1.24) -- kaṣṭaśritaḥ /
iha mā bhūt -- kaṣṭaṃ paramaśrita iti /
pratyaya-vidhau -- naḍa-ādibhyaḥ phak (*4,1.99), naḍasya apatyaṃ nāḍāyanaḥ /
iha mā bhūt-- sūtra-naḍasya apatyaṃ sautranāḍiḥ /
kim aviśeṣeṇa ? na ity āha /
ugid-varṇa-grahaṇa-varjam iti vācyam /
ugitaś ca (*4,1.6) iti ṅīp-pratyayaḥ tad-antād api bhavati -- bhavatī, atibhavatī /
varṇagrahanam--ata iñ (*4,1.95), dākṣiḥ /
plākṣiḥ /
yasmin vidhis tad-ādāv algrahaṇe /
al-grahaṇeṣu yasmin vidhistad ādau iti vaktavyam /
aci śnu-dhātu-bhruvāṃ yvor iyaṅ-uvaṅau (*6,4.77) iti-- śriyaḥ /
bhruvaḥ //


[#31]

vṛddhir yasya acām ādis tad vṛddham (*1,1.73) /
yasya iti samudāya ucyate /
acāṃ madye yasya vṛddhi-sañjñaka ādi-bhūtaḥ, tac-chabda-rūpaṃ vṛddha-sajñjaṃ bhavati /
acām iti jātau bahuvacanam /
śālīyaḥ /
mālīyaḥ /
aupagavīyaḥ /
kāpaṭavīyaḥ /
ādiḥ iti kim ? sabhāsannayate bhavaḥ sābhāsannayanaḥ /
vā nāmadheyasya vṛddha-sañjñā vaktavyā /
devadattīyāḥ /
daivadattāḥ /
gotrāntād asamastavat-pratytyo bhavatīti vaktavyam /
ghṛta-pradhano rauḍhiḥ ghṛtarauḍhiḥ /
tasya chātrā ghṛtarauḍhīyāḥ /
odana-pradhānaḥ pāṇiniḥ odana-pāṇiniḥ /
tasya chātrā odana-pāṇinīyāḥ /
vṛddhāmbhīyāḥ /
vṛddhakāśyapīyāḥ /
jihvākātya-haritakāya-varjam /
jaihvākātāḥ /
hāritakātāḥ //
tyad-ādīni ca (*1,1.74) /
yasya acām ādi-grahaṇam uttara-artham anuvartate /
iha tu na sambadhyate /
tyad-ādīni śabda-rūpāṇi vṛddha-sañjñāni bhavanti /
tyadīyam /
tadīyam /
etadīyam /
idamīyam /
adasīyam /
tvadīyam /
tvādāyaniḥ /
madīyam /
mādāyaniḥ /
bhavatīyam /
kimīyam //
eṅ prācām deśe (*1,1.75) /
yasya acām ādi-grahaṇam anuvartate /
eṅ yasya acām ādiḥ tat prācāṃ deśābhidhāne vṛddha-saṃjñaṃ bhavati /
eṇīpacanīyaḥ /
bhojakaṭīyaḥ /
gonardīyaḥ /
eṅ iti kim ? āhicchatraḥ /
kānya-kubjaḥ /
prācām iti kim ? devadatto nāma bāhīkeṣu grāmah, tatra bhavaḥ daivadattaḥ /
deśe iti kim ? gomatyāṃ bhavā matsyāḥ gaumatāḥ //
prāg udañcau vibhajate haṃsaḥ kṣīrodake yathā /
viduṣāṃ śabda-siddhy-arthaṃ sā naḥ pātu śarāvatī //
iti śrījayādityaviracitāyāṃ kāśikāyām vṛttau prathamādhyāyasay prathamaḥ pādaḥ //


____________________________________________________________________


[#32]

gāṅ-kuṭādibhyo 'ñṇinṅit || PS_1,2.1 ||


_____START JKv_1,2.1:

atideśo 'yam /
gāṅ iti iṅ-ādeśo rhyate, na gāṅ gatau iti, ṅa-kārasya ananya-arthatvāt /
kuṭādayo 'pi kuṭa kauṭilye ityeta dārabhya yāvat kuṅ śabde iti /
egyo gāṅ-kuṭādibhyaḥ pare añṇitaḥ pratyayā ṅito bhavanti ṅidvad bhavanti ity arthaḥ /
gāṅaḥ -- adhyagīṣṭa /
adhyagīṣātām /
adhyagīṣata /
kuṭādibhyaḥ--kuṭitā /
kuṭitum /
kuṭitavyam /
utpuṭitā utpuṭitum /
utpuṭitavyam /
añṇit iti kim ? utkoṭayati /
uccukoṭa /
utkoṭakaḥ /
utkoṭo vatate /
vyaceḥ kuṭāditvamanasīti vaktavyam /
vicitā /
vicitum /
vicitavyam /
anasi iti kim ? uruvyacāḥ //


____________________________________________________________________


vija iṭ || PS_1,2.2 ||


_____START JKv_1,2.2:

ovijī bhaya-calanayoḥ, asmāt paraḥ iḍ-ādiḥ pratyayo ṅidvad bhavati /
udvijitā /
udvijitum /
udvijitavyam /
iṭ iti kim ? udvejanam /
udvejanīyam //


____________________________________________________________________


vibhāṣā-ūrṇoḥ || PS_1,2.3 ||


_____START JKv_1,2.3:

iṭ iti vartate /
ūr-ṇuñ ācchādane, asmāt paraḥ iḍādiḥ pratyayo vibhāṣā ṅidvad bhavati /
prorṇuvitā /
prorṇavitā /
iṭ ityeva prorṇavanam /
prorṇavatīyam //


____________________________________________________________________


sārvadhātukam apit || PS_1,2.4 ||


_____START JKv_1,2.4:

sārvadhātukaṃ yad apit tan ṅidvad bhavati /
kurutaḥ /
kurvanti /
cinutaḥ /
cinvanti /
sārvadhatukam iti kim ? kartā /
kartum /
kartavyam /
apit iti kim ? karoti /
karoṣi /
karomi /


____________________________________________________________________


asaṃyogāl liṭ kit || PS_1,2.5 ||


_____START JKv_1,2.5:

apit iti vartate /
asaṃyogāntād dhātoḥ paro liṭ pratyayaḥ apit kid bhavati /
bidhidatuḥ /
bibhiduḥ /
cicchidatuḥ /
cicchiduḥ /
ījatuḥ /
ījuḥ /
asaṃyogāt iti kim ? saṃsrase /
dadhvaṃse /
apit ityeva /
bibheda //


____________________________________________________________________


[#33]

indhi-bhavatibhyāṃ ca || PS_1,2.6 ||


_____START JKv_1,2.6:

indhi bhavati ity etābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati /
samīdhe dasyu hantamam /
putra īdhe atharvaṇaḥ /
bhavateḥ khalv api -- babhūva /
babhūvitha /
indheḥ saṃyogarthaṃ grahaṇam /
bhavateḥ pidartham /
atra-iṣṭiḥ -- śranthigranthidambhisvañjīnāmiti vaktavyam /
śrethatuḥ, śrethuḥ /
grethatuḥ, grethuḥ /
debhatuḥ, debhuḥ /
pariṣasvaje, pariṣasvajāte //


____________________________________________________________________

mṛḍ-amṛda-gudha-kuṣa-kliśa-vada-vasaḥ ktvā || PS_1,2.7 ||


_____START JKv_1,2.7:

mṛḍa mṛda gudha kuṣa kliśa vada vasa ity etebhyaḥ paraḥ ktvā-pratyayaḥ kid bhavati /
na ktvā seṭ (*1,2.18) iti pratiṣedhaṃ vakṣyati tasyāyaṃ purastādapakarṣaḥ /
gudha-kuṣa-kliśīnāṃ tu ralo v-y-upadhād-dhal-ādeḥ saṃś ca (*1,2.26) iti vikalpe prāpte nitya-arthaṃ vacanam /
mṛḍitvā /
mṛditvā /
gudhitvā /
kuṣitvā /
kliśitvā /
uditvā /
uṣitvā //


____________________________________________________________________


ruda-vida-muṣa-grahi-svapi-pracchaḥ saṃś ca || PS_1,2.8 ||


_____START JKv_1,2.8:

ruda vida muṣa grahi svapi praccha ity etebhyaḥ saṃśca ktvā ca kitau bhavataḥ /
ruda-vida-muṣīṇāṃ ralo vyupadhād-dhal-ādeḥ saṃśca (*1,2.23) iti vikalpe prāpte nitya-arthaṃ grahaṇam /
graher vidhy-artham eva /
svapi-pracchyoḥ sann-arthaṃ grahaṇam /
kideva hi itvā /
ruditvā, rurudiṣati /
viditvā, vividiśati /
muṣitvā, mumuṣiṣati /
gṛhītva, jighṛkṣati /
suptvā, suṣupsati /
pṛṣṭvā, pipṛcchiṣati /
graha-ādīnāṃ kittvāt samprasāraṇaṃ bhavati /
kiraś ca pañcabhyaḥ (*7,2.75) iti praccher iḍ-āgamaḥ //


____________________________________________________________________
iko jhal || PS_1,2.9 ||


_____START JKv_1,2.9:

san ity anuvartate /
ktvā iti nivṛtam /
igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /
cicīṣati /
tuṣṭūṣati /
cikīrṣati /
ikaḥ iti kim ? pipāsati /
tiṣṭhāsati /
jhal iti kim ? śiśayiṣate /
kim artham idam ucyate ? guṇo mā bhūt iti /
aj-jhana-gamāṃ sani (*6,4.16) iti dīrghatvaṃ guṇasya bādhakaṃ bhaviṣyati ? yatha-iva tarhi dīrghatvaṃ guṇaṃ bādhate tathā ṇilopamapi badheta /
tasmād dīrghatvasya avakāśa-dānāya kittvam idam ārabhyate /
cicīṣati ity ādiṣu sāvakāśaṃ dīrghatvaṃ partvād ṇilopena bādhyate /
jñīpsati /

[#34]

ikaḥ kittvaṃ guṇo mā bhūt dīrgha-ārambhāt kṛte bhatet /
anarthakam tu hrasva-arthaṃ dīrghāṇāṃ tu prasajyate //1//

sāmarthyāddhi punarbhāvyamṝdittvaṃ dīrghasaṃśrayam /
dīrghāṇāṃ nākṛte kīrghe ṇilopastu prayojanam //2//



____________________________________________________________________

halantāc ca || PS_1,2.10 ||


_____START JKv_1,2.10:

halantād iko jhal kit iti vartate /
san iti nivṛttam /
ig-antad ik-samīpād-dhalaḥ parau jhal-ādī /


____________________________________________________________________


liṅ-sicau ātmanepadeṣu || PS_1,2.11 ||


_____START JKv_1,2.11:

parataḥ kitau bhavataḥ /
bhitsīṣṭa, bhutsīṣṭa /
sici khalvapi--abhitta, abuddha /
ikaḥ ity eva /
yakṣīṣṭa, ayaṣṭa /
samprasāraṇaṃ hi syāt /
ātmanepadeṣu iti kim ? asrākṣit /
adrākṣīt /
sṛji-dṛśor jhaly-am-akiti (*6,1.58) ity am-āgamo na syāt /
hal-antāt ity eva /
ceṣīṣṭa, aceṣṭa /
guṇo na syāt /

[#33]

jhal ity eva vartiṣīṣṭa, avartiṣṭa /
guṇo na syāt /

[#34]

liṅ-sicau iti kim ? dveṣṭā dvekṣyati //


____________________________________________________________________


uś ca || PS_1,2.12 ||


_____START JKv_1,2.12:

ṛ-varṇa-antād dhātoḥ parau liṅ-sicau ātmanepadeśu jhal-ādī kitau bhavataḥ /
kṛṣīṣṭa /
hṛṣīṣṭa /
sicaḥ khalv api akṛta /
ahṛta /
jhal ity eva /
variṣīṣṭa /
avariṣṭa /
vṛ-ṛto vā (*7,2.38) avarīṣṭa //


____________________________________________________________________


vā gamaḥ || PS_1,2.13 ||


_____START JKv_1,2.13:

liṅ-sicāv ātmanepadeṣu iti vartate /
gamer-dhātoḥ paru liṅ-sicau ātmanepadeṣu jhal-ādī vā kitau bhavataḥ /
saṃgaṃsīṣṭa, saṃgasīṣṭa /
sicaḥ khalv api -- samagaṃst, samagata /
kittvapakṣe anunāsika-lopo bhavati anudātta-upadeśa-vanati-tanoty-ādīnām(*6,4.37) iti //


____________________________________________________________________

[#35]

hanaḥ sic || PS_1,2.14 ||


_____START JKv_1,2.14:

hanter dhātoḥ paraḥ sic kid bhavati /
āhata, āhasātām, āhasata /
sicaḥ kittvād anunāsika-lopaḥ /
sij-grahaṇaṃ liṅ-nivṛtty-artham /
uttaratra-anuvṛttir mā bhūt /
atmanepada-grahaṇam uttara-artham anuvartate /
iha tu parasmaipade hanter vadhabhāvasya nityatvāt kittvasya prayojanaṃ na asti //


____________________________________________________________________


yamo gandhane || PS_1,2.15 ||


_____START JKv_1,2.15:

sica ātmanepadeṣu iti vartate /
yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ /
gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam /
aneka-arthatvād dhātūnāṃ yamis tatra vartate /
udayata, udāyasātām, udāyasata /
sūcitavān ity arthaḥ /
sicaḥ kittvād anunāsika-lopaḥ /
āṅo yamahanaḥ (*1,3.28) ity ātmanepadam /
gandhana iti kim ? udāyaṃsta pādam /
udāyaṃsta kūpād udakam /
udhdṛtavān ity arthaḥ /
sakarmakatve 'pi samuddāṅbhyo ymo 'granthe (*1,3.75) ity ātmanepadam //

____________________________________________________________________


vibhāṣā-upayamane || PS_1,2.16 ||


_____START JKv_1,2.16:

yamaḥ sij-ātmanepadeṣu iti vartate /
yamer dhātoḥ upayamane vartamānāt paraḥ sic-pratyayao vibhāṣā kid bhavati ātmanepadeṣu parataḥ /
upāyata kanyām, upāyaṃsta kanyām /
upāyata bhāryām, upāyaṃsta bhāryām /
upayamanaṃ svīkaraṇaṃ, vivāhaḥ, dārakarma, pāṇi-grahaṇam ity arthaḥ /
upādyamaḥ svakaraṇe (*1,3.56) ity ātmanepadam //


____________________________________________________________________


sthāghvor icca || PS_1,2.17 ||


_____START JKv_1,2.17:

sij-ātmanepadeṣu iti vartate /
tiṣṭhater dhātoḥ ghu-sañjñakānāṃ ca i-kāraś ca antād eśaḥ sic ca kid bhavati ātmanepadeṣu parataḥ /
upāsthita, upāsthiṣātām, upāsthiṣata /
ghu-sañjñakānam -- adita /
adhita /
icca kasya takārettvaṃ dīrgho mā bhūd ṛte 'pi saḥ /
anantare pluto mā bhūt plutaś ca viṣaye smṛtaḥ //


____________________________________________________________________


na ktvā sa-iṭ || PS_1,2.18 ||

_____START JKv_1,2.18:

ktvā pratyayaḥ seṇ na kid bhavati /
devitvā /
vartitvā /
seṭ iti kim ? iṛtvā ' gutvā ' ktvā-grahaṇaṃ kim ? nigṛhītiḥ /
upasnihitiḥ /
nikucitiḥ /

[#36]

na seḍiti kṛte 'kittve niṣṭhāyām avadhāraṇāt /
jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ viduḥ //
ittvaṃ kitvaṃnihogena reṇa tulyaṃ sudhīvani /
vasv-arthaṃ kid-atīdeśānni gṛhītiḥ prayojanam //


____________________________________________________________________


niṣṭhā śīṅ-svidi-midi-kṣvidi-dhṛṣaḥ || PS_1,2.19 ||


_____START JKv_1,2.19:

na seṭ iti vartate /
śīṅ svidi midi kṣvidi dhṛṣ ity etebhyaḥ pro niṣṭhā-pratyayaḥ seṇ na kid bhavati /
śayitah, śayitvān /
prasveditaḥ, prasveditavān /
prameditaḥ, prameditavān /
prakṣveditah, prakṣveditavān /
pradharṣitaḥ pradharṣitavān /
seṭ ity eva svinnaḥ, svinnavān /
svid-ādīnam āditaś ca (*7,2.16) iti niṣṭhāyāmiṭ pratiṣidhyate /
vibhāṣā bhāva-ādikarmaṇoḥ (*7,2.17) iti pakṣe 'bhyanujñāyate sa viṣayaḥ kittva-pratiṣedhasya //


____________________________________________________________________

mṛṣas titikṣāyām || PS_1,2.20 ||


_____START JKv_1,2.20:

mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati /
titikṣā kṣamā /
marṣitaḥ, mṛṣitavān //
titikṣāyām iti kim ? apamṛṣitaṃ vākyam āha //


____________________________________________________________________


udupadhād bhāva-ādikarmaṇor anyatarasyām || PS_1,2.21 ||


_____START JKv_1,2.21:
niṣṭhā seṇ na kit iti vartate /
udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno niṣṭhā-pratyayaḥ seḍ-anyatarasyāṃ na kid bhavati /
dyutitatmanena, dyotitamanena /
pradyutitaḥ, pradyotitaḥ muditamanena, moditamanena /
pramuditaḥ, pramoditaḥ /
udupadhāt iti kim ? likhitamanena /
bhāva-ādikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti /
seṭ ity eva /
prabhukta odanaḥ /
vyavasthita-vibhāṣā ca-iyam /
tena śab-vikaraṇānām eva bhavati /
gudha pariveṣṭane, gudhitam ity atra na bhavati //


____________________________________________________________________


pūṅaḥ ktvā ca || PS_1,2.22 ||

_____START JKv_1,2.22:

anyatarasyām iti na svaryate /
utara-sūtre punar vā vacanāt /
na seṭ iti vartate /
pūḍaśca iṭ vihitaḥ kilśaḥ ktvā-niṣṭhayoḥ (*7,2.50), pūṅaś ca (*7,2.51) iti /
pūḍaḥ paro niṣṭhā-pratyayaḥ itvā ca seṇ na kid bhavati /
pavitaḥ, pavitavān /
ktvā-pratyayasaya na ktvā seṭ (*1,2.18) iti seddha eva pratiṣedhaḥ /
tasya grahaṇamuttarārtham /
tathā ca-uktaṃ nityam akittvam iḍādyoḥ ktvā-niṣṭhayoḥ ktvā-grahaṇam uttara-artham iti //


____________________________________________________________________


[#37]

na-upadhāt tha-pha-antād vā || PS_1,2.23 ||


_____START JKv_1,2.23:

niṣṭhā iti nivṛttam /
nikāra-upadhād dhātoḥ thakārāntāt phakarāntāc ca paraḥ ktvā pratyayaḥ seḍ va na kid bhavati /
grathitvā, granthitva /
śrathitvā, śranthitvā /
guphitvā, gumphitvā /
na-upadhāt iti kim ? rephitvā /
gophitvā /
tha-pha-antāt iti kim ? sraṃsitva /
dhvaṃsitvā //


____________________________________________________________________


vañci-luñcy-ṛtaś ca || PS_1,2.24 ||


_____START JKv_1,2.24:

vañci luñci ṛt ity etebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid bhvati /
vacitvā, vañcitva /
lucitvā, /
uñcitvā /
ṛtitva, artitvā /
ṛter īyaṅ (*3,1.29) ārdhadhātuke vikalpitaḥ (*3,1.31) /
sa yatra pakṣe na asti tatra-idam udāharaṇam /
seṭ ity eva /
vaktvā //


____________________________________________________________________


tṛṣi-mṛṣi-kṛśeḥ kāśyapasya || PS_1,2.25 ||


_____START JKv_1,2.25:

na ktvā seṭ (*1,2.18) iti pratiṣedhe prāpe kittvaṃ vikalpyate /
tṛṣi mṛṣi kṛśi ity etebhyaḥ paraḥ krvā pratyayaḥ seṭ kāśyapasya ācāryasya mate vā na kiḍ bhavati /
tṛṣitvā, trṣitvā /
mṛṣitva, mrṣitva /
kṛśitva, karśitvā /
kaśyapa-grahaṇaṃ pūja-artham /
vā ity eva hi vartate //


____________________________________________________________________


ralo v-y-upadhad-dhal-ādeḥ saṃś ca || PS_1,2.26 ||

_____START JKv_1,2.26:

vā iti vartate seṭ iti ca /
uś ca iś ca vī /
vī upadheyasya sa vyaupadhaḥ /
ukāra-upadha-adikāra-upadhac ca dhāto ralantād-dhalādeḥ paraḥ saṃś ca ktvā ca seṭau va kitau bhavataḥ /
dyutitvā, dyotitvā /
didyutiṣate, didyotiṣate /
likhitvā, lekhitvā /
lilikhiṣati, lilekhiṣati /
ralaḥ iti kim ? devitvā, dideviṣati /
vyupadhāt iti kim ? vartitvā, vivartiṣate /
halādeḥ iti kim ? eṣitva, eṣiṣiṣti /
seṭ ity eva /
bhuktvā, bubhukṣate //


____________________________________________________________________


ūkālo 'j-jhrasva-dīrgha-plutaḥ || PS_1,2.27 ||


_____START JKv_1,2.27:

ū iti trayāṇām ayaṃ mātrika-dvimātrika-trimātrikāṇāṃ praśliṣṭa-nirdeśaḥ /
hrasva-dīrgha-plutaḥ iti dvandva-ikavad bhāve puṃlliṅga-nirdeśaḥ /
u ū ū3 ity evaṃ kālo aj yathā-kramaṃ hrasva-dīrgha-plutaḥ ity evaṃ sañjño bhavati /
ukālo hrasvaḥ - dadhi /
madhu /
ūkālo dīrghaḥ - kumārī /
gaurī /
ū3kālaḥ plutaḥ - devadatta3 atra nv-asi /
kāla-grahaṇaṃ parimāṇa-artham /
dīrgha-plutayoḥ hrasva-sañjñā mā bhūt /
ālūya, pralūya, hrasvasya piti kṛti tuk (*6,1.71) iti tuṅ na bhavati /

[#38]
aj-grahaṇaṃ saṃyoga-ac-samudāya-nivṛtty-artham /
pratakṣya, prarakṣya, hrasvāśrayas tuṅ mā bhūt /
titaucchātram, dīrghāt (*6,1.75), padāntād vā (*6,1.76) iti vibhāṣā tuṅ mā bhūt /
hrasva-dīrgha-pluta-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) /
akṛt-sarvadhātukayor dīrghaḥ (*7,4.25) /
vākyasya ṭeḥ pluta udāttaḥ (*8,2.82) //


____________________________________________________________________


acaś ca || PS_1,2.28 ||


_____START JKv_1,2.28:

paribhāṣā iyaṃ sthāni-niyama-arthā hrasva-dīrgha-plutaḥ svasañjñayā śiṣyamāṇā aca eva sthāne veditavyāḥ /
vakṣyati hrasvo napuṃsake prātipadikasya (*1,2.47), rai--atiri /
nau--atinu /
go--upagu /
acaḥ iti kim ? suvāg brahmaṇa-kulam /
akṛt-sārvadhātukayor dīrghaḥ (*7,4.25) -- cīyate /
śrūyate /
acaḥ iti kim ? bhidyate /
dhidyte /
vākyasya ṭeḥ pluta udāttaḥ (*7,2.82) --devadatta3 /
yajñadatta3 /
acaḥ iti kim ? agnici3t /
somasu3t /
takārasya mā bhūt /
svasañjñayā vadhāne niyamaḥ /
ac iti vartate /
iha mā bhūt /
dyauḥ panthāḥ /
saḥ dyaubhyām /
dyubhiḥ /
atra niyamo na asti //

____________________________________________________________________


uccair udāttaḥ || PS_1,2.29 ||


_____START JKv_1,2.29:

ac iti vartate /
udātta-ādi-śabdāḥ svare varṇadharme loka-vedayoḥ prasiddhā eva /
te iha tadguṇe 'ci paribhāṣyante /
uccair upalabhyamāno yo 'c sa udātta-sañjño bhavati /
uccaiḥ iti ca śruti-prakarṣo na gṛhyate, uccair bhāṣate, ucaiḥ paṭhati iti /
kiṃ tarhi ? sthāna-kṛtam uccatvaṃ sañjñino viśeṣaṇam /
tālv-ādiṣu hi bhāgavatsu sthāneṣu varṇā niṣpadyante /
tatra yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño bhavati /
yasminn ucāryamāṇe gātrāṇāmāyāmo nigraho bhavati, rūkṣatā asnigdhatā svarasya, saṃvṛtatā kṇṭhavivarasya /
ye /
te /
ke /
udātta-pradeśāḥ--ādy-udāttaś ca (*3,1.3) ity evam ādayaḥ //


____________________________________________________________________


nīcair anudāttaḥ || PS_1,2.30 ||


_____START JKv_1,2.30:

ac iti vartate /
nīcair upalabhyamāno yo 'c so 'nudātta-sañjño bhavati /
samāne sthāne nīca-bhāge niṣpanno 'c anudāttaḥ /
yasminn uccāryamāṇe gātrāṇām anvavasargo mārdavaṃ bhavati, svarasya mṛdutā snigdhatā, kaṇṭha-vivarasya urutā mahattā /
tva sama sima ity anuccāni /
namaste rudra nīlakaṇṭha sahasrākṣa /
anudāttapradeśāḥ- anudāttau sup-pitau (*3,1.4) ity evam ādyaḥ //

____________________________________________________________________


[#39]

samāhāraḥ svaritaḥ || PS_1,2.31 ||


_____START JKv_1,2.31:

ac iti vartate /
udātta-nudātta-svara-samāhāro yo 'c sa svarita-sañjño bhavati /
sāmarthyāc ca atra loka-vedayoḥ prasiddhau guṇāv eva varṇa-dharmāv udātta-anudāttau gṛhyete, nā 'cau /
tau samāhriyete yasminn aci tasya svaritaḥ ity eṣā saṃjñā vidhīyate /
śikyam /
kanyā /
sāmanyaḥ /
kva /
svarita-pradeśāḥ-- tit svaritam (*6,1.175) ity evam ādayaḥ //


____________________________________________________________________


tasya-ādita udāttam ardha-hrasvam || PS_1,2.32 ||


_____START JKv_1,2.32:

udātta-anudātta-svara-samāhāraḥ svaritaḥ ity uktam /
tatra na jñāyate kasminnaṃśe udāttaḥ kasminn anudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti /
tad-ubhayam anena-ākhyāyate /
tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam anudāttam /
ardha-hrasvam iti ca ardhamātra-upalakṣyate /
hrasva-grahaṇam atantram /
sarveṣām eva hrasva-dīrgha-plutānāṃ svaritānām eṣa svara-vibhāgaḥ /
śikyam ity atra ardha-mātrā ādita udātta, apara-ardha-mātrā anudāttā, eka-śrautir vā /
kanyā ity atra ardha-mātrā ādita udattā adhyardha-mātrā anudāttā /
māṇavaka3 māṇavaka (*8,2.103) ity atra ardha-mātrā ādita udāttā ardha-tṛtīya-mātrā anudāttā //


____________________________________________________________________


eka-śruti dūrāt sambuddhau || PS_1,2.33 ||


_____START JKv_1,2.33:

traisvarye padānāṃ prāpte dūrāt sambuddhāv-aikaśrutyaṃ vidhīyate /
ekā śrutir yasya tad idam ekaśruti /
eka-śruti vākyaṃ bhavati /
dūrāt sambodhayati yena vākyena tat sambodhanaṃ sambuddhiḥ /
na eka-vacanaṃ sambuddhiḥ /
svarāṇām udāttādīnām avibhāgo bhedati rodhānam ekaśrutiḥ /
āgaccha bho māṇavaka devadatta3 /
dūrāt iti kim ? āgaccha bho māṇavaka devadatta //


____________________________________________________________________


yajña-karmaṇy-ajapa-nyūṅkha-sāmasu || PS_1,2.34 ||


_____START JKv_1,2.34:

traisvaryeṇa vede mantrāḥ paṭhyante /
teṣāṃ yajña-kriyāyām api tatha-iva prayoge prāpte eka-śrutir vidhīyate japa-nyūṅkha-sāmāni varjayitvā /
yajña-karmaṇi mantrāṇām aikaśrutyaṃ bhavati /
agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
apāṃ retaṃsi jinvato3m /
yajña-karmaṇi iti kim ? sampāṭhe mā bhūt /
ajapeṣv-iti kim ? mamāgne varco vihaveṣv astu /
japo 'nukaraṇa-mantra upāṃśu-prayogaḥ /
anyūṅkhā-iti kim ? nyūṅkhā okārāḥ ṣoḍaśa /
teṣu kecid udāttāḥ kecid anudāttāḥ /

[#40]

asāmasu iti kim ? viśvaṃ samatriṇaṃ daha /
sāmāni vākya-viśeṣa-sthagītaya ucyante /
tatra-ikaśrutir na bhavati //


____________________________________________________________________


uccaistarāṃ vā vaṣaṭkāraḥ || PS_1,2.35 ||


_____START JKv_1,2.35:

yajña-karmaṇi iti vartate /
yajña-karmaṇi vaṣaṭkāraḥ uccaistarāṃ vā bhavati eka-śrutir vā /
vaṣaṭ-śabdena atra vauṣaṭ śabdo lakṣayate /
vauṣaṭ ity asya-iva-idaṃ svara-vidhānam /
yady evaṃ vauṣaḍ-grahaṇam eva kasmān na kṛtam ? vaicitrya-artham /
vicitra hi sūtrasya kṛtiḥ pāṇineḥ /
somasya agne vīhī3ṣaṭ /
somasya agne vīhī3 vau3ṣaṭ //


____________________________________________________________________


vibhāṣā chandasi || PS_1,2.36 ||


_____START JKv_1,2.36:

chandasi viṣaye vibhāṣā ekaśrutir bhavati /
pakṣa-antare traisvaryam eva bhavati /
vā iti prakṛte vibhāṣā-grahanaṃ yajña-karmaṇi ity asya nivṛtty-artham /
tena ayaṃ svādhyāya-kāle 'pi pākṣika aikaśrutya-vidhir bhavati /
iṣe tvorje tvā /
iṣe tvorje tvā /
agna āyāhi vītaye /
agna āyāhi vītye /
agnimīle purohitam /
agnimīle purohitam /
śaṃ no devīrabhaiṣṭaye /
śaṃ no devīrabhaiṣṭaye //


____________________________________________________________________


na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||


_____START JKv_1,2.37:

subrahmaṇyā nāma nigadas tatra yajña-karmaṇi iti vibhāṣā chandasi (*1,2.36) iti ca ekaśrutiḥ prāptā pratiṣidyate /
subrahmaṇyāyām ekaśrutir na bhavati /
yas tu lakṣaṇa-prāptaḥ svaritas tasya-udātta ādeśo bhavati /
subrahmanyom /
indrāgaccha, hariva āgaccha, medhātithermeṣa vṛṣaṇaśvasya mene /
gaurāva-skandinnahalyāyai jāra kauśikabrāhmaṇa gautamabruvāṇa śvaḥ sutyāmāgaccha maghavan /
atra subrahmaṇyom ity okāras titsvareṇa svaritas tasya-udātto vidhīyate /
indra āgaccha ity āmantritam ādy-udattam /
dvitīyo varṇo 'nudāttaḥ /
udāttād anudātasya svaritaḥ iti svaritaḥ prasaktas tasya anena-udāttaḥ triyate /
tad evam indra āgaccha iti catvāra udāttāḥ /
paścima eko 'nudāttaḥ /
hariva āgaccha ityanayaiva prakriyayā catvāra udāttāḥ dvāv anudāttau /
medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam anupraviśati subāmantrite parāṅgavatsvare (*2,1.2) iti /
tataḥ sakalasyā mantritādy-udāttatve iṛte dvitīyam akṣaram anudāttaṃ, tasya udāttād anudāttasya svaritaḥ (*8,4.66) iti svaritatve prāpte idam-udāttatvaṃ vidhīyate /
tena dvāvapy-udāttau bhavataḥ /

[#41]
śeṣaman-udāttam /
vṛṣaṇaśvasya mene iti samānaṃ pūrveṇa /
gaurāvaskandin iti tatha-iva dve ādye akṣare udātte, śeṣam anudāttam /
ahalyāyai jāra iti subantasya amantrita-anupraveśāt t advadeva svaraḥ /
dvāv udāttau śeṣam anudāttam /
kauśikabrahmaṇa iti samastamāmantritamādy-udāttaṃ tatra pūrvavad dvāv udāttau śeṣam anudāttam /
evam gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /
śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām ity antodāttaḥ /
sañjñāyāṃ samajaniṣadanipatamanavidaṣuñ śīṅbhṛñiṇaḥ (*3,3.99) iti kyapo vidhāne udāttaḥ iti vartate /
agaccha iti dva-udāttau /
antyo 'nudattaḥ /
maghavan iti padāt paramāmantritaṃ nihanyate //


____________________________________________________________________


deva-brahmaṇor anudāttaḥ || PS_1,2.38 ||


_____START JKv_1,2.38:

subrahmaṇyāyām eva devā brahmāṇaḥ iti paṭhyate, tatra pūrveṇa svaritasya+udātte prāapte 'nena-anudātto vidhīyate /
deva-brahmaṇoḥ svaritasya anudātta ādeśo bhavati /
devā brahmāṇa āgacchata /
dvayor api padayor āmantrita-ādy-udāttatve śeṣanighāte ca+udāttād anudāttasya svaritaḥ kṛtas tasya-anudātto bhavati //


____________________________________________________________________


svaritāt saṃhitāyām anudāttānām || PS_1,2.39 ||


_____START JKv_1,2.39:

eka-śrutiḥ iti vartate /
saṃhitāyaṃ viśaye svaritāt pareṣām anudāttānām ekaśrutir bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
māṇavaka jaṭilakādhyāpaka kva gamiṣyasi /
imam ity anta-udāttaṃ, me iti anudāttaṃ vidhi-kāla eva nighāta-vidhānāt /
tat punaḥ udāttād anudātasya svaritaḥ (*8,4.66) iti svaritaṃ sampadyate /
tasmāt svaritāt pareṣām anudāttānāṃ gaṅgeprabhṛtīnām ekaśrutir bhavati /
sarva ete āmantrita-nighātena anudāttāḥ /
māṇavaka jaṭilaka iti prathamam āmantritamādyudāttaṃ, tasya dvitīyam akṣaram svaritaṃ, tataḥ pareṣām anudāttānām ekaśrutir bhavati /
saṃhitā-grahaṇaṃ kim ? avagrahe mā bhūt /
imam me gaṅge yamune sarsvati //


____________________________________________________________________


udātta-svarita-parasya sannataraḥ || PS_1,2.40 ||


_____START JKv_1,2.40:

anudātta-grahaṇam anuvartate /
udāttaḥ paro yasmāt sa udāttaparaḥ svaritaḥ paro yasmāt sa svaritaparaḥ /
udāttaparasya svaritaparasya ca anudāttasya sannatara ādeśo bhavati /
anudāttataraḥ ity arthaḥ /
devā marutaḥ pṛśnimātaro 'paḥ /
mātaraḥ ity anudāttaḥ /
apaḥ ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai-dyubhyaḥ (*6,1.171) iti /
tatra anudāttayor ekādeśa okāro 'nudāttaḥ tasya-udātte parabhūte sannatara ādeśo bhavati /
imaṃ me gaṅge yamune sarasvati śutudri /
ikāro 'nudāttaḥ /
śutudri ity etad āmantritaṃ pādādau tasmān na nihanyate, anudāttaṃ sarvam apādādau (*8,1.18) iti /

[#42]

tasya prathamam akṣaram udāttaṃ tasmin parabhūte pūrvasya sarasvati iti ikārasya sannatara ādeśo bhavati /
māṇavaka jaṭilakādyāpaka kva gamiṣyasi /
kva iti svaritas tasmin parabhūte ka iti anudattas tasya sannatara ādeśo bhavati //


____________________________________________________________________


apṛkta eka-al pratyayaḥ || PS_1,2.41 ||


_____START JKv_1,2.41:

apṛktaḥ iti iyaṃ sañjñā bhavati eka-al yaḥ pratyayas tasya /
asahāya-vācī eka-śabdaḥ /
spśo 'nudake kvin (*3,2.58) - dhṛtaspṛk /
bhajo ṇviḥ (*3,2.62) - ardhabhak /
pādabhāk /
eka-al iti kim ? darviḥ /
jāgṛviḥ /
pratyaya iti kim ? surāḥ /
apṛkta-pradeśāḥ -- ver apṛktasya (*6,1.67) ity evam ādyaḥ //


____________________________________________________________________


tatpuruṣaḥ samāna-adhikaraṇaḥ karmadhārayaḥ || PS_1,2.42 ||


_____START JKv_1,2.42:

tatpuruṣaḥ iti samāsa-viśeṣasya sañjñāṃ vakṣyati /
sa tatpuruṣaḥ samāna-adhikaraṇa-padaḥ karmadhāraya-sañjño bhavati /
adhikaraṇa-śabdo 'bhidheya-vāci /
samāna-adhikaraṇaḥ samāna-abhidheyaḥ /
paramarājyam /
uttamarājyam /
akarmadhāraye rājyam (*6,2.130) ity uttarapada-ādy-udāttaṃ na bhavati /
pācakavṛndārikā /
tatpuruṣaḥ iti kim ? pācikābhāryaḥ /
samāna-adhikaraṇaḥ iti kim ? brāhmaṇa-rājyam /
karmadhāraya-pradeśāḥ - karmadhāraye 'niṣṭhā (*6,2.46) ity evam ādayaḥ //

____________________________________________________________________


prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_1,2.43 ||


_____START JKv_1,2.43:

prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana-sañjñaṃ bhavati /
samāse iti samāsa-vidhāyi śāstraṃ gṛhyate /
vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti /
dvidīyā-samāse dvitīyā ity etat prathamā-nirdiṣṭaṃ, tṛtīyā-samāse tṛtīyā iti, caturthī-samāse caturthī iti, pañcamī-samāse pañcamī iti, ṣaṣṭhī-samāse ṣaṣṭhī iti, saptamī-samāse saptamī iti /
kaṣṭa-śritaḥ /
śaṅkulā-khaṇḍaḥ /
yūpa-dāru /
vṛka-bhayam /
rāja-puruṣaḥ /
akṣa-śauṇḍaḥ /
upasarjana-pradeśāḥ - upasarjanaṃ pūrvam (*2,2.30) ity evam ādayaḥ //


____________________________________________________________________


eka-vibhākti ca apūrva-nipāte || PS_1,2.44 ||


_____START JKv_1,2.44:

eka vibhāktir yasya tad idam eka-vibhākti /
samāse vidhīyamāne yan niyata-vibhaktikaṃ, dvitīye sambandhini bahubhir-vibhaktibhir yujyamāne 'py ekayaiva vibhaktyā yujyate tad-upasarjana-sañjñaṃ bhavati apūrva-nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam upasarjana-kāryaṃ varjayitvā /

[#43]

nirādayaḥ krānt-āady-arthe pañcamyā /
pūrva-pade nānāvibhaktike 'py uttarapadaṃ pañcmyantam eva bhavati /
niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ /
niṣtrāntaṃ kauśāmbyā niṣkauśāmbim /
niṣkrāntena kauśāmbyā niṣkauśāmbinā /
niṣkrāntāya kauśāmbyā niṣkauśāmbaye /
niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ /
niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ /
niṣkrānte kauśāmbyā niṣkauśāmbau /
evaṃ nirvārāṇasiḥ /
ekavibhakti iti kim ? rājakumārī /
apūrva-nipāte iti kim ? na hi bhavati kauśāmbīniḥ iti //


____________________________________________________________________


arthavad adhātur apratyayaḥ prātipadikam || PS_1,2.45 ||


_____START JKv_1,2.45:

abhidheya-vacano 'rtha-śabdaḥ /
arthavac-chabda-rūpaṃ prātipadika-sañjñaṃ bhavati dhātu-pratyayau varjayitvā /
ḍitthaḥ /
kapitthaḥ /
kuṇḍam /
pīṭham /
arthavat iti kim ? vanam, dhanam iti na antasya avadher mā bhūt /
nalopo hi syāt /
adhātuḥ iti kim ? hanter laṅ /
ahan /
alopaḥ syat /
apratyayaḥ iti kim ? kāṇḍe /
kuḍye /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvaḥ syāt /
anarthakasya api nipātasya prātipadika-sañjñā iṣyate /
adhyāgacchati /
pralambate /
prātipadika-pradeśāḥ -- hrasvo napuṃsake prātipadikasya (*1,2.47) ity evam ādyaḥ //

____________________________________________________________________


kṛt-taddhita-samāsāś ca || PS_1,2.46 ||


_____START JKv_1,2.46:

kṛtas taddhitāḥ samāsāś ca prātipadika-sañjñā bhavanti /
apratyayaḥ iti pūrvatra paryudāsat kṛdantasya taddhitāntasya ca anena prātipadika-sañjñā vidhīyate /
arthavat-samudayānāṃ samāsa-grahaṇaṃ niyama-artham /
kṛt -- kārakaḥ /
hārakaḥ /
kartā /
harta /
taddhitaḥ -- aupagavaḥ /
kāpaṭavaḥ /
samāsaḥ -- rāja-puruṣaḥ /
brāhmaṇa-kambalaḥ /
samāsa-grahaṇasya niyama-arthatvād vākyasya arthavataḥ sañjñā na bhavati //


____________________________________________________________________


hrasvo napuṃsake prātipadikasya || PS_1,2.47 ||


_____START JKv_1,2.47:

napuṃsaka-liṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ /
atiri kulam /
atinu kulam /
napuṃsake iti kim ? grāmaṇīḥ /
senānīḥ /
prātipadikasya iti kim ? kāṇḍe tiṣṭhataḥ /
kuḍye tiṣṭhataḥ /
prātipadika-grahaṇa-sāmarthyat eka-ādeśaḥ pūrvasya antavan-na bhavati //

____________________________________________________________________


gostriyor upasarjanasya || PS_1,2.48 ||


_____START JKv_1,2.48:

prātipadikasya iti vartate /
go iti svarūpa-grahaṇaṃ strī iti pratyaya-grahaṇaṃ svaritatvāt /
upasarjana-grahaṇaṃ tayor viśeṣaṇam /
gor upasarjanasya strīpratyaya-antasya+upasarjanasya iti /
tābhyāṃ prātipadikasya tadanta-vidhiḥ /
upasarjana-go-śabdāntasya upasarjana-strīpratyaya-antasya ca prātipadikasya hrasvo bhavati /

[#44]

citraguḥ /
śabalaguḥ /
striyāḥ -- niṣkauśāmbiḥ /
nirvārāṇasiḥ /
atikhaṭvaḥ /
atimālaḥ /
upasarjanasya iti kim ? rāja-kumārī /
svaritatvaṃ kim ? atitantrīḥ /
atilakṣmīḥ /
atiśrīḥ //
īyaso bahuvrīheḥ pratiṣedho vaktavayaḥ /
bahu-śreyasī /
vidyamāna-śreyaseī //


____________________________________________________________________


luk taddhita-luki || PS_1,2.49 ||

_____START JKv_1,2.49:

strī-grahaṇam anuvartate upasarjanasya+iti ca /
pūrveṇa hrasvatve prāpte lug vidhīyate /
taddhita-luki sati strī-pratyayasya upasrjanasya lug bhavati /
pañcendrāṇyo devatā asya pañcendraḥ /
daśendraḥ /
pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /
āmalakyāḥ phalamāmalakam /
badaram /
kuvalam /
taddhita-grahaṇaṃ kim ? gārgyāḥ kulaṃ gārgī-kulam /
luki iti kim ? gārgītvam /
upasarjanasya ity eva /
avantī /
kuntī /
kurūḥ //


____________________________________________________________________


id-goṇyāḥ || PS_1,2.50 ||


_____START JKv_1,2.50:

pūrveṇa luki prāpte ikāro vidhīyate /
goṇyās-taddhita-luki sati ikāra-ādeśo bhavati /
pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ /
daśagoṇiḥ /
it iti yoga-vibhāgaḥ /
paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ /
daśa-sūciḥ /
sa ca evaṃ viṣaya eva //


____________________________________________________________________

lupi yuktavad-vyaktivacane || PS_1,2.51 ||


_____START JKv_1,2.51:

lupi iti lup-sanñjñayā luptasya pratyayasya artha ucyate /
tatra lupi yuktavad-vyaktivacane bhavataḥ /
yuktavat iti niṣṭhā-pratyayena ktavatunā prakṛtyartha ucyate /
sa hi pratyaya-artham ātmanā yunakti /
tasya yuktavato vyaktivacane lub-arthe vidhīyete /
atha vā yuktaḥ prakṛty-arthaḥ pratyaya-arthena sambaddhaḥ, tasminn-iva vyaktivacane lub-arthe bhavataḥ /
saptamy-arthe vatiḥ /
vyaktivacane iti ca liṅga-saṅkhyayoḥ pūrvācarya-nirdeśaḥ, tad-īyam eva+idaṃ sūtram /
tathā ca asya pratyākhyānaṃ bhaviṣyate, tad aśiṣyaṃ sañjñā-pramāṇatvāt (*1,2.53) iti /
vyaktiḥ -- strī-pum-napuṃsakāni /
vacanam -- ekatva-dvitva-bahutvāni /
pañcalāḥ kṣatriyāḥ puṃliṅgā bahuvacana-viśayāḥ /
teṣāṃ nivāso janapadaḥ /
yathā teṣu kṣatriyeṣu vyaktivacane tadvajjanapade bhavataḥ /
pañcālāḥ /
kuravaḥ /
magadhāḥ /
matsyāḥ /
aṅgāḥ /
vaṅgāḥ /
sugmāḥ /
puṇḍrāḥ /
lupi iti kim ? luki mā bhūt /

[#45]

lavaṇaḥ sūpaḥ /
lavaṇā yavāgūḥ /
lavaṇaṃ śākam /
vyaktivacane iti kim ? śirīṣāṇām adūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam /
vibhāṣaa-oṣadhi-vanas-patibhyaḥ (*8,4.6) iti ṇatvaṃ na bhavati /
haritakyādiṣu vyaktiḥ /
harītakyāḥ phalāni harītakyaḥ phalāni /
khalatikādiṣu vacanam /
khalatikasya parvatasya adūrabhavāni vanāni khalatikaṃ vanāni //


____________________________________________________________________


viśeṣaṇānāṃ ca ajāteḥ || PS_1,2.52 ||


_____START JKv_1,2.52:

lupi iti vartate /
lub-arthasya yāni viśeṣaṇāni teṣām api ca yuktavad vyakti-vacane bhavataḥ jātiṃ varjayitvā /
pañcālāḥ ramaṇīyāḥ, bahvannāḥ, bahukṣīraghṛtāḥ, bahumālyaphalāḥ /
godau ramaṇīyau, bahvannau, bahukṣīraghṛtau, bahumālyaphalau /
ajāteḥ iti kim ? pañcālāḥ janapadaḥ /
godau grāmaḥ /
jāty-arthasya cāyaṃ yuktavadbhāva-pratiṣedhaḥ /
tena jāt-idvāreṇa yāni viśeṣaṇāni teṣām api yuktavadbhāvo na bhavati /
pañcālāḥ janapado ramaṇīyo, bahvannaḥ /
godau grāmo ramaṇīyo, bahvannaḥ iti /
manuṣyalupi pratiṣedho vaktavyaḥ /
cañcā abhirūpaḥ /
vardhrikā darśanīyaṃ //


____________________________________________________________________


tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_1,2.53 ||


_____START JKv_1,2.53:

tat iti prakṛtaṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate /
tad-aśiṣyaṃ na vaktavyam /
kasmāt ? sañjñā-pramāṇatvāt /
sañjñā-śabdā hi nānāliṅga-saṅkhyāḥ pramāṇam /
pañcālāḥ, varaṇā iti ca, na+ete yoga-śabdāḥ /
kiṃ tarhi ? janapad-ādīnāṃ sañjñā etāḥ /
tatra liṅgaṃ vacanaṃ ca svabhāva-saṃsiddham eva na yatna-pratipādyam, yathā āpaḥ, dārāḥ, gṛhāḥ, sikatāḥ, varṣāḥ iti //


____________________________________________________________________


lub yoga-aprakhyānāt || PS_1,2.54 ||


_____START JKv_1,2.54:

lub apy aśiṣyaḥ /
yo 'yaṃ janapade lup (*4,2.81), varaṇā-ādibhyaś ca (*4,2.82) iti lub ucyate,

[#46]

ayaṃ na vaktavyaḥ /
kiṃ kāraṇam ? yoga-aprakhyānāt /
na hi pañcāla varaṇāḥ iti yogaḥ sambadhaḥ prakhyāyate /
na-etad upalabhāmahe vṛkṣayogānnagare varaṇāḥ iti /
kiṃ tarhi ? sañjñā etāḥ /
tasmād atra tasya nivāsaḥ (*4,2 69), adūra-bhavaś ca (*4,2.70) iti taddhito na+eva+utpadyate, kiṃ lupo vidhānena //


____________________________________________________________________


yoga-pramāṇe ca tad-abhāve 'darśanam syāt || PS_1,2.55 ||


_____START JKv_1,2.55:

pañcāla-ādayaḥ sañjñā-śabdāḥ, na yoga-nimittāḥ ity uktam /
tac-cāvaśyam eva abhyupagantavyam /
yoga-pramāṇe hi tad-abhāve 'darśanaṃ syāt /
yadi pañcālādi-śabdo yogasya pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ syāt /
dṛśyate ca samprati vanaiva kṣatriya-sambandhena janapadeṣu pañcālādi-śabdāḥ, tato 'vasīyate nāyaṃ yoga-nimittakaḥ /
kiṃ tarhi ? rūḍhirūpeṇaiva tatra pravṛttaḥ iti //


____________________________________________________________________


pradhāna-pratyaya-arthavacanam arthasya anya-pramāṇātvāt || PS_1,2.56 ||


_____START JKv_1,2.56:

aśiṣyam iti vartate /
pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /
tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /
pradhāna-upasarjane ca pradhāna-arthaṃ saha brūtaḥ, prakrti-pratyayau sahārthaṃ brūtaḥ iti /
tat pāṇinir ācaryaḥ pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt iti /
anyaḥ iti śāstra-apekṣayā loko vyapadiśyate /
śabdair artha-abhidhānam svābhāvikaṃ na pāribhaṣākam aśakyatvāt /
lokata eva artha-avagateḥ /
yair api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram /
aupagavam ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ubhau /
yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //


____________________________________________________________________


kāla-upasarjane ca tulyam || PS_1,2.57 ||


_____START JKv_1,2.57:

aśiṣyam iti vartate /
kāla-upasarjane ca aśiṣye /
kasmāt ? arthasya anyapramāṇatvāt /
tulya-śabdo hetv-anukarṣaṇa-arthaḥ /
aśiṣya-viśeṣaṇaṃ ca-itat /
kāla-upasarjane ca tulyam aśiṣye bhavataḥ /
iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ paribhāṣāṃ kurvanti /
ānyāyyād utthānād ānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ kālaḥ /
apare punar āhuḥ /
aharubhayato 'rdharātram , eṣo 'dyatanaḥ kālaḥ iti /
tathā+upasarjana-paribhāṣāṃ kurvanti apradhānam upasarjanam iti /
tat pāṇinir ācāryaḥ pratyācaṣṭe lokato 'rthavagateḥ /
yairapi vyākaraṇam na śrutaṃ te 'py āhur idam asmābhir adya kartavyam idaṃ śvaḥ kartavyam idam hayaḥ kṛtam iti /
na-ivaṃ vyutpādyante /
tathā-upasarjanam, vayamatra gṛhe grāme vā upasarjanam apradhānam iti gamyate /
yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /
yady evaṃ pūrvasūtra eva kāla-upasarjana-grahaṇam kasmān na kriyate ? kimartho yogavibhāgaḥ ? pradarśanārthaḥ /
anyad apy evaṃ jātīyakamaśiṣyam iti /
tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapada-artha-pradhāno 'vyayībhāvaḥ, uttarapada-artha-pradhānas tatpuruṣah, ubhayapadārtha-pradhāno dvandvaḥ ity evam ādi, tad-aśiṣyam iti //


____________________________________________________________________


[#47]

jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||


_____START JKv_1,2.58:

aśiṣyam iti nivṛtam /
jātir nāma ayam eko 'rthaḥ /
tad-abhidhāne ekavacanam eva prāptam ata idam udyate /
jāter ākhyā jāty-ākhyā /
jāty-ākhyāyām ekasminn arthe vahuvacanam anyatarasyāṃ bhavati /
jāty-artho bahuvad bhavati iti yāvat /
tena tadviśeṣaṇānām ajāti-śabdānām api sampannādīnāṃ bahuvacanam upapadyate /
sampanno yavaḥ, sampannā yavāḥ /
sampanno vrīhiḥ, sampannā vrīhayaḥ /
pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ /
jāti-grahaṇaṃ kim ? devadattaḥ /
yajñadattaḥ /
ākhyāyām iti kim ? kāśyapa-pratikṛtiḥ kāśyapaḥ /
bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate /
kiṃ tarhi ? pratikṛtiḥ /
ekasmin iti kim ? vrīhiyavau /
saṅkhyāprayoge pratiṣedho vaktavyaḥ /
eko brīhiḥ sampannaḥ subhikṣaṃ karoti //


____________________________________________________________________


asmado dvayoś ca || PS_1,2.59 ||


_____START JKv_1,2.59:

asmado yo 'rthas tasya+ekatve dvitve ca bahuvacanam anyatarasyāṃ bhavati /
ahaṃ bravīmi , vayaṃ vrūmaḥ /
āvāṃ brūvaḥ, vayaṃ vrūmaḥ /
saviśeṣaṇasya pratiṣedho vaktavyaḥ /
ahaṃ devadatto bravīmi /
ahaṃ gārgyo vravīmi /
ahaṃ paṭur bravīmi /
yuṣmadi gurāvekeṣām /
tvaṃ me guruḥ, yūyaṃ me guravaḥ //


____________________________________________________________________


phalgunī-proṣṭhapadānāṃ ca nakṣatre || PS_1,2.60 ||


_____START JKv_1,2.60:

cakāro dvayoḥ ity anukarṣaṇa-arthaḥ /
phalgunyor dvayoḥ proṣṭhapadayoś ca dvayor nakṣatrayor bahuvacanam anyatarasyāṃ bhavati /
kadā pūrve phalgunyau, kadā pūrvāḥ phalgunyaḥ /
kadā pūrve proṣṭhapade, kadā pūrvāḥ proṣṭhapadāḥ /
nakṣatre iti kim ? palgunyau maṇavike //


____________________________________________________________________


chandasi punarvasvorekavacanam || PS_1,2.61 ||


_____START JKv_1,2.61:

anyatarasyām ity anuvartate /
dvayor dvivacane prāpte punarvasvoś chandasi viṣaye ekavacanam anyatarasyāṃ bhavati /
punarvasur nakṣatram aditir devatā /
punarvasū nakṣatram aditir devatā /
nakṣatre ity eva /
punarvasū māṇavakau /
chandasi iti kim ? punarvasū iti //


____________________________________________________________________


[#48]

viśākhayoś ca || PS_1,2.62 ||


_____START JKv_1,2.62:

chandasi iti vartate /
dvivacane prāpte chandasi viṣaye viśākhayor ekavacanam anyatarasyāṃ bhavati /
viśākhaṃ nakṣatram indrāgnīṃ devatā /
viśākhe nakṣatram indrāgnī devatā //

____________________________________________________________________


tiṣya-punarvasvor nakṣatra-dvandve bahuvacanasya dvivacanaṃ nityam || PS_1,2.63 ||


_____START JKv_1,2.63:

chandasi iti nivṛttam /
niṣyaḥ ekaḥ, punarvasū dvau, teṣaṃ dvandvo bahv-arthaḥ /
tatra bahuvacane prāpte dvivacanaṃ vidhīyate /
niṣyapunarvasvoḥ nakṣatra-viṣaye dvandve bahuvacana-prasaṅgo nityaṃ dvivacanaṃ bhavati /
uditau tiṣya-punarvasū dṛśyete /
tiṣya-punarvasvoḥ iti kim ? viśākhānurādhāḥ /
nakṣatre iti kim ? tiṣyaś ca māṇavakaḥ, punarvasū māṇavakau, tiṣya-punarvasavo māṇavakāḥ /
nanu ca prakṛtam eva nakṣatra-grahaṇaṃ kim-arthaṃ punar ucyate /
paryāyāṇām api yathā syāt /
tiṣya-punarvasū /
puṣya-punarvasū /
siddhya-punarvasū /
dvandve iti kim ? yastiṣyastau punarvasū yeṣāṃ te ime tiṣya-punarvasavaḥ /
unmugdhāḥ tiṣyādaya eva viparyayeṇa dṛśyamānā bahuvrīhiṇocyante /
tena nakṣatra-samāsa eva ayam /
bahuvacanasya iti kim ? ekavacanasya mā bhūt /
niṣya-punarvasu idam iti /
sarvo dvandvo vibhāṣā ekavad bhavati ity asya+etada eva jñāpakam /
nitya-grahaṇaṃ vikalpa-nivṛtty-artham //


____________________________________________________________________


sasūpāṇām ekaśeṣa eka-vibhaktau || PS_1,2.64 ||


_____START JKv_1,2.64:

samānaṃ rūpam eṣām iti sarūpāḥ /
sarūpāṇāṃ śabdānaṃ ekavibhaktau parata ekaśeṣo bhavati /
ekaḥ śiṣyate tare nivartante /
vṛkṣaś ca vṛkṣaś ca vṛkṣau /
vṛkṣaś ca vṛkṣaś ca Vrkṣaś ca vṛkṣāḥ /
pratyarthaṃ śabda-niveśān na+ekena anekasya abhidhānam /
tatra aneka-artha-abhidhāne 'neka-śabdatvaṃ prāptaṃ tasmād ekaśeṣaḥ /
sarupāṇām iti kim ? plakṣanyagrodhāḥ /
rūpa-grahaṇaṃ kim ? bhinne 'pyarthe yathā syāt /
akṣāḥ /
pādāḥ /
māṣāḥ /
ekagrahaṇaṃ kim ? dvibahvoḥ śeṣo mā bhūt /
śeṣagrahanaṃ kim ? ādeśo mā bhūt /
ekavibhaktau iti kim ? payaḥ payo jarayati /
brāhmaṇābhyāṃ ca kṛtaṃ brāhmaṇābhyāṃ ca dehi //


____________________________________________________________________


vṛddho yūnā tal-lakṣaṇaś ced-eva viśeṣaḥ || PS_1,2.65 ||


_____START JKv_1,2.65:

śeṣaḥ iti vartate /
yūnā iti sahayoge tṛtīyā /
vṛddho yūnā sahavacane śiṣyate yuvā nivartate /
vṛddha-śabdaḥ pūrvācārya-sañjñā gotrasya apatyam antarhitaṃ vṛddham iti /
vṛddha-yūnoḥ sahavacane vṛddhaḥ śiṣyate tal-lakṣaṇaś ced eva viśeṣaḥ /
tad iti vṛddha-yūnor nirdeśaḥ /
lakṣaṇa-śabdo nimitta-paryāyaḥ /
cec-chabdo yady arthe /
evakāro 'vadhāraṇe /
viśeṣo vairūpyam /
vṛddha-yuva-nimittakam eva yadi vairūpayam bhavati tato vṛddhiḥ śiṣyate, yuvā nivartate /
samānāyāmākṛtau vṛddha-yuva-pratyayau bhidyete /
gārgyaś ca gārgyāyṇaś ca gārgyau /
[#49]

vatsyaś ca vātsyāyanaś ca vātsyau /
vṛddhaḥ iti kim ? gargaś ca gārgyāyaṇaś ca gargagārgāyaṇau /
yū nā iti kim ? gārgyaś ca gargaś ca gārgya-gargau /
tal-lakṣaṇaḥ iti kim ? gārgya-vātsyayanau /
evakāraḥ kim-arthaḥ /
bhāgavittiś ca bhāgavittikaś ca bhāgavitti-bhāgavittikau /
kutsā sauvīratvaṃ ca bhāgavittikasya aparo viśeṣo vidyate //


____________________________________________________________________


strī puṃvac-ca || PS_1,2.66 ||


_____START JKv_1,2.66:

śeṣaḥ iti vartate, vṛddho yūnā iti ca sarvam strī vṛddhā yūnā sahavacane śiṣyate, tal-lakṣaṇaś ced-eva viśeṣo bhavati /
puṃsaḥ iva asyāḥ kāryaṃ bhavati /
stry-arthaḥ pum-arthavad bhavati /
gargī ca gargyāyaṇaś ca gārgyau /
vātsī ca vātsyāyanaś ca vātsyau /
dākṣī ca dākṣāyāṇaś ca dākṣī //


____________________________________________________________________


pumān striyā || PS_1,2.67 ||


_____START JKv_1,2.67:

tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /
vṛddho yūna iti nivṛttam /
striyā sahavacane pumān śiṣyate strī nivartate /
strīpuṃsalakṣaṇaścedeva viśeṣo bhavati /
brāhmaṇaś ca mayūrī ca kukkuṭamayūryau /
evakaraḥ kim-arthaḥ /
indraś ca indrāṇī ca indrendrāṇyau /
puṃyogād ākhyāyām (*4,1.48) ity aparo viśeṣaḥ /
pumān iti kim ? prāk ca prāci ca prākprācyau /
prāk ity avayayam aliṅgam //


____________________________________________________________________


bhrātṛ-putrau svasṛ-duhitṛbhyām || PS_1,2.68 ||


_____START JKv_1,2.68:

yathā saṅkhyaṃ bhrātṛ-putra-śabdau śiṣyete sahavacane svasṛ-duhitṛbhyam /
svasrā sahavacane bhrātṛ-śabdaḥ śiṣyate /
bhrātā ca svasā ca bhrātarau /
duhitrā sahavacane putra-śabdaḥ śiṣyate /
putraś ca duhita ca putrau //


____________________________________________________________________


napuṃsakam anapuṃsakena-ekavac-ca-asya-anyatarasyām || PS_1,2.69 ||


_____START JKv_1,2.69:

tal-lakṣaṇaś ced-eva viśeṣaḥ iti vartate /
napuṃsaka-anapuṃsaka-mātra-kṛte viśeṣe 'napuṃsakena sahavacane napuṃsakaṃ śiṣyate, ekavac ca asya kāryaṃ bhavati anyatarasyām /
śuklaś ca kambalaḥ, śuklā ca bṛhatikā, śuklam ca vastraṃ, tadidaṃ śuklam /
tāni imāni śuklāni /
anapuṃsakena iti kim ? śuklaṃ ca śuklaṃ ca śuklaṃ ca suklāni /
ekavacca iti na bhavati //

____________________________________________________________________


pitā mātrā || PS_1,2.70 ||


_____START JKv_1,2.70:

anyatarasyām iti vartate, na ekavat iti /
mātrā sahavacane pitṛ-śabdaḥ śiṣyate 'nyatarasyām /
mātā ca pitā ca pitarau, matā-pitarau iti vā //


____________________________________________________________________


[#50]

śvaśuraḥ śvasravā || PS_1,2.71 ||


_____START JKv_1,2.71:

anyatarasyām iti vartate /
śvasrvā sahavacane śvaśura-śabdaḥ śiṣyate anyatarasyām /
śvaśuraś ca śvaśrūś ca śvaśurau, śvasrū-śvaśurau iti vā //


____________________________________________________________________


tyad-ādīni sarvair nityam || PS_1,2.72 ||


_____START JKv_1,2.72:

tayd-ādīni śabda-rūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyad-ādibhir anyaiś ca /
sarva-grahaṇaṃ sakalya-artham /
nitya-grahanaṃ vikalpa-nivṛtty-artham /
sa ca devadattaś ca tau /
yaśca devadattaś ca yau /
tyad-ādīnāṃ mitho yadyat paraṃ tattac chisyate /
sa ca yaś ca yau /
yaś ca kaśca kau //


____________________________________________________________________


grāmya-paśu-saṅgheṣv ataruṇeśu strī || PS_1,2.73 ||


_____START JKv_1,2.73:

grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmya-paśu-saṅghāḥ /
eteṣu sahavivakṣāyāṃ strī śiṣyate /
pumān striyā (*1,2.67) iti puṃsaḥ śeṣe prāpte strī-śeṣo vidhīyate /
ataruṇa-grahaṇam sāmarthyāt paśu-viśeṣanam /
gāva imāḥ /
ajā imāḥ /
grāmya-grahanaṃ kim ? rurava ime /
puṣatā ime /
puśuṣu iti kim ? brāhmaṇāḥ /
kṣatriyāḥ /
saṅgheṣu iti kim ? etau gavau carataḥ /
ataruṇesu iti kim ? varsā ime /
varkarā ime /
anekaśapheṣviti vaktavyam /
iha mā bhūt /
aśvā ime //

iti srījayādityaviracitāyaṃ kāśikāyāṃ vṛttau prathamādhyāyasya dvitīyaḥ pādaḥ //


____________________________________________________________________

[#51]

bhūvādayo dhātavaḥ || PS_1,3.1 ||


_____START JKv_1,3.1:

bhū ity evam ādayaḥ śabdāḥ kriyāvacanā dhātusañjñā bhavanti /
bhū - bhavati /
edha - edhate /
spardha - spardhate /
dhātu-śabdaḥ pūrvācārya-sañjñā /
te ca kriyāvacanānāṃ sañjñāṃ kṛtavantaḥ /
tad iha api pūrvācarya-sañjñāśrayaṇāt kriyāvācinām eva bhūvādīnāṃ dhātusañjñā vidhīyate /
bhūvādīnāṃ vakāro 'yaṃ maṅgala-arthaḥ prayujyate /
bhūvo vārthaṃ vadanti iti bhv-arthā vā vādayaḥ smaṛtāḥ //
dhātupradeśāḥ - dhātoḥ (*3,1.91) ity evam ādayaḥ //


____________________________________________________________________


upadeśe 'j-anunāsika it || PS_1,3.2 ||


_____START JKv_1,3.2:

upadiśyate 'nena ity upadeśaḥ śāstravākyāni, sūtrapāṭhaḥ, khilapāṭhaś ca /
tatra yo 'c anunāsikaḥ sa itsañjño bhavati /
edha /
spardha /
pratijña-anunāsikyāḥ pāṇinīyāḥ /
upadeśe iti kim ? abhra āṃ apaḥ /
ac iti kim ? ato manin-kvanib-vanipaś ca (*3,2.74) /
anunāsikaḥ iti kim ? sarvasya aco mā bhūt /
it-pradeśāḥ - ād-itaś ca (*7,2.16) ity evam ādayaḥ //

____________________________________________________________________


hal-antyam || PS_1,3.3 ||


_____START JKv_1,3.3:

upadeśe iti vartte /
ante bhavam antyam /
dhātvādeḥ samudāyasya yad-antyam hal, tad itsañjñaṃ bhavati /
aiuṇ - ṇakāraḥ /
ṛḷk - kakāraḥ /
eoṅ - ṅakaraḥ /
aiauc - cakāraḥ /
upadeśe ity eva /
agnicit /
somasut /
hasya l hal iti dvitīyam atra hal-grahaṇaṃ tantreṇa+upāttaṃ draṣṭavyam /
tena pratyāhāra-pāṭhe hal ity atra lakārasya itsañjñā kriyate /
tathā ca sati halantyam ity atra pratyāhāre na+itaretarāśraya-doṣo bhavati //


____________________________________________________________________


na vibhaktau tusmāḥ || PS_1,3.4 ||


_____START JKv_1,3.4:

pūrveṇa prāptāyamitsañjñāyāṃ vibhāktau vartamānānāṃ tavarga-sakāra-makaraṇāṃ pratiṣedha ucyate /
tavargaḥ, ṭā-ṅasi-ṅasām ina-āt-syāḥ (*7,1.12) - vṛkṣāt, plakṣāt /
sakāraḥ, jas - brāhmaṇāḥ /

[#52]

tas - pacataḥ /
thas - pacathaḥ /
makāraḥ - upacattām, apacatam /
bibhaktau iti kim ? aco yat (*3,1.97), ūrṇāyā yus (*5,2.123), rudhādibhyaḥ śnam (*3,1.78) /
kimo 't (*5,3.12), iṭo 't (*3,4.106) ity atra pratiṣedho na bhvati , anityatva-ādasya pratiṣedhasya /
idamas thamuḥ (*5,3.24) ity ukāra-anubandha-nirdeśād anityatvam upalakṣyate //


____________________________________________________________________


ādir ñi-ṭu-ḍavaḥ || PS_1,3.5 ||


_____START JKv_1,3.5:

it iti vartate /
ādi-śabdaḥ pratekam abhisambadhyate /
ñi-ṭu-ḍu ity eteṣāṃ samudayānām ādito vartamānānām ity sañjñā bhavati /
ñi, ñimidā - minnaḥ /
ñidhṛṣā - dhṛṣṭaḥ /
ñikṣvidā - kṣviṇṇaḥ /
ñīndhī - iddhaḥ /
ṭu, ṭuvepṛ - vepathuḥ /
ṭuośvi - śvayathauḥ /
ḍu, ḍupacaṣ - paktrimam /
ḍuvap - uptrimam /
ḍukṛñ kṛtrimam /
ādiḥ iti kim ? pṭūyati /
kṇḍūyati /
upadeṣe ity eva - ñikārīyati //


____________________________________________________________________


ṣaḥ pratyayasaya || PS_1,3.6 ||


_____START JKv_1,3.6:

ṣakāraḥ pratyayasaya ādiḥ itsañjñaḥ bhavati /
śilpini ṣvun (*3,1.145) - nartakī, rajakī /
pratyayasya iti kim ? ṣoḍaḥ, ṣaṇḍaḥ, ṣaḍikaḥ /
ādiḥ ity eva - avimahyoṣṭiṣac - aviṣaḥ, mahiṣaḥ //


____________________________________________________________________


duṭū || PS_1,3.7 ||


_____START JKv_1,3.7:

cavarga-ṭavargau pratyayasyādī itsañjau bhavataḥ /
gotre kuñja-ādibhyaś cphaḥ (*4,1.98) - kauñjāyanaḥ /
chasya īya-adeśaṃ vakṣyati /
jas - brāhmaṇāḥ jhasya anta-ādeśaṃ vakṣyati /
śaṇḍika-ādibhyo ñyaḥ (*4,3.92) - śāṇḍikyaḥ /
tavargaḥ, careṣṭaḥ (*3,2.16) - kurucarī, madracarī /
ṭhasya ik-ādeśaṃ vakṣyati /
saptamyāṃ janer ḍaḥ (*3,2.97) -upasarajaḥ, mandurajaḥ /
ḍhasya ey-ādeśaṃ vakṣyati /
annāṇ-ṇaṃ (*4,4.85) - ānnaḥ /
pṛthagyogakaraṇam asya vidher anityatvajñāpana-artham /

[#53]

tena vittaś cuñcup-caṇapau (*5,2.26) - keśacuñcuḥ, keśacaṇaḥ /
avāt kuṭārac ca (*5,2.30), nate nāsikāyāḥ sañjñāyāṃ ṭiṭañ-nāṭj-bhraṭacaḥ (*5,2.31) - avaṭītaḥ /
ādiḥ ity eva /
karmaṇi ghaṭo 'ṭhac (*5,2.35) - karmaṭhaḥ //


____________________________________________________________________

la-śa-kv ataddhite || PS_1,3.8 ||


_____START JKv_1,3.8:

taddhita-varjitasya pratyayasy ādito vartamānā lakāra-śakāra-kavargā itsañjñā bhavanti /
lakaraḥ, lyuṭ ca (*3,3.115) - cayanam, jayanam /
śakāraḥ, kartari śap (*3,1.68) - bhavati, pacati /
kavargaḥ, ktaktavatū niṣṭhā (*1,1.26) - bhuktaḥ, bhuktavat /
priya-vaśo vadaḥ khac (*3,2.38) - priyaṃvadaḥ, vaśaṃvadaḥ /
glā-ji-sthaś ca gsnuḥ (*3,2.139) - glāsnuḥ, jiṣṇuḥ, bhūṣṇuḥ /
bhañja-bhāsa-mido ghurac (*3,2.161) - bhuaṅguram /
ṭā-ṅasiṅasām ina-āt-syāḥ (*7,1.12) - vṛkṣāt, vṛkśasya /
ataddhite iti kim ? cūḍhālaḥ /
lomaśaḥ /
karṇikā //


____________________________________________________________________


tasya lopaḥ || PS_1,3.9 ||


_____START JKv_1,3.9:

tasya itsañjñakasya lopo bhavati /
tathā ca+eva+udāhṛtam /
tasya grahaṇaṃ sarvalopa-artham, alo 'ntyasay (*1,1.52) mā bhūt ādir ñiṭuḍavaḥ (*1,3.5) iti //


____________________________________________________________________


yathā-saṅkhyam anudeśaḥ samānām || PS_1,3.10 ||


_____START JKv_1,3.10:
saṅkhyā-śabdena kramo lakṣyate /
yathā-saṅkhyaṃ yathā-kramam anudeśo bhavati /
anudiśyate iti anudeśaḥ /
paścād uccāryate ity arthaḥ /
samānāṃ samasaṅkhyānaṃ samaparipahitānām uddeśinām anudeśināṃ ca yathā-kramamauddeśibhir anudeśinaḥ sambadhyante /
tūdī-śalātura-varmatī-kūcavārāḍ ḍhak-chaṇ-ḍhañ-yakḥ (*4,3.94) /
prathamāt prathamaḥ, dvitīyād dvitīyaḥ ity ādi /
taudeyaḥ /
śālāturīyaḥ /
vārmateyaḥ /
kaucavāryaḥ /
samānām iti kim ? lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (*1,4.90) /
lakṣaṇādayaś catvāro 'rthāḥ, pratyādayas trayaḥ, sarveṣaṃ sarvatra karmapravacanīya-sañjñā bhavati /
iha kasmān na bhavati veśo-yaśa-āder bhagād yal (*4,4.131) kha ca (*4,4.132) iti ? svaritena liṅgena yathā-saṅkhyam /
yatra eṣyate, tatra svaritatvaṃ na pratijñāyate /
svaritena adhikāraḥ (*1,3.11) iti svarita-grhaṇaṃ pūrveṇa api sambadhyate //


____________________________________________________________________


svaritena adhikāraḥ || PS_1,3.11 ||


_____START JKv_1,3.11:

svaritena iti ittham bhūta-lakṣaṇe tṛtīyā /
svarito nāma svara-viśeṣo varṇa-dharmaḥ /
tena cihṇena adhikāro viditavyaḥ /
adhikāro viniyogaḥ /
svarita-guṇa-yuktaṃ śabdarūpam adhikṛtatvād uttaratra+upatiṣṭhate /
pratijñā-svaritāḥ pāṇinīyāḥ /
pratyayaḥ (*3,1.1) /
dhātoḥ (*3,1.91) /
ñy-āp-prātipadikāt (*4,1.1) /
aṅgasya (*6,4.1) /
bhasya (*6,4.129) /
padasya (*8,1.16) //

____________________________________________________________________


[#54]

anudāttaṅita ātmanepadam || PS_1,3.12 ||


_____START JKv_1,3.12:

aviśeṣeṇa dhātor ātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriyate /
anudātta-ito ye dhatavo ṅitaś ca, tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ /
anudattedbhyaḥ, āsa - āsate /
vasa - vaste /
ṅidbhyaḥ khalv api, ṣūṅ - sūte /
śīṅ - śete //


____________________________________________________________________


bhāva-karmaṇoḥ || PS_1,3.13 ||


_____START JKv_1,3.13:

laḥ karmaṇi ca bhāve ca akarmakebhyaḥ (*3,4.69) iti bhāva-karmaṇor vihitasya lasya tib-ādayaḥ sāmānyena vakṣyante /
tatra-idam ucyate, bhāve karmaṇi ca ātmanepadaṃ bhavati /
bhāve - glāyte bhavatā, supyate bhavatā, āsyate bhavatā /
karmaṇi - kriyate kaṭaḥ, hriyate bhāraḥ /
karmakartari, lūyate kedāraḥ svayam eva iti, parasmaipadaṃ na bhavati /
tasya vidhāne dvitīyaṃ kartṛ-grahaṇam anuvartate /
tena kartiva yaḥ kartā tatra prasmaipadaṃ bhavati //


____________________________________________________________________

kartari karma-vyatihāre || PS_1,3.14 ||


_____START JKv_1,3.14:

karma-śabdaḥ kriyavācī /
vyatihāro vinimayaḥ /
yatra-anya-sambandhinīṃ kriyāmanyaḥ karoti, itara-sambandhinīṃ cetaraḥ, sa karma-vyatihāraḥ /
taddhiśiṣṭa-kriyāvacanād dhātor ātmanepadaṃ bhavati /
vyatilunate /
vyatipunate /
karma-vyatihāre iti kim ? lunanti /
kartṛ-grahaṇam uttara-arthaṃ śeṣāt kartari parasmaipadam (*1,3.78) iti //


____________________________________________________________________


na gati-hiṃsā-arthebhyaḥ || PS_1,3.15 ||


_____START JKv_1,3.15:

pūrveṇa ātmanepadaṃ prāptaṃ pratiṣidyate /
gaty-arthebhyo hiṃsā-arthebhyaś ca dhātughyaḥ karma-vyatihare ātmanepadaṃ na bhavati /
vyatigacchanti /
vyatisarpanti /
hiṃsā-arthebhyaḥ -- vyatihiṃsanti /
vyatighnanti /
pratiṣedhe hasādīnām upasaṅkhyanam /
vyatihasanti /
vyatijalpanti /
vyatipaṭhanti /
harater apratiṣedhaḥ /
saṃpraharante rājānaḥ //


____________________________________________________________________

itaretara-anyonya-upapadāc ca || PS_1,3.16 ||


_____START JKv_1,3.16:

itaretaraḥ, anyonyaḥ ity evam upapadād dhātoḥ karma-vyatihāre ātmanepadaṃ na bhavati /
itaretarasya vyatilunanti /
anyonyasya vyatilunanti /

[#55]

paraspara-upapadāc ca+iti vaktavyam /
parsparasya vyatilunanti //


____________________________________________________________________


ner viśaḥ || PS_1,3.17 ||


_____START JKv_1,3.17:

śaṣāt kartari parsmaipadam (*1,3.78) iti prasmaipade prāpte ni-pūrvād viśa ātmanepadaṃ vidhīyate /
neḥ parasmād viśa ātmanepadaṃ bhavati /
niviśate /
niviśante /
neḥ iti kim ? praviśati /
ya-dāgamās tad-grahaṇena gṛhyante tena aṭā na asti vyavadhānam /
nyaviśata /
ner upasargasya grahaṇam, arthavad-grahane na anarthakasya grahaṇam iti /
tasmād iha na bhavati, madhuni viśānti bhramarāḥ //


____________________________________________________________________


parivy-avebhyaḥ kriyaḥ || PS_1,3.18 ||


_____START JKv_1,3.18:

ḍukriñ dravya-vinimaye /
ñitvāt kartr-abhiprāye kriyāphale siddham ātmanepadam /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
parivyavebhya uttarasmāt krīṇāter ātmanepadaṃ bhavati /
parikrīṇīte /
vikrīṇīte /
avakrīṇīte /
paryādaya upasargā gṛhyante tena+iha na bhavati, vahuvi krīṇāti vanam //


____________________________________________________________________


viparābhyāṃ jeḥ || PS_1,3.19 ||


_____START JKv_1,3.19:

śeṣāt kartari parasmaipadam (*1,3.78) ity asya apavādaḥ /
viparā pūrvāj jayater dhātor ātmanepadaṃ bhavati /
vijayate /
parājayate /
viparā-śabdāv upasargau gṛhyete sāhacaryat /
tena+iha na bhavati, bahuvi jayati vanam, parā jayati senā iti //


____________________________________________________________________


aṅo do 'nāsya-viharaṇe || PS_1,3.20 ||


_____START JKv_1,3.20:
akartr-abhiprāyartho 'yam ārambhaḥ /
āṅ-pūrvād dadāter anāsya-viharaṇe vartamānād ātmanepadaṃ bhavati /
vidhyāmādatte /
anāsya-viharaṇe iti kim ? āsyaṃ vyādadāti /
āsya-viharaṇasamānakriyād api pratiṣedho vaktavyaḥ /
vipādikāṃ vyādadāti /
kulaṃ vyādadāti /
svāṅgakarmakāc ca+iti vaktavyam /
iha mā bhūt, vyādadate pipīlikāḥ pataṅgasya mukham //


____________________________________________________________________


[#56]

krīḍo 'nu-saṃ-paribhyaś ca || PS_1,3.21 ||


_____START JKv_1,3.21:

krīḍṛ vihāre, etasmād anu sam pari ity evaṃ pūrvād āṅ-pūrvāc ca-ātmanepadaṃ bhavati /
anukrīḍate /
saṅkrīḍate /
parikrīḍate /
āṅaḥ khalvapi, ākrīḍate /
samā sāhacaryād anvādir upasargo gṛhyate, tena+iha karmapravacanīya-prayoge na bhavati, māṇavaka-manu krīḍati /
samo 'kūjane iti vaktavyam /
saṅkrīḍanti śakaṭāni /
āgameḥ kṣamāyām ātmanepadaṃ vaktavyam /
kṣamā upekṣā, kālaharaṇam iti yāvat /
āgamayasva tāvanmāṇavakam /
śikṣerjijñāsāyām /
vidyāsu śikṣate /
āśiṣi nāthaḥ /
sarpiṣo nāthate /
madhuno nāthate /
āśiṣi iti kim ? māṇavakamanunāthati /
haratergatatācchīlye /
paitṛkamaśvā anuharante /
mātṛkaṃ gāvo 'nuharante /
gatatācchīlye iti kim ? māturanuharati /
kiraterharṣajīvikākulāyakaraṇeṣv iti vaktavyam /
apaskirate vṛṣabho hṛṣṭaḥ /
jīvikāyām - apaskirate kukkuṭo bhakṣārthī /
kulāyakaraṇe -- apaskirate śvā āśrayārthī /
harṣādiṣu iti kim ? apakirati kusumam /
āṅi nupracchyor upasaṅkhyānam /
ānute sṛgālaḥ /
āpṛcchate gurum /
śapa upalambhana iti vaktavyam /
vācā śarīra-sparśanam upalambhanam /
devadattāya śapate /
yajñadattāya śapate /
upalambhane iti kim ? śapati //


____________________________________________________________________


[#57]

samavapravibhyaḥ sthaḥ || PS_1,3.22 ||


_____START JKv_1,3.22:

sam ava pra vi ity evaṃ pūrvāt tiṣṭhater ātmanepadaṃ bhavati /
saṃtiṣṭhate /
avatiṣṭhate /
vitiṣṭhate /
āṅaḥ sthaḥ pratijñāne iti vaktavyam /
astiṃ sakāram ātiṣṭhate /
āgamau guṇa-vṛddhī ātiṣṭhate //


____________________________________________________________________


prakāśana-stheya-ākhyahoś ca || PS_1,3.23 ||


_____START JKv_1,3.23:

svābhiprāyakathanaṃ prakāśanam /
stheyasya ākhyā stheyākhyā /
tiṣṭhaty asminn iti stheyaḥ /
vivādapadanirṇetā loke stheyaḥ iti prasidhaḥ /
tasya pratipatty-artham ākhyā-grahaṇam /
prakāśane stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ bhavati /
prakāśane tāvat -- tiṣṭhate kanyā dhātrebhyaḥ /
tiṣṭhate vṛṣalī grāma-putrebhyaḥ /
prakāśayaty ātmānam ity arthaḥ /
stheya-ākhyāyām -- tvayi tiṣṭhate /
mayi tiṣṭhate /
saṃśayya karṇādiṣu tiṣṭhate yaḥ //


____________________________________________________________________


udo 'nūrdhva-karmaṇi || PS_1,3.24 ||


_____START JKv_1,3.24:

utpūrvāt tiṣṭhater anūrdhva-karmaṇi vartamānād ātmanepadaṃ bhavati /
karmaśabdaḥ kriyāvācī /
anūrdhvatāviśiṣṭakriyāvacanāt tiṣṭhater ātmanepadaṃ bhavati /
gehe utiṣṭhate /
kuṭumbe uttiṣṭhate /
tad-arthaṃ yatate ity arthaḥ /
uda īhāyām iti vaktavyam /
iha mā bhūt, asmād grāmāt śatam uttiṣṭhati /
śatam utpadyate ity arthaḥ /
īhagrahaṇam anūrdhva-karmaṇa eva viśeṣanaṃ, na apavādaḥ /
anūrdhva-karmaṇi iti kim ? āsanād uttiṣṭhati //


____________________________________________________________________


upān mantra-karaṇe || PS_1,3.25 ||


_____START JKv_1,3.25:

upapūrvāt tiṣthater mantrakaraṇe 'rthe vartamānād ātmanepadaṃ bhavati /
aindryā gārhapatyam upatiṣṭhate /
āgneyyā ānīghram upatiṣṭhate /
mantrakaraṇe iti kim ? bhartāram upatiṣṭhati yauvanena /
upād devapūjāsaṅgatakaraṇamitrakaraṇapathiṣviti vācyam /
devapūjāyām --ādityam upatiṣṭhate /
saṅgatakaraṇe -- rathikān upatiṣṭhate /
mitrakaraṇe -- mahāmātrān upatiṣṭhate /
mitrakaraṇasaṅgatakaraṇayoḥ ko viśeṣaḥ ? saṅgatakaraṇam upaśleṣaḥ /
tad-yathā, gaṅgā yamunām upatiṣthate /
mitrakaraṇaṃ tu vināpy upaśleṣeṇa maitrīsam Bandhaḥ /
pathi - ayaṃ panthāḥ strughnam upatiṣṭhate /

[#58]

vā lipsāyāmiti vaktavyam /
bhikṣuko brāhmaṇa-kulam upatiṣthate, upatiṣṭhati iti vā //


____________________________________________________________________


akarmakāc ca || PS_1,3.26 ||


_____START JKv_1,3.26:

upāt iti vartate /
upapūrvāt tiṣṭhater akarmakāt akarmaka-kriyāvacanād ātmanepadaṃ bhavati /
yāvad bhuktam upatiṣṭhate /
yāvad odanum upatiṣṭhate /
bhuktam iti bhāve kta-pratyayaḥ /
bhojane bhojane sannidhīyate ity arthaḥ /
akarmakāt iti kim ? rājānam upatiṣṭhati //


____________________________________________________________________


ud-vibhyāṃ tapaḥ || PS_1,3.27 ||


_____START JKv_1,3.27:

akarmakāt iti vartate /
ut vi ity evaṃ pūrvāt tapater akarmaka-triyāvacanād ātmanepadaṃ bhavati /
uttapate /
vitapate /
dīpyate ity arthaḥ /
akarmakāt ity eva /
uttapati suvarṇaṃ suvarṇa-kāraḥ /
vitapati pṛthvīṃ savitā /
svāṅgakarmakāc ca+iti vaktavyam /
uttapate pāṇim, uttapate pṛṣṭham /
vitapate pāṇim, vitapate pṛṣṭham /
svāṅgaṃ ca+iha na pāribhāṣikaṃ gṛhyate adravaṃ mūrtimat svāṅgam iti /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati, devadatto yajñadattasya pṛṣṭham uttapati iti /
udvibhyām iti kim ? niṣṭapati //


____________________________________________________________________

āṅo yama-hanaḥ || PS_1,3.28 ||


_____START JKv_1,3.28:

akarmakāt iti vartate /
yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau /
tābhyām akarmaka-kriyāvacanābhyām āṅpūrvābhyām ātmanepadaṃ bhavati /
āyacchate, āyacchete āyacchante /
hanaḥ khalv api -- āhate, āghnāte, āghnate /
akarmakāt ity eva /
āyacchati kūpād rajjum /
āhanti vṛṣalaṃ pādena /
svāṅgakarmakāc ca+iti vaktavyam /
āyacchate pāṇim /
āhate śiraḥ /
svāṅgaṃ ca+iha na pāribhāṣikam gṛhyate /
kiṃ tarhi ? svam aṅgaṃ svāṅgam /
tena+iha na bhavati , āhanti śiraḥ parakīyam iti //


____________________________________________________________________


samo gamy-ṛcchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3.29 ||


_____START JKv_1,3.29:

akarmakāt iti vartate /
śeṣāt kartari parasmaipadam (*1,3.78) iti prāpte sampūrvebhyo gami ṛcchi pracchi svarati arti śru vidi ity etebhyo 'karmakebhyo dhātubhya ātmanepadaṃ bhavati /
saṅgacchate /
amṛddhate /
saṃpṛcchate /
saṃsvarati /
saṅkalpā asya samaranta /

[#59]
arter luṅi cleḥ sar-ti-śāsty-artibhyaśca (*3,1.56) /
ity aṅ-ādeśaḥ /
tatra prasmaipadeśu ity etan nāśrīyate /
bahulaṃ chandasy amāṅyoge 'pi (*6,4.75) ity āṭ pratiṣadhyate /
ṛdṛśo 'ṅi guṇaḥ (*7,4.16) iti guṇaḥ -- samaranata /
saṃśṛṇute /
saṃvitte /
ṛccheran ādeśasya grahaṇam, samṛcchiṣyate /
arty-ādeśasya tv arti ity eva siddham ātmanepadam /
artirubhayatra paṭhyate, ṛ gati-prāpaṇayoḥ iti bhvādau, ṛ sṛ gatau iti juhoty-ādau /
viśeṣābhāvād dvayor api grahaṇam /
viderjñāna-arthasya grahanam, parasmaipadibhir gamādibhiḥ sāhacaryāt, na lābha-arthasya svaritettvādubhyatobhāṣasya /
dṛśeśca+iti vaktavyam /
saṃpaśyate /
akarmakāt ity eva /
grāmaṃ saṃpasyati //


____________________________________________________________________


ni-sam-upa-vibhyo hvaḥ || PS_1,3.30 ||


_____START JKv_1,3.30:

akarmakāt iti nivṛttam /
ataḥ paraṃ sāmānyena ātmanepada-vidhānaṃ pratipattavyam /
ni sam upa vi ity evaṃ pūrvāt hvayater dhātor ātnamepadaṃ bhavati /
nihvayate /
saṃhvayate upahvayate /
vihvayate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
anyatra hi ñittvāt siddham eva-ātmanepadam /
upasargādasyatyūhyor vā vacanam /
nirasyati, nirasyate /
samūhati, samūhate //

____________________________________________________________________


spardhāyām āṅaḥ || PS_1,3.31 ||


_____START JKv_1,3.31:

akartr-abhiprāya-artho 'yam-ārambhaḥ /
spardhāyāṃ viṣaye āṅ-pūrvād hvayater ātmanepadaṃ bhavati /
spardhā saṅgharṣaḥ, parābhibhavechā, sa viṣayo dhātv-arthasya /
dhātus tu śabdatriya eva /
mallo mallam āhvayate /
chātraś chātram āhvayate /
spardhamānas tasya-āhvānaṃ karoti ity arthaḥ /
spardhāyām iti kim ? gām āhvayati gopālaḥ //


____________________________________________________________________


gandhana-avakṣepaṇa-sevana-sāhasikya-pratithatna-prakathana-upayogeṣu kṛñaḥ || PS_1,3.32 ||


_____START JKv_1,3.32:

kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /
akartr-abhipraya-artho 'yamārambhaḥ /
gandhana-ādiṣv artheṣu vartamānat karoter ātmanepadaṃ bhavati /
gandhanam pakāra-prayuktaṃ hiṃsātmakaṃ sūcanam /
tathā hi, basta gandha ardane, arda hiṃsāyām iti cur-ādau pathyate /
avakṣepaṇam bhartsanam /
sevanam anuvṛttiḥ /
sāhasikyaṃ sāhasikaṃ karma /
pratiyatnaḥ sato guṇa-antarādhānam /
prakathanaṃ prakarṣeṇa kathanam /
upayogo dharmādi prayojano viniyogaḥ /
gandhane tāvat -- utkurute /
udākurute /
sūcayati ity arthaḥ /
avakṣepaṇe -- śyeno vartikām udākurute /
bhartsayati ity arthaḥ sevate -- gaṇakānupakurute /
mahāmātrānupakurute /
sevate ity arthaḥ /
sāhāsikye -- paradārān prakurute /

[#60]

teṣu sahasā pravartate ity arthaḥ /
pratiyatne -- edho dakasya+upaskurute /
kāṇḍaṃ guḍasya+upaskurute /
tasya sato guṇantarādhānaṃ karoti ity arthaḥ /
ṣaṣṭhīsuṭau karoteḥ pratiyatna eva vidhīyete /
prakathane -- gāthāḥ prakurute /
janāpavādān prakurute /
prakarṣeṇa kathayati ity arthaḥ /
upayoge -- śatam prakurute /
sahasraṃ prakurute /
dharma-arthaṃ śataṃ viniyuṅkte ity arthaḥ /
eteṣu iti kim ? kaṭaṃ karoti //


____________________________________________________________________


adheḥ prasahane || PS_1,3.33 ||


_____START JKv_1,3.33:

akartr-abhiprāya-artho 'yam-ārambhaḥ /
adhipūrvāt karoteḥ prasahane vartamānāt ātmanepadaṃ bhavati /
prasahanam abhibhavaḥ aparājayo vā /
tam adhicakre /
tam abhivabhūva, na tena prājitaḥ ity arthaḥ /
prasahane iti kim ? artham adhikaroti /
pṛthagyogakaraṇam upasarga-viśeṣaṇa-artham //


____________________________________________________________________


veḥ śabda-karmaṇaḥ || PS_1,3.34 ||


_____START JKv_1,3.34:

kṛñaḥ ity anuvartate /
vipūrvat karoter akartrabhiprāye kriyāphale śabdakarmaṇa ātmanepadaṃ bhavati /
karmaśabda iha kārakābhidhāyī, na kriyāvacanaḥ /
kroṣṭā vikurute svarān /
dhvāṅkṣo vikurute svarān /
śabdakarmaṇaḥ iti kim ? vikaroti payaḥ //


____________________________________________________________________


akarmakāc ca || PS_1,3.35 ||


_____START JKv_1,3.35:

veḥ kṛña ity anuvartate /
vipūrvāt karoter akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati /
vikurvate saindhavāḥ /
sādhu dāntāḥ śobhanaṃ valganti ity arthaḥ /
odanasya pūrṇāś chātrā vikurvate /
niṣphalaṃ ceṣṭante ity arthaḥ //


____________________________________________________________________


sammānana-utsañjana-ācāryakaraṇa-jñāna-bhṛti-vigaṇana-vyayeṣu niyaḥ || PS_1,3.36 ||


_____START JKv_1,3.36:

ṇīñ prāpaṇe /
asmāt kartr-abhiprāye kriyāphale siddham eva-ātmanepadam /
akartr-abhiprayārtho 'yam ārambhaḥ /
ṇīñ prāpṇe ity etasmāt dhātor ātmanepadaṃ bhavati sammānana-ādiṣu viśeṣaṇeṣu satsu /
sammānanaṃ pūjanam -- nayate cārvī lokāyate /
cārvī buddhiḥ, tat-sambandhād acārye 'pi cārvī /
sa lokāyate śāstre pada-arthān nayate, upapattibhiḥ sthirīkṛtya śiṣyebhyaḥ prāpayati /
te yuktibhiḥ sthāpyamānāḥ sammānitāḥ pūjitā bhavanti /
utsañjanam utkṣepaṇam -- māṇavakam udānayate /
utkṣipati ity arthaḥ /
ācārya-karaṇam ācāryakriyā -- māṇavakam īdṛśena vidhinā ātma-samīpaṃ prāpyati yathā sa upanetā svayam ācāryaḥ sampadyate /
māṇavakam upanayate /
ātmānam ācāryīkurvan māṇavakam ātma-samīpaṃ prāpayati ity arthaḥ /
jñānaṃ prameya-niścayaḥ -- nayate carvī lokayate /
tatra prameyaṃ niścinoti ity arthaḥ /
bhṛtirvetanam -- karmakarānupanayate /
bhṛtidānena samīpaṃ karoti ity arthaḥ /
vigaṇanam ṛṇāder niryātanam -- madrāḥ karam vinayante /
niryātayanti ity arthaḥ /
vyayo dharma-ādiṣu viniyogaḥ /
śataṃ vinayate /
sahasraṃ vinayate /
dharma-ādy-arthaṃ śatam viniyuṅkte ity arthaḥ /
eteṣu iti kim ? ajāṃ nayati grāmam //


____________________________________________________________________


[#61]

kartṛsthe ca śarīre karmaṇi || PS_1,3.37 ||

_____START JKv_1,3.37:

nayateḥ kartā devadatta-ādir lakāravācyaḥ /
kartṛsthe karmaṇy aśarīre sati nayater ātmanepadaṃ bhavati /
śarīraṃ prāṇikāyaḥ, tad-ekadeśo 'pi śarīram /
krodhaṃ vinayate /
manyuṃ vinayate /
kartṛsthe iti kim ? devadatto yajñadattasya krodhaṃ vinayatei /
aśarīre iti kim ? gaḍuṃ vinayati /
ghāṭāṃ vinayati /
karmaṇi iti kim ? buddhyā vinayati /
prajñayā vinayati //


____________________________________________________________________


vṛtti-sarga-tāyaneṣu kramaḥ || PS_1,3.38 ||


_____START JKv_1,3.38:

śeṣat kartari parasmaipade prāpte vṛtty-ādiśv artheśu karmer dhator ātmanepadaṃ bhavati /
vṛttir apratibandhaḥ /
sarga utsāhaḥ /
tāyanaṃ sphītatā /
vṛttau tāvat --ṛkṣvasya kramate buddhiḥ /
na pratihanyate ity arthaḥ /
yajuḥṣvasya kramate buddhiḥ /
sarge -- vyākaraṇa-adhyayanāya kramate /
utsahate ity arthaḥ /
tāyate -- asmin śāstrāpi kramante /
sphītībhavanti ity arthaḥ /
eteṣu iti kim ? apakrāmati //


____________________________________________________________________

upa-parābhyām || PS_1,3.39 ||


_____START JKv_1,3.39:

vṛtti-sarga-tāyaneṣu iti vartate /
upaparāpūrvāt kramater vṛtty-ādiśv artheṣu vartamānād ātmanepadaṃ bhavati /
kim-arthaṃ tarhi idam ucyate ? upasarga-niyama-artham /
sopasargād upa-parā-pūrvād eva, na anya-pūrvāt iti /
upakramate /
parākramate /
upaparābhyām iti kim ? saṅkrāmati /
vṛtty-ādiṣv ity eva /
upakrāmati /
parākrāmati //


____________________________________________________________________


āṅa udgamane || PS_1,3.40 ||


_____START JKv_1,3.40:

āṅ-pūrvāt kramater udgamane vartamānād ātmanepadaṃ bhavati /
ākramate ādityaḥ /
ākramate candramāḥ /
ākramante jyotīṃṣi /
udganame iti kim ? ākrāmati māṇavakaḥ kutupam /
jyotirudgamane iti vaktavyam /
iha mā bhūt, ākramati dhūmo harmyatalāt //


____________________________________________________________________


veḥ pāda-viharaṇe || PS_1,3.41 ||

_____START JKv_1,3.41:

vi-pūrvāt kramateḥ pada-viharaṇe 'rthe vartamānād ātmanepadaṃ bhavati /
viharaṇaṃ vikṣepaḥ /
suṣṭhu vikramate /
sādhu vikramate /
aśvādīnāṃ gativiśeṣo vikramaṇam ucyate /
yady api kramiḥ pāda-viharaṇa eva paṭhyate, kramu pāda-vikṣepe iti, tathā-apy anekārthatvād dhātūnām evam uktam /
pādaviharaṇe iti kim ? vikrāmatyajinasandhiḥ //


____________________________________________________________________


[#62]

pra-upābhyāṃ samarthābhyām || PS_1,3.42 ||


_____START JKv_1,3.42:

pra up ity etābhyāṃ parasmāt kramater ātmanepadaṃ bhavati, tau cet propau samarthau tulya-arthau bhavataḥ /
kva cānayos tulya-arthatā ? ādikarmaṇi /
prakramate bhoktum /
upakramate bhoktum /
samarthābhyām iti kim ? pūrvedhyuḥ prakrāmati /
gacchati ity arthaḥ /
aparedhyur upakrāmati /
āgacchati ity arthaḥ /
atha upaparābhyām (*1,3.39) ity anena ātmanepadam atra karmān na bhāti ? vṛttyādi-grahaṇam tatra anuvartate /
tato 'nyatra+idaṃ pratyudāharaṇam //


____________________________________________________________________


anupasargād vā || PS_1,3.43 ||

_____START JKv_1,3.43:

kramaḥ iti vartate /
aprāpta-vibhāṣeyam /
upasarga-viyuktāt kramater ātmanepadaṃ vā bhavati /
kramate /
krāmati /
anupasargāt iti kim ? saṅkrāmati //


____________________________________________________________________


apahnave jñaḥ || PS_1,3.44 ||


_____START JKv_1,3.44:

śeṣāt kartari prasmaipade prāpte jānater apahnavi vartamanād ātmanepadaṃ bhavati /
apahnavo 'pahnutirapalāpaḥ /
sopasargaś ca ayam-apahnave vartate, na kevalaḥ /
śatam apajanīte /
sahasram apajānīte /
apalapati ity arthaḥ /
apahnave iti kim ? na tvaṃ kiñcad api jānāsi //


____________________________________________________________________


akarmakāc ca || PS_1,3.45 ||


_____START JKv_1,3.45:

akartr-abhiprāya-artham idam /
kartr-abhiprāye hi anupasargāj jñaḥ (*1,3.76) iti vakṣyati /
jānāter akarmakād akarmaka-kriyāvacanād ātmanepadaṃ bhavati /
sarpiśo jānīte /
madhuno jānīte /
kathaṃ ca ayam akarmakaḥ ? na atra sarpir-ādi jñeyatvena vivakṣitam /
kiṃ tarhi ? jñāna-pūrvikāyāṃ pravṛttau karaṇatvena /
tathā ca jño 'vid-arthasya karaṇe (*2,3.51) iti ṣaṣṭhī vidhīyate -- sarpiṣo jānīte, madhuno jānīte /
sarpiśā upāyena pravartate ity arthaḥ /
akarmakāt iti kim ? svareṇa putraṃ jānāti //


____________________________________________________________________


saṃ-pratibhyām anādhyāne || PS_1,3.46 ||


_____START JKv_1,3.46:

jñaḥ iti vartate /
sakarmaka-artham idam /
sam prati ity evaṃ pūrvāj jānāter anādhyāne vartamānād ātmanepadaṃ bhavati /
ādhyānam utkaṇṭhāsmaraṇam /
śataṃ saṃjānīte /
sahasraṃ saṃjānīte /
śataṃ patijānīte /
sahasraṃ pratijānīte /
anādhyāne iti kim ? mātuḥ sañjānāti /
pituḥ sañjānāti /
utkaṇṭhate ity arthaḥ //


____________________________________________________________________


bhāsana-upasambhāṣā-jñāna-yatna-vimaty-upamantraṇeṣu vadaḥ || PS_1,3.47 ||


_____START JKv_1,3.47:
śeṣāt kartari parasmaipade prāpte bhāsana-ādiśu viśeṣaṇeṣu satsu vadater ātmanepadaṃ bhavati /
bhāsanaṃ dīptiḥ -- vadate cārvī lokāyate /
bhāsamāno dīpyamānas tatra padārthān vyaktīkaroti ity arthaḥ /
upasambhāṣā upasāntvanam - karmakarānupavadate /

[#63]

upasāntvayati ity arthaḥ /
jñānaṃ samyagavabodhaḥ -- vadate cārvī lokāyate /
jānāti vaditum ity arthaḥ /
yatna utsāhaḥ -- kṣetre vadate /
gehe vadate /
tad-viṣayam utsāham āviṣkaroti ity arthaḥ /
vimatirnānāmatiḥ - kṣetre vivadante /
gehe vivadante /
vimatipatitā vicitraṃ bhāṣante ity arthaḥ /
upamantraṇaṃ rahasyupacchandanam - kulabhāryām upavadate /
paradārān upavadate /
upacchandayti ity arthaḥ /
eteṣu iti kim ? yat kiñcid vadati //


____________________________________________________________________


vyaktavācāṃ samuccāraṇe || PS_1,3.48 ||


_____START JKv_1,3.48:

vadaḥ iti vartate /
vyaktavācāṃ samuccāraṇaṃ sahoccāraṇam /
tatra vartamānād vadater ātmanepadaṃ bhavati /
nanu vada vyaktāyāṃ vāci ity eva paṭhyate, tatra kiṃ vyaktavācām iti viśeṣaṇena ? prasiddhy-upasaṃgraha-artham etat /
vyaktavācaḥ iti hi manuṣyāḥ prasiddhāḥ /
teṣāṃ samuccāraṇe yathā syāt /
saṃpravadante brāhmaṇāḥ /
saṃpravadante kṣatriyāḥ /
vyaktavācām iti kim ? saṃpravadanti kukkuṭāḥ /
samuccāraṇe iti kim ? brāhmaṇo vadati /
kṣatriyo vadati //


____________________________________________________________________


anor akarmakāt || PS_1,3.49 ||


_____START JKv_1,3.49:

vadaḥ iti, vyaktavācām iti ca vartate /
anupūrvād vadater akarmakād vyaktavāgviṣayād ātmanepadaṃ bhavati /
anuvadate kaṭhaḥ kalāpasya /
anuvadate maudgaḥ paippalādasya /
anuḥ sādṛśye /
yathā kalāpo 'dhīyāno vadati tathā kaṭhaḥ ity arthaḥ /
akarmakāt iti kim ? pūrvam eva yajuruditam anuvadati /
vyaktavācam ity eva /
anuvadati vīṇā //


____________________________________________________________________


vibhāṣā vipralāpe || PS_1,3.50 ||


_____START JKv_1,3.50:

vadaḥ iti vartate, vyaktavācāṃ samuccāraṇe iti ca /
vipralāpātmake vyaktavācāṃ samuccārane vartamānād vadater ātmanepadaṃ bhavati vibhāṣā /
prāpta-vibhāṣeyam /
vipravadante saṃvatsarāḥ, vipravadanti sāṃvatsarāḥ /
vipravadante mauhūrtāḥ, vipravadanti mauhūrtāḥ /
yugapat paraspara-pratiṣedhena viruddhaṃ vadanti ity arthaḥ /
vipralāpe iti kim ? saṃpravadante brāhmaṇāḥ /
vyaktavācām ity eva /
vipravadanti śakunayaḥ /
samuccāraṇe ity eva /
krameṇa mauhūrtā mauhūrtena saha vipravadanti //


____________________________________________________________________


[#64]

avād graḥ || PS_1,3.51 ||


_____START JKv_1,3.51:

gṝ nigaraṇe iti tudādau paṭhyate, tasya+idaṃ grahaṇam /
na tu gṝ śabde iti kryādipaṭhitasya /
tasya hy avapūrvasya prayoga eva na asti /
śeṣāt kartari parsmaipade prāpte avapūrvād girater ātmanepadaṃ bhavati /
avagirate, avagirete, avagirante /
avāt iti kim ? girati //


____________________________________________________________________


samaḥ pratijñāne || PS_1,3.52 ||


_____START JKv_1,3.52:

graḥ iti vartate /
saṃpūrvāt girateḥ pratijñāne vartamānād ātmanepadaṃ bhavati /
pratijñānam abhyupagamaḥ /
śataṃ saṃgirate /
niryaṃ śabdaṃ saṃgirate /
pratijñāne iti kim ? saṅgirati grāsam //


____________________________________________________________________


udaś caraḥ sakarmakāt || PS_1,3.53 ||


_____START JKv_1,3.53:

śeṣāt kartari parasmaipade prāpte utpūrvāc carateḥ sakarmaka-kriyāavacanād ātmanepadaṃ bhavati /
geham uccarate /
kuṭumbam uccarate /
guruvacanam uccarate /
utkramya gacchati ity arthaḥ /
sakarmakāt iti kim ? vāṣpam uccarati //


____________________________________________________________________


saṃs tṛtīyā-yuktāt || PS_1,3.54 ||


_____START JKv_1,3.54:

sampūrvāc carates tṛtīyāyuktād ātmanepadaṃ bhavati /
tṛtīyā iti tṛtīyā-vibhaktir gṛhyate, tayā carater arthadvārako yogaḥ /
aśvena sañcarate /
tṛtīyā-yuktāt iti kim ? ubhau lokau sañcarasi imaṃ ca amuṃ ca devala /

[#64]

yady apy atra tad-artha-yogaḥ sambhavati, tṛtīyā tu na śrūyate, iti pratyudāharaṇaṃ bhavati //


____________________________________________________________________

dāṇaś ca sā cec caturthy-arthe || PS_1,3.55 ||


_____START JKv_1,3.55:

cāṇ dāne parasmaipadī /
tataḥ sampūrvāt tṛtīyā-yuktāt ātmanepadaṃ bhavati, sā cet tṛtīyā caturthy-arthe bhavati /
kathaṃ punas tṛtīyā caturthy-arthe syāt ? vaktavyam eva+etat -- aśiṣṭavyavahāre tṛtīyā caturthy-arthe bhavati iti vaktavyam /
dāsya saṃprayacchate /
vṛṣalyā saṃprayacchate /
kāmukaḥ san dāsyai dadāti ity arthaḥ /
caturthy-arthe iti kim ? pāṇinā samprayacchati /
samaḥ praśabdena vyavadhāne katham ātmanepadaṃ bhavati ? samaḥ iti viśeṣaṇe ṣaṣṭhī, na pañcamī //


____________________________________________________________________


[#65]

upād yamaḥ svakarane || PS_1,3.56 ||


_____START JKv_1,3.56:

śeṣāt kartari parasmaipade prāpte upapūrvāt yamaḥ svakaraṇe vartamānād ātmanepadaṃ bhavati /
pāṇi-grahaṇa-viśiṣṭam iha svakaranam gṛhyate, na svakaraṇa-mātram /
bhāryām upayacchate /
svakaraṇe iti kim ? devadatto yajñadattasya bhāryām upayacchati //


____________________________________________________________________


jñā-śru-smṛ-dṛśāṃ sanaḥ || PS_1,3.57 ||


_____START JKv_1,3.57:

jñā śru samṛ dṛś ity eteṣāṃ sannantānām ātmanepdaṃ bhavati /
tatra jānāteḥ apahnave jñaḥ (*1,3.44) iti tribhiḥ sūtrair ātmanepadaṃ vihitam, śru-dṛśor api samo gamyṛcchi (*1,3.29) ity atra vihitam /
tasmin viṣaye pūrvavat sanaḥ (*1,3.62) ity eva siddham ātmanepadam /
tato 'nyatra anena vidhīyate /
smarate punar aprāpta eva vidhānam /
dharmaṃ jijñāsate /
guruṃ śuśrūṣate /
naṣṭaṃ susmūrṣate /
nṛpaṃ didṛkṣate /
sanaḥ iti kim ? jānāti, śṛṇoti, smarati, paṣyati //


____________________________________________________________________


na anor jñaḥ || PS_1,3.58 ||


_____START JKv_1,3.58:

pūrveṇa yogena prāptam ātmanepadam pratiṣidhyate /
anupūrvāj jānāteḥ sannantād ātmanepadaṃ na bhavati /
tathā ca sati sakarmakasya+eva ayaṃ pratiṣedhaḥ sampadyate /
putram anujijñāsati /
anoḥ iti kim ? dharmaṃ jijñāsate //


____________________________________________________________________


praty-āṅbhyāṃ śruvaḥ || PS_1,3.59 ||


_____START JKv_1,3.59:

prati āṅ ity evaṃ pūrvāc-chṛṇoteḥ sannantād ātmanepadaṃ na bhavati /
pratiśuśrūṣati /
āśuśrūṣati /
upasarga-grahaṇaṃ cedaṃ, tasmād iha pratiṣedho na bhavati , devadattaṃ prati śuśrūṣate //


____________________________________________________________________


śadeḥ śitaḥ || PS_1,3.60 ||


_____START JKv_1,3.60:

śadlṛ śātane parasmaipadī, tasmād ātmanepadaṃ vidhīyate /
śadiryaḥ śit, śidbhāvī, śito vā sambandhī tasmād ātmanepadaṃ bhavati /
śīyate, śīyete, śīyante /
śitaḥ iti kim ? aśatsyat /
śatsyati /
śiśatsati //


____________________________________________________________________


[#66]

mriyater luṅ-liṅoś ca || PS_1,3.61 ||


_____START JKv_1,3.61:

mrṅ prāṇatyāge /
ṅittvād ātmanepadam atra siddham eva /
niyama-artham idaṃ vacanam /
mriyater luṅ-liṅoḥ śitaś ca-ātmanepadaṃ bhavati, anyatra na bhavati /
amṛta /
mṛṣīṣṭa /
śitaḥ khalv api - mriyate, mriyete, mriyante /
niyamaḥ kim-arthaḥ ? mariśyati /
amarisyat //


____________________________________________________________________


pūrvavat sanaḥ || PS_1,3.62 ||

_____START JKv_1,3.62:

sanaḥ pūrvo yo dhātuḥ ātmanepadī, tadvat sannantād ātmanepadam bhavati /
yena nimittena pūrvasmād ātmanepadaṃ vidhīyate tena+eva sannantādapi bhavati /
anudātta-ṅita ātmanepadam (*1,3.12) -- āste, śete /
sannantād api tad eva nimittam - āsisiṣate, śiśayiṣate /
ner viśaḥ (*1,3.17) -- niviśate, nivivikṣate /
āṅa udgamne (*1,3.40) -- ākramate, ācikraṃsate /
iha na bhavati, śiśatsati, mumūrṣati /
na hi śadimriyatimātram ātmanepadanimittam /
kiṃ tarhi ? śidādy api, tac ca+iha na asti /
yasya ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat sannanteśv apy animittam -- anucikīrṣati /
parācikīrṣati /
iha jugupsate, mīmāṃsate iti ? anudātta-ṅita ity eva siddham ātmanepdam /
avayave kṛtaṃ liṅgaṃ samudāyasya viśeṣakaṃ bhavati iti //


____________________________________________________________________


ām-pratyayavat kṛño 'nuprayogasya || PS_1,3.63 ||


_____START JKv_1,3.63:

akartr-abhiprāya-artho 'yam-ārambhaḥ /
ām-pratyayo yasmāt so 'yam-ām-pratyayaḥ /
ām-pratyayasya+iva dhātoḥ kṛño 'nuprayogasya ātmanepadaṃ bhavati /
īkṣāñcakre /
īhāñcakre /
yadi vidhy-artham etat, tarhi udubjāñcakāra, udumbhāñcakāra iti kartr-abhiprāye kriyāphale atmanepadaṃ prāpnoti /
na+eṣa doṣaḥ /
ubhayam anena kriyate, vidhiḥ niyamaś ca /
katham ? pūrvavat iti vartate /
sa dvitīyo yatno niyama-artho bhaviṣyati /
kṛñaḥ iti kim ? īkṣāmāsa /
īkṣāmbabhūva /
kathaṃ punar asya anuprayogaḥ yāvatā kṛñ ca anuprayujyate liti (*3,1.40) ity ucyate ? kṛñ iti pratyāhāra-grahaṇaṃ tatra vijñāyate /
kva saṃniviṣṭānāṃ pratyāhāraḥ ? abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ (*5,4.50) iti kṛ-śabdād ārabhya yāvat kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau (*5,4.58) iti ñakaram //


____________________________________________________________________


pra-upābhyāṃ yujer ayajña-pātreṣu || PS_1,3.64 ||


_____START JKv_1,3.64:

yujir yoge svaritet /
tasya kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /
akartr-abhiprāyārtho 'yam-ārambhaḥ /
pra upa ity evaṃ pūrvāt yujer ayajña-pātra-prayogaviṣayād ātmanepadaṃ bhavati /
prayuṅkte /
upayuṅkte /
ayajñapātreṣu iti kim ? dvandvaṃ nyañca pātrāṇi prayunakti {devasaṃyuktāni} /

[#67]

svarādhyantopasṛṣṭād iti vaktavyam /
udyuṅkte /
niyuṅkte /
svarādyanta-upasṛṣtāt iti kim ? saṃyunakti //


____________________________________________________________________

samaḥ kṣṇuvaḥ || PS_1,3.65 ||


_____START JKv_1,3.65:

kṣṇu tejane parasmaipadī /
tataḥ sampūrvāt ātmanepadaṃ bhavati /
samo gamy-ṛcchi (*1,3.29) ity atra+eva kasmān na paṭhitaḥ ? akarmakāt iti tatra vartate /
saṃkṣṇute ṣastram /
saṃkṣṇuvāte, saṃkṣṇuvate //


____________________________________________________________________


bhujo 'navane || PS_1,3.66 ||


_____START JKv_1,3.66:

bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate /
tasmād anavane 'pālane vartamānād ātmanepadaṃ bhavati /
bhuṅkte, bhuñjāte, bhuñjate /
anavane iti kim ? bhunakty enam agnir āhitaḥ /
anavana iti pratiṣedhena raudhādikasya-eva grahanaṃ vijñāyate, na taudādikasya bhujo kauṭilye ity asya /
tena+iha na bhavati, vibhujati pāṇim //


____________________________________________________________________


ṇe raṇau yat karma ṇau cet sa kartā 'nādhyāne || PS_1,3.67 ||


_____START JKv_1,3.67:

ṇicś ca (*1,3.74) iti kartr-abhiprāye kriyā-phale siddham eva ātmanepadam /
akartr-abhiprāyārtho 'yama-arambhaḥ /
ṇy-antā dātmanepdaṃ bhavati /
katham ? aṇau yat karma ṇau cet tad eva karma, sa eva kartā bhavati, anādhyāne ādhyānaṃ varjayitvā /
ārohanti hastinaṃ hastipakāḥ, arohayate hastī svayam eva /
upasiñcanti hastinaṃ hastipakāḥ, upasecayate hastī svayam eva /
paśyanti bhṛtyā rājānam, darśayate rājā svayam eva /
ṇeḥ iti kim ? ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sādhvārohati /
aṇau iti kim ? ganayati ganaṃ gopālakaḥ, ganayati gaṇaḥ svayam eva /
karma-grahaṇaṃ kim ? lunāti dātrena, lāvyati dātram svayam eva /
ṇau ced-grahanaṃ samāna-kriya-artham -- ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī bhītān secayati maūtreṇa /
yatsa-grahaṇam ananyakarma-artham /
ārohanti hastinaṃ hastipakāḥ, ārohayamāṇo hastī sthalamārohayati manuṣyān /
kartā iti kim ? ārohanti hastinam hastipakāḥ, tānarohayati mahāmātraḥ /
anādhyāne iti kim ? smarati vaṅgulmasya kokilaḥ, samarayatyenaṃ vaṅgulmaḥ svayam eva /
nanu cātra karmakartari mūlodāharaṇāni /
tatra karma-vadbhāvena+eva siddham ātmanepadam /
kim artham idam ucyate ? karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca karmavadatideśo vijñāyate /
kartṛstha-artho 'yam-ārambhaḥ /
tathā ca ruhiḥ kartṛstha-kriyaḥ, dṛśiḥ kartṛsthabhāvakaḥ udāhṛtaḥ //


____________________________________________________________________


[#68]

bhī-smyor hetubhaye || PS_1,3.68 ||


_____START JKv_1,3.68:

ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
vibheteḥ smayateś ca ṇy-antād ātmanepadaṃ bhavati hetubhaye /
hetuḥ prayojakaḥ kartā lakāra-vācyaḥ, tataś ced bhayaṃ bhavati /
bhaya-grahaṇam upalakṣaṇa-artham, vismayo 'pi tata eva ? jaṭilo bhīṣayate /
muṇḍo bhīṣayate /
jaṭilo vismāpayate /
muṇḍo vismāpayate /
hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /
rūpeṇa vismāyayati /
atra kuñcikā bhayasya karaṇam, na hetuḥ //


____________________________________________________________________


gṛdhi-vañcyoḥ pralambhane || PS_1,3.69 ||


_____START JKv_1,3.69:

ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
gṛdhu abhikāṅkṣāyām, vañcu gatau ity etayor ṇy-anatayoḥ pralambhane vartamānāyor ātmanepadaṃ bhavati /
pralambhanam visaṃvādanaṃ, mithyā-phala-ākhyānam /
māṇavakaṃ gardhayate /
māṇavakaṃ vañcayate /
pralmbhane iti kim ? śvānaṃ gardhayati /
gardhanam asya-utpādayati ity arthaḥ ahiṃ vañcayati /
pariharati ity arthaḥ //


____________________________________________________________________


liyaḥ saṃmānana-śālīnīkaraṇayoś ca || PS_1,3.70 ||


_____START JKv_1,3.70:

ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-ārambhaḥ /
līṅ śleṣaṇe iti divādau paṭhyate lī śleṣaṇe iti ca kryādau /
viśeṣābhāvād dvayor api grahaṇam /
liyo ṇy-antāt saṃmānane śālīnīkaraṇe ca vartamānād ātmanepadaṃ bhavati /
ca-śabdāt pralambhane ca /
sammānanaṃ pūjanam - jaṭābhir ālāpayate /
pūjāṃ samadhigacchati ity arthaḥ /
śālīnīkaraṇaṃ nyagbhāvanam - śyeno vartikāmullāpayte /
nyakkaroti ity arthaḥ /
pralambhane - kastvāmullāpayate /
visaṃvādayati it yarthaḥ /
vibhāṣā līyateḥ (*6,1.51) iti vā ātvaṃ vidhīyate /
tad-asmin viṣaye nityam anyatra vikalpaḥ /
vyavasthita-vibhāṣā hi sā /
sammānanādiṣu iti kim ? bālakamullāpayati //


____________________________________________________________________


mithyopapadāt kṛño 'bhyāse || PS_1,3.71 ||


_____START JKv_1,3.71:

ṇeḥ iti vartate /
akartr-abhiprāya-artho 'yam-arambhaḥ /
ṇyantāt karoter mithyopapadād ātmanepadaṃ bhavati abhyāse /
abhyāsaḥ punaḥ punaḥ karaṇam, āvṛttiḥ /
padaṃ mithyā kārayate /
sāpacāraṃ svarādiduṣṭam asakṛd uccārayati ity arthaḥ /
mithyopapadat iti kim ? padaṃ suṣṭhu kārayati /
kṛñaḥ iti kim ? padaṃ mithyā vācayati /
abhyāse iti kim ? padaṃ mithyā kārayati /
sakṛd uccārayati //


____________________________________________________________________


[#69]

svarita-ñitaḥ kartr-abhiprāye kriyāphale || PS_1,3.72 ||


_____START JKv_1,3.72:

ṇeḥ iti nivṛttam /
śeṣāt kartari parasmaipade prapte svariteto ye dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ cet kriyāphalam abhipraiti /
kriyāyāḥ phalaṃ kriyāphalaṃ pradhāna-bhūtam, yad-artham asau kriyā ārabhyate tac cet kartur lakāra-vācyasya bhavati /
yajate /
pacate /
ñitaḥ khalv api - sunute /
kurute /
svargādi pradhāna-phalam iha kartāram abhipraiti /
kartrabhiprāye iti kim ? yajanti yājakāḥ /
pacanti pācakāḥ /
kurvanti karmakarāḥ /
yady api dakṣiṇā bhṛtiś ca kartuḥ phalmihāsti tathā api na tad-arthaḥ kriyārambhaḥ //


____________________________________________________________________


apād vadaḥ || PS_1,3.73 ||

_____START JKv_1,3.73:

kartr-abhiprāye iti vartate /
apapūrvad vadateḥ kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati /
dhanakāmo nyāyam apavadate /
nyāyāpavādena dhanam arjayiṣyāmi iti manyate /
kartr-abhipraye kriyaphale ity eva, apavadati //


____________________________________________________________________


ṇicaś ca || PS_1,3.74 ||

_____START JKv_1,3.74:

kartr-abhiprāye kriyāphale iti vartate /
ṇij-antād ātmanepadaṃ bhavati kartr-abhiprāye kriyāphale /
kaṭaṃ kārayate /
odanaṃ pācayate /
kartr-abhiprāye ity eva, kaṭaṃ kārayati parasya //


____________________________________________________________________


sam-ud-āṅbhyo yamo 'granthe || PS_1,3.75 ||


_____START JKv_1,3.75:

kartr-abhiprāye iti vartate /
sam ud āṅ ity evaṃ pūrvād yameḥ kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati, grantha-viśayaś cet prayogo na bhavati /
vrīhīn saṃyacchate /
bhāram udyacchate /
vastram āyacchate /
āṅ-pūrvād akarmakāt āṅo yamahanaḥ (*1,3.28) iti siddham eva-ātmanepadam /
sakarmaka-artham idaṃ punar-grahaṇam /
agranthe iti kim ? udhyacchati cikitsāṃ vaidyaḥ /
kartr-abhiprāye ity eva, saṃyacchati /
udyacchati /
āyacchati //


____________________________________________________________________


anupasargāj jñaḥ || PS_1,3.76 ||


_____START JKv_1,3.76:
kartr-abhiprāya iti vartate /
anupasargāj jānāteḥ kartr-abhiprāye kriyāphale ātmanepadaṃ bhavati /
gāṃ jānīte /
aśvaṃ jāṇīte /
anupasargāt iti kim ? svargaṃ lokaṃ na prajānāti mūḍhaḥ /
kartr-abhiprāye ity eva, devadattasya gaṃ jānāti //


____________________________________________________________________


[#70]

vibhāṣā-upapadena pratīyamāne || PS_1,3.77 ||


_____START JKv_1,3.77:

svaritañitaḥ (*1,3.72) iti pañcabhiḥ sutrair ātmanepadaṃ kartr-abhiprāye kriyāphale dyotite vihitam /
tad-upapadena dyotite na prāpnoti iti vacanam ārabhyate /
samīpe śrūyamāṇaṃ śabda-antaram upapadam /
tena pratīyamāne kartr-abhiprāye kriyāphale vibhāśā ātmanepadaṃ bhavati /
svaṃ jajñaṃ yajate, savaṃ yajñaṃ yajati /
savaṃ kaṭhaṃ kurute, svaṃ kathaṃ karoti /
svaṃ putram apavadate, svaṃ putram apavadati /
evaṃ pañcasūtryām udāhāryam //


____________________________________________________________________


śeṣāt kartari parasmaipadam || PS_1,3.78 ||


_____START JKv_1,3.78:

pūrveṇa prakaraṇena ātmanepada-niyamaḥ kṛtaḥ, na prasmaipada-niyamaḥ /
tat sarvataḥ prāpnoti, tad-artham idam ucyate /
yebhyo dhātubhyo yena viśeṣaṇena ātmanepadam uktaṃ tato yad-anyat sa śeṣaḥ /
śeṣāt kartari parasmaipadaṃ bhavati /
śeṣād eva na anyasmāt /
anudāttaṅita ātmanepadam uktam -- aste /
śete /
tato 'nyatra parasmaipadam bhavati -- yāti /
vāti /
nerviśaḥ ātmanepadam uktam -- niviśate /
tato 'nyatra parasmaipadam -- āviśati /
praviśati /
kartari iti kim ? pacyate /
gamyate /
karmakartari kasmāt parasmaipadaṃ na bhavati, pacyate odanaḥ svayam eva ? kartari karma-vyatihāre (*1,3.14) iti dvitīyaṃ kartṛ-grahaṇam anuvartate, tena kartā-eva yaḥ kartā tatra prasmaipadam bhavati, karmakartari na bhavati //


____________________________________________________________________


anu-parābhyāṃ kṛñaḥ || PS_1,3.79 ||


_____START JKv_1,3.79:

kartr-abhiprāye kriyāphale gandhanādiṣu ca karoter ātmanepadaṃ vihitam /
tad-apavādaḥ parasmaipadaṃ vidhīyate /
anu parā ity evaṃ pūrvāt karoteḥ parasmaipadaṃ bhavati /
anukaroti /
parākaroti //


____________________________________________________________________


abhi-praty-atibhyaḥ kṣipaḥ || PS_1,3.80 ||


_____START JKv_1,3.80:

kṣipa preraṇe svaritet /
tataḥ kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
abhi prati ati ity evaṃ pūrvāt kṣipaḥ parasmaipadaṃ bhavati /
abhikṣipati /
pratikṣipati /
atikṣipati /
abhi-praty-atibhyaḥ iti kim ? ākṣipate /
dvitīyam api kartṛ-grahaṇam anuvartate, tena+iha na bhavati, abhikṣipyate svayam eva //


____________________________________________________________________


[#71]

prādvahaḥ || PS_1,3.81 ||


_____START JKv_1,3.81:

vaha prāpne svaritet /
tatra kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
prapūrvād vahateḥ prasmaipadam bhavati /
pravahati, pravahataḥ, pravahanti /
prāt iti kim ? āvahate //


____________________________________________________________________


parer mṛṣaḥ || PS_1,3.82 ||


_____START JKv_1,3.82:

mṛṣa titikṣāyām svaritet /
tataḥ tathā+eva ātmanepade prāpte parasmaipadaṃ vidhīyate /
paripūrvād mṛṣyateḥ parasmaipadaṃ bhavati /
parimṛṣyati, parimṛṣyataḥ, parimṛṣyanti /
pareḥ iti kim ? āmṛṣyate /
vahatim api kecid atra anuvartayanti - parivahati //


____________________________________________________________________


vy-āṅ-paribhyo ramaḥ || PS_1,3.83 ||


_____START JKv_1,3.83:

ramu krīḍāyam /
anudāttettvad ātmanepade prāpte prasmaipadaṃ vidhīyate /
viāṅ pari ity evaṃ pūrvāt ramateḥ parasmaipadaṃ bhavati /
viramati /
āramati /
pariramati /
etebhyaḥ iti kim ? abhiramate //


____________________________________________________________________


upāc ca || PS_1,3.84 ||


_____START JKv_1,3.84:

ramaḥ ity eva /
upapurvāt ramateḥ prasmaipadaṃ bhavati /
devadattam uparamati /
jajñadattam uparamati /
uparamayati iti yāvat /
antarbhāvitanyartho 'tra ramiḥ /
pṛthag yoga-karaṇam uttara-artham /
akarmakād vibhāṣāṃ vakṣyati, sā upapūrvād eva yathā syāt //

____________________________________________________________________


vibhāśā 'karmakāt || PS_1,3.85 ||


_____START JKv_1,3.85:

ramaḥ upāt iti ca vartate /
pūrveṇa nitye parasmaipade prāpte vikalpa ārabhyate /
upapūrvad ramater akarmakād vibhāṣā parasmaipadaṃ bhavati /
yāvad bhuktam auparamati, yāvad bhuktam uparamate /
nivartate ity arthaḥ //


____________________________________________________________________


budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||


_____START JKv_1,3.86:

ṇicaś ca (*1,3.74) iti kartr-abhiprāya-triyāphala-vivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate /
budha yudha naśa jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ parasmaipadam bhavati /
bodhyati /
yodhyati /
nāśayati /
janayati /
adhyāpayati /
prāvayati /
drāvayati /
sravayati /

[#72]

ye 'tra-akarmakās teṣām aṇāv-akarmakāc cittavat-kartṛkāt (*1,3.88) ity evaṃ siddhe vacanam idam acittavat-kartṛka-artham /
bodhyati padmam /
yodhyanti kāṣṭhāni /
nāśayati duḥkham /
janayati sukham /
ye 'tra calana-artha api teṣām nigaraṇa-calana-arthebhyaś ca (*1,3.87) iti siddhe yadā na calana-arthās tad-arthaṃ vacanam /
pravate /
prāpnoti iti gamyate /
ayo dravati /
vilīyate ity arthaḥ kuṇḍikā sravati /
syandate ity arthaḥ /
tad-viṣayāṇy udāharaṇāni { - prāvayati /
drāvayati /
srāvayati} //


____________________________________________________________________


nigaraṇa-calana-arthebhyaś ca || PS_1,3.87 ||


_____START JKv_1,3.87:

ṇeḥ iti vartate /
kartr-abhiprāya-kriyāphala-vivakśāyām ātmanepada-apavādḥ parasmaipadaṃ vidhiyate /
nigaraṇam abhyavahāraḥ /
calanaṃ kampanam /
nigaraṇa-arthebhyaś calana-arthebhyaś ca dhātubhyo ṇy-antebhyaḥ parasmaipadaṃ bhavati /
nigārayati /
āśayati /
bhojayati /
calana-arthebhyaḥ -- calayati /
copayati /
kampayati /
ayam api yogaḥ sakarmaka-arthaḥ, acittavat-kartṛkārthaś ca /
adeḥ pratiṣedho vaktavyaḥ /
atti devadattaḥ, ādayate devadattena //

____________________________________________________________________


aṇāv akarmakāc cittavat-kartṛkāt || PS_1,3.88 ||


_____START JKv_1,3.88:


ṇeḥ iti vartate /
kartr-abhiprāya-kriyāphala-vivakṣāyām ātmanepadāpavādaḥ parasmaipadaṃ vidhīyate /
aṇyanto yo dhatur akarmakaś cittavat-kartṛkaś ca tasmād ṇyantāt parasmaipadaṃ bhavati /
āste devadattaḥ, āsayati devadattam /
śete devadattaḥ, śāyayati devadattam /
aṇau iti kim ? cetayamānaṃ prayojayati cetayate, iti kecit pratyudāharanti tad-yuktam /
hetumaṇṇico vidhiḥ /
pratiṣedho 'pi pratyāsattes tasya+eva nyāyyaḥ /
tasmād iha cetayati iti parasmaipadena+eva bhavitavyam /
idaṃ tu pratyudaharaṇam -- ārohayamāṇaṃ prayuḍkte ārohayate /
akarmakāt iti kim ? kaṭhaṃ kurvāṇaṃ prayuṅkte kārayate /
citavatkartṛkāt iti kim ? śuṣyanti vrīhayaḥ, śoṣayate vrīhīnātapaḥ //


____________________________________________________________________


na pādamy-āṅyama-āṅyasa-parimuha-ruci-nṛti-vada-vasaḥ || PS_1,3.89 ||


_____START JKv_1,3.89:

pūrveṇa yogadvayena kartrabhipraya-kriyāphala-vivakṣāyām ātmanepada-apavādaḥ parasmaipadaṃ vihitam /
tasya pratiṣedho 'yam-ucyate /
yat kartrabhiprāya-viṣayam ātmanepadaṃ tad-avasthitam eva, na pratiṣidhyate /
pā dami aṅyama āṅyasa parimuha ruci nṛti vada vasa ity etebhyo ṇy-antebhyaḥ parasmaipadaṃ na bhavati /

[#73]

ṇicaś ca (*1,3.74) ity ātmanepadaṃ bhavati /
tatra pivatir nigaraṇa-arthaḥ /
damiprabhṛtayaścittavatkartṛkāḥ /
nṛtiś calana-artho 'pi /
eṣāṃ parasmaipadaṃ na bhavati /
pā - pāyayate /
dami - damayate /
āṅyam - āyāmayate /
yamo 'pariveṣaṇe iti mitsañjñā pratiṣidhyate /
aṅyasa - āyāsayate /
parimuha - parimohayate /
ruci - rocayate /
nṛti - nartayate /
vada - vādayate /
vasa - vāsayate /
pādiṣu dheṭa upasaṅkhyānam /
dhāpayete śiśumekaṃ samīcī //


____________________________________________________________________


vā kyaṣaḥ || PS_1,3.90 ||


_____START JKv_1,3.90:

lohitādi-ḍājbhyaḥ kyaṣ (*3,1.13) iti vakṣyati /
tad-antād dhātor vā parasmaipadaṃ bhavati /
lohitāyati, lohitāyate /
paṭapaṭāyati, paṭapaṭāyate /
atha atra prasmaipadena mukte katham ātmanepadaṃ labhyate, yāvatā anudāttaṅita ātmanepadam (*1,3.12) ity evam ādinā prakarṇena tan niyatam ? evaṃ tarhi ātmanepadam eva atra vikalpitaṃ vidhīyate, tac ca anantaraṃ parasmaipada-pratiṣedhena sanidhāpitam iha sambadhyate /
tena mukte, śeṣāt kartari parasmaipadam bhavati //


____________________________________________________________________


dhydbhyo luṅi || PS_1,3.91 ||


_____START JKv_1,3.91:

vā ity eva /
dyuta dīptau /
tats-āhacaryād luṭhādayo 'pi kṛpū paryantās tathā+eva vyapadiśyante /
bahuvacana-nirdeśād ādy-artho bhavati /
anudāttettvān nityam eva ātmanepade prāpte dyutādibhyo luṅi vā parasmaipadaṃ bhavati /
vyadyutat, vyadyotiṣṭa /
aluṭhat, aloṭhiṣṭa /
luṅi iti kim ? dyotate //


____________________________________________________________________


vṛdbhyaḥ syasanoḥ || PS_1,3.92 ||


_____START JKv_1,3.92:

dyutādiṣv eva vṛtādayaḥ paṭhyante /
vṛtu vartate, vṛdhu vṛddhau śṛdhu śabda-kutsāyām, syandū prasravaṇe, kṛpū sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato vā parasmaipadaṃ bhavati /
vṛt - vartsyati /
avartsyat /
vivṛtsati /
vartiṣyate /
avartiṣyata /
vivartiṣate /
vṛdḥ - vartsyati /
avartsyat /
vivṛtsati /
vardhiṣyate /
avardhiṣyata /
vivardhiṣate /
syasamoḥ iti kim ? vartate //

____________________________________________________________________


[#74]

luṭi ca klupaḥ || PS_1,3.93 ||


_____START JKv_1,3.93:

vṛtāditvād eva syasanor vikalpaḥ siddho luṭi vidhīyate /
cakāras tarhi syasanor anukarṣaṇa-artho na vaktavyaḥ, evaṃ tarhi iyaṃ prāptiḥ pūrvāṃ prāptiṃ bādheta, tasmāc cakaraḥ syasanor anukarṣaṇā-rthaḥ kriyate /
luṭi ca syasanoś ca klṛpeḥ parasmaipadaṃ vā bhavati /
kalptā, kalptārau, kalptāraḥ /
kalpsyati /
akalpsyat /
cikḷpsati /
kalpitā /
kalpiśyate /
akalpiśyata /
cikalpiśate //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau prathamādhyāyasya tṛtīyaḥ pādaḥ //


____________________________________________________________________


[#75]

ā kaḍārādekā sañjñā || PS_1,4.1 ||


_____START JKv_1,4.1:

kāḍarāḥ karmadhāraye (*2,2.38) iti vakṣyati /
ā etasmāt sūtrāvadheryadita ūrdhvam anukramiṣyāmaḥ, tatra ekā sañjñā bhavati iti veditavyam /
kā punar asau ? yā parā anavakāśā ca /
anyatra sañjāsamāveśān niyama-arthaṃ vacanam ekaiva sañjñā bhavati iti /
vakṣyati - hrasvaṃ laghu (*1,4.10), bhidi, chidi - bhettā, chettā /
saṃyoge guru (*1,4.11), śikṣi, bhikṣi - śikṣā, bhikṣā /
saṃyoga-parasya hrasvasya laghusañjñā prāpnoti, gurusañjñā ca /
ekā sañjñā iti vacanād gurusañjñā eva bhavati /
atatakṣat, ararakṣat, sanvallaghuni caṅpare 'naglope (*7,4.93) ity eṣa vidhir na bhavati //


____________________________________________________________________


vipratiṣedhe paraṃ kāryam || PS_1,4.2 ||


_____START JKv_1,4.2:

tulyabala-virodho vipratiṣedhaḥ /
yatra dvau prasaṅgāv anyārthav ekasmin yugapat prāpnutaḥ, sa tulyabala-virodho vipratiṣedhaḥ /
tasmin vipratiṣedhe paraṃ kāryaṃ bhavati /
utsarga-apavāda-nitya-anitya-antaraṅga-vahiraṅgeṣu tulyabalatā na asti iti na ayam asya yogasya viṣayaḥ /
balavataiva tatra bhavitavyam /
apravṛttau, paryāyeṇa vā pravṛttau prāptāyāṃ vacanam ārabhyate /
ato dīrgho yañi (*7,3.101), supi ca (*7,3.102) ity asya avakāśaḥ - vṛkṣābhyām, plakṣābhyām /
vahuvacane jhalyet (*7,3.103) ity asya avakāśaḥ - vṛkṣeṣu, plakṣeṣu /
iha+ubhayaṃ prāpnoti - vṛkṣebhyaḥ, plakṣebhyaḥ iti /
paraṃ bhavati vipratiṣedhena //


____________________________________________________________________


yū stry-ākhyau nadī || PS_1,4.3 ||


_____START JKv_1,4.3:

ī ca ū ca yū /
avibhaktiko nirdeśaḥ /
striyam ācakṣate stryākhyau /

[#76]

mūlavibhujādi-darśanāt ka-pratyayaḥ /
īkāra-antam ūkara-antaṃ ca stryākhyaṃ śabda-rūpaṃ nadīsañjñaṃ bhavati /

[#75]

īkara-antam - kumārī /
gaurī /
lakṣmīḥ /
śārṅgaravī /
ūkāra-antam - brahmavandhūḥ /
yavāgūḥ /
yū iti kim ? mātre /
duhitre /
stryākhyau iti kim ? grāmaṇīḥ /
senānīḥ /
khalapūḥ /
ākhyā-grahaṇaṃ kim ? śabda-arthe strītva eva yathā syāt, padāntarākhye mā bhūt, grāmanye striyai /
khalapve striyai /
nadīpradeśāḥ - āṇnadyāḥ (*7,3.112) ity evam ādayaḥ //


____________________________________________________________________


[#76]

na-iyaṅ-uvaṅ-sthānāv astrī || PS_1,4.4 ||


_____START JKv_1,4.4:

pūrvaṇātiprasaktā nadīsañjñā pratiṣidhyate /
sthitiḥ sthānam /
iyaṅ-uvaṅoḥ iti iyaṅ-uvaṅ-sthānau, tau yū nadīsañjñau na bhavataḥ, strī-śabdam varjayitvā /
he śrīḥ /
he bhrūḥ /
astrī iti kim ? he stri //


____________________________________________________________________


va+āmi || PS_1,4.5 ||


_____START JKv_1,4.5:

pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte /
iyaṅ-uvaṅ-sthānau yū āmi parato vā nadīsañjñau na bhavataḥ /
śriyām, śrīṇām /
bhruvām, bhrūṇām /
astrī ityeva, striṇām //


____________________________________________________________________


ṅiti hrasvaś ca || PS_1,4.6 ||


_____START JKv_1,4.6:

dīrghasya nadīsañjñā vihitā, hrasvasya na prāpnoti, iyaṅ-uvaṅ-sthānayoś ca pratiṣiddhā /
tasmān ṅiti va vidhīyate /
ṅiti parato hrasvaś ca yvoḥ sambandhī yaḥ stryākhyaḥ, stryākhyau iyaṅ-uvaṅ-sthānau ca yū vā nadī sañjñau bhavataḥ /
kṛtyai, kṛtaye /
dhenvai, dhenave /
śriyai, śriye /
bhruvai, bhruve /
astrī ity eva, striyai /
stryākhyau ity eva, agnaye /
vāyve /
bhanave //


____________________________________________________________________


śeṣo ghyasakhi || PS_1,4.7 ||


_____START JKv_1,4.7:

hrasvaḥ iti vartate /
śeṣo 'tra ghisañjño bhavati, sakhi-śabdam varjayitvā /
kaś ca śeṣaḥ ? hrasvam ivarṇa-uvarṇa-antaṃ yan na stryākhyam, stryākhyaṃ ca yan na nadīsañjñakaṃ, sa śeṣaḥ /
agnaye /
vāyave /
kṛtaye /
dhenave /
asakhi iti kim ? sakhyā /
sakhye /
sakhyuḥ /
sakhyau /
ghi-pradeśāḥ -- dvandve ghi (*2,2.32) ity evam ādayaḥ //


____________________________________________________________________


patiḥ samāsa eva || PS_1,4.8 ||


_____START JKv_1,4.8:

pati-śabdasya ghisañjñāyāṃ siddhāyām ayaṃ niyamaḥ kriyate, pati-śabdaḥ samāse eva ghisañjñao bhavati /
prajāpatinā /
prajāpataye /
samāse iti kim ? patyā /
patye /
evakāra iśṭato 'vadhāraṇa-arthaḥ /
dṛḍhamuṣṭinā /
dṛḍhamuṣṭaye //


____________________________________________________________________


[#77]

ṣaṣṭhī-yuktaś chandasi vā || PS_1,4.9 ||


_____START JKv_1,4.9:

patiḥ iti vartate /
pūrveṇa niyamena asamāse na prāpnoti iti vacanam ārabhyate /
ṣaṣṭhyantena yuktaḥ pati-śabdaḥ chandasi vaṣaye vā ghisañjño bhavati /
kuluñcānāṃ pataye namaḥ, kuluñcānāṃ patye namaḥ /
ṣasṭhī-grahaṇaṃ kim ? mayā patyā jaradaṣṭiryathāsaḥ /
chandasi iti kim ? grāmasya patye //


____________________________________________________________________


hrasvaṃ laghu || PS_1,4.10 ||


_____START JKv_1,4.10:

mātrikasya hrasvasañjñā kṛtā tasya anena laghusañjñā vidhīyate /
hrasvam akṣaraṃ laghusañjñaṃ bhavati /
bhetā /
chetta /
acīkarat /
ajīharat /
laghu-pradeśāḥ - puganta-laghu-upadhasya ca ity evam ādayaḥ //

____________________________________________________________________


saṃyoge guru || PS_1,4.11 ||


_____START JKv_1,4.11:

hrasvam iti vartate /
pūrveṇa laghusañjñāyāṃ prāptāyāṃ gurusañjñā vidhīyate /
saṃyoge prato hrasvam akṣaraṃ gurusañjñaṃ bhavati /
kuṇḍā /
huṇḍā /
śikṣā bhikṣā /
guru-pradeśāḥ - guroś ca halaḥ (*3,3.103) ity evam ādayaḥ //


____________________________________________________________________


dīrghaṃ ca || PS_1,4.12 ||


_____START JKv_1,4.12:

saṃyoge iti na anuvartate /
sāmānyena sañjñā-vidhāna /
dīrghaṃ ca akṣaraṃ gurusañjñaṃ bhavati /
īhāñcakre /
īkṣāñcakre //


____________________________________________________________________


yasmāt pratyaya-vidhis tad-ādi pratyaye 'ṅgam || PS_1,4.13 ||

_____START JKv_1,4.13:

yasmāt pratyayo vidhīyate dhātor vā prātipadikād vā tad-ādi śabda-rūpaṃ pratyaye parato 'ṅgasañjñaṃ bhavati /
kartā /
hartā /
kariṣyati hariṣyati /
akariṣyat /
aupagavaḥ /
kāpaṭavaḥ /
yasmāt iti sañjñi-nirdeśa-artham, tad-ādi iti sambandhāt /
pratyaya-grahaṇaṃ kim ? nyaviśata /
vyakrīṇīta /
ner biśaḥ (*1,3.17) ity upasargād vidhir asti, tad-āder aṅgasañjñā syāt /
vidhi-grahaṇaṃ kim ? pratyaya-paratvam ātre mā bhūt /
strī iyatī /
tad-ādi-vacanaṃ syādinum artham /

[#78]

kariṣyāvaḥ /
kariṣyāmaḥ /
kuṇḍāni /
punaḥ pratyaya-grahaṇaṃ kim artham ? lupta-pratyaye mā bhūt /
śrya-rtham /
bhrv-artham /
aṅga-pradeśāḥ - aṅgasya (*6,4.1) ity evam ādayaḥ //


____________________________________________________________________


sup-tiṅ-antaṃ padam || PS_1,4.14 ||


_____START JKv_1,4.14:

sup tiṅ iti pratyāhāra-garahaṇam /
subantaṃ tiṅantaṃ ca śabda-rūpaṃ padasañjñaṃ bhavati /
brāhmaṇāḥ pathanit /
padasañjñāyām antagrahaṇam anyatra sañjñā-vidhau pratyaya-grahaṇe tad-anta-vidheḥ pratiṣedha-artham /
gaurī brāhmaṇitarā /
pada-pradeśāḥ - padasya (*8,1.13), padāt (*8,1.17) ity evam ādayaḥ //


____________________________________________________________________


naḥ kye || PS_1,4.15 ||


_____START JKv_1,4.15:

kye iti kyac - kyaṅ - kyaśāṃ sāmānya-grahanam /
na-antaṃ śabda-rūpaṃ kye parataḥ padasañjñaṃ bhavati /
kyac - rājīyati /
kyaṅ - rājāyate /
kyaś - carmāyati, carmāyate /
siddhe satyārambho niyama-arthaḥ /
na-antam eva kye parataḥ padasamñjñam bhavati, na anyat /
vācyati /
srucyati //


____________________________________________________________________


siti ca || PS_1,4.16 ||
_____START JKv_1,4.16:

yaci bham (*1,4.18) iti vakṣyati /
tasyāyaṃ purastād apavādaḥ /
siti pratyaye parataḥ pūrvaṃ padasañjñaṃ bhavati /
bhavataṣ ṭhak-chasau (*4,2.115) - bhavadīyaḥ /
ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ /
ṛtor aṇ (*5,1.105), chandasi ghas (*5,1.106) - ṛtviyaḥ //

____________________________________________________________________


svādiṣv a-sarvanamasthāne || PS_1,4.17 ||

_____START JKv_1,4.17:


____________________________________________________________________


yaci bham || PS_1,4.18 ||


_____START JKv_1,4.18:

savādiśv asarvanāmasthāne iti vartate /
pūrveṇa padasañjñāyāṃ prāptāyāṃ tad-apavādo bhasañjñā vidhīyate /
yakārādāv ajādau ca svādau sarvanāmasthāna-varjite pratyaye parataḥ pūrvaṃ bhasñjñaṃ bhavati /
yakāra-ādau - gārgyaḥ /
vātsayaḥ /
ajādau - dākṣiḥ /
plākṣiḥ /

[#79]

nabho 'ṅgiromanuṣāṃ vatyupasaṅkhyānam /
nabha iva nabhasvat /
aṅgirā iva aṅgirasvat /
manuriva manuṣvat /
vṛṣaṇvasvaśvayoḥ /
vṛṣan ity etat vasvaśvayoḥ prato bhasañjñaṃ bhavati chandasi viśaye /
vṛṣaṇvasuḥ /
vṛṣaṇaśvasya maināsīt /
bhapradeśāḥ -- bhasya (*6,4.129) ity evam ādayaḥ //


____________________________________________________________________


tasau matv-arthe || PS_1,4.19 ||


_____START JKv_1,4.19:

bham iti vartate /
takāra-antaṃ sakāra-antaṃ śabda-rūpaṃ matv-arthe pratyaye parato bhasañjñaṃ bhavati /
udaśvitvān ghoṣaḥ /
vidyutvān balāhakaḥ /
sakārāntam -- payasvī /
yaśasvī /
tasau iti kim ? takṣavān grāmaḥ //


____________________________________________________________________


ayasmaya-ādīni chandasi || PS_1,4.20 ||


_____START JKv_1,4.20:


ayasmaya-ādīni śabdarūpāṇi chandasi viśaye sādhūni bhavanti /
bhapada-sañjña-adhikāre vidhanāt tena sukhena sadhutvam ayasmaya-ādīnāṃ vidhīyate /
ayasmayaṃ varma /
ayasmayāni pātrāṇi /
kvacid ubhayam api bhavati /
sa suṣṭubhā sa ṛkvatā gaṇena /
padatvāt kutvaṃ, bhatvāj jaśtvaṃ na bhavati /
chandasi iti kim ? ayomayaṃ varma /
ākṛtigaṇo 'yam //


____________________________________________________________________

bahuṣu bahuvacanam || PS_1,4.21 ||


_____START JKv_1,4.21:

ṅy-āp prātipadikāt svādayaḥ, lasya tibādayaḥ iti sāmānyena bahuvacanaṃ vihitaṃ, tasya anena bahutva-saṅkhyā vācyatvena vidhīyate /
bahuṣu bahuvacanam bhavati /
bahutvam asya vācyaṃ bhavati iti yāvat /
karmādayo 'py apare vibhaktīnām arthā vācyāḥ /
tadīye bahutve bahuvacanam /
karma-ādiṣu bahuṣu bahuvacanam ity arthaḥ /
vrāhmaṇāḥ paṭhanti /
yatra ca saṅkhyā sambhavati tatra ayam upadeśaḥ /
avyayebhyas tu niḥ-saṅkhyebhyaḥ sāmānya-vihitāḥ svādayo vidyanta eva //


____________________________________________________________________


dvy-ekayor dvibacana-ekavacane || PS_1,4.22 ||


_____START JKv_1,4.22:

dvitva-ekayor arthayoḥ dvivacana-ekavacane bhavataḥ /
etad api sāmānya-vihitayor dvivacana-ekavacanayor artha-abhidhānam /
dvitve dvivacnaṃ bhavati /
ekatve ekavacanaṃ bhavati /
brāhmaṇau paṭhataḥ /
brāhmaṇaḥ paṭhati //


____________________________________________________________________


[#80]

kārake || PS_1,4.23 ||


_____START JKv_1,4.23:

kārake iti vaśeṣaṇam apādānādisañjñāviṣayam adhikriyate /
kārake ity adhikāro veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ kārake ity evaṃ tad veditavyam /
kāraka-śabdaś ca nimitta-paryāyaḥ /
karakam hetuḥ ity anartha-antaram /
kasya hetuḥ ? kriyāyāḥ /
vakṣyati, ghruvamapāye 'pādānam (*1,4.24) - grāmādāgacchati /
parvatādavarohati /
kārake iti kim ? vṛkṣasya parṇaṃ patati /
kuḍyasya piṇḍaḥ patati /
akathitaṃ ca (*1,3.51), akathitaṃ ca kārakaṃ karmasañjñaṃ bhavati - māṇavakaṃ panthānaṃ pṛcchati /
karake iti kim ? māṇavakasya pitaraṃ panthānaṃ pṛcchati /
kārakasaṃśabdaneṣu ca anena eva viśeṣaṇena vyavahāro vijñāyate //


____________________________________________________________________


dhruvamapāye 'pādānam || PS_1,4.24 ||


_____START JKv_1,4.24:

dhruvaṃ yad apāyayuktam apāye sādhye yad avadhibhūtaṃ tat kārakam apādānasañjñaṃ bhavati /
grāmād āgachhati /
parvatād avarohati /
sārthāddhīnaḥ /
rathāt patitaḥ /
jugupsāvirāmapramādārthanām upasaṅkhyānam /
adharmāj jugupsate /
adharmād viramati /
dharmāt pramādyati /
apādānapradeśāḥ - apādāne pañcamī (*2,3.28) ity evam ādayaḥ //

____________________________________________________________________


bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 ||


_____START JKv_1,4.25:

bibhety-arthānāṃ trāyaty-arthānāṃ ca dhātūnāṃ prayoge bhaya-hetur yaḥ stat kārakam apādānasañjñaṃ bhavati /
caurebhyo bibheti /
caurebhya udvijate /
trāyaty-arthānām - caurebhyas trāyate /
caurebhyo rakṣati /
bhaya-hetuḥ iti kim ? araṇye bibheti /
araṇye trāyate //


____________________________________________________________________


parā-jer asoḍhaḥ || PS_1,4.26 ||


_____START JKv_1,4.26:

parāpūrvasya jayateḥ prayoge 'soḍho, yo 'rthaḥ soḍhuṃ na śakyate, tat kārakam apādānasañjñaṃ bhavati /
adhyayanāt parājayate /
asoḍhaḥ iti kim ? śatrūn parājayate //


____________________________________________________________________


vāraṇa-arthānām īpsitaḥ || PS_1,4.27 ||


_____START JKv_1,4.27:
vāraṇa-arthānām dhātūnām prayoge ya īpsito 'rthaḥ tat kārakam apādānasañjñaṃ bhavati /
pravṛttivighāto vāranam /
yavebhyo gā vārayati /
yavebhyo gā nivartayati /
īpsitaḥ iti kim ? yavebhyo gā vārayati kṣetre //


____________________________________________________________________


[#81]

antardhau yena adarśanam icchati || PS_1,4.28 ||


_____START JKv_1,4.28:

vyavdhānam antardhiḥ /
antardhi-nimittaṃ yena adarśanam ātmana icchati tat kārakam apādānasañjñaṃ bhavati /
upādhyāyād antardhatte /
upādhyāyān nilīyate /
mā māmupādhyāyo drākṣīt iti nilīyate /
antardhau iti kim ? caurān na didṛkṣate /
icchati-grahaṇaṃ kim ? adarśanecchāyāṃ satyāṃ saty api darśane yathā syāt //


____________________________________________________________________


ākhyātā-upayoge || PS_1,4.29 ||


_____START JKv_1,4.29:

ākhyātā pratipādayitā /
upayogaḥ niyama-pūrvakaṃ vidhyā-grahaṇam /
upayoge sādhye ya ākhyātā tat kārakam apādānasañjñaṃ bhavati /
upādhyāyād adhīte /
upādhyāyād āgamayati /
upayoge iti kim ? naṭasya śṛṇoti //


____________________________________________________________________

jani-kartuḥ prakṛtiḥ || PS_1,4.30 ||


_____START JKv_1,4.30:

janeḥ kartā jani-kartā /
jany-arthasya janmanaḥ kartā jāyamānaḥ, tasya yā prakṛtiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam bhavati /
śṛṅgāccharo jāyate /
gomayād vṛściko jāyate //


____________________________________________________________________


bhuvaḥ prabhavaḥ || PS_1,4.31 ||


_____START JKv_1,4.31:

kartuḥ iti vartate /
bhavanaṃ bhūḥ /
prabhavaty asmāt iti prabhāḥ /
bhū-kartuḥ prabhavo yaḥ, tat kārakam apādānasaṃjñam bhavati /
himavato gaṅgā prabhavati /
kāśmīrebhyo vitastā prabhavati /
prathamata upalabhyate ity arthaḥ //


____________________________________________________________________


karmaṇā yam abhipraiti sa sampradānam || PS_1,4.32 ||


_____START JKv_1,4.32:

karmaṇā karaṇa-bhūtena kartā yam abhipraiti tat kārakaṃ sampradānasañjñaṃ bhavati /
anvarthasañjñā-vijñānād dadāti-karmaṇā iti vijñāyate /
upādhyāyāya gāṃ dadāti /
māṇavakāya bhikṣāṃ dadāti /
kriyā-grahaṇam api kartavyam /
kriyayā 'pi yam abhipraiti sa sampradānam /
śrāddhāya nigarhate /
yuddhāya sannahyate /
patye śete /
sampradānapradeśāḥ - caturthī sampradāne (*2,3.13) ity evam ādayaḥ /
karmaṇaḥ karaṇasañjñā vaktavyā sampradānasya ca karmasañjñā /
paśunā rudraṃ yajate /
paśuṃ rudrāya dadāti ity arthaḥ //


____________________________________________________________________


[#82]

rucy-arthānām prīyamāṇaḥ || PS_1,4.33 ||


_____START JKv_1,4.33:

rucinā samāna-arthāḥ rucy-arthāḥ anyakartṛko 'bhilāṣo rudiḥ /
rucy-arthānāṃ dhātūnāṃ prayoge prīyamāṇo yo 'rthaḥ, tat kārakaṃ sampradānā-sañjñam bhavati /
devadattāya rocate modakaḥ /
yajñadattāya svadate 'pūpaḥ /
devadattasthasyābhilāṣasya modakaḥ kartā /
prīyamāṇaḥ iti kim ? devadattāya rocate modakaḥ pathi //


____________________________________________________________________


ślāgha-hnuṅ-sthā-śapāṃ jñīpsyamānaḥ || PS_1,4.34 ||


_____START JKv_1,4.34:

ślāgha hnuṅ sthā śapa ity eteṣām jñīpsyamāno yo 'rthah, tat kārakaṃ sampradāna-sañjñaṃ bhavati /
jñīpsyamānaḥ jñapayitum iṣyamaṇaḥ, bodhyitum abhipretaḥ /
devadattāya ślāghate /
devadattaṃ ślāghamānastām ślāghāṃ tam eva jñapayitum icchati ity arthaḥ /
evam - devadattāya hnute /
yajñadattāya hnute /
devadattāya tiṣṭhate /
yajñadattāya tiṣṭhate /
devadattāya śapate /
yajñadattāya śapate /
jñīpsyamānaḥ iti kim ? deadattāya ślāghate pathi //


____________________________________________________________________


dhārer uttamarṇaḥ || PS_1,4.35 ||


_____START JKv_1,4.35:

dhārayateḥ prayoge uttamarṇo yo 'rthaḥ, tat kārakaṃ sampradānasañjñaṃ bhavati /
uttamam ṛṇaṃ yasya sa uttamarṇaḥ /
kasya cottamamṛṇam ? yadīyaṃ dhanam /
dhanasvāmī prayoktā uttamarṇaḥ, sa sampradānasañjño bhavati /
devadattāya śatam dhārayati /
yajñadattāya śataṃ dhārayati /
uttārṇaḥ iti kim ? devadattāya śatam dharayati grāme //


____________________________________________________________________


spṛher īpsitaḥ || PS_1,4.36 ||


_____START JKv_1,4.36:

spṛha īpsāyām curādāvadantaḥ paṭhyate /
tasya īpsito yo 'rthaḥ, tat kārakaṃ sampradāna-sañjñam bhavati /
īpsitaḥ ity abhipretaḥ ucyate /
puṣpebhyaḥ spṛhayati /
phalebhyaḥ spṛhayati /
īpsitaḥ iti kim ? puśpebhyo vane spṛhayati //


____________________________________________________________________


krudha-druha-īrṣya-asūya-arthānāṃ yaṃ prati kopaḥ || PS_1,4.37 ||


_____START JKv_1,4.37:

amarṣaḥ krodhaḥ /
apakāro drohaḥ /
akṣamā īrṣyā /
guṇeṣu doṣāviṣkaranam asūyā /
krudhādy-arthānām prayoge yaṃ prati kopaḥ, tat kārakaṃ sampradānasañjñam bhavati /
krodhastāvat kopa eva /
drohādayo 'pi kopaprabhavā eva gṛhyante /
tasmāt sāmānyena viśesaṇam yaṃ prati kopaḥ iti /
devadattāya krudhyati /
devadattāya druhyati /
devadattāya īrṣyati /
devadattāya asūyati /
yam prati kopaḥ iti kim ? bhāryām īrṣyati, mā enām anyo drākṣīt iti //

____________________________________________________________________


[#83]

krudha-druhor upasṛṣṭhayoḥ karma || PS_1,4.38 ||


_____START JKv_1,4.38:

pūrveṇa sampradānasaññāyām prāptāyām karmasañjñā vidhīyate /

[#82]

krudha-druhor upasṛṣṭayor upasarga-sambaddhayoḥ yaṃ prati kopaḥ, tat kārakaṃ karmasañjñaṃ bhavati /
devadattam abhikrudhyati /
devadattam abhidruhyati /
upasaṛṣṭayoḥ iti kim ? devadattāya krudhyati /
yajñadattāya druhyati //


____________________________________________________________________


[#83]

rādḥ-īkṣyor yasya vipraśnaḥ || PS_1,4.39 ||


_____START JKv_1,4.39:

rādher īkṣeś ca kārakam sampradāna-sañjñaṃ bhavati /
kīdṛśam ? yasya vipraśaḥ /
vividhaḥ praśnaḥ vipraśnaḥ /
sa kasya bhavati ? yasya śubhāśubhaṃ pṛcchyate /
devadattāya rādhyati /
devadattāya īkṣate /
naimittikaḥ pṛṣṭaḥ san devadattasya daivaṃ paryālocayati ity arthaḥ //

____________________________________________________________________


praty-āṅbhyāṃ śruvaḥ pūrvasya kartā || PS_1,4.40 ||


_____START JKv_1,4.40:

prati āṅ ity evaṃ pūrvasya śṛṇoteḥ kārakam sampradāna-sañjñaṃ bhavati /
kīdṛśam ? pūrvasya kartā /
pratipūrva āṅpūrvaś ca śṛṇoti rabhyupagame pratijñāne vartate /
sa ca abhyupagamaḥ parena prayuktasya sato bhavati /
tatra prayoktā pūrvasyāḥ kriyāyā kartā sampradānasañjño bhavati /
devacattāya gām pratiśṛṇoti /
devadattāya gāmāśṛṇoti /
pratijānīte ity arthaḥ //


____________________________________________________________________


anu-prati-gṛṇaś ca || PS_1,4.41 ||


_____START JKv_1,4.41:

pūrvasya kartā iti vartate /
anupūrvasya pratipūrvasya ca gṛṇāteḥ kārakam pūrvasyāḥ kriyāyaḥ kartṛ-bhūtaṃ saṃpradāna-sañjñaṃ bhavati /
hotre 'nugṛṇāti /
hotā prathamaṃ śaṃsati, tam anyaḥ protsāhayati /
anugaraḥ, pratigaraḥ iti hi saṃsituḥ protsāhane vartate /
hotre 'nugṛṇāti, hotāraṃ śaṃsantam protsāhayati ityarthaḥ //


____________________________________________________________________


sādhakatamaṃ karaṇam || PS_1,4.42 ||


_____START JKv_1,4.42:

kriyā-siddhau yat prakṛṣṭopakārakaṃ vivakṣitam tat sādhakatamaṃ kārakam karaṇasañjñaṃ bhavati /
dātreṇa lunāti /
paraśunā chinatti /
tamab-grahanam kim ? gaṅgāyāṃ ghoṣaḥ /
kūpe gargakulam /
karaṇapradeśāḥ -- kartṛ-karaṇayos tṛtīyā (*2,3.18) ity evam ādayaḥ //


____________________________________________________________________


[#84]

divaḥ karma ca || PS_1,4.43 ||


_____START JKv_1,4.43:

pūrveṇa karaṇa-sañjñāyāṃ karana-sañjñāyāṃ prāptāyām karmasañjñā vidhīyate /
divaḥ sādhakatamaṃ yat kārakam tat karmasañjñam bhavati, cakārāt karaṇasañjñam ca /
akṣān dīvyati, akṣair dīvyati //


____________________________________________________________________


parikrayaṇe sampradānam anyatarasyām || PS_1,4.44 ||


_____START JKv_1,4.44:

sādhakatamam iti vartate /
pūrvena karaṇa-sañjñāyāṃ prāptāyā sampradāna-sajñā pakṣe vidhīyate /
parikrayaṇe sādhakatamaṃ kārakam anyatarasyāṃ sampradāna-sañjñaṃ bhavati /
parikrayaṇam niyatakālaṃ vetanādinā svīkaraṇam, natyantikaḥ kraya eva /
śatena parikrīto 'nubrūhi, śatāya parikrīto 'nubrūhi /
sahasreṇa parikrīto 'nubrūhi, sahasrāya parikrīto 'nubrūhi //


____________________________________________________________________


ādhāro 'dhikaraṇam || PS_1,4.45 ||


_____START JKv_1,4.45:

āghriyante 'smin kriyāḥ ity ādhāraḥ /
kartṛ-karmaṇoḥ kriyāśrayabhūtayoḥ dhāraṇakriyāṃ prati ya ādhārah, tat kārakam adhikaraṇasañjñaṃ bhavati /
kaṭe āste /
kaṭe śete /
sthālyāṃ pacati /
adhikarana-pradeśāḥ -- saptamy-adhikaraṇe ca (*2,3.36) ity evam ādayaḥ //


____________________________________________________________________


adhi-śīṅ-sthā-āsāṃ karma || PS_1,4.46 ||


_____START JKv_1,4.46:

pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma-sañjñā vidhīyate /
adhipūrvāṇāṃ śīṅ sthā ās ity eteṣām ādhāro yaḥ, tat kārakaṃ karma-sañjñaṃ bhavati /
grāmam adhiśete /
grāmam adhitiṣṭhati /
parvatam adhyāste //


____________________________________________________________________

abhiniviśaś ca || PS_1,4.47 ||


_____START JKv_1,4.47:

abhinipūrvasya viśater ādhāro yaḥ, tat kārakam karma-sañjñaṃ bhavati /
grāmam abhiniviśate /
kathaṃ kalyāṇe 'bhiniveśaḥ, pāpe 'bhiniveśaḥ, yā yā sañjñā yasmin yasmin sañjñiny abhiniviśate iti ? anyatarasyām iti vartate, parikrayaṇe sampradānam anyatarasyām (*1,4.44) ity ataḥ /
sā ca vyavasthita-vibhāṣā vijñāyate //


____________________________________________________________________


[#85]

upa-anv-adhy-āṅ-vasaḥ || PS_1,4.48 ||


_____START JKv_1,4.48:

upa anu adhi ā ity evaṃ pūrvasya vasater ādhāro yaḥ, tat kārakaṃ karmasañjñaṃ bhavati /
grāmam upavasati senā /
parvatam upavasati /
grāmam anuvasati /
grāmam adhivasati /
grāmam āvasati /
vaseraśyarthasya pratiṣedho vaktavyaḥ /
grāme upavasati /
bhojana-nivṛttiṃ karoti ity arthaḥ //


____________________________________________________________________


kartrur īpsitatamaṃ karma || PS_1,4.49 ||

_____START JKv_1,4.49:

kartuḥ kriyayā yad āptum iṣṭatamaṃ tat kārakaṃ karmasañjñaṃ bhavati /
kaṭaṃ karoti /
grāmaṃ gacchati /
kartuḥ iti kim ? māṣeṣvaśvaṃ badhnāti /
karmaṇa īpsitā māṣāḥ, na kartuḥ /
tam abgrahaṇaṃ kim ? payasā odanaṃ bhuṅkte /
karma ityanuvartamāne punaḥ karma-grahaṇam ādhāra-nivṛtty-artham /
itarathā ādhārasya+eva hi syāt gehaṃ praviśati iti /
odanaṃ pacati, saktūn pibati ity ādiṣu na syāt /
punaḥ karma-grahaṇāt sarvatra siddha bhavati /
karma-pradeśāḥ -- karmaṇi dvitīyā (*2,3.2) ity evam ādayaḥ //


____________________________________________________________________


tathā-yuktaṃ ca anīpsitam || PS_1,4.50 ||


_____START JKv_1,4.50:

yena prakāreṇa kartur īpsitatamaṃ kriyayā yujyate, tena+eva cet prakārena yad anīpsitaṃ yuktaṃ bhavati, tasya karmasañjñā vidhīyate /
īpsitād anyat sarvam anīpsitam, dveṣyama, itarac ca /
viṣaṃ bhakṣayati /
caurān paśyati /
grāmaṃ gacchan vṛkṣa-mūlāny upasarpati //


____________________________________________________________________


akathitaṃ ca || PS_1,4.51 ||


_____START JKv_1,4.51:

akathitaṃ ca yat kārakaṃ tat karmasañjñaṃ bhavati /
kena akathitam ? apādānādiviśeṣakathābhiḥ /
parigaṇanaṃ kartavyam -- duhiyācirudhipracchibhikṣiciñām upayoganimittam apūrvavidhau /
bruviśāsiguṇena ca yat sacate tad akīrtitam ācaritaṃ kavinā //
upayujyate ity upayogaḥ payaḥprabhṛti /
tasya nimittaṃ gavādi /
tasya+upayujyamāna-payaḥprabhṛti-nimittasya gavādeḥ karmasañjñā vidhīyate /
pāṇinā kāṃsyapātryāṃ gāṃ dogdhi payaḥ /
pāṇyādikam apy upayoga-nimittaṃ, tasya 86 kasmān na bhavati ? na+etad asti /

[#86]

vihitā hi tatra karaṇādisañjñā /
tad-artham āha - apūrvavidhau iti /
bruviśāsi-guṇena ca yat sacate /
bruviśāsyor guṇaḥ sādhanam, pradhānaṃ, pradhānaṃ karma, dharma-adikam, tena yat sambadhyate, tadakīrtitam ācaritaṃ kavinā, tadakathitam auktaṃ sūtrakāreṇa /
duhi - gāṃ dogdhi payaḥ /
yāci - pauravaṃ gāṃ yācate /
rudhi - gāmavaruṇaddhi vrajam /
pracchi - māṇāvakaṃ panthānaṃ pṛcchati /
bhikṣi - pauravam gāṃ bhikṣate /
ciñ - vṛkṣamavicinoti phalāni /
bruvi - māṇavakaṃ dharmaṃ brūte /
śāsi - māṇavakaṃ dharmam anuśāsti //


____________________________________________________________________


guti-buddhi-pratyavasāna-artha-śabda-karma-akarmakāṇām aṇi kartā sa ṇau || PS_1,4.52 ||


_____START JKv_1,4.52:

artha-śabdaḥ praty-ekam abhisambadhyate /
gaty-arthānāṃ buddhy-arthānāṃ pratyavasāna-arthānam ca dhātūnāṃ, tatha śabda-karmakāṇām akarmakanām ca aṇy-antānām yaḥ kartā, sa ṇy-antānāṃ karmasañjño bhavati /
gacchati māṇavako grāmam, gamayati māṇavakaṃ grāmam /
yāti māṇavako grāmam, yāpayati māṇavakaṃ grāmam /
gaty-artheṣu nīvahyoḥ pratiṣedho vaktavyaḥ /
nayati bhāram devadattaḥ, nāyayati bhāram devadattena /
vahati bhāram devadattaḥ, vāhyati bhāraṃ devadattena /
vaheraniyantṛkartṛkasya+iti vaktavyam /
iha praitṣedho mā bhūt, vahanti yavān balīvardāḥ, vāhayati yavān balīvardān iti /
buddhiḥ - budhyate māṇavako dharmam, bodhayati māṇavakaṃ dahrmam /
vetti māṇavako dharmam, vedayati māṇavakaṃ dharmam /
pratyavasānam abhyavahāraḥ /
bhuṅkte māṇavaka odanam, bhojayati māṇavakam odanam /
aśnāti mānavaka odanam, āśayati māṇavakamodanam /
ādikhādyoḥ pratiśedho vaktavyaḥ /
atti māṇavaka odanam, ādayate māṇavakena odanam /
khādati māṇavakaḥ, khādayati māṇavakena /
bhakṣer ahiṃsa-arthasya pratiṣedho vaktavyaḥ /
bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati piṇḍīṃ devadattena iti /
ahiṃsa-arthasya iti kim ? bhakṣayanti balīvardāḥ sasyam, bhakṣayanti balīvardān sasyam /
śabda-karmaṇām -- adhīte mānavako vedam, adhyāpayati māṇavakaṃ vedam /
paṭhati māṇavako vedam /
pāṭhayati māṇavakaṃ vedam /
akarmakāṇām - āste devadattaḥ, āsayati devadattam /
śete devadattaḥ, śāyayati devadattam /
eteṣām iti kim ? pacaty odanaṃ devadattaḥ, pācayaty odanaṃ devadattena iti /
aṇyantānām iti kim ? gamayati devadatto yajñadattam, tam aparaḥ prayuṅkte, gamayati devadattena yajñadattaṃ viṣṇumitraḥ //


____________________________________________________________________


[#87]

hṛ-kror anyatarasyām || PS_1,4.53 ||


_____START JKv_1,4.53:

ani karta sa ṇau iti vartate /
harateḥ karoteś ca aṇyantayor yaḥ kartā sa ṇyantayor anyatarasyāṃ karmasañjño bhavati /
harati bhāraṃ mānavakaḥ, harayati bhāraṃ mānavakaṃ, mānavakena iti vā /
karoti kaṭaṃ devadattaḥ, kārayati kaṭaṃ devadattaṃ, devadattena iti vā /
abhivādi-dṛśor ātmanepada upasaṅkhyānam /
abhivadati guruṃ devadattaḥ, abhivādayate guruṃ devadattaṃ, devadattena iti vā /
paśyanti bhṛtyā rājānam, darśayate bhṛtyān rājānam, bhṛtyaiḥ iti vā /
ātmanepade iti kim ? darśayati caitraṃ maitramaparaḥ /
prāpta-vikalpatvād dvitīyaiva /
abhivādayati guruṃ māṇavakena pitā /
aprāptavikalpatvāt tṛtīyā+eva //


____________________________________________________________________


svatantraḥ kartā || PS_1,4.54 ||


_____START JKv_1,4.54:

svatantraḥ iti pradhāna-bhūta ucyate /
aguṇī-bhūto, yaḥ kriyā-siddhau svatantryeṇa vivakṣyate, tat kārakṃ kartṛsañjñaṃ bhavti /
devadattaḥ pacati /
sthālī pacati /
kartṛ-pradeśāḥ - kartṛ-karaṇayos tṛtīyā (*2,3.18) ity evam ādayaḥ //


____________________________________________________________________


tat-prayojako hetuś ca || PS_1,4.55 ||


_____START JKv_1,4.55:

tat iti anantaraḥ kartā parāmṛśyate /
tasya prayojakas tat-prayojakaḥ /
nipātanāt samāsaḥ /
svatantrasya prayojako yo 'rthaḥ, tat-kārakaṃ hetu-sañjñaṃ bhavati /
cakārāt kartṛ-sañjñaṃ ca /
sañjñāsamāveśa-arthaś-cakāraḥ /
kurvāṇaṃ prayuṅkte, kārayati /
hārayati /
hetutvad ṇico nimittaṃ kartṛtvāc ca kartṛ-pratyayena+ucyate /
hetu-pradeśāḥ - hetumati ca (*3,1.26) ity evam adayaḥ //


____________________________________________________________________


prāg-rīśvarān nipātāḥ || PS_1,4.56 ||


_____START JKv_1,4.56:

adhir īśvare (*1,4.97) iti vakṣyati /
prāg etasmād avadheryānita ūrdhvam anukramiṣyāmaḥ, nipāta-sañjñāste veditavyāḥ /
vakṣyati - ca-adayo 'sattve (*1,4.57), ca, vā, ha, aha /
prāg-vacanaṃ sañjñā-samāveśa-artham /
gaty-upasarga-karmapravacanīya. sañjñābhiḥ saha nipāta-sañjñā samāviśati /
rephoccāraṇam iśvare tosun-kasunau (*3,4.13) ity ayam avadhirmā vijñāyi iti /
rīśvarādvīśvarān mā bhūt kṛnmejantaḥ paro 'pi saḥ /
samāseṣvavyayībhāvo laukikam ca ativartate //


____________________________________________________________________


[#88]

ca-ādayo 'sattve || PS_1,4.57 ||


_____START JKv_1,4.57:

ca-ādayo nipāta-sañjñā bhavanti, na cet sattve vartante /
prasajya-pratiṣedho 'yam /
sattvam iti dravyam ucyate /
ca /
vā /
ha /
aha /
eva /
evam /
nūnam /
śaśvat /
yugapat /
sūpat /
kūpat /
kuvit /
net /
cet /
caṇ /
kaccit /
yatra /
naha /
hanta /
mākim /
nakim /
māṅ /
māṅo ṅakāro viśeṣaṇārthaḥ, māṅi luṅ (*3,3.175) iti /
iha na bhavati, mā bhavatu, ma bhaviṣyati /
nañ /
yāvat /
tāvat /
tvā /
tvai /
dvai /
rai /
śrauṣaṭ /
vauṣaṭ /
svāhā /
vaṣaṭ /
svadhā /
om /
kila /
tathā /
atha /
su /
sma /
asmi /
a /
i /
u /
ṛ /
ḷ /
e /
ai /
o /
au /
am /
tak /
uñ /
ukañ /
velāyām /
mātrāyām /
yathā /
yat /
yam /
tat /
kim /
purā /
addhā /
dhik /
hāhā /
he /
hai /
pyāṭ /
pāṭ /
thāṭ /
aho /
utāho /
ho /
tum /
tathāhi /
khalu /
ām /
āho /
atho /
nanu /
manye /
mithyā /
asi /
brūhi /
tu /
nu /
iti /
iva /
vat /
cana /
bata /
iha /
śam /
kam /
anukam /
nahikam /
hikam /
sukam /
satyam /
ṛtam /
śraddhā /
iddhā /
mudhā /
no cet /
na cet /
nahi /
jātu /
katham /
kutaḥ /
kutra /
ava /
anu /
hāhau /
haihā /
īhā /
āhosvit /
chambaṭ /
kham /
diṣṭyā /
paśu /
vaṭ /
saha /
ānuṣak /
aṅga /
phaṭ /
tājak /
aye /
are /
caṭu /
bāṭ /
kum /
khum /
ghum /
hum /
āīm /
śīm /
sīm /
vai /
upasarga-vibhakti-svara-pratirūpakāś ca nipātāḥ /
upasarga-pratirūpakāḥ -- avadattam vidattaṃ ca pradataṃ ca adikarmaṇi /
sudattam anudattaṃ ca nidattam iti ceṣyate //
aca upasargāt taḥ (*7,4.47) iti tatvam na bhavati /
durnītam /
durnayaḥ /
durnirṇayaḥ //
upasargāt (*8,4.14) iti ṇatvaṃ na bhavati /
asattve iti kim ? paśur vai puruṣaḥ /
paśuḥ puroḍaśaḥ nipāta-pradeśāḥ -- svara-ādi-nipatam avyayam (*1,1.37) ity evam ādayaḥ //


____________________________________________________________________


pra-ādayaḥ || PS_1,4.58 ||


_____START JKv_1,4.58:

pra-ādayo 'sattve nipata-sañjñā bhavanti /
pra /
parā /
apa /
sam /
anu /
ava /
nis /
nir /
rus /
dur /
vi /
āṅ /
ni /
adhi /
api /
ati /
su /
ut abhi /
prati /
pari /
up /
pṛtagyoga-karanam uttarasañjñā-viśeṣaṇa-artham /
upasargāḥ kriyā-yoge (*1,4.59) iti ca-ādīnām upasarga-sañjñā mā bhūt /
asattve ity eva, parā jayati senā //


____________________________________________________________________


[#89]

upasargāḥ kriyā-yoge || PS_1,4.59 ||


_____START JKv_1,4.59:

pra-ādayaḥ kriyā-yoge upasargas-añjñā bhavanti /
praṇayati /
pariṇayati /
praṇāyakaḥ /
pariṇāyakaḥ /
kriyā-yoge iti kim ? pragato nāyako 'smād deśāt, pranāyako deśaḥ /
maruc-chābdasya ca+upasaṅkhyānam kartavyam /
marudbhir datto marutaḥ /
sañjñāvidhānasāmarthyādanajantatve 'pi aca upasargāt taḥ (*7,4.47) iti tattvaṃ bhavati /
śrac-chabdasya+upasaṅkhyānam /
āt-aś-ca-upasarge (*3,3.106) iti aṅ bhavati - śraddhā /
upasarga. pradeśāḥ -- upasarge ghoḥ kiḥ (*3,3.93) ity evam ādayaḥ //


____________________________________________________________________


gatiś ca || PS_1,4.60 ||


_____START JKv_1,4.60:

gati-sañjñakāś ca pra-ādayo bhavanti kriyā-yoge /
prakṛtya /
prakṛtam /
yat prakaroti /
yoga-vibhāga uttara-arthaḥ /
uttaratra gati-sañjñā+eva yathā syāt /
upasarga-sañjñā mā bhūt /
ūrīsyāt ity atra upasarga-prādurbhyām astir y-ac-paraḥ (*8,3.87) iti ṣatvaṃ prasajyeta /
ca-karaḥ sañjñā-samāveśa-arthaḥ /
praṇītam /
abhiṣiktam /
gatir anantaraḥ (*6,2.49) iti svaraḥ, upasargāt (*8,4.14) (*8,3.65) iti ṇatvaṣatve ca bhavataḥ /
kārikā-śabdasya+upasaṅkhyānam /
kārikā-kṛtya /
kārikā-kṛtam /
yat kārikā karoti /
punaścanasau chandasi gatisañjñau bhavata iti vaktavyam /
punarutsyūtaṃ vāso deyam /
gatir gatau (*8,1.70) iti nighāto bhavati /
cano hitaḥ /
gatir anantaraḥ (*6,2.49) iti svaraḥ /
gati-pradeśāḥ -- ku-gati-pra-ādaya (*2,2.18) ity evam ādayaḥ //


____________________________________________________________________


ūry-ādi-cvi-ḍācaś ca || PS_1,4.61 ||


_____START JKv_1,4.61:

ūry-ādayaḥ śabdāḥ cvy-antā ḍaj-antāś ca kriyā-yoge gati-sañjñā bhavanti /
cvi-ḍācoḥ kṛbhvastiyoge vidhanam /
tat-sāhacaryād ūry-ādīnām api tair eva yoge gati-sañjñā vidhīyate /
ūrī-urarī-śabdāv aṅgīkarane vistāre ca /
ūrīkṛtya /
ūrīkṛtam /
yadurīkaroti /
urarīkṛtya /

[#90]

urarīkṛtam /
yadurarīkaroti /
pāpī /
tālī /
āttālī /
vetālī /
dhūsī /
śakalā /
saṃśaklā /
dhvaṃsakalā /
bhraṃśakalā /
ete śakalādayo hiṃsāyam /
śakalākṛtya /
saṃśakalākṛtya /
dhvaṃsakalākṛtya /
bhraṃśakalākṛtya /
gulugudha pīḍa-arthe - gulugudhākṛtya /
sujūḥsaha-arthe - sajūḥkṛtya /
phalū, phalī, viklī, āklī iti vikāre - phalū kṛtya /
phalī kṛtya /
viklī kṛtya /
ālooṣṭī /
karalī /
kevālī /
śevālī /
varṣālī /
masmasā /
masamasā /
ete hiṃsāyām /
vaṣaṭ /
vauṣaṭ /
śrauṣaṭ /
svāhā /
svadhā /
vandhā /
prādus /
śrut /
āvis /
cvy-antāḥ khalv api -- śuklīkṛtya /
śuklīkṛtam /
yacchuklīkaroti /
ḍāc -- paṭapaṭākrṛtya /
paṭapaṭākṛtam /
yatpaṭapaṭakaroti //


____________________________________________________________________


anukaraṇaṃ ca aniti-param || PS_1,4.62 ||


_____START JKv_1,4.62:

itiḥ pare yasmāt iti bahuvrīhiḥ /
anukaranam anitiparaṃ kriyā-yoge gati-sañjñam bhavati /
khāṭkṛtya /
khāṭkṛtam /
yatkhāṭkaroti /
anitiparam iti kim ? khāḍiti kṛtvā niraṣṭhīvat //


____________________________________________________________________


ādara-anādarayoḥ sad-asatī || PS_1,4.63 ||


_____START JKv_1,4.63:

prītisaṃbhrama ādaraḥ /
paribhavaudāsīnyam anādaraḥ /
ādarānādarayoḥ yathā-kramaṃ sad-asac-chabdau gati-sañjñau bhavataḥ /
satkṛtya /
satkṛtam /
yatsatkaroti /
asatkṛtya /
asatkṛtam /
yadasatkaroti /
ādara-anādarayoḥ iti kim ? satkṛtvā kāṇḍaṃ gataḥ /
asatkṛtvā kāṇḍam gataḥ //


____________________________________________________________________


bhūṣane 'lam || PS_1,4.64 ||


_____START JKv_1,4.64:

alam iti pratiṣedhe, sāmarthye, paryāptau, bhūṣaṇe ca iti viśeṣanam upādīyate /
bhūvaṇe yo 'laṃ-śabdaḥ sa gati-sañjño bhavati /
alaṅkṛtya /
alaṅkṛtam /
yadalaṅkaroti /
bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ //


____________________________________________________________________


antar aparigrahe || PS_1,4.65 ||


_____START JKv_1,4.65:

antaḥ-śabdo 'parigrahe 'rthe gati-sañjño bhavati /
parigrahaḥ svīkaraṇam /
tad-abhāve gatisañjñā vidhīyate /
antarhatya /
antarhatam /
yadantarhanti /
aparigrahe iti kim ? antarhatvā bhūṣikām śyeno gataḥ /
parigṛhya gataḥ ity arthaḥ /
antaḥ-śabdasya aṅkividhiṇatveṣu upasargasañjñā vaktavyā /
antardhā /
antardhiḥ /
antarṇayati //


____________________________________________________________________


[#91]

kaṇe-manasī śraddhā-pratīghāte || PS_1,4.66 ||


_____START JKv_1,4.66:

kaṇe-śabdo manas-śabdaś ca śraddhā-pratīghāte gati-sañjñau bhavataḥ /
kaṇehatya payaḥ pibati /
manohatya payaḥ pibati /
tāvat pibati yāvad asya abhilāśo nivṛttaḥ /
śraddhā pratihatā ity arthaḥ /
śraddhā-pratīghāte iti kim ? kaṇe hatvā gataḥ /
mano hatvā gataḥ //


____________________________________________________________________


puro 'vyayam || PS_1,4.67 ||


_____START JKv_1,4.67:

asi-pratyayāntaḥ puraḥ-śabdo 'vyayam /
sa gati-sañjño bhavati /
samāsa-svaropacārāḥ prayojanam /
puras-kṛtya /
puras-kṛtam /
yat puras karoti /
avyayam iti kim ? pūḥ, purau /
puraḥ kṛtvā kāṇḍaṃ gataḥ //

____________________________________________________________________


astaṃ ca || PS_1,4.68 ||


_____START JKv_1,4.68:

astaṃ-śabdo ma-kārānto 'vyayam anupalabdhau vartate /
sa gati-sañjñao bhavati /
astaṃgatya savitā punar udeti /
astaṃ-gatāni dhanāni /
yad astaṃ gacchati /
avyayam ity eva, astaṃ kāṇḍam /
kṣipatam ity arthaḥ //


____________________________________________________________________


accha gaty-artha-vadeṣu || PS_1,4.69 ||


_____START JKv_1,4.69:
accha-śabdaḥ avyayam abhi-śabdasya arthe vartate /
sa gaty-artheṣu dhātuṣu vadatau ca gatisañjño bhavati /
acchagatya /
acchagatam /
yad acchagacchati /
vadatau - acchodya /
acchoditam /
yad acchavacati /
avyayam ity eva, udakam acchaṃ gacchati //


____________________________________________________________________

ado 'nupadeśe || PS_1,4.70 ||


_____START JKv_1,4.70:

adaḥ-śabdastyadādiṣu paṭhyate, so 'nupadeśe gati-sañjño bhavati /
upadeśaḥ parārthaḥ prayogaḥ /
svayam eva tu yadā buddhyā parām ṛśati tadā na asty upadeśaḥ iti so 'sya viśayaḥ /
adaḥkṛtya /
adaḥkṛtam /
yad adaḥkaroti /
anupadeśe iti kim ? adaḥ kṛtvā kāṇḍaṃ gataḥ iti parasya kathayati //


____________________________________________________________________


taro 'ntardhau || PS_1,4.71 ||


_____START JKv_1,4.71:

antardhiḥ vyavadhānam /
tatra tiraḥ-śabdo gati-sañjño bhavati /
tirobhūya /
tirobhūtam /
yat tirobhavati /
antardhau iti kim ? tiro bhūtvā sthitaḥ /
pārśvato bhūtvā ity arthaḥ //


____________________________________________________________________


[#92]

vibhāṣā kṛñi || PS_1,4.72 ||

_____START JKv_1,4.72:

antardhau iti vartate /
prāpta-vibhāṣeyam /
tiraḥ-śabdaḥ karotau parato vibhāṣā gati-sañjño bhavati /
taraḥ kṛtya, tiraskṛtya /
tiraskṛtam /
yat tiraskaroti /
tiraḥ kṛtvā, tiraskṛtvā /
antardhau ity eva, tiraḥ-kṛtvā kāṣṭhaṃ tiṣṭhati //


____________________________________________________________________


upāje 'nvāje || PS_1,4.73 ||


_____START JKv_1,4.73:

vibhāṣā kṛñi iti vartate /
upāje 'nvāje-śabdau vibhakti-pratirūpakau nipātau durbalasya sāmarthyādhāne vartete /
tau kṛñi vibhāṣā gati-sañjñau bhavataḥ /
upājekṛtya, upāje kṛtvā /
anvājekṛtya, anvāje kṛtvā //


____________________________________________________________________


sākṣāt-prabhṛtīni ca || PS_1,4.74 ||


_____START JKv_1,4.74:

vibhāṣā kṛñi iti vartate /
sākṣāt-prabhṛtīni śabdarūpāṇi kṛñi vibhāṣā gati-sañjñāni bhavanti /
sākṣātprabhṛtiṣu cvyarthavacanam /
sākṣātkṛtya, sākṣāt kṛtvā /
mithyākṛtya, mithyā kṛtvā /
sākṣāt /
mithyā /
cintā /
bhadrā /
locana /
vibhāṣā /
sampatkā /
āsthā /
amā /
śraddhā /
prājaryā /
prājaruhā /
vījaryā /
vījaruhā /
saṃsaryā /
arthe /
lavaṇam /
uṣṇam /
śītam /
udakam /
ārdram /
gatisañjñā-saṃniyogena lavaṇādīnām makārantatvam nipātyate /
agnau /
vaśe /
vikampate /
vihasane /
prahasane /
pratapane /
prādus /
namas /
āvis //


____________________________________________________________________

anatyādhāna urasi-manasī || PS_1,4.75 ||


_____START JKv_1,4.75:

vibhāṣā kṛñi iti vartate /
atyādhānam upaśleṣaṇam, tad-abhāve 'natyādhāne urasi-manasī śabdau vibhāṣā kṛñi gati-sañjñau bhavataḥ /
urasikṛtya, urasi kṛtvā /
manasikṛtya, manasi kṛtvā /
anatyāvāne iti kim ? urasi kṛtvā pāṇiṃ śete //


____________________________________________________________________


madhye pade nivacane ca || PS_1,4.76 ||


_____START JKv_1,4.76:

vibhāṣā kṛñi iti vartate /
ca-kārāt anatyādhāne iti ca /
madye pade nivacane ity ete śabdā anatyādhāne vibhāṣā kṛñi gati-sajñā bhavanti /
madyekṛtya, madhye kṛtvā /
padekṛtya, pade kṛtvā /
nivacanam vacanābhāvaḥ /
nivacanekṛtya, nivacane kṛtvā /
vācam niyamya ity arthaḥ anatyādhāne ity eva, hastitaḥ pade kṛtvā śiraḥ śete //


____________________________________________________________________


[#93]

nityaṃ haste pānāv-upayamane || PS_1,4.77 ||


_____START JKv_1,4.77:

kṛñi iti vartate /
haste pāṇau ity etau śabdau kṛñi nityaṃ gatisañjñau bhavataḥ upayamane /
upayamanaṃ dārakarma /
hastekṛtya /
pāṇaukṛtya /
dārakarma kṛtvā ity arthaḥ /
upayamane iti kim ? haste kṛtvā kārṣāpanaṃ gataḥ //


____________________________________________________________________


prādhvaṃ vandhane || PS_1,4.78 ||


_____START JKv_1,4.78:

kṛñi iti vartate /
prādhvam iti makārāntam avyayamānukūlye vartate /
tad-ānukūlyaṃ vandhana-hetukaṃ yadā bhavati tadā prādhvaṃśabdaḥ kṛñi nityaṃ gatisañjño bhavati /
prādhvaṃkrtya /
bandhne iti kim ? prādhvaṃ kṛtvā śakaṭaṃ gataḥ //


____________________________________________________________________


jīvikā-upaniṣadāv aupamye || PS_1,4.79 ||


_____START JKv_1,4.79:

kṛñi iti vartate /
jīvikā upaniṣad ity etau śabdau aupamye viṣahe kṛñi gatisañjñau bhavataḥ /
jīvikākṛtya /
upaniṣatkṛtya /
aupamye iti kim ? jīvikām kṛtvā gataḥ //


____________________________________________________________________


te prāg dhātoḥ || PS_1,4.80 ||


_____START JKv_1,4.80:

te gatyupasarga-sañjñakā dhātoḥ prāk prayoktavyāḥ /
tathā caivodāhṛtāḥ /
tegrahaṇam upasarga-artham /
gatayo hy anantarāḥ //


____________________________________________________________________


chandasi pare 'pi || PS_1,4.81 ||


_____START JKv_1,4.81:

prāk prayoge prapte chandasi pare 'pi abhyanujñāyante /
chandasi viṣaye gatyupasarga-sañjñakāḥ pre 'pi pūrve 'pi prayoktavyāḥ /
na ca preṣāṃ prayujyamānānāṃ sañjñā-kāryaṃ kiñcid asti /
kevalaṃ praprayoge 'pi kriyāyoge eṣām asti iti jñāpyate /
yāti ni hastinā, niyāti hastinā /
hanti ni muṣṭinā, nihanti muṣṭinā //


____________________________________________________________________


vyavahitāś ca || PS_1,4.82 ||

_____START JKv_1,4.82:

vyavahitāś ca gatyupasarga-sañjñakāḥ chandasi dṛśyante ā mandrairindra haribhiryāhi mayūraromabhiḥ /
ā yāhi //


____________________________________________________________________


karmapravacanīyāḥ || PS_1,4.83 ||


_____START JKv_1,4.83:

karmapravacanīyāḥ ity adhikāro viditavyaḥ /
yānita ūrdhvam anukramiṣyāmaḥ karmapravacanīya. sañjñāste veditavyāḥ adhir īśvare (*1,3.97) iti yāvad vakṣyati /
karmapravacanīya-pradeśāḥ -- karmapravacanīya-yukte dvitīyā (*2,3.8) ity evam ādayaḥ //


____________________________________________________________________


[#94]

anur lakṣaṇe || PS_1,4.84 ||


_____START JKv_1,4.84:

anu-śabdo lakṣaṇe dhyotye karmapravacanīya-sañjño bhavati /
śākalyasya saṃhitāmanu prāvarṣat /
anaḍudyajñamanvasiñcat /
agastyamanvasiñcat prajāḥ /
kim artham idam ucyate, yāvatā lakṣana-ittham bhūta-ākhyāna (*1,4.90) iti siddhaivānoḥ karmapravacanīya-sañjñā ? hetv-arthaṃ tu vacanam /
hetu-tṛtīyāṃ vādhitvā dvitīyaā+eva yathā syāt //


____________________________________________________________________

tṛtīyā-arthe || PS_1,4.85 ||


_____START JKv_1,4.85:

anuśabdas tṛtīyārthe dyotye karmapravacanīya-sañjño bhavati /
nadīm anvavasitā senā /
parvatam anvavasitā senā /
parvatena sambaddhā ity arthaḥ //


____________________________________________________________________


hīne || PS_1,4.86 ||


_____START JKv_1,4.86:

hīnaḥ iti nyūnaḥ ucyate, sa ca+utkṛṣṭāpekṣaḥ /
tena+iyam hīna-utkṛṣṭa-sambandhe sañjñā vijñāyate /
hīne dyotye ayam anuḥ karmapravacanīya-sañjño bhavati /
anu śākaṭāyanaṃ vaiyākaraṇāḥ /
anvarjunaṃ yoddhāraḥ //


____________________________________________________________________


upo 'dhike ca || PS_1,4.87 ||


_____START JKv_1,4.87:

upa-śabdaḥ adhike hīne ca dyotye karmapravacanīya-sañjño bhavati /
upa khāryaṃ droṇaḥ /
upa niṣke kārṣāpaṇam /
hīne - upa śākaṭāyanaṃ vaiyākaraṇāḥ //


____________________________________________________________________


apa-parī varjane || PS_1,4.88 ||


_____START JKv_1,4.88:


apa-parī śabdau varjane dyotye karmapravacanīya-sañjñau bhavataḥ /
prakṛtena sambandhinā kasyacid anabhisambandhaḥ varjanam /
apa trigartebhyo vṛṣṭo devaḥ /
pari pari trigartebhyo vṛṣṭo devaḥ /
varjane iti kim ? odanaṃ pariṣiñcati //


____________________________________________________________________


[#95]

āṅ maryādā-vacane || PS_1,4.89 ||


_____START JKv_1,4.89:

āṅ ity eṣā śabdo maryādā-vacane karmapravacanīya-sañjño bhavati /
avadhirmaryādā /
vacana-grahaṇād abhividhir api gṛhyate /
ā pāṭaliputrād vṛṣṭo devaḥ /
ā kumāraṃ yaśaḥ pāṇineḥ /
ā sāṃkāśyāt /
ā mathurāyāḥ /
maryādā-vacane iti kim ? īṣad-arthe kriyāyoge ca mā bhūt //

____________________________________________________________________


lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || PS_1,4.90 ||


_____START JKv_1,4.90:

lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ prati pari anu ity ete karmapravacanīya-sañjñā bhavanti /
lakṣaṇe tāvat - vṛkṣaṃ prati vidyotate vidyut /
vṛkṣaṃ pari /
vṛkṣam anu /
itthaṃ-bhūta-ākhyāne - sādhur devadatto mātaram prati /
mātaram pari /
mātaram anu /
bhāge - yad atra māṃ prati syāt /
mām pari syāt /
māmanu syāt /
vīpsāyām - vṛkṣaṃ vṛkṣam prati siñcati /
pari siñcati /
anu siñcati /
lakṣaṇādiṣu iti kim ? odanaṃ pariṣiñcati /
atha pariśabda-yoge pañcamī kasmān na bhavati pañcamy-apa-aṅ-paribhiḥ (*2,3.10) iti ? varjanaviṣāye sā vidhīyate, apaśabda-sāhacaryāt //


____________________________________________________________________


abhir abhāge || PS_1,4.91 ||


_____START JKv_1,4.91:

lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ karmapravacanīya-sañño bhavati /
vṛkṣam abhi vidyotate vidyut /
sādhur devadatto mātaram abhi /
vṛkṣaṃ vṛkṣam abhi siñcati /
abhāge iti kim ? bhāgaḥ svīkriyamāṇo 'ṃśaḥ /
yad atra mama abhiṣyat tad dīyatām /
yadatra mama bhavati tad dīyatām ity arthaḥ //


____________________________________________________________________


pratiḥ pratinidhi-pratidānayoḥ || PS_1,4.92 ||


_____START JKv_1,4.92:

mukhya-sadṛśaḥ pratinidhiḥ /
dattasya pratiniryātanaṃ pratidānam /
pratinidhiviṣaye pratidānaviṣaye ca pratiḥ karmapravacanīya-sañjño bhavati /
abhimanyur-arjunataḥ prati /
māṣānasmai tilebhyaḥ prati yacchati //


____________________________________________________________________


adhiparī anarthakau || PS_1,4.93 ||


_____START JKv_1,4.93:

adhiparī śabdau anarthakau anartha-antaravācinau karmapravacanīya-sañjñau bhavataḥ /
kuto 'dhyāgacchati /
kutaḥ paryāgacchati /
gaty-upasarga-sañjñāvādhanārthā karmapravacanīya-sañjñā vidhīyate //


____________________________________________________________________


[#96]

suḥ pūjāyām || PS_1,4.94 ||


_____START JKv_1,4.94:

su-śabdaḥ pūjāyām arthe karmapravacanīya-sañjño bhavati /
su siktaṃ bhavatā /
su stutaṃ bhavatā /
dhātv-arthaḥ stūyate /
upasarga-sañjña-āśrayaṃ ṣatvaṃ na bhavati /
pūjāyām iti kim ? suṣiktaṃ kiṃ tavātra //


____________________________________________________________________


atir atikramaṇe ca || PS_1,4.95 ||


_____START JKv_1,4.95:

ati-śabdaḥ atikramaṇe, ca-kārāt pūjayaṃ ca karmapravacanīya-sañjño bhavati /
niṣpanne 'pi vastuni kriyāpravṛttiḥ atikramaṇam /
ati siktam eva bhavatā /
ati stutam eva bhavatā /
pūjāyam - ati siktaṃ bhavatā /
ati stutam eva bhavatā /
śobhanaṃ kṛtam ity arthaḥ //


____________________________________________________________________


apiḥ padārtha-sambhāvana-anvavasarga-garhā-samuccayeṣu || PS_1,4.96 ||


_____START JKv_1,4.96:

padārthe, sambhāvane, anvavasarge, garhāyām, samuccaye ca vartamānaḥ apiḥ karmapravacanīya-sañjño bhavati /
padāntarasya aprayujyamānasya arthaḥ padārthaḥ - sarpiṣo 'pi syāt /
madhuno 'pi syāt /
mātrā, binduḥ, stokam ity asya arthe 'pi śabdo vartate /
sambhāvanam adhikārtha-vacanena śakter apratighātāviṣkaranam - api siñcen mūlaka-sahasram /
api stuyād rājānam /
anvavasargaḥ kāmacāra-abhyanujñānam - api siñca /
api stuhi /
garhā nindā - dhig jālmaṃ devadattam, api siñcet palāṇḍum /
api stuyād vṛṣalam /
samuccaye - api siñca /
api stuhi /
siñca ca stuhi ca /
upasargasañjñābādhanāt ṣatvam na bhavati //


____________________________________________________________________


adhir īśvare || PS_1,4.97 ||


_____START JKv_1,4.97:

īśvaraḥ svāmī, sa ca svam apekṣate /
tad ayam svasvāmi-sambandhe adhiḥ karmapravacanīya-sañjño bhavati /
tatra kadācit svāminaḥ karmapravacanīya-vibhaktiḥ saptamī bhavati, kadācit svāt /
adhi brahmadatte pañcālāḥ /
adhi pañcāleṣu brahmadattaḥ //


____________________________________________________________________


vibhāṣā kṛñi || PS_1,4.98 ||


_____START JKv_1,4.98:
adhiḥ karotau vibhāṣā karmapravacanīya-sañjño bhavati /
yad atra māmadhi kariṣyati /
karmapravacanīya-sañjña-apakṣe gatisañjñā-bādhanāt tiṅi ca+udāttavati (*8,1.71) iti nighāto na bhavati //


____________________________________________________________________


[#97]

laḥ parasmaipadam || PS_1,4.99 ||


_____START JKv_1,4.99:

laḥ iti ṣaṣṭhī ādeśa-apekṣā /
la-ādeśāḥ parasmaipada-sañjñā bhavanti /
tap, tas, jha /
sip, thas, tha /
mip, vas, mas /
śatṛkvasū ca parasmaipada-pradeśāḥ - sici vṛddhiḥ prasmaipadeṣu (*7,2.1) ity evam ādayaḥ //


____________________________________________________________________


taṅ-ānāv ātmanepadam || PS_1,4.100 ||


_____START JKv_1,4.100:

taṅ iti pratyāhāro navānām vacanānām /
ānaḥ iti śānac-kānacor-grahanam /
pūrveṇa parasmaipadas-añjñāyāṃ prāptāyāṃ taṅ-ānayor ātmanepada-sañjñā vidhīyate /
ta, ātām, jha /
thās, āthām, dhvam /
iṭ, vahi, mahiṅ /
ānahḥ khalv api - śānac-kānacau /
laḥ ity eva, katīha nighnānāḥ /
ātmanepada-pradeśāḥ - anudatta-ṅita ātmanepadam (*1,3.12) ity evam ādayaḥ //


____________________________________________________________________


tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 ||


_____START JKv_1,4.101:

tiṅo 'ṣṭādaśa pratyayāḥ /
nava parasmaipada-sañjñakāḥ, nava-ātmanepada-sañjñakāḥ /
tatra parasmaipradeṣu trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /
tip, tas, jhi iti prathamaḥ /
sip, thas, tha iti madyamaḥ /
mip, vas, mas iti uttamaḥ /
ātmanepadeṣu - ta, ātām, jha iti prathamaḥ /
thās, āthām, dhvam iti madhyāmaḥ /
iṭ, vahi, mahiṅ iti uttamaḥ /
prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (*1,4.108) ity evam ādayaḥ //


____________________________________________________________________


tāny ekavacanād vivacanabahuvacanāny ekaśaḥ || PS_1,4.102 ||


_____START JKv_1,4.102:


____________________________________________________________________


supaḥ || PS_1,4.103 ||

_____START JKv_1,4.103:

tiṅāṃ trikeṣu ekavacanādi-sañjñā vihitāḥ /
samprati supām trikeṣu vidhīyante /
supaś ca trīṇi trīṇi padāni ekaśa ekavacana-dvivacana-bahuvacana-sañjñāni bhavanti /
su iti ekavacanam /
au iti dvivacanam /
jas iti bahuvacanam /
evam sarvatra //


____________________________________________________________________


vibhaktiś ca || PS_1,4.104 ||


_____START JKv_1,4.104:

trīṇi trīṇi ity anuvartate /
trīṇi trīṇi vibhakti-sañjñāś ca bhavanti supas tiṅaś ca /
vibhakti-pradeśāḥ - aṣṭana ā vibhaktau (*7,2.84) ity evam ādayaḥ //


____________________________________________________________________


[#98]

yuṣmady-upapade samāna-adhikaraṇe sthāniny api madhyamaḥ || PS_1,4.105 ||


_____START JKv_1,4.105:

lasya (*3,4.77) ity adhikṛtya sāmānyena tib-ādayo vihitāḥ /
teṣām ayaṃ puruṣa-niyamaḥ kriyate /
yuṣmady-upapade sati vyavahite cāvyavahite sati samānādhikaraṇe samāna-abhidheye tulya-kārake sthānini prayujyamāne 'py aprayujyamāne 'pi madhyama-puruṣo bhavati /
tvaṃ pacasi /
yuvāṃ pacathaḥ /
yūyaṃ pacatha /
aprayujyamāne 'pi - pacasi /
pacathaḥ /
pacatha //


____________________________________________________________________


prahāse ca manya-upapade manyater uttama ekavac ca || PS_1,4.106 ||


_____START JKv_1,4.106:

prahāsaḥ parihāsaḥ krīḍā /
prahāse gamyamāne manya-upapade dhātor madhyama-puruṣo bhavati, manyateś ca-uttamaḥ, sa ca ekavad bhavati /
ehi manye odanam bhokṣyase iti, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ /
ehi manye rathena yāsyasi, na hi yāsyasi, yātstena te pitā /
madhyama-uttamayoḥ prāptayoḥ uttama-madhyamau vidhīyete /
prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /
suṣṭhu manyase /
sādhu manyase //


____________________________________________________________________


asmady uttamaḥ || PS_1,4.107 ||


_____START JKv_1,4.107:

uttamapuruṣo niyamyate /
asmady-upapade samānābhidheye prayujyamāne 'py aprayujyamāne 'pi uttamapuruṣo bhavati /
aham pacāmi /
āvām pacāvaḥ /
vayam pacāmaḥ /
aprayujyamāne 'pi - pacāmi /
pacāvaḥ /
pacāmaḥ //


____________________________________________________________________


śeṣe prathamaḥ || PS_1,4.108 ||


_____START JKv_1,4.108:

śeṣaḥ iti madhyama-uttama-viṣayād anya ucyate /
yatra yuṣmad-asmadī samanādhikaraṇe upapade na staḥ, tatra śeṣe prathamapuruṣo bhavati /
pacati /
pacataḥ /
pacanti //


____________________________________________________________________


paraḥ saṃnikarṣaḥ saṃhitā || PS_1,4.109 ||


_____START JKv_1,4.109:

para-śabdo 'tiśaye vartate /
saṃnikarṣaḥ pratyāsattiḥ /
paro yaḥ sannikarṣaḥ, varṇānām ardhamātrākālavyavadhānaṃ, sa saṃhitāsañjño bhavati /
dadhyatra /
madhvatra /
saṃhitā-pradeśāḥ -- siṃhitāyām (*6,1.72) ity evam ādayaḥ //


____________________________________________________________________

virāmo 'vasānam || PS_1,4.110 ||


_____START JKv_1,4.110:

viratiḥ virāmaḥ /
viramyate 'nena iti vā virāmaḥ /
so 'vasāna-sañjño bhavati /
dadhiṃ /
madhuṃ /
vṛkṣaḥ /
plakṣaḥ /
avasāna-pradeśāḥ - khar-avasānayor visarjanīyaḥ (*8,3.15) ity evam ādayaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau prathamādhyāyasya caturthaḥ pādaḥ //


dvittiyo 'dhyayaḥ prathamaḥ pādaḥ


____________________________________________________________________


[#99]

samarthaḥ padavidhiḥ || PS_2,1.1 ||


_____START JKv_2,1.1:

paribhāṣeyam /
yaḥ kaścidiha śāstre padavidhiḥ śrūyate sa samartho viditavyaḥ /
vidhīyate iti vidhiḥ /
padānāṃ vidhiḥ padavidhiḥ /
sa punaḥ samāsādiḥ /
samarthaḥ śaktaḥ /
vigrahavākyārthabhidhāne yaḥ śaktaḥ sa samartho vidhitavyaḥ /
atha vā samarthapadāśrayatvāt samarthaḥ /
samarthanāṃ padānāṃ sambaddhārthānāṃ saṃsṛṣṭārthānāṃ vidhirveditavyaḥ /
vakṣyati, dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) - kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
samartha-grahaṇaṃ kim ? paśya devadatta kaṣṭaṃ, śrito viṣṇumitro gurukulam /
tṛtīyā tatkṛta-arthena guṇavacanena (*2,1.30) - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ /
samartha-grahaṇaṃ kim ? kiṃ tvaṃ kariṣyasi śaṅkulayā, khaṇḍo devadatta upalena /
caturthī tadartha-artha-vali-hita-sukha-rakṣitaiḥ (*2,1.36) - yūpāya dāru yūpadāru /
samartha-grahaṇaṃ kim ? gaccha tvaṃ yūpāya, dāru devadattasya grehe /
pañcamī bhayena (*2,1.37) - vṛkebhyo bhayaṃ vṛkabhayam /
samartha-grahaṇaṃ kim ? gaccha tvaṃ mā vṛkebhyo, bhayaṃ devadattasya yajñadattāt /
ṣaṣṭhī (*2,2.8) - rājñaḥ puruṣaḥ rājapuruṣaḥ /
samartha-grahaṇaṃ kim ? bhāryā rājñaḥ, puruṣo devadattasya /
saptamī śauṇḍaiḥ (*2,1.40) - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
samartha-grahaṇaṃ kim ? śaktastvaṃ akṣeṣu, śauṇḍaḥ pibati pānāgāre /
pada-grahaṇaṃ kim ? varṇavidhau samarthaparibhāśā mā bhūt /
tiṣṭhatu dadhyaśāna tvaṃ śākena /
tiṣṭhatu kumārī cchatraṃ haradevadattāt /
yaṇādeśo, nityaś ca tug bhavati //


____________________________________________________________________


sub āmantrite para-aṅgavat svare || PS_2,1.2 ||


_____START JKv_2,1.2:

subantam āmantrite parataḥ parasya aṅgavad bhavati, svare svara-lakṣaṇe kartavye /
tādātmyātideśo 'yam /
subantam āmantritam anuprviśāti /
vakṣyati - āmantritasya ca (*6,1.198) /
āmantritasyādir udātto bhavati /
sasupkasya api yathā syāt /
kuṇḍenāṭan /
paraśunā vṛścan /
madrāṇām rājan /
kaśmīrāṇāṃ rājan /
sup iti kim ? pīḍye pīdyamāna /
āmantrite iti kim ? gehe gārgyaḥ /
para-grahaṇam kim ? pūrvasya mā bhūt /
devadatta, kuṇḍenāṭan /
aṅga-grahaṇaṃ kim ? yathā mṛtpiṇḍībhūtaḥ svaraṃ labheta /
ubhayorādyauttatvaṃ mā bhūt /
vatkaraṇaṃ kim ? svāśrayam api yathā syāt /

[#100]

ām kuṇḍenāṭan /
āma eka-antaram āmantritam anantike (*8,1.55) ity ekāntaratā bhavati /
svare iti kim ? kūpe siñcan /
carma naman /
ṣatvaṇatve prati parāṅgvad na bhavati /
sub-antasya para-aṅgavad bhāve samānādhikaraṇasya+upasaṅkhyānam anantaratvat /
tīkṣṇayā sucyā sīvyan /
tīkṣṇena praśunā vṛścan /
avyayānāṃ pratiṣedho vaktavyaḥ /
uccair adhīyānaḥ /
nīcair adhīyānaḥ //


____________________________________________________________________


prāk kaḍārāt samāsaḥ || PS_2,1.3 ||


_____START JKv_2,1.3:

kaḍāra-saṃśabdanāt prāg yānita urdhvam anukramiṣyāmaḥ, te samāsasañjñā veditavyāḥ /
vakṣyati - yathā 'sādṛśye (*2,1.7) /
yathā vṛddhaṃ brāhmaṇānāmantrayasva /
prāg-vacanaṃ sañjñā-samāveśa-artham /
samāsa-pradeśāḥ - tṛtīyāsamāse (*1,1.30) ity evam ādayaḥ //


____________________________________________________________________

saha supā || PS_2,1.4 ||


_____START JKv_2,1.4:

sup iti vartate /
sup iti saha iti supā iti ca trayam api adhikṛtaṃ veditavyam /
yad ita ūrdhvam anukramiṣyāmaḥ, tatra+idam upasthitaṃ draṣṭavyam /
vakṣyati - dvitīyā śrita-atīta-patita-gata-atyasta-prāpta-āpannaiḥ (*2,1.24) iti /
dvitīya-antaṃ śritādibhiḥ saha samasyate, kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
saha-grahaṇaṃ yogavibhāga-artham, tiṅāpi saha yathā syāt /
anuvyacalat /
anuprāvarṣat //


____________________________________________________________________


avyayībhavaḥ || PS_2,1.5 ||


_____START JKv_2,1.5:

avyayībhāvaḥ ity adhikāro veditavyaḥ /
yānita ūrdhvam anukramiṣyāmaḥ, avyayībhāva-sañjñā aste veditavyāḥ /
vakṣyati - yathā 'sādṛśye (*2,1.7) /
yathā-vṛddhaṃ brāhmaṇānāmantrayasva /
anvartha-sañjñā ceyaṃ mahatī pūrvapadārtha-prādhānyam avyayībhāvasya darśayati /
avyayībhāva-pradeśāḥ - avyayībhāvaś ca (*2,4.18) ity evam ādayaḥ //


____________________________________________________________________


[#101]

avyayaṃ vibhakti-samīpa-samṛddhi-vyṛddhy-arthābhāva-atyaya-asamprati-śabdaprādurbhāva-paścād-yathā-ānupūrvya-yaugapadya-sādṛśya-sampatti-sākalya-antavcaneṣu || PS_2,1.6 ||

_____START JKv_2,1.6:

sup supā iti ca vartate /
vibhaktyādiśv artheṣu yadavyayaṃ vartate tat samarthena sub-antena saha samasyate, avyayībhāvaś ca samāso bhavati /
vacana-grahaṇaṃ pratyekaṃ sambadhyate /
vibhaktivacane tāvat -- strīṣvadhikṛtya kathā pravartate adhistri /
adhikumāri /
saptamy-arthe yadavyayaṃ tad bibhaktivacanam /
samīpavacane -- kumbhasya samīpam upakumbham /
upamaṇikam /
samṛddhir ṛddher ādhikyam -- samṛddhir madrāṇāṃ sumadram /
sumagadhaṃ vartate /
vyṛddhir ṛddher abhāvaḥ -- gavadikānām ṛddher abhāvaḥ durgavadikam /
duryabanaṃ vartate /
artha-abhāvaḥ vastuno 'bhāvaḥ -- abhāvo makṣikāṇāṃ nirmakṣikam /
nirmaśakam vartate /
atyayaḥ abhūtatvam, atikramaḥ -- atītāni himāni atihimam /
nirhimam /
niḥśītaṃ vartate /
asamprati upabhogasya vartamānakāla-pratiṣedhaḥ -- atitasṛkam /
taisṛkamācchādanam, tasya ayam upabhogakālo na bhavati ity arthaḥ /
śabdaprādurbhāvaḥ prakāśatā śabdasya - iti pāṇini /
tat-pāṇini /
pāṇini-śabdo loke prakāśate ity arthaḥ /
paścāt -- anurathaṃ pādātam /
rathānāṃ paścāt ity arthaḥ /
yathā /
yathā-arthe yad avyayaṃ vartate tat samasyate /
yogyatā vipsā padārthānativṛttiḥ sādṛśyaṃ ca iti yathārthāḥ /
yogyatāyām -- anurūpam /
rūpayogyam bhavati ity arthaḥ /
vīpsāyām -- arthamarthaṃ prati pratyartham /

[#102]

padārthanativṛttau -- yathāśakti /
ānupūrvyamanukramaḥ -- anujyeṣṭhaṃ praviśantu bhavantiaḥ /
jyeṣṭhānupūrvyā bhavantaḥ praviśantu ity arthaḥ /
yaugapadyam ekakālatā -- sacakram dhehi /
yugapaccakraṃ dhehi ity arthaḥ /
sādṛśyam tulyatā /
kim-artham idam ucyate, yathārtha ity eva siddham ? guṇabhūte 'pi sādṛśye yathā syāt, sadṛśaḥ kikhyā rākikhi /
sampattiḥ anurūpa ātmabhāvaḥ samṛddheranyaḥ -- sabrahma bābhravāṇām /
sakṣatraṃ śālaṅkāyanānām /
sāklyam aśeṣatā -- satṛṇam abhyāvaharati /
sabusam /
na kiṃcid abhyāvahāryaṃ parityajati ity ayamartho 'dhikārthavacanena pratipādyate /
antavacane -- antaḥ iti parigraha-apekṣayā samāptirucyate /
sāgni adhīte /
seṣṭi sapaśubandham /
sapaśubandhāntamadhīte ity arthaḥ /
iyaṃ samāptirasakale 'py adhyayane bhavati iti sākalyāt pṛthag ucyate //


____________________________________________________________________


yathā 'sādṛśye || PS_2,1.7 ||


_____START JKv_2,1.7:

yathā ity etad avyayam asādṛśye vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso bhavati /
yathāvṛddhaṃ brāhmaṇānāmantrayasva /
ye ye vṛddhāḥ yathāvṛddham /
yathādhyāpakam /
asādṛśye iti kim ? yathā devadattaḥ tathā yajñadattaḥ /
yathārthe yadavyayam iti pūrveṇa+eva siddhe samāse vacanam idaṃ sādṛśya-pratiṣedha-artham //


____________________________________________________________________


yāvad avadhāraṇe || PS_2,1.8 ||


_____START JKv_2,1.8:

yāvat ity etad avyayam avadhāraṇe vartamānaṃ supā saha samasyate, avyayībhāvaś ca samāso bhavati /
avadhāraṇam iyattāpariddhedaḥ /
yāvadamatraṃ brāhmaṇānāmantrayasva /
yāvantyamatrāṇi sambhavanti pañca ṣaṭ vā tāvata āmantrayasva /
avadhāraṇe iti kim ? yāvad ṛttaṃ tāvad bhuktam /
na avadhārayāmi kiyan mayā bhuktam iti //


____________________________________________________________________


sup praitnā mātrā-arthe || PS_2,1.9 ||


_____START JKv_2,1.9:

mātrā binduḥ, stokam, alpam iti paryāyāḥ /
mātrā-arthe vartamānena pratinā saha subantaṃ samasyate, avyayībhāvaś ca samāso bhavati /
asty atra kiñcit śākam śākaprati /
sūpaprati /
mātrā-arthe iti kim ? vṛkṣaṃ prati vidhotate vidyut /
sup iti vartamāne punaḥ sub-grahaṇam avyayanivṛtty-artham //


____________________________________________________________________


[#103]

akṣa-śalākā-saṅkhyāḥ pariṇā || PS_2,1.10 ||


_____START JKv_2,1.10:

akṣa-śabdaḥ, śalākā-śabdaḥ, saṅkhyā-śabdaś ca pariṇā saha samasyante, avyayībhāvaś ca samāso bhavati /
kitavavyavahāre samāso 'yam iṣyate /
pañcikā nāma dyūtaṃ pañcabhir akṣaiḥ śalākābhir vā bhavati /
tatra yadā sarve uttānāḥ patanti avāñco vā, tadā pātyitā jyati, tasya+eva asya vipāto 'nyathā pāte sati jāyate /
akṣeṇa+idaṃ na tathā vṛttaṃ yathā pūrvaṃ jaye akṣapari /
śalākāpari /
ekapari /
dvipari /
tripari /
parameṇa catuṣpari /
pañcasutvekarūpāsu jaya eva bhaviṣyati /
akṣādayas tṛtīyāntāḥ pūrvoktasya yathā na tat /
kitavavyavahāre ca ekatve 'kṣaśalākayoḥ //


____________________________________________________________________


vibhāṣā || PS_2,1.11 ||


_____START JKv_2,1.11:

vibhāṣā ity ayam adhikāro veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ, tad vibhāṣā bhavati /


____________________________________________________________________


vakṣyati -

apa-pari-bahir añcavaḥ pañcamyā || PS_2,1.12 ||


_____START JKv_2,1.12:

apatrigartaṃ vṛṣto devaḥ, apa trigartebhyaḥ //
apa-pari-bahir añcavaḥ pañcamyā (*2,1.12) /
apa pari bahis añcu ity ete subantāḥ pañcamyantena saha vibhāṣā samasyante, avyayībhāvaś ca samāso bhavati /
apatrigartaṃ vṛṣṭo devaḥ, apa trigartebhyaḥ /
paritrigartam, pari trigartebhyaḥ /
bahirgrāmam, vahirgrāmāt /
prāggrāmam, prāg grāmāt /
bahiḥ śabdayoge pañcamībhāvasya+etad eva jñāpakam //


____________________________________________________________________


āṅ maryādā-abhividhyoḥ || PS_2,1.13 ||


_____START JKv_2,1.13:

āṅ ity etan maryādāyām abhividhau ca vartamānam pajcamyantena saha vibhāṣā saṃsyate, avyayībhāvaś ca samāso bhavati /
āpāṭaliputraṃ vṛṣṭo devaḥ, ā pāṭaliputrāt /
abhividhau - ākumāraṃ yaśaḥ pāṇineḥ, ā kumārebhyaḥ //


____________________________________________________________________


lakṣaṇena abhipratī ābhimukhye || PS_2,1.14 ||


_____START JKv_2,1.14:

lakṣaṇaṃ cihnaṃ, tad-vācinā subantena saha abhipratī śabda-avābhimukhye vartamānau vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /
abhyagni śalabhāḥ patanti, agnimabhi /
pratyagni, agniṃ prati /
agniṃ lakṣyīkṛtya abhimukhaṃ patanti ity arthaḥ /
lakṣaṇena iti kim ? srugghnaṃ pratigataḥ /
pratinivṛttya srugghnam eva abhimukhaṃ gataḥ /
abhipratī iti kim ? yena agnis tena gataḥ /
ābhimukhye iti kim ? abhyaṅkā gāvaḥ /
pratyaṅkkā gāvaḥ /
navāṅkā ity arthaḥ //

____________________________________________________________________


[#104]

anur yat-samayā || PS_2,1.15 ||


_____START JKv_2,1.15:

samayā samīpam /
anuryasya samīpa-vācī tena lakṣaṇa-bhūtena saha vibhāṣā samasyate, avyayībhāvaś ca samāso bhavati /
anuvanamaśanirgataḥ /
anuḥ iti kim ? vanaṃ samayā /
yatsamayā iti kim ? vṛkṣamanu vidyotate vidyut /
avyayaṃ vibhakti-samīpa (*2,1.6) ity eva siddhe punarvacanam vibhāṣa-artham //


____________________________________________________________________


yasya ca āyāmaḥ || PS_2,1.16 ||


_____START JKv_2,1.16:

lakṣanena iti vartate /
āyāmo dairghyam /
anuryasyāyāmavācī tena lakṣaṇabhūtena saha vibhāṣā samasyate, avyayībhāvaś ca samāso bhavati /
anugaṅgaṃ vārāṇasī /
anuyamaunaṃ mathurā /
yamunāyāmena mathurāyāmo lakṣyate /
āyāmaḥ iti kim ? vṛkṣamanu vidhyotate vidyut //


____________________________________________________________________

tiṣṭhadgu-prabhṛtīni ca || PS_2,1.17 ||


_____START JKv_2,1.17:

tiṣṭhadgv-ādayaḥ samudāyā eva nipātyante /
tiṣṭhadgu-prabhṛtīni śabdarūpāṇi avyayībhāvas-añjñāni bhavanti /
tiṣṭhadgu kālaviśeṣaḥ /
tiṣṭhanti gāvo yasmin kāle dohanāya sa tiṣṭhadgu kālaḥ /
khaleyavādīni prathamānatāni vibhaktyanatarenṇa na+eva sambadhyante 'nyapadārthe ca kāle vartante /
cakāro 'vadhāraṇa-arthaḥ /
aparaḥ samāso na bhavati, paramatiṣṭhadgu iti /
tiṣṭhadgu /
vahadgu /
āyatīgavam /
khalebusam /
khaleyavam /
lūnayavam /
lūyamānayavam /
pūtayavam /
pūyamānayavam /
saṃhṛtayavam /
saṃhriyamāṇāyavam /
saṃhṛtabusam /
saṃhriyamāṇābusam /
ete kālaśabdāḥ /
samabhūmi /
samapadāti /
suṣamam /
viṣamam /
niṣṣamam /
duṣṣamam /
aparasamam /
āyatīsamam ḥ
prāhṇam /
praratham /
pramaṛgam /
pradakṣiṇam /
aparadakṣiṇam /
saṃprati /
asaṃprati /
pāpasamam /
puṇyasamam /
ic karmavyatihāre (*5,4.127) -- daṇḍādaṇḍi /
musalāmusali //


____________________________________________________________________


pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||


_____START JKv_2,1.18:

ṣaṣthīsamāse prāpte tad-apavādo 'vyayībhava ārabhyate /
vā-vacanāt ṣaṣṭhīsamāso 'pi pakṣe 'bhyanujñāyate /
pāra-ṃdhya-śabdau ṣaṣṭhyantena saha vibhāṣā samasyete, avyayībhāvaś ca samāso bhavati /
tat-sanniyogena ca anayor ekārāntatvaṃ nipātyate /
pāraṃ gaṅgāyāḥ pāregaṅham /
madhyaṃ gaṅgāyāḥ madhyegaṅgam /
ṣaṣṭhīsamāsa-pakṣe - gaṅgāpāram /
gaṅgāmadhyam /
mahāvibhāṣayā vākyavikalpaḥ kriyate //


____________________________________________________________________


[#105]

saṅkhyā vaṃśyena || PS_2,1.19 ||


_____START JKv_2,1.19:

vidyayā janmanā vā prāṇinām ekalakṣaṇasantāno vaṃśaḥ ity abhidhīyate /
tatra bhavo vaṃśyaḥ /
tad-vācinā subantena saha saṅkhyā samasyate, avyayībhāvaś ca samāso bhavati /
dvau munī vyākaraṇasya vaṃśyau dvimuni vyākaranasya /
trimuni vyākaraṇasya /
yadā tu vidyaya tadvatām abhedavivakṣā tadā sāmānādhikaraṇyaṃ bhavati /
dvimuni vyakaraṇam /
trimuni vyākaraṇam iti /
janmanā - ekaviṃśatibhāradvājam //


____________________________________________________________________


nadībhiś ca || PS_2,1.20 ||


_____START JKv_2,1.20:

saṅkhyā ity anuvartate /
nadīvacanaiḥ śabdaiḥ saha saṅkhyā samasyate, avyayībhāvaś ca samāso bhavati /
samāhāre ca ayam iṣyate /
saptagaṅgam /
dviyamunam /
pañcanadam /
saptagodāvaram //


____________________________________________________________________


anyapadarthe ca sañjñāyām || PS_2,1.21 ||


_____START JKv_2,1.21:

saṅkhyā iti nivṛttam /
nadīgrahanam anuvartate /
nadībhiḥ saha subantam anyapadārthe vartamānaṃ sañjñāyāṃ viṣye samasyate, avyayībhāvaś ca samāso bhavati /
vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /
na hi vākyena sañjñā gamyate /
unmattagaṅgam nāma deśaḥ /
lohitagaṅgam /
śanairgaṅgam /
kṛṣṇagaṅgam /
anyapadārthe iti kim ? kṛṣṇaveṇṇā /
sañjñāyām iti kim ? śīghragaṅgo deśaḥ //


____________________________________________________________________


tatpuruṣaḥ || PS_2,1.22 ||


_____START JKv_2,1.22:

tatpuruṣaḥ iti sañjñā 'dhikriyate prāg bahuvrīheḥ /
yānita ūrdhvam anukramiṣyāmaḥ, tatpuruṣa-sañjñāste veditavyāḥ /
vakṣyati, dvitīya śrita-atīta-patita (*2,1.24) /
iti /
kaṣṭaśritaḥ /
pūrvācāryasañjñā ceyaṃ mahatī, tadaṅgīkaraṇaupādher api tadīyasya parigraha-artham, uttarapadārtha-pradhānas tatpuruṣaḥ iti /
tatpuruṣapradeśāḥ - tatpuruṣe kṛti bahulam (*3,3.14) /
ity evam ādayaḥ //


____________________________________________________________________


dviguś ca || PS_2,1.23 ||


_____START JKv_2,1.23:

dviguś ca samāsaḥ tatpuruśasajjño bhavati /
dvigos tatpuruśatve samāsāntāḥ prayojanam /
pañcarājam /
daśarājam /
dvyahaḥ /
tryahaḥ /
paṅcagavam /
daśagavam //


____________________________________________________________________


[#106]

dvidīyā śrita-atīta-patita-gata-atyasta-prāpta-āpanaiḥ || PS_2,1.24 ||


_____START JKv_2,1.24:

sup spā iti vartate /
tasya viśeṣaṇam etad dvitīyā /
dvitīyāntaṃ subantam śrita-adibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /
kaṣṭaṃ śritaḥ kaṣṭaśritaḥ /
narakaśritaḥ /
atīta -- kāntāram atītaḥ kāntārātitaḥ /
patita -- narakam patitaḥ narakapatitaḥ /
gata -- grāmam gataḥ grāmagataḥ /
atyasta -- taraṅganatyastaḥ taraṅgātyastaḥ /
tuhinātyastaḥ /
prāpta -- sukhaṃ prāptaḥ sukhaprāptaḥ /
āpanna -- sukham āpannaḥ sukhāpannaḥ /
duḥkhāpannaḥ /
śritta-adiṣu gamigāmyādinām upasaṅkhyanam /
grāmaṃ gamī grāmagamī /
grāmam gāmī grāmāgāmī /
odnaṃ bubhukṣuḥ odanabubhukṣuḥ //


____________________________________________________________________


svayaṃ ktena || PS_2,1.25 ||


_____START JKv_2,1.25:

svayam etad avyayam ātmanā ity asyārthe vartate, tasya dvitīyayā sambandho 'nupapannaḥ iti dvitīyā-grahaṇam uttarārtham anuvartate /
svayam ity etat subantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhāti /
svayaṃdhautau pādau /
svayaṃvilīnam ājyam /
aikapadyamaikasvaryaṃ ca samāsatvād bhavati //


____________________________________________________________________


khaṭvā kṣepe || PS_2,1.26 ||


_____START JKv_2,1.26:

khaṭvā-śabdo dvitīyāntaḥ ktāntena saha kṣepe gamyamāne samasyate, tatpuruṣaś ca samāso bhavati /
kṣepo nindā, sa ca samāsa-artha eva, tena vibhāṣā 'dhikāre 'pi nityasamāsa eva ayam /
na hi vakyena kṣepo gamyate /
khaṭvārohaṇaṃ ca+iha vimārgaprasthānasya+upalakṣanam /
sarva eva avinītaḥ khaṭvārūḍhaḥ ity ucyate /
khaṭvāruḍho jālmaḥ /
khaṭvāplutaḥ /
apathaprasthitaḥ ity arthaḥ /
kṣepe iti kim ? khaṭvāmārūḍhaḥ //


____________________________________________________________________


sāmi || PS_2,1.27 ||

_____START JKv_2,1.27:

sāmi ity etad avyayam ardhaśabda-paryāyaḥ, tasya asattvavācitvād dvitīyayā na asti sambandhaḥ /
tat subantaṃ ktantena saha samasyate, tatpuruṣaś ca samāso bhavati /
sāmikṛtam /
sāmipītam /
samibhuktam /
aikapadyamaikasvaryaṃ ca samāsatvad bhavati //


____________________________________________________________________


[#107]

kālāḥ || PS_2,1.28 ||


_____START JKv_2,1.28:

dvitīyā ktena iti vartate /
kālavācinaḥ śabdāḥ dvitīyāntāḥ ktāntena saha samasyante vibhāṣa, tatpuruṣaś ca samāso bhavati /
antyantasamyoga-arthaṃ vacanam /
kālāḥ iti na svarūpa-vidhiḥ /
ṣaṇmuhūrtāścarācarāḥ, te kadācit ahargacchanti kadācit rātrim /
aharatisṛtā muhūrtāḥ ahaḥsaṅkrāntāḥ /
rātryatisṛtā muhūrtāḥ rātrisaṅkrāntāḥ /
māsapramitaścandramāḥ /
māsaṃ pramātumārabdhaḥ pratipaccandramāḥ ity arthaḥ //


____________________________________________________________________


atyantasaṃyoge ca || PS_2,1.29 ||


_____START JKv_2,1.29:

kālāḥ iti vartate /
ktena iti nivṛttam /
atyantasaṃyogaḥ kṛtsna-saṃyogaḥ, kālasya svena sambandhinā vyāptiḥ /
kālavācinaḥ śabdā dvitīyāntā atyantasaṃyoge gamyamāne supā saha samasyante vibhāṣā, tatpuruṣaś ca samāso bhavati /
muhūrtaṃ sukham muhūrtasukham /
sarvarātrakalpāṇī /
sarvarātraśobhanā //


____________________________________________________________________


tṛtīyā tatkṛta-arthena guṇavacanena || PS_2,1.30 ||


_____START JKv_2,1.30:

sup supā iti vartate /
tasya viśeṣaṇam etat /
tṛtīyāntam guṇavacanena arthaśabdena ca saha saṃsyate, tatpuruṣaś ca samāso bhavati /
kīdṛśena guṇavacanena ? tatkṛtena tadartha-kṛtena, tṛtīyānta-artha-kṛtena iti yāvat /
śaṅkulayā khaṇḍaḥ saṅkulākhaṇḍaḥ /
kiriṇā kāṇaḥ kirikāṇaḥ /
artha-śabdena -- dhānyena arthaḥ dhānyārthaḥ /
tatkṛtena iti im ? akṣṇā kāṇaḥ /
guṇavacanena iti kim ? gobhirvapāvān //


____________________________________________________________________


pūrva-sadṛśa-sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 ||


_____START JKv_2,1.31:

pūrva sadṛśa sama ūnārtha kalaha nipuṇa miśra ślakṣṇa ity etaiḥ saha tṛtīyāntaṃ samasyate, tatpuruṣaś ca samaso bhavati /
asmād eva vacanāt pūrvādibhir yoge tṛtīyā bhavati, hetau vā draṣṭavyā /
pūrva -- māsena pūrvaḥ māsapūrvaḥ /
saṃvatsarapūrvaḥ /
sadṛśa -- mātṛsadṛśaḥ /
pitṛsadṛśaḥ /
sama -- mātṛsamaḥ /
ūnārtha - māśonam /
kārṣāpaṇonam /
māṣavikalam /
kārṣāpanavikalam /
kalaha -- asikalahaḥ /
vākkalahaḥ /
nipuṇa - vāṅnipuṇaḥ /
ācāranipuṇaḥ /
miśra - guḍamiśraḥ /
tilamiśraḥ /
ślakṣṇa -- ācāraślakṣṇaḥ /
pūrvādiṣvavarasyopasaṅkhyānam /
māsenāvaraḥ māsāvaraḥ /
saṃvatsarāvaraḥ //


____________________________________________________________________


[#108]

kartṛkarṇe dṛtā bahulam || PS_2,1.32 ||


_____START JKv_2,1.32:

tṛtīyā iti vartate /
kartari karaṇe ca yā tṛtīyā tadantaṃ kṛdantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /
sarvopādhivyabhicārārthaṃ bahula-grahanam /
kartari -- ahinā hataḥ ahihataḥ /
karaṇe -- nakhairnirbhinnaḥ nakhanirbhinnaḥ /
paraśunā chinnaḥ /
kartṛkaraṇe iti kim ? bhikṣābhiruṣitaḥ /
bahula-grahanam kim ? dātreṇa lūnavān, paraśunā chinnavān, iha samāso na bhavati /
pādahārakaḥ, gale copakaḥ iti ca bhavati //


____________________________________________________________________


kṛtyair adhika-ārtha-vacane || PS_2,1.33 ||


_____START JKv_2,1.33:

stutinindāprayuktam adhyāropitārthavacanam adhikārthavacanam /
kartṛkaraṇayo yā tṛtīyā tadantaṃ subantaṃ kṛtaiḥ saha samasyate 'dhikārthavacane gamyamāne vibhāṣā, tatpuruṣaś ca samāso bhavati /
kartā - kākapeyā nadī /
śvalehyaḥ kūpaḥ /
karaṇam - bāṣpacchedyāni tṛṇāni /
kṇṭakasañceya odanaḥ /
pūrvasyaa+eva ayaṃ prapañcaḥ /
kṛtya-grahaṇe yaṇṇyatorgrahanaṃ kartavyam /
iha mā bhūt, kākaiḥ pātavyā iti //


____________________________________________________________________


annena vyañjanam || PS_2,1.34 ||


_____START JKv_2,1.34:

tṛtīyā iti vartate /
vyañjñavāci tṛtīyāntam anavācinā subantena sahā samasyate, vibhāśā tatpuruṣaś ca samāso bhavati /
saṃskāryam annaṃ, saṃskārakaṃ vyañjanam /
dadhnā upasikta odanaḥ dadhyodanaḥ /
kṣīraudanaḥ /
vṛttau kriyāyā antarbhāvād annavyañjanayoḥ sāmarthyam //


____________________________________________________________________


bhakṣyeṇa miśrīkaranam || PS_2,1.35 ||


_____START JKv_2,1.35:

miśrīkarana-vāci tṛtīyāntam bhakṣya-vācinā subantena saha samasyate, tatpuruṣaś ca samāso bhavati /
kharaviśadamabhyavahāryaṃ bhakṣyaṃ, tasya saṃskārakaṃ miśrīkaraṇam /
huḍena miśrāḥ dhānāḥ guḍadhānāḥ /
guḍapṛthukāḥ /
vṛttau kriyāyā antarbhāvāt pūrvottarapadayoḥ sāmarthyam //


____________________________________________________________________


[#109]

caturthī tadartha-artha-bali-hita-sukha-rakṣitaiḥ || PS_2,1.36 ||


_____START JKv_2,1.36:

sup supā iti vartate /
tasya viśeṣaṇam etat /
tat iti sarvanāmnā caturthyantasya arthaḥ parāmṛśyate /
tasmai idaṃ tadartham /
tadartha artha bali hita sukha rakṣita ity etaiḥ saha caturthyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
tadarthena prakṛtivikārabhāve samāso 'yam iṣyate /
yūpāya dāru yūpadāru /
kuṇḍlāya hiraṇyam kuṇḍalahiraṇyam /
iha na bhavati, randhanāya sthalī, avahananāya ulūkhalam iti /
tādarthye caturthī ca asmād eva jñāpakād bhavati /
arthena nityasamāsavacanaṃ sarvaliṅgatā ca vaktavyā /
brāhmaṇārthaṃ payaḥ /
brāhmaṇārthā yavāgūḥ /
bali - kuberāya baliḥ kuberabaliḥ /
mahārājabaliḥ /
hita - gohitam /
aśvahitam /
sukha - gosukham /
aśvasukham /
rakṣita - gorakṣitam /
aśvarakṣitam //


____________________________________________________________________


pañcamī bhayena || PS_2,1.37 ||


_____START JKv_2,1.37:

sup supā iti vartate /
tasya viśeṣaṇam etat /
pañcamyantaṃ subanataṃ bhaya-śabdena /
subantena saha samasyate vibhāṣā, tatpuruṣaś ca samāso bhavati /
vṛkebyo bhayaṃ vṛkabhayam /
caurabhayam /
dasyubhayam /
bhaya-bhīta-bhīti-bhībhir iti vaktavyam /
vṛkebhyo bhītaḥ vṛkabhītaḥ /
vṛkabhītiḥ /
vṛkabhīḥ /
pūrvasya+eva ayaṃ bahulagrahaṇasya prapñcaḥ /
tathā ca grāmanirgataḥ, adharmajugupsuḥ ity evam ādi siddhaṃ bhavati //


____________________________________________________________________

apeta-apoḍha-mukta-patita-apatrastair alpaśaḥ || PS_2,1.38 ||


_____START JKv_2,1.38:

apeta apoḍha mukta patita apatrasta ity etaiḥ saha pajcamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
apeta - sukhāpetaḥ /
apoḍha - kalpanāpoḍhaḥ /
mukta - cakramuktaḥ /
patita - svargapatitaḥ /
apatrasta - taraṅgāpatrastaḥ /
alpaśaḥ iti samāsasya alpaviṣayatāmācaṣṭe /
alpā pañcamī saṃsyate, na sarvā /
prāsādāt patitaḥ, bhojanād apatrastaḥ ity evam adau na bhavati /
kartṛkarane kṛtā bahulam (*2,1.32) ity asya+eva ayam prapañcaḥ //


____________________________________________________________________


[#110]

stoka-antika-dūra-artha-kṛcchrāṇi ktena || PS_2,1.39 ||


_____START JKv_2,1.39:

stoka antika dūra ity evam arthāḥ śabdāḥ kṛcchra-śabdaś ca pañcamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /
stokān muktaḥ /
antikād āgataḥ /
abhyāśād āgataḥ /
dūrād āgataḥ /
viprakṛṣṭād āgataḥ /
kṛcchrān muktaḥ /
kṛcchrāl labdhaḥ /
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) ity aluk /
śatasahatrau pareṇeti vaktavyam /
śatāt pare paraśśatāḥ /
sahasrāt pare parassahasrāḥ /
rājadantāditvāt paranipātaḥ /
nipātanāt suḍāgamaḥ //


____________________________________________________________________


saptamī śauṇḍaiḥ || PS_2,1.40 ||


_____START JKv_2,1.40:

saptamyantaṃ śauṇḍa-ādibhiḥ saha samasyate, tatpuruṣāś ca samāso bhavati /
akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
akṣadhūrtaḥ /
akṣakitavaḥ /
śauṇḍa /
dhūrta /
kitava /
vyāḍa /
pravīṇa /
saṃvīta /
antar /
antaḥśabdastvarādhikaranapradhāna eva paṭhyate /
adhi /
paṭu /
paṇḍita /
capala /
nipuṇa /
vṛttau prasaktikriyāyā antarbhāvadakṣādiṣu adhikaraṇe saptamī //


____________________________________________________________________


siddha-śuṣka-pakva-bandhaiś ca || PS_2,1.41 ||

_____START JKv_2,1.41:

saptamī iti vartate /
siddha śuṣka pakva bandha ity etaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
sāṅkāśyasiddhaḥ /
kāmpilyasiddhaḥ /
śuṣka - ātapaśuṣkaḥ /
chāyāśuṣkaḥ /
pakva - sthālīpakvaḥ /
kumbhīpakvaḥ /
bandha - cakrabandhaḥ /
bahula-grahaṇasya+eva ayam udāharaṇa-prapañcaḥ //


____________________________________________________________________


dhvāṅkṣena kṣepe || PS_2,1.42 ||


_____START JKv_2,1.42:

dhvāgkṣeṇa ity arthagrahanam /
dhavāgkṣavācinā subantena saha saptamyantaṃ subantaṃ subantaṃ samasyate, tatpuruṣaś ca samāso bhavati kṣepe gamyamāne /
tīrthe dhvāṅkṣa iva tīrthadhvāḍkṣaḥ /
anavasthitaḥ ity arthaḥ /
tīrthakākaḥ /
tīrthavāyasaḥ /
kṣepe iti kim ? tīrthe dhvāṅkṣastiṣthati //


____________________________________________________________________


[#111]

krtyair ṛṇe || PS_2,1.43 ||

_____START JKv_2,1.43:

suptamī iti vartate /
kṛtya-pratyayāntaiḥ saha saptamyantaṃ samasyate, tatpuruṣaś ca samāso bhavati ṛṇe gamyamāne /
yatpratyayena+eva+iṣyate /
māse deyamṛṇam māsadeyam /
saṃvatsaradeyam /
vyahadeyam /
ṛṇagrahaṇaṃ niyogopalakṣaṇa-arthaṃ, tena+iha api samāso bhavati, pūrvāhṇe geyaṃ sāma pūrvāhṇageyam /
prātaradhyeyo 'nuvākaḥ /
ṛṇe iti kim ? māse deyā bhikṣā //


____________________________________________________________________


sañjñāyām || PS_2,1.44 ||


_____START JKv_2,1.44:

sañjñāyāṃ viṣaye saptayantaṃ supā saha samasyate, tatpuruṣaś ca samāso bhavati /
sañjñā samudāyopādhiḥ /
tena nityasamāsa eva ayam, na hi vākyena sañjñā gamyate /
araṇyetilakāḥ /
araṇyemāṣāḥ /
vanekiṃśukāḥ /
vane - bilvakāḥ /
kūpepiśācakāḥ /
haladantāt saptamyāḥ sañjñāyām (*6,3.9) ity aluk //


____________________________________________________________________


ktena aho-rātra-avayavāḥ || PS_2,1.45 ||


_____START JKv_2,1.45:

aharavayavāḥ rātryavayavāś ca saptamyantāḥ ktāntena saha samasyante, tatpuruṣaś ca samāso bhavati /
pūrvāhṇakṛtam /
aparāhṇakṛtam /
pūrvarātrakṛtam /
apararātrakṛtam /
avayava-grahanam kim ? etat tu te divā vṛttaṃ rātrau vṛttaṃ ca drakṣyasi /
ahani bhuktam /
rātrau vṛttam /
bahula-grahaṇāt /
rātrivṛttam, sandhyagarjitam ity ādayaḥ //


____________________________________________________________________


tatra || PS_2,1.46 ||


_____START JKv_2,1.46:

tatra ity etat saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /
tatrabhuktam /
tatrakṛtam /
tatrapītam /
aikapadyamaikasvaryaṃ ca samāsatvāt bhavati //


____________________________________________________________________


kṣepe || PS_2,1.47 ||


_____START JKv_2,1.47:

kṣepo nindā /
kṣepe gamyamāne saptamyantaṃ ktāntena saha samasyate, tatpuruṣaś ca samāso bhavati /
avatapte - nakulasthitaṃ ta etat /
cāpalam etat, anavasthitatvaṃ tavaitat ity arthaḥ /
udakeviśīrṇam /
pravāhemūtritam /
bhasmanihutam /
niṣphalaṃ yat kriyate tad evam uchyate /
tatpuruṣe kṛti bahulam (*6,3.14) ity aluk //


____________________________________________________________________


[#112]

pātresamita-ādayaś ca || PS_2,1.48 ||


_____START JKv_2,1.48:

samudāyā eva nipātyante /
pātresamita-ādayaḥ śabdas tatpuruṣa-sañjñā bhavanti kṣepe gamyamāne /
ye ca atra ktāntena saha samāsāḥ, teṣāṃ pūrvena+eva siddhe punaḥ pāṭho yuktārohyādi-parigraha-arthaḥ, pūrvapadādy-udāttatvaṃ yathā sayāt iti /
yuktarohyādiṣu hi pātresamitādayaś ca iti paṭhyate /
pātresamitāḥ /
pātrebahulāḥ /
avadhāraṇena kṣepo gamyate, pātre eva samitā na punaḥ kvacit kārye iti /
udumbaramaśakādaṣu upamayā kṣepaḥ /
mātaripuruṣaḥ iti pratiṣiddhasevanena /
piṇḍīṣūrādiṣu nirīhatayā /
avyaktattvāccākṛtigaṇo 'yam /
pātresamitāḥ /
pātrebahulāḥ /
udumbaramaśakāḥ /
udarakṛmiḥ /
kūpakacchapaḥ /
kūpacūrṇakaḥ /
avaṭakacchapaḥ /
kūpamaṇḍūkaḥ /
kumbhamaṇḍūkaḥ /
udapānamaḥḍūkaḥ /
nagarakākaḥ /
nagaravāyasaḥ /
mātariṣuruṣaḥ /
piṇḍīṣūraḥ /
pitariṣūraḥ /
geheśūraḥ /
gehenardī /
gehekṣveḍī /
gehevijitī /
gehevyāḍaḥ /
gehemehī /
gehedāhī /
hehedṛptaḥ /
gehedhṛṣṭaḥ /
garbhetṛptaḥ /
ākhanikabakaḥ /
goṣṭheśūraḥ /
goṣṭhe vijitī /
goṣṭhekṣveḍī /
goṣṭhepaṭuḥ /
goṣṭhepaṇḍitaḥ /
goṣṭhepragalbhaḥ /
karṇeṭiṭṭibhaḥ /
karṇeṭiriṭirā /
karṇecuracurā /
cakāro 'vadhāraṇa-arthaḥ, tena samāsāntaraṃ na bhavati, paramapātresamitāḥ iti //


____________________________________________________________________


pūrvakāla-eka-sarva-jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 ||


_____START JKv_2,1.49:
sup supā iti vartate /
tasya viśeṣaṇam etat /
pūrvakāla eka sarva jarat purāṇa nava kevala ity ete subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /
bhinna-pravṛtti-nimittasya śabdasya+ekasminn arthe vṛttiḥ sāamānādhikaraṇyam /
pūrvakālaḥ ity artha-nirdeśaḥ, pariśiṣṭānāṃ svarūpa-grahaṇam /
pūrvakālo 'parakālena samasyate /
snātānuliptaḥ /
kṛṣṭasamīkṛtam /
dagdhaprarūḍham /
ekaśāṭī /
ekabhikṣā /
sarvadevāḥ /
sarvamanuṣyāḥ /
jaraddhastī /
jaradgṛṣṭiḥ /
jaradvṛttiḥ /
purāṇānnam /
purāṇāvasatham /
navānnam /
navāvasatham /
kevalānnam /
samānādhikaraṇena iti kim ? ekasyāḥ śāṭī //


____________________________________________________________________


[#113]

dik-saṅkhye sañjñāyām || PS_2,1.50 ||


_____START JKv_2,1.50:

samānādhikaraṇena ity āpādasamāpter anuvartate /
digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena subantena saha samasyante, tatpuruṣaś ca samāso bhavati sañjñayāṃ vaṣaye /
pūrveṣukāmaśamī /
apareṣukāmaśamī /
pañcāmrāḥ /
saptarṣayaḥ /
sañjñāyām iti kim ? uttarā vṛkṣāḥ /
pañca brāhmāṇāḥ //


____________________________________________________________________


taddhitartha-uttarapada-samāhāre ca || PS_2,1.51 ||


_____START JKv_2,1.51:

dik-saṅkhye ity anuvartate /
taddhita-arthe viṣaye uttarapade ca parataḥ samāhāre ca abhidheye dik-saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś ca samāso bhavati /
taddhita-arthe tāvat - pūrvasyāṃ śālāyāṃ bhavaḥ, dikpūrvapadād asañjñāyāṃ ñaḥ (*4,2.107), paurvaśālaḥ /
āparaśālaḥ /
uttarapade - pūrvaśālāpriyaḥ /
aparaśālāpriyaḥ /
samāhāre dik-śabdo na sambhavati /
saṅkhyā taddhita-arthe - pāñcanāpitiḥ /
pañcakapālaḥ /
uttarapade - pañcagavadhanaḥ /
daśagavadhanaḥ /
samāhāre - pañcapūlī /
daśapūlī /
pañcakumāri /
daśakumāri /
sa napuṃsakam (*2,4.17) iti napuṃsakatvam /
hrasvo napuṃsake prātipadikasya (*1,2.47) iti hrasvatvam //


____________________________________________________________________


saṅkhyā-pūrvo dviguḥ || PS_2,1.52 ||

_____START JKv_2,1.52:

taddhita-artha-uttarapada-samāhāre ca (*2,1.51) ity atra yaḥ saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /
taddhita-arthe tāvat - pañcasu kapāleśu saṃskṛtaḥ pañcakapālaḥ /
daśakapālaḥ /
saṃskṛtaṃ bhakṣāḥ (*4,2.16) iti iha aṇ, tasya dvigor lug-anapatye (*4,1.88) iti luk /
uttarapade - pañcanāvapriyaḥ /
nāvo dvigoḥ (*5,4.99) iti samāsānto bhavati /
samāhāre - pañcapūlī /
dvigoḥ (*4,1.21) iti ṅīb bhavati /
dvigupradeśāḥ - dvigoḥ (*4,1.21) ity evam ādayaḥ //


____________________________________________________________________


kutsitāni kutsanaiḥ || PS_2,1.53 ||


_____START JKv_2,1.53:

kutsita-vācīni subantāni kutsana-vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /
śabda-pravṛtti-nimitta-kutsāyām ayaṃ samāsa iṣyate /
viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /
vaiyākaraṇakhasūciḥ /
niṣpratibhaḥ ity arthaḥ /
yājñikakitavaḥ /
ayājyayājanatṛṣṇāparaḥ /
mīmāṃsakadurdurūḍhaḥ /
nāstikaḥ /
kutsitāni iti kim ? vaiyākaraṇaścauraḥ /
na hy atra vaiyākaraṇatvaṃ kutsyate /
kutsanaiḥ iti kim ? kutsito brāhmaṇaḥ //


____________________________________________________________________


[#114]

pāpāṇake kutsitaiḥ || PS_2,1.54 ||


_____START JKv_2,1.54:

pāpāṇaka-śabdau kutsanābhidhāyinau, tayoḥ pūrveṇa samāse paranipātaḥ prāptaḥ, pūrvanipata-artham idam ārabhyate /
pāpa aṇaka ity ete subante kutsita-vacanaiḥ saha samasyete, tatpuruṣaś ca samāso bhavati /
pāpanāpitaḥ /
pāpakulālaḥ /
aṇakanāpitaḥ /
aṇakakulālaḥ //


____________________________________________________________________


upamānāni sāmānya-vacanaiḥ || PS_2,1.55 ||


_____START JKv_2,1.55:

upamīyate 'nena ity upamānam /
upamāna-vācīni subantāni sāmānya-vacanaiḥ subantaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /
upamāna-upameyayoḥ sādhāraṇe dharmaḥ sāmānyaṃ, tadviśiṣṭa-upameya-vacanair ayaṃ samāsaḥ /
śastrīva śyāmā śastrīśyāmā devadattā /
kumudaśyenī /
haṃsagadgadā /
nyagrodhaparimaṇḍalā /
upamānāni iti kim ? devadattā śayāmā /
sāmānya-vacanaiḥ iti kim ? phālā iva taṇḍulāḥ /
parvatā iva balāhakāḥ //


____________________________________________________________________


upamitaṃ vyāghra-ādibhiḥ sāmānya-aprayoge || PS_2,1.56 ||


_____START JKv_2,1.56:

upameyam upamitaṃ , tadvāci subantaṃ vyāghra-ādibhiḥ sāmarthyād upamāna-vacanaiḥ saha sāmasyate, tatpuruṣaś ca samāso bhavati, na cet sāmānyavācī śabdaḥ prayujyate /
viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte prāpte viśeṣyasya pūrvanipāta-artha ārambhaḥ /
puruṣo 'yaṃ vyāghra iva puruṣavyāghraḥ /
puruṣasiṃhaḥ /
sāmānya-aprayoge iti im ? puruṣo 'yaṃ vyāghra iva śūraḥ /
vyāghra /
siṃha /
ṛkṣa /
ṛṣabha /
candana /
vṛkṣa /
varāha /
vṛṣa /
hastin /
kuñjara /
ruru /
pṛṣata /
puṇḍarīka /
balāhaka /
akṛtiganaś ca ayam, tena+idam api bhavati - mukhapadmam, mukhakamalam, karakisalayam, pārthivacandraḥ ity evam ādi //


____________________________________________________________________


viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||


_____START JKv_2,1.57:

bhedakaṃ viśeṣaṇaṃ, bhedyaṃ viśeṣyam /
viśeṣaṇa-vāci subantaṃ viśeṣya-vācinā samānādhikaraṇena subantena saha bahulaṃ samasyate, tatpuruṣaś ca samāso bhavati /
nīlotpalam /
raktotpalam /
bahulavacanam vyavasthārtham /
kvacin nityasamāsa eva, kṛṣṇasarpaḥ, lohitaśāliḥ /
kvacin na bhavaty eva, rāmo jāmadagnyaḥ, arjunaḥ kārtavīryaḥ /
kvacid vikalpaḥ, nīlam utpalam, nīlotpalam /
viśeṣaṇam iti kim ? takṣakaḥ sarpaḥ /
viśeṣyeṇa iti kim ? lohitastakṣakaḥ //


____________________________________________________________________


[#115]

pūrva-apara-prathama-carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||


_____START JKv_2,1.58:

pūrva apara prathama carama jaghanya samāna madhya madhyama vīra ity ete subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś ca samāso bhavati /
pūrvapuruṣaḥ /
aparapuruṣaḥ /
prathamapuruṣaḥ /
caramapuruṣaḥ /
jaghanyapuruṣaḥ /
samānapuruṣaḥ /
madhyapuruṣaḥ /
madhyamapuruṣaḥ /
vīrapuruṣaḥ /
pūrvasya+eva ayaṃ prapañcaḥ //


____________________________________________________________________


śreṇy-ādayaḥ kṛta-ādibhiḥ || PS_2,1.59 ||


_____START JKv_2,1.59:

śreṇya-ādayaḥ subantāḥ kṛta-ādibhiḥ samānadhikaraṇaiḥ sahaḥ samasyante, tatpuruṣaś ca samāso bhavati /
śreṇy-ādiṣu cvy-artha-vacanam /
aśreṇayaḥ śrenayaḥ kṛtāḥ śreṇikṛtāḥ /
ekakṛtāḥ /
pūgakṛtāḥ /
śreṇyādayaḥ paṭhyante /
kṛtādir ākṛtiganaḥ /
cvyantānāṃ tu ku-gati-pra-ādayaḥ (*2,2.18) ity anena nityasamāsaḥ /
śreṇīkṛtāḥ /
śreṇi /
eka /
pūga /
kuṇḍa /
rāśi /
viśikha /
nicaya /
nidhāna /
indra /
deva /
muṇḍa /
bhūta /
śravana /
vadānya /
adhyāpaka /
abhirūpaka /
brāhmaṇa /
kṣatriya /
paṭu /
paṇḍita /
kuśala /
capala /
nipuṇa /
kṛpaṇa /
iti śreṇy-ādiḥ /
kṛta /
mita /
mata /
bhūta /
ukta /
samājñāta /
samāmnāta /
samākhyāta /
sambhāvita /
avadhārita /
nirākṛta /
avakalpita /
upakṛta /
upākṛta /
iti kṛta-ādiḥ //


____________________________________________________________________


ktena nañ-viśiṣṭena anañ || PS_2,1.60 ||


_____START JKv_2,1.60:

nañaiva viśeṣo yasya, sarvamanyat prakṛtyādikaṃ tulyaṃ, tan nañ-viśiṣṭam, tena nañviśiṣṭena ktāntena samānādhikaraṇena saha anañ ktāntaṃ samasyate, tatpuruṣaś ca samāso bhavati /
kṛtaṃ ca tadakṛtaṃ ca kṛtākṛtam /
bhuktābhuktam /
pītāpītam /
udatānuditam /
nuḍiṭau tadbhaktatvānnaiva bhedakau /
aśitānaśitena jīvati /
kliṣṭākliśitena vartate /
kṛtāpakṛtādīnām upasaṅhyānam /
kṛtāpakṛtam /
bhuktavibhuktam /
pītavipītam /
gatapratyāgatam /
yātānuyātam /
krayākrayikā /
puṭāpuṭikā /
phalāphalikā /
mānonmānikā /
samānādhikaraṇādhikāre śākapārthivādīnām upasaṅkhyānam uttarapadalopaś ca /
śākapradhānaḥ pārthivaḥ śākapārthivaḥ /
kutapasauśrutaḥ /
ajātaulvaliḥ //


____________________________________________________________________


[#116]

san-mahat-parama-uttama-utkṛṣṭāḥ pūjyamānaiḥ || PS_2,1.61 ||


_____START JKv_2,1.61:

sat mahat parama uttama utkṛṣṭa ity ete pūjyamānaiḥ saha samasyante, tatpuruṣaś ca samāso bhavati /
pūjyamānaiḥ iti vacanāt pūjāvacanāḥ sadādayo vijñāyante /
satpuruṣaḥ /
mahāpuruṣaḥ /
paramapuruṣaḥ /
uttamapuruṣaḥ /
utkṛṣṭapuruṣaḥ /
pūjyamānaiḥ iti kim ? utkṛṣṭo gauḥ kadarmāt //


____________________________________________________________________


vṛndaraka-nāga-kuñjaraiḥ pūjyamānam || PS_2,1.62 ||


_____START JKv_2,1.62:

vṛndāraka nāga kuñjara ity etaiḥ saha pūjyamāna-vāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
pūjyamānam iti vacanāt pūjāvacanā vṛndāraka-ādayo gṛhyante /
govṛndārakaḥ /
aśvavṛndārakaḥ /
gonāgaḥ /
aśvanāgaḥ /
gokuñjaraḥ /
aśvakuñjaraḥ /
pūjyamānam iti kim ? suṣīmo nāgaḥ //


____________________________________________________________________


katara-katamau jātiparipraśne || PS_2,1.63 ||


_____START JKv_2,1.63:

katara-katamau jātiparipraśne vṛtamānau samarthena supā saha samasyete, tatpuruṣaś ca samāso bhavati /
katarakaṭhaḥ /
katarakālāpaḥ /
katamakaṭhaḥ /
katamakālāpaḥ /
nanu katama-śabdastāvaj jātiparipraśna eva vyutpāditaḥ, katara-śabdo 'pi sāhacaryāt tadartha-vṛttir eva grahīṣyate, kiṃ jātiparipraśna-grahaṇena ? evaṃ tarhy etaj jñāpayati katama-śabdo 'nyatra api vartate iti /
tathā ca pratyudāharanam - kataro bhavator devadattaḥ, katamo bhavatāṃ devadattaḥ //


____________________________________________________________________


kiṃ kṣepe || PS_2,1.64 ||


_____START JKv_2,1.64:

kim ity etat kṣepe gamyamāne supā saha samasyate taturuṣaś ca samāso bhavati /
kiṃrājā, yo na rakṣati /
kiṃsakhā, yo 'bhidruhyati /
kiṃgauḥ, yo na vahati /
kimaḥ kṣepe (*5,4.70) iti samāsānto na bhavati /
kṣepe iti kim ? ko rājā pāṭaliputre //


____________________________________________________________________


poṭā-yuvati-stoka-katipaya-gṛṣṭi-dhenu-vaśā-vehad-baṣkayaṇī-pravaktṛ-śrotriya-adhyāpaka-dhūrtair jātiḥ || PS_2,1.65 ||


_____START JKv_2,1.65:

ubhaya-vyañjanā poṭā ity abhidhīyate /
gṛṣṭirekavāraprasūtā /
dhenuḥ pratyagraprasūtā /
vaśā vandhyā /
dehad garbhapātinī /
baṣkayaṇī taruṇavatsā /
poṭādibhiḥ saha jātivāci subantaṃ samasyate, tatpuruṣaś ca samāso bhavati /
ibhapoṭā /
ibhayuvatiḥ /
agnistokaḥ /
udaśvitkatipayam /
gogṛṣṭiḥ /
godhenuḥ /
govaśā /
govehat /
gobaṣkayaṇī /
kaṭhapravaktā /
kaṭhaśrotriyaḥ /
kaṭhādhyāpakaḥ /
kaṭhadhūrtaḥ /
jātiḥ iti kim ? devadatttaḥ pravaktā /
dhūrta-grahaṇam akutsa-artham //


____________________________________________________________________

[#117]

praśaṃsā-vacanaiś ca || PS_2,1.66 ||


_____START JKv_2,1.66:

jātiḥ iti vartate /
jātivāci subantaṃ praśaṃsā-vacanaiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /
rūḍhi-śabdāḥ praśaṃsā-vacanā gṛhyante matallikādayaḥ /
te ca āviṣṭaliṅgatvād anyaliṅge 'pi jāti-śabde svaliṅgopādānā eva samānāhikaranā bhavanti /
goprakāṇḍam /
aśvaprakāṇḍam /
gomatllikā /
aśvamatallikā /
gomacarcikā /
aśvamacarcikā /
jātiḥ iti kim ? kumārī matallikā //


____________________________________________________________________


yuvā khalati-pālita-valina-jaratībhiḥ || PS_2,1.67 ||


_____START JKv_2,1.67:

khalaty-ādibhiḥ /
samānādhikaraṇaiḥ saha yuva-śabdaḥ samasyate, tatpuruṣaś ca samāso bhavati /
jaratībhiḥ iti strīliṅgena nirdeśaḥ, prātipādika-grahaṇe liṅgaviśiṣṭasya api grahanam iti jñāpaka-arthaḥ /
yuvā khalatiḥ yuvakhalatiḥ /
yuvatiḥ khalatī yuvakhalatī /
yuvā palitaḥ yuvapalitaḥ /
yuvatiḥ palitā yuvapalitā /
yuvā valinaḥ yuvavalinaḥ /
yuvatirvalinā yuvavalinā /
yuvā jaran yuvajaran /
yuvatirjaratī yuvajaratī //


____________________________________________________________________


kṛtya-tulya-ākhyā ajātyā || PS_2,1.68 ||


_____START JKv_2,1.68:

kṛtyapratyaya-antās tulyaparyāyāś ca subantā ajāti-vacanena samasyante, tatpuruṣaś ca samāso bhavati /
bhojyoṣṇam /
bhojyalavaṇam /
pānīyaśītam /
tulyākhyāḥ - tulyaśvetaḥ /
tulyamahān /
sadṛśaśvetaḥ /
sadṛśamahān /
ajātyā ti kim ? bhojya odanaḥ //


____________________________________________________________________


varṇo varṇena || PS_2,1.69 ||


_____START JKv_2,1.69:

varṇaviśeṣavāci subantaṃ varṇaviśeṣavācinā subantena samānādhikaraṇena saha samasyte, tatpuruṣaś ca samāso bhavati /
kṛṣṇasāraṅgaḥ /
lohitasāraṅgaḥ /
kṛṣṇaśabalaḥ /
lohitaśabalaḥ /
avayavadvārena kṛṣṇaśabdaḥ samudāye vartamānaḥ samānādhikaraṇo bhavati //

____________________________________________________________________


kumāraḥ śramaṇā-ādibhiḥ || PS_2,1.70 ||


_____START JKv_2,1.70:

kumāra-śabdaḥ śramaṇā-ādibhiḥ saha samasyate, tatpuruṣaś ca samāso bhavati /
ye 'tra strīliṅgāḥ paṭhyante, śramaṇā, pravrajitā, kulaṭā ity evam ādayaḥ, taiḥ saha strīliṅgaḥ eva kumāra-śabdaḥ samasyate /
ye tu puṃliṅgāḥ, adhyāpakaḥ, abhirūpakaḥ, paṇḍitaḥ iti, tair ubhayathā, prātipadika-grahaṇe liṅgaviśiṣṭasya api grahaṇam iti /
kumārī śramaṇā kumāraśramaṇā /
śramanā /
pravrajitā /
kulaṭā /
garbhiṇī /
tāpasī /
dāsī /
bandhakī /
adhyāpaka /
abhirūpaka /
paṇḍita /
paṭu /
mṛdu /
kuśala /
capala /
nipuṇa //


____________________________________________________________________


[#118]

catuṣpādo garbhiṇyā || PS_2,1.71 ||


_____START JKv_2,1.71:
catuṣpād-vācinaḥ subantā garbhiṇī-śabdena samasyante, tatpuruṣaś ca samāso bhavati /
gogarbhiṇī /
ajāgarbhiṇī /
catuṣpājjātiriti vaktavyam /
iha mā bhūt - kālākṣī garbhaṇī, svastimatī garbhiṇī /
catuṣpādaḥ iti kim ? brāhmaṇī garbhiṇī //


____________________________________________________________________


mayūra-vyaṃsaka-ādayaś ca || PS_2,1.72 ||


_____START JKv_2,1.72:

samudāyā eva nipātyante /
mayūra-vyaṃsaka-ādayaḥ śabdāḥ tatpuruṣasañjñā bhavati /
cakāro 'vadhāraṇa-arthaḥ , paramamayūravyaṃsakaḥ iti samāsāntaraṃ na bhavati /
mayūravyaṃsakaḥ /
chātravyaṃsakaḥ /
kāmbojamuṇḍaḥ /
yavanamuṇḍaḥ /
chandasi - hastegṛhya /
pādegṛhya /
lāṅgalegṛhya /
punardāya /
ehīḍādayo 'nyapadārthe - ehīḍam /
ehiyavaṃ vartate /
ehivāṇijākriyā /
apehivāṇijā /
prehivāṇijā /
ehisvāgatā /
apohisvāgatā /
prehisvāgatā /
ehidvitīyā /
apehidvitīyā /
ihavitarkā /
prohakaṭā /
apohakaṭā /
prohakardamā /
apohakardamā /
uddharacūḍā /
āharacelā /
āharavasanā /
āharavanitā /
kṛntavicakṣaṇā /
uddharotsṛjā /
uddhamavidhamā /
utpacivipacā /
utpatanipatā /
uccāvacam /
uccanīcam /
acitopacitam /
avacitaparācitam /
niścapracam /
akiñcanam /
snātvākālakaḥ /
pītvāsthirakaḥ /
bhuktvāsuhitaḥ /
proṣyapāpīyān /
utpatyapākalā /
nipatyarohiṇī /
niṣaṇṇāśyāmā /
apehiprasavā /
ihapañcamī /
ihadvitīyā /
jahikarmaṇā bahulamābhīkṣṇye kartāraṃ cābhidadhāti - jahijoḍaḥ /
ujjahijoḍaḥ /
jahistambaḥ /
ujjahistambaḥ /
ākhyātamākhyātena kriyāsātatye - aśnītapibatā /
pacatabhṛjjatā /
khādatamodatā /
khādatavamatā /
khādatācamatā /
āharanivapā /
āvapaniṣkirā /
utpacacvipacā /
bhindhilavanā /
chindhivicakṣanā /
pacalavanā /
pacaprakūṭā /
avihitalakṣanas tatpuruṣo mayūra-vyaṃsaka-ādiṣu draṣṭavyaḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vṛttau dvitīyādhyāyasya prathamaḥ pādaḥ //


dvittiyo 'dhyayaḥ dvitīyaḥ pādaḥ


____________________________________________________________________


[#119]

pūrva-apara-adhara-uttaram ekadeśinā-ekādhikaraṇe || PS_2,2.1 ||


_____START JKv_2,2.1:

ekadeśo 'sya asti ity ekadeśī, avayavī, tadvācinā subantena saha pūrva apara adhara uttara ity ete śabdāḥ sāmarthyād ekadeśabacanāḥ samasyante, tatpuruṣaś ca samāso bhavati /
ekādhikaraṇa-grahanam ekadeśino viśeṣaṇam /
ekaṃ ced adhikaraṇam ekadravyam ekadeśi bhavati /
ṣaṣṭhīsamāsa-apavado 'yaṃ yogaḥ /
pūrvaṃ kāyasya pūrvakāyaḥ /
aparakāyaḥ /
adharakāyaḥ /
uttarakāyaḥ /
ekadeśinā iti kim ? pūrvaṃ na abheḥ kāyasya /
ekādhikaraṇe iti kim ? pūrvaṃ chātrāṇām āmantraya /
kathaṃ madhyāhnaḥ, sāyāhnaḥ iti ? saṅkhyā-vi-sāy-apūrvasya ahnasya ahann anyatarasyāṃ ṅau (*6,3.110) iti jñāpakāt sarvaṇaikadeśa-śabdena ahnaḥ samāso bhavati //


____________________________________________________________________

ardhaṃ napuṃsakam || PS_2,2.2 ||


_____START JKv_2,2.2:

ekadeśinā ekādhikaraṇe iti vartate /
samapravibhāge 'rdhaśabdo napuṃsakam āviṣṭaliṅgaḥ, tasya+idaṃ grahanam /
ardham ity etad napuṃsakam ekadeśinā-ekādhikaraṇena samasyate, tatpuruṣaś ca samāso bhavati /
ṣaṣṭhīsamāsa-apavādo 'yam yogaḥ /
ardhaṃ pippalyāḥ ardhapippalī /
ardhakośātakī /
napuṃsakam iti kim ? grāmārdhaḥ /
nagarārdhaḥ /
ekadeśinā ity eva, ardhaṃ pasor devadattasya /
devadattena saha samaso na bhavati /
ekādhikaraṇe ity eva, ardhaṃ pippalīnām //


____________________________________________________________________


dvitiya-tṛtīya-caturtha-turyāṇy anytarasyām || PS_2,2.3 ||


_____START JKv_2,2.3:

ekadeśinā ekādhikarane iti vartate /
ṣasṭhīsamāsa-apavādo 'yaṃ yogaḥ /
anyatarasyāṃ grahaṇāt so 'pi ṣaṣṭhīsamāso bhavati /
pūraṇa-guṇa (*2,2.11) iti pratiṣedhaś ca ata eva anyatarasyāṃ grahaṇa-sāmarthyān na pravartate /
dvitīyaṃ bhikṣāyāḥ caturthabhikṣā, bhikṣācaturthaṃ vā /
turyaṃ bhikṣāyāḥ turyabhikṣā, bhikṣāturyaṃ vā /
turīya-śabdasya apīṣyate /
turīyaṃ bhikṣāyāḥ turīyabhikṣā, bhikṣāturīyaṃ vā /
ekadeśinā ity eva, dvitīyaṃ bhikṣāyā bhikṣukasya /
ekādhikaraṇe ity eva, dvitīyāṃ bhikṣāṇām //

____________________________________________________________________


[#120]

prāptāpanne ca dvitīyayā || PS_2,2.4 ||


_____START JKv_2,2.4:

ekadeśinā-ekādhikaraṇe iti nivṛttam /
dvitīyāsamāse prāpte vacanam idam /
samāsavidhānāt so 'pi bhavati /
prāpta āpanna ity etau dvitīyāntena saha samasyete, tatpuruṣaś ca samāso bhavati /
prāpto jīvikām prāptajīvikaḥ, jīvikāprāptaḥ iti vā /
āpanno jīvikam āpannajīvikaḥ, jīvikāpannaḥ iti vā //


____________________________________________________________________


kālāḥ parimāṇinā || PS_2,2.5 ||


_____START JKv_2,2.5:

parimāṇamasya asti iti parimāṇī, tadbācinā subantena saha sāmarthyāt parimāṇavacanāḥ kāla-śabdāḥ samasyante, tatpuruṣaś ca samāso bhavati /
ṣaṣṭhīsamāsa-viṣaye yogārambhaḥ /
māso jātasya māsajātaḥ /
saṃvatsarajātaḥ /
dvyahajātaḥ /
tryahajātaḥ //


____________________________________________________________________


nañ || PS_2,2.6 ||

_____START JKv_2,2.6:

nañ samarthena subantena saha samasyate, tatpuruṣaś ca samāso bhavati /
na brāhmaṇaḥ abrāhmaṇaḥ /
avṛṣalaḥ //


____________________________________________________________________


īṣadakṛtā || PS_2,2.7 ||


_____START JKv_2,2.7:

īṣat ity ayaṃ śabdo 'kṛdantena supā saha samasyate, tatpuruṣaś ca samāso bhavati /
īṣadguṇavacanena+iti vaktavyam /
īṣatkaḍāraḥ /
īṣatpiṅgalaḥ /
īṣadvikaṭaḥ /
īṣadunnataḥ /
īṣatpītam /
īṣadraktam /
guṇavacanena iti kim ? iha na bhavati, īṣad gārgyaḥ //


____________________________________________________________________


ṣaṣṭhī || PS_2,2.8 ||


_____START JKv_2,2.8:

ṣaṣṭhyantaṃ subantaṃ samarthena subantena saha samasyate, tatpuruṣaś ca samāso bhavati /
rājñaḥ puruṣaḥ rājapuruṣaḥ /
brāhmaṇakambalaḥ /
kṛdyogā ca ṣaṣṭhī samasyata iti vaktavyam /
idhmaprabraścanaḥ /
palāśaśātanaḥ /
kim artham idam ucyate ? pratipadavidhānā ca ṣaṣṭhī na samasyate iti vakṣyati, tasyāyaṃ purastādapakarṣaḥ //


____________________________________________________________________


[#121]

yājaka-ādibhiś ca || PS_2,2.9 ||


_____START JKv_2,2.9:

pūrveṇa samāsaḥ siddha eva, tasya kartari ca (*2,2.16) iti pratiṣedhe prāpte vacanam idam ārabhyate pratiprasavārtham /
yājakādibhiḥ saha ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /
brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
yājaka /
pūjaka /
paricāraka /
pariṣecaka /
snātaka /
adhyāpaka /
utsādaka /
udvartaka /
hotṛ /
potṛ /
bhartṛ /
rathaganaka /
pattigaṇaka /
tatsthaiś ca guṇaiḥ ṣaṣṭhī samasyate iti vaktavyam /
candanagandhaḥ /
kapittharasaḥ /
guṇāttareṇa taralopaś cea+ii vaktavyam /
sarveṣāṃ śvetataraḥ sarvaśvetaḥ /
sarveṣāṃ sahattaraḥ sarvamahān /
na nirdhāraṇe (*2,2.10) iti pratiṣedhe prāpte vacanam idam /
sarvaśuklā gauḥ //


____________________________________________________________________


na nirdhāraṇe || PS_2,2.10 ||


_____START JKv_2,2.10:

pūrveṇa samāse prāpte pratiṣedha ārabhyate /
nirdhārane yā ṣaṣṭhī sā na samasyate /
jāti-guṇa-kriyābhiḥ samudāyād ekadeśasya pṛthak-karaṇaṃ nirdhāranam /
kṣatriyo manuṣyāṇām śūratamaḥ /
kṛṣṇā gavāṃ sampannakṣīratamā /
dhavannadhvagānāṃ śīghratamaḥ /
pratipadavidhānā ca ṣaṣṭhī na samasyate iti vaktavyam /
sarpiṣo jñānam /
madhuno jñānam //


____________________________________________________________________


pūraṇa-guṇa-suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||


_____START JKv_2,2.11:

pūraṇa guna suhitārtha sat avyaya tavya samānādhikaraṇa ity etaiḥ saha ṣaṣṭhī na samasyate /
artha-śabdaḥ pratyekam abhisambadhyate, tena svarūpa-vidhir na bhavati /
pūraṇārthe - dhātrāṇāṃ pañcamaḥ /
chātrāṇāṃ daśamaḥ /
guṇa - balākāyāḥ śauklyam /
kākasya kārṣnyam /
suhita-arthās tṛptyarthāḥ - phalānāṃ suhitaḥ /
phalānāṃ tṛptaḥ /
sat - brāhmaṇasya kurvan /
brāhmaṇasya kurvāṇaḥ /
avyaya - brāhmaṇasya kṛtvā /
brāhmaṇasya hṛtvā /
tavya - brāhamaṇasya kartavyam /
tavyatā sānubandhakena samāso bhavaty eva, brāhmaṇa-kartavyam /
samānādhikaraṇa - śukasya mārāvidasya /
rājñaḥ pāṭaliputrakasya /
pāṇineḥ sūtrakārasya /
kiṃ ca syāt ? pūrvanipātasya aniyamaḥ syāt /
anantarāyāṃ tu prāptau pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty eva samāsaḥ /
purvanipātaś ca tadā diyogato viśeṣaṇasya+eva //


____________________________________________________________________


[#122]

kten a ca pūjāyām || PS_2,2.12 ||


_____START JKv_2,2.12:

mati-buddhi-pūjā-arthebhyaś ca (*3,2.188) iti vakṣyati, tasya+idaṃ grahaṇam /
pūjā-grahaṇam upalakṣaṇa-artham /
kto yaḥ pūjāyāṃ vihitastena ṣaṣṭhī na samasyate /
rājñāṃ mataḥ /
rājñāṃ buddhaḥ /
rājñāṃ pūjitaḥ /
pūjāyām iti kim ? chātrasya hasitam chātrahasitam //


____________________________________________________________________


adhikaraṇa-vācinā ca || PS_2,2.13 ||


_____START JKv_2,2.13:

kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ (*3,4.76) iti vakṣyati, tasya+idaṃ grahaṇam /
adhikaraṇa-vācinā ktena ṣaṣṭhī na samasyate /
idam eṣāṃ yātam /
idam eṣām bhuktam //


____________________________________________________________________


karmaṇi ca || PS_2,2.14 ||


_____START JKv_2,2.14:

ktena iti nivṛttam /
karma-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /
karmaṇi ca yā ṣaṣṭhī sā na samasyate /
ubhaya-prāptau karmaṇi (*2,3.66) iti ṣaṣṭhyā idaṃ grahanam /
āścaryo gavāṃ doho 'gopālakena /
rocate odanasya bhojanaṃ devadattena /
sādhu khalu payasaḥ pānaṃ devadattena /
vicitrā sūtrasya kṛtiḥ pāṇininā //


____________________________________________________________________


tṛj-akābhyāṃ kartari || PS_2,2.15 ||


_____START JKv_2,2.15:

kartṛ-grahaṇaṃ ṣaṣṭhī-viśeṣaṇam /
kartari yā ṣaṣṭhī sā tṛcā akena ca saha na samasyate /
bhavataḥ śāyikā /
bhavata āsikā /
bhavato 'gragāmikā /
tṛc cartaryeva vidhīyate, tatprayoge kartari ṣaṣṭhī na asti /
tasmāt tṛj-grahanam uttara-artham /
kartari iti kim ? ikṣubhakṣikāṃ me dhārayasi //


____________________________________________________________________


kartari ca || PS_2,2.16 ||


_____START JKv_2,2.16:

kartari ca yau tṛj-akau tābhyāṃ saha ṣaṣṭhī na samasyate /
sāmarthyād akasya viśeṣaṇa-arthaṃ kartṛ-grahaṇam, itaratra vyabhicārābhāvāt /
apāṃ sraṣṭā /
purāṃ bhettā /
vajrasya bhartā /
nanu ca bhartṛ-śabdo hy ayaṃ yājakādiṣu paṭhyate ? sambandhi-śabdasya patiparyāyasya tatra grahanam /
akaḥ khalv api - odanasya bhojakaḥ /
saktūnāṃ pāyakaḥ //


____________________________________________________________________


[#123]

nityaṃ krīḍā-jīvikayoḥ || PS_2,2.17 ||


_____START JKv_2,2.17:

na iti nivṛttam, na tṛjakau /
nityaṃ samāso vidhīyate /
kriḍāyāṃ jīvikāyāṃ ca nityaṃ ṣaṣṭhī samasyate, tatpuruṣaś ca samāso bhavati /
tṛc kriḍā-jīvikayor na asti ity aka eva+udāhriyate /
uddālakapuṣpabhañjikā /
vāranapuṣpapracāyikā /
jīvikāyām - dantalekhakaḥ /
nakhalekhakaḥ /
kriḍājīvikyoḥ iti kim ? odanasya bhojakaḥ //


____________________________________________________________________


ku-gati-pra-ādayaḥ || PS_2,2.18 ||


_____START JKv_2,2.18:

nityam iti vartate /
ku-śabdo 'vyayaṃ gṛhyate gatyādi-sāhacaryāt, na dravyavacanaḥ /
ku-gati-prādayaḥ samarthena śabdāntareṇa saha nityaṃ samasyante, tatpuruṣaś ca samāso bhavati /
kuḥ pāpārthe - kupuruṣaḥ /
gati - urarīkṛtam /
yadūrīkaroti /
prādayaḥ - durnindāyām - duṣpuruṣaḥ /
svatī pūjāyām - supuruṣaḥ /
atipuruṣaḥ /
āṅ īṣādarthe - āpiṅgalaḥ /
prāyikaṃ ca+etad upādhivacanam /
anyatra api hi samāso dṛśyate /
koṣṇam /
kaduṣṇam /
kavoṣṇam /
duṣkṛtam /
atistutam /
ābaddham iti /
pradayo gatādyarthe prathamayā /
pragata ācāryaḥ prācāryaḥ /
prāntevāsī /
atyādayaḥ krāntādyarthe dvitīyayā /
atikrāntaḥ khaṭvām atikhaṭvaḥ /
atimālaḥ /
avādayaḥ kruṣṭādyarthe tṛtīyayā /
avakruṣṭaḥ kokilayā avakokilaḥ /
paryādayo glānādyarthe caturthyā /
pariglāno 'dhyayanāya paryadhyayanaḥ /
alaṃ kumāryai alaṃkumāriḥ /
nirādayaḥ krāntādyarthe pañcamyā /
niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ /
nirvārāṇasiḥ /
ivena saha samāso vibhaktya-lopaḥ pūrvapada-prakṛtisvaratvaṃ ca vaktavyam /
vāsasī iva /
vastre iva /
prādi-prasaṅge karmapravacanīyānāṃ pratiṣedho vaktavyaḥ /
vṛkṣaṃ prati vidyut /
sādhurdevacatto mātaraṃ prati //


____________________________________________________________________


[#124]

upapadam atiṅ || PS_2,2.19 ||


_____START JKv_2,2.19:

nityam iti vartate /
upapadam atiṅantaṃ samarthena śabdāntareṇa saha samasyate nityam, tatpuruṣaś ca samāso bhavati /
kumbhakāraḥ /
nagarakāraḥ /
atiṅ iti kim ? edhānāhārako vrajati /
nanu ca sup supā iti vartate, tatra kutas tiṅantena samāsa-prasaṅgaḥ ? evaṃ tarhi jñāpayati etayor yogayoḥ sup supeti na sambadhyate iti /
tena gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ ity etad upapannaṃ bhavati /
aśvakrītī /
aśvakrītī /
dhanakrītī //


____________________________________________________________________


amā-eva avyayena || PS_2,2.20 ||


_____START JKv_2,2.20:

pūrvana samāse siddhe niyama-arthaṃ vacanam /
avyayena-upapadasya yaḥ samāsaḥ so 'mā+eva bhavati, na anyena /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāram bhugkte /
lavanaṅkāraṃ bhuṅkte /
amā+eva iti kim ? kāla-samaya-velāsu tumun (*3,3.167) - kāle bhoktum /
evakārakaraṇam upapada-viśeṣana-artham /
amā+eva yat tulya-vidhānam upapadaṃ tasya samāso yathā syāt, amā ca anyena ca yat tulya-vihdhānaṃ tasya mā bhūt /
agre bhuktvā, agre bhojam //


____________________________________________________________________


tṛtīyā-prabhṛtīnyatarasyam || PS_2,2.21 ||


_____START JKv_2,2.21:

amā+eva ity anuvartate /
upadaṃśas tṛtīyāyām (*3,4.47) ity ataḥ prabhṛti yāny upapadāni tāni amā+eva avyayena saha-anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /
ubhayatra-vibhāśeyam /
yad amā+eva tulyavidhānam upapadaṃ tasya prāpte, yathā upadaṃśas tṛtīyāyām (*3,4.47) iti /
yat punar amā ca anyena ca tulyavidhānaṃ tasya prāpte, yathā avyaye 'yathābhipretākhyāne kṛñaḥ ktvāṇamulau (*3,4..59) iti /
mūlakopadaṃśaṃ bhuṅkte, mūlakena+upadaṃśaṃ bhuṅkte /
uccaiḥkāram ācaṣṭe, uccaiḥ kāram /
amā+eva ity eva, paryaptivacaneṣv alamartheṣu (*3,4.66), paryāpto bhoktum /
prabhurbhoktum //


____________________________________________________________________


ktvā ca || PS_2,2.22 ||


_____START JKv_2,2.22:

amā+eva iti pūrvayoge 'nuvṛttam /
tena anyatra na prāpnoti iti vacanam ārabhyate /
ktvāpratyayena saha tṛtīyā-prabhṛtīni upapadāny anyatarasyāṃ samasyante, tatpuruṣaś ca samāso bhavati /
uccaiḥ kṛtya /
uccaiḥ kṛtvā /
avyaye 'yathābhipreta-ākhyāne (*3,4.59) iti ktvāpratyayaḥ /
samāsapakṣe lyab eva /
tṛtīyā-prabhṛtīnīty eva, alaṃ kṛtvā /
khalu kṛtvā //


____________________________________________________________________


[#125]

śeṣo bahuvrīhiḥ || PS_2,2.23 ||


_____START JKv_2,2.23:

upayukatādanyaḥ śeṣaḥ /
ṣeśaḥ samāso bahuvrīhi-sañjño bhavati /
kaś ca śeṣaḥ samāso na+uktaḥ /
vakṣyati anekam anyapadārthe (*2,2.24) - citraguḥ /
śabalaguḥ /
kṛṣṇottarāsaṅgaḥ /
śeṣaḥ iti kim ? unmattagaṅgam /
lohitagaṅgam /
bahuvrīhi-pradeśāḥ - na bahuvrīhau (*1,1.29) ity evam ādayaḥ //
____________________________________________________________________


anekam anyapadārthe || PS_2,2.24 ||


_____START JKv_2,2.24:

anekaṃ subantamanyapdārthe vartamānaṃ supā saha samasyate, bahuvrīhiś ca samāso bhavati /
prathamārtham ekaṃ varjayitvā sarveṣu vibhakty-artheṣu bahuvrīhir bhavati /
prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
ūḍharatho 'naḍvān /
upagṛtapaśū rudraḥ /
udghṛtaudanā sthālī /
citragurdevadattaḥ /
vīrapuruṣako grāmaḥ /
prathama-arthe tu na bhavati /
vṛṣṭe deve gataḥ /
aneka-grahanaṃ kim ? bahūnām api yathā syāt, susūkṣmajaṭakeśena sugajājinavāsasā /
samantaśitir andhreṇa dvayor vṛttau na sidhyati //
bahuvrīhiḥ samānādhikaraṇānam iti vaktavyam /
vyadhikaraṇānāṃ mā bhūt, pañcabhir bhuktamasya /
avyayānāṃ ca bahuvrīhir vaktavyaḥ /
uccair mukhaḥ /
nīcair mukhaḥ /
saptamy-upamāna-pūrvapadasya+uttarapada-lopa śca vaktavyaḥ /
kaṇṭhe sthitaḥ kālo 'sya kaṇṭhekalaḥ /
urasilomā /
uṣṭrasya mukham iva mukhaṃ yasya sa uṣṭramukhaḥ /
kharamukhaḥ /
samudāya-vikāraṣaṣṭhyāś ca bahuvrīhir uttarapada-lopaś ca+iti vaktavyam /
keśānāṃ saṅghātaḥ keśasaṅghātaḥ, keśasaṅghātaḥ cūḍā 'sya keśacūḍaḥ /
suvarṇasya vikāro 'laṅkāro 'sya subarṇālaṅkāraḥ /

[#126]

prādibhyo dhatujasya+uttarapadasya lopaś ca vā bahuvrīhir vaktavyaḥ /
prapatitaṃ parṇamasya praparṇaḥ, prapatitaparṇaḥ /
pratitaṃ palāśamasya prapalāśaḥ, prapatitapalāśaḥ /
naño 'styarthānāṃ bahuvrīhir vācottarapadalopaś ca vaktavyaḥ /
āvidyamānaḥ putro yasya aputraḥ, avidyamānaputraḥ /
abhāryaḥ, avidyamānabhāryaḥ /
subadhikāre 'stikṣīrādīnāṃ bahuvrīhir vaktavyaḥ /
astikṣīrā brāhmaṇī /
astyādayo nipātāḥ //


____________________________________________________________________


saṅkhyayā 'vyaya-āsanna-adūra-adhika-saṅkhyāḥ saṅkhyeye || PS_2,2.25 ||


_____START JKv_2,2.25:

saṅkhyeye yā saṅkhyā vartate tayā saha avyaya-āsanna-adūra-adhika-saṅkhyāḥ samasyante bahuvrīhiś ca samāso bhavati /
avyaya - upadaśāḥ /
upaviṃśāḥ /
āsannadaśāḥ /
āsannaviṃśāḥ /
adūradaśāḥ /
adūraviṃśāḥ /
adhikadaśāḥ /
adhikaviṃśāḥ /
saṅkhyā - dvitrāḥ /
tricaturāḥ /
dvidaśāḥ /
saṅkhyayā iti kim ? pañca brāhmaṇāḥ /
avyaya-āsanna-adūra-adhika-saṅkhyāḥ iti kim ? brāhmaṇāḥ pañca /
saṅkhyeye iti kim ? adhikā viṃśatir gavām //

____________________________________________________________________


diṅnāmāny antarāle || PS_2,2.26 ||


_____START JKv_2,2.26:

diśāṃ nāmāni dignāmāni /
diṅnāmāni subantāni antarāle vācye samasyante, bahuvrīhiś ca samāso bhavati /
dakṣiṇasyāś ca pūrvasyāś ca diśor yad-antarālaṃ dakṣiṇa-pūrvā dik /
pūrvottarā /
uttarapaścimā /
paścimadakṣiṇā /
sarvanamno vṛttimātre puṃvadbhāvaḥ /
nāmagrahaṇaṃ rūḍhyartham /
iha ma bhūt, aindryāś ca kauberyāś ca ciśor yad-antarālam iti //


____________________________________________________________________


tatra tena+idam iti sarūpe || PS_2,2.27 ||


_____START JKv_2,2.27:

tatra iti saptamyantaṃ gṛhyate /
tena iti tṛtīyāntam /
sarūpa-grahanaṃ pratyekam abhisambadhyate /
tatra iti saptamyante sarūpe pade teneti ca tṛtīyānte idam ity etasminn arthe saṃsyete, bahuvrīhiś ca samāso bhavati /
itikaranaś ca+iha vivakṣārtho laukikam artham anusārayati /
tato grahaṇaṃ, praharanaṃ karmavyatīhāro, yuddhaṃ ca samāsa-arthaḥ iti sarvam itikaranāllabhyate /

[#127]

yat tatra iti nirdiṣṭaṃ grahaṇam cet tad bhavati, yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, yat idam iti nirdiṣṭaṃ yuddhaṃ cet tad bhavati /
keśeṣu keśeṣu ca gṛhītvā idaṃ yuddhaṃ pravṛttaṃ keśākeśi /
kacākaci /
daṇḍaiś ca daṇḍaiś ca pragṛtya idaṃ yuddhaṃ pravṛttaṃ daṇḍādaṇḍi /
musalāmusali /
ic karmavyatīhāre (*5,4.127) iti ic samāsāntaḥ, sa ca avyayam /
anyeṣām api dṛśyate (*6,3.137) iti pūrvapadasya dīrghatvam /
sarūpa-grahaṇaṃ kim ? halaiś ca musalaiś ca prahṛtya idaṃ yuddhaṃ pravṛttam //


____________________________________________________________________


tena saha+iti tulyayoge || PS_2,2.28 ||


_____START JKv_2,2.28:

saha ity etac chābdarūpaṃ tulyayoge vartamānaṃ tena iti tṛtīyāntena saha samasyate, bahuvrīhiś ca samāso bhavati /
saha putreṇāgataḥ saputraḥ /
sacchātraḥ /
sakarmakaraḥ /
tulyayoge iti kim ? sahaiva daśabhiḥ putrairbhāraṃ bahati gardabhī /
vidyamātair eva daśabhiḥ putrairbhāraṃ vahati ity arthaḥ /
kathaṃ sakarmakaḥ, salomakaḥ, sapakṣakaḥ iti ? na hy atra tulyayogo gamyate /
kiṃ tarhi ? vidyamānatā /
prāyikaṃ tulyayoge iti viśeṣanam /
anyatra api samāso dṛśyate //


____________________________________________________________________


ca-arthe dvandvaḥ || PS_2,2.29 ||


_____START JKv_2,2.29:

anekam iti vartate /
anekaṃ subantaṃ ca-arthe vartamānam samasyate, dvandva-sañjñaś ca samāso bhavati /
samuccayānvācayetaretarayogasamāhārāś ca arthāḥ /
tatra samuccayānvācayayor asāmarthyāt na asti samāsaḥ /
itaretarayoge samāhāre ca samāso vidhīyate /
plakṣaś ca nyagrodhaś ca plakṣa-nyagrodhau /
dhavaś ca khadiraś ca palāśaś ca dhava-khadira-palāśāḥ /
vāk ca tvak ca vāk-tvacam /
vāg-dṛṣadam /
dvandva-pradeśāḥ - dvandve ca (*1,1.31) ity evam ādayaḥ //


____________________________________________________________________


upasarjanaṃ pūrvam || PS_2,2.30 ||


_____START JKv_2,2.30:

samāse iti vartate /
upasarjana-sañjñakaṃ samāse pūrvaṃ prayoktavyam /
pūrvavacanaṃ paraprayoganivṛtty-artham /
aniyamo hi syāt /
dvitīyā - kaṣṭaśritaḥ /
tṛtīyā - śaṅkulākhaṇḍaḥ /
caturthī - yūpadāru /
pañcamī - vṛkabhayam /
ṣaṣṭhī - rājapuruṣaḥ /
saptamī - akṣaśauṇḍaḥ //


____________________________________________________________________


[#128]

rājadanta-ādiṣu param || PS_2,2.31 ||

_____START JKv_2,2.31:

pūrva-nipāte prāpte paraprayoga-arthaṃ vacanam /
rājadanta-ādiṣu upasarjanaṃ param prayoktavyam /
na kevalam upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya pūrvanipātasya ayam apavādaḥ paranipāto vidhīyate /
dantānāṃ rājā rājadantaḥ /
vanasya agre agrevaṇam /
nipātanād aluk /
rājadantaḥ /
agrevanam /
liptavāsitam /
nagnamuṣitam /
siktasaṃmṛṣṭam /
mṛṣṭaluñcitam /
avaklinnapakvam /
arpitoptam /
uptagāḍham /
pūrvakālakṣay paranipātaḥ /
ulūkhalamusalam /
taṇḍulakiṇvam /
dṛṣadupalam /
āragvāyanabandhakī /
citrarathabahlīkam /
āvantyaśmakam /
śūdrāryam /
snātakarājānau /
viṣvakṣenārjunau /
akṣibhruvam /
dāragavam /
śabda-arthau /
dharma-arthau /
kāma-arthau /
aniyamaś ca atra+iṣyate /
artha-śabdau /
artha-dharmau /
artha-kāmau /
tat katham ? vaktavyam idam /
dharma-ādiṣu ubhayam iti /
vaikāramatam /
gajavājam /
gopāladhānīpūlāsam /
pūlāsakakaraṇḍam /
sthūlapūlāsam /
uśīrabījam /
siñjāstham /
citrāsvātī /
bhāryāpatī /
jāyāpatī /
jampatī /
dampatī /
jāyāśabdasya jambhāvo dambhāvaś ca nipātyate /
putrapatī /
putrapaśū /
keśaśmaśrū /
śmaśrukeśau /
śirobījam /
sarpirmadhunī /
madhusarpiṣī /
ādyantau /
antādī /
guṇavṛddhī /
vṛddhiguṇau //


____________________________________________________________________


dvandve ghi || PS_2,2.32 ||


_____START JKv_2,2.32:

pūrvam iti vartate /
dvandve samāse ghyantaṃ pūrvaṃ prayoktavyam /
paṭuguptau /
mṛduguptau /
anekaprāptāv ekasya niyamaḥ, śeṣe tv aniyamaḥ /
paṭumṛduśuklāḥ /
paṭuśuklamṛdavaḥ /
dvandve iti kim ? vispaṣṭapaṭuḥ //


____________________________________________________________________


aj-ādy-ad-antam || PS_2,2.33 ||


_____START JKv_2,2.33:

dvandve iti vartate /
aj-ādy-ad-antaṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /
uṣṭrakharam /
uṣtraśaśakam /
bahuṣv aniyamaḥ /
aśvarathendrāḥ /
indrarathāśvāḥ /
dvandve ghyajādyadantaṃ vipratiṣedhena /
indrāgnī /
indravāyū /
taparakaraṇaṃ kim ? aśvāvṛṣau, vṛṣāśve iti vā //


____________________________________________________________________


[#129]

alpa-ac-taram || PS_2,2.34 ||


_____START JKv_2,2.34:

dvandve iti vartate /
alpāctaraṃ śabdarūpaṃ dvandve samāse pūrvaṃ prayoktavyam /
plakṣaś ca nyagrodhś ca plakṣa-nyagrodhau /
dhavakhadirapalāśāḥ /
bahuṣv aniyamaḥ - śaṅkhadundubhivīṇāḥ, vīṇāśaṅkhadundubhayaḥ /
ṛtunakṣtrāṇāmānupūrvyeṇa samānakṣarānāṃ pūrvanipāto vaktavyaḥ /
hemantaśiśiravasantāḥ /
citrāsvātī /
kṛttikārohiṇyau /
samānākṣarāṇām iti kim ? grīṣmavasantau /
laghv-akṣaraṃ pūrvaṃ nipatati iti vaktavyam /
kuśakāśam /
śaraśādam /
abhyarhitaṃ ca pūrvaṃ nipatati iti vaktavyam /
mātāpitarau /
śraddhamedhe /
dīkṣātapasī /
varṇānāmānupūrvyeṇa pūrvanipātaḥ /
brāhmaṇakṣatriyaviṭśūdrāḥ /
samānākṣarāṇām ity atra na asti /
bhrātuś ca jyāyasaḥ pūrvanipāto vaktavyaḥ /
yudhaṣṭhirārjunau /
saṅkhyāyā alpīyasyāḥ pūrvanipāto vaktavyaḥ /
dvitrāḥ /
tricaturāḥ /
navatiśatam //


____________________________________________________________________


saptamī-viśeṣane bahuvrīhau || PS_2,2.35 ||


_____START JKv_2,2.35:

sarvopasarjanatvād bahuvrīher aniyame prāpte niyama-arthaṃ vacanam /
saptamyantaṃ viśeṣaṇaṃ ca bahuvrīhi-samāse pūrvaṃ prayoktavyam /
kṇṭhekālaḥ /
urasilomā /
viśeṣanam - citraguḥ /
śabalaguḥ /
sarvanāma-saṅkhyayor upasaṅkhyānam /
sarvaśvetaḥ /
sarvakṛṣṇaḥ /
dviśuklaḥ /
dvikṛṣṇaḥ /
anayor eva mithaḥ saṃpradhāraṇāyāṃ pratvāt saṅkhyāyāḥ pūrvanipātaḥ /
dvyanyaḥ /
tryanyaḥ /

[#130]

vā priyasya pūvanipātaḥ /
guḍapriyaḥ, priyaguḍaḥ /
saptamyāḥ pūrvanipāte prapte gaḍvādibhyaḥ saptamyantaṃ param /
gaḍukaṇṭhaḥ /
gaḍuśirāḥ /
kathaṃ vahegaḍuḥ ? prāptasya cābādhā vyākhyeyā //


____________________________________________________________________


niṣṭhā || PS_2,2.36 ||


_____START JKv_2,2.36:

niṣṭhantaṃ ca bhuvrīhi-samāse pūrvaṃ prayoktavyam /
kṛtakaṭaḥ /
bhikṣitabhikṣiḥ /
avamuktopānatkaḥ /
āhūtasubrahmaṇyaḥ /
nanu ca viśeṣaṇam eva atra niṣṭhā ? na+eṣa niyamaḥ, viśeṣaṇa-viśeṣya-bhavasya vivakṣā nibandhanatvāt /
kathe kṛtam anena iti vā vigrahītavyam /
niṣthāyāḥ pūrvanipāte jātikālasukhādibhyaḥ pravacanam /
śārṅgajagdhī /
palāṇḍubhakṣitī /
māsajātaḥ /
sambatsarajātaḥ /
sukhajātaḥ /
duḥkhajātaḥ /
kathaṃ kṛtakaṭaḥ, bhuktaudanaḥ ? prāptasya cābādhā vyākhyeyā /
praharaṇārthebhyaś ca pare niṣṭhāsaptamyau bhavata iti vaktavyam /
asyudyataḥ /
daṇḍapāṇiḥ /
katham udyatagadaḥ, udyatāsiḥ ? prāptasya cābādhā vyākhyeyā //


____________________________________________________________________


vā+āhita-agny-ādiṣu || PS_2,2.37 ||


_____START JKv_2,2.37:

niṣṭhā iti pūrvanipāte prāpte vikalpa ucyate /
āhitāgny-ādiṣu niṣṭhāntaṃ pūrvaṃ vā prayoktavyam /
agnyāhitaḥ /
āhitāgniḥ /
jātapūtraḥ, putrajataḥ /
jātadantaḥ /
jātaśamaśruḥ /
tailapītaḥ /
ghṛtapītaḥ /
ūḍhabhāryaḥ /
gatārthaḥ /
ākṛtiganaś ca ayam, tena gaḍukaṇṭhaprabhṛtaya iha+eva draṣṭavyāḥ //


____________________________________________________________________


kaḍārāḥ karmadhāraye || PS_2,2.38 ||


_____START JKv_2,2.38:

guna-śabdānāṃ viśeṣanatvāt pūrvanipāte prāpte vikalpa ucyate /
kaḍārādayaḥ karmadhāraye samāse vā pūrvaṃ /
prayoktavyāḥ /
kaḍārajaiminiḥ, jaiminikaḍāraḥ /

[#131]

kaḍāra /
guḍula /
kāṇa /
khañja /
kuṇṭha /
khañjara /
khalati /
gaura /
vṛddha /
bhikṣuka /
piṅgala /
tanu /
vaṭara /
karmadharaye iti kim ? kaḍārapuruṣo grāmaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau dvitīyādhyāyasya dvitīya pādaḥ //


dvitīyādhyāyasya tṛtīyaḥ pādaḥ


____________________________________________________________________


[#132]

anabhihite || PS_2,3.1 ||

_____START JKv_2,3.1:

anabhihite ity adhikāro 'yaṃ veditavyaḥ /
yad ita ūrdhvam anukramiṣyāmaḥ, anabhihite ity evaṃ tad veditavyam /
anabhihite anukte, anirdiṣṭe karmādau vibhaktir bhavati /
kena anabhihite ? tiṅ-kṛt-taddhita-samāsaiḥ parisaṅkhyānam /
vakṣyati, karmaṇi dvitīyā (*2,3.2) - kaṭaṃ kartoti /
grāmaṃ gacchati /
anabhihite iti kim ? tiṅ - kriyate kaṭaḥ /
kṛt - kṛtaḥ kaṭaḥ /
taddhitaḥ - śatyaḥ /
śatikaḥ /
samāsaḥ - prāptam udakaṃ yaṃ grāmaṃ prāptodako grāmaḥ /
parisaṅkhyānaṃ kim ? kaṭaṃ karoti bhīṣmamudāraṃ darśanīyam /
vahuṣu bahuvacanam ity evam ādinā saṅkhyā vacyatvena vibhaktīnām upadiṣṭāḥ, tatra viśeṣaṇa-artham idam ārabhyate - anabhihitakarmādyāśrayeṣvekatvādiṣu dvitīyādayo veditavyāḥ iti //


____________________________________________________________________


karmaṇi dvitīyā || PS_2,3.2 ||


_____START JKv_2,3.2:

dvitīyādayaḥ śabdāḥ pūrvācāryaiḥ supāṃ trikeṣu samaryante, tair eva atra vyavahāraḥ /
karmaṇi kārake yā saṅkhyā tatra dvitīyā vibhaktirbhavati /
kaṭaṃ karoti /
grāmaṃ gacchati /
ubhasarvatasoḥ kāryā dhiguparyādiṣu kriṣu /
dvitīyā+āmreḍitānteṣu tato 'nyatra api dṛśyate //
ubhayato grāmam /
sarvato grāmam /
dhig devadattam /
uparyupari grāmam /
adhyadhi grāmam /
adho 'dho grāmam /
abhitaḥparitaḥsamayānikaṣāhāpratiyogeṣu ca dṛśyate /
abhito grāmam /
parito grāmam /
samayā grāmam /
nikāṣā grāmam /
hā devadattam /
bubhukṣitaṃ na prati bhāti kiñcit //


____________________________________________________________________


tṛtīyā ca hoś chandasi || PS_2,3.3 ||


_____START JKv_2,3.3:

karmaṇi iti vartate /
dvitīyāyāṃ prāptāyāṃ tṛtīyā vidhīyate /
ca-śabdāt sā ca bhavati /
chandasi viṣaye juhoteḥ karmaṇi kārake tṛtīyā vibhaktir bhavati, dvitīyā ca /
yavāgvā 'gnihotraṃ juhoti /
yavāgūm agnihotraṃ juhoti /
chandasi iti kim ? yavāgūm agnihotraṃ juhoti //


____________________________________________________________________


[#133]

antarā 'ntareṇa yukte || PS_2,3.4 ||


_____START JKv_2,3.4:

dvitīyā svaryate, na tṛtīyā /
antarāntareṇa śabdau nipātau sāhacaryād gṛhyete /
ābhyāṃ yoge dvitīyā vibhaktir bhavati /
ṣaṣṭhy-apavādo 'yam yogaḥ /
tatra antarāśabdo madhyamādheya-pradhānam ācaṣṭe /
antareṇa śabdas tu tac ca vinārthaṃ ca /
antarā tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa tvāṃ ca māṃ ca kamaṇḍaluḥ /
antareṇa puruṣakāraṃ na kiṃcil labhyate /
yukta-grahaṇaṃ kim ? antarā takṣaśilāṃ ca pāṭaliputraṃ srughnasya prākāraḥ //


____________________________________________________________________


kāla-adhvanor atyanta-saṃyoge || PS_2,3.5 ||


_____START JKv_2,3.5:

kāla-śabdebhyo 'dhva-śabdebhyaś ca dvitīyā vibhaktir bhavati atyantasaṃyoge gamyamāne /
kriyā-guṇa-dravyaiḥ sākalyena kālādhvanoḥ sambandhaḥ atyantasaṃyogaḥ /
māsam adhīte /
saṃvatsaram adhīte /
māsaṃ kalyāṇī /
saṃvatsaraṃ kalyāṇī /
māsaṃ guḍadhīnāḥ /
saṃvatsaraṃ guḍadhānāḥ /
adhvanaḥ khalv api - krośam adhīte /
yojanam adhīte /
krośaṃ kuṭilā nadī /
yojanaṃ kuṭilā nadī /
krośaṃ parvataḥ /
yojanaṃ parvataḥ /
atyantasaṃyoge iti kim ? māsasya dviradhīte /
krośasya+ekadeśe parvataḥ //


____________________________________________________________________

apavarge tṛtīyā || PS_2,3.6 ||


_____START JKv_2,3.6:

kāla-adhvanor atyantasaṃyoge iti vartate /
apavargaḥ phala-prāptau satyāṃ kriyāparisamāptiḥ /
apavarge gamyamāne kāla-adhvanor atyantasaṃyoge tṛtīyā vibhaktir bhavati /
masena anuvāko 'dhītaḥ /
saṃvatsareṇa anuvāko 'dhītaḥ /
adhvanaḥ - krośena anuvāko 'dhītaḥ /
yojanena anuvāko 'dhītaḥ /
apavarge iti kim ? krośam adhīto 'nuvākaḥ /
māsam adhītaḥ /
kartavyādṛttau phala-siddher abhāvāt tṛtīyā na bhavati /
māsam adhīto 'nuvākaḥ, na ca anena gṛhītaḥ //


____________________________________________________________________


saptamī-pañcamyau kāraka-madhye || PS_2,3.7 ||


_____START JKv_2,3.7:

kāla-adhvanoḥ iti vartate /
kārakayor madhye yau kāla-adhvānau tābhyāṃ saptamī-pañcamyau vibhaktī bhavataḥ /
adya bhuktavā devadatto dvyahe bhoktā dvyahād vā bhoktā /
tryahe tryahād vā bhoktā /
kartṛ-śaktyor madhye kalaḥ /
iha stho 'yam iṣvāsaḥ krośe lakṣyaṃ vidhyati /
krośāl lakṣyaṃ vidhiyati /
kartṛ-karmaṇoḥ kārakayoḥ karma-apādānayoḥ karma-adhikaraṇayor vā madhye krośaḥ /
saṅkhyāta-anudeśo na bhavati, asvaritatvāt //


____________________________________________________________________

karmapravacanīya-yukte dvitīyā || PS_2,3.8 ||


_____START JKv_2,3.8:

karmapravacanīyair yukte dvitīyā vibhktir bhavati /
anur lakṣaṇe (*1,4.84) - śākalyasaya saṃhitām anuprāvarṣat /
āgastyam anvasiñcat prajāḥ //


____________________________________________________________________


[#134]

yasmād adhikaṃ yasya ca+īśvara-vacanaṃ tatra saptamī || PS_2,3.9 ||


_____START JKv_2,3.9:

karmapravacanīya-yukta iti vartate /
yasamā dadhikaṃ yasya ca+īśvaravacanaṃ karmapravacanīyair yukte tatra saptamī vibhaktir bhavati /
upa khāryaṃ droṇaḥ /
upa niṣke kārṣāpaṇam /
yasya ca+īśvaravacanam iti svasvāminordvayor api paryāyeṇa saptamī vibhaktir bhavati /
adhi brahmadatte pañcālāḥ, adhi pañcāleṣu brahmadattaḥ iti /
dvitīya-apavādo yogaḥ //


____________________________________________________________________


pañcamy-apa-āṅ-paribhiḥ || PS_2,3.10 ||


_____START JKv_2,3.10:

apa āṅ pari ity etaiḥ karmapravacanīyair yoge pajcamī vibhaktir bhavati /
apa trigartebhyo vṛṣṭo devaḥ /
ā pāṭaliputrād vṛṣṭo devaḥ /
pari trigartebhyo vṛṣto devaḥ /
apena sāhacaryāt parervarjana-arthasya grahaṇam, tena+iha na bhavati, vṛkṣaṃ pari vidyotate vidyut //


____________________________________________________________________


pratinidhi-pratidāne ca yasmāt || PS_2,3.11 ||


_____START JKv_2,3.11:

mukhya-sadṛśaḥ pratinidhiḥ /
dattasya pratiniryātanaṃ pratidānam /
yasmāt pratinidhiryataś ca pratidānaṃ tatra karmapravacanīya-yukte pañcamī vibhaktir bhavati /
abhimanyur arjunataḥ prati /
pradyumno vāsudevataḥ prati /
māṣānasmai tilebhyaḥ prati yacchati /
nanu ca pratinidhi-pratidāne karmapravacanīya-yukte, na tu yataḥ pratinidhi-pratidāne ? na+eṣa doṣaḥ, sambandha-sambandhāt tasya api yogo 'sty eva //


____________________________________________________________________


gatyartha-karmaṇi dvitīyā-caturthyau ceṣṭāyām anadhvani || PS_2,3.12 ||


_____START JKv_2,3.12:

gatyarthānāṃ dhātūnāṃ ceṣtākriyāṇāṃ parispandakriyāṇāṃ karmaṇi kārake 'dhvavarjite dvitīyā-caturthyau bhavataḥ /
grāmaṃ gacchati, grāmāya gacchati /
grāmaṃ vrajati, grāmāya vrajati /
gatyartha-grahaṇaṃ kim ? odanam pacati /
karmaṇi iti kim ? aśvena vrajati /
deṣṭāyam iti kim ? manasā pāṭaliputraṃ gacchati /
anadhvani iti kim ? adhvānaṃ gacchati /
adhvanītyartha-grahanam /
panthānaṃ gacchati /
mārgaṃ gacchati /
āsthita-pratiṣedhaś cāyaṃ vijñeyaḥ /
āsthitaḥ samprāptaḥ, ākrānta ucyate /
yatra tu utpathena panthānaṃ gacchati, tatra bhavitavyam eva caturthyā, pathe gacchati iti /
dvitīyā-grahanaṃ kim ? na catrthy eva viklpyeta, apavāda-viṣaye 'pi yathā syāt /
grāmam gantā grāmāya gantā /
kṛd-yoga-lakṣaṇā ṣaṣṭhī na bhavati //


____________________________________________________________________


[#135]

caturthī sampradāne || PS_2,3.13 ||


_____START JKv_2,3.13:

sampradāne kārake caturthī vibhaktir bhavati /
upadhyāyāya gāṃ dadāti /
mānavakāya bhikṣāṃ dadāti /
devadattāya rocate /
puṣpebhyaḥ spṛhayati ity ādi /
caturthīvidhāne tādarthya upasaṅkhyānam /
yūpāya dāru /
kuṇḍalāya hiraṇyam /
randhanāya sthāya sthālī /
avahananāyolūkhalam /
kḷpi sampadyamāne caturthī vaktavyā /
mūtrāya kalpate yavāgūḥ /
uccārāya kalpate yavāgūḥ /
kḷpi ityartha-nirdeśaḥ /
mūtrāya sampadyate yavāgūḥ /
mūtrāya jāyate yavagūḥ /
utpātena jñāpyamāne caturthī vaktavyā /
vātāya kapilā vidyudātapāyātilohinī /
pītā varṣāya vijñeyā durbhikṣāya sitā bhavet //
hitayoge caturthī vaktavyā /
gobhyo hitam /
arocakine hitam //


____________________________________________________________________

kriya-artha-upapadasya ca karmaṇi sthāninaḥ || PS_2,3.14 ||


_____START JKv_2,3.14:

kriyārthā kriyā upapadaṃ yasya so 'yaṃ kriyārthopapāḥ /
tumun-ṇvulau kriyāyāṃ kriyārthāyām (*3,3.10) ity eṣa viṣayo lakṣyate /
kriyārthopapadasya ca sthānino 'prayujyamānasya dhātoḥ karmaṇi kārake caturthī vibhaktir bhavati /
dvitīya-apavādo yogaḥ /
edhebhyo vrajati /
puṣpebhyo vrajati kriyārthopapadasya iti kim ? praviśa piṇḍīm /
praviśa tarpanam /
bhakṣir atra sthānī, na tu kriyārthopapadaḥ /
karmaṇi iti kim ? edhebhyo vrajati śakaṭena /
sthāninaḥ iti kim ? edhānāhartuṃ vrajati //


____________________________________________________________________


tumarthāc ca bhāva-vacanāt || PS_2,3.15 ||


_____START JKv_2,3.15:

tumunā samānārthas tumarthaḥ /
tumartha-bhāvavacana-pratyayāntāt prātipadikāc caturthī vibhaktir bhavati /
bhāvavacanāś ca (*3,3.11) iti vakṣyati, tasya+idaṃ grahanam /
pākāya vrajati /
tyāgāya vrajati /
bhūtaye vrajati /
saṃpattaye vrajati /
tumarthāt iti kim ? pākaḥ /
tyāgaḥ /
rāgaḥ /
bhāvavacanāt iti kim ? kārako vrajati //


____________________________________________________________________


[#136]

namaḥ-svasti-svāhā-svadhā 'laṃ-vaṣaḍ-yogāc ca || PS_2,3.16 ||


_____START JKv_2,3.16:

namaḥ svasti svāhā svadhā alam vaṣaṭ ity etair yoge caturthī vibhaktir bhvati /
namo devebhyaḥ /
svasti prajābhyaḥ /
svāhā agnaye /
svadhā pitṛbhyaḥ /
alaṃ mallo mallāya /
alam iti paryāptyartha-grahaṇam /
prabhurmallo mallāya /
śakto mallo mallāy /
vaśaḍagnaye /
vaṣaḍindrāya /
cakāraḥ punarasya+eva samucaya-arthaḥ /
tena āśīrvivakṣāyām api ṣaṣṭhīṃ vādhitvā caturthy eva bhavati /
svasti gobhyo bhūyāt /
svasti brāhmaṇebhyaḥ //


____________________________________________________________________


manya-karmaṇy-anādare vibhāṣā 'prāṇiṣu || PS_2,3.17 ||


_____START JKv_2,3.17:

manyateḥ karmaṇi manyakarmaṇi /
manyakarmaṇi prāṇivarjite vibhāṣā caturthī vibhaktir bhavati anādare gamyamāne /
anādarastiraskāraḥ /
na tvā tṛṇaṃ manye, na tvā tṛṇāya manye /
na tvā busaṃ manye, na tvā busāya manye /
manyati-grahaṇaṃ kim ? na tvā tṛṇaṃ cintayāmi /
vikaraṇa-nirdeśaḥ kim arthaḥ ? na tvā tṛṇaṃ manve /
anādare iti kim ? aśmānaṃ dṛṣadaṃ manye manye kaṣṭhamulūkhalam /
andhāyāstaṃ sutaṃ manye yasya mātā na paśyati //
aprāniṣu iti kim ? na tvā śṛgālaṃ manye /
yad etad aprāṇiṣviti tad anāvādiṣviti vaktavyam /
vyavasthita-vibhāṣā ca jñeyā /
na tvā nāvaṃ manye yāvad uttīrṇaṃ na nāvyam /
na tvā 'nnaṃ manye yāvan na bhuktaṃ śrāddham /
prāṇiṣu tūbhayam /
na tvā kākaṃ manye /
na tvā śṛgālaṃ manye /
iha caturthī dvitīyā ca bhavataḥ - na tvā śvānaṃ manye, na tvā śune manye /
yuṣmadaḥ kasmān na bhavati caturthī, etad api hi manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād eva na bhavati //


____________________________________________________________________


[#137]

kartṛ-karaṇayos tṛtīyā || PS_2,3.18 ||


_____START JKv_2,3.18:
kartari karaṇe ca kārake tṛtīyā vibhaktir bhavati /
devadattena kṛtam /
yajñadattena bhuktam /
karaṇe - dātreṇa lunāti /
paraśunā chinatti /
tṛtīyā-vidhāne prakṛtyādīnām upasaṅkhyānam /
prakṛtyā 'bhirūpaḥ /
prakṛtyā darśanīyaḥ /
prāyeṇa yājñikaḥ /
prāyeṇa vaiyākaraṇaḥ /
gārgyo 'smi gotreṇa /
samena dhāvati /
viṣameṇa dhāvati /
dvidroṇena dhānyaṃ krīṇāti /
pañcakena paśūn krīṇāti /
sāhasreṇa aśvān krīṇāti //


____________________________________________________________________


sahayukte 'pradhāne || PS_2,3.19 ||


_____START JKv_2,3.19:

saha-arthena yukte apradhāne tṛtīyā vibhaktir bhavati /
putreṇa sahāgataḥ pitā /
putreṇa saha gomān /
pitur atra kriyādi-sambandhaḥ śabdena+ucyate, putrasya tu pratīyamāna iti tasyāprādhānyam /
sahārthena ca yoge tṛtīyā-vidhānāt paryāya-prayoge 'pi bhavati, putreṇa sārdham iti /
vinā 'pi saha-śabdena bhavati, vṛddho yūnā (*1,2.65) iti nidarśanāt /
apradhāne iti kim ? śiṣyeṇa sahopādyāyasya gauḥ //


____________________________________________________________________


yena aṅga-vikāraḥ || PS_2,3.20 ||


_____START JKv_2,3.20:

aṅga-śabdo 'tra aṅga-samudāye śarīre vartate, yena iti ca tadavayavo hetutvena nirdiśyate /
yena aṅgena vikṛtena aṅgino vikāro lakṣyate, tatas tṛtīyā vibhaktir bhavati /
akṣṇā kāṇaḥ /
pādena khañjaḥ /
pāṇinā kunṭhaḥ /
avayavadharmeṇa samudayo vyapadiśyate /
aṅgavikāraḥ iti kim ? akṣi kāṇamasya //


____________________________________________________________________


ittham-bhūta-lakṣaṇe || PS_2,3.21 ||


_____START JKv_2,3.21:

kañcit prakāraṃ prāptaḥ itthambhūtaḥ /
tasya lakṣaṇam itthambhūtalakṣaṇam /
tatas tṛtīyā vibhaktir bhavati /
api bhavān kamaṇḍalunā chātramadrākṣīt ? chātreṇopādhyāyam /
śikhayā parivrājakam /
iha na bhavati, kamaṇḍlupāniśchātraḥ iti, lakṣaṇasya samāse 'ntarbhūtatvāt /
itthambhūtaḥ iti kim ? vṛkṣaṃ prati vidyotanam //


____________________________________________________________________


[#138]

sañjño 'nyatarasyāṃ karmaṇi || PS_2,3.22 ||

_____START JKv_2,3.22:

sampūrvasya jānāteḥ karmaṇi karake dvitīyāyāṃ prāptāyām anyatarasyāṃ tṛtīyāvibhaktir bhavati /
pitrā sañjānīte, pitaraṃ sañjānīte /
mātrā sañjānīte, mātaraṃ sañjānīte //


____________________________________________________________________


hetau || PS_2,3.23 ||


_____START JKv_2,3.23:

phalasādhanayogyaḥ padārtho loke hetur ucyate /
tadvācinas tṛtīyā vibhaktir bhavati /
dhanena kulam /
kanyayā śokaḥ /
vidyayā yaśaḥ //


____________________________________________________________________


akartary-ṛṇe pañcamī || PS_2,3.24 ||


_____START JKv_2,3.24:

hetau iti vartate /
kartṛ-varjitaṃ yadṛṇaṃ hetuḥ, tataḥ pañcamī vibhaktir bhavati tṛtīyā+apavādo yogaḥ /
śatād baddhaḥ /
sahasrād baddhaḥ /
akartari iti kim ? śatena bandhitaḥ /
śatamṛṇaṃ ca bhavati, prayojakatvāc ca kartṛsañjñakam //


____________________________________________________________________


vibhāṣā guṇe 'strīyām || PS_2,3.25 ||


_____START JKv_2,3.25:

hetau iti vartate /
guṇe hetāv astrīliṅge vibhāṣā pañcamī vibhaktir bhavati /
jāḍyād baddhaḥ, jāḍyena baddhaḥ /
pāṇḍityān muktaḥ, pāṇḍityena muktaḥ /
guṇa-grahanaṃ kim ? dhanena kulam /
astriyām iti kim ? buddhyā muktaḥ /
prajñayā muktaḥ //


____________________________________________________________________


ṣaṣṭhī hetu-prayoge || PS_2,3.26 ||


_____START JKv_2,3.26:
hetoḥ prayogaḥ hetuprayogaḥ /
hetu-śabdasya prayoge hetau dyotye ṣaṣṭhī vibhaktir bhavati /
annasya hetor vasati //


____________________________________________________________________


sarvanāmnas tṛtīyā ca || PS_2,3.27 ||


_____START JKv_2,3.27:

sarvanāmno hetu-śabda-prayoge hetau dyotye tṛtīyā vibhaktir bhavati, ṣaṣṭhī ca /
pūrveṇa ṣaṣṭhyām eva prāptāyām idam ucyate /
kena hetunā vasati, kasya hetor vasati /
yena hetunā vasati, yasya hetor vasati /
nimittakāraṇa-hetuṣu sarvāsāṃ prāyadarśanam /

[#139]

kiṃnimittaṃ vasati, kena nimittena vasati, kasmai nimittāya vasati, kasmān nimittād vasati, kasya nimittasya vasati, kasmin nimitte vasati /
evaṃ kāraṇahetvor apy udahāryam /
artha-grahanaṃ ca+etat /
paryāyopādānaṃ tu svarūpa-vidhirmā vijñāyi iti /
tena+iha api bhavati - kiṃ prpayojanaṃ vasati, kena prayojanena vasati, kasmai prayojanāya vasati, kasmāt prayojanād vasati, kasya prayojanasya vasati, kasmin prayojane vasati //


____________________________________________________________________


apādāne pañcamī || PS_2,3.28 ||


_____START JKv_2,3.28:

apādāne kārake pañcamī vibhaktir bhavati /
grāmād āgacchati /
parvatād avarohati /
vṛkebhyo bibheti /
adhyayanāt parājayate /
pañcamī-vidhāne lyab-lope karmaṇyupasaṅkhyānam /
prāsādam āruhya prekṣate, prāsādāt prekṣate /
adhikaraṇe ca+upasaṅkhyānam /
āsane upaviṣya prekṣate, āsanāt prekṣate /
śayanāt prekṣate /
praṣnākhyānayoṣ ca pañcamī vaktavyā /
kuto bhavān ? pāṭaliputrāt /
yataṣcādhvakālanirmāṇam tatra pañcamī vaktavyā /
gavīdhumataḥ sāṅkāśyaṃ catvāri yojanāani /
kārtikyā āgrahāyaṇī māse /
tadyuktāt kāle saptamī vaktavyā /
kārtikyā āgrahāyaṇī māse /
adhvanaḥ prathamā saptamī ca vaktavyā /
gavīdhumataḥ sāṅkāśyaṃ catvāri yojanāni, caturṣu yojaneṣu vā //


____________________________________________________________________


anya-ārād-itara-rte-dik-śabda-añcu-uttarapada-aj-āhi-yukte || PS_2,3.29 ||


_____START JKv_2,3.29:

anya ārāt itara ṛte dik-śabda añcu-uttarapada āc āhi ity etair yoge pañcamī vibhaktir bhavati /
anya ity artha-grahanam /
tena paryāya-prayoge 'pi bhavati /
anyodevadattāt /
bhinno devadattāt /
artha-antaraṃ devadattāt /

[#140]

vilakṣaṇe devadattāt /
ārāc-chabdo dūrāntika-arthe vartate /
tatra dūrāntikārthaiḥ ṣaṣthy-anyatarasyām (*2,3.34) /
iti prāpte pañcamī vidhīyate /
ārād devadattāt /
ārād yajñadattāt /
itara iti nirdiśyamāna-pratiyogī padārtha ucyate /
itaro devadattāt /
ṛte iti avyayaṃ varjana-arthe /
ṛte devadattāt /
ṛte yajñadattāt /
dik-śabdaḥ -- pūrvo grāmāt parvataḥ /
uttaro grāmāt /
pūrvo grīṣmāt vasantaḥ /
uttaro grīṣmo vasantāt /
dvik-śabda ity atra śabda-grahanaṃ deśakālavṛttinā 'pi dik-śabdena yoge yathā syāt, itarathā hi dig-vṛttinaiva syāt, ityamasyāḥ pūrvā iti /
iha tu na syāt, ayam asmāt pūrvaḥ kālaḥ iti /
añcu-uttarapada -- prāg grāmāt /
pratyag grāmāt /
nanu cāyam api dik-śabda eva /
ṣaṣṭhy-atasartha-prayayena (*2,3.30) iti vakṣyati, tasya ayaṃ purastādapakarṣaḥ /
āc -- dakṣiṇā grāmāt /
uttarā grāmāt /
āhi - dakṣiṇāhi grāmāt /
uttarāhi grāmāt //


____________________________________________________________________


ṣaṣṭhy-atasartha-pratyayena || PS_2,3.30 ||


_____START JKv_2,3.30:

dakṣiṇa-uttarābhyām atasuc (*5,3.28) iti vakṣyati, tasya+idaṃ grahanam /
atas-arthena pratyayena yukte ṣaṣṭhī vibhaktir bhavati /
dakṣiṇato grāmasya /
uttarato grāmasya /
purastād grāmasya /
upari grāmasya /
upariṣṭād grāmasya //


____________________________________________________________________


enapā dvitīyā || PS_2,3.31 ||


_____START JKv_2,3.31:

enab-anyatarasyām adūre 'pañcamyāḥ (*5,3.35) iti vakṣyati /
tena yukte dvitīyā vibhaktir bhavati /
pūrveṇa ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /
dakṣiṇena grāmam /
uttareṇa grāmam /
ṣaṣṭhyāpīṣyate /
dakṣiṇena grāmasya /
uttareṇa grāmasya /
tadarthaṃ yogavibhāgaḥ kartavyaḥ //


____________________________________________________________________


pṛthag-vinā-nānābhis tṛtīyā 'nyatarasyām || PS_2,3.32 ||


_____START JKv_2,3.32:

pañcamī-grahaṇam anuvartate /
pṛthak vinā nānā ity etair yoge tṛtīyā vibhaktir bhavati, anyatarasyāṃ pañcamī ca /
pṛthag devadattena, pṛthag devadattāt /
vinā devadattena, vinā devadattāt /
nānā devadattena, nānā devadattāt /
pṛthag-vinā-nānābhiḥ iti yoga-vibhāgo dvitīyā-arthaḥ /
vinā vātaṃ vinā varṣaṃ vidyut-prapatanaṃ vinā /
vinā hastikṛtān doṣān kenemau pātitau drumau //


____________________________________________________________________


[#141]

kareṇa ca stoka-alpa-kṛcchra-katipayasya asattva-vacanasya || PS_2,3.33 ||


_____START JKv_2,3.33:

stoka alpa kṛcchra katipaya ity etebhyo 'sattva-vacanebhyaḥ karaṇe kārake 'nyatarasyāṃ tṛtīyā bhavati /
pañcamy atra pakṣe vidhīyate, tṛtīyā tu karaṇe ity eva siddhā /
yadā tu dharma-mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām asattva-vacanatā /
stokān muktaḥ, stokena muktaḥ /
alpān muktaḥ, alpena muktaḥ /
kṛchrān muktaḥ, kṛcchreṇa muktaḥ /
katipayān muktaḥ, katipayena muktaḥ /
asattva-vacanasya iti kim ? stokena viṣeṇa hataḥ /
alpena madhunā mattaḥ /
karaṇe iti kim ? kriyāviśeṣaṇe karmaṇi mā bhūt, stokaṃ muñcati //


____________________________________________________________________


dūra-antika-arthaiḥ ṣaṣṭhy-anyatarasyām || PS_2,3.34 ||


_____START JKv_2,3.34:

pañcamī anuvartate /
dūra-antika-arthaiḥ śabdair yoge ṣaṣthī vibhaktir bhavati, anyatarasyāṃ pañcamī ca /
dūraṃ grāmasya, dūraṃ grāmāt /
viprakṛṣṭaṃ grāmasya, viprakṛṣṭaṃ grāmāt /
antikaṃ grāmasya, antikaṃ grāmāt /
abhyāśaṃ grāmasya, abhyāśaṃ grāmāt /
anyatarasyām grahaṇaṃ pañcamy-artham /
itarathā hi tṛtīyā pakṣe syāt //


____________________________________________________________________


dūra-antika-arthebhyo dvitīyā ca || PS_2,3.35 ||


_____START JKv_2,3.35:

pañcamī anuvartate /
dūra-antika-arthebhyaḥ śabdebhyo dvitīyā vibhaktir bhavati, cakārāt pañcamī tṛtīyā 'pi samucchīyate /
dūraṃ grāmasya, dūrād grāmasya, dūreṇ grāmasya /
antikaṃ grāmasya, antikād grāmasya, antikena grāmasya /
prātipadikārthe vidhānam /
asattvavacana-grahaṇaṃ ca anuvartate /
sattva-śabdebhyo yathāyathaṃ vibhaktayo bhavanti /
dūraḥ panthāḥ, dūrāya pathe dehi, dūrasya pathaḥ svam //


____________________________________________________________________


saptamy-adhikarane ca || PS_2,3.36 ||


_____START JKv_2,3.36:

saptamī vibhaktir bhavaty adhikaraṇe kārake, cakārād dūra-antika-arthebhyaś ca /
kaṭe āste /
śakaṭe āste /
sthālyāṃ pacati /
dūra-antika-arthebhyaḥ khalv api - dūre grāmasya /
antike grāmasya /
abhyāśe grāmasya /
dūranti - kārthebhyaścatasro vibhaktayo bhavanti, dvitīyā-tṛtīyā-pañcamī-saptamyaḥ /
saptamī-vidhāne ktasyenviṣayasya karmaṇy-upasaṅkhyānam /
adhītī vyākaraṇe /
parigaṇitī yājñike /
āmnātī chandasi /

[#142]

sādhvasādhuprayoge ca saptamī vaktavyā /
sādhurdevadatto mātari /
asādhuḥ pitari /
kārakārhāṇāṃ ca kārakatve saptamī vaktavyā /
ṛddheṣu bhuñjāneṣu daridrā āsate /
brāhmaṇeṣu taratsu vṛṣalā āsate /
akārakārhāṇāṃ cākarakatve saptamī vaktavyā /
daridreṣvāsīneṣu ṛddhā bhuñjate /
vṛṣaleṣvāsīneṣu brāhmaṇās taranti /
taddhiparyāse ca saptamī vaktavyā /
ṛddheṣvāsīneṣu daridrā bhuñjate /
brāhmaṇeṣv āsīneṣu vṛṣalās tarānti /
nimittāt karmasaṃyoge saptamī vaktavyā /
carmaṇi dvīpinaṃ hanti dantayor hanti kuñjaram /
keśeṣu camarīṃ hanti sīmni puṣkalako hataḥ //


____________________________________________________________________


yasya ca bhāvena bhāva-lakṣaṇam || PS_2,3.37 ||


_____START JKv_2,3.37:

saptamī iti vartate /
bhāvaḥ kriyā /
yasya ca bhāvena yasya ca kriyayā kriyāntaraṃ lakṣyate, tato bhāvavataḥ saptamī vibhaktir bhavati /
prasiddhā ca kiyā kriyāntaraṃ lakṣayati /
goṣu duhyamānāsu gataḥ, dugdhāsv āgataḥ /
agniṣu hūyamāneṣu gataḥ, huteṣv āgataḥ /
bhāvena iti kim ? yo jaṭābhiḥ sa bhuṅkte /
punar bhāva-grahaṇaṃ kim ? yo bhuṅkte sa devadattaḥ //


____________________________________________________________________


ṣaṣṭhī ca anādare || PS_2,3.38 ||


_____START JKv_2,3.38:

pūrveṇa saptamyāṃ prāptāyāṃ ṣaṣṭhī vidhīyate, cakārāt sā 'pi bhavati /
anādara-adhike bhāva-lakṣane bhāvavataḥ ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /
rudataḥ prāvrājīt, rudati prāvrājīt krośataḥ prāvrājīt, krośati prāvrājīt /
krośantamanādṛtya pravrajitaḥ ity arthaḥ //


____________________________________________________________________


[#143]

svāmi-īśvar-ādhipati-dāyāda-sākṣi-pratibhū-prasutaiś ca || PS_2,3.39 ||


_____START JKv_2,3.39:

ṣaṣṭhī-saptamyau vartate /
svāmin īśvara adhipati dāyāda sākṣin pratibhū prasūta ity etair yoge ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /
gavāṃ svāmī, goṣu svāmī /
gavāmīśvaraḥ, goṣvīśvaraḥ /
gavāmadhipatiḥ, goṣvadhipatiḥ /
gavāṃ dāyādaḥ, goṣu dāyādaḥ /
gavāṃ sākṣī, goṣū sākṣī /
gavāṃ pratibhūḥ, goṣu pratibhūtaḥ /
gavāṃ prasūtaḥ, goṣu prasūtaḥ /
ṣaṣṭhyām eva prāptayāṃ pakṣe saptamīvidhāna-arthaṃ vacanam //


____________________________________________________________________


āyukta-kuśalābhyāṃ ca āsevāyām || PS_2,3.40 ||


_____START JKv_2,3.40:

ṣaṣṭhī-saptamyau vartate /
āyukataḥ vyāpāritaḥ, kuśalaḥ nipuṇaḥ, tābhyāṃ yoge āsevāyāṃ gamyamānāyāṃ ṣaṣṭhī-saptamyau vibhaktī bhavataḥ /
āsevā tatparyam /
āyuktaḥ kaṭakaraṇasya, āyuktaḥ kaṭakaraṇe kuśalaḥ kaṭakaranasya, kuślaḥ kaṭakaraṇe /
āsevāyām iti kim ? āyukto gauḥ śakaṭe /
tatra saptamy eva adhikaraṇe bhavati //


____________________________________________________________________


yataś ca nirdhāranam || PS_2,3.41 ||


_____START JKv_2,3.41:

ṣaṣṭhī-saptamyau vartate /
jāti-guṇa-kriyābhiḥ samudāyād ekadeśasya pṛthak karanaṃ nirdhāranam /
yato nirdhāranaṃ tataḥ ṣaṣṭhī saptamyau vibhaktī bhavataḥ /
manuṣyāṇām kṣatriyaḥ śūratamaḥ, manuṣyeṣu kṣatriyaḥ śūratamaḥ /
gavaṃ kṛṣṇā sampanna-kṣīratamā, goṣu kṛṣṇā sampanna-kṣīratamā adhvagānāṃ dhavantaḥ śīghratamā, adhvageṣu dhāvantaḥ śīghratamāḥ //


____________________________________________________________________


pañcamī vibhakte || PS_2,3.42 ||


_____START JKv_2,3.42:

yataś ca nirdharanam iti vartate /
ṣaṣṭhī-saptamy-apavādo yogaḥ /
vibhāgaḥ vibhaktam /
yasmin nirdhāraṇa-āśraye vibhaktam asya asti tataḥ pajcamī vibhaktir bhavati /
māthurāḥ pāṭaliputrakebhyaḥ sukumāratarāḥ, āḍhyatarāḥ //


____________________________________________________________________

sādhu-nipuṇābhyām arcāyāṃ saptamy aprateḥ || PS_2,3.43 ||


_____START JKv_2,3.43:

sādhu nipuṇa ity etābhyām yoge 'rcāyāṃ gamyamānāyāṃ saptamī vibhaktir bhavati, na cet pratiḥ prayujyate /
mātari sādhuḥ /
pitari sādhuḥ /
mātari nipuṇaḥ /
pitari nipuṇaḥ /
arcāyām iti kim ? sādhurbhṛtyo rājñaḥ /
tattvak-athane na bhavati /
aprateḥ iti kim ? sādhur devadatto mātaraṃ prati /
apratyādibhir iti vaktavyam /

[#144]

sādhurdevadatto mātaram pari /
mātaramanu //


____________________________________________________________________


prasita-utsukābhyāṃ tṛtīyā ca || PS_2,3.44 ||


_____START JKv_2,3.44:

prasita utsuka ity etābhyāṃ yoge tṛtīyā vibhaktir bhavati, cakārāt saptamī ca /
prasitaḥ prasaktaḥ, yas tatra nityam eva avabaddhaḥ sa prasita-śabdena+ucyate /
keśaiḥ prasitaḥ keśeṣu prasitaḥ /
keśair utsukaḥ, keśeṣu utsukaḥ //


____________________________________________________________________


nakṣatre ca lupi || PS_2,3.45 ||


_____START JKv_2,3.45:

tṛtīyā-saptamyāv anuvartate /
lub-antāt nakṣatra-śabdāt tṛtīyā-saptamyau vibhaktī bhvataḥ /
puṣyeṇa pāyasamaśnīyāt, puṣye pāyasamaśnīyāt /
maghābhiḥ palalaudanam, maghasu palalaudanam /
nakṣatra iti kim ? pañcāleṣu vasati /
lupi iti kim ? maghāsu grahaḥ /
iha kasmān na bhavati, adya pusyaḥ, adya kṛttikā ? adhikaraṇe iti vartate /
vacanaṃ tu pakṣe tṛtīyāvidhāna-artham //


____________________________________________________________________


prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || PS_2,3.46 ||


_____START JKv_2,3.46:

prātipadikārthaḥ sattā /
liṅgaṃ strīliṅga-puṃliṅga-napuṃsakāni /
parimaṇaṃ droṇaḥ, khārī, āḍhakam /
vacanam ekatva-dvitva-bahutvāni /
mātra-śabdaḥ pratyekam abhisambadhyate /
prātipadikārtha-mātre, liṅga-mātre, primāṇa-mātre, vacana-mātre prathamā vibhaktir bhavati /
prātipadikārtha-mātre -- uccaiḥ /
nīcaiḥ /
liṅga-grahaṇaṃ kim ? kumārī, vṛkṣaḥ, kuṇḍam ity atra api yathā syat /
parimāṇa-grahaṇaṃ kim ? droṇaḥ, khārī, āḍhakam ity atra api yathā syāt /
vacana-grahanaṃ kim ? ekatva-ādiṣu ukteṣv api yathā syāt /
ekaḥ, dvau, bahavaḥ /
prātipadika-grahanaṃ kim ? nipātasya anarthakasya prātipadikatvam uktaṃ, tato 'pi yathā syāt /
pralambate /
adhyāgacchati //

____________________________________________________________________


sambodhane ca || PS_2,3.47 ||


_____START JKv_2,3.47:

ābhimukhya-karaṇaṃ, tad-adhike prātipadika-arthe prathamā na prāpnoti iti vacanam ārabhyate /
sambodhane ca prathamā vibhaktir bhavati /
he devadatta /
he devadattau /
he devadattāḥ //


____________________________________________________________________


sā+āmantritam || PS_2,3.48 ||


_____START JKv_2,3.48:

sambodhane yā prathamā tad-antaṃ śabda-rūpam āmantritasañjñaṃ bhavati /
tathā ca+eva+udāhṛtam /
āmantrita-pradeśāḥ -- āmantritaṃ pūrvam avidyamānavat (*8,1.72) ity evam ādayaḥ //


____________________________________________________________________


[#145]

ekavacanaṃ sambuddhiḥ || PS_2,3.49 ||


_____START JKv_2,3.49:
āmantrita-prathamāyā yad ekavānaṃ, tat sambuddhi-sañjñaṃ bhavati /
he paṭo /
he devadatta /
sambuddhi-pradeśāḥ - eṅ-hrasvāt sambuddheḥ (*6,1.69) ity evam ādayaḥ //


____________________________________________________________________


ṣaṣṭhī śeṣe || PS_2,3.50 ||


_____START JKv_2,3.50:

karma-ādibhyo 'nyaḥ prātipadikārtha-vyatirekaḥ svasvāmi-sambhandha-ādiḥ śeṣaḥ, tatra ṣaṣṭhī vibhaktir bhavati /
rajñaḥ puruṣaḥ /
paśoḥ pādaḥ /
pituḥ putraḥ //


____________________________________________________________________


jño 'vid-arthasya karaṇe || PS_2,3.51 ||


_____START JKv_2,3.51:

jānāter avidarthasya ajñāna-arthasya karaṇe kārake ṣaṣṭhī vibhaktir bhavati /
sarṣiṣo jānīte /
madhuno jānīte /
sarpiṣā karaṇena pravartate ity arthaḥ /
pravṛtti-vacano jānatir avidḥ-arthaḥ /
atha va mithyājñāna-vacanaḥ /
sarpiṣi raktaḥ pratihato vā /
cittabhrāntyā tadātmanā sarvam eva grāhyaṃ pratipadyate /
mithyājñānam ajñānam eva /
avid-arthasya iti kim ? svareṇa putraṃ jānāti //

____________________________________________________________________


adhi-ig-artha-daya-īśām karmaṇi || PS_2,3.52 ||


_____START JKv_2,3.52:

śeṣe iti vartate /
adhi-ig-arthāḥ smarana-arthāḥ, daya dānagatirakṣaneṣu, īśa eśvarye, eteṣaṃ karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /
mātur adhyeti /
mātuḥ samarati /
sarpiṣo dyate /
sarpiṣa īṣṭe /
madhuna īṣṭe /
karmaṇi ity eva, mātur guṇaiḥ smarati /
śeṣe kim ? mātaraṃ smarati //


____________________________________________________________________


kṛñaḥ pratiyatne || PS_2,3.53 ||


_____START JKv_2,3.53:

sato guṇāntarādhānaṃ pratiyatnaḥ /
karoteḥ karmaṇi kārake śeṣatvena vivakṣite pratiyatne gamyamāne ṣaṣṭhī vibhaktir bhavati /
edhodakasyopaskurute /
śastrapatrasyopaskurute pratiyatne iti kim ? kaṭaṃ karoti /
karmaṇi iti kim ? edhodakasyopaskurute prajñayā /
śeṣe ity eva, edhodakamupaskurute //


____________________________________________________________________

[#146]

rujā-arthānāṃ bhāva-vacanānām ajvareḥ || PS_2,3.54 ||


_____START JKv_2,3.54:

rujārthānāṃ dhātūnāṃ bhāva-vacanānāṃ bhāva-kartṛkāṇāṃ jvari-varjitānāṃ karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /
caurasya rujati rogaḥ /
caurasyāmayatyāmayaḥ /
rujārthānām iti kim ? eti jīvantamānando naraṃ varṣaśatād api /
jīva putraka mā maivaṃ tapaḥ sāhasamācara //
bhāvavacanānām iti kim ? nadī kūlāni rujati /
ajvareḥ iti kim ? cauraṃ jvarayati jvaraḥ /
ajvarisantāpyor iti vaktavyaṃ /
cauraṃ santāpayati tāpaḥ /
śeṣe ity eva, cauraṃ rujati rogaḥ //


____________________________________________________________________


āśiṣi nāthaḥ || PS_2,3.55 ||


_____START JKv_2,3.55:

nāthṛ nādhṛ yācñopatāpaiśvaryāśīḥṣu pathyate, tasyāśīḥkriyasya karmaṇi kārake śeṣatvena vivakṣite ṣaṣṭhī vibhaktir bhavati /
sarpiṣo nāthate /
madhuno nāthate /
āśiṣi iti kim ? mānavakam upanāthati aṅga putrakādhīṣva //


____________________________________________________________________


jāsi-niprahaṇa-nāṭa-krātha-piṣāṃ hiṃsāyām || PS_2,3.56 ||

_____START JKv_2,3.56:

jāsi niprahaṇa nāṭa krātha piṣ ity eteṣāṃ dhātūnāṃ hiṃsā-kriyāṇāṃ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /
jasu hiṃsāyām, jasu tāḍane iti ca curādau paṭhyate, tasya+idaṃ grahaṇaṃ, na daivādikasya jasu mokṣaṇe ity asya /
caurasya+ujjāsayati /
vṛṣalasya+ujjāsayati /
niprahaṇa iti sagghātavigṛhītaviparyastasya grahaṇam /
caurasya niprahati /
caurasya nihanti /
caurasya prahanti /
caurasya praṇihanti /
caurasya+unnāṭayati /
vṛṣalasya+unnāṭayati /
caurasya+utkrāthāyati /
vṛṣalasya krāthayati /
nipātanād vṛddhiḥ /
ayaṃ hi ghaṭādau paṭhyate, śratha knatha kratha klatha hiṃsa-arthāḥ iti /
tatra ghaṭādayo mitaḥ iti mitsañjñāyāṃ mitāṃ hrasvaḥ (*6,4.92) iti hrasvatvaṃ syāt /
caurasya pitaṣṭi /
vṛṣalasya pinaṣṭi /
hiṃsāyām iti kim ? dhānāḥ pinaṣṭi /
śeṣe ity eva, cauram ujjāsayati /
eśām iti kim ? cauraṃ hinasti /
niprahaṇa iti kim ? cauraṃ vihanti //


____________________________________________________________________


[#147]

vyavahṛ-paṇoḥ samarthayoḥ || PS_2,3.57 ||


_____START JKv_2,3.57:

vyavahṛ paṇa ity etayoḥ samarthayoḥ samānārthayoḥ karmaṇi kārake ṣaṣṭhī vibhaktir bhavati /
dyūte krayavikrayavyavahāre ca samānārthatvamanayoḥ /
śatasya vyavaharati /
sahasrasya vyavaharati /
śatasya paṇate /
sahasrasya paṇate /
āya-pratyayaḥ kasmān na bhavati ? stuty-arthasya panaterāya-pratyaya iṣyate /
samarthayoḥ iti kim ? śalākāṃ vyavaharati /
vikṣipati ityarthaḥ vrāhamaṇān paṇāyate /
stauti ityarthaḥ /
śeṣe ity eva, śataṃ paṇate //


____________________________________________________________________


divas tad-arthasya || PS_2,3.58 ||


_____START JKv_2,3.58:

vyavahṛpaṇisamāna-arthasya dīvyateḥ karmaṇi ṣaṣṭhī vibhaktir bhavati /
śatasya dīvyati /
sahasrasya dīvyati /
tadarthasya iti kim ? brāhmanaṃ dīvyati /
yoga-vibhāga uttara-arthaḥ //


____________________________________________________________________


vibhāṣa-upasarge || PS_2,3.59 ||


_____START JKv_2,3.59:

divas tadarthasya (*2,3.58) iti nityaṃ ṣaṣṭhyāṃ prāptāyāṃ sopasargasya vikalpa ucyate /
upasarge sati divas tadarthasya karmaṇi kārake vibhāṣā ṣaṣṭhī vibhaktir bhavati /
śatasya pratidīvyati /
sahasrasya pratidīvyati /
śataṃ pratidīvyati /
sahasraṃ pratidīvyati /
upasarge iti kim ? śatasya dīvyati /
tadarthasya ity eva śalākāṃ pratidīvyati //


____________________________________________________________________


dvitīyā brāhmaṇe || PS_2,3.60 ||


_____START JKv_2,3.60:

brāhmaṇaviṣaye prayoge divas tadarthasya karmaṇi kārake dvitīyā vibhaktir bhavati /
gāmasya tadahaḥ sabhāyāṃ, dīvyeyuḥ /
anupasargasya ṣaṣṭhyāṃ prāptāyām idaṃ vacanam /
sopasargasya tu chandasi vyavasthita-vibhāśāyā 'pi sidhyati //


____________________________________________________________________


preṣya-bruvor haviṣo devatā-sampradāne || PS_2,3.61 ||


_____START JKv_2,3.61:

preṣya iti iṣyater daivādikasya loṇ-madhyamapuruṣasya+ekavacanam, tatsāhacaryād bruvir api tadviṣaya eva gṛhyate /
preṣyabruvorhaviṣaḥ karmaṇaḥ ṣaṣthī vibhaktir bhavati devatāsampradāne sati /
agnaye chāgasya haviṣo vapāyā medasaḥ pre3ṣya /
agnaye chāgasya haviṣo vapāyai medaso 'nubrūhi3 /
preṣyabruvoḥ iti kim ? agnaye chāgaṃ havirvapāṃ medo juhudhi /
haviṣaḥ iti kim ? agnaye gomayāni preṣya /
devatāsampradāne iti kim ? māṇavakāya puroḍāśaṃ preṣya /
haviṣaḥ prasthitasya pratiṣedho vaktavyaḥ /
indrāgnibhyāṃ chāgaṃ havirvapāṃ medaḥ prasthitaṃ preṣya3 //

____________________________________________________________________


[#148]

caturthy-arthe bahulaṃ chandasi || PS_2,3.62 ||


_____START JKv_2,3.62:

chandasi viṣaye caturthy-arthe ṣaṣthī vibhaktir bhavati bahulam /
puruṣamṛgaścandramasaḥ /
puruṣamṛgaścandramase /
godhā kālakā dārvāghāṭaste vanaspatīnām /
te vanaspatibhyaḥ /
bahula-grahaṇaṃ kim ? kṛṣṇo rātryai /
himavate hastī /
ṣaṣṭhyarthe caturthī vaktavyā /
yā kharveṇa pivati tasyai kharvo jāyate /
yā dato dhāvate tasyai śyāvadan /
yā nakhāni nikṛntate tasyai kunakhī /
yā 'ṅkte tasyai kāṇaḥ /
yā 'bhyaṅkte tasyai duścarmā /
yā keśān pralikhate tasyai khalatiḥ /
ahalyāyai jāraḥ //


____________________________________________________________________

yajeś ca karaṇe || PS_2,3.63 ||

_____START JKv_2,3.63:

yajer dhātoḥ karaṇe kārake chandasi bahulaṃ ṣaṣthī vibhaktir bhavati /
ghṛtasya yajate, ghṛtena yajate /
saumyasya yajate, somena yajate //

____________________________________________________________________


kṛtvo 'rthaprayoge kāle 'dhikaraṇe || PS_2,3.64 ||


_____START JKv_2,3.64:

chandasi bahulam iti nivṛttam /
kṛtvo 'rthānāṃ prayoge kāle 'dhikaraṇe ṣaṣṭhī vibhaktir bhavati /
pañca-kṛtvo 'hno bhuṅkte /
dvir ahno 'dhīte /
kṛtvo 'rtha-grahaṇaṃ kim ? āhni śete /
rātrau śete /
prayoga-grahaṇaṃ kim ? ahani bhuktam /
gamyate hi dvis traś catur veti, na tv aprayujyamāne bhavati /
kāla-grahaṇam kim ? dviḥ kāṃsyapātryāṃ bhuṅkte /
adhikaraṇe iti kim ? dvir ahno bhuṅkte /
śeṣe ity eva, dvir ahany adhīte //


____________________________________________________________________


kartṛ-karmaṇoḥ kṛti || PS_2,3.65 ||


_____START JKv_2,3.65:

kṛt-prayoge kartari karmaṇi ca ṣaṣṭhī vibhaktir bhavati /
bhavataḥ śāyikā /
bhavata āsikā /
karmaṇiapāṃ sraṣṭā /
purāṃ bhettā /
vajrasya bhartā /
kartṛ-karmaṇoḥ iti kim ? śastreṇa bhettā /
kṛti iti kim ? taddhita-prayoge mā bhūt, kṛtapūrvī kaṭam /
bhuktapūrvyodanam /
śeṣe iti nivṛttam, punaḥ karma-grahaṇāt /
itarathā hi kartari ca kṛti ity evaṃ brūyāt //


____________________________________________________________________


[#149]

ubhaya-prāptau karmaṇi || PS_2,3.66 ||


_____START JKv_2,3.66:

pūrvaṇa ṣaṣṭhī prāptā niyamyate /
ubhayaprāptau iti bahuvrīhiḥ /
ubhayoḥ prāptir yasmin kṛti, so 'yam ubhayaprāptiḥ /
tatra karmaṇy eva ṣaṣthī vibhaktir bhavati, na kartari /
āścaryo gavāṃ doho 'gopālakena /
rocate me odanasya bhojanaṃ devadattena /
sādhu khalu payasaḥ pānaṃ yajñadattena /
bahuvrīhivijñānād iha niyamo na bhavati, āścaryam idam odanasya nāma pāko brāhmaṇānaṃ ca prādurbhāvaḥ iti /
akākārayoḥ strī-pratyayayoḥ prayoge na+iti vaktavyam /
bhedikā devadattasya kāṣṭhānām /
cikirṣā devadattasya kaṭasya /
śeṣe vibhāṣā /
akākārayoḥ strīpratyayayorgrahanāt tadapekṣayā śeṣaḥ strīpratyaya eva gṛhyate /
śobhanā hi sūtrasya kṛtiḥ pāṇineḥ pāṇininā vā /
kecid aviśeṣeṇaiva vibhāṣām icchanti, śabdānām anuśāsanam ācāryaṇa ācāryasya iti vā //


____________________________________________________________________


ktasya ca vartamāne || PS_2,3.67 ||


_____START JKv_2,3.67:

na la-u-uka-avyaya. niṣṭhākhalartha-tṛnām (*2,3.69) iti pratiṣedhe prāpte punaḥ ṣaṣṭhī vidhīyate /
ktasya vartamāna-kāla-vihitasya prayoge ṣaṣṭhī vibhaktir bhavati /
rajñāṃ mataḥ /
rājñāṃ buddhaḥ /
rājñāṃ pūjitaḥ /
ktasya iti kim ? odanaṃ pacamānaḥ /
vartamāne iti kim ? grāmaṃ gataḥ /
napuṃsake bhāva upasaṅkhyānam /
chātrasya hasitam /
mayūrasya nṛttam /
kokilasya vyāhṛtam /
śeṣavijñānāt siddham /
tathā ca kartṛvivakṣāyāṃ tṛtīyā 'pi bhavati, chāatreṇa hasitam iti //


____________________________________________________________________


[#150]

adhikaraṇa-vācinaś ca || PS_2,3.68 ||


_____START JKv_2,3.68:

kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ (*3,4.76) iti vakṣyati /
tasya prayoge ṣaṣṭhī vibhaktir bhavati /
ayam api pratiṣedha-apavādo yogaḥ /
idam eṣām āsitam /
idam eṣāṃ śayitam /
idam heḥ sṛptam /
idaṃ vanakaperyātam /
idam eṣāṃ bhuktam /
idam eṣām aśitam /
dvikarmakāṇāṃ prayoge kartari kṛti dvayor api ṣaṣṭhī dvitīyāvat /
netā 'śvasya grāmasya caitraḥ /
anye pradhāne karmaṇyāhuḥ /
tadā, netā 'śvasya grāmaṃ caitraḥ //


____________________________________________________________________


na la-u-uka-avyaya-niṣṭhā-khalartha-tṛnām || PS_2,3.69 ||


_____START JKv_2,3.69:

kartṛ-karmaṇoḥ kṛti (*2,3.65) iti prāptā ṣaṣṭhī pratiṣidhyate /
la u uka avyaya niṣṭhā khalartha tṛn ity eteṣāṃ prayoge ṣaṣṭhī vibhaktir na bhavati /
la iti śatṛśānacau, kānac-kvasū, kikinau ca gṛhyante /
odanaṃ pacan /
odanaṃ pacamānaḥ /
odanaṃ pecānaḥ /
odanaṃ pecivān /
papiḥ somaṃ dadirgāḥ /
u - kaṭaṃ cikīrṣuḥ /
odanaṃ bubhukṣuḥ /
kanyāmalaṅkariṣṇuḥ /
iṣṇuco 'pi prayoge niṣedhaḥ /
uka - āgāmukaṃ vārāṇasīṃ rakṣa ahuḥ /
ukapratiṣedhe kamer bhāṣāyām apratiṣedhaḥ /
dāsyāḥ kāmukaḥ /
avyaya - kaṭaṃ kṛtvā /
odanaṃ bhuktvā /
avyaya-pratiṣedhe tosuṅkasunorapratiṣedhaḥ /
vyuṣṭāyāṃ purā sūryasyodetoradheyaḥ /
purā krūrasya visṛpo virapśin /
niṣṭhā - odanaṃ buktavān /
devadattena kṛtam /
khalartha - īṣatkaraḥ kaṭo bhavatā /
īṣatpānaḥ somo bhavatā /
tṛn iti prayāhāra-grahaṇam /
laṭaḥ śatṛ-śānacāv aprathamā. samānādhikaraṇe (*3,2.124) ity ārabhya ā tṛno nakārāt /
tena śānañcānaśśatṛtṛnām api pratiṣedho bhavati /
somaṃ pavamānaḥ /
naḍamāghnānaḥ /
adhīyan pārāyanam /
kartā kaṭān /
vaditā janāpavādān /
dviṣaḥ śaturvāvcanam /
cauraṃ dviṣan, caurasya dviṣan //


____________________________________________________________________


[#151]

aka-inor bhaviṣyad-ādhamarṇyayoḥ || PS_2,3.70 ||


_____START JKv_2,3.70:

akasya bhaviṣyati kāle vihitasya, inas tu bhaviṣyati cādhamarṇye ca vihitasya prayoge ṣaṣthī vibhaktir na bhavati /
kaṭaṃ kārako vrajati /
odanaṃ bhojako vrajati /
inaḥ khalv api grāmaṃ gamī /
grāmaṃ gāmī /
śataṃ dāyī /
sahasraṃ dāyī /
bhaviṣyad-ādhamarṇyayoḥ iti kim ? yavanāṃ lāvakaḥ /
saktūnāṃ pāyakaḥ /
avaśyaṃkārī kaṭasya /
iha kasmān na bhavati, varṣaśatasya pūrakaḥ, putrapautrāṇāṃ darśakaḥ iti ? bhaviṣyad-adhikāre vihitasya akasya+idaṃ grahaṇam //


____________________________________________________________________


kṛtyānāṃ kartari vā || PS_2,3.71 ||

_____START JKv_2,3.71:

kartṛ-karmaṇoḥ kṛti (*2,3.65) iti nityaṃ ṣaṣthī prāptā kartari vikalpyate /
kṛtyānāṃ prayoge kartari vā ṣaṣṭhī vibhaktir bhavati, na karmaṇi /
bhavatā kaṭaḥ kartavyaḥ, bhavataḥ kaṭaḥ kartavyaḥ /
kartari iti kim ? geyo māṇavakaḥ sāmnām /
ubhaya-prāptau kṛtye ṣaṣṭhyāḥ pratiṣedho vaktavyaḥ /
kraṣṭavyā grāmaṃ śākhā devadattena /
netavyā grāmamajā devadattena //


____________________________________________________________________


tulya-arthair atulā-upamābhyāṃ tṛtīyā 'nyatarasyām || PS_2,3.72 ||


_____START JKv_2,3.72:

tulyārthaiḥ śabdair yoge tṛtīyā vibhaktir bhavaty anyatarasyām, pakṣe ṣaṣthī ca, tulā-upamā-śabdau varjayitvā /
śeṣe viṣaye tṛtīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /
tulyo devadattena, tulyo devadattasya /
sadṛśo deevadattena, sadṛśo devadattasya /
atulopamābhyām iti kim ? tulā devadattasya na asti /
upamā kṛṣṇasya na vidyate /
vā iti vartamāne 'nyatarasyāṃ grahanam uttarasūtre tasya cakārena anukarṣaṇa-artham /
itarathā hi tṛtīyā 'nukṛṣyeta //


____________________________________________________________________


caturthī ca āśiṣy āyuṣya-madra-bhadra-kuśala-sukha-artha-hitaiḥ || PS_2,3.73 ||


_____START JKv_2,3.73:

āśiṣi gayamānāyām āyuṣya madra bhadra kuśala sukha artha hita ity etair yoge caturthī vibhaktir bhavati /
cakāro vikalpa-anukarṣaṇa-arthaḥ /
śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /
atra āyuṣya-ādīnāṃ paryāya-grahaṇaṃ kartavyam /
āyuṣyaṃ devadattāya bhūyāt, āyuṣyaṃ devadattasya bhūyāt /
ciraṃ jīvitaṃ devadattāya devadattasya vā bhuyāt /

[#152]

madraṃ devadattāya devadattasya vā bhūyāt /
bhadraṃ devadattāya, bhadraṃ devadattasya /
kuśalaṃ devadattāya, kuśalaṃ devadattasya /
nirāmayaṃ devadatāya, nirāmayaṃ devadattasya /
sukhaṃ devadattāya, sukhaṃ devadattasya /
śaṃ devadattāya, śaṃ devadattasya /
artho devadattāya, artho devadattasya /
prayojanaṃ devadattāya, prayojanaṃ devadattasya /
hitaṃ devadatāya, hitaṃ devadattasya /
pathyaṃ devadattāya, pathyaṃ devadattasya /
āśiṣi iti kim ? āyuṣyaṃ devadattasya tapaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau dvitīyādhyāyasya tṛtīyaḥ pādaḥ //


dvitīyādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


[#153]

dvigur ekavacanam || PS_2,4.1 ||


_____START JKv_2,4.1:

dviguḥ samāsaḥ ekavacanaṃ bhavati /
ekasya vacanam ekavacanam /
ekasya arthasya vācako bhavati ity arthaḥ /
tadanena prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad bhavati iti /
samāhāra-dvigoś ca+idaṃ grahaṇam, na anyasya /
pañca-pūlāḥ samāhṛtāḥ pañcapūlī /
daśapūlī /
dvigv-arthasy)a e)katvād anuprayoge 'py ekavacanaṃ bhavati, pañca-pūlīyaṃ śobhanā iti //


____________________________________________________________________


dvandvaś ca prāṇi-tūrya-senā-aṅgānām || PS_2,4.2 ||


_____START JKv_2,4.2:

ekavacanam iti vartate /
aṅga-śabdasya pratyekaṃ vākya-parisamāptyā trīṇi vākyāni sampadyante /
prāṇy-aṅgānāṃ dvandva ekavad bhavati, tathā tūrya-aṅgānāṃ senā-aṅgānāṃ ca /
prāṇy-aṅgānāṃ tāvat - pāṇi-pādam /
śirogrīvam /
tūrya-aṅgānām - mārdaṅgikapāṇavikam /
vīṇāvadakaparivādakam /
senā-aṅgānām - rathika-aśvāroham /
rathika-pādātam /
hasty-aśva-ādiṣu paratvāt paśud-vandve vibhāṣayā eakvad bhavati /
itaretara-yoge samahāre ca dvandvo vihitaḥ /
tatra samāhārasya+ekatvāt siddham eva+ekavacanam /
idaṃ tu prakaraṇaṃ viṣaya-vibhāga-artham, prāṇy-aṅga-ādīnāṃ samāhāra eva dvandvaḥ, dadhipaya-ādīnām itaretara-yoga eva, vṛkṣa-mṛga-ādīnām ubhayatra iti //


____________________________________________________________________


anuvāde caraṇānām || PS_2,4.3 ||


_____START JKv_2,4.3:

caraṇa-śabdaḥ śākhā-nimittakaḥ puruṣeṣu vartate /
caraṇānāṃ dvandvaḥ ekavad bhavati anuvāde gamyamāne /
pramāṇa-antarāvagatasya arthasya śabdena saṅkīrtanamātram anuvādaḥ /
udagād kaṭhakālāpam /
pratyaṣṭhāt kaṭhakauthumam /
kaṭhakālāpa-ādīnām udaya-pratiṣṭhe pramāṇa-antaravagate yadā punaḥ śabdena anūdyete tadā+evam udāharaṇam /
yadā tu prathamata eva+upadeśastadā pratyudāharaṇam /
anuvāde iti kim ? udaguḥ kaṭhakālāpāḥ /
pratyaṣṭhuḥ kaṭhakauthumāḥ /
stheṇoradyatanyāṃ ceti vaktavyam /
stheṇoḥ iti kim ? anandiṣuḥ kaṭhakālāpāḥ /
adyatanyām iti kim ? udyanti kathakālāpāḥ //


____________________________________________________________________


adhvaryu-kratur anapuṃsakam || PS_2,4.4 ||


_____START JKv_2,4.4:

adhvaryu-vede yasya krator vidhānaṃ so 'dhvaryu-kratuḥ /
adhvaryukratu-vācināṃ śabdānām anapuṃsaka-liṅgānāṃ dvandvaḥ ekavad bhavati /
adhvaryukratur anapuṃsakaṃ dvandvaḥ iti gauṇo nirdeśaḥ /
arkāśvamedham /
sāyāhnātirātram /
adhvaryukratuḥ iti kim ? iṣuvajrau /
udbhidbalabhidau /
anapuṃsakam iti kim ? rājasūya-vājapeye /
iha kasmān na bhavati, darśapaurṇamāsau ? kratu-śabdaḥ somayāgeṣu rūḍhaḥ //


____________________________________________________________________


[#154]

adhyayanato 'viprakṛṣṭa-ākhyānām || PS_2,4.5 ||


_____START JKv_2,4.5:

adhyayanena nimittena yeṣām aviprakṛṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /
padaka-kramakam /
kramaka-vārtikam /
sampāṭhaḥ padānāṃ kramasya ca pratyāsannaḥ /
adhyayanataḥ iti kim ? pitāputrau /
aviprakṛṣṭa-ākhyānām iti kim ? yājñaikavaiyākaraṇau //


____________________________________________________________________


jātir aprāṇinām || PS_2,4.6 ||


_____START JKv_2,4.6:

jāti-vācināṃ śabdānāṃ dvandva ekavad bhavati prāṇino varjayitvā /
ārāśastri /
dhānāśaṣkuli /
jātiḥ iti kim ? nandakapāñcajanyau /
aprāṇinām iti kim ? brāhmaṇa-kṣatriyaviṭśūdrāḥ /
nañiva-yuktanyāyena dravya-jātīnām ayam ekavadbhāvaḥ, na guṇa-kriyājātīnām /
rūparasagandhasparśāḥ /
gamanākuñcana-prasāraṇāni /
jāti paratve ca jāti-śabdānām ayam ekavadbhāvo vidhīyate, na niyata-dravya-vivakṣāyām - iha kuṇḍe badarāmalakāni tiṣṭhanti iti //


____________________________________________________________________


viśiṣṭa-liṅgo nadī deśo 'grāmāḥ || PS_2,4.7 ||


_____START JKv_2,4.7:

viśiṣta-liṅgānāṃ bhinna-liṅgānāṃ nadī-vācināṃ śabdānāṃ deśavacināṃ ca grāma-varjitānaṃ dvandva ekavad bhavati /
nady-avayavo dvandvo nadī ity ucyate /
deśa-avayavaś ca deśaḥ /
nadī deśaḥ ity asamāsa-nirdeśa eva ayam /
uddhyaś ca irāvatī ca uddhyer āvati /
gaṅgāśoṇam /
deśaḥ khalv api - kuravaś ca kurukṣetraṃ ca kurukurukṣetram /
kurukurujāṅgalam /
viśiṣṭa-liṅgaḥ iti kim ? gaṅgā-yamune /
madrakekayāḥ /
nadī deśaḥ iti kim ? kukkuṭamayūryau /
agrāmāḥ iti kim ? jāmbavaś ca śālūkinī ca jāmbava-śālūkinyau /
nadī-grahaṇamadeśatvāt /
janapado hi deśaḥ /
tathā ca parvatānāṃ grahaṇaṃ na bhavati, kailāsaś ca gandhamādanaṃ ca kailāsa-gandhamādane /
agrāmā ity atra nagarānāṃ pratiṣedho vaktavyaḥ /
iha mā bhūt, mathurā ca pāṭaliputraṃ ca mathurā-pāṭaliputram /
ubhayataś ca grāmāṇāṃ pratiṣedho vaktavyaḥ /
sauryaṃ ca nagaraṃ, ketavataṃ ca grāmaḥ saurya-ketavate //


____________________________________________________________________


[#155]

kṣudra-jantavaḥ || PS_2,4.8 ||


_____START JKv_2,4.8:

apacitaparimāṇaḥ kṣudraḥ /
kṣrudra jantu-vācināṃ dvandvaḥ ekavad bhavati /
daṃśamaśakam /
yūkālikṣam /
kṣudra-jantavaḥ iti kim ? brāhmaṇa-kṣatriyau /
kṣudra-janturanasthiḥ syād atha vā kṣudra eva yaḥ /
śataṃ vā prasuṛtau yeṣāṃ kecidā nakulād api //
ā nakulād api iti iyam eva smṛtiḥ pramāṇam, itarāsāṃ tadvirodhāt //


____________________________________________________________________


yeṣāṃ ca virodhaḥ śāśvatikaḥ || PS_2,4.9 ||


_____START JKv_2,4.9:

virodho vairam /
śāśvatiko nityaḥ /
yeṣāṃ śāśvatiko virodhaḥ tadvācināṃ śabdānāṃ dvandva ekavad bhavati /
mārjāramūṣakaṃ /
ahinakulam /
śāśvatikaḥ iti kim ? gaupāliśālaṅkāyanāḥ kalahāyante /
cakāraḥ punar asya+eva samuccaya-arthaḥ /
tena paśuśakuni-dvandve virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam /
śvaśṛgālam /
kākolūkam //


____________________________________________________________________


śūdrāṇām aniravasitānām || PS_2,4.10 ||


_____START JKv_2,4.10:

niravasānaṃ bahiṣkaraṇam /
kuto bahiṣkaraṇam ? pātrāt /
yair bhukte pātraṃ saṃskāreṇa api na śudhyati te niravasitāḥ /
na niravasitāḥ aniravasitāḥ /
aniravasita-śūdra-vācināṃ śabdānāṃ dvandva ekavad bhavati /
takṣāyaskāram /
rajakatantubāyam /
aniravasitānām iti kim ? caṇḍālamṛtapāḥ //


____________________________________________________________________


gavāśva-prabhṛtīni ca || PS_2,4.11 ||


_____START JKv_2,4.11:

gavāśva-prabhṛtīni ca kṛta-ekavad-bhāvani dvandva-rūpāṇi sādhūni bhavnti /
gavāśvam /
gavāvikam /
gavaiḍakam /
ajāvikam /
ajaiḍakam /
kubjavāmanam /
kubjakairātakam /
putrapautram /
śvacaṇḍālam /
strīkumāram /
dāsīmāṇavakam /
śāṭīpicchakam /
uṣṭrakharam /
uṣtraśaśam /
mūtraśakṛt /
mūtrapurīṣam /
yakṛnmedaḥ /
māṃsaśoṇitam /
darbhaśaram /
darbhapūtīkam /
arjunaśirīṣam /
tṛṇolapam /
dāsīdāsam /
kuṭīkuṭam /
bhāgavatībhāgavatam /
gavāśva-prabhṛtiṣu yathoccāritaṃ dvandva-vṛttam /
rūpāntare tu na ayaṃ vidhir bhavati /
go 'śvam, go 'śvau /
paśudvandva-vibhāṣā+eva bhavati //


____________________________________________________________________


[#156]

vibhāṣā vṛkṣa-mṛga-tṛṇa-dhānya-vyañjana-paśu-śakuny-aśvavaḍava-pūrvāpara-adharottarāṇām || PS_2,4.12 ||


_____START JKv_2,4.12:

vṛkṣa mṛga tṛṇa dhanya vyañjana paśu śakuni aśvavaḍava pūrvāpara adharottara ity eteṣām dvandvo vibhāṣā ekavad bhavati /
plakṣanyagrodham, plakṣanyagrodhāḥ /
rurupṛṣatam, rurupṛṣatāḥ /
kuśakāśam, kuśakāśāḥ /
vrīhiyavam, vrīhiyavāḥ /
dadhighṛtam, dadhighṛte /
gomahiṣam, gomahiṣāḥ /
tittirikapiñjalam, tittirikapiñjalāḥ /
aśvavaḍavam, aśvavaḍavau /
pūrvāparam, pūrvāpre /
adharottaram, adharottare /
bahuprakṛtiḥ phalasenāvanaspatimṛgaśakunikṣudrajantudhānyatṛṇānām /
eṣāṃ bahuprakṛtir eva dvandva ekavad bhavati, na dviprakṛtiḥ /
badarāmalake /
rathikāśvārohau /
plakṣanyagrodhau /
rurupṛṣatau /
haṃsacakravākau /
yūkālikṣe vrīhiyavau /
kuśakāśau //

____________________________________________________________________


vipratiṣiddhaṃ ca anadhikaraṇa-vāci || PS_2,4.13 ||


_____START JKv_2,4.13:

parasparaviruddhaṃ vipratiṣiddham /
vipratiṣiddha-arthānāṃ śabdānām anadhikaraṇa-vācinām adravya-vācināṃ dvandva ekavad bhavati /
vibhāṣa-anukarṣaṇa-arthaś cakāraḥ /
śītoṣṇam, śītoṣṇe /
sukha-duḥkham, sukha-duḥkhe /
jīvitamaraṇam, jīvitamaraṇe /
vipratiṣiddham iti kim ? kāma-krodhau /
anadhikaraṇavāci iti kim ? śītoṣṇe udake //


____________________________________________________________________


na dadhipaya-ādīni || PS_2,4.14 ||


_____START JKv_2,4.14:

yathāyatham ekavad bhāve prāpte pratiṣedha ārabhyate /
dadhipaya-ādini śabda-rūpāṇi na+ekavad bhavanti /
dadhipayasī /
sarpirmadhunī /
madhusapiṣī /
brahmaprajāpatī /
śivavaiśravaṇau /
skandaviśākhau /
parivrāṭkauśikau pravargyopasadau /
śauklakṛṣṇau /
idhmābarhiṣī /
nipātanād dīrghaḥ /
dīkṣātapasī /
śraddhātapasī /
medhātapasī /
adhyayanatapasī /
ulūkhalamusale /
ādyāvasāne /
śraddhāmedhe /
ṛkṣāme /
vāṅmanase //


____________________________________________________________________


adhikarana-etāvattve ca || PS_2,4.15 ||


_____START JKv_2,4.15:

na iti vartate /
adhikaraṇaṃ varti-padārthaḥ /
sa hi samāsasya arthasya adhāraḥ /
tasya+etāvattve parimāṇe gamyamāne dvandvo na+ekavad bhavati /
yathāyatham ekavad bhāvaḥ prāptaḥ pratiṣidhyate /
daśa dantoṣṭhāḥ /
daśa mārdaṅgikapāṇavikāḥ //


____________________________________________________________________


[#157]

vibhāṣā samīpe || PS_2,4.16 ||


_____START JKv_2,4.16:

adhikaraṇa-etāvattvasya samīpe vibhāṣā dvandvaḥ ekavad bhavati /
upadaśaṃ dantoṣṭham, upadaśāḥ dantoṣṭhāḥ /
upadaśaṃ mārdaṅgikapāṇavikam, upadaśā mārdaṅgikapāṇavikāḥ /
avyayasya saṅkhyayā+avyayībhāvo 'pi vihitaḥ, bahuvrīhir api /
tatra+ekavadbhāvapakṣe 'vyayībhāvo 'nuprayujyate, itaratra bahuvrīhiḥ //


____________________________________________________________________


sa napuṃsakam || PS_2,4.17 ||


_____START JKv_2,4.17:

yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo bhavati dvigur dvandvaś ca /
pañcagavam /
daśagavam /
dvandvaḥ khalv api -- pāṇipādam /
śirogrīvam /
paraliṅgatāpavādo yogaḥ /
akārānta-uttarapado dviguḥ striyāṃ bhāṣyate /
pañcapūlī /
daśarathī /
vā+ābantaḥ striyām iṣṭaḥ /
pañcakhaṭvam, pañcakhaṭvī /
ano nalopaś ca vā ca dviguḥ striyām /
pañcatakṣam, pañcatakṣī /
pātrādibhyaḥ pratiṣedho vaktavyaḥ /
pañcapātram /
caturyugam /
tribhuvanam //


____________________________________________________________________


avyayībhāvaś ca || PS_2,4.18 ||

_____START JKv_2,4.18:

avyayībhāvaś ca samāso napuṃsaka-liṅgo bhavati /
adhistri /
upakumāri /
unmattagaṅgam /
lohitagaṅgam /
pūrvapadārtha-pradhānasya aliṅgatā+eva prāptā, anyapadārtha-pradhānasya abhidheyaval-liṅgatā, ata idam ucyate /
anukta-samuccayārthaś cakāraḥ /

[#158]

puṇyasudinābhyāmahnaḥ klībateṣyate /
puṇyāham /
sudināham /
pathaḥ saṅkhyāvyaya-ādeḥ klībateṣyate /
tripatham /
catuṣpatham /
vipatham /
supatham /
kriyā-viśeṣaṇānāṃ ca klībateṣyate /
mṛdu pacati /
śobhanaṃ pacati /


____________________________________________________________________


tatpuruṣo 'nañ-karmadhārayaḥ || PS_2,4.19 ||


_____START JKv_2,4.19:

adhikāro 'yam uttarasūtreṣu upatiṣṭhate /
nañ-samāsaṃ karmadhārayaṃ ca varjayitvā 'nyas tatpuruṣo napuṃsaka-liṅgo bhavati ity etad adhikṛtaṃ viditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /
vakṣyati -- vibhāṣā senā-surā-cchāyā-śālā-niśānām (*2,4.25) /
brāhmaṇasenam, brāhmaṇasenā /
tatpuruṣaḥ iti kim ? dṛḍhaseno rājā anañ iti kim ? asenā /
akarmadhāryaḥ iti kim ? paramasenā //


____________________________________________________________________


sañjñāyāṃ kantā-uśīnareṣu || PS_2,4.20 ||


_____START JKv_2,4.20:

sañjñāyāṃ viṣaye kanthā-anatas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet kanthā uśīnaresu bhavati /
sauśamikantham /
āhvarakantham /
sañjñāyām iti kim ? vīraṇakanthā /
uśīnareṣu iti kim ? dākṣikanthā /
paravil-liṅgatā pavāda idaṃ prakaranam //


____________________________________________________________________


upajñā-upakramam tad-ādy-ācikhyāsāyām || PS_2,4.21 ||


_____START JKv_2,4.21:

upjñāyate ity upajñā /
upakramyate ity upakramaḥ /
upajjā ca upakramaś ca upajñopakramam /
tadantas tatpuruṣo napuṃsaka-liṅgo bhavati tad-ādy-ācikhyāsāyām, tayor upajñopakramayor āder ācikhyāsāyāṃ gamyamānāyām /
ākhyātum icchā ācikhyāsā /
yady upajñeyasya+upakramyasya ca arthasya ādir ākhyātum iṣyate tata etad bhavati /
pāṇiny-upajñamakālakaṃ vyākaraṇam /
pāṇiner upajñānena pratham ataḥ praṇītam akālakaṃ vyākaraṇam /
vyāḍyupajñaṃ daśahuṣkaraṇam /
ādyopakramaṃ prāsādaḥ /
nandopakramāṇi mānāni /
darśanīyopakramaṃ sukumāram /
upajñā-upakramam iti kim ? vālmīkiślokāḥ /
tad-ādy-ācikhyāsāyām iti kim ? devadattopajño rathaḥ /
yajñadattopakramo rathaḥ //


____________________________________________________________________


[#159]

chāyā bāhulye || PS_2,4.22 ||


_____START JKv_2,4.22:

vibhāṣā senā-surā-cchāyā. śālā-niśānām (*2,4.25) /
iti vibhāṣāṃ vakṣyati /
nitya-artham idaṃ vacanam /
chāyā-antas tatpuruṣo napuṃsaka-liṅgo bhavati bāhulye gamyamāne /
pūrvapadārtha-dharmaḥ bāhulyam /
śalabhādīnāṃ hi bahutvaṃ gamyate /
śalabhacchāyam /
ikṣucchāyam /
bahulye iti kim ? kuṅyacchāyā //


____________________________________________________________________


sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||


_____START JKv_2,4.23:

sabhāntas tatpuruṣo napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, amanusya-pūrvā ca bhavati /
inasabham /
īśvarasabham /
iha kasmān na bhavati, rājasabhā ? paryāya-vacanasya+eva+iṣyate /
tad uktam - jitparyāyasya+eva rājādhyartham iti /
amanuṣya-pūrvā - rakṣaḥsabham /
piśācasabham /
iha kasmān na bhavati, kāṣṭhasabhā ? amanuṣya-śabdo rūḍhirūpeṇ rakṣaḥpiśācādiṣv eva vartate /
rājā+amanuṣya-pūrvā iti kim ? devadattasabhā //


____________________________________________________________________


aśālā ca || PS_2,4.24 ||


_____START JKv_2,4.24:

aśālā ca yā sabhā tadantas tatpuruṣo napuṃsaka-liṅgo bhavati /
saṅghātavacano 'tra sabhā-śabdo gṛhyate /
strīsabham /
dāsīsabham /
dāsīsaṅghātaḥ ity arthaḥ /
aśālā iti kim /
anāthakuṭī ity arthaḥ //


____________________________________________________________________


vibhāṣā senā-surā-cchāyā-śālā-niśānām || PS_2,4.25 ||


_____START JKv_2,4.25:

senā surā chāyā śālā niśā ity evam antas tatpuruṣo napuṃsaka-liṅgo bhavati vibhāṣā /
brāhmaṇasenam, brāhamaṇasenā /
yavasuram, yavasurā /
kuṅyacchāyam, kuḍyacchāyā /
gośālam, gośālā /
śvaniśam /
śvaniśā //


____________________________________________________________________


paraval-liṅgaṃ dvandva-tatpuruṣayoḥ || PS_2,4.26 ||


_____START JKv_2,4.26:

samāhāra-dvandve napuṃsaka-liṅgasya vihitatvād itaretarayoga-dvandvasya+idaṃ grahaṇam /
parasya yal liṅgaṃ tat bhavati dvandvasya tatpuruṣasya ca /
uttarapada-liṅgaṃ dvandva-tatpuruṣayor vidhīyate /
kukkuṭamayūryāvime /
mayūrīkukkuṭāvimau /
tatpuruṣasya - ardhaṃ pippalyāḥ ardhapippalī /
ardhakośātakī /
ardhanakharañjanī /
dviguprāptāpannālaṃpūrvagatisamāseṣu pratiṣedho vaktavyaḥ /
dviguḥ - pañcasu kapālesu saṃskṛtaḥ puroḍāśaḥ pañcakapālaḥ /

[#160]

prāpto jīvikām prāptajīvikaḥ /
āpanno jīvikām āpannajīvikaḥ /
alaṃ jīvikāyai alaṃjīvikaḥ /
gatisamāsaḥ - niṣkrāntaḥ kauśāmbyāḥ niṣkauśāmbiḥ //


____________________________________________________________________


pūrvavad-aśvava-ḍavau || PS_2,4.27 ||


_____START JKv_2,4.27:

aśva-vaḍavayor vibhāṣa-ekavad-bhāvaḥ uktaḥ /
tatra+ekavad-bhāvād anyatra paravilliṅgatāyāṃ prāptāyām idam ārabhyate /
aśva-vaḍavayoḥ pūrvavalliṅgaṃ bhavati /
aśvaś ca vaḍavā ca aśvavaḍavau /
artha-atideśaś ca ayam, na nipātanam /
tatra dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati, aśva-vaḍavān, aśva-vaḍavaiḥ iti //


____________________________________________________________________


hemanta-śiśirāv aho-rātre ca chandasi || PS_2,4.28 ||


_____START JKv_2,4.28:

pūrvavat iti vartate /
hemanta-śiśirau ahorātre ity etayoś chandasi viṣaye pūrvavalliṅgaṃ bhavati /
hemantaśiśirāvṛtūnāṃ prīṇāmi /
ahorātre idaṃ vrūmaḥ /
paravalliṅgata-apavādo yogaḥ /
artha-atideśaś ca ayaṃ na nipātanaṃ, tena dvivacanamatantram /
vacana-antare 'pi pūrvavalliṅgatā bhavati /
pūrva-pakṣāścitayaḥ /
aparapakṣāḥ purīṣam, ahorātrāṇīṣṭakāḥ /
chandasi iti kim ? duḥkhe hemantaśiśire /
ahorātrāvimau puṇyau /
chandasi liṅgavyatyaya uktaḥ, tasya+eva ayaṃ prapañcaḥ //


____________________________________________________________________


rātra-ahna-ahāḥ puṃsi || PS_2,4.29 ||

_____START JKv_2,4.29:

kṛtasamāsāntānāṃ nirdeśaḥ /
rātra ahna aha ity ete puṃsi bhāṣyante /
paravalliṅgatayā strī-napuṃsakayoḥ prāptayor idaṃ vacanam /
dvirātraḥ /
trirātraḥ /
catūrātraḥ /
pūrvāhṇaḥ /
aparāhṇaḥ /
madhyāhnaḥ /
dvyahaḥ /
tryahaḥ /
anuvākādayaḥ puṃsīti vaktavyam /
anuvākaḥ /
śaṃyuvākaḥ /
sūktavākaḥ //


____________________________________________________________________


apathaṃ napuṃsakam || PS_2,4.30 ||


_____START JKv_2,4.30:

apatha-śabdo napuṃsaka-liṅgo bhavati /
apatham idam /
apathāni gāhate mūḍhaḥ /
iha kasmān na bhavati, apatho deśaḥ, apathā nagarī ? tatpuruṣaḥ iti vartate //


____________________________________________________________________


ardharcāḥ puṃsi ca || PS_2,4.31 ||

_____START JKv_2,4.31:

ardharcādayaḥ śabdāḥ puṃsi napuṃsake ca bhāṣyante /
ardharcaḥ /
ardharcam /
gomayaḥ /
gomayam /

[#161]

śabda-rūpa-āśrayā ca+iyaṃ dvi-liṅgatā kvacid arthabhedena api vyavatiṣṭhate, yathā - paḍmaśaṅkha-śabdau nidhi-vacanau puṃliṅgau, jalaje ubhaya-liṅgau /
bhūta-śabdaḥ piśāce ubhaya-liṅgaḥ, kriyā-śabdasya abhidheyavalliṅgam /
saindhava-śabdo lavaṇe ubhayaliṅgaḥ, yaugikasya abhidheyavalliṅgam /
sāra-śabda utkarṣe puṃliṅgaḥ, nyāyādanapete napuṃsakam, naitat sāram iti /
dharmaḥ ity apūrve puṃliṅgaḥ, tatsādhane napuṃsakam /
tāni dharmāṇi prathamānyāsan /
ardharca /
gomaya /
kaṣāya /
kārṣāpaṇa /
kutapa /
kapāṭa /
śaṅkha /
cakra /
gūtha /
yūtha /
dhvaja /
kabandha /
paḍma /
gṛha /
saraka /
kaṃsa /
divasa /
yūṣa /
andhakāra /
daṇḍa /
kamaṇḍalu /
manḍa /
bhūta /
dvīpa /
dyūta /
cakra /
dharma /
karman /
modaka /
śatamāna /
yāna /
nakha /
nakhara /
caraṇa /
puccha /
dāḍima /
hima /
rajata /
saktu /
pidhāna /
sāra /
pātra /
ghṛta /
saindhava /
auṣadha /
āḍhaka /
caṣaka /
droṇa /
khalīna /
pātrīva /
ṣaṣṭika /
vāra /
bāna /
protha /
kapaittha /
śuṣka /
śīla /
śulba /
sīdhu /
kavaca /
reṇu /
kapaṭa /
sīkara /
musala /
suvarṇa /
yūpa /
camasa /
varṇa /
kṣīra /
karṣa /
ākāśa /
aṣṭāpada /
maṅgala /
nidhana /
niryāsa /
jṛmbha /
vṛtta /
pusta /
kṣveḍita /
śṛṅga /
śṛṅkhala /
madhu /
mūla /
mūlaka /
śarāva /
śāla /
vapra /
vimāna /
mukha /
pragrīva /
śūla /
vajra /
karpaṭa /
śikhara /
kalka /
nāṭa /
mastaka /
valaya /
kusuma /
tṛṇa /
paṅka /
kuṇḍala /
kirīṭa /
arbuda /
aṅkuśa /
timira /
āśrama /
bhūṣaṇa /
ilvasa /
mukula /
vasanta /
taḍāga /
piṭaka /
viṭaṅka /
māṣa /
kośa /
phalaka /
dina /
daivata /
pināka /
samara /
sthāṇu /
anīka /
upavāsa /
śāka /
karpāsa /
caśāla /
khaṇḍa /
dara /
viṭapa /
raṇa /
bala /
mala /
mṛṇāla /
hasta /
sūtra /
tāṇḍava /
gāṇḍīva /
maṇḍapa /
paṭaha /
saudha /
pārśva /
śarīra /
phala /
chala /
pūra /
rāṣṭra /
viśva /
ambara /
kuṭṭima /
maṇḍala /
kakuda /
tomara /
toraṇa /
mañcaka /
puṅkha /
madhya /
bāla /
valmīka /
varṣa /
vastra /
deha /
udyāna /
udyoga /
sneha /
svara /
saṅgama /
niṣka /
kṣema /
śūka /
chatra /
pavitra /
yauvana /
pānaka /
mūṣika /
valkala /
kuñja /
vihāra /
lohita /
viṣāṇa /
bhavana /
araṇya /
pulina /
dṛḍha /
āsana /
airāvata /
śūrpa /
tīrtha /
lomaśa /
tamāla /
loha /
daṇḍaka /
śapatha /
pratisara /
dāru /
dhanus /
māna /
taṅka /
vitaṅka /
mava /
sahasra /
odana /
pravāla /
śakaṭa /
aparāhṇa /
nīḍa /
śakala /
iti ardharcādiḥ //


____________________________________________________________________

idamo 'nvādeśe 'ś anudāttas tṛtīyā-ādau || PS_2,4.32 ||


_____START JKv_2,4.32:

ādeśaḥ kathanam /
anavādeśo 'nukathanam /
idamo 'nvādeśa-viṣayasya aś-ādeśo bhavaty anudāttaḥ, tṛtīya-adau vibhaktau parataḥ /
ābhyāṃ chātrābhyaṃ rātriradhītā, atho ābhyāmaharapyadhītam /
asmai chātrāya kambalaṃ dehi, atho 'smai śāṭakam api dehi /
asya chātrasya śobhanaṃ śīlam, atho 'sya prabhūtaṃ svam /
aś-ādeśa-vacanaṃ sākacka-artham /
imakābhyāṃ chātrābhyāṃ rātriradhītā, atho ābhyāmaharapyadhītam /
neha paścād uccāraṇamātram anvādeśaḥ /
kiṃ tarhi ? ekasya+eva abhidheyasya pūrvaṃ śabdena pratipāditasya dvitīyaṃ pratipādanam anvādeśaḥ /
tena+iha na bhavati, devadattaṃ bhojaya, imaṃ ca yajñadattam iti //


____________________________________________________________________


[#162]

etadas tra-tasos tra-tasau ca anudātau || PS_2,4.33 ||


_____START JKv_2,4.33:

anvādeśa anudātta iti vartate /
etado 'nvādeśa-viṣayasya aśādeśo bhavati anudāttaḥ tra-tasoḥ parataḥ /
tau ca api tra-tasāv anudāttau bhavataḥ /
etasmin grāme sukhaṃ vasāmaḥ, atho atra yuktā adhīmahe /
etasmāc chātrācchanto 'dhīṣva, atho ato vyākaraṇam apy adhīṣva /
sarvānudāttaṃ padaṃ bhavati /
etado 'ś ity ādeśe labhe punar vacanam anudātta-artham //


____________________________________________________________________

dvitīyā-ṭā-ossv enaḥ || PS_2,4.34 ||


_____START JKv_2,4.34:

anvādeśe 'nudāttaḥ iti vartate /
dvitīyā ṭā os ity eteṣu parata idam etador anvādeśa-viṣayayoḥ ena-śabda ādeśo ādeśo bhavati anudāttaḥ /
idamo maṇḍūkaplutinyāyena anuvṛttiḥ /
imaṃ chātraṃ chando 'dhyāpaya, atho enaṃ vyākaraṇamadhyāpaya /
anena chātreṇa rātriradhītā, atho enenāharapyadhītam /
anayośchātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
etadaḥ khalv api -- etaṃ chātraṃ chanto 'dhyāpaya, atho enaṃ vyākaraṇamapyadhyāpaya /
etena chātrena rātriradhītā, atho enenāharapyadhītam /
etayoś chātrayoḥ śobhanaṃ śīlam, atho enayoḥ prabhūtaṃ svam /
enad iti napuṃsakaikavacane vaktavyam /
prakṣālayainat /
parivartayainat /
iha kasmān na bhavati, ayaṃ daṇḍo harānena, etamātaṃ ṅitaṃ vidyāt iti ? yatra kiñcid vidhāya vākyāntareṇa punar anyadupadiśyate so 'nvādeśaḥ /
iha tu vastu-nirdeśamātraṃ kṛtvā ekam eva vidhānam //


____________________________________________________________________

ārdhadhātuke || PS_2,4.35 ||

_____START JKv_2,4.35:

ārdhadhātuke ity adhikāro 'yam, ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti yāvat /
yadita ūrdhvam anukramiṣyamast ad ārdhadhātuke veditavyam /
vakṣyati hano vadha liṅi (*2,4.42) -- vadhyāt /
ārdhadhātuke iti kim ? hanyāt /
viṣaya-saptamī ca+iyaṃ, na parasaptamī /
tena ārdhadhātuka-vivakṣāyām ādeśeṣu kṛteṣu paścād yathā-prāptaṃ pratyayā bhavanti /
bhavyam /
praveyam /
ākhyeyam //


____________________________________________________________________


ado jagdhir lyap ti kiti || PS_2,4.36 ||


_____START JKv_2,4.36:

ado jagdhiḥ ādeśo bhavati lyapi parataḥ, takārādau ca kiti pratyaye /
prajagdhya /
vijagdhya /
jagdhaḥ /
jagdhavān /
ikāra uccāraṇa-arthaḥ, na anubandhaḥ /
tena num na bhavati /
evaṃ vacyādīnām api /
iha kasmān na bhavati, annam ? annāṇṇaḥ (*4,4.85) iti nipātanāt /

[#163]

jagdhau siddhe 'ntaraṅgatvātti kitīti lyab ucyate /
jñāpayaty-antaraṅgāṇāṃ lyapā bhavati bādhanam //
ti iti kim ? adyate /
kiti iti kim ? attavyam //


____________________________________________________________________


luṅ-sanor ghasḷ || PS_2,4.37 ||


_____START JKv_2,4.37:

luṅi sani ca parato 'do ghasḷ ādeśo bhavati /
ḷdit-karaṇam aṅartham /
luṅi --aghasat, aghasatām, aghasan /
sani -- jighatsati, jighatsataḥ, jighatsanti /
ghasḷbhāve 'cy upasaṅkhyānam /
prātti iti praghasaḥ //


____________________________________________________________________


ghañ-apoś ca || PS_2,4.38 ||


_____START JKv_2,4.38:

ghañi api ca parataḥ ado ghasḷ ādeśo bhavati /
ghāsaḥ /
praghasaḥ /
upasarge 'daḥ (*3,3.59) ity ap //


____________________________________________________________________


bahulaṃ chandasi || PS_2,4.39 ||


_____START JKv_2,4.39:

chandasi viṣaye bahulam ado ghasḷ ādeśo bhavati /
ghastāṃ nūnam /
sagdhiśca me /
na ca bhavati /
āttāmadya madyato meda udbhṛtam /
anyatarasya aṃgrahaṇam eva kasmān na kriyate tad eva+uttara-artham api bhaviṣyati ? kāryāntara-arthaṃ bahula-grahaṇam /
ghastām ity atra+upadhā-lopo na bhavati //


____________________________________________________________________


liṭy antarasyām || PS_2,4.40 ||


_____START JKv_2,4.40:

liṭi parato 'do 'nyatarasyāṃ ghasl-ādeśo bhavati /
jaghāsa, jakṣatuḥ, jakṣuḥ /
ād, ādatuḥ, āduḥ //


____________________________________________________________________


veño vayiḥ || PS_2,4.41 ||


_____START JKv_2,4.41:

liṭy anyatarasyām iti vartate /
veño vayiḥ ādeśo bhavati anyatrasyāṃ liṭi parataḥ /
ikāra uccāraṇa-arthaḥ /
uvāya, ūyatuḥ, ūyuḥ /
pakṣe -- ūvatuḥ, ūvuḥ /
liṭi vayo yaḥ (*6,1.38) iti yakārasya samprasāraṇaṃ pratiṣidhyate /
vaś ca anyatarasyāṃ kiti (*6,1.39) iti va-kāro vidhīyate -- vavau, vavatuḥ, vavuḥ /
veñaḥ (*6,1.40) iti samprasāraṇaṃ na bhavati //


____________________________________________________________________


[#164]

hano vadha liṅi || PS_2,4.42 ||

_____START JKv_2,4.42:

hanter dhātoḥ vadha ity ayam ādeśo bhavati liṅi parata ārdhadhātuke /
vadhyāt, vadhyāstām, vadhyāsuḥ /
akāra-antaś ca ayam ādeśaḥ /
tatra akārasya lopo bhavati /
tasya sthānivadbhāvād avadhīt iti halanta-lakṣanā vṛddhiḥ na bhavati //


____________________________________________________________________


luṅi ca || PS_2,4.43 ||


_____START JKv_2,4.43:

luṅi ca parataḥ hano vadha ity ayam ādeśo bhavati /
avadhīt, avadhīṣṭām, avadhiṣuḥ /
yogavibhāga uttara-arthaḥ /
ātmanepadeṣu luṅi vikalpo yathā syāl liṅi mā bhūt //


____________________________________________________________________


ātmanepadeṣv anyatarasyām || PS_2,4.44 ||


_____START JKv_2,4.44:

pūrveṇa nitye prāpte vikalpa ucyate /
ātmanepadeṣu parato hano luṅy anyatarasyāṃ vadha ity ayamādeśo bhavati /
āvadhiṣṭa, āvadhiṣātām, āvadhiṣata /
na ca bhavati /
āhata, āhasātām, āhasata //


____________________________________________________________________


iṇo gā luṅi || PS_2,4.45 ||


_____START JKv_2,4.45:

iṇaḥ gā ity ayam āveśo bhavati luṅi parataḥ /
agāt, agātām, aguḥ /
luṅi iti vartamāne punar luṅ-grahaṇam ātmanepadeṣv anyatarasyām (*2,4.44) ity etan mā bhūt /
iha tvaviśeṣeṇa nityaṃ ca bhavati /
agāt /
agāyi bhavatā /
iṇvadika ita vaktavyam /
adhyagāt, adhyagātām, adhyaguḥ //


____________________________________________________________________


ṇau gamir abodhane || PS_2,4.46 ||


_____START JKv_2,4.46:

ṇau parataḥ iṇo 'bodhana-arthasya gamir-ādeśo bhavati /
ikāra uccāraṇa-arthaḥ /
gamayati, gamayataḥ, gamayanti /
abodhane iti kim ? pratyāyayati /
iṇvadika ity eva, adhigamayati //


____________________________________________________________________


sani ca || PS_2,4.47 ||

_____START JKv_2,4.47:

sani parataḥ iṇo 'bodhana-arthasya gamir ādeśo bhavati /
jigamiṣati, jigamiṣataḥ, jigamiṣanti /
abodhane ity eva, arthān pratīṣiṣati /
iṇvadika ity eva, adhijigamiṣati /
yoga-vibhāga uttarārthaḥ /
iṅaśca (*2,4.48) iti sanyeva yathā syāt //


____________________________________________________________________


iṅaś ca || PS_2,4.48 ||


_____START JKv_2,4.48:

iṅaś ca sani parato gamir ādeśo bhavati /
adhijigāṃsate, adhijigāṃsete, adhijigāṃsante //


____________________________________________________________________


[#165]

gāṅ liṭi || PS_2,4.49 ||


_____START JKv_2,4.49:

gāṅ adeśo bhavati iṅo liṭi parataḥ /
adhijage, adhijagāte, adhijagire /
gāṅo 'nubandha-grahaṇaṃ viśeṣana-artham, gāṅ kuṭādibhyo 'ñṇin ṅit (*1,2.1) ity atra asya grahaṇaṃ yathā syāt /
na hi sthānivadbhāvena gāṅ iti rūpaṃ labhyate //


____________________________________________________________________

vibhāṣā luṅḷṅoḥ || PS_2,4.50 ||

_____START JKv_2,4.50:

lugi ḷṅi ca parata iṅo vibhāṣā gāṅ-ādeśo bhavati /
ādeśa-pakṣe gāṅ kuṭādibhyo 'ñṇin ḍit (*1,2.1) iti ṅittvam, ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) iti ītvam /
adhyagīṣṭa, adhyagīṣātām, adhyagīṣata /
na ca bhavati /
adhyaiṣṭa, adhyaiṣātām, adhyaiṣata /
ḷṅi khalv api - adhyagīṣyata, adhyagīṣyetām, adhyagīṣyanta /
na ca bhavati /
adhyaiṣyata, adhyaiṣyetām, adhyaiṣyanta //


____________________________________________________________________


ṇau ca saṃś-caṅoḥ || PS_2,4.51 ||


_____START JKv_2,4.51:

iṅo gāṅ vibhāṣā iti vartate /
ṇau iti iṅ-apekṣayā parasaptamī, saṃś-caṅoḥ iti ca ṇy-apekṣayā /
ṇau sanpare caṅpare ca parataḥ iṅo vibhāṣā gāṅ-ādeśo bhavati /
adhijigāpayiṣati /
na ca bhavati /
adhyāpipayiṣati /
caṅi khalv api - adhyajīgapat /
na ca bhavati /
adhyāpipat //


____________________________________________________________________

aster bhūḥ || PS_2,4.52 ||


_____START JKv_2,4.52:

aster dhātor bhūḥ it ayam ādeśo bhavati ārdhadhātuke /
bhavitā /
bhavitum /
bhavitavyam /
iha kasmān na bhavati, īhāmāsa, īhāmāsatuḥ, īhāmāsuḥ ? kṛñ ca anuprayujyate liṭi (*3,1.40) iti pratyāhāra-grahaṇena aster grahaṇa-sāmarthyāt /
tathā cocyate - anupratoge tu bhuvā 'styabādhanam smaranti kartur vacanān manīṣiṇaḥ /
iti //


____________________________________________________________________


bruvo baciḥ || PS_2,4.53 ||


_____START JKv_2,4.53:

bruvo vacir ādeśo bhavati ārdhadhātuka-viṣaye /
ikāra uccāraṇa-arthaḥ /
vaktā /
vaktum /
vaktavyam /
sthānivadbhāvena kartr-abhiprāya-kriyā-phala-vivakṣāyām ātmanepadaṃ bhavati /
ūce /
vakṣyate //


____________________________________________________________________


[#166]

cakṣiṅaḥ khyāñ || PS_2,4.54 ||


_____START JKv_2,4.54:

cakṣiṅaḥ khyāñ ādeśo bhavati ārdhadhātuke /
ākhyātā /
ākhyātum /
ākhyātavyam /
sthānivadbhāvena nityam ātmanepadaṃ na bhavati, ñakāra-anubandhak-araṇa-sāmarthyāt /
ākhyāsyati /
ākhyāsyate /
kśādir apy ayam ādeśa iṣyate /
ākśātā /
ākśātum /
ākśātavyam /
varjane pratiṣedho vaktavyaḥ /
durjanaḥ saṃcakṣyāḥ /
varjanīyāḥ ity arthaḥ /
asanayoś ca pratiṣedho vaktavyaḥ /
nṛcakṣā rakṣaḥ hiṃsārtho 'tra bhātuḥ /
ane khalv api - vicakṣaṇaḥ paṇḍitaḥ /
bahulaṃ sañjñāchandasor iti vaktavyam /
annavadhakagātravicakṣaṇājirādyartham //


____________________________________________________________________


vā liṭi || PS_2,4.55 ||


_____START JKv_2,4.55:

pūrveṇa nitye prāpte vikalpa ucyate /
liṭi parataścakṣiṅaḥ khyāñ ādeśaḥ vā bhavati /
ācakhyau, ācakhyatuḥ, ācakhyuḥ /
na ca bhavati /
ācacakṣe, ācacakṣāte, ācacakṣire //


____________________________________________________________________


ajer vy aghañ-apoḥ || PS_2,4.56 ||


_____START JKv_2,4.56:

ajer dhātoḥ vī ity ayam ādeśo bhavaty ārdhadhātuke parato ghañapau varjayitvā /
pravayaṇīyaḥ /
pravāyakaḥ /
aghañapoḥ iti kim ? samājaḥ /
udājaḥ /
api tu - samajaḥ /
udajaḥ /
sam-udor ajaḥ paśuṣu (*3,3.69) ity ap /
dīrghoccāraṇam kim ? pravītāḥ /
bhañapoḥ pratiṣedhe kyapa upasaṅkhyānam kartavyam /
samajyā /
valādāv ārdhadhātuke vikalpa iṣyate /
pravetā, prājitā /
pravetum, prājitum //


____________________________________________________________________


[#167]

vā yau || PS_2,4.57 ||


_____START JKv_2,4.57:

pūrveṇa nitye prāpte vikalpa ucyate /
yu iti lyuṭo grahaṇam /
yau prabhūte aje rvā vī ity ayam ādeśo bhavati /
pravayaṇo daṇḍaḥ, prājano daṇḍaḥ /
pravayaṇamānaya, prājanamānaya //


____________________________________________________________________


ṇya-kṣatriya-ārṣa-ñito yūni lug aṇ-iñoḥ || PS_2,4.58 ||


_____START JKv_2,4.58:

ṇya-ādayo gotra-pratyayāḥ /
ṇyāntāt kṣatriyagotrād ārṣād ñitaś ca prayoḥ aṇḍañoryūni lug bhavati /
ṇyāntāt tāvat -- kurv-ādibhyo ṇyaḥ (*4,1.151) , tasmād yūni iñ, tasya luk /
kauravyaḥ pitā /
kauravyaḥ putraḥ /
nanu ca kauravya-śabdaḥ tikādiṣu paṭhyate, tataḥ phiñā bhavitavyam, kauravyāyaṇiḥ iti ? kṣatriyagotrasya tatra grahaṇam, kuru-n-ādibhyo ṇyaḥ (*4,1.172) ity anena vihitasya, idaṃ tu brāhmaṇagotram, kurv-ādibhyo ṇyaḥ (*4,1.151) iti /
kṣatriya -- ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca (*4,1.114) it yaṇ, tasmād yūni iñ, tasya luk /
śvāphalkaḥ pitā /
śvāphalkaḥ putraḥ /
ārṣa -- ṛṣyaṇ (*4,1.114), tasmād yūni iñ, tasya luk /
vāsiṣṭhaḥ pitā /
vāsiṣṭhaḥ putraḥ /
ñit - anṛṣy-ānantarye vida-ādibhyo 'ñ (*4,1.104), tasmād yūni iñ, tasya luk /
baidaḥ pitā /
vaidaḥ putraḥ /
aṇaḥ khalv api -- tika-ādibhyaḥ phiñ (*4,1.154), tasmād yūni prāg dīvyato 'ṇ (*4,1.83), tasya luk /
taikāyaniḥ pitā /
taikāyaniḥ putraḥ /
etebhyaḥ iti kim ? śiva-ādibhyo 'ṇ (*4,1.112), tasmād yūni ata iñ (*4,1.95), tasya lug na bhavati /
kauhaḍaḥ pitā /
kauhaḍi putraḥ /
yūni iti kim ? vāmarathyasya chātrāḥ vāmarathāḥ /
kurv-ādibhyo ṇyaḥ (*4,1.151) iti ṇyaḥ, tasmāt kaṇva-ādibhyo gotre (*4,2.111) iti śaiṣiko 'ṇ /
tasya lug na bhavati /
aṇiñoḥ iti kim ? dākṣerapatyaṃ yuvā dākṣāyaṇaḥ /
abrāhmaṇagotramātramātrādyuvapratyayastopasaṅhyānam /
baudhiḥ pitā /
baudhiḥ putraḥ /
jābāliḥ pitā /
jābāliḥ putraḥ /
audumbariḥ pitā /
audumbariḥ putraḥ /
bhāṇḍījaṅghiḥ pitā /
bhāṇḍījaṅghiḥ putraḥ /
śālva-avayava-lakṣana iñ, tasmāt phak, tasya luk /
pailādi-darśanāt siddham //


____________________________________________________________________


paila-ādibyaś ca || PS_2,4.59 ||


_____START JKv_2,4.59:

paila ity evam ādibhyaś ca yuva-pratyayasya lug bhavati /
pīlāyā vā (*4,1.118) ityaṇ, tasmad aṇo dvyacaḥ (*4,1.156) iti phiñ, tasya luk /
pailaḥ pitā /
pailaḥ putraḥ /
anye paila-ādayaḥ iñantāḥ tebhyaḥ iñaḥ prācām (*2,4.60) iti luki siddhe 'prāg-arthaḥ pāṭhaḥ /
paila /
śālaṅika /
sātyaki /
sātyakāmi /
daivi /
audamajji /
audavraji /
audameghi /
audabuddhi /
daivasthāni /
paiṅgalāyani /
rāṇāyani /
rauhakṣiti /
bhauliṅgi /
audgāhamāni /
aujjihāni /
tadrājāccāṇaḥ /
ākṛtigaṇo 'yam //


____________________________________________________________________


[#168]

iñaḥ prācām || PS_2,4.60 ||

_____START JKv_2,4.60:

gotre ya iñ tadantād yuva-pratyayasya lug bhavati /
gotra-viśeṣanaṃ prāg-grahanam, na vikalpa-artham /
pānnāgārer apatyaṃ yuvā /
yañ-iñoś ca (*4,1.101) iti phak, tasya luk /
pānnāgāriḥ pitā /
pānnnagāriḥ putraḥ /
mantharaiṣaṇiḥ pitā /
māntharaiṣaṇiḥ putraḥ /
prācām iti kim ? dākṣiḥ pitā /
dākṣāyaṇaḥ putraḥ //


____________________________________________________________________


na taulvalibhyaḥ || PS_2,4.61 ||


_____START JKv_2,4.61:
anantareṇa prāpto luk pratiṣidhyate /
taulvaly-ādibhyaḥ parasya yuvapratyayasya na lug bhavati /
taulvaliḥ pitā /
taulvalāyanaḥ putraḥ /
taulvali /
dhāraṇi /
rāvaṇi /
pāraṇi /
dailīpi /
daivali /
daivamati /
daivayajñi /
prāvāhaṇi /
māndhātaki /
ānuhārati /
śvāphalki /
ānumati /
āhiṃsi /
āsuri /
āyudhi /
naimiṣi /
āsibandhaki /
baiki /
āntarahāti /
pauṣkarasādi /
vairaki /
vailaki /
vaihati /
vaikarṇi /
kāreṇupāli /
kāmāli //


____________________________________________________________________


tadrājasya bahuṣu tena+eva astriyām || PS_2,4.62 ||

_____START JKv_2,4.62:

te tadrājāḥ (*4,1.172), ñya-ādayas tadrājāḥ (*5,3.119) iti vakṣyati, tasya tadrāja-sañjñasya pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva cet tadrājena kṛtaṃ bahutvaṃ bhavati /
aṅgāḥ /
vaṅgāḥ /
puṇḍrāḥ /
suhmāḥ /
magadhāḥ /
lohadhvajāḥ /
vrīhimantaḥ /
tadrājasya iti kim ? aupagavāḥ /
bahuṣu iti kim ? āṅgaḥ /
tena+eva grahaṇaṃ kim ? priyo vāṅgo yeṣāṃ te ime priyavāṅgāḥ /
astriyām iti kim ? āṅgyaḥ striyaḥ //


____________________________________________________________________


yaska-ādibhyo gotre || PS_2,4.63 ||


_____START JKv_2,4.63:

bahuṣu tena+eva astriyām iti sarvam anuvartate /
yaska ity evam ādibhyaḥ parasya gotra-pratyayasya bahuṣu vartamānasya astrīliṅgasya lug bhavati, tena+eva ced gotra-pratyayena kṛtaṃ bahutvaṃ bhavati /
pratyaya-vidheś ca anyatra laukikasya gotrasya grahaṇam ity anantarāpatye 'pi lug bhavaty eva /
yaskāḥ /
labhyāḥ /
bahuṣu ity eva, yāskāḥ /
tena+eva ity eva, priyayāskāḥ /
astriyām ity eva, yāskyaḥ striyaḥ /
gotre iti kim ? yāskāśchātrāḥ /

[#169]

yaska /
labhya /
duhya /
ayaḥsthūṇa /
tṛṇakarṇa /
ete pañca śivādisu paṭhyante /
tataḥ parebhyaḥ ṣaḍbhyaḥ iñ /
sadāmatta /
kambalabhāra /
bahiryoga /
karṇāṭaka /
piṇḍījaṅgha /
bakasaktha /
tataḥ parebhyaś caturbhyaḥ gṛṣṭy-ādibhyaś ca (*4,1.136) iti ḍhañ /
basti /
kudri /
ajabasti /
mitrayu /
tataḥ parebhyo dvādaśabhya iñ /
rakṣomukha /
jaṅghāratha /
utkāsa /
kaṭukamanthaka /
puṣkarasat /
viṣapuṭa /
uparimekhala /
kroṣtumān /
kroṣṭupāda /
kroṣṭumāya /
śīrṣamāya /
puṣkarasacchabdād bāhvādipāṭhād iñ /
kharapaśabdo naḍādiṣu pathyate, tataḥ phak /
padaka /
varmaka /
etābhyām ata iñ (*4,1.95) /
bhalandanaśabdāt śivādibhyo 'ṇ (*4,1.112) /
bhaḍila /
bhaṇḍila /
bhadita /
bhaṇḍita /
etebhyaś caturbhyaḥ aśva-ādibhyaḥ phañ (*4,1.110) //


____________________________________________________________________


yañ-añoś ca || PS_2,4.64 ||


_____START JKv_2,4.64:

bahuṣu tena+eva astriyām, gotre iti ca anuvartate /
yaño 'jś ca gotrapratyayasya bahuṣu vartamānasya astrīliṅgasya luṅ bhavati /
garga-ādibhyo jañ (*4,1.105) - gargāḥ /
vatsāḥ /
añaḥ khalv api, anṛṣy-ānantarye bida-ādibhyo 'ñ (*4,1.104) -- bidāḥ /
urvāḥ /
bahuṣv ity eva, gārgyaḥ /
baidaḥ /
tenaiva ity eva, priyagārgyāḥ /
priyabaidāḥ /
astriyām ity eva, gārgyaḥ striyaḥ /
baidyaḥ striyaḥ /
gotre ity eva, dvīpādanusamudraṃ yañ (*4,3.10) -- dvaipyāḥ /
utsādibhyo 'ñ - autsāśchātrāḥ /
yañādīnām ekadvayor vā tatpuruṣe ṣaṣṭhyā upasaṅkhyānam /
gārgyasya kulam gārgyakulaṃ gargakulaṃ vā /
gārgyayoḥ kulaṃ gārgyakulaṃ gargakulaṃ vā /
evaṃ baidasya kulaṃ baidakulaṃ bidakulaṃ vā /
baidayoḥ kulaṃ baidakulaṃ bidakulaṃ vā /
yañādīnām iti kim ? āṅgakulam /
ekadvayoḥ iti kim ? gārgāṇāṃ kulaṃ gargakulam /
tatpuruṣe iti kim ? gārgasya samīpam upagārgyam /
ṣaṣṭhyā iti kim ? paramagārgyaḥ //


____________________________________________________________________

atri-bhṛgu-kutsa-vasiṣṭha-gotama-aṅgirobhyaś ca || PS_2,4.65 ||


_____START JKv_2,4.65:

atry-ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati /
atri-śabdāt itaś ca aniñaḥ (*4,1.122) iti ḍhak /
itarebhyaḥ ṛṣyaṇ /
atrayaḥ bhṛgavaḥ /
kutsāḥ /
vasiṣṭhāḥ /
gotamāḥ /
aṅgirasaḥ /
bahuṣu ity eva, ātreyaḥ /
bhargavaḥ /
tena+eva ity eva, priyātreyāḥ /
priyabhārgavāḥ /
astriyām iti kim ? ātreyyaḥ striyaḥ //


____________________________________________________________________


[#170]

bahvac iñaḥ prācya-bhrateṣu || PS_2,4.66 ||


_____START JKv_2,4.66:

bahvacaḥ prātipadikāt ya iñ vihitaḥ prācya-gotre bharatagotre ca vartate, tasya bahuṣu lug bhavati /
pannāgārāḥ /
mantharaiṣaṇāḥ /
bharateṣu khalv api - yudhiṣṭhirāḥ /
arjunāḥ /
bahvacaḥ iti kim ? baikayaḥ /
pauṣpayaḥ /
prācyabharateṣu iti kim ? bālākayaḥ /
hāstidāsayaḥ /
bharatāḥ prācyā eva, teṣāṃ punar grahaṇaṃ jñāpana-artham anyatra prāg grahaṇe bharata-grahaṇaṃ na bhavati iti /
tena iñaḥ prācām (*2,4.60) iti bharatānāṃ yuvapratyayasya lug na bhavati /
arjuniḥ pitā /
ārjunāyanaḥ putraḥ //


____________________________________________________________________


na gopavana-ādibhyaḥ || PS_2,4.67 ||


_____START JKv_2,4.67:

gopavana-ādibhyaḥ prasya gotrapratyayasya lug na bhavati /
badādyanatargaṇo 'yam /
tato 'ño gotrapratyayasya yañ-añoś ca (*2,4.64) iti luk prāptaḥ pratiṣidhyate /
gaupavanāḥ /
śaigravāḥ /
gopavana /
śigru /
bindu /
bhājana /
aśva /
avatāna /
śyāmāka /
śvāparṇa /
etāvanta eva aṣṭau gopavana-ādayaḥ /
pariśiṣṭānāṃ haritādīnaṃ pramādapāṭhaḥ /
te hi caturthe bida-ādiṣu paṭhyante /
tebhyaś ca bahuṣu lug bhavaty eva, haritaḥ, kiṃdāsāḥ iti //


____________________________________________________________________

tika-kitava-ādibhyo dvandve || PS_2,4.68 ||

_____START JKv_2,4.68:

tika-ādibhyaḥ kitava-ādibhyaś ca dvandve gotrapratyayasya bahuṣu lug bhavati /
taikāyanayaś ca kaitavāyanayaś ca, tika-ādibhyaḥ phiñ (*4,1.158), tasya luk, tika-kitavāḥ /
vāṅkharayaś ca bhānḍīrathayaś ca, ata iñ (*4,1.95), tasya luk, vaṅkharabhaṇḍīrathāḥ /
aupakāyanāś ca lāmakāyanāś ca, naḍādibhyaḥ phak (*4,1.99), tasya luk, upakalamakāḥ /
pāphakayaś ca nārakayaś ca, ata iñ (*4,1.95), tasya luk, paphakanarakāḥ /
bākanakhayaś ca śvāgudapariṇaddhayaś ca, ata iñ (*4,1.95), tasya luk, bakanakhaśvagudapariṇaddhāḥ /
ubja-śabdāt ata iñ (*4,1.95), kakubha-śabdāt śivādibhyo 'n (*4,1.112) tayor luk, aubjayaś ca kākubhāś ca ubjakakubhāḥ /
lāṅkayaś ca śāntamukhayaś ca, ata iñ (*4,1.95) tasya luk, laṅkaśāntamukhāḥ /
urasaśabdastikādiṣu paṭhyate, tataḥ phiñ, laṅkaṭaśabdād iñ, tayor luk, aurasāyanaś ca lāṅkaṭayaś ca urasalaṅkaṭāḥ /
bhrāṣṭakayaś ca kāpiṣṭhalayaś ca, ata iñ (*4,1.95), tasya luk, bhraṣṭakakpiṣṭhalāḥ /
kārṣṇājinayaś ca kārṣṇasundarayaś ca, ata iñ (*4,1.95), tasya luk, kṛṣṇājinakṛṣṇasunadarāḥ /
āgniveśyaś ca dāserakayaś ca, agniveśaśabdāt gargādibhyo yañ (*4,1.105), dāserakaśabdāt ata iñ (*4,1.95), tayorluk, agniveśadāserakāḥ //


____________________________________________________________________


[#171]

upaka-ādibhyo 'nyatarasyām advandve || PS_2,4.69 ||


_____START JKv_2,4.69:

upaka ity evam ādibhyaḥ parasya gotrapratyayasya bahuṣu lug bhavati anyatarasyāṃ dvandve ca advandve ca /
advandva-grahanaṃ dvandva-adhikāra-nivṛtty-artham /
eteṣaṃ ca madye trayo dvandvāstikakitav ādiṣu paṭhyante - upakalamakāḥ, bhraṣṭakakpiṣṭhalaḥ, kṛṣṇājinakṛṣṇasundarāḥ iti /
teṣāṃ pūrveṇa+eva nityam eva lug bhavati /
advandve tv anena vikalpaḥ - upakāḥ, aupakāyanāḥ /
lamakā, lāmakāyanāḥ /
bhraṣṭakāḥ, bhrāṣṭakayaḥ /
kapiṣṭhalāḥ, kāpiṣṭhalayaḥ /
kṛṣṇājināḥ, kārṣṇājinayaḥ /
kṛṣṇasundarāḥ, kārṣṇasundarayaḥ iti /
pariśiṣṭānāṃ ca dvandve 'dvandve ca vikalpaḥ iti /
paṇḍāraka /
aṇḍāraka /
gaḍuka /
suparyaka /
supiṣṭha /
mayūrakarṇa /
khārījaṅgha /
śalāvala /
patañjala /
kaṇṭheraṇi /
kuṣītaka /
kāśakṛtsna /
nidāgha /
kalaśīkaṇṭha /
dāmakaṇṭha /
kṛṣṇapiṅgala /
karṇaka /
parṇaka /
jaṭilaka /
badhiraka /
jantuka /
anuloma /
ardhapiṅgalaka /
pratiloma /
pratāna /
anabhihita //


____________________________________________________________________


āgastya-kauṇḍinyayor agasti-kuṇḍinac || PS_2,4.70 ||


_____START JKv_2,4.70:

āgastya-kauṇḍinyayor gotrapratyayayoḥ aṇo yañaś ca bahuṣu lug bhavati, pariśiṣṭasya ca prakṛti-bhāgasya yathā-saṅkhyam agasti, kuṇḍinac ity etāv ādeśau bhavataḥ /
agastayaḥ /
kuṇḍināḥ /
cakāraḥ svarārthaḥ /
madyodātto hi kuṇḍinī-śabdas tadādeśo 'pi tathā syāt /
agastya-śabdād ṛṣyaṇ, kuṇḍinī-śabdād gargāditvād yañ /
tayoḥ gotre 'lug-aci (*4,1.89) iti luki pratiṣiddhe āgastīyāḥ chatrāḥ iti vṛddha-lakṣaṇaścho bhavati /
kauṇḍinye tvaṇaiva bhavitavyam, kaṇvādibhyo gotre (*4,2.111) iti /
tatra viśeṣo na asti /
kauṇḍināśchātrāḥ //


____________________________________________________________________


supo dhātu-prātipadikayoḥ || PS_2,4.71 ||


_____START JKv_2,4.71:

supo vibhakter dhātu-sañjñāyāḥ prātipadika-sañjñāyāś ca lug bhavati /
tadantargatās tadgrahaṇena gṛhyante /
dhātos tāvat - putrīyati /
ghaṭīyati /
prātipadikasya - kaṣṭaśritaḥ /
rājapuruṣaḥ /
dhātu-prātipadikayoḥ iti kim ? vṛkṣaḥ /
plakṣaḥ //


____________________________________________________________________


adiprabhṛtibhyaḥ śapaḥ || PS_2,4.72 ||


_____START JKv_2,4.72:

adiprabhṛtibhya uttarasya śapo lug bhavati /
atti /
hanti /
dveṣṭi //


____________________________________________________________________


[#172]

bahulaṃ chandasi || PS_2,4.73 ||


_____START JKv_2,4.73:

chandasi viṣaye śapo bhaulaṃ lug bhavati /
adiprabhṛtibhya uktas tato na bhavaty api - vṛtraṃ hanti /
ahiḥ śayate /
anyebhyaś ca bhavati - trādhvaṃ no devāḥ //


____________________________________________________________________


yaṅo 'ci ca || PS_2,4.74 ||


_____START JKv_2,4.74:

yaṅo lug bhavati aci pratyaye parataḥ /
cakārena bahula-grahanam anukṛṣyate, na tu chandasi iti /
tena chandasi bhāṣāyāṃ ca yaṅo lug bhavati /
loluvaḥ /
popuvaḥ /
sanīsraṃsaḥ /
danīdhvaṃsaḥ /
bahula-grahaṇādañcyapi bhavati /
śākuniko lālapīti /
dundubhirvavadīti //

____________________________________________________________________


juhoty-ādibhyaḥ śluḥ || PS_2,4.75 ||


_____START JKv_2,4.75:

śap anuvartate, na yaṅ /
juhoty-ādibhyaḥ uttarasya śapaḥ ślur bhavati /
luki prakṛte ślu-vidhānāṃ dvirvacana-artham /
juhoti /
vibharti /
nenekti //


____________________________________________________________________


bahulaṃ chandasi || PS_2,4.76 ||


_____START JKv_2,4.76:

chandasi viṣaye bahulaṃ śapaḥ ślur bhavati /
yatroktaṃ tatraṃ na bhavati, anyatra api bhavati /
juhoty-ādibhyast āvan na bhavati - dāti priyāṇi /
dhāti devam /
anyebhyaś ca bhavati - pūrṇāṃ vivaṣṭi /
janimā vivakti //


____________________________________________________________________


gāti-sthā-ghu-pā-bhūbhyaḥ sicaḥ parasmaipadeṣu || PS_2,4.77 ||

_____START JKv_2,4.77:

luk anuvartate, na śluḥ /
gāti sthā ghu pā bhū ity etebhyaḥ /
parasya sico lug bhavati, parasmaipadeṣu parataḥ /
agāt /
asthāt /
adāt /
adhāt /
apāt /
abhūt /
gāporgrahane iṇpibatyorgrahaṇam /
gāyateḥ pāteḥ ca na bhavati /
agāsīnnaṭaḥ /
apāsīn nṛpaḥ /
parasmaipadeṣu iti kim ? agāsātāṃ grāmau devadattena //


____________________________________________________________________


[#173]

vibhāṣā ghrā-dheṭ-śāc-chā-saḥ || PS_2,4.78 ||


_____START JKv_2,4.78:

ghrā gheṭ śā chā sā ity etebhya uttarasya sicaḥ prasmaipadeṣu vibhāṣā lug bhavati /
dheṭaḥ pūrveṇa prāpte vibhāṣa-arthaṃ vacanam, pariśiṣṭānām aprāpte /
aghrāt, aghrāsīt /
adhāt, adhāsīt /
aśāt, aśāsīt /
acchāt, acchāsīt /
asāt, asāsīt /
parasmaipadeṣu ity eva, aghrāsātāṃ sumanasau devadattena //


____________________________________________________________________


tan-ādibhyas ta-thāsoḥ || PS_2,4.79 ||


_____START JKv_2,4.79:
tan-ādibhya uttarasya sicaḥ ta-thāsoḥ parato vibhāṣā lug bhavati /
atata, atathāḥ /
ataniṣṭa, ataniṣṭhāḥ /
asāta, asāthāḥ /
asaniṣṭa, asaniṣṭhāḥ /
janasanakhanāṃ sañjñaloḥ (*6,4.42) ity ātvam /
thāsā sāhacaryād ātmanepadasya ta-śabdasya grahanam /
prasmaipade na bhavati, ataniṣta yūyam //


____________________________________________________________________


mantre ghasa-hvara-naśa-vṛ-daha-ād-vṛc-kṛ-gami-janibhyo leḥ || PS_2,4.80 ||


_____START JKv_2,4.80:

mantra-viṣaye ghasa hvara naśa vṛ daha āt vṛca kṛ gami jani ity etebhyaḥ uttarasya leḥ lug bhavati /
ghasa -- akṣan pitaro 'mīmadanta pitaraḥ /
hvara iti hvṛ kauṭilye - mā hvārmitrasya tvā /
ṇaśa - dhūrtiḥ praṇaṅ martyasya /
vṛ iti vṛṅvṛñoḥ sāmānyena grahanam -- suruco vena āvaḥ /
daha - mā na ā dhak /
āt iti ākārānta-grahanam /
prā pūrane - āprā dyāvāpṛṭhīvī antarikṣam /
vṛc -- mā no asmin mahādhane parā vṛg bhārabhṛdyathā /
kṛ -- akran karma karmakṛtaḥ /
gami - {sadyaḥ puṃṣṭi nirundhānāso} agman /
jani -- ajñata vā asya dantāḥ /
brāhmane prayogo 'yam /
mantra-grahaṇaṃ tu chandasa upalakṣaṇa-artham //


____________________________________________________________________


āmaḥ || PS_2,4.81 ||


_____START JKv_2,4.81:

āmaḥ parasya leḥ lug bhavati /
īhāñcakre /
ūhāñcakre /
īkṣāñcakre //


____________________________________________________________________


avyayād āp-supaḥ || PS_2,4.82 ||


_____START JKv_2,4.82:

avyayād uttarasya āpaḥ supaś ca lug bhavati /
tatra śālāyām /
yatra śālāyām /
supaḥ khalv api kṛtvā /
hṛtvā //


____________________________________________________________________


[#174]

na avyayībhāvād ato 'm tv apañcamyāḥ || PS_2,4.83 ||


_____START JKv_2,4.83:

pūrveṇa luk prāptaḥ pratiṣidhyate /
dantād avyayībhāvād uttarasya supo na lug bhavati, amādeśas tu tasya supo bhavaty apañcamyāḥ /
etasmin pratiṣiddhe pañcamyāḥ śravanam eva bhavati /
upakumbhaṃ tiṣṭhati /
upakumbhaṃ paśya /
upamaṇikaṃ tiṣṭhati /
upamaṇikaṃ paśya /
ataḥ iti kim ? adhistri /
adhikumāri /
apañcamyāḥ iti kim ? upakumbhādānaya //


____________________________________________________________________


tṛtīyā-saptamyor bahulam || PS_2,4.84 ||


_____START JKv_2,4.84:

pūrveṇa nityam ambhāve prāpte vacanam idam /
tṛtīyā-saptamyoḥ vibhaktyor bahulam ambhāvo bhavati avyayībhāve /
upakumbhena kṛtam, upakumbhaṃ kṛtam /
upakumbhe nidhehi, upakumbhaṃ nidhehi /
sapamyā ṛddhinadīsamāsasaṅkhyāvayavebhyo nityam iti vaktavyam /
sumadram sumagadham /
unmattagaṅgam /
lohitagaṅgam /
ekaviṃśatibhāradvājam /
bahulavacanāt siddham //


____________________________________________________________________

luṭaḥ prathamasya ḍāraurasaḥ || PS_2,4.85 ||


_____START JKv_2,4.85:

luḍ-ādeśasya prathamapuruṣasya prasmaipadasya ātmanepadasya ca yathākramam ḍā rau ras ity ete ādeśā bhavanti /
kartā, kartārau, kartāraḥ /
ātmanepadasya -- adhyetā, adhyetārau, adhyetāraḥ /
prathamasya iti kim ? śvaḥ kartāsi /
śvo 'dhyetāse //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau dvitīyādhyāyasya caturthaḥ pādaḥ //


______________________________________________________

tṛtīyo 'dyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


[#175]

pratyayaḥ || PS_3,1.1 ||


_____START JKv_3,1.1:

adhikāro 'yam /
pratyaya-śabdaḥ sañjñātvena adhikriyate /
ā pañcamādyāyaparisamāpteryānita ūrdhvam anukramiṣyamaḥ, pratyayasañjñāste veditavyāḥ, prakṛtyupapādopādhivikārāgamān varjayitvā /
vakṣyati -- tavyat-tavya-anīyaraḥ (*3,1.96) /
kartavyam /
karaṇīyam /
pratyayapradeśāḥ - pratyayalope pratyayalakṣaṇam (*1,1.62) ity evam ādayaḥ //


____________________________________________________________________


paraś ca || PS_3,1.2 ||


_____START JKv_3,1.2:

ayam apy adhikāro yoge yoge upatiṣṭhate, paribhāṣā vā /
paraś ca sa bhavati dhātor vā prātipadikād vā yaḥ pratyaya-sañjñaḥ /
kartavyam /
taittirīyam /
cakāraḥ punar asyaiva samuccaya-arthaḥ /
tena+uṇādiṣu paratvaṃ na vikalpyate //


____________________________________________________________________


ādy-udāttaś ca || PS_3,1.3 ||


_____START JKv_3,1.3:

ayam apy adhikāraḥ paribhāṣā vā /
ādy-udāttaś ca sa bhavati /
ādy-udāttaś ca sa bhavati yaḥ pratyaya-sañjñaḥ /
aniyatasvara-pratyaya-prasaṅge 'nekākṣu ca pratyayeṣu deśasya aniyame sati vacanam idam āder udātta-artham /
kartavyam /
taittirīyam //


____________________________________________________________________


anudāttau sup-pitau || PS_3,1.4 ||


_____START JKv_3,1.4:

pūrvasya ayam apavādaḥ /
supaḥ pitaś ca pratyayā anudāttā bhavanti /
dṛṣadau /
dṛṣadaḥ /
pitaḥ khalv api -- pacati /
paṭhati //


____________________________________________________________________


gup-tij-kidbhyaḥ san || PS_3,1.5 ||


_____START JKv_3,1.5:

gupa gopane, tija niśāne, kita nivāse etebhyo dhātubhyaḥ san pratyayo bhavati /
pratyaya-sañjñā ca adhikṛtaiva /
jugupsate /
titikṣate /
cikitsati /
nindākṣamāvyādhipratīkāreṣu sanniṣate 'nyatra yathā prāptaṃ pratyayā bhavanti /
yopayati /
tejayati /
saṅketayati /
gupādiṣv anubandhakaraṇam ātmanepadārtham //


____________________________________________________________________


[#176]

mān-badha-dān-śānbhyo dīrghaś ca abhyāsasya || PS_3,1.6 ||


_____START JKv_3,1.6:

mān pūjāyām, badha bandhane, dāna avakhaṇḍane, śāna avatejate, ity etebhyo dhātubhyaḥ san pratyayo bhavati, abhyāsasya ca ikārasya dīrghādeśo bhavati /
mīmāṃsate /
bībhatsate /
dīdāṃsate /
śīśāṃsate /
uttarasūtre vāgrahaṇaṃ sarvasya śeṣo vijñāyate, tena kvacin na bhavaty api /
mānayati /
bādhayati /
dānayati /
niśānayati /
atra api sannartha-viśeṣa iṣyate /
māner jijñāsāyām, badher vairūpye, dāner ārjave, śāner niśāne //


____________________________________________________________________


dhātoḥ karmaṇaḥ samāna-kartṛkād icchāyāṃ vā || PS_3,1.7 ||


_____START JKv_3,1.7:

iṣikarma yo dhatur iṣiṇaiva samānakartṛkaḥ, tasmād icchāyām arthe vā san pratyayo bhavati /
karmatvaṃ samānakartṛkatvaṃ ca dhātor arthadvārakam /
karṭum icchati /
cikīrṣati /
jihīrṣati /
dhātu-grahanaṃ kim ? sopasargād utpattir mā bhūt /
prakaṛtum aicchat prācikīrṣat /
karmaṇaḥ iti kim ? karaṇān mā bhūt /
gamanena+icchati /
samānakartṛkat iti kim ? devadattasya bhojanam icchati yajñadattaḥ /
icchāyām iti kim ? kartuṃ jānāti /
vāvacanād vākyam api bhavati /
dhātoḥ iti vidhānād atra sanaḥ ārdhadhātuka-sañjñā bhavati, na pūrvatra /
āśaṅkāyām upasaṃkhyānam /
āśaṅke patiṣyati kūlam, pipatiṣati kūlam /
śvā mumūrṣati /
icchāsannantāt pratiṣedho vaktavyaḥ /
cikīrṣitum icchati /
viśeṣaṇaṃ kim ? jugupsiṣate /
mīmāṃsiṣate /
śaiṣikānmatubarthīyācchaiṣiko matubarthikaḥ /
sarūpaḥ pratyayo neṣṭaḥ sanantān na saniṣyate //


____________________________________________________________________


supa ātmanaḥ kyac || PS_3,1.8 ||


_____START JKv_3,1.8:

karmaṇaḥ icchāyāṃ vā ity anuvartate /
iṣikarmaṇaḥ eṣituḥ eva ātmasambandhinaḥ subantād icchāyām arthe vā kyac pratyayo bhavati /
ātmanaḥ putram icchati putrīyati /
sub-grahaṇaṃ kim ? vākyān mā bhūt /
mahāntaṃ putram icchati /
ātmanaḥ iti kim ? rājñaḥ putram icchati /
kakāraḥ naḥ kye (*1,4.15) iti sāmāny-agrahaṇa-arthaḥ /
cakāras tadavighāta-arthaḥ /

[#177]

kyaci māntāvyaya-pratiṣedho vaktavyaḥ /
idam icchati /
uccair icchati /
nīciar icchati /
chandasi parecchāyām iti vaktavyam /
mā tvā vṛkā aghāyavo vidan //


____________________________________________________________________

kāmyac ca || PS_3,1.9 ||


_____START JKv_3,1.9:

subantāt karmaṇaḥ ātmecchāyāṃ kāmyac pratyayo bhavati /
ātmanaḥ putram icchati putrakāmyati /
vastrakāmyati /
yogavibhāga uttaratra kyaco 'nuvṛtty-arthaḥ /
kakārasya it-sajñā prayojana-abhāvān na bhavati, cakārāditvād va kāmyacaḥ /
upayaṭkāmyati //


____________________________________________________________________


upamānād ācāre || PS_3,1.10 ||


_____START JKv_3,1.10:

kyac anuvartate, na kāmyac /
upamanāt karmaṇaḥ subantād ācāre 'rthe vā kyac pratyayo bhavati /
ācāra-kriyāyāḥ pratyaya-arthatvāt tadapekṣayaiva upamānasya karmatā /
putramiva ācarati putrīyati chātram /
prāvārīyati kambalam /
adhikaraṇāc ceti vaktavyam /
prāsādīyati kuṭyām /
paryaṅkīyati mañcake //


____________________________________________________________________


kartuḥ kyaṅ salopaś ca || PS_3,1.11 ||


_____START JKv_3,1.11:

ācāre ity anuvartate /
upamānāt kartuḥ subantād ācāre 'rthe vā kyaṅ-prattyayo bhavati, sakārasya ca lopo bhavati /
anvācayaśiṣtaḥ salopaḥ, tadabhāve 'pi kyaṅ bhavaty eva /
śyena ivācarati kākaḥ śyenāyate /
kumudaṃ puṣkarāyate /
salopa-vidhāv api vā-grahaṇaṃ sambadhyate, sā ca vyavasthita-vibhāṣā bhavati /
ojaso 'psaraso nityaṃ payasastu vibhāṣayā /
{sakārasyeṣyate lopaḥ śabdaśāstravicakṣanaiḥ} ojāyamānaṃ yo ahiṃ jaghāna /
ojāyate, apsarāyate /
payāyate, payasyate /
salopa-vidhau ca kartuḥ iti sthāna-ṣaṣṭhī sampadyate, tatra alo 'ntya-niyame sati haṃsāyate, sārasāyate iti salopo na bhavati /

[#178]

ācāre 'vagalbha-klība-hoḍebhyaḥ kvib vā vaktavyaḥ /
avagalbhate, avagalbhāyate /
klībate, klībāyate /
hoḍate, hoḍāyate /
sarvaprātipadikebhya ity eke /
aśva iva ācarati aśvāyate, aśvati /
gardabhāyate, gardabhati //


____________________________________________________________________


bhṛśādibhyo bhuvy-acver lopaś ca halaḥ || PS_3,1.12 ||


_____START JKv_3,1.12:

bhṛśa ity evam ādibhyaḥ prātipadikebhyo 'cvyantebhyo bhuvi bhavaty arthe kyaṅ pratyayo bhavati, halantānāṃ ca lopaḥ /
acveḥ iti pratyekam abhisambadhyate /
kim arthaṃ puna ridam ucyate, yāvatā bhavati yoge cvir vidhīyate, tenoktārthatvāc cvyantebhyo na kyaṅ bhaviṣyati ? tatsādṛśyapratipattyarthaṃ tarhi cvi-pratiṣedhaḥ kriyate /
abhūta-tadbhāva-viṣayebhyo bhṛśādibhyaḥ kyaṅ pratyayaḥ /
abhṛśo bhṛśo bhavati bhṛśāyate /
śīghrāyate /
bhṛśa /
śīghra /
manda /
capala /
paṇḍita /
utsuka /
unmanas /
abhimanas /
sumanas /
durmanas /
rahas /
rehas /
śaśvat /
bṛhat /
vehat /
nṛṣat /
śudhi /
adhara /
ojas /
varcas /
bhṛśādiḥ /
acveḥ iti kim ? bhṛśībhavati //


____________________________________________________________________


lohitādi-ḍājbhyaḥ kyaṣ || PS_3,1.13 ||


_____START JKv_3,1.13:

lohitādibhyo ḍājantebhyaś ca bhavaty arthe kyaṣ pratyayo bhavati /
lohitāyati, lohitayate /
ḍājantebhyaḥ - paṭapaṭāyati, paṭapaṭāyate /
lohitaḍājbhyaḥ kyaṣ vacanam, bhṛśādiṣvitarāṇi /
yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas tu kyaṣ eva bhavati /
varmāyati, varmāyate /
nidrayati, nidrāyate /
karuṇāyati, karuṇāyate /
kṛpāyati, kṛpāyate /
ākṛtigaṇo 'yam /
yathā ca kakāraḥ sāmānyagrahaṇārtho 'nubadhyate naḥ kye (*1,4.15) iti /
na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti /
kṛbhvastibhir iva kyaṣā 'pi yoge ḍāj bhavati ity etad eva vacanam jñāpakam /
acveḥ ity anuvṛtter abhūta-tadbhāve kyaṣ vijñāyate /
lohita /
nīla /
harita /
pīta /
madra /
phena /
manda /
lohitādiḥ //


____________________________________________________________________


kaṣṭāya kramaṇe || PS_3,1.14 ||


_____START JKv_3,1.14:

kyaṅ anuvartate, na kyaṣ /
kaṣṭa-śabdāc caturthīsamarthāt kramaṇe 'rthe 'nārjave kyaṅ pratyayo bhavati /
kaṣṭāya karmaṇe krāmati kaṣtāyate /
atyalpam idam ucyate /
strakaṣṭakakṣakṛcchragahanebhyaḥ kaṇvacikīrṣāyām iti vaktavyam /
kanvacikīrṣā pāpacikīrṣā, tasyāmetebhyaḥ kyaṅ pratyayo bhavati /
strāyate /
kaṣtāyate /
kakṣāyate /
kṛcchrāyate /
gahanāyate /
kaṇvacikīrṣāyām iti kim ? ajaḥ kaṣṭam krāmati //


____________________________________________________________________


[#179]

karmaṇo romantha-tapobhyāṃ varti-caroḥ || PS_3,1.15 ||


_____START JKv_3,1.15:

romantha-śabdāt tapaḥ-śabdāc ca karmaṇo yathākramaṃ varticaror arthayoḥ kyaṅ pratyayo bhavati /
romanthaṃ vartayati romanthāyate gauḥ /
hanucalane iti vaktavyam /
iha mā bhūt, kīṭo romanthaṃ vartayati /
tapasaḥ parasmaipadam ca /
tapaśacarati tapasyati //


____________________________________________________________________


bāṣpa-ūṣmabhyām udvamane || PS_3,1.16 ||


_____START JKv_3,1.16:

karmaṇaḥ iti vartate /
bāṣpa-śabdād ūṣma-śabdāc ca karmana udvamane 'rthe kyaṅ pratyayo bhavati /
bāṣpam udvamati bāṣpāyate /
ūṣmāyate /
phenā cceti vaktavyam /
phenam udvamati phenāyate //

____________________________________________________________________

śabda-vaira-kalaha-abhra-kaṇva-meghebhyaḥ karaṇe || PS_3,1.17 ||


_____START JKv_3,1.17:

śabda vaira kalaha abhra kanva megha ity etebhayaḥ karaṇe karoty arthe kyaṅ pratyayo bhavati /
śabdam karoti śabdāyate /
vairāyate /
kalahāyate /
abhrāyate /
kaṇvāyate /
meghāyate /
sudinadurdinanīharebhyaś ceti vaktavyam /
sudināyate /
durdināyate /
nīhārāyate /
aṭāṭṭāśīkākoṭāpoṭāsoṭāpruṣṭāpluṣṭā-grahaṇaṃ kartavyam /
aṭāyate /
aṭṭāyate /
śīkāyate /
koṭāyate /
poṭāyate /
soṭāyate /
pruṣṭāyate /
pluṣṭāyate //


____________________________________________________________________


[#180]

sukhādibhyaḥ kartṛ-vedanāyām || PS_3,1.18 ||


_____START JKv_3,1.18:

karma-grahaṇas anuvartate /
sukha ity evam ādibhyaḥ karmabhyaḥ vedanāyām arthe 'nubhave kyaṅ pratyayo bhavati, vedayituścet kartuḥ sambandhīni sukhādīni bhavanti /
sukhaṃ vedayate sukhāyate /
duḥkhāyate /
kartṛ-grahaṇaṃ kim ? sukhaṃ vedayate prasādhako devadattasya /
sukha /
duḥkha /
tṛpta /
gahana /
kṛcchra /
asra /
alīka /
pratīpa /
karuṇa /
kṛpaṇa /
soḍha /
sukhādiḥ //


____________________________________________________________________


namo-varivaś-citraṅaḥ kyac || PS_3,1.19 ||


_____START JKv_3,1.19:

karaṇe iti vartate /
namas varivas citraṅ ity etebhyo vā kyac pratyayo bhavati, karaṇaviśeṣe pūjādau /
namasaḥ pūjāyām - namasyati devān /
varivasaḥ paricaryāyām -- varivasyati gurūn /
citraṅa āścarye - citrīyate /
ṅakāra ātmanepadārthaḥ //


____________________________________________________________________


puccha-bhānḍa-cīvarāṇ ṇiṅ || PS_3,1.20 ||


_____START JKv_3,1.20:

karaṇe iti vartate /
puccha bhāṇḍa cīvara ity etebhyo ṇiṅ pratyayo bhavati karaṇaviśeṣe /
pucchādudasane paryasane vā /
utpucchayate /
paripucchayate /
bhāṇḍāt samācayane /
sambhānḍayate /
cīvarādarjane paridhāne vā /
sañcīvarayate bhikṣuḥ /
ṅakāra ātmanepadārthaḥ /
ṇakāraḥ sāmānyagrahaṇārthaḥ, ṇer aniṭi (*6,4.51) iti //


____________________________________________________________________


[#181]

muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra-hala-kala-kṛta-tūstebhyo ṇic || PS_3,1.21 ||


_____START JKv_3,1.21:

muṇḍa miśra ślakṣṇa lavaṇa vrata vastra hala kala kṛta tūsta ity etebhyaḥ karaṇe ṇic pratyayo bhavati /
muṇḍaṃ karoti muṇḍayati /
miśrayati /
ślakṣṇayati /
lavaṇayati /
vratāt bhojane tannivṛttau ca - payo vratayati /
vṛṣalānnaṃ vratayati /
vastrāt samācchādane - saṃvastrayati /
haliṃ gṛhṇāti halayati /
kaliṃ gṛhṇāti kalayati /
halikalyor adantatva-nipātanaṃ sanvadbhāva-pratiṣedhāryam /
ajahalat /
acakalat /
kṛtaṃ gṛhṇāti kṛtayati /
tūstāni vihanti vitūstayati keśān /
viśadīkaroti ity arthaḥ //


____________________________________________________________________


dhātor eka-aco hala-ādeḥ kriyāsamabhihāre yaṅ || PS_3,1.22 ||


_____START JKv_3,1.22:

eka-aj yo dhātur halādiḥ kriyāsamabhihāre vartate tasmād yaṅ pratyayo bhavati /
paunaḥpunyaṃ bhṛśārtho vā kriyāsamabhihāraḥ /
naḥ punaḥ pacati pāpacyate /
yāyajyate /
bhṛśaṃ jvalati jājvalyate /
dedīpyate /
dhātoḥ iti kim ? sopasargād utpattir mā bhūt, bhṛśaṃ prāṭati /
ekācaḥ iti kim ? bhṛśaṃ jāgarti /
halādeḥ iti kim ? bhṛśamīkṣate /
sūcisūtramūtryaṭyartyaśūrṇotīnāṃ grahanaṃ yaṅvidhānav ekājahalādy-artham /
sosūcyate /
sosūtryate /
momūtryate /
aṭāṭyate /
arāryate /
aśāśyate /
prorṇonūyate /
bhṛśaṃ śobhate, bhṛśaṃ rocate ity atra neṣyate, anabhidhānāt //


____________________________________________________________________

nityaṃ kauṭilye gatau || PS_3,1.23 ||


_____START JKv_3,1.23:

gativacanād dhatoḥ kauṭilye gamyamāne nityaṃ yaṅ pratyayo bhavati /
kuṭilaṃ krāmati caṅkramyate /
dandramyate /
nitya-grahaṇaṃ viṣayaniyama-arthaṃ, gativacanān nityam kauṭilya eva bhavati, na tu kriyāsamabhihāre /
bhṛśaṃ krāmati //


____________________________________________________________________


lupa-sada-cara-japa-jabha-daha-daśa-gṝbhyo bhāva-garhāyām || PS_3,1.24 ||


_____START JKv_3,1.24:

lupa sada cara japa jabha daha daśa gṝ ityetebhyo bhāva-garhāyāṃ dhātvartha-garhāyāṃ yaṅ pratyayo bhavati /
garhitaṃ lumpati lolupyate /
evaṃ - sāsadyate /
pañcaūryate /
jañjapyate /
jañjabhyate /
dandahyate /
dandaśyate /

[#182]

nijegilyate /
bhāvagarhāyām iti kim ? sādhu japati /
bhāva-grahaṇam kim ? sādhanagarhāyāṃ mā bhūt, mantraṃ japati vṛṣalaḥ /
nitya-grahaṇaṃ viṣayaniyama-artham anuvartate /
etebhyo nityaṃ bhāvagarhāyām eva bhavati, na tu kriyāsamabhihāre /
bhṛśaṃ lumpati //

____________________________________________________________________


satyāpa-pāśa-rūpa-vīṇā-tūla-śloka-senā-loma-tvaca-varma-varṇa-cūrṇa-curādibhyo ṇic || PS_3,1.25 ||


_____START JKv_3,1.25:

satya-ādibhyaś cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati /
satyam ācaṣte satyāpayati /
arthavedasatyānām āpug vaktavyaḥ /
artham ācaṣte arthāpayati /
devāpayati /
āpugvacana-sāmarthyāṭṭilopo na bhavati /
pāśād vimocane - vipāśayati /
rūpād darśane - rūpayati /
vīṇayopagāyati upavīṇayati /
tūlenānukuṣṇāti anutūlayati /
ślokairupastauti upaślokayati /
senayābhiyāti abhiṣeṇayati /
lomānyanumārṣṭi anulomayati /
tvacaṃ gṛhṇāti tvacayati /
akārāntas tvaca-śabdaḥ /
varmaṇā sannahyati saṃvarmayati /
varṇam gṛhṇāti varṇayati /
cūrṇaiḥ avadhvaṃsayati avacūrṇayati /
curādibhyaḥ svārthe /
corayati /
cintayati /
svābhāvikatvādarthābhidhānasya yathāsvaṃ pratyayārthā nirdiśyante //


____________________________________________________________________


hetumati ca || PS_3,1.26 ||


_____START JKv_3,1.26:

hetuḥ svatantraya kartuḥ prayojakaḥ, tadīyo vyāpāraḥ preṣanādi-lakṣaṇo hetumān, tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /
kaṭaṃ kārayati /
odanaṃ pācayati /
tat karoti ity upasaṅkhyānaṃ sūtrayati ity ādyartham /
sūtraṃ karoti sūtrayati /
ākhyānāt kṛtas tad ācaṣṭa iti ṇic kṛlluk prakṛtipratyāpattiḥ prakṛtivac ca kārakam /
ākhyānāt kṛdanttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kṛl-luk, prakṛtipratyāpattiḥ, prakṛtivac ca kārakaṃ bhavati /
kaṃsavadham ācaṣṭe kaṃsaṃ ghātayati /
balibandham ācaṣṭe baliṃ bandhayati /
rājāgamanam ācaṣṭe rājānam āgamayati /

[#183]

āṅ-lopaś ca kāla-atyantasaṃyoge maryādāyām /
ārātri vivāsam ācaśṭe rātriṃ vivāsayati /
citrīkaraṇe prāpi /
ujjayinyāḥ prasthito māhiṣmatyāṃ sūryodgamanaṃ sambhāvayate sūryam udgamayati /
nakṣatrayoge jñi /
puṣyayogaṃ jānāti puṣyeṇa yojayati /
maghabhir yojayati //


____________________________________________________________________


kaṇḍv-ādibhyo yak || PS_3,1.27 ||


_____START JKv_3,1.27:

kaṇḍūñ ity evam ādibhyo yak pratyayo bhavati /
dvivadhāḥ kaṇḍv-ādayo, dhātavaḥ prātipādikāni ca /
tatra dhātvadhikārād dhatubhyaḥ eva pratyayo vidhīyate, na tu prātipadikebhyaḥ /
tathā ca guṇapratiṣedha-arthaḥ kakāro 'nubadhyate /
dhātuprakaraṇād dhātuḥ kasya cāsañjanād api /
āha ca ayam imaṃ dīrghaṃ manye dhatur vibhāṣitaḥ //
kaṇḍūñ -- kaṇḍūyati, kaṇḍūyate /
ñitvāt kartr-abhiprāye kriyāphale (*1,3.72) ity ātmanepadam /
kaṇḍūñ /
mantu /
hṛṇīṅ /
valgu /
asmanas /
mahīṅ /
leṭ /
loṭ /
iras /
iraj /
irañ /
dravas /
medhā /
kuṣubha /
magadha /
tantas /
pampas /
sukha /
duḥkha /
sapara /
arara /
bhiṣaj /
bhiṣṇaj /
iṣudha /
caraṇa /
curaṇa /
bhuraṇa /
turaṇa /
gadgada /
elā /
kelā /
khelā /
liṭ /
loṭ //


____________________________________________________________________


gupū-dhūpa-vicchi-paṇi-panibhya āyaḥ || PS_3,1.28 ||


_____START JKv_3,1.28:

gupū rakṣaṇe, dhūpa santāpe, viccha gatau, paṇa vyavahāre stutau ca, pana ca ity etebhyo dhātubhyaḥ āya-pratyayo bhavati /
topāyati /
dhūpayati /
vicchāyati /
paṇāyati /
panāyati /
stuty-arthena paninā sāhacaryāt tadarthaḥ paṇiḥ pratyayam utpādayati na vyavahāra-arthaḥ /
śatasya paṇate /
sahasrasaya paṇate /
anubandhaś ca kevale carita-arthaḥ, tena āya-pratyaya-antānn ātmanepadaṃ bhavati //


____________________________________________________________________


[#184]

ṛter īyaṅ || PS_3,1.29 ||


_____START JKv_3,1.29:

ṛtiḥ sautro dhatuḥ dhṛṇāyāṃ vartate, tataḥ īyaṅ pratyayo bhavati /
ṅakāra ātmanepada-arthaḥ /
ṛtīyate, ṛtīyete, ṛtiyante /
īyaṅ-vacanaṃ jñāpana-arthaṃ, dhātu-vihitānāṃ pratyayānām āyanādayo na bhavanti iti //


____________________________________________________________________

kamer ṇiṅ || PS_3,1.30 ||


_____START JKv_3,1.30:

kamer dhātoḥ ṇiṅ pratyayo bhavati /
ṇakāro vṛddhy-arthaḥ /
ṅakāra ātmanepada-arthaḥ /
kāmayate, kāmayete, kāmayante //


____________________________________________________________________


āyādaya ārdhadhātuke vā || PS_3,1.31 ||


_____START JKv_3,1.31:

ārdhadhātuka-viṣaye ārdhadhātuka-vivakṣāyām āyādayaḥ pratyayā vā bhavanti /
goptā, gopāyitā /
artitā, ṛtīyitā /
kamitā, kāmayitā /
nityaṃ pratyayaprasaṅge tad utpattir ārdhadhātuka-viṣaye vikalpyate, tatra yathāyathaṃ pratyayā bhavanti /
guptiḥ /
gopāyā //


____________________________________________________________________


san-ādyantā dhātavaḥ || PS_3,1.32 ||


_____START JKv_3,1.32:

san ādiryeṣāṃ te sanādayaḥ /
sanādayo 'nte yeṣaṃ te sanādyantāḥ /
sanādyantāḥ samudāyāḥ dhātu-sañjñāḥ bhavanti /
pratyaya-grahaṇa-paribhāṣā+eva pada-sañjñāyām antavacanena liṅgena pratiṣiddhā satī punar iha antavacanena pratiprasūyate /
cikīrṣati /
putrīyati /
putrakāmyati //


____________________________________________________________________


syatāsī ḷluṭoḥ || PS_3,1.33 ||


_____START JKv_3,1.33:

ḷ-rūpam utsṛṣṭa-anubandhaṃ sāmānyam ekam eva /
tasmin luṭi ca parato dhātor yathā-saṅkhyaṃ syatāsī pratyayau bhavataḥ /
kariṣyati /
akariṣyat /
śvaḥ kartā /
idit-karaṇam anunāsikalopa-pratiṣedha-artham /
mantā /
saṅgantā //


____________________________________________________________________


sib-bahulaṃ leti || PS_3,1.34 ||


_____START JKv_3,1.34:

dhātoḥ sip pratyayo bhavati bahulaṃ leti parataḥ /
joṣiṣat /
tāriṣat /
mandiṣat /
na ca bhavati /
patāti didyut /
udadhiṃ cyāvayāti //


____________________________________________________________________


kās-pratyayād ām amantre liṭi || PS_3,1.35 ||


_____START JKv_3,1.35:

kāsṛ śabda-kutsāyām, tataḥ pratyayāntebhyaś ca dhātubhyaḥ ām pratyayo bhavati liṭi parato 'mantra-viṣaye /
kāsāñ-cakre /
pratyayāntebhyaḥ -- lolūyāñ cakre /
amantre iti kim ? kṛṣṇo nonāva //


[#185]

kāsyanekācaḥ iti vaktavyam culumpādyartham /
cakāsāñcakāra /
daridrāñcakāra /
culumpājcakāra /
āmo 'mitvam adantatvād aguṇatvaṃ vides tathā /
āskāsorāṃ vidhānāc ca pararūpaṃ katantavat //


____________________________________________________________________


ij-ādeś ca gurumato 'nṛcchaḥ || PS_3,1.36 ||


_____START JKv_3,1.36:

ij-ādir yo dhātur gurumān ṛcchati-varjitaḥ, tasmāc ca liṭi parata ām pratyayo bhavati /
īha ceṣṭāyām /
ūha vitarke /
īhāñcakre /
ūhāñcakre /
ijādeḥ iti kim ? tatakṣa /
rarakṣa /
gurumataḥ iti kim ? iyaja /
uvapa /
anṛcchaḥ iti kim ? ānarccha, ānarcchatuḥ, ānarcchauḥ /
ūrṇoteś ca pratiṣedho vaktavyaḥ /
prorṇunāva /
atha vā -- vācya ūrṇorṇuvadbhāvo yaṅ-prasiddhiḥ prayojanam /
āmaś ca pratiṣedha-artham ekācaśceḍupagrahāt //


____________________________________________________________________


daya-aya-āsaś ca || PS_3,1.37 ||


_____START JKv_3,1.37:

daya dānagati-rakṣaṇeṣu, aya gatau, āsa upaveṣane, etebhyaś ca liṭi parata ām pratyayo bhavati /
dayañcakre /
palāyāñ cakre /
āsāñ cakre //

____________________________________________________________________


uṣa-vida-jāgṛbhyo 'nyatarasyām || PS_3,1.38 ||

_____START JKv_3,1.38:

uṣa dāhe, vida jñāne, jagṛ nidrākṣaye, etebhyo liṭi parato 'nyatarasyām ām pratyayo bhavati /
oṣāñcakāra, uvoṣa /
vidāñcakāra, viveda /
jāgarāñcakāra, jajāgāra /
videradantatva-pratijñānād āmi guṇo na bhavati //


____________________________________________________________________


bhī-hrī-bhṛ-huvāṃ śluvac ca || PS_3,1.39 ||


_____START JKv_3,1.39:

ñibhī bhaye, hrī lajjāyām, ḍubhṛñ dhāraṇapoṣaṇayoḥ, hu dānādānayoḥ, etebhyo liṭi parataḥ ām pratyayo bhavati anyatarasyām, ślāviva ca asmin kāryaṃ bhavati /
kiṃ punas tat ? dvitvam ittvaṃ ca /
bibhāyāñ cakāra, vibhāya /
jihrayāñ cakāra, jihrāya /
bibharāñ cakāra, babhāra /
juhavāñ cakāra, juhāva //


____________________________________________________________________


kṛñ ca anuprayujyate liṭi || PS_3,1.40 ||


_____START JKv_3,1.40:

ām-pratyayasya paścāt kṛñ anuprayujyate liṭi parataḥ /
kṛñ iti pratyāhāreṇa kṛbhvastayo gṛhyante, tat sāmarthyād aster bhūbhāvaḥ na bhavati /
ācayāñ cakāra /
pācayām babhūva /
pācayām āsa //


____________________________________________________________________

[#186]

vidāṅ-kurvantv ity anyatarasyām || PS_3,1.41 ||


_____START JKv_3,1.41:

vidāṅ-kurvantu ity etad anyatarasyāṃ nipātyate /
kiṃ punar iha nipātyate ? vider loṭi ām pratyayaḥ, guṇābhāvaḥ, loṭo luk, kṛñaś ca loṭparasya anuprayogaḥ /
atra bhavanto vidāṅ-kurvantu, vidantu /
iti-karaṇaḥ pradarśana-arthaḥ, na kevalaṃ prathamapuruṣa-bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //


____________________________________________________________________


abhyutsādayāṃ-prajanayām-cikayāṃ-ramayām-akaḥ pāvayām-kriyād vidām-akrann iti cchandasi || PS_3,1.42 ||


_____START JKv_3,1.42:

abhyutsādayām ity evam ādayaḥ chandasi viṣaye 'nyatarasyāṃ nipātyante /
sadijaniramīṇāṃ ṇyantānāṃ luḍi ām pratyayo nipātyate /
cinoter api tatra+eva+aampratyayo dvirvacanaṃ kutvaṃ ca /
akar iti caturbhir api pratyekam anuprayogaḥ sambadhyate /
pāvayām kriyāt iti pavateḥ punāter vā ṇyantasya liṅi ām nipātyate, guṇābhāvaś ca, akran iti ca asya anuprayogaḥ /
vidām-akran iti vider luṅi ām nipātyate, gunabhāvaś ca, akran iti ca asya anuprayogaḥ /
abhyutsādayām akaḥ /
abhyudasīṣadat iti bhāṣāyām /
prajanayām akaḥ /
prājījanat iti bhāṣāyām /
cikayām akaḥ /
acaiṣīt iti bhāṣāyām /
ramayām akaḥ /
arīramat iti bhāṣāyām /
pāvayāṅkriyāt /
pāvyāt iti bhāṣāyām /
vidām akran /
avediṣuḥ iti bhāṣāyām //


____________________________________________________________________


cli luḍi || PS_3,1.43 ||


_____START JKv_3,1.43:

dhātoḥ cliḥ pratyayo bhavati luḍi parataḥ /
ikāra uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /
asya sijādīn ādeśān vakṣyati /
tatra+eva+udāharisyāmaḥ //


____________________________________________________________________


cleḥ sic || PS_3,1.44 ||


_____START JKv_3,1.44:

cleḥ sijādeśo bhavati /
ikāra uccāraṇa-arthaḥ, cakāraḥ svara-arthaḥ /
akārṣīt /
ahārṣīt /
āgamān udāttatvaṃ hi pratyaya-svaram iva citsvaram api badheta iti sthāninyādeśe ca dviś cakāro 'nubadhyate /
spṛśamṛśakṛṣatṛpadṛpāṃ sijvā vaktavyaḥ /
asprākṣīt, aspārkṣīt, aspṛkṣat /
amrākṣīt, amārkṣīt, amṛkṣat /
akārṣīt, akrākṣīt, akṛkṣat /
atrāpsīt, ātārpsīt, atṛpat /
adrāpsīt, adārpsīt, adṛpat //


____________________________________________________________________


[#187]

śala ig-upadhād aniṭaḥ kṣaḥ || PS_3,1.45 ||


_____START JKv_3,1.45:

śalanto yo dhātur ig-upadhas tasmāt parasya cleḥ aniṭaḥ kṣa ādeśo bhavati /
duha - adhukṣat /
liha - alikṣat /
śalaḥ iti kim ? abhaitsīt /
acchaitsīt /
ig-upadhāt iti kim ? adhākṣīt /
aniṭaḥ iti kim ? akoṣīt /
amoṣīt //


____________________________________________________________________


śliṣa āliṅgane || PS_3,1.46 ||


_____START JKv_3,1.46:

śliṣeḥ dhātoḥ āliṅgana-kriyāvacanāt parasya cleḥ kṣaḥ ādeśo bhavati /
āliṅganam upagūhanaṃ, pariṣvaṅgaḥ /
atra niyama-artham etat /
āślikṣat kanyāṃ devadattaḥ /
āliṅgane iti kim ? samāśliṣajjatu kāṣṭham //


____________________________________________________________________


na dṛśaḥ || PS_3,1.47 ||


_____START JKv_3,1.47:

pūrveṇa kṣaḥ prāptaḥ pratiṣidhyate /
dṛśeḥ dhātoḥ parasya cleḥ kṣa-ādeśo na bhavati /
asmin pratiṣiddhe irito vā (*3,1.45) iti aṅsicau bhavataḥ /
adarśat, adrākṣīt //


____________________________________________________________________


ṇi-śri-dru-srubhyaḥ kartari caṅ || PS_3,1.48 ||


_____START JKv_3,1.48:

sij-apavādaś caṅ vidhīyate /
ṇy-antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo bhavati kartavācini luṅi parataḥ /
ṅakāro guṇa-vṛddhi-pratiṣedha-arthaḥ, cakāraḥ caṅi (*6,1.11) iti viśeṣaṇa-arthaḥ /
acīkarat /
ajīharat /
aśiśriyat /
adudruvat /
asusruvat /
kartari iti kim ? akārayiṣātāṃ kaṭau devadattena /
kamer upasaṅkhyānam /
āyādayaḥ ārdhadhātuke vā (*3,1.31) iti yadā ṇiṅ na asti tadaa+etat upasaṅkhyānam /
acakamata /
ṇiṅpakṣe sanvadbhāvaḥ /
acīkamata /
nākamiṣṭasukhaṃ yānti suyuktair vaḍavārathaiḥ /
atha patkaṣiṇo yānti ye 'cīkamatabhāṣiṇaḥ //


____________________________________________________________________

vibhāṣā dheṭ-śvyoḥ || PS_3,1.49 ||


_____START JKv_3,1.49:

dheṭ pāne, ṭuośvi gati-vṛddhyoḥ, etābhyām uttarasya cler vibhāṣā caṅ-ādeśo bhavati /
dheṭastāvat - adadhāt /
sicpakṣe vibhāṣā ghrā-dheṭ-śāc-chā-saḥ (*2,4.78) iti luk /
adhāt /
adhāsīt /
śvayateḥ khalv api /
aśiśviyat /
aṅo 'py atra vikalpa iṣyate /
aśvat /
aśvayīt /
kartari ity eva, adhiṣātāṃ gavau vatsena //


____________________________________________________________________


[#188]

gupeś chandasi || PS_3,1.50 ||


_____START JKv_3,1.50:

gupeḥ parasya cleḥ chandasi viṣaye vibhāṣā caṅ ādeśo bhavati /
yatra āya-pratyayo nāsti tatra ayaṃ vidhiḥ /
imān me mitrāvaruṇau gṛhañjugupatam yuvam /
agauptam, agopiṣṭam, agopāyiṣṭam iti vā /
bhāśāyāṃ tu caṅantaṃ varjayitvā śiṣṭaṃ rūpatrayaṃ bhavati //


____________________________________________________________________

na-unayati-dhvanayaty-elayaty-ardayatibhyaḥ || PS_3,1.51 ||


_____START JKv_3,1.51:
ūna parihāṇe, dhvana śabde, ila preraṇe, arda gatau yācane ca, etebhyo dhātubhyaḥ ṇyantebhyaḥ pūrveṇa cleścaṅi prāpte chandasi viṣaye na bhavati /
kāmamūnayīḥ /
auninaḥ iti bhāṣāyām /
mā tvāgnirdhavanayīt /
adidhvanat iti bhaṣāyām /
kāmamilayīt /
aililat iti bhāṣāyām /
mainamardayīt /
ārdidat iti bhāśāyām //


____________________________________________________________________


asyati-vakti-khyātibhyo 'ṅ || PS_3,1.52 ||


_____START JKv_3,1.52:

asu kṣepane, vaca paribhāṣaṇe brūñ-ādeśo vā, khyā prakathane cakṣiṅ-ādeśo vā, ebhyaḥ parasya cler aṅ-ādeśo bhavati kartṛ-vācini lugi parataḥ /
asyateḥ puṣādipāṭhādevāṅi siddhe punar grahaṇam ātmanepada-artham /
paryāsthata, paryāsthetām, paryāsthanta /
vakti - avocat, avocatām, avocan /
khyāti - ākhyat, ākhyatām, ākhyan /
kartari iti kim ? paryāsiṣātāṃ gāvau vatsena //


____________________________________________________________________


lipi-sici-hvaś ca || PS_3,1.53 ||


_____START JKv_3,1.53:

lipa upadehe ṣica kṣarane, hveñ spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo bhavati /
alipat /
asicat /
āhvat /
pṛthag-yoga uttara-arthaḥ //


____________________________________________________________________


ātmanepadeṣv anyatarasyām || PS_3,1.54 ||


_____START JKv_3,1.54:

pūrveṇa prāpte vibhaṣā ārabhyate /
lipi-sici-hva ātmanepadeṣu parataḥ cleḥ aṅ-ādeśo bhavati anyatarasyām /
svaritañitaḥ kartr-abhiprāye kriyāphale (*1,3.52) ity ātmanepadam /
alipata, alipta /
asicata, asikta /
ahvat, ahvāsta //


____________________________________________________________________


[#189]

puṣādi-dyutādy-ḷditaḥ prasmaipadeṣu || PS_3,1.55 ||


_____START JKv_3,1.55:

dyutādibhyaś ca dhātubhyaḥ parasya cleḥ parasmaipadeṣu parataḥ aṅādeśo bhavati /
puṣādir divādyantargaṇo gṛhyate, na bhvādi-kryādy-antargaṇaḥ /
puṣa - apuṣat /
dyutādi - adyutat /
aśvitat /
ḷdidbhyaḥgamḷ - agamat /
śakḷ - aśakat /
parasmaipadesu iti kim ? vyadyotiṣṭa /
aloṭiṣṭa //


____________________________________________________________________


sarti-śāsty-artibhyaś ca || PS_3,1.56 ||


_____START JKv_3,1.56:

sṛ gatau, śāsu anuśiṣṭau ṛ gatau ity etebhyaḥ parasya cleḥ aṅ-ādeśo bhavati /
asarat /
aśiṣat /
ārat /
pṛthagyogakaraṇam ātmanepadārtham /
samaranta /
cakāraḥ parasmaipadeṣu ity anukarṣaṇa-arthaḥ taccottaratropayogaṃ yāsyati //


____________________________________________________________________


irito vā || PS_3,1.57 ||


_____START JKv_3,1.57:

irito dhātoḥ parasya cleḥ aṅ-ādeśo vā bhavati /
bhidir - abhidat, abhaitsīt /
chidir - acchidat, acchaitsīt /
parasmaipadeṣu ity eva, abhitta /
acchitta //

____________________________________________________________________


jṝ-stambhu-mrucu-mlucu-grucu-glucu-gluñcu-śvibhyaś ca || PS_3,1.58 ||


_____START JKv_3,1.58:

vā iti vartate /
jṝṣ vayohānau, stambhuḥ sautro dhātuḥ, mrucu, mlucu gatyarthe, grucu, glucu steyakaraṇe, gluñcu, ṣasja gatau, ṭuośvi gati-vṛddhyoḥ, etebhyo dhātubhyaḥ parasya cler vā aṅ-ādeśo bhavati /
ajarat, ajārīt /
astabhat, astambhīt /
amrucat, amrocīt /
amlucat, amlocīt /
agrucat, agrocīt /
aglucat, aglocīt /
agluñcat, agluñcīt /
aśvat, aśvayīt, aśīśviyat /
glucu-glujcvor anyataropādāne 'pi rūpatrayaṃ sidhyati, arthabhidāt tu dvayor upādānaṃ kṛtam /
kecit tu varnayanti dvayor upādāna-sāmarthyād gluñcer anunāsikalopo na bhavati, agluñcat iti //


____________________________________________________________________


kṛ-mṛ-dṛ-ruhibhyaś chandasi || PS_3,1.59 ||


_____START JKv_3,1.59:

kṛ mṛ dṛ ity etebhyaḥ parasya cleḥ chandasi viṣaye aṅ-ādeśo bhavati /
śakalāṅguṣṭhako 'karat /
atho 'mara /
adaradarthān /
sānumāruhat /
antarikṣād divamāruham /
chandasi iti kim ? akārṣīt /
amṛta /
adārīt /
arukṣat //


____________________________________________________________________


[#190]

ciṇ te padaḥ || PS_3,1.60 ||


_____START JKv_3,1.60:

pada gatau, asmād dhātoḥ parasya cleḥ ciṇ-ādeso bhavati taśabde parataḥ /
samarthyād ātmanepada-ekavacanaṃ gṛhyate /
udapādi sasyam /
samapādi bhaikṣam /
ta iti kim ? udapatsātām /
udapatsata //


____________________________________________________________________


dīpa-jana-budha-pūri-tāyi-pyāyibhyo 'nyatarasyām || PS_3,1.61 ||


_____START JKv_3,1.61:

ciṇ te iti vartate /
dīpī dīptau, janī prādurbhāve, budha avagamane, pūrī āpyāyane, tāyṛ santānapālanayoḥ, opyāayī vṛddhau, etebhyaḥ parasya cleḥ taśabde parato 'nyatarasyāṃ ciṇ-ādeśo bhavati /
adīpi, adīpiṣṭa /
ajani, ajaniṣṭa /
abodhi, abuddha /
apūri, apūriṣṭa /
atāyi, atāyiṣṭa /
apyāyi, apyāyiṣṭa //


____________________________________________________________________


acaḥ karmakartari || PS_3,1.62 ||


_____START JKv_3,1.62:

ajantād dhātoḥ parasya cleḥ karmakrtari ta-śabde parataḥ ciṇādeṣo bhavati /
prāpta-vibhāṣeyam /
akāri kaṭaḥ svayam eva, akṛta kaṭaḥ svayam eva /
alāvi kedāraḥ svayam eva, alaviṣṭa kedāraḥ svayam eva /
acaḥ iti kim ? abhedi kāṣṭhaṃ svayam eva /
karmakartari iti kim ? akāri kaṭo devadattena //


____________________________________________________________________


duhaś ca || PS_3,1.63 ||


_____START JKv_3,1.63:

duha prapūraṇe, asmāt parasya cleḥ ciṇādeśo bhavaty anyatarasyām /
adohi gauḥ svayam eva, agugdha gauḥ svayam eva /
karmakartari ity eva, adohi gaurgopālakena //


____________________________________________________________________


na rudhaḥ || PS_3,1.64 ||


_____START JKv_3,1.64:

rudhir āvaraṇe, asmāt parasya cleḥ karmakrtari ciṇ-ādeśo na bhavati /
anvavāruddha gauḥ svayam eva /
karmakartari ity eva, anvavārodhi gauḥ gopālakena //


____________________________________________________________________


tapo 'nutāpe ca || PS_3,1.65 ||


_____START JKv_3,1.65:

na iti vartate /
tapa santāpe, asmāt parasya cleḥ ciṇādeśo na bhavati karmakartari anutāpe ca /
anutāpaḥ paścāttapaḥ /
tasya grahaṇam karmakartrarthaṃ, tatra hi bhāvakarmaṇor api pratiṣedho bhavati /
atapta tapastāpasaḥ /
anvavātapta pāpena karmaṇā //


____________________________________________________________________

[#191]

ciṇ bhāvakarmaṇoḥ || PS_3,1.66 ||


_____START JKv_3,1.66:

dhātoḥ parasya cleḥ ciṇ-ādeśo bhavati bhāve karmaṇi ta-śabde parataḥ /
bhāve tāvat -- aśāyi bhavatā /
karmaṇi khalv api -- akāri kaṭo devadattena /
ahāri bhāro yajñadattena /
ciṇ-grahaṇaṃ vispaṣṭa-artham //

____________________________________________________________________


sārvadhātuke yak || PS_3,1.67 ||


_____START JKv_3,1.67:

bhāvakarma-vācini sārvadhātuke parato dhatoḥ yak pratyayo bhavati /
āsyate bhavatā /
śayyate bhavatā /
karmaṇi -- kriyate kaṭaḥ /
gamyate grāmaḥ /
kakāro guṇavṛddhi-pratiṣedha-arthaḥ /
yag-vidhāne karmakrtary-upasaṅkhyānam /
vipratiṣedhād dhi yakaḥ śapo valīyastvam /
kriyate kaṭaḥ svayam eva /
pacyate odanaḥ svayam eva //


____________________________________________________________________


kartari śap || PS_3,1.68 ||


_____START JKv_3,1.68:

kartṛ-vācini sārvadhātuke parato dhātoḥ śap pratyayao bhavati /
pakāraḥ svarārthaḥ /
śakāraḥ sārvadhātuka-sañjña-arthaḥ /
bhavati /
pacati //


____________________________________________________________________

div-ādibhyaḥ śyan || PS_3,1.69 ||


_____START JKv_3,1.69:

div ity evam ādibhyaḥ dhātubhyaḥ śyan partyayo bhavati /
śapo 'pavādaḥ /
nakāraḥ svara-arthaḥ /
śakāraḥ sārvadhātuka-arthaḥ /
dīvyati /
sīvyati //


____________________________________________________________________


vā bhrāśa-bhlāśa-bhramu-kramu-klamu-trasi-truti-laṣaḥ || PS_3,1.70 ||


_____START JKv_3,1.70:

ubhayatra vibhāṣeyam /
ṭubhrāśṛ, dubhlāśṛ dīptau, bhramu anavasthāne, bhramu calane, dvayor api grahaṇam, kramu pādavikṣepe, klamu glānau, trasī udvege, truṭī chedane, laṣa kāntau, etebhyo vā śyan pratyayo bhavati /
bhrāśyate, bhrāśate /
bhlāśyate, bhlāśate /
bhrāmyati, bhramati /
krāmyati, krāmati /
klāmyati, klāmati /
trasyati, trasati /
tryuṭyati, truṭati /
laṣyati, laṣati //


____________________________________________________________________


yaso 'nupasargāt || PS_3,1.71 ||

_____START JKv_3,1.71:

yasu prayatne daivādikaḥ /
tasmān nityaṃ śyani prāpte 'nupasargād vikalpa ucyate /
yaso 'nupasargād vā śyan pratyayo bhavati /
yasyati, yasati /
anupasargāt iti kim ? āyasyati /
prayasyati //


____________________________________________________________________


[#192]

saṃyasaś ca || PS_3,1.72 ||


_____START JKv_3,1.72:

sopasarga-artha ārambhaḥ /
sampūrvāc ca yaseḥ vā śyan pratyayo bhavati /
saṃyasyati, saṃyasati //


____________________________________________________________________


sv-ādibhyaḥ śnuḥ || PS_3,1.73 ||


_____START JKv_3,1.73:

ṣūñ abhiṣave, ity evam ādibhyo dhātubhyaḥ śnupratyayo bhavati /
śapo 'pavādaḥ /
sunoti /
sinoti //

____________________________________________________________________


śruvaḥ śṛ ca || PS_3,1.74 ||


_____START JKv_3,1.74:

śruvaḥ śnu-pratyayo bhavati, tatsaṃniyogena śruvaḥ śṛ ity ayam ādeśo bhavati /
śṛṇoti, śṛṇutaḥ, śṝṇvanti //


____________________________________________________________________


akṣo 'nyatarasyām || PS_3,1.75 ||


_____START JKv_3,1.75:

akṣū vyāptau /
bhauvādikaḥ /
asmād anyatarasyāṃ śnu-pratyayo bhavati /
akṣṇoti, akṣati //


____________________________________________________________________


tanū-karaṇe takṣaḥ || PS_3,1.76 ||


_____START JKv_3,1.76:

takṣū tvakṣū tanū-karaṇe, asmāt tanūkaraṇe vartamānāt anatarasyāṃ śnu-pratyayo bhavati /
anekārthatvād dhātūnāṃ viśeṣaṇa-upādānam /
takṣṇoti kāṣṭham, takṣati kāṣṭham /
tanūkaraṇe iti kim ? saṃtakṣati vāgbhiḥ //

____________________________________________________________________


tud-ādibhyaḥ śaḥ || PS_3,1.77 ||


_____START JKv_3,1.77:

tuda vyathane ity evam ādibhyo dhātubhyaḥ śa-pratyayo bhavati /
śapo 'pavādaḥ /
śakāraḥ sārvadhātukasañjña-arthaḥ /
tudati /
nudati //


____________________________________________________________________


rudḥ-ādibhyaḥ śnam || PS_3,1.78 ||


_____START JKv_3,1.78:

rudhir āvaraṇe ity evam ādibhyo dhātubhyaḥ śnam pratyayo bhavati /
śapo 'pavādaḥ /
makāro deśavidhyarthaḥ /
śakāraḥ śnān nalopaḥ (*6,4.23) iti viśeṣaṇa-arthaḥ /
ruṇaddhi /
bhinatti //


____________________________________________________________________


[#193]

tan-ādi-kṛñbhyaḥ uḥ || PS_3,1.79 ||

_____START JKv_3,1.79:

tanu vistāre ity evam ādibhyo dhātubhyaḥ kṛñaś ca u-pratyayo bhavati /
śapo 'pavādaḥ /
tanoti /
sanoti /
kṣaṇoti /
kṛñaḥ khalv api - karoti /
tanādi-pāṭhād eva u-pratyaye siddhe karoter upādānaṃ niyama-artham, anyat tan-ādi-kāryaṃ mā bhūt iti /
tan-ādibhyas ta-thāsoḥ (*2,4.79) /
iti vibhāṣā sico lug na bhavati /
akṛta /
akṛthāḥ //


____________________________________________________________________


dhinvi-kṛṇvyor a ca || PS_3,1.80 ||


_____START JKv_3,1.80:

hivi, dhivi jivi prīṇana-arthāḥ, kṛvi hiṃsākaraṇayoḥ, ity etayoḥ dhātvoḥ u-pratyayo bhavati, akāraś ca antādeśaḥ /
dhinoti /
kṛṇoti /
ato lopasya sthānivadbhāvāt guṇo na bhavati //


____________________________________________________________________


kry-ādibhyaḥ śnā || PS_3,1.81 ||


_____START JKv_3,1.81:

ḍukrīñ dravyavinimaye ity evam ādibhyaḥ dhātubhyaḥ śnā pratyayo bhavati /
śapo 'pavādaḥ /
śakāraḥ sārvadhātuka-sañjña-arthaḥ /
krīṇāti /
prīṇāti //


____________________________________________________________________


stambhu-stumbhu-skambhu-skumbhu-skuñbhyaḥ śnuś ca || PS_3,1.82 ||


_____START JKv_3,1.82:

ādyāś catvāro dhātavaḥ sautrāḥ, skuñ āpravaṇe, etebhyaḥ śnā pratyayo bhavati, śnuḥ ca /
stabhnāti, stabhnoti /
stubhnāti, stubhnoti /
skabhnāti, skabhnoti /
skubhnāti, skubhnoti /
skunāti, skunoti /
udittva-pratijñānāt sautrāṇām api dhātūnāṃ sarvārthatvaṃ vijñāyate, na+etad vikaraṇa-viṣayatvam eva //


____________________________________________________________________


halaḥ śnaḥ śānajjñau || PS_3,1.83 ||


_____START JKv_3,1.83:

hala uttarasya śnā-pratyayasya śanaj-ādeśo bhavati hau parataḥ /
muṣāṇa /
puṣāṇa /
halaḥ iti kim ? krīṇīhi /
hau iti kim ? muṣṇāti /
śnaḥ iti sthāni-nirdeśaḥ ādeśa-sampratyaya-arthaḥ /
itarathā hi pratyaya-antaram eva sarvaviṣayaṃ vijñāyeta //


____________________________________________________________________


[#194]

chandasi śāyaj api || PS_3,1.84 ||


_____START JKv_3,1.84:

chandasi viṣaye śnaḥ śāyac ādeśo bhavati, śānaj api /
gṛbhāya jihvayā madhu /
śānacaḥ khalv api - badhāna deva savitaḥ //


____________________________________________________________________


vyatyayo bahulam || PS_3,1.85 ||


_____START JKv_3,1.85:

yathāyathaṃ vikaraṇāḥ śabādayo vihitāḥ, teṣāṃ chandasi viṣaye bahulaṃ vyatyayo bhavati /
vyatigamanaṃ vyatyayaḥ, vyatihāraḥ /
viṣayāntare vidhānam, kvacid dvivikaraṇatā, kvacit trivikaraṇatā ca /
āṇḍā śuṣṇasya bhedati /
bhinatti iti prāpte /
tāścinnau na maranti /
na mriyante iti prāpte /
dvivikaraṇatā - indro vastena neṣatu /
nayatu iti prāpte /
trivikaraṇatā - indreṇa yujā taruṣema vṛtram /
tīryasma iti prāpte /
bahula-grahaṇaṃ sarvavidhi-vyabhicāra-artham /
suptiṅupagraliṅganaraṇāṃ kālahalacsvarakartṛyaṅāṃ ca /
vyatyayamicchati śāstrakṛdeṣāṃ so 'pi ca sidhyati bahulakena //


____________________________________________________________________


liṅy āśiṣy aṅ || PS_3,1.86 ||


_____START JKv_3,1.86:

āśiṣi viṣaye yo liṅ tasmin parataḥ chandasi viṣaye aṅ pratyayo bhavati /
śapo 'pavādaḥ /
chandasy ubhayathā (*3,4.117) iti liṅaḥ sārvadhātuka-sañjñāpyasti /
sthāgāgamivacividiśakiruhayaḥ prayojanam /
sthā - upastheṣaṃ vṛṣabhaṃ tugriyāṇām /
gā - satyam upageṣam /
gami - gṛhaṃ gamema /
vaci - mantraṃ vocemāgnaye /
vidi - videyamenāṃ manasi praviṣṭām /
śaki - vrataṃ cariṣyāmi tacchakeyam /
ruhi - svargaṃ lokam āruheyam /
dṛśerag vaktavyaḥ /
pitaraṃ dṛśeyaṃ mātaraṃ ca //


____________________________________________________________________


[#195]

karmavat karmaṇā tulyakriyaḥ || PS_3,1.87 ||


_____START JKv_3,1.87:

karmaṇi kriyā karma, karmasthayā kriyayā tulyakriyaḥ kartā karmavad bhavati /
yasmin karmaṇi kartṛbhūte 'pi tadvat kriyā lakṣyate yathā karmaṇi, sa kartā karmavad bhavati /
karmāśrayāṇi kāryāṇi pratipadyate /
kartari śap (*3,1.68) iti kartṛ-grahaṇam iha anuvṛttaṃ prathamayā vipariṇamyate /
yagātmanepadaciṇciṇvadbhāvāḥ prayojanam /
bhidyate kāṣṭhaṃ svayam eva /
abhedi kāṣṭhaṃ svayam eva /
kāriṣyate kaṭaḥ svayam eva /
vatkaraṇaṃ svāśrayam api yathā syāt, bhidyate kusūlena iti /
akarmakāṇāṃ bhāve laḥ siddho bhavati /
liṅy-āśi-ṣyaṅ (*3,1.86) iti dvilakārako nirdeśaḥ /
tatra lānuvṛtter lāntasya kartā karmavad bhavati iti kusūlād dvitīyā na bhavati /
karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya mā bhūt /
sādhvasiśchinatti /
sādhu sthālī pacati /
dhātv-adhikārāt samāne dhātau karmavad-bhāvaḥ /
iha na bhavati, pacaty odanaṃ devadattaḥ, rādhyanty odanaṃ svayam eva iti /
karmasthabhāvakānāṃ karmasthakriyāṇāṃ ca kartā karmavadbhavati, na kartṛsthābhāvakānāṃ na vā kartṛstha-kriyāṇām /
karmasthaḥ pacater bhāvaḥ karmasthā ca bhideḥ kriyā /
māsāsibhāvaḥ kartṛsthaḥ kartṛsthā ca gameḥ kriyā //


____________________________________________________________________


tapas tapaḥ-karmakasya+eva || PS_3,1.88 ||


_____START JKv_3,1.88:

tapa santāpe, asya kartā karmavadbhāvati, sa ca tapaḥ-karmakasya+eva na anyakarmakasya /
kriyābhedād vidhy-artham etat /
upavāsādīni tapāṃsi tāpasaṃ tapanti /
duḥkhayanti ity arthaḥ /
sa tāpasastvagasthibhūtaḥ svargāya tapastapyate /
arjayati ity arthaḥ /
pūrveṇa aprāptaḥ karmavadbhāvo vidhīyate /
tapyate tapastāpasaḥ /
atapta tapastāpasaḥ /
tapaḥkarmakasya+eva iti kim ? uttapati suvarṇaṃ suvarṇakāraḥ //


____________________________________________________________________


na duha-snu-namāṃ yak-ciṇau || PS_3,1.89 ||


_____START JKv_3,1.89:

duha sanu nam it yeteṣaṃ karmakartari yak-ciṇau karmavadbhāva-apadiṣṭau na bhavataḥ /
duher anena yak pratiṣidhyate /
ciṇ tu duhaś ca (*3,1.63) iti pūrvam eva vibhāṣitaḥ /
dugdhe gauḥ svayam eva /
adugdha gauḥ svayam eva /
adohi gauḥ svayam eva /
prasnute gauḥ svayam eva /
prāsnoṣṭa gauḥ svayam eva /
namate daṇḍaḥ svayam eva /
anṃsta daṇḍaḥ svayam eva /
yak-ciṇoḥ pratiṣedhe ṇiśranthigranthibrūñ. ātmanepadākarmakāṇām upasaṅkhyānam /
kārayati kaṭaṃ devadattaḥ /
kārayate kaṭaḥ svayam eva /
acīkarat kaṭaṃ devadattaḥ /
acīkarata kaṭaḥ svayam eva /
utpucchayate gāṃ gopaḥ /
utpucchayate gauḥ svayam eva /
udapupucchata gauḥ svayam eva /
śrathnāti granthaṃ devadattaḥ /
śrathnīte granthaḥ svayam eva /
aśranthiṣṭa granthaḥ svayam eva /
grathnāti ślokaṃ devadattaḥ /
grathnīte ślokaḥ svayam eva /

[#196]

agranthiṣṭa ślokaḥ svayam eva /
bravīti ślokaṃ devadattaḥ /
brūte ślokaḥ svayam eva /
avocat ślokaṃ devadattaḥ /
avocata ślokaḥ svayam eva /
ātmanepada-vidhāne 'karmakāṇām - āhanti māṇavakaṃ devadattaḥ /
āhate māṇavakaḥ svayam eva /
āvadhiṣṭa mānavakaḥ svayam eva, āhata iti vā /
vikurvate saindhavāḥ svayam eva /
vyakṛṣata saindhavaḥ svayam eva //


____________________________________________________________________


kuṣi-rajoḥ prācāṃ śyan parasmaipadaṃ ca || PS_3,1.90 ||


_____START JKv_3,1.90:

kuṣa niṣkarṣe, rañja rāge, anayor dhātvoḥ karmakartari prācām ācāryāṇāṃ matena śyan pratyayo bhavati, parasmaipadaṃ ca /
yag-ātmanepadayor apavādau /
kuṣyati pādaḥ svayam eva /
rajyati vastraṃ svayam eva /
prācāṃ grahaṇaṃ vikalpa-artham /
kuṣyate /
rajyate /
vyavasthita-vibhāṣā ca+iyam /
tena liṭ-liṅoḥ syādi-viṣaye ca na bhavataḥ /
cukuṣe pādaḥ svayam eva /
rarañje vastraṃ svayam eva /
koṣiṣīṣṭa pādaḥ svayam eva /
raṅkṣīṣṭa vastraṃ svayam eva /
koṣiṣyate pādaḥ svayam eva /
raṅkṣyate vastraṃ svayam eva /
akoṣi pādaḥ svayam eva /
arañji vastraṃ svayam eva //


____________________________________________________________________


dhātoḥ || PS_3,1.91 ||


_____START JKv_3,1.91:

dhātoḥ ity ayam adhikāro veditavayḥ /
ātṛtīyādhyāya-parisamāpteḥ yadita ūrdhvam anukramiṣyāmo dhātoḥ ity evaṃ tad veditavyam /
vakṣyati - tavyat-tavya-anīyaraḥ (*3,1.96) iti /
kartavyam /
karaṇīyam /
dhātu-grahanam anakarthakaṃ yaṅ-vidhau dhātv-adhikārāt /
kṛdupapada-sajña-arthaṃ tarhi, asmin dhātv-adhikāre te yathā syātāṃ, pūrvatra mā bhūtām iti /
ārdhadhātuka-sañjña-arthaṃ ca dvitīyaṃ dhātu-grahaṇaṃ kartavyam /
dhātoḥ ity evaṃ vihitasya yathā syāt /
iha mā bhūt, lūbhyām, lūbhiḥ iti //


____________________________________________________________________


tatra+upapadaṃ saptamīstham || PS_3,1.92 ||


_____START JKv_3,1.92:

tatra+etasmin dhātv-adhikāre tṛtīye yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /
vakṣyati - karmaṇy-aṇ (*3,2.1) /
kumbhakāraḥ /
stha-grahaṇaṃ sūtreṣu saptamī-nirdeśa-pratipatty-artham /
itarathā hi saptamī śrūyate yatra tatra+eva syāt, stamberamaḥ, karṇejapaḥ iti /
yatra vā saptamī-śrutir asti saptamyāṃ janer ḍaḥ (*3,2.97) iti, upasarajaḥ, mandurajaḥ iti /
stha-grahaṇāt tu sarvatra bhavati /
gurusañjñā-karaṇam anvarthasañjñā-vijñāne sati samartha-paribhāṣāvyāpāra-artham /
paṣya kumbhaṃ, karoti kaṭam iti pratyayo na bhavati /
upapada-pradeśāḥ - upapadam atiṅ (*2,2.19) ity evam ādayaḥ //

____________________________________________________________________


[#197]

kṛd atiṅ || PS_3,1.93 ||


_____START JKv_3,1.93:

asmin dhātv-adhikāre tiṅ-varjitaḥ pratyayaḥ kṛt-sajñako bhavati /
kartavyam /
karaṇīyam /
atiṅa iti kim ? cīyāt /
stūyāt /
kṛtpradeśāḥ -- kṛt-taddhita-samāsaś ca (*1,2.46) ity evam ādayaḥ //


____________________________________________________________________


vā 'sarūpo 'striyām || PS_3,1.94 ||


_____START JKv_3,1.94:

asmin dhātv-adhikāre 'smānarūpaḥ pratyayo 'pavādo vā bādhako bhavati stryadhikāra-vihita-pratyayaṃ varjayitvā /
ṇvul-tṛcau (*3,1.133) utsargau, igupadha-jñā-pri-ikiraḥ kaḥ (*3,1.135) ity apavādaḥ, tad-viṣaye ṇvul-tṛcau (*3,1.133) api bhavataḥ /
vikṣepakaḥ, vikṣeptā, vikṣipaḥ /
asarūpa iti kim ? karmaṇy-aṇ (*3,2.1) ity utsargaḥ, āto 'nupasarge kaḥ (*3,2.3) ity apavādaḥ, sanityaṃ bādhako bhavati /
godaḥ /
kambaladaḥ /
na amubandha-kṛtam asārūpyam /
astriyām iti kim ? striyāṃ kitan (*3,3.94) ity utsargaḥ, a pratyayāt (*3,3.102) ity apavadaḥ, sa bādhaka eva bhavati /
cikīrṣā jihīrṣā //


____________________________________________________________________


kṛtyāḥ pragṇ vulaḥ || PS_3,1.95 ||


_____START JKv_3,1.95:

ṇvul-tṛcau (*3,1.133) iti vakṣyati /
prāg etasmāṇ ṇvulsaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, kṛtya-sañjakaste veditavyāḥ /
tatra+eva+udāharisyāmaḥ /
kṛtya-pradeśaḥ - kṛtyair adhika-ārtha-vacane (*2,1.33), kṛtyānāṃ kartari vā (*2,3.71) ity evam ādayaḥ //


____________________________________________________________________


tavyat-tavya-anīyaraḥ || PS_3,1.96 ||


_____START JKv_3,1.96:

dhātoḥ (*3,1.91) iti vartate /
dhātoḥ tavyat, tavya, anīyar ity ete prayayā bhavanti /
takārarephau svarārthau /
kartavyam /
kartavyam /
karṇīyam /
vasestavyat kartari ṇicca /
vāstavyaḥ /
kelimara upasaṅkhyānam /
pacelimāḥ māṣāḥ /
bhidelimāni kāṣṭhāni /
karmakartari ca ayam iṣyate //


____________________________________________________________________

[#198]

aco yat || PS_3,1.97 ||


_____START JKv_3,1.97:

ajantād dhātoḥ yat pratyayo bhavati /
takāro yato 'nāvaḥ (*6,1.213) iti svarārthaḥ /
geyam /
peyam /
ceyam /
jeyam /
aj-grahaṇaṃ kiṃ yāvatā halantāṇ ṇyataṃ vakṣyati ? ajantabhūta-pūrvād api yathā syāt, ditsyam, dhitsyam /
takiśasicatiyatijanīnām upasaṅkhyānam taki -- takyam /
śasi -- śasyam /
cati -- catyam /
yati -- yatyam /
jani -- janyam /
hano vā vadha ca /
vadhyam, ghātyam //


____________________________________________________________________


por ad-upadhāt || PS_3,1.98 ||


_____START JKv_3,1.98:

pavarga-antād dhātoḥ akāropadhāt yat prayayo bhavati /
ṇyato 'pavādaḥ /
śap - śapyam /
labha - labhyam /
poḥ iti kim ? pākyam /
vākyam /
adupadhāt iti kim ? kopyam /
gopyam /
taparakaraṇaṃ tatkāla-artham /
āpyam //


____________________________________________________________________


śaki-sahoś ca || PS_3,1.99 ||


_____START JKv_3,1.99:

śakḷ śaktau, ṣaha marṣaṇe, anayordhātvoḥ yat prayayo bhavati /
śakyam /
sahyam //


____________________________________________________________________


gada-mada-cara-yamaś ca anupasarge || PS_3,1.100 ||


_____START JKv_3,1.100:

gada vyaktāyāṃ vāci, madī harṣe, cara gatibhakṣaṇayoḥ, yama uparame, etebhyaś ca anupasargebhyo yat pratyayo bhavati /
gadyam /
madyam /
caryam /
yamyam /
anupasarge iti kim ? pragādyam /
pramādyam /
yameḥ pūrveṇa+eva siddhe anupasarga-niyama-arthaṃ vacanam /
carerāṅi cāgurau /
ācaryo deśaḥ /
agurau iti kim ? ācārya upanetā //

____________________________________________________________________


[#199]

avadya-paṇya-varyā garhya-paṇitavya-anirodheṣu || PS_3,1.101 ||


_____START JKv_3,1.101:

avadya paṇya varyā ity ete śabdā nipātyante garhya paṇitavya anirodha ity eteṣv artheṣu yathā-saṅkhyam /
avadhyam iti nipātyate garhyaṃ cet tad bhavati /
avadyaṃ pāpam /
anudyam anyat /
vadaḥ supi kyap ca (*3,1.106) /
paṇyam iti nipātyate, paṇitavyaṃ cet tad bhavati /
paṇyaḥ kambalaḥ /
paṇyā gauḥ /
pāṇyam anyat /
varyā iti striyāṃ nipātyate, anirodhaś ced bhavati /
anirodho 'pratibandhaḥ /
śatena varyā /
sahasreṇa varyā /
vṛtyā anyā /
strīliṅga-nirdeśaḥ kim arthaḥ ? vāryā ṛtvijaḥ //


____________________________________________________________________


vahyaṃ karaṇam || PS_3,1.102 ||


_____START JKv_3,1.102:

vaher dhātoḥ karaṇe yat pratyayo nipātyate /
vahaty anena iti vahyaṃ śakaṭam /
karaṇe iti kim ? vāhyam anyat //

____________________________________________________________________


aryaḥ svami-vaiśyayoḥ || PS_3,1.103 ||


_____START JKv_3,1.103:

ṛ gatau, asmāṇ ṇyati prāpte svāmi-vaiśyayoḥ abhidheyayoḥ yat pratyayo nipatyate /
aryaḥ svāmī /
aryo vaiśyaḥ /
yato 'nāvaḥ (*6,1.213) ity ādy-udāttatve prāpte - svāminyantodāttatvaṃ ca vaktavyam /
svāmi-vaiśyayoḥ iti kim ? āryo brāhmaṇaḥ //


____________________________________________________________________


upasaryā kālyā prajane || PS_3,1.104 ||


_____START JKv_3,1.104:

upasaryā iti nipātyate kālyā cet prajane bhavati /
upapūrvāt sarteḥ yat pratyayaḥ /
praptakālā kālyā /
prajanaḥ prajananaṃ, prathamagarbha-grahaṇam /
garbha-grahaṇe praptakālā /
upasaryā gauḥ /
upasaryā vaḍavā /
kālyā prajane iti kim ? upasāryā śaradi madhurā //


____________________________________________________________________


ajaryaṃ saṅgatam || PS_3,1.105 ||

_____START JKv_3,1.105:

ajaryam iti nipātyate, saṅgataṃ ced bhavati /
jīryateḥ nañpūrvāt saṅgate saṅgamane kartari yat prayayo nipātyate /
na jīryati iti ajaryam /
ajaryam ārya-saṅgatam /
ajaryaṃ no 'stu saṅgatam /
saṅgatam iti kim ? ajaritā kambalaḥ //


____________________________________________________________________


[#200]

vadaḥ supi kyap ca || PS_3,1.106 ||


_____START JKv_3,1.106:

anupasarge iti vartate /
vader dhātoḥ subantoḥ upapade anupasarge kyap pratyayo bhavati, cakārād yat ca /
brahmodyam, brahmavadyam /
satyodyam, satyavadyam /
supi iti kim ? vādyam /
anupasarge ity eva, pravādyam //


____________________________________________________________________


bhuvo bhāve || PS_3,1.107 ||


_____START JKv_3,1.107:

supy anupasarge ity anuvartate /
bhavater dhātoḥ subante upapade 'nupasarge bhāve kyap pratyayo bhavati /
yat tu na anuvartate /
brahma-bhūyaṃ gataḥ brahaṃtvaṃ gataḥ /
deva-bhūyaṃ, devatvaṃ gataḥ /
bhāva-grahaṇam uttara-artham /
supi ity eva, bhavyam /
anupasarge ity eva, prabhavyam //


____________________________________________________________________


hanas ta ca || PS_3,1.108 ||


_____START JKv_3,1.108:

supy anupasarge iti vartate, bhāve iti ca /
hanter dhātoḥ subanta upapade 'nupasarge bhāve kyap pratyayo bhavati, takāraś cāntādeśaḥ /
brahamahatyā /
aśvahatyā /
supi ity eva, ghātaḥ /
ṇyat tu bhāve na bhavty anabhidhānāt /
anupasarge ity eva, praghāto vartate //


____________________________________________________________________


eti-stu-śās-vṛ-dṛ-juṣaḥ kyap || PS_3,1.109 ||


_____START JKv_3,1.109:

supy anupasarge bhāve iti nivṛttam /
sāmānyena vidhāname tat /
eti stu śās vṛ dṛ juṣ ity etebhyaḥ kyap pratyayo bhavati /
ityaḥ /
stutyaḥ /
śiṣyaḥ /
vṛtyaḥ /
ādṛtyaḥ /
juṣyaḥ /
kyap iti vartamāne punaḥ kyab-grahaṇaṃ bādhaka-bādhana-artham /
or āvaśyake (*3,1.125) iti ṇyataṃ bādhitvā kyab eva bhavati /
avaśy stutyaḥ /
vṛ-grahaṇe vṛño grahaṇam iṣyate, na vṛṅaḥ /
vāryāḥ ṛtvijaḥ /
śaṃsiduhiguhibhyo veti vaktavyam /
śasyam, śaṃsyam /
duhyam, dohyam , guhyam, gohyam /
āṅ-pūrvād añjeḥ sañjñāyām upasaṅkhyānam /
ājyaṃ ghṛtam /
katham upeyam ? eḥ etad rūpaṃ, na iṇaḥ //


____________________________________________________________________


[#201]

ṛd upadhāc ca akḷpi-cṛteḥ || PS_3,1.110 ||


_____START JKv_3,1.110:

ṛkāra-upadhāc ca dhātoḥ kyap pratyayo bhavati kḷpi-cṛtī varjayitvā /
vṛtu - vṛtyam /
vṛdhu - vṛdhyam akḷpi-cṛteḥ iti kim ? kalpyam /
cartyam /
taparakaraṇam kim ? kṝta saṃśabdane /
ṇyad eva bhavati kīrtyam /
pāṇau sṛjer ṇyad vaktavyaḥ /
pāṇisargyā rajjuḥ /
samavapūrvāc ca /
samavasargyā //

____________________________________________________________________


ī ca khanaḥ || PS_3,1.111 ||


_____START JKv_3,1.111:

khaner dhātoḥ kyap pratyayo bhavati, īkāraś ca antādeśaḥ /
kheyam /
dīrgha-nirdeśaḥ praśleṣa-arthaḥ /
tatra dvitīya ikāro ye vibhāṣā (*6,4.43) iti āttvabādhanārthaḥ //


____________________________________________________________________


bhṛño 'sañjñāyām || PS_3,1.112 ||


_____START JKv_3,1.112:

bhṛño dhatoḥ asañjñāyāṃ viṣaye kyap prayayo bhavati /
bhṛtyāḥ karmakarāḥ /
bhartavyāḥ ity arthaḥ /
asañjñāyām iti kim ? bhāryo nāma kṣatriyaḥ /
sampūrvād vibhāṣā /
sambhṛtyāḥ, sambhāryāḥ /
sañjñāyāṃ puṃsi dṛṣṭatvān na te bhāryā prasidhyati /
striyāṃ bhāva-adhikāro 'sti tena bhārya prasidhyati //


____________________________________________________________________


mṛjer vibhāṣā || PS_3,1.113 ||

_____START JKv_3,1.113:

mṛjer dhātoḥ vibhāṣā kyap pratyayo bhavati /
ṛd-upadhatvāt prāpta-vibhāṣeyam /
parimṛjyaḥ, parimārgyaḥ //


____________________________________________________________________


[#202]

rājasūya-sūrya-mṛṣodya-rucya-kupya-kṛṣṭapacya-avyathyāḥ || PS_3,1.114 ||


_____START JKv_3,1.114:

rājasuya surya mṛṣodya rucya kupya kṛṣṭapacya avyathya ity ete śabdāḥ kyapi nipātyante /
rājñā sotavyaḥ, rājā vā iha sūyate rājasūyaḥ kratuḥ /
sūsartibhyāṃ kyap, sarter utvaṃ, subater vā ruḍāgamaḥ /
sarati suvati va sūryaḥ /
mṛṣāpūrvasya vadateḥ pakṣe yati prāpte nityaṃ kyab nipātyate /
mṛṣā-pūrvasya mṛṣodyam /
rocate 'sau rucyaḥ /
kartari kyap /
guper ādeḥ ktvaṃ ca sajñāyām /
kupyam /
gopyam anyat /
kṛṣṭe pacyante kṛṣṭapcyāḥ /
karmakartari nipātanam /
na vyathate avyathyaḥ //


____________________________________________________________________


bhidya-uddhyau nade || PS_3,1.115 ||

_____START JKv_3,1.115:

bhider ujjheś ca kyap nipātyate nade 'bhidheye /
ujjher dhattvaṃ ca /
bhinatti kūlaṃ bhidyaḥ /
ujjhati udakam uddhyaḥ /
nade iti kim ? bhettā /
ujjhitā //


____________________________________________________________________


puṣya-siddhyau nakṣatre || PS_3,1.116 ||


_____START JKv_3,1.116:

puṣeḥ sidheś ca adhikaraṇe kyap nipātyate nakṣatre abhidheye /
puṣyanti asminn arthāḥ iti puṣyaḥ /
sidhyanti asminn iti siddhyaḥ /
nakṣatre iti kim ? poṣaṇam /
sedhanam //


____________________________________________________________________


vipūya-vinīya-jityā muṅja-kalka-haliṣu || PS_3,1.117 ||


_____START JKv_3,1.117:

nipūya vinīya jitya ity ete śabdā nipātyante yathā-saṅkhyaṃ muñja kalka hali ity eteṣu artheṣu vodhyeṣu /
vipūrvāt pavater nayateś ca tathā jayater yati prāpte karmaṇi kyab nipātyate /
vipūyo muñjaḥ /
vipāvyam anyat /
vinīyaḥ klkaḥ /
vineyam anyat /
jityo haliḥ /
jeyam anyat //


____________________________________________________________________

praty-apibhyāṃ graheś chandasi || PS_3,1.118 ||


_____START JKv_3,1.118:

prati api ity evaṃ pūrvād graheḥ kyap pratyayo bhavati chandasi viṣaye /
mattasya na pratigrṛhyam /
tasmān na apigṛhyam /
chandasi iti kim ? pratigrāhyam /
apigrāhyam //


____________________________________________________________________


[#203]

pada-asvairi-bāhyā-pakṣyeṣu ca || PS_3,1.119 ||


_____START JKv_3,1.119:

pade asvairiṇi bāhyāyāṃ pakṣye carthe graher dhātoḥ kyap pratyayo bhavati /
pade tāvat -- pragṛhyaṃ padam, yasya pragṛhya-sañjñā vihitā /
avagṛhyaṃ padam, yasya avagrahaḥ kriyate /
asvairī paratantraḥ /
gṛhyakā ime /
gṛhītakā ity arthaḥ /
bāhyāyam -- grāma-gṛhyā senā /
nagara-gṛhyā senā /
grāma.-nagara-abhyāṃ bahir-bhūtā ity arthaḥ /
strīliṅgaḥ nirdeśād anyatra na bhavati /
pakṣe bhavaḥ pakṣyaḥ /
vāsudeva-gṛhyāḥ /
arjuna-gṛhyāḥ /
tatpakṣāśritāḥ ity arthaḥ //


____________________________________________________________________


vibhāṣā kṛ-vṛṣoḥ || PS_3,1.120 ||


_____START JKv_3,1.120:

kṛño vṛṣaś ca vibhāṣā kyap pratyayo bhavati /
karoter ṇyati prāpte varṣateḥ ṛdupadhatvāt nitye kyapi prāpte vibhāṣārbhyate /
kṛtyam, kāryam /
vṛṣyam, varṣyam //


____________________________________________________________________


yugyaṃ ca patre || PS_3,1.121 ||


_____START JKv_3,1.121:

yugyam iti nipātyate patraṃ cet tad bhavati /
patatyanena it patraṃ vāhanam ucyate /
yugyo gauḥ /
yugyo 'śvaḥ /
yugyo hastī /
yujeḥ kyap kutvaṃ ca nipātyate /
patre iti kim ? yogyam anyat //

____________________________________________________________________


amāvasyad-anyatarasyām || PS_3,1.122 ||


_____START JKv_3,1.122:

amā-śabdaḥ sahārthe vartate /
tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vṛddhyabhāvo nipātyate /
saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā /
ekadeśavikṛtasya ananyatvād amāvāsyāyā vā (*4,3.30) ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati /
amāvasorahaṃ ṇyator nipātayāmyavṛddhitām /
tathaikavṛttitā tayoḥ svaraś ca me prasidhyati //


____________________________________________________________________


chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapṛḍāni || PS_3,1.123 ||


_____START JKv_3,1.123:

niṣṭarkya-ādayaḥ śabdāś chandasi viṣaye nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
niṣṭarkyaḥ iti kṛtī chedane ity asmān nispūrvāt kyapi prāpte ṇyat, ādyanta-viparyayaś ca, nisaś ca ṣatvaṃ nipātyate /
niṣṭarkyaṃ cinvīta paśukāmaḥ /
devaśabde upapade hvayater juhoter vā kyap, dīrghastugabhāvaś ca /
deva-hūyaḥ /
prapūrvād utpūrvāc ca nayateḥ kyap /

[#204]

praṇīyaḥ /
unnīyaḥ /
utpūrvāc chiṣeḥ kyap /
ucchiṣyaḥ /
mṛṅ prāṇatyāge, stṛñ ācchandane, dhvṛ hūrcchane, etebhyo yat pratyayaḥ /
maryaḥ /
staryā /
striyām eva nipātanam /
dhvaryaḥ /
khaneryat /
khanyā /
etasmād eva ṇyat /
khānyaḥ /
devaśabde upapade yajeryat /
devayajyā /
strīliṅga-nipātanam /
āṅpūrvāt pṛccheḥ kyap /
āpṛcchyaḥ /
pratipūrvat sīvyateḥ kyap ṣatvam ca /
pratiṣīvyaḥ /
brahmaṇyupapade vader ṇyat /
brahamavādyam /
bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati /
bhāvyam /
stāvyaḥ /
upapūrvasya cinoteḥ ṇyadāyādeśau /
upacāyyapṛḍam /
pṛḍe cottarapade nipātanametat /
hiraṇya iti vaktavyam /
hiraṇyād anyatra upaceyapṛḍam eva /
niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt /
ṇyadāyādeśa ity etāv upacāyye nipātatau //
ṇyadekasmāc caturghyaḥ kyap caturbhyaś ca yato vidhiḥ /
ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ //


____________________________________________________________________


ṛ-halor ṇyat || PS_3,1.124 ||


_____START JKv_3,1.124:

pañcamy-arthe ṣaṣṭhī /
ṛvarṇa-antād dhātor halantāc ca ṇyat pratyayo bhavati /
kāryam /
hāryam /
dhāryam vākyam /
pākyam //


____________________________________________________________________


or āvaśyake || PS_3,1.125 ||


_____START JKv_3,1.125:

avaśyaṃ bhāvaḥ āvaśyakam /
uvarṇa-antād dhātoḥ ṇyat prayayo bhavati āvaśyake dyotye /
yato 'pavādaḥ /
lāvyam /
pāvyam /
avaśyake iti kim ? lavyam /
āvaśyake dyotye iti vet, svarasamāsa-anupapattiḥ, avaśyalāvyam, avaśyapāvyam iti ? naiṣa doṣaḥ /
mayūravyaṃ sakāditvāt samāsaḥ /
uttarapada-prakṛti-svare ca yatnaḥ kariṣyate //


____________________________________________________________________


[#205]

āsu-yu-vapi-rapi-lapi-trapi-camaś ca || PS_3,1.126 ||


_____START JKv_3,1.126:
āṅ-pūrvāt sunoteḥ yu vapi rapi lapi trapi cama ity etebhyaś ca ṇyat pratyayo bhavati /
yato 'pavādaḥ āsāvyam /
yāvyam /
vāpyam /
rāpyam /
lāpyam /
trāpyam /
ācāmyam /
anukta-samuccaya-arthaś cakāraḥ /
dabhi - dābhyam //


____________________________________________________________________


ānāyyo 'nitye || PS_3,1.127 ||


_____START JKv_3,1.127:

ānāyyaḥ iti nipātyate anitye 'bhidheye /
nayater āṅpūrvāṇ ṇyadāyādeśau nipātyete /
ānāyyo dakṣiṇāgniḥ /
rūḍhireṣā /
tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /
tasya ca anityatvaṃ nityam ajāgaraṇāt /
yaśca gārhapatyād ānīyate dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre /
tasya hi yonir vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā gārhapatyād vā iti /
ānāyyo 'nitya iti ced dakṣiṇāgnau kṛtaṃ bhavet /
ekayonau tu taṃ vidyād āneyo hy anyathā bhavet //


____________________________________________________________________


praṇāyyo 'sammatau || PS_3,1.128 ||


_____START JKv_3,1.128:

avidyamānā sammatir asmin ity asammatiḥ /
sammananaṃ samamatiḥ, sammatatā, pūjā /
praṇāyyaḥ iti nipātyate 'sammatāvabhidheye /
praṇāyyaś coraḥ /
asammatau iti kim ? praṇeyo 'nyaḥ /
yady evaṃ katham etat, jyeṣṭhāya putrāya pitā brahma brūyāt praṇāyyāntevāsine, na anyasmai kasmaicana iti ? sammatir abhilāṣo 'py ucyate /
tad abhāvena niṣkāmatayā asammatir antevāsī bhavati /
tasmai niṣkāmāya mokṣa-arthaṃ yatamānāyāntevāsine praṇāyyāya brahma brūyāt iti yujyate //


____________________________________________________________________


pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu || PS_3,1.129 ||

_____START JKv_3,1.129:

pāyyādayaḥ śabdā nipātyante yathā-saṅkhyaṃ māne haviṣi nivāse sāmidhenyāṃ ca abhidheyāyām /
pāyya iti māṅo ṇyat-pratyayaḥ, ādeḥ patvaṃ ca nipātyate māne /
pāyyaṃ mānam meyam anyat /
sampūrvānnayater ṇyadāyādeśāv upasarga-dīrghatvaṃ ca nipātyate /
sānāyyaṃ haviḥ /
saṃneyamanyat /
rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /
nipūrvāc cinoteḥ ṇyadāyādeśāvādikuvaṃ ca nipātyate /
nikāyyo nivāsaḥ /
niceyam anyat /
sāmidhenī-śabda ṛg-viśeṣasya vācakaḥ /
tatra ca dhāyyā iti na sarvā sāmidhenī ucyate, kiṃ tarhi, kācid eva /
rūdhi-śabdo hy ayam /
tathā ca asāmidhenyām api dṛśyate, dhāyyāḥ śaṃsatyagnirnetā taṃ somakratubhiḥ iti //


____________________________________________________________________

[#206]

kratau kuṇḍapāyya-sañcāyyau || PS_3,1.130 ||


_____START JKv_3,1.130:

kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv abhidheye /
kuṇḍa-śabde tṛtīyānta upapade pibater dhātor adhikaraṇe yat pratyayo nipātyate yuk ca /
kuṇḍena pīyate 'smin somaḥ iti kuṇḍapāyyaḥ kratuḥ /
yato 'nāvaḥ iti svaraḥ /
sampūrvāc cinoteḥ ṇyadāyādeśau nipātyete /
sañcīyate 'smin somaḥ iti sañcāyyaḥ kratuḥ /
kratau iti kim ? kuṇḍapānam /
sañceyaḥ //


____________________________________________________________________


agnau paricāyya-upacāyya-samūhyāḥ || PS_3,1.131 ||


_____START JKv_3,1.131:

paricāyya upacāyya samūhya ity ete śabdā nipātyante agnāv abhidheye /
paripūrvat upapūrvāc ca cinoter ṇya dāyādeśau nipātyete /
paricāyyam /
upacāyyaḥ /
sampūrvād vaheḥ samprasāraṇaṃ dīrghatvaṃ ca nipātyate /
samūhyaṃ cinvīta paśukāmaḥ /
agnau iti kim ? pariceyam /
upaceyam /
saṃvāhyam //


____________________________________________________________________

citya-agnicitye ca || PS_3,1.132 ||


_____START JKv_3,1.132:

cityaśabdo 'gnicityā-śabdaś ca nipātyete /
nīyate 'sau cityo 'gniḥ /
agnicayanam eva agnicityā /
bhāve yakara-pratyayaḥ tuk ca /
tena anatodāttatvaṃ bhavati /
agnāvity eva /
ceyam anyat //


____________________________________________________________________


ṇvul-tṛcau || PS_3,1.133 ||


_____START JKv_3,1.133:

dhātoḥ iti vartate /
sarvadhātubhyo ṇvul-tṛcau pratyayau bhavataḥ /
kārakaḥ /
kartā /
hārakaḥ /
hartā /
cakāraḥ sāmānya-grahaṇā-vidhāta-arthaḥ, tuś chandasi (*5,3.59), tur iṣṭha-īmeyassu (*6,4.154) iti //


____________________________________________________________________


nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ || PS_3,1.134 ||


_____START JKv_3,1.134:
ādi-śabdaḥ prayekaṃ sambadhyate /
tribhyo gaṇebhyaḥ trayaḥ pratyayāḥ yathāsaṅkhyaṃ bhavanti /
nandya-ādibhyo lyuḥ, grahādibhyo ṇiniḥ, pacādibhyo 'c /
nandi-graha-pacādayaś ca na dhātu-pāṭhataḥ sanniviṣṭā gṛhyante, kiṃ tarhi, nandana ramaṇa ity evam ādiṣu prātipadika-gaṇeṣu apoddhṛtya prakṛtayo nirdiśyante /

[#207]

nandivāsipadidūṣisādhivardhiśobhirocibhyo ṇyantebhyaḥ sañjñāyām /
nandanaḥ /
vāsanaḥ /
madanaḥ /
dūṣaṇaḥ /
sādhanaḥ /
vardhanaḥ /
śobhanaḥ /
rocanaḥ /
sahitapidameḥ sañjñāyām /
sahanaḥ /
tapanaḥ /
damanaḥ /
jalpanaḥ /
ramaṇaḥ /
darpaṇaḥ /
saṅkrandanaḥ /
saṅkarṣaṇaḥ /
janārdanaḥ /
yavanaḥ /
madhusūdanaḥ /
vibhīṣaṇaḥ /
lavaṇaḥ /
nipātanāṇ ṇatvam /
cittavināśanaḥ /
kuladamanaḥ /
śatrudamanaḥ /
iti nandy-ādiḥ /
graha /
utsaha /
uddasa /
udbhāsa /
sthā /
mantra /
sammarda /
grāhī /
utsāhī /
uddāso /
udbhāsī /
sthāyī /
mantrī /
sammardī /
rakṣaśruvasavapaśāṃ nau /
nirakṣī /
niśrāvī /
nivāsī /
nivāpī /
niśāyī /
yācivyāhṛsaṃvyāhṛvrajavadavasāṃ pratiṣiddhānām /
ayācī /
avyāhārī /
asaṃvyāhārī /
avrājī /
avādī /
avāsī /
acāmacittakartṛkāṇām /
pratiṣiddhānām ity eva /
akārī /
ahārī /
avināyī /
aviśāyī /
viśayī /
viśayī deśe /
viśayo, viṣayī deśaḥ /
abhibhāvī bhūte /
abhibhāvī /
aparādhī /
uparodhī /
paribhavī /
paribhāvī /
iti grahyādiḥ /
paca /
vapa /
vada /
cala /
śala /
tapa /
pata /
nadaṭ /
bhaṣaṭ /
vasa /
garaṭ /
plavaṭ /
caraṭ /
taraṭ /
coraṭ /
grāhaṭ /
jara /
mara /
kṣara /
kṣama /
sūdaṭ /
devaṭ /
modaṭ /
seva /
meṣa /
kopa /
medhā /
narta /
vraṇa /
darśa /
daṃśa /
dambha /
jārabharā /
śvapaca /
pacādirākṛtigaṇaḥ /
ajvidhiḥ sarvadhātubhyaḥ paṭhyante ca pacādayaḥ /
aṇbādhana-artham eva syāt sidhyanti śvapacādayaḥ //


____________________________________________________________________


igupadha-jñā-prī-kiraḥ kaḥ || PS_3,1.135 ||


_____START JKv_3,1.135:

ig-upadhebhyaḥ jānāteḥ prīṇāteḥ kirateś ca kapratyayaḥ bhavati /
vikṣipaḥ /
vilikhaḥ /
budhaḥ /
kṛśaḥ /
jānāti iti jñaḥ /
prīṇāti iti priyaḥ /
kirati iti kiraḥ /
devas evameṣādayaḥ pacādau paṭhitavyāḥ //


____________________________________________________________________


ātaś ca+upasarge || PS_3,1.136 ||


_____START JKv_3,1.136:

ākārāntebhyo dhātubhyaḥ upasarga upapade kapratyayo bhavati /
ṇasyāpavādaḥ /
prasthaḥ /
suglaḥ /
sumlaḥ //

____________________________________________________________________

[#208]

pā-ghrā-dhmā-dheṭ-dṛśaḥ śaḥ || PS_3,1.137 ||


_____START JKv_3,1.137:

pādibhyo dhātubhyaḥ upasarge upapade śa-pratyayo bhavati /
utpibaḥ /
vipibaḥ /
ujjighraḥ /
vijighraḥ /
uddhamaḥ /
vidhamaḥ /
uddhayaḥ /
vidhayaḥ /
utpaśyaḥ /
vipaśyaḥ /
upasarge iti kecin na anuvartayanti /
paśyati iti paśya /
jighrateḥ sañjñāyāṃ pratiṣedho vaktavyaḥ /
vyāghraḥ //


____________________________________________________________________


anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca || PS_3,1.138 ||


_____START JKv_3,1.138:

anupasargebhyo limpa-ādibhyaḥ śa-pratyayo bhavati /
limpati iti limpaḥ /
vindati ti vindaḥ /
dhārayati iti dhārayaḥ /
pārayati iti pārayaḥ /
vedayati iti vedayaḥ /
udejāti iti udejayaḥ /
cetayati iti cetayaḥ /
sātiḥ sautro dhātuḥ /
sātayaḥ /
sāhayaḥ /
anupasargāt iti kim /
pralipaḥ /
nau limper iti vaktavyam /
nilimpā nāma devāḥ /
gavādiṣu vindeḥ sañjñāyām /
govindaḥ /
aravindaḥ //


____________________________________________________________________


dadāti-dadhātyor vibhāṣā || PS_3,1.139 ||


_____START JKv_3,1.139:

dāño dhāñaś ca vibhāṣā śa-pratyayo bhavati /
ṇasya apavādaḥ /
dadaḥ, dāyaḥ /
dadhaḥ, dhāyaḥ /
anupasargāt ity eva, pradaḥ, pradhaḥ //


____________________________________________________________________


jvaliti-kasantebhyo ṇaḥ || PS_3,1.140 ||


_____START JKv_3,1.140:

iti-śabdaḥ ādyarthaḥ /
jvala dīptau ity evam ādibhyo dhātubhyaḥ kasa gatau ity evam antebhyo vibhāṣā ṇa-pratyayo bhavati /
aco 'pavādaḥ /
jvālaḥ, jvalaḥ /
cālaḥ, calaḥ /
anupasargāt ity eva, prajvalaḥ /
tenoterṇasya+upasaṅkhyānaṃ kartavyam /
avatanoti iti avatānaḥ //


____________________________________________________________________


[#209]

śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahṛ-liha-śliṣa-śvasaś ca || PS_3,1.141 ||


_____START JKv_3,1.141:

anupasargāt iti, vibhāṣā iti ca nivṛttam /
śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā avahṛ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /
ākāra-antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham /
upasarge kaṃ bādhitvā 'yam eva bhavati /
avaśyāyaḥ /
pratiśyāyaḥ /
dāyaḥ /
dhāyaḥ /
vyādhaḥ /
āsrāvaḥ /
saṃsrāvaḥ /
atyāyaḥ /
avasāyaḥ /
avahāraḥ /
lehaḥ /
śleṣaḥ /
śvāsaḥ //

____________________________________________________________________


du-nyor anupasarge || PS_3,1.142 ||


_____START JKv_3,1.142:

dunoter nayateś ca anupasarge ṇa-pratyayo bhavti /
dunoti iti dāvaḥ /
nayati iti nāyaḥ /
anupasarge iti kim ? pradavaḥ /
praṇayaḥ //


____________________________________________________________________


vibhāśā grahaḥ || PS_3,1.143 ||


_____START JKv_3,1.143:

vibhāṣā graheḥ dhātoḥ ṇa-pratyayo bhavati /
acaḥ apavādaḥ /
grāhaḥ, grahaḥ /
vyavasthita-vibhāṣā ca+iyam /
jalacare nityaṃ grāhaḥ /
jyotiṣi nesyate, tatra grahaḥ eva /
bhavateś ca iti vaktavyam /
bhavati iti bhāvaḥ, bhavaḥ //


____________________________________________________________________


gehe kaḥ || PS_3,1.144 ||

_____START JKv_3,1.144:

graher dhātoḥ ka-pratyayo bhavati gehe kartari /
gṛhaṃ veśma /
tātsthyāt dārāś ca /
gṛhṇanti iti gṛhāḥ dārāḥ /
gṛhāṇi veśmāni //


____________________________________________________________________


śilpini ṣvun || PS_3,1.145 ||


_____START JKv_3,1.145:

dhātoḥ ṣvun pratyayo bhavati śilpini kartari /
nṛtikhanirañjibhyaḥ parigaṇanaṃ kartavyam /
nartakaḥ /
khanakaḥ /
rajakaḥ /
nartakī /
khanakī /
rajakī /
rañjer anunāsikalopaś ca //


____________________________________________________________________


[#210]

gasthakan || PS_3,1.146 ||


_____START JKv_3,1.146:

gāyateḥ thakan pratyayo bhavati śilpini kartari /
gāthakaḥ, gāthikā //


____________________________________________________________________


ṇyuṭ ca || PS_3,1.147 ||


_____START JKv_3,1.147:

cakāreṇa gaḥ ity anukṛṣyate /
gāyateḥ ṇyuṭ pratyayo bhavati śilpini kartari /
gāyanaḥ, gāyanī /
yoga-vibhāgaḥ uttara-arthaḥ //


____________________________________________________________________


haś ca vrīhi-kālayoḥ || PS_3,1.148 ||


_____START JKv_3,1.148:

cakāreṇa gaḥ ity anukṛsyate /
gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari /
gāyanaḥ, gāyanī /
yoga-vibhāgaḥ uttara-arthaḥ //


____________________________________________________________________


pru-sṛ-lvaḥ samabhihāre vun || PS_3,1.149 ||


_____START JKv_3,1.149:

pru sṛ lū ity etebhyaḥ dhātubhyaḥ samabhihāre vun pratyayo bhavati /
pravakaḥ /
sarakaḥ /
lavakaḥ /
samabhihāra-grahaṇena atra sadhukāritvaṃ lakṣyate /
sādhukāriṇi vun vidhānāt sakṛd api yaḥ suṣṭhu karoti tatra bhavati /
bahuśo yo duṣṭaṃ karoti tatra na bhavati //


____________________________________________________________________

āśiṣi ca || PS_3,1.150 ||


_____START JKv_3,1.150:

āśiṣi gamyamānāyāṃ dhātum ātrāt vun pratyayo bhavati /
jīvatāt jīvakaḥ /
nandatāt nandakaḥ /
āśīḥ prārthanā-viśeṣaḥ /
sa ca+iha kriyāviṣayaḥ /
amuṣyāḥ kriyāyaḥ kartā bhavet ity evam āśāsyate //
iti śrījyādityaviracitāyāṃ kāśikāyāṃ vṛttau tṛtīyādhyāyasya prathamaḥ pādaḥ //


______________________________________________________

[#211]

tṛtīyādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


karmaṇy aṇ || PS_3,2.1 ||


_____START JKv_3,2.1:

trividhaṃ karma, nirvartyaṃ, vikāryaṃ, prāpyaṃ ca+iti /
sarvatra karmaṇi upapade dhātoḥ aṇ pratyayo bhavati /
nirvartyaṃ tāvat -- kumbhakāraḥ /
nagarakāraḥ /
vikāryam -- kāṇḍalāvaḥ /
śaralāvaḥ /
prāpyam - vedādhyāyaḥ /
carcāpāraḥ /
grāmaṃ gacchati, ādityaṃ paśyati, himavantaṃ śṛṇoti ity atra na bhavati, anabhidhānāt /
śīlikāmibhakṣyācaribhyo ṇaḥ pūrvapada-prakṛtisvaratvaṃ ca vaktavyam /
māṃsaśīlaḥ, māṃsaśīlā /
māṃsakāmaḥ, māṃsakāmā /
māṃsabhakṣaḥ, māṃsabhakṣā /
kalyāṇācāraḥ, kalyāṇācārā /
īkṣakṣamibhyāṃ ca+iti vaktavyam /
sukhapratīkṣaḥ, sukhapratīkṣā /
bahukṣamaḥ, bahukṣamā //


____________________________________________________________________


hvā-vā-amaś ca || PS_3,2.2 ||


_____START JKv_3,2.2:

hveñ spardhāyāṃ śabde ca, veñ tantusantāne, māṅ māne ity etebhyaś ca karmaṇy-upapade aṇ pratyayo bhavati /
kapratyayasya apavādaḥ /
svargahvāyaḥ /
tantuvāyaḥ /
dhānyamāyaḥ //

____________________________________________________________________


āto 'nupasarge kaḥ || PS_3,2.3 ||


_____START JKv_3,2.3:

ākāra-antebhyaḥ anupasargebhyaḥ karmaṇy-upapade kapratyayo bhavati /
aṇo 'pavādaḥ /
godaḥ /
kambaladaḥ /
pārṣṇitram /
aṅgulitram /
anupasarge iti kim ? gosandāyaḥ /
vaḍavāsandāyaḥ //


____________________________________________________________________


supi sthaḥ || PS_3,2.4 ||


_____START JKv_3,2.4:

subante upapade tiṣṭhateḥ kapratyayo bhavati /
samasthaḥ /
viṣamasthaḥ /
atra yogavibhāgaḥ kartavyaḥ supi iti /
supi ākārāntebhyaḥ kapratyayo bhavati /
dvābhyām pibati iti dvipaḥ /
pādapaḥ /
kacchapaḥ /
tataḥ sthaḥ iti /
sthaś ca supi kapratyayo bhavati /
kimartham idam ? kartari pūrvayogaḥ /
anena bhāve 'pi yathā syāt /
ākhūnām utthānam ākhūtthaḥ /
śalabhotthaḥ /
iti uttaraṃ karmaṇi iti ca supi iti ca dvayam apy anuavartate /
tatra sakarmakeṣu dhātuṣu krmaṇi ity etad upatiṣṭhate /
anyatra supi iti //


____________________________________________________________________


[#212]

tunda-śokayoḥ parimṛja-apanudoḥ || PS_3,2.5 ||


_____START JKv_3,2.5:

tunda-śokayoḥ karmaṇor upapadayoḥ parimṛja-apanudoḥ dhātvoḥ kapratyayo bhavati /
tunda-parimṛja āste /
śoka-apanudaḥ putro jātaḥ /
ālasya sukhāharaṇayoḥ iti vaktavyam /
alasas tunda-primṛja ucyate /
tunda-parimārjaḥ eva anyaḥ /
sukhasya ahartā śoka-apanudaḥ /
śoka-apanodaḥ eva anyaḥ /
kaprakaraṇo mūla-vibhujādibhyaḥ upasaṅkhyānam /
mūlāni vibhujādibhyaḥ upasaṅkhyānam /
mūlāni vibhujati iti mūlavibhujo rathaḥ /
nakhamucāni dhanūṃṣi /
kākanuhastilāḥ /
kau modate kumudam //


____________________________________________________________________


pre dā-jñaḥ || PS_3,2.6 ||

_____START JKv_3,2.6:

sopasarga-artha ārambhaḥ /
dadāteḥ jānāteś ca dhātoḥ preṇopasṛṣṭāt karmaṇy-upapade kapratyayo bhavati /
aṇo 'pavādaḥ /
sarvapradaḥ /
pathiprajñaḥ /
pre iti kim ? gosandāyaḥ //


____________________________________________________________________


sami khyaḥ || PS_3,2.7 ||


_____START JKv_3,2.7:

sopasarga-arthaḥ ārambhaḥ /
saṃpūrvāt khyā ity etasmād dhātoḥ karmaṇy-upapade kapratyayo bhavati /
aṇo 'pavādaḥ /
gāṃ saṃcaṣṭe gosaṅkhyaḥ //


____________________________________________________________________


gā-poṣ ṭak || PS_3,2.8 ||


_____START JKv_3,2.8:

karmaṇy-anupasarge iti vartate /
gāyateḥ pibateś ca dhātoḥ karmaṇy-upapade 'nupasarge ṭak pratyayo bhavati /
kasya apavādaḥ /
śakraṃ gāyati śakragaḥ, śakragī /
sāmagaḥ, sāmagī /
surāśīdhvoḥ pibater iti vaktavyam /
surāpaḥ, surāpī /
śīdhupaḥ, śīdhupī /
surāśīdhvoḥ iti kim ? kṣīrapā brāhmaṇī /
pibateḥ iti kim ? surāṃ pāti iti surāpā /
anupasarge ity eva, śakrasaṅgāyaḥ /
sāmasaṅgāyaḥ /
bahulaṃ chandasi iti vaktavyam /
yā bāhmaṇī surāpī bhavati naināṃ devāḥ patilokaṃ nayanti /
yā brahmaṇī surāpā bhavati naināṃ devāḥ patilokaṃ nayanti //


____________________________________________________________________


[#213]

harater anudyamane 'c || PS_3,2.9 ||


_____START JKv_3,2.9:

harater dhātor anudyamane vartamānāt karmaṇi upapade ac pratyayo bhavati /
aṇo 'pavādaḥ /
udyamanam utkṣepaṇam /
aṃśaṃ harati aṃśaharaḥ /
rikthaharaḥ /
anudyamane iti kim ? bhārahāraḥ /
acprakaraṇe śaktilāṅgalāṅkuśayaṣṭitomaraghaṭaghaṭīdhauṣṣu graher upasaṅkhyānam /
śaktigrahaḥ /
lāṅgalagrahaḥ /
aṅkuśagrahaḥ /
yaṣṭigrahaḥ /
tomaragrahaḥ /
ghaṭagrahaḥ /
ghaṭīgrahaḥ /
dhanurgrahaḥ /
sūtre ca dhāryarthe /
sūtragrahaḥ /
sūtraṃ dhārayati ity arthaḥ /
sūtragrāhaḥ eva anyaḥ //


____________________________________________________________________


vayasi ca || PS_3,2.10 ||


_____START JKv_3,2.10:

vayasi gamyamāne harateḥ karmaṇy-upapade ac pratyayo bhavati /
udyamana-artho 'yam ārambhaḥ /
kālakṛtā śarīrāvasthā yauvanādir vayaḥ /
yad udyamanaṃ kriyamāṇaṃ sambhāvyamānaṃ vā vayo gamayati, tatra ayaṃ vidhiḥ /
asthiharaḥ śvā /
kavacharaḥ kṣatriya-kumāraḥ //


____________________________________________________________________

āṅi tācchīlye || PS_3,2.11 ||


_____START JKv_3,2.11:

āṅ-pūrvād harateḥ karmaṇy-upapade ac pratyayo bhavati tācchīlye gamyamāne /
tācchīlyaṃ tat-svabhāvatā /
puṣpāharaḥ /
phalāharaḥ /
puṣpādy-āharane svābhāvikī phalānapekṣā pravṛttir asya ity arthaḥ /
tācchīoye iti kim ? bhāram āharati iti bhārāhāraḥ //


____________________________________________________________________

arhaḥ || PS_3,2.12 ||


_____START JKv_3,2.12:

arha pūjāyām, asmād dhātoḥ karmaṇy-upapade acpratyayao bhavati /
aṇo 'pavādaḥ /
strīliṅge viśeṣaḥ /
pūjārhā /
gandhārha /
mālārhā //


____________________________________________________________________


stamba-karṇayo rami-japoḥ || PS_3,2.13 ||


_____START JKv_3,2.13:

stamba karṇa ity etayoḥ subantayor upapadayor yathā-saṅkhyaṃ rami-japoḥ dhātvoḥ acpratyayo bhavati /
rameḥ akarmakatvāt, japeḥ śabda-karmakatvāt karma na sambhavati iti supi ity etad iha abhisambadhyate /
hastisūcakayor iti vaktavyam /
stambe ramate iti stamberamaḥ hartī /
karṇe japati iti karṇejapaḥ sūcakaḥ /
hastisūcakayoḥ iti kim ? stambe rantā /
karṇe japitā maśakaḥ //


____________________________________________________________________


[#214]

śami dhātoḥ sañjñāyām || PS_3,2.14 ||


_____START JKv_3,2.14:

śamy upapade dhātu-mātrāt sañjñāyāṃ viṣaye acpratyayao bhavati /
śaṅkaraḥ /
śaṃbhavaḥ /
śaṃvadaḥ /
dhātu-grahaṇaṃ kiṃ yāvatā dhātoḥ iti vartata eva ? śami-sañjñāyām iti siddhe dhātu-grahaṇaṃ kṛño hetvādiṣu ṭapratiṣedha-artham /
śaṅkarā nāma parivrājikā /
śaṅkarā nāma śakunikā /
tacchīlā ca //


____________________________________________________________________


adhikaraṇe śeteḥ || PS_3,2.15 ||


_____START JKv_3,2.15:

supi iti sambadhyate /
śeter dhātor adhikaraṇe subanta upapade ac pratyayo bhavati /
khe śete khaśayaḥ /
gartaśayaḥ /
pārśvādiṣu upasaṅkhyānam /
pārśvābhyāṃ śete pārśvaśayaḥ /
udaraśayaḥ /
pṛṣṭhaśayaḥ /
digdhasahapūrvāc ca /
digdhena saha śete digdha-sahaśayaḥ /
uttānādiṣu kartṛṣu /
uttānaḥ śete uttānaśayaḥ /
avamūrdhā śete avamūrdhaśayaḥ /
girau ḍaśchandasi /
girau śete giriśaḥ //


____________________________________________________________________

careṣ ṭaḥ || PS_3,2.16 ||


_____START JKv_3,2.16:

adhikaraṇe iti vartate /
carer dhātor adhikaraṇe subanta upapade ṭapratyayo bhavati /
kuruṣu carati kurucaraḥ /
madracaraḥ /
kurucarī /
madracarī /
pratyayāntarakaraṇaṃ ṅīb-artham //


____________________________________________________________________


bhikṣā-senā-ādāyeṣu ca || PS_3,2.17 ||


_____START JKv_3,2.17:

anadhikaraṇa-arthaḥ ārambhaḥ /
bhikṣā senā ādāya ity eteṣu upapadeṣu careḥ dhatoḥ ṭapratyayo bhavati /
bhikṣācaraḥ /
senācaraḥ /
ādāyacaraḥ //


____________________________________________________________________


[#215]

puro 'grato 'greṣu sarteḥ || PS_3,2.18 ||


_____START JKv_3,2.18:

puras agratas agre ity eteṣu upapadeṣu sarteḥ dhātoḥ ṭapratyayo bhavati /
puraḥ sarati puraḥsaraḥ /
agrataḥsaraḥ /
agresaraḥ //


____________________________________________________________________


pūrve kartari || PS_3,2.19 ||


_____START JKv_3,2.19:

pūrva-śabde kartṛ-vāciny-upapade sarter dhātoḥ ṭapratyayaḥ bhavati /
pūrvaḥ sarati iti pūrvasaraḥ /
kartari iti kim ? pūrvaṃ deśaṃ sarati iti pūrvasāraḥ //


____________________________________________________________________


kṛño hetu-tācchīlya-ānulomyeṣu || PS_3,2.20 ||


_____START JKv_3,2.20:

karmaṇi upapade karoteḥ dhātoḥ ṭapratyayo bhavati hetau tācchīlye ānulomye ca gamyamāne /
hetuḥ aikāntikaṃ karaṇam /
tācchīlyaṃ tatsvabhāvatā /
ānulomyam anukūlatā /
hetau tāvat - śokakarī kanyā /
yaśaskarī vidyā /
kulakaraṃ dhanam /
tācchīlye - śrāddhakaraḥ /
arthakaraḥ /
ānulomye - praiṣakaraḥ /
vacanakaraḥ /
etesu iti kim ? kumbhakāraḥ /
nagarakāraḥ //


____________________________________________________________________


divā-vibhā-niśā-prabhā-bhās-kāra-anta-ananta-ādi-bahu-nāndī-kiṃ-lipi-libi-bali-bhakti-kartṛ-citra-kṣetra-saṅkhyā-jaṅghā-bāhv-ahar-yat-tad-dhanur-aruṣṣu || PS_3,2.21 ||


_____START JKv_3,2.21:

karmaṇi supi iti ca dvayam apy anuvartate /
tatra yathāyogaṃ sambandhaḥ /
divā-ādiṣu upapadeṣu karoter dhātoḥ ṭapratyayo bhavati /
ahetvādy-artha ārambhaḥ /
divā-śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /
divā karoti prāṇinaśaceṣṭāyuktān iti divākaraḥ /
vibhāṃ karoti iti vibhākaraḥ /
niśākaraḥ /
prabhākaraḥ /
bhāskaraḥ /
sakārasya nipātanād visarjanīya-jihvāmūlīyau na bhavataḥ /
kārakaraḥ /
antakaraḥ /
anantakaraḥ /
ādikaraḥ /
bahukaraḥ /
nāndīkaraḥ /
kiṅkaraḥ /
lipikaraḥ /
libikaraḥ /
balikaraḥ /
bhaktikaraḥ /
kartṛkaraḥ /
citrakaraḥ /
kṣetrakaraḥ /
saṅkhyā - ekakaraḥ, dvikaraḥ, trikaraḥ /
jaṅghākaraḥ /
bāhukaraḥ /
ahaskaraḥ /
yatkaraḥ /
tatkaraḥ /
dhanuṣkaraḥ /
aruṣkaraḥ /
kiṃyattadbahuṣu kṛño 'jvidhānam /
kiṅkarā /
yatkarā /
tatkarā /
bahukarā /
athavā ajādiṣu pāṭhaḥ karisyate //


____________________________________________________________________


[#216]

karmaṇi bhṛtau || PS_3,2.22 ||


_____START JKv_3,2.22:

karmaṇi iti svarūpa-grahanam /
karama-śabde upapade karma-vācini karoteḥ ṭapratyayo bhavati bhṛtau gamyamānāyām /
bhṛtiḥ vetanaṃ, karmanirveśaḥ /
karma karoti iti karmakaraḥ bhṛtakaḥ ityarthaḥ /
bhṛtau iti kim ? karakāraḥ //


____________________________________________________________________


na śabda-śloka-kalaha-gāthā-vaira-cāṭu-sūtra-mantra-padeṣu || PS_3,2.23 ||

_____START JKv_3,2.23:

śabdādiṣu upapadeṣu karoteḥ ṭapratyayo na bhavati /
hetvādiṣu prāptaḥ pratiṣidhyate /
śabdakāraḥ /
ślokakāraḥ /
kalahakāraḥ /
gāthākāraḥ /
vairakāraḥ /
cāṭukāraḥ /
caṭukāraḥ /
sūtrakāraḥ /
mantrakāraḥ /
padakāraḥ //


____________________________________________________________________


stamba-śakṛtor in || PS_3,2.24 ||


_____START JKv_3,2.24:

stamba śakṛt ity etayoḥ karmaṇor upapadayoḥ inpratyayo bhavati /
vrīhivatsayor iti vaktavyam /
stambakarirvrīhiḥ /
śakṛtkarirvatsaḥ /
vrīhivatsayoḥ iti kim ? stambakāraḥ /
śakṛtkaraḥ //


____________________________________________________________________


harater dṛti-nāthayoḥ paśau || PS_3,2.25 ||

_____START JKv_3,2.25:

dṛti nātha ity etayoḥ karmaṇor upapadayoḥ harater dhātoḥ paśau kartari in pratyayo bhavati /
dṛtiṃ harati dṛtihariḥ paśuḥ /
nāthahariḥ paśuḥ /
paśau iti kim ? dṛtihāraḥ /
nāthahāraḥ //


____________________________________________________________________


phalegrahir-ātmambhariś ca || PS_3,2.26 ||


_____START JKv_3,2.26:

phalegrahiḥ ātmambhariḥ ity etau śabdau nipātyete /
phala-śabdasya upapadasya ekārāntatvam inpratyayaś ca graher nipātyate /
phalāni gṛhṇāti iti phalegrahir vṛkṣaḥ /
ātma-śabdasya upapadasya mumāgama inpratyayaś ca bhṛño nipātyate /
ātmānaṃ bibharti ātmambhariḥ /
anukta-samuccaya-arthaś cakāraḥ /
kukṣimbhariḥ /
udarambhariḥ //


____________________________________________________________________


chandasi vana-sana-rakṣi-mathām || PS_3,2.27 ||


_____START JKv_3,2.27:

vana ṣaṇa sambhaktau, rakṣa pālane, mantha viloḍane, etebhyaḥ karmaṇy-upapade chandasi viṣaye inpratyayo bhavati /
brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmi /
gosaniṃ vācamudeyam /
yau pathirakṣī śvānau /
havirmathīnāmabhyā 3 vivāsatām //


____________________________________________________________________


[#217]

ejeḥ khaś || PS_3,2.28 ||


_____START JKv_3,2.28:

ejṛ kampane ity asmāt ṇyantāt karmaṇy-upapade khaś pratyayo bhavati /
khakāro mumathaḥ /
śakāraḥ sārvadhātuka-sañjña-arthaḥ /
aṅgamejayati aṅgamejayaḥ /
janamejayaḥ /
khaśprayaye vātśunītilaśardheṣvajadheṭtudajahātīnām upasaṅkhyānam /
vātamajā mṛgāḥ /
śunindhayaḥ /
tilantudaḥ /
śardhañjahā māṣāḥ //


____________________________________________________________________


nāsikā-stanayor dhmā-dheṭoḥ || PS_3,2.29 ||


_____START JKv_3,2.29:

nāsikāstanayoḥ karmaṇorupapadayoḥ dhmādheṭordhātvoḥ khaś pratyayo bhavati /
yathāsaṅkhyamatra neṣyate /
stane dheṭaḥ /
satnandhayaḥ /
nāsikāyāṃ tu dhmaś ca dheṭaś ca /
nāsikandhamaḥ, nāsikandhayaḥ /
tac ca+etan nāsika-stanayor iti lakṣaṇavyabhicāracihnād alpāctarasya apūrvanipātanāl labhyate /
dheṭaḥ ṭitvāt striyāṃ ṅīp pratyayo bhavati /
stanandhayī //


____________________________________________________________________


nāḍī-muṣṭyoś ca || PS_3,2.30 ||


_____START JKv_3,2.30:

nāḍī muṣti ity etayoḥ karmaṇor upapadayoḥ dhmādheṭoḥ khaśpratyayo bhavati /
atra api ghyantasya apūrvanipāto lakṣaṇavyabhicāracihnam /
tena saṅkhyātānudeśo na bhavati /
nāḍindhamaḥ /
muṣṭindhamaḥ /
nāḍindhayaḥ /
muṣṭindhayaḥ /
anuktasamuccaya-arthaś cakāraḥ /
ghaṭindhamaḥ /
ghaṭindhayaḥ /
khārindhamaḥ /
khārindhayaḥ /
vātandhamaḥ parvataḥ /
vātandhayaḥ //


____________________________________________________________________


udi kūle ruji-vahoḥ || PS_3,2.31 ||


_____START JKv_3,2.31:
rujo bhaṅge, vaha prāpaṇe ity etābhyām utpūrvābhyāṃ kūle karmaṇi upapade khaś pratyayo bhavati /
kūlam udrujati iti kūlamudrujo rathaḥ /
kūlamudvahaḥ //


____________________________________________________________________


vaha-abhre lihaḥ || PS_3,2.32 ||


_____START JKv_3,2.32:

vaha abhra ity etayoḥ karamṇor upapadayoḥ liher dhātoḥ khaś pratyayo bhavati /
vahaṃ leḍhi iti vahṃliho gauḥ /
abhraṃliho vāyuḥ //


____________________________________________________________________


[#218]

parimāṇe pacaḥ || PS_3,2.33 ||


_____START JKv_3,2.33:

parimāṇaṃ prasthādi, tasmin karmaṇy-upapade paceḥ khaś pratyayo bhavati /
prasthaṃ pacati prasthaṃpacā sthālī /
droṇaṃpacaḥ /
khāriṃpacaḥ kaṭāhaḥ //


____________________________________________________________________


mita-nakhe ca || PS_3,2.34 ||

_____START JKv_3,2.34:

mita nakha ity etayoḥ karmaṇor upapadayoḥ paceḥ khaś pratyayo bhavati /
aparimāṇa-arthaḥ ārambhaḥ /
mitaṃ pacati mitampacā brāhmaṇī /
nakhaṃpacā yavāgūḥ //


____________________________________________________________________


vidhv-aruṣos tudaḥ || PS_3,2.35 ||


_____START JKv_3,2.35:

vidhu arus ity etayoḥ karmaṇor upapadayoḥ tuder dhātoḥ khaś pratyayo bhavati /
vidhuntudaḥ rāhuḥ /
arunatudaḥ //


____________________________________________________________________


asūrya-lalāṭayor dṛśi-tapoḥ || PS_3,2.36 ||


_____START JKv_3,2.36:

asūrya lalāṭa ity etayoḥ karmaṇor upapadayoḥ dṛśi-tapoḥ dhātvoḥ khaś pratyayo bhavati /
asūryaṃpaśyā rājadārāḥ /
lalāṭaṃtapaḥ ādityaḥ /
asūrya iti ca asamartha-samāso 'yaṃ, dṛśinā nañaḥ sambandhāt, sūryaṃ na paśyanti iti /
guptiparaṃ caitat /
evaṃ nāma guptā yad aparihārya-darśanaṃ sūryam api na paśyanti iti //


____________________________________________________________________


ugrampaśya-irammada-pāṇindhamāś ca || PS_3,2.37 ||


_____START JKv_3,2.37:

ugrampaśya irammada pāṇindhama ity ete śabdā nipātyante /
ugraṃ paśyati iti ugrampaśyaḥ /
irayā mādyati iti irammadaḥ /
pāṇayo dhmāyante eṣu iti pāṇindhamāḥ panthānaḥ //

____________________________________________________________________


priyavaśe vadaḥ khac || PS_3,2.38 ||


_____START JKv_3,2.38:

priya vaśa ity etayoḥ karamṇoḥ upapadayoḥ vadeḥ dhātoḥ khac pratyayo bhavati /
priyaṃ vadati iti priyaṃvadaḥ /
vaśaṃvadaḥ /
cakāraḥ khaci hrasvaḥ (*6,4.94) iti viśeṣaṇa-arthaḥ /
khakāro mumarthaḥ /
pratyayāntarakaraṇamuttarārtham /

[#219]

khacprakaraṇe gameḥ supy upasaṅkhyānam /
mitaṅgamo hastī /
mitaṅgamā hastinī /
vihāyaso viha ca /
vihāyasā gacchati vihaṅgamaḥ /
khacca ḍidvā vaktavyaḥ /
vihaṅgaḥ, vihaṅgamaḥ /
ḍe ca vihāyaso vihādeśo vaktavyaḥ /
vihagaḥ /


____________________________________________________________________


dviṣat-parayos tāpeḥ || PS_3,2.39 ||


_____START JKv_3,2.39:

dviṣat-parayoḥ karmaṇor upapadayoḥ tāpeḥ chātoḥ khac pratyayo bhavati /
tapa dāhe curādiḥ, tapasantāpe bhvādiḥ, dvayor api grahaṇam /
dviṣantaṃ tāpayati dviṣantapaḥ /
parantapaḥ /
dviṣatparayoḥ iti dvitakārako nirdeśaḥ /
tena striyāṃ na bhavati /
dviṣatīṃ tāpayati dviṣatītāpaḥ //


____________________________________________________________________


vāci yamo vrate || PS_3,2.40 ||


_____START JKv_3,2.40:

vākśabde karmaṇi upapade yameḥ dhātoḥ khac prayayo bhavati vrate gamyamāne /
vrata iti śastrito niyamaḥ ucyate /
vācaṃyamaḥ āste /
vrate iti kim ? vāgyāmaḥ //


____________________________________________________________________


pūḥ-sarvayor dāri-sahoḥ || PS_3,2.41 ||


_____START JKv_3,2.41:

pur sarva ity etayoḥ karamaṇoḥ upapadayoḥ yathāsaṅkhyaṃ dārisahoḥ dhātvoḥ khac pratyayo bhavati /
puraṃ dārayati purandaraḥ /
sarvaṃsaho rājā /
bhave ca dārer iti vaktavyam /
bhagandaraḥ //


____________________________________________________________________


sarva-kūla-abhra-karīṣeṣu kaṣaḥ || PS_3,2.42 ||


_____START JKv_3,2.42:

sarvakūla abhra karīra ity eteṣu karmasu upapadeṣu kaṣeḥ dhātoḥ khac pratyayo bhavati /
sarvaṃ kaṣati sarvaṃkaṣaḥ khalaḥ /
kūlaṅkaṣā nadī /
abhraṅkaṣo giriḥ /
karīṣaṅkaṣā vātyā //


____________________________________________________________________


[#220]

megha-rti-bhayeṣu kṛñaḥ || PS_3,2.43 ||


_____START JKv_3,2.43:

megha ṛti bhaya ity eteṣu karmasu upapadeṣu kaṛñaḥ khac pratyayo bhavati /
meghaṅkaraḥ /
ṛtiṅkaraḥ /
bhayaṅkaraḥ /
upapada-vidhau bhayādi-grahaṇaṃ tadantavidhiṃ prayojayati /
abhayaṅkaraḥ //


____________________________________________________________________


kṣema-priya-madre 'ṇ ca || PS_3,2.44 ||


_____START JKv_3,2.44:

kṣema priya madra ity eteṣu karmasu upapadeṣu karoteḥ aṇ pratyayo bhavati, cakārāt khac ca /
kṣemakāraḥ, kṣemaṅkaraḥ /
priyakāraḥ, priyaṅkaraḥ /
madrakāraḥ, madraṅkaraḥ /
vā iti vaktavye punar aṇ-grahanaṃ hetvādiṣu ṭapratiṣedha-artham //


____________________________________________________________________


āśite bhuvaḥ karaṇa-bhāvayoḥ || PS_3,2.45 ||


_____START JKv_3,2.45:

atra supi ity upatiṣṭhate /
āśita-śabde subante upapade bhavater dhātoḥ karaṇe bhāve ca-arthe khac pratyayo bhavati /
āśito bhavati anena āśitambhava odanaḥ /
bhāve - āśitasya bhavanam āśitambhavaṃ vartate //


____________________________________________________________________

sañjñāyāṃ bhṛ-tṝ-vṛ-ji-dhāri-sahi-tapi-damaḥ || PS_3,2.46 ||


_____START JKv_3,2.46:

karmaṇi iti supi iti ca prakṛtaṃ sajñāvaśād yathāsambhavaṃ sambadhyate /
bhṛ tṝ vṛ ji dhāri sahi tapi dama ity etebhyo dhātubhyaḥ sañjñāyāṃ viṣaye khac pratyayo bhavati /
viśvambharā vasundharā /
rathantaraṃ sāma /
patiṃvarā kanyā /
śatruñjayo hastī /
yugandharaḥ parvataḥ /
śatruṃsahaḥ /
śatruṃtapaḥ /
ariṃdamaḥ /
sajñāyām iti kim ? kuṭumbaṃ bibharti iti kuṭumbabhāraḥ //


____________________________________________________________________


gamaś ca || PS_3,2.47 ||


_____START JKv_3,2.47:

gameḥ dhātoḥ supi upapade sañjñāyāṃ viṣaye khac pratyayo bhavati /
sutaṅgamo nāma, yasya putraḥ sautaṅgamiḥ /
yogavibhāgaḥ uttarārthaḥ //


____________________________________________________________________


anta-atyanta-adhva-dūra-pāra-sarva-ananteṣu ḍaḥ || PS_3,2.48 ||


_____START JKv_3,2.48:
sañjñāyām iti na anuvartate /
anta atyanta adhvan dura pāra sarva ananta ity eteṣu karmasu upapadeṣu gameḥ ḍapratyayo bhavati /
antagaḥ atyantagaḥ /
adhvagaḥ /
dūragaḥ /
pāragaḥ /
sarvagaḥ /
anantagaḥ /
anantagaḥ /
ḍakaraḥ ṭilopārthaḥ, ḍityabhasya apy anubandhakaraṇa-sāmarthyāt iti //


[#221]

ḍaprakaraṇe sarvatrapannayor upasaṅkhyānam /
sarvatragaḥ /
pannagaḥ /
uraso lopaś ca /
urasā gacchati iti uragaḥ /
suduror adhikaraṇe /
sukhena gacchaty asmin iti sugaḥ /
durgaḥ /
niro deśe /
nirgo deśaḥ /
apra āha - ḍaprakaraṇe 'nyeṣv api dṛśyate iti /
stryagāragaḥ /
grāmagaḥ /
gurutalpagaḥ //


____________________________________________________________________


āśiṣi hanaḥ || PS_3,2.49 ||


_____START JKv_3,2.49:

ḍa iti vartate /
āśiṣi gamyamānāyāṃ hanter dhātoḥ karmaṇy-upapade ḍaprayayo bhavati /
timiṃ vadhyāt timihaḥ /
śatruhaḥ /
āśiṣi iti kim ? śatrughātaḥ /
dārāvāhano 'ṇantasya ca ṭaḥ sañjñāyām /
dārāv upapade āṅpūrvād hanteḥ aṇ pratyayo bhavati, antasya ca ṭa kārādeśo bhavati, sañjñāyāṃ viṣaye /
dāru āhanti dārvāghāṭaḥ /
cārau vā /
āṅpūrvāt hanteś cārāv upapade aṇ, antasya vā ṭakārādeśaḥ /
cārvāghāṭaḥ, cārvādghātaḥ /
karmaṇi sami ca /
karmaṇy-upapade sampūrvāt hanteḥ dhātoḥ aṇ pratyayo bhavati, antasya ca vā ṭakāradeśaḥ /
varṇān saṃhanti varṇasaṅghāṭaḥ, varṇasaṅghātaḥ /
padāni saṃhanti padasaṅghāṭaḥ, padasaṅghātaḥ //


____________________________________________________________________


[#222]

ape kleśa-tamasoḥ || PS_3,2.50 ||


_____START JKv_3,2.50:

apapūrvāt hanteḥ dhātoḥ kleśa-tamasoḥ karmaṇor upapadayoḥ ḍapratyayo bhavati /
kleśāpahaḥ putraḥ /
tamopahaḥ sūryaḥ /
anāśīr artha ārambhaḥ //


____________________________________________________________________

kumāra-śīrṣayor ṇiniḥ || PS_3,2.51 ||

_____START JKv_3,2.51:

hana iti vartate /
kumāra śīrṣa ity etayoḥ upapadayoḥ hanteḥ ṇiniḥ pratyayo bhavati /
kumāra-ghātī /
śīrṣa-ghātī /
nipātanāc chirasaḥ śīrṣabhāvaḥ //


____________________________________________________________________


lakṣaṇe jāyā-patyoṣ ṭak || PS_3,2.52 ||


_____START JKv_3,2.52:

hanteḥ jāyāpatyoḥ karmaṇoḥ uapapadayoḥ lakṣaṇavati kartari ṭak pratyayo bhavati /
jāyāghno brāhmaṇaḥ patighnī vṛṣalī /
atha vā lakṣaṇe dyotye ṭak pratyayaḥ //


____________________________________________________________________


amanuṣyakartṛke ca || PS_3,2.53 ||


_____START JKv_3,2.53:

amanuṣyakartṛke vartamānād hanteḥ dhātoḥ karmaṇi upapade ṭak pratyayo bhavati /
jāyāghnastilakālakaḥ /
patighnī pāṇirekhā /
śleṣmaghnaṃ madhu /
pittaghnaṃ ghṛtam /
amanuṣyakartṛke iti kim ? ākhughātaḥ śūdraḥ /
iha karmān na bhavati, cauraghāto hastī ? kṛtya-lyuṭo bahulam (*3,3.113) iti bahula-vacanād aṇ bhavati //

____________________________________________________________________


śaktau hasti kapāṭayoḥ || PS_3,2.54 ||


_____START JKv_3,2.54:

śaktau gamyamānāyāṃ hasti kapāṭayoḥ karmaṇor upapadayoḥ hanteḥ ṭak pratyayo bhavati /
manuṣyakartṛka-artha ārambhaḥ /
hastinaṃ hantuṃ śaktaḥ hastighnaḥ manuṣyaḥ /
kaṃ pāṭayati praviśata iti kapāṭaghnaścauraḥ /
śaktau iti kim ? viṣeṇa hastinaṃ hanti hastighātaḥ //


____________________________________________________________________


pāṇigha-tāḍaghau śilpini || PS_3,2.55 ||


_____START JKv_3,2.55:

pāṇigha tāḍagha ity etau śabdau nipātyete śilpini kartari /
pāṇi tāḍa ity etayoḥ karmaṇoḥ upapadayoḥ hanteḥ dhatoḥ ṭak pratyayo bhavati,

[#223]

tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /
pāṇighaḥ /
tāḍaghaḥ /
śilpini iti kim ? pāṇighātaḥ /
tāḍaghātaḥ /
rājagha upasaṅkhyānam /
rājānaṃ hanti rājaghaḥ //


____________________________________________________________________

āḍhya-subhaga-sthūla-palita-nagna-andha-priyeṣu cvy-artheṣv acvau kṛñaḥ karaṇe khyun || PS_3,2.56 ||


_____START JKv_3,2.56:

āḍhyādiṣu karmasu upapadeṣu cvy-artheṣu acvyanteṣu karoteḥ dhātoḥ karaṇe kārake khyun pratyayo bhavati /
cver vikalpena vidhānād dvividhāḥ cvyarthāḥ, cvyantā acvyantā śca /
tatra cvyantāḥ paryudasyante /
anāḍhyaṃ āḍhyaṃ kurvanti anena āḍhyaṅkaraṇam /
subhagaṅkaraṇam /
sthūlaṅkaraṇam /
palitaṅkaraṇam /
nagnaṅkaraṇam /
andhaṅkaraṇam /
priyaṅkaraṇam /
cvyartheṣu iti kim ? āḍhyaṃ tailena kurvanti abhyañjayanti ity arthaḥ /
prakṛter avivakṣāyām abhūtaprādurbhāve 'pi pratyudāharaṇaṃ bhavati /
acvau iti kim ? āḍhyīkurvanty anena /
nanu ca khyunā mukte lyuṭā bhavitavyam, na ca lyuṭaḥ khyunaś ca viśeṣo 'sti, tatra kiṃ pratiṣedhena ? evaṃ tarhi pratiṣedha-sāmarthyāt khyuni asati lyuḍ api na bhavati, tena lyuṭo 'py ayam arthataḥ pratiṣedhaḥ /
uttarārthaś ca cvi-pratiṣedhaḥ kriyate //


____________________________________________________________________


kartari bhuvaḥ khiṣṇuc-khukañau || PS_3,2.57 ||


_____START JKv_3,2.57:

āḍhyādisu subanteṣu upapadeṣu cvyartheṣu acvyanteṣu bhavater dhātoḥ kartari kārake khiṣṇuc, khukañ ity etau pratyayau bhavataḥ /
anāḍhya āḍhyo bhavati āḍhyaṃbhaviṣṇuḥ, āḍhyaṃbhāvukaḥ /
subhavaṃbhaviṣṇu, subhagaṃbhāvukaḥ /
sthūlaṃbhaviṣṇuḥ, sthūlaṃbhāvukaḥ /
palitaṃbhaviṣṇuḥ, palitaṃbhāvukaḥ /
nagnaṃbhaviṣṇuḥ, nagnaṃbhāvukaḥ /
andhaṃbhaviṣṇuḥ, andhaṃbhāvukaḥ /
priyaṃbhaviṣṇuḥ, priyaṃbhāvukaḥ /
kartari iti kim ? karaṇe mā bhūt /
cvyarthesu ity eva, āḍhyo bhavitā /
acvau ity eva, āḍhyībhavitā /
udāttatvād bhuvaḥ siddham ikārāditvam iṣṇucaḥ /
nañstu svarasiddhyartham ikārāditvam iṣyate //


____________________________________________________________________


spṛśo 'nudake kvin || PS_3,2.58 ||


_____START JKv_3,2.58:

spṛśe rdhātor anudake subanta upapade kvin pratyayo bhavati /
nanu sakarmakatvāt spṛśeḥ karmaivopapadaṃ prāpnoti ? na+eṣa doṣaḥ /
kartari iti pūrvasūtrād anuvartate, tat kartṛpracaya-arthaṃ vijñāyate /
subantamātre ca+upapade kartṛpacayo labhyate ghṛtaṃ spṛśati ghṛtaspṛk /
mantreṇa spṛśati mantraspṛk /
jalena spṛśati jalaspṛk /
anudake iti kim ? udakasparśaḥ /
nakāraḥ kvin-pratyayasya kuḥ (*8,2.62) iti viśeṣaṇa-arthaḥ //


____________________________________________________________________


[#224]

ṛtvig-dadhṛk-srag-dig-uṣṇig-añcu-yuji-kruñcāṃ ca || PS_3,2.59 ||


_____START JKv_3,2.59:

ṛtvigādayaḥ pañca-śabdāḥ kvin-pratyayāntāḥ nipātyante, apare trayo dhātvo nirdiṣyante /
ṛtu-śabda upapade yajer dhatoḥ kvin pratyayo nipātyate /
ṛtau yajati, ṛtuṃ vā yajati, ṛtuprayukto vā yajati ṛtvik /
rūḍhireṣā yathā kathaṃcid anugantavyā /
dhṛṣeḥ kvin pratyayaḥ, dvirvacanam, antodāttatvaṃ ca nipātyate /
dhṛṣṇoti iti dadhṛk /
sṛjeḥ karmaṇi kvin, amāgamaḥ ca nipātyate /
sṛjanti tam iti srak /
diṣeḥ karmaṇi kvin nipātyate /
diśanti tām iti dik /
utpūrvāt sniheḥ kvin, upasargānta-lopaḥ, ṣatvaṃ ca nipātyate /
uṣṇik /
añcu yuji kruñca ity eteṣāṃ dhātūnāṃ kvin pratyayo bhavati /
nipātanaiḥ saha nirdeśāt atra api kiṃcid alākṣaṇikaṃ kāryam asti /
añcateḥ subnata-mātra upapade kvin pratyayo bhavati /
prāṅ /
pratyaṅ /
udaṅ /
yujeḥ kruñceś ca kevalād eva /
yuṅ, yuñjau, yuñjaḥ /
sopapadāt tu satsūdviṣa (*3,2.61) ity ādinā kvip bhavati /
aśvayuk, aśvayujau, aśvayujaḥ /
kruṅ, kruñcau, kruñcaḥ /
nalopaḥ kasmān na bhavati ? nipātana-sāhacaryāt //


____________________________________________________________________


tyadādiṣu dṛśo 'nālocane kañ ca || PS_3,2.60 ||


_____START JKv_3,2.60:

tyadādiṣu upapadeṣu dṛśer dhātor anālocane 'rthe vartamānāt kañ pratyayo bhavati, cakārāt kvin ca /
tyādṛśaḥ, tyādṛk /
tādṛśaḥ, tādṛk /
yādṛśaḥ, yādṛk /
kaño ñakāro viśeṣaṇa-arthaḥ, ṭhak ṭhañ kañ iti /
anālocane iti kim ? taṃ paśyati taddarśaḥ /
tādṛgādayo hi rūḍhiśabda-prakārāḥ, na+eva atra darśanakriyā vidyate /
samānānyayośceti vaktavyam /
sadṛśaḥ, sadṛk /
anyādṛśaḥ, anyādṛk /
dṛśeḥ kṣaś ca vaktavyaḥ /
tādṛkṣaḥ /
yādṛkṣaḥ /
anyādṛkṣaḥ /
kīdṛkṣaḥ //


____________________________________________________________________


[#225]

sat-sū-dviṣa-druha-duha-yuja-vida-bhidac-chida-ji-nī-rājām uasarge 'pi kvip || PS_3,2.61 ||


_____START JKv_3,2.61:

supi ity anuvartate /
karma-grahaṇaṃ tu spṛśo 'nudake kvin (*3,2.58) ity ataḥ prabhṛti na vyāpriyate /
sadādibhyaḥ dhātubhyaḥ subante upapade upasarge 'pi anupasarge 'pi kvip pratyayo bhavati /
upasarga-grahaṇam jñāpanārtham, anyatra sub-grahaṇe upasarga-grahaṇaṃ na bhavati iti, vadaḥ supi kyap ca (*3,1.106) iti /
sū iti dviṣā sāhacaryāt sūteḥ ādādikasya grahaṇaṃ, na suvateḥ taudādikasya /
yujir yoge, yuja samādhau, dvayor api grahaṇam /
vida jñāne, vida sattāyām, vida vicāraṇe, trayāṇām api grahaṇam /
na lābha-arthasya videḥ, akārasya vivakṣatatvāt /
sad - śuciṣat /
antarikṣasat /
upasat /
sū - aṇḍasūḥ /
śatasūḥ /
prasūḥ /
dviṣa - mitradviṭ /
pradviṭ /
druha - mitradhruk /
pradhruk /
duha - godhuk /
pradhuk /
yuja - aśvayuk /
prayuk /
vida - vedavit /
pravit /
brahmavit /
bhida - kāṣṭhabhit /
prabhit /
chida - rajjucchid /
pracchid /
ji - śatrujit /
prajit /
nī - senānīḥ /
praṇīḥ /
grāmaṇīḥ /
agraṇīḥ /
katham atra ṇatvam ? sa eṣāṃ grāmaṇīḥ (*5,2.78) iti nipātanāt, nayateḥ pūrvapadāt sajñāyām agaḥ (*8,4.3) iti ṇatvam /
rāja - rāṭ /
virāṭ /
samrāṭ /
mo rāji samaḥ kvau (*8,2.35) iti matvam /
anyebhyo 'pi dṛśyate (*3,2.178), kvip ca (*3,2.76) iti sāmānyena vakṣyati, tasya+eva ayaṃ prapañcaḥ //


____________________________________________________________________


bhajo ṇviḥ || PS_3,2.62 ||


_____START JKv_3,2.62:

upasarge supi iti vartate /
bhajer dhātoḥ subanta upapade upasarge 'pi - prabhāk //


____________________________________________________________________


chandasi sahaḥ || PS_3,2.63 ||


_____START JKv_3,2.63:

upasarge supi ity eva /
chandasi viṣaye saher dhātoḥ subante upapade ṇvi-pratyayo bhavati /
turāṣāṭ /
saheḥ sāḍaḥ saḥ (*8,3.56) iti ṣatvam, anyeṣām api dṛśyate (*6,3.137) iti dīrghatvam //


____________________________________________________________________


[#226]

vahaś ca || PS_3,2.64 ||


_____START JKv_3,2.64:

vaher dhātoḥ chandasi viṣaye subanta upapade ṇvipratyayo bhavati /
praṣṭhavāṭ /
divyavāṭ /
yoga-vibhāga uttara-arthaḥ //


____________________________________________________________________


kavya-purīṣa-purīṣyeṣu ñyuṭ || PS_3,2.65 ||


_____START JKv_3,2.65:

kavya purīṣa purīṣya ity eteṣu upapadeṣu chandasi viṣaye vaher dhātoḥ ṇyuṭ pratyayo bhavati /
kavyavāhanaḥ pitṝṇām /
purīṣavāhaṇaḥ /
purīṣyavāhanaḥ //


____________________________________________________________________


havye 'nantaḥpādām || PS_3,2.66 ||


_____START JKv_3,2.66:

havya-śabde upapade chandasi viṣaye vaher dhātoḥ ñyuṭ pratyayo bhavati, anantaḥ-pādaṃ ced vahirvartate /
agniś ca havya-vāhanaḥ anantaḥpādam iti kim ? havyavāḍagnirajaraḥ pitā naḥ //


____________________________________________________________________


jana-sana-khana-krama-gamo viṭ || PS_3,2.67 ||


_____START JKv_3,2.67:

chandasi upasarge supi iti anuvartate /
jana janane, janī pradurbhāve, dvayor api grahaṇam /
tathā ṣaṇu dāne, vana ṣane saṃbhaktau, dvayor api grahaṇam /
janādibhyaḥ dhātubhyaḥ subanta upapade chandasi viṣaye viṭ pratyayo bhavati /
ṭakāraḥ sāmānya-grahaṇa-avighāta-arthaḥ ver apṛktasya (*6,1.67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (*6,4.41) iti /
jana - abjāḥ gojāḥ /
sana - goṣā indo nṛṣā asi /
khana - bisakhāḥ /
kūpakhāḥ /
krama - dadhikrāḥ /
gama - agregā unnatṝṇām //

____________________________________________________________________


ado 'nanne || PS_3,2.68 ||


_____START JKv_3,2.68:

chandasi iti nivṛttam /
ader dhātor ananne supy upapade viṭ pratyayo bhavati /
āmamatti āmāt /
sasyāt /
ananne iti kim ? annādaḥ //


____________________________________________________________________


kravye ca || PS_3,2.69 ||


_____START JKv_3,2.69:

kravya-śabda upapade ader dhātoḥ viṭ pratyayo bhavati /
kravyamatti kravyāt /
pūrveṇa+eva siddhe vacanam asarūpabādhana-artham /
tena aṇ na bhavati /
kathaṃ tarhi kravyādaḥ ? kṛttavikṛtta-śabde upapade aṇ, tasya ca pṛṣodarādipāṭhāt kravyabhāvaḥ /
kṛttavikṛttapakvamāṃsabhakṣaḥ kravyāda ucyate, āmamāṃsabhakṣaḥ kravyāt iti //


____________________________________________________________________


[#227]

duhaḥ kab ghaś ca || PS_3,2.70 ||

_____START JKv_3,2.70:

duher dhātoḥ supy upapade kap pratyayo bhavati, ghakāraś cāntādeśaḥ /
kāmadughā dhenuḥ /
arghadughā /
dharmadugha //


____________________________________________________________________


mantre śveta-vaha-ukthaśas-puroḍāśo ṇvin || PS_3,2.71 ||


_____START JKv_3,2.71:

śvetavaha ukthaśas puroḍāś ity etebhyo ṇvin pratyayo bhavati mantre viṣaye /
dhātu-upapada-samudāyā nipātyante alākṣaṇikakārya-siddhy-artham /
pratyayas tu vidhīyata eva /
śveta-śabde kartṛ-vācini upapade vaher dhātoḥ karaṇi kārake ṇvin pratyayo bhavati /
śvetā enaṃ vahanti śvetavā indraḥ /
uktha-śabde karmaṇi karaṇe vā upapade śaṃsater dhātoḥ ṇvin pratyayo bhavati, nalopaś ca nipātyate /
ukthāni śaṃsati, ukthair vā śaṃsati, ukthaśā yajamānaḥ /
dāśṛ dāne ity etasya puraḥpūrvasya ḍatvam, karmaṇi ca pratyayaḥ /
puro dāśanta enaṃ proḍāḥ /
śvetavahādīnāṃ ḍaspadasya+iti vaktavyam /
śvetavobhyām /
śvetavobhiḥ /
padasya iti kim ? śvetavāhau /
śvetavāhaḥ //


____________________________________________________________________


ave yajaḥ || PS_3,2.72 ||


_____START JKv_3,2.72:

ave upapade yajeḥ dhātoḥ ṇvin pratyayo bhavati mantre viṣaye /
tvaṃ yajñe varuṇasya avayā asi /
yogavibhāga uttara-arthaḥ //


____________________________________________________________________


vij upe chandasi || PS_3,2.73 ||


_____START JKv_3,2.73:

upe upapade yajeḥ chandasi viṣaye vic pratyayo bhavati /
upayaḍbhir ūrdhvaṃ vahanti /
upayaṭtvam /
chando-grahaṇaṃ brāhmaṇa-artham /
vicaḥ citkaraṇaṃ sāmānya-grahaṇa-avighāta-artham ver apṛktasya (*6,1.67) iti /
kim artham idam ucyate, yāvata anyebhyo 'pi dṛśyante (*3,2.75) iti yajer api vic siddha eva ? yajer niyama-artham etat, upayajeḥ chandasya+iva, na bhāṣāyām iti //


____________________________________________________________________


[#228]

āto manin-kvanib-vanipaś ca || PS_3,2.74 ||


_____START JKv_3,2.74:

chandsi iti vartate, supi upasarge 'pi iti ca /
ākārāntebhyo dhātubhyaḥ supi upapde chandsi viṣaye manin kvanip vanip ity ete pratyayā bhavanti /
cakarāt vic bhavati /
sudāmā /
aśvatthāmā /
kvanip - sudhīvā /
supīvā /
vanip - bhūridāvā /
ghṛtapāvā /
vic khalv api - kīlālapāḥ /
śubhaṃyaḥ /
rāmasya+upadāḥ //


____________________________________________________________________


anyebhyo 'pi dṛśyante || PS_3,2.75 ||


_____START JKv_3,2.75:

chandasi iti nivṛttam /
anyebhyo 'pi dhātubhyo 'nākārāntebhyo manin kyanip vanip ity ete pratyayā dṛśyante, vic ca /
suśarmā /
kvanip - prātaritvā /
prātaritvānau /
vanip - vijāvāgne /
agreyāvā /
vic khalv api - reḍasi /
api-śabdaḥ sarva-upādhivyabhicāra-arthaḥ /
nirupapadād api bhavati /
dhīvā /
pīvā /
dṛśi-grahaṇaṃ prayoga-anusaraṇa-artham //


____________________________________________________________________


kvip ca || PS_3,2.76 ||


_____START JKv_3,2.76:

sarvadhātubhyaḥ sopapadebhyo nirupapadebhyaś ca chandasi bhāṣāyāṃ ca kvip pratyayo bhavati /
ukhāyāḥ sraṃsate ukhāsrat /
parṇadhvat /
vāhāt bhraśyati, vāhābhraṭ /
anyeṣam api dṛśyate (*6,3.137) iti dīrghaḥ //


____________________________________________________________________


sthaḥ ka ca || PS_3,2.77 ||


_____START JKv_3,2.77:

supi upasarge 'pi iti ca vartate /
sthā ity etasmād dhātoḥ supi upapade kapratyayo bhavati, kvip ca /
kimartham idam ucyate, yavatā supi sthaḥ (*3,2.4) iti kaḥ siddha eva, anyebhyo 'pi dṛśyate (*3,2.178) iti kvip? bādhakabādhana-arthaṃ punar vacanam /
śami dhātoḥ sañjñāyām (*3,2.14) acaṃ bādhate - śaṃsthaḥ /
śaṃsthāḥ //


____________________________________________________________________


[#229]

supy ajātau ṇinis tācchīlye || PS_3,2.78 ||


_____START JKv_3,2.78:

ajāti-vācini subanta upapade tācchīlye gamyamāne dhātoḥ ṇiniḥ pratyayo bhavati /
uṣṇabhojī /
śītabhojī /
ajātau iti kim ? brāhmaṇānāmantrayitā /
tāchhīlye iti kim ? uṣṇaṃ bhuṅkte kadācit /
supi iti vartamāne punaḥ sub-grahaṇam upasarganivṛtty-artham /
utpratibhyām āṅi sarter upasaṅkhyānam /
udāsāriṇyaḥ /
pratyāsāriṇyaḥ /
sādhukāriṇi ca /
sadhukārī /
sādhudāyī /
brahmaṇi vadaḥ /
brahmavādino vadanti //


____________________________________________________________________


kartary upamāme || PS_3,2.79 ||


_____START JKv_3,2.79:

kartṛ-vācini upamāne upapade dhātoḥ ṇini-pratyayo bhavati /
upapadakartā pratyaya-arthasya kartur upamānam /
uṣṭra iva krośati uṣṭrakrośī /
dhvāṅkṣarāvī /
atācchīlya-artha ārambhaḥ, jātyartho vā /
kartari iti kim ? apūpān iva bhakṣayati māṣān /
upamane iti kim ? uṣṭraḥ krośati //


____________________________________________________________________


vrate || PS_3,2.80 ||


_____START JKv_3,2.80:

vrata iti śāstrato niyama ucyate vrate gamyamāne subanta upapade dhātoḥ ṇiniḥ pratyayo bhavati /
samudāyopadhiś ca ayam /
dhatu-upapada-pratyayasaudayena vrataṃ gamyate /
sthaṇḍilaśāyī /
aśrāddhabhojī /
kāmacāraprāptau niyamaḥ /
sati śayane sthaṇḍila eva śete na anyatra /
sati bhojane 'śrāddham eva bhuṅkte na śrāddham iti /
vrate iti kim ? sthāṇḍile śete devadattaḥ /
atacchīlya-artha ārambhaḥ, jāty-artho vā //


____________________________________________________________________


[#230]

bahulam ābhīkṣṇye || PS_3,2.81 ||


_____START JKv_3,2.81:

ābhīkṣṇye gamyamāne dhātoḥ bahulaṃ ṇiniḥ pratyayo bhavati /
abhīkṣṇyaṃ paunaḥpunyam /
tātparyam āsevaiva, tācchīlyādanyat /
kaṣāyapāyiṇo gandhārāḥ /
kṣīrapāyiṇaḥ uśīnarāḥ /
sauvīrapāyiṇo bāhlīkāḥ /
bahula-grahaṇat kulmāṣakhādaḥ ity atra na bhavati //


____________________________________________________________________


manaḥ || PS_3,2.82 ||


_____START JKv_3,2.82:

supi iti vartate /
manyateḥ subante upapade ṇiniḥ pratyayo bhavati /
darśanīyamānī /
śobhanamānī /
bahula-grahaṇa-anuvṛtteḥ manyateḥ grahaṇaṃ na manuteḥ /
uttarasūtre hi khaś-pratyaye vikaraṇakṛto viśeṣaḥ syāt //


____________________________________________________________________


ātmamāne khaś ca || PS_3,2.83 ||


_____START JKv_3,2.83:

ātmano mananam ātmamānaḥ /
ātmamāne vartamānān manyateḥ supy upapade khaś-pratyayo bhavati /
cakārāṇ ṇiniḥ ca /
yadā pratyaya-arthaḥ kartā ātmānam eva darśanīyatvādinā dharmeṇa yuktaṃ manyate, tadā 'yaṃ vidhiḥ /
darśanīyam ātmānaṃ manyate darśanīyaṃmanyaḥ, darśanīyamānī /
paṇḍitaṃ manyaḥ, paṇḍitamānī /
ātmamāne iti kim ? darśanīyamanī devadattasya yajñadattaḥ //


____________________________________________________________________


bhūte || PS_3,2.84 ||


_____START JKv_3,2.84:

bhūte ity adhikāro vartamane laṭ (*3,2.123) iti yavat /
yadita ūrdhvam anukramiṣyāmaḥ bhūte ity evaṃ tad veditavyam /
dhātv-adhikārāc ca dhātv-arthe bhūte iti vijñāyate /
vakṣyati - karaṇe yajaḥ (*3,2.85), agniṣṭomena iṣṭavān agniṣṭomayājī /
bhūte iti kim ? agniṣṭomena yajate //

____________________________________________________________________


karaṇe yajaḥ || PS_3,2.85 ||


_____START JKv_3,2.85:

ṇiniḥ anuvartate, na khaś /
yajater dhātoḥ karaṇe upapade ṇinipratyayo bhavati bhūte /
agniṣṭomayājī /
agniṣtomaḥ phalabhāvanāyāṃ karaṇaṃ bhavati //


____________________________________________________________________


[#231]

karamaṇi hanaḥ || PS_3,2.86 ||


_____START JKv_3,2.86:

karaṇi upapade hanter dhātoḥ ṇiniḥ pratyayo bhavati bhūte kale /
pitṛvyaghātī /
mātulaghātī /
kugsitagrahaṇaṃ kartavyam /
iti mā bhūt, cauraṃ hatavān //


____________________________________________________________________


brahma-bhrūṇa-vṛtreṣu kvip || PS_3,2.87 ||


_____START JKv_3,2.87:

karmaṇi iti vartate /
brahmādiṣu karmasu upapadeṣu hanter dhātoḥ kvip pratyayo bhavati bhūte /
brahmahā /
brūṇahā /
vṛtrahā /
kimartham idam ucyate yāvatā sarvadhātubhyaḥ kvip vihita eva ? brahmādiṣu hanteḥ kvib-vacanaṃ niyama-artham /
caturvidhaś ca atra niyama iṣyate /
brahmādiṣv eva hanteḥ, na anyasminnaupapade, puruṣaṃ hatavān iti /
brahmādiṣu hanter eva, na anyasmāt syāt, brahma adhītavān iti /
brahmādiṣu hanter bhūtakāle kvip eva na anyaḥ pratyayaḥ, tathā bhūtakāle eva na anyasmin, brahmāṇaṃ hanti haniṣyati vā iti /
tad etad vakṣyamāṇa-bahula-grahaṇasya purastāadapakarṣaṇāl labhyate //


____________________________________________________________________


bahulaṃ chandasi || PS_3,2.88 ||


_____START JKv_3,2.88:

pūrveṇa niyamād aprāptaḥ kvip pratyayaḥ vidhīyate /
chandasi viṣaye upapadantareṣv api hanter bahulaṃ kvip pratyayo bhavati /
matṛhā saptamaṃ narakaṃ vrajet /
pitṛhā /
na ca bhavati /
mātṛghātaḥ /
pitṛghātaḥ //


____________________________________________________________________


su-karma-pāpa-mantra-puṇyeṣu kṛñaḥ || PS_3,2.89 ||


_____START JKv_3,2.89:
karmaṇi iti vartate /
tad-asambhavāt su-śabdam varjayitvā pariśiṣṭānāṃ viśeṣaṇaṃ bhavati /
svādiṣu karmasu upapadeṣu karoter dhātoḥ kvip pratyayo bhavati /
sukṛt /
karmakṛt /
pāpakṛt /
mantrakṛt /
puṇyakṛt /
ayam api niyama-artha ārambhaḥ /
trividhaś ca atra niyama iṣyate /
dhātuniyamaṃ varjayitvā kālopapada-pratyayaniyamaḥ /
dhator aniyatatvād anyasminn upapade api bhavati /
śāstrakṛt /
bhāṣyakṛṭ //


____________________________________________________________________


some suñaḥ || PS_3,2.90 ||


_____START JKv_3,2.90:

karmaṇi iti varate /
some karmaṇi upapade sunoter dhātoḥ kvip pratyayo bhavati /
somasut, somasutau, somasutaḥ /
ayam api niyama-artha ārambhaḥ /
caturvidhaś ca atra niyamaḥ iṣyate, dhātukāla-upapada-pratyaya-viṣayaḥ //


____________________________________________________________________


[#232]

agnau ceḥ || PS_3,2.91 ||


_____START JKv_3,2.91:

karmaṇi ity eva /
agnau karmaṇy upapade cinoter dhātoḥ kvip pratyayo bhavati /
agnicit, agnicitau, agnicitaḥ /
atra api pūrvavac caturvidho niyama iṣyate //


____________________________________________________________________


karmaṇy-agny-ākhyāyām || PS_3,2.92 ||


_____START JKv_3,2.92:

ceḥ karmaṇi iti vartate /
karmaṇi upapade cinoteḥ karmaṇy eva kārake kvip pratyayo bhavati agny-ākhyāyāṃ, dhātūpapada-pratyaya-samudāyena cedagnyākhyā gamyate /
śyena iva cīyate śyenacit /
kaṅkacit /
ākhyā-grahaṇaṃ rūḍhisampratyayārtham /
agny-artho hi iṣṭakācaya ucyate śyenacit iti //


____________________________________________________________________


karmaṇi inir vikriyaḥ || PS_3,2.93 ||


_____START JKv_3,2.93:

karmaṇi upapade vi-pūrvat krīṇāter dhātoḥ iniḥ pratyayo bhavati /
karmaṇi iti vartamāṇe punaḥ karma-grahaṇaṃ kartuḥ kutsānimitte karmaṇi yathā syāt, karma-mātre mā bhūt /
somavikrayī /
rasavikrayī /
iha na bhavati, dhānya-vikrāyaḥ //


____________________________________________________________________


dṛśeḥ kvanip || PS_3,2.94 ||


_____START JKv_3,2.94:

karmaṇi ity eva /
dṛśeḥ dhātoḥ karmaṇi upapade kvanip pratyayo bhavati /
merudṛśvā /
paralokadṛśvā /
anyebhyo 'pi dṛśyante (*3,2.75) iti kvanipi siddhe punarvacanaṃ pratyayāntara-nivṛtty-artham //


____________________________________________________________________


rājani yudhikṛñaḥ || PS_3,2.95 ||


_____START JKv_3,2.95:

karmaṇi ity eva /
rājan-śabde karmaṇi upapade yudhyateḥ karoteś ca kvanip pratyayo bhavati /
nanu ca yudhir akarmakaḥ ? antarbhāvitaṇy-arthaḥ sakarmako bhavati /
rājayudhvā /
rājānaṃ yodhitavān ity arthaḥ /
rājakṛtvā //


____________________________________________________________________


sahe ca || PS_3,2.96 ||


_____START JKv_3,2.96:

saha-śabde ca+upapade yudhikṛñoḥ dhātvoḥ kvanip pratyayo bhavati /
asattvavācitvān na+upapadaṃ karmaṇā viśeṣyate /
sahayudhvā /
sahakṛtvā //


____________________________________________________________________


saptamyāṃ janer ḍaḥ || PS_3,2.97 ||


_____START JKv_3,2.97:

saptamyanta upapade janer dhatoḥ ḍaḥ pratyayo bhavati /
upasare jātaḥ upasarajaḥ /
mandurajaḥ //


____________________________________________________________________


[#233]

pañcamyām ajātau || PS_3,2.98 ||


_____START JKv_3,2.98:

pañcamyanta upapade jātivarjite janer ḍaḥ pratyayo bhavati /

[#232]

buddhijaḥ /
saṃskārañaḥ /
duḥkhajaḥ /
ajātau iti kim ? hastino jātaḥ /
aśvājātaḥ //


____________________________________________________________________


[#233]

upasarge ca sañjñāyām || PS_3,2.99 ||


_____START JKv_3,2.99:

upasarge ca upapade janeḥ ḍaḥ pratyayo bhavati sañjñāyāṃ viṣaye /
samudāyopādhiḥ sañjñā /
athemā mānavīḥ prajāḥ //


____________________________________________________________________


anau karmaṇi || PS_3,2.100 ||


_____START JKv_3,2.100:

anupūrvāt janeḥ karmaṇi upapade ḍaḥ pratyayo bhavati /

[#232]

pumāṃsamanujātaḥ pumanujaḥ /
stryanujaḥ //


____________________________________________________________________


[#233]

anyeṣv api dṛśyate || PS_3,2.101 ||


_____START JKv_3,2.101:

anyeṣv api upapadeṣu kārakeṣu janeḥ ḍaḥ pratyayo dṛśyate /
saptamyām ity ukatama saptamyām api dṛśyate /
na jāyate iti ajaḥ /
dvirjātāḥ dvijāḥ /
pañcamyām ajātau (*3,2.98) ity uktaṃ, jātav api dṛśyate /
brāhmaṇajo dharmaḥ /
kṣatriyajaṃ yuddham /
upasarge ca sañjñāyām (*3,2.99) ity uktam, asañjñāyām api dṛśyate /
abhijāḥ, parijāḥ keśāḥ /
anu karmaṇi (*3,2.100) ity uktam, akarmaṇy api dṛśyate /
anujātaḥ anujaḥ /
api-śabdaḥ sarvopādhivyabhicāra-arthaḥ /
tena dhātvantarād api bhavati, kārakantare 'pi /
paritaḥ khātā parikhā /
ākhā //


____________________________________________________________________


niṣṭhā || PS_3,2.102 ||


_____START JKv_3,2.102:

ktaktavatū niṣṭhā (*1,1.26) ity uktaṃ, sa niṣṭha-sañjñakaḥ pratyayo bhūte bhavati /
kṛtam /
kṛtavān /
bhuktam /
bhuktavān /
niṣṭhāyām itaretarāśrayatvād aprasiddhiḥ /
sañjñāyāṃ ktaktavatū bhāvyete, satoścānayoḥ sañjñāyā bhāvyam /
na+eṣa doṣaḥ /
bhāvinī sañjñā vijñāyate /
sa bhūte bhavati, yasyotpannasya niṣṭhā ity eṣā sañjñā bhavati /
samarthyāt ktaktavatvor vidhānam etat /
ādikarmaṇi niṣṭha vaktavyā /
prakṛtaḥ kaṭaṃ devadattaḥ /
prakṛtavān kaṭaṃ devadattaḥ //


____________________________________________________________________


[#234]

su-yajor ṅvanip || PS_3,2.103 ||


_____START JKv_3,2.103:

sunoter yajateś ca ṅvanip pratyayo bhavati /
sutvā /
yajvā //


____________________________________________________________________


jīryater atṛn || PS_3,2.104 ||


_____START JKv_3,2.104:

bhūte (*3,2.74) iti vartate /
jīryateḥ atṛn pratyayo bhavati bhūte /
jaran, jarantau, jarantaḥ /
vā+asarūpeṇa niṣṭhā, jīrṇaḥ, jīrṇavān iti //


____________________________________________________________________


chandasi liṭ || PS_3,2.105 ||


_____START JKv_3,2.105:

bhūte ity eva /
chandasi viṣaye dhātoḥ liṭ pratyayo bhavati /
ahaṃ sūryamubhayato dadarśa /
ahaṃ dhyāvāpṛthivī ātatāna /
nanu ca chndasi luḍ-laṅ-liṭaḥ (*3,4.6) iti sāmānyena liṭ vihita eva ? dhātu-sambandhe sa vidhiḥ, ayaṃ tv aviṣeṣeṇa //


____________________________________________________________________


liṭaḥ kānaj vā || PS_3,2.106 ||


_____START JKv_3,2.106:

chandasi liṭaḥ kānaj-ādeśo bhavati vā /
agniṃ cikyānaḥ /
somaṃ suṣuvāṇaḥ /
varuṇaṃ suṣuvānam /
na ca bhavati /
ahaṃ sūryamubhayato dadarśa /
ahaṃ dyāvāpṛthivī ātatāna /
liḍ-grahaṇaṃ kim, na pūrvasya+eva prakṛtasya ādeśāvidhāne vibhakti-vipariṇāmo bhaviṣyati ? liṇmātrasya yathā syāt, yo 'pi parokṣe vihitas tasya apy ayam ādeśo bhavati //


____________________________________________________________________

kvasuś ca || PS_3,2.107 ||


_____START JKv_3,2.107:

chandasi liṭaḥ kvasur ādeśaḥ bhavati /
jakṣivān /
papivān /
na ca bhavati /
ahaṃ sūryamubhayato dadarśa /
yogavibhāga uttarārthaḥ //


____________________________________________________________________


bhāṣāyāṃ sada-vasa-śruvaḥ || PS_3,2.108 ||


_____START JKv_3,2.108:

sada vasa śru ity etebhyaḥ parasya liṭo bhāṣāyāṃ viṣaye vā kvasur ādeśo bhavati /
ādeśa-vidhānād eva liḍ api tadviṣayo 'numīyate /
upasedivān kautsaḥ pāṇinim /
tena mukte yathāprāptaṃ pratyayā bhavanti /
upāsadat /
upāsīdat /
upasasāda /
anūṣīvān kautsaḥ pāṇinim /
anvavātsīt /
anvavasat /
anūvāsa /
upaśuśruvān kautsaḥ pāṇinim /
upāśrauṣīt /
upāśṛṇot /
upaśuśrāva /
luṅ-laṅ-viṣaye parastād anuvṛtteḥ kvasur bhavati //

____________________________________________________________________


[#235]

upeyivān anāśvān anūcānaś ca || PS_3,2.109 ||


_____START JKv_3,2.109:

upeyivān anāśvān anūcāna ity ete śabdā nipātyante /
upapūrvād iṇaḥ kvasuḥ, dvirvacanam abhyāsa-dīrghatvaṃ tatsāmarthyād ekādeśa-pratibandhaḥ, tatra vasv eka-aj-ād-dhasām (*7,2.67) ity anekāctvādiṇ na prāpnoti, sa nipātyate, abhyāsasya śravaṇaṃ dhāturūpasya yaṇādeśaḥ /
upeyivān /
krādiniyamāt prāptaś ca vasv eka-aj-ād-dhasām (*7,2.67) iti pratiṣiddhaḥ, sa punar iṭ pratiprasūyate, tena ajādau na bhavati /
upeyuṣaḥ /
upeyuṣā /
na ca atra+upasargās tantram, anyopasarga-pūrvān nirupasargāc ca bhavaty eva /
samīyivān /
īyivān /
vāvacana-anuvṛtteś ca pūrvaval luḍ-ādayo 'pi bhavanti /
upāgāt /
upait /
upepāya /
aśnāter nañpūrvāt kvasur nipatyate, iḍabhāvaś ca /
anāśvān /
nāśīt /
naśnāt /
nāśa /
vacer anupūrvāt kartari kānaj nipātyate /
anūcānaḥ /
anvavocat /
anvabravīt /
anūvāca //


____________________________________________________________________

luṅ || PS_3,2.110 ||


_____START JKv_3,2.110:

bhūte ity eva /
būte 'rthe vartamānād dhātoḥ luṅ pratyayo bhavati /
akārṣīt /
ahārṣīt /
vasater luṅ rātri-viśeṣe jāgaraṇasantatau vaktavyaḥ /
kva bhavānuṣitaḥ /
ahamatrāvātsam //


____________________________________________________________________


anadyatane laṅ || PS_3,2.111 ||


_____START JKv_3,2.111:

bhūte ity eva /
anadyatane iti bahuvrīhi-nirdeśaḥ /
avidyamānādyatane bhūte 'rthe vartamānād dhātor laṅ pratyayo bhavati /
akarot /
aharat /
bahuvrīhi-nirdeśaḥ kim arthaḥ ? adya hyo vā abhukṣmahi iti vyāmiśre mā bhūt /
parokṣe ca lokavijñāte prayoktur darśana-viṣaye laṅ vaktavyaḥ /
aruṇadyavanaḥ sāketam /
aruṇad yavano mādyamikān iti //


____________________________________________________________________


abhijñā-vacane lṛṭ || PS_3,2.112 ||

_____START JKv_3,2.112:

abhijñā smṛtiḥ /
tadvacane upapade bhūtānadyatane lṛṭ pratyayo bhavati /
laṅo 'pavādaḥ abhijānāsi devadatta kaśmīreṣu vatsyāmaḥ /
vacana-grahaṇaṃ paryāya-artham, abhijānāsi, smarasi, budyase, cetayase iti //


____________________________________________________________________


[#236]

na yadi || PS_3,2.113 ||


_____START JKv_3,2.113:

yac-chabda-sahite abhijñā-vacana upapade lṛṭ pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidyate /
abhijānāsi devadatta yat kaśmīreṣv avasāma /
vāsamātraṃ smaryate, na tu aparaṃ kiṃcil lakṣyate /
tena uttara-sūtrasya na ayaṃ viṣayaḥ //


____________________________________________________________________


vibhāṣā sākāṅkṣe || PS_3,2.114 ||


_____START JKv_3,2.114:

yadi iti na anuvartate /
ubhayatra vibhāśeyam /
abhijñā-vacane upapade yac-chabda-sahite kevale ca vibhāṣā lṛṭ pratyayo bhavati, sākāṅkṣaś cet prayoktā /
lakṣya-lakṣaṇayoḥ sambandhe prayoktur ākāṅkṣā bhavati /
abhijānasi devadatta kaśmīreṣu vatsyāmas tatra udanaṃ bhokṣyāmahe /
abhijānāsi devadatta magadheṣu vatsyāmaḥ, tatra udanaṃ bhokṣyāmahe /
yadi khalv api - abhijānāsi devadatta yat kaśmīreṣu vatsyāmaḥ, yat tatra udanaṃ bhokṣyāmahe /
abhijānasi devadatta yat kaśmīreṣv avasāma, yat tatra udanam abhuñjmahi /
vāso lakṣaṇaṃ, bhojanaṃ lakṣyam //


____________________________________________________________________


parokṣe liṭ || PS_3,2.115 ||


_____START JKv_3,2.115:

bhūtānadyatane iti vartate /
tasya viśeṣaṇaṃ parokṣa-grahaṇam /
ghūtānadyatana-parokṣe 'rthe vartamanād dhātḥ liṭ pratyayo bhavati /
nanu dhātv-arthaḥ sarvaḥ parokṣa eva ? satyam etat /
asti tu loke dhātv-arthena api kārakeṣu pratyakṣābhimanaḥ /
sa yatra na asti tat parokṣam ity ucyate /
cakāra /
jahāra /
uttama-viṣaye 'pi cittavyākṣepāt parokṣatā sambhavaty eva /
tad yathā - supto 'haṃ kila vilalāpa /
atyantāpahnave ca liḍ vaktavyaḥ /
kaliṅgeṣu sthito 'si ? hānaṃ kaliṅgañ jagāma /
dakṣiṇāpathaṃ praviṣṭo 'si ? nāhaṃ dakṣiṇāpathaṃ praviveśa //


____________________________________________________________________

ha-śaśvator laṅ ca || PS_3,2.116 ||


_____START JKv_3,2.116:

bhūtānadyatana-parokṣe 'rthe liṭi prāpte hāśvatoḥ upapadayoḥ laṅ pratyayo bhavati, cakārāl liṭ ca /
iti ha akarot, iti ha cakāra /
śaśvadakarot, śaśvac cakāra //


____________________________________________________________________


[#237]

praśne ca āsanna-kale || PS_3,2.117 ||


_____START JKv_3,2.117:

bhutānadyatana-parokṣe iti vartate /
tasya viśeṣaṇam etat /
praṣṭavyaḥ praśnaḥ /
āsanakāle pṛcchyamane bhūtānadyatana-parokṣe 'rthe vartamānād dhātoḥ laṅ-liṭau pratyayau bhavataḥ /
kaścit kañcat pṛcchati /
agacchad devadattaḥ ? jagāma devadattaḥ ? ayajad devadattaḥ ? iyāja devadattaḥ ? praśne iti kim ? jagāma devadattaḥ /
āsanakāle iti kim ? bhavantaṃ pṛcchāmi, jaghāna kaṃsaṃ kila vāsudevaḥ ? //


____________________________________________________________________


laṭ sme || PS_3,2.118 ||


_____START JKv_3,2.118:

bhūtānadyatana-parokṣe iti vartate /
sma-śabde upapade bhūtānadyatana-parokṣe laṭ pratyayo bhavati /
liṭo 'pavādaḥ /
naḍena sma purādhīyate /
ūrṇayā sma purādhīyate //


____________________________________________________________________


aparokṣe ca || PS_3,2.119 ||


_____START JKv_3,2.119:

aparokṣe ca bhūtānadyatane 'rthe vartamānād dhātoḥ sme upapade laṭ pratyayao bhavati /
evaṃ sma pitā bravīti /
iti sma-upādyāyaḥ kathayati //


____________________________________________________________________


nanau pṛṣṭa-prati-vacane || PS_3,2.120 ||


_____START JKv_3,2.120:

anadyatane parokṣe iti nivṛttam /
bhūtasāmānye vidhirayam /
nanu-śabde upapade praśna-pūrvake prativacane bhūte 'rthe laṭ prayayo bhavati /
luṅo 'pavādaḥ /
akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /
avocas tatra kiṃcid devadatta ? nanu bravīmi bhoḥ /
pṛṣṭa-prativacane iti kim ? nanu akārṣīt māṇavakaḥ //


____________________________________________________________________


na-nvor vibhāṣā || PS_3,2.121 ||


_____START JKv_3,2.121:

bhūte ity eva /
na-śabde nu-śabde ca upapade pṛṣṭa-prativacane vibhaṣā laṭ pratyayo bhavati bhūte /
akārṣīḥ kaṭaṃ devadatta ? na kromi bhoḥ, nākārṣam /
ahaṃ nu karomi, ahaṃ nu akārṣam //


____________________________________________________________________


puri luṅ ca asme || PS_3,2.122 ||


_____START JKv_3,2.122:

anadyatana-grahaṇam iha maṇḍūka-plutyā 'nuvartate /
purā-śabde upapade sma-śabda-varjite bhūtānadyatane 'rthe vibhāṣā luṅ pratyayo bhavati, laṭ ca /
tābhyāṃ mukte pakṣe yathā-viṣayamanye 'pi pratyayā bhavanti /
vasanti iha purā chātrāḥ, avātsur iha purā chātrāḥ, avasanniha purā chātrāḥ, ūṣur iha purā chātrāḥ /
asme iti kim ? naḍena sam purā adhīyate //


____________________________________________________________________


[#238]

vartamāne laṭ || PS_3,2.123 ||


_____START JKv_3,2.123:

ārabdho 'parisamāptaś ca vartamānaḥ /
tasmin vartamāne 'rthe vartamanād dhātoḥ laṭ pratyayo bhavati /
pacati /
paṭhati //


____________________________________________________________________

laṭaḥ śatṛ-śānacāv aprathamā-samānādhikaraṇe || PS_3,2.124 ||


_____START JKv_3,2.124:

laṭaḥ śatṛśānacau ity etāv ādeśau bhavataḥ, aprathamāntena cet tasya sāmānādhikaraṇyaṃ bhavati /
pacantaṃ devadattaṃ paśya /
pacamānaṃ devadattaṃ paśya /
pacatā kṛtam /
pacamanena kṛtam /
aprathamā-samānādhikaraṇe iti kim ? devadattaḥ pacati /
laṭ iti vartamane punar laṅ-grahaṇam adhikavidhāna-artham /
kvacit prathamā-samānādhikaraṇe 'pi bhavati /
san brāhmaṇaḥ /
asti brāhmaṇaḥ /
vidyamānaḥ brāhmaṇaḥ /
vidyate brāhmaṇaḥ /
juhvat /
juhoti /
adhīyānaḥ /
adhīte //
māṅyākrośe /
mā pacan /
mā pacamānaḥ /
kecid vibhāṣā-grahaṇam anuvartayanti na-nvor vibhāṣā (*3,2.121) iti /
sā ca vyavasthitā /
tatra yathā-darśanaṃ prayogā netavyāḥ //


____________________________________________________________________


sambodhane ca || PS_3,2.125 ||


_____START JKv_3,2.125:

prathamā-samanādhikaraṇa-artha ārambhaḥ /
sambhodhane ca viṣaye laṭaḥ śatṛśānacau pratyayau bhavataḥ /
he pacan /
he pacamāna //


____________________________________________________________________


lakṣaṇa-hetvoḥ kriyāyāḥ || PS_3,2.126 ||


_____START JKv_3,2.126:

lakṣyate cihnyate tal lakṣaṇam /
janako hetuḥ /
dhātv-artha-viśeṣaṇaṃ caitat /
l akṣaṇe hetau ca arthe vartamanāda dhātoḥ parasya laṭaḥ śatṛśānacau ādeśau bhavataḥ, tau cel lakṣaṇa-hetū kriyā-viṣayau bhavataḥ /
lakṣaṇe - śayānā bhuñjate yavanāḥ /
tiṣṭhanto 'nuśāsati gaṇakāḥ /
hetau - arjayan vasati /
adhīyāno vasati /
laṣaṇahetvoḥ iti kim ? pacati, paṭhati /
kriyāyāḥ iti kim ? dravya-guṇayor mā bhūt /
yaḥ kampate so 'śvatthaḥ /
yad utplavate tal laghu /
yan niṣīdati tad guru /
lakṣaṇa-hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra-liṅgam //


____________________________________________________________________


[#239]

tau sat || PS_3,2.127 ||


_____START JKv_3,2.127:

tau śatṛśānacau satsañjñau bhavataḥ /
tau-grahaṇam upādyasaṃsarga-artham /
śatṛśānaj-mātrasya sañjñā bhavati /
brāhmaṇasya kurvan /
brāhmaṇasya kurvāṇaḥ /
brāhmaṇasya kariṣyan /
brāhmaṇasya kariṣyamāṇaḥ /
satpradeśāḥ - pūraṇa-guṇa-suhitārtha-sad. avyaya-tavya-samānādhikaraṇena (*2,2.11) ity evam ādayaḥ //


____________________________________________________________________


pūṅ yajoḥ śānan || PS_3,2.128 ||


_____START JKv_3,2.128:

pūṅo yajeś ca dhātoḥ śānan pratyayo bhavati /
pavamānaḥ /
yajamānaḥ /
yadi pratyayāḥ śānannādayaḥ na la-ādeśāḥ, kathaṃ somaṃ pavamānaḥ, naḍamāghnānaḥ iti ṣaṣṭhī-pratiṣedhaḥ ? tṛn iti pratyāhāra-nirdeśāt /
kva saṃniviṣṭānāṃ pratyāhāraḥ ? laṭaḥ śatṛ-śānacāv aprathamā-samānādhikaraṇe (*3,2.124) ity ataḥ prabhṛti ā tṛno nakārāt /
dviṣaḥ śaturvā vacanam /
caurasya dviṣan, cauraṃ dviṣan //


____________________________________________________________________


tācchīya-vayovacana-śaktiṣu cānaś || PS_3,2.129 ||


_____START JKv_3,2.129:
tācchīlyaṃ tatsvabhāvatā /
vayaḥ śarīrāvasthā yauvanādiḥ /
śaktiḥ sāmarthyam /
tācchīlyādiṣu dhātoḥ cānaś pratyayo bhavati /
tācchīlye tāvat - katīha muṇḍayamānāḥ /
katīha bhūṣayamāṇāḥ /
vayovacane - katīha kavacaṃ paryasyamānāḥ /
katīha śikhaṇḍaṃ vahamānāḥ /
śaktau - katīha nighnānāḥ /
katīha pacamānaḥ //


____________________________________________________________________


iṅ-dhāryoḥ śatra-kṛcchriṇi || PS_3,2.130 ||


_____START JKv_3,2.130:

iṅo dhāreś ca dhātvoḥ śatṛpratyayo bhavati akṛcchriṇi kartari /
akṛcchraḥ sukhasādyo yasay kartur dhātv-arthaḥ so 'kṛcchrī /
adhīyan pārāyaṇam /
dhārayann-upaniṣadam /
akṛcchriṇi iti kim ? kṛcchreṇa adhīte /
kṛcchreṇa dharayati //


____________________________________________________________________


dviṣo 'mitre || PS_3,2.131 ||


_____START JKv_3,2.131:

amitraḥ śatruḥ /
amitre kartari dviṣer dhātoḥ śatṛ-pratyayo bhavati /
dviṣan, dviṣantau, dviṣantaḥ /
amitre iti kim ? dveṣṭi bhāryā patim //


____________________________________________________________________


[#240]

suño yajñasaṃyoge || PS_3,2.132 ||


_____START JKv_3,2.132:

yajñena saṃyogaḥ yajñasaṃyogaḥ /
yajñasaṃyukte 'bhiṣave vartamānāt sunoter dhātoḥ śatṛ-pratyayo bhavati /
sarve sunvantaḥ /
sarve yajamānāḥ satriṇa ucyante /
saṃyoga-grahaṇaṃ pradhāna-kartṛ-pratipatty-artham /
yājakesu mā bhūt /
yajñasaṃyoge iti kim ? sunoti surām //


____________________________________________________________________


arhaḥ praśaṃsāyām || PS_3,2.133 ||


_____START JKv_3,2.133:

praśaṃsā stutiḥ /
arhater dhātoḥ praśaṃsāyāṃ śatṛ-pratyayo bhavati /
arhanniha bhavān vidyām /
arhanniha bhavān pūjām /
praśaṃsāyām iti kim ? arhati cauro vadham //


____________________________________________________________________

ā kveḥ tacchīla-taddharma-tatsādhukāriṣu || PS_3,2.134 ||


_____START JKv_3,2.134:

bhrāja-bhāsa-dhurvi-dyuta-ūrji-pṝ-ju-grāvastuvaḥ kvip (*3,2.177) iti kvipaṃ vakṣyati /
ā etasmāt kvip saṃ-śabdād yānita ūrdhvam-anukramiṣyāmas tacchīlādiṣu kartṛṣu te veditavyāḥ /
abhividhau ca ayam āṅ /
tena kvipo 'py ayam artha-nirdeśaḥ /
taditi dhātv-arthaḥ śīlādi viśeṣaṇatvena nirdiśyate /
tacchīlo yaḥ svabhāvataḥ phala-nirapekṣas tatra pravartate /
taddharmā tadācāraḥ, yaḥ svadharme mamāyamiti pravartate vināpi śīlena /
tatsādhukarī yo dhātv-arthaṃ sādhu karoti /
uttaratraiva+udāhariṣyāmaḥ //


____________________________________________________________________


tṛn || PS_3,2.135 ||


_____START JKv_3,2.135:

sarvadhātubhyaḥ tṛn-pratyayo bhavati tacchīlādiṣu kartṛṣu /
nakāraḥ svara-arthaḥ /
tacchīle tāvat - kartā kaṭān /
vaditā janāpavādān /
taddharmaṇi - muṇḍayitāraḥ śrāviṣṭhāyanāḥ bhavanti vadhūmūḍhām /
annamapahartāraḥ āhvarakāḥ bhavanti śrāddhe siddhe /
unnetāraḥ taulvalāyanāḥ bhavanti putre jāte /
tatsādhukāriṇi - kartākaṭam /
gantā kheṭam /
tṛnvidhāv ṛtvikṣu ca anupasargasya /
hotā /
potā /
anupasargasya iti kim ? udgātā /
pratihartā /
tṛj eva bhavati /
svare viśeṣaḥ /
nayateḥ ṣuk ca /
neṣṭā /

[#241]

tviṣer devatāyām akāraś ca+upadhāyā aniṭtvaṃ ca /
tvaṣṭā /
kṣadeś ca niyukte /
kṣattā /
kvacid adhikṛta ucyate /
chandasi tṛc ca /
kṣatṛbhyaḥ saṅgrahītṛbhyaḥ /
svare viśeṣaḥ //


____________________________________________________________________


alaṅ-kṛñ-nirākṛñ-prajana-utpaca-utpata-unmada-rucy-apatrapa-vṛtu-vṛdhu-saha-cara iṣṇuc || PS_3,2.136 ||


_____START JKv_3,2.136:

alaṅ-kṛñ-ādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati /
alaṅkariṣṇuḥ /
nirākariṣṇuḥ /
prajaniṣṇuḥ /
utpaciṣṇuḥ /
utpatiṣṇuḥ /
unmadiṣṇuḥ /
rociṣṇuḥ /
apatrapiṣṇuḥ /
vartiṣṇuḥ /
vardhiṣṇuḥ /
sahiṣṇuḥ /
cariṣṇuḥ /
alaṅakṛño maṇḍanārthād yucaḥ pūrvavipratiṣedheneṣṇuj vaktavyaḥ /


____________________________________________________________________


ṇeś chandasi || PS_3,2.137 ||


_____START JKv_3,2.137:

ṇyantād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu iṣṇuc pratyayo bhavati /
dṛṣadaṃ dhārayiṣṇavaḥ /
vīrudhaḥ pārayiṣṇavaḥ //


____________________________________________________________________


bhuvaś ca || PS_3,2.138 ||


_____START JKv_3,2.138:

bhavater dhatoḥ chandasi viṣaye tacchīlādiṣu iṣṇuc pratyayo bhavati /
bhaviṣṇuḥ /
yoga-vibhāgaḥ uttara-arthaḥ /
cakāro 'nukta-samuccaya-arthaḥ /
bhrājiṣṇunā lohita-candanena //


____________________________________________________________________


glā-ji-sthaś ca kṣnuḥ || PS_3,2.139 ||


_____START JKv_3,2.139:

chandasi iti nivṛttam /
glā ji sthā ity etebhyo dhātubhyaḥ, cakārāt bhuvaś ca tacchīlādiṣu kṣnuḥ pratyayo bhavati /
glāsnuḥ /
jiṣṇuḥ /
sthāsnuḥ /
bhūṣṇuḥ /
giccāyaṃ pratyayo na kit /
tena sthaḥ īkāro na bhavati /
kṅiti ca (*1,1.5) ity atra gakāro 'pi cartvabhūto nirdiśyate, tena guṇo na bhavati /
śryukaḥ kiti (*7,2.11) ity atra api gakaro nirdiśyate, tena bhuva iḍ na bhavati /

[#242]

kṣtorgittvān na stha īkāraḥ kaṅitorītvaśāsanāt /
guṇābhāvastriṣu smāryaḥ śryuko 'niṭtvaṃ gakoritoḥ //
daṃśeśchandasy upasaṅkhyānam /
daṃkṣṇavaḥ paśavaḥ /


____________________________________________________________________


trasi-gṛdhi-dhṛṣi-kṣipeḥ knuḥ || PS_3,2.140 ||


_____START JKv_3,2.140:

tras-ādibhyo dhatubhyaḥ tacchīlādiṣu knuḥ pratyayo bhavati /
trasnuḥ /
gṛdhnuḥ /
dhṛṣṇuḥ /
kṣipnuḥ //


____________________________________________________________________

śam-ity aṣṭābhyo ghinuṇ || PS_3,2.141 ||


_____START JKv_3,2.141:

iti śabdaḥ ādy-arthaḥ /
śamādibhyo dhātubhyo 'ṣṭābhyaḥ tacchīlādiṣu kartṛṣu ghinuṇ pratyayo bhavati /
śama upaśame ity ataḥ prabhṛti madī harṣe ity evam antaḥ śamādir divādyantargaṇaḥ /
ghakāra uttaratra kutva-arthaḥ /
ukāra uccāraṇa-arthaḥ /
ṇakāro vṛddhy-arthaḥ /
śamī /
tamī /
damī /
śramī /
bhramī /
klamī /
pramādī /
unmādī /
aṣṭābhyaḥ iti kim ? asitā //


____________________________________________________________________


saṃpṛca-anurudha-āṅyama-āṅyasa-parisṛ-saṃsṛja-paridevi-saṃjvara-parikṣipa-pariraṭa-parivada-paridaha-parimuha-duṣa-dviṣa-druha-duha-yuja-ākrīḍa-vivica-tyaja-raja-bhaja-aticara-apacara-āmuṣa-abhyāhanaś ca || PS_3,2.142 ||


_____START JKv_3,2.142:

ghinuṇ anuvartate /
saṃpṛcādibhyo dhātubhyo ghinuṇ bhavati tacchīlādiṣu /
pṛcī samparke iti rudhādir gṛhyate natvadādir lug-vikaraṇatvāt /
paridevirbhvādirgṛhyate devṛ devane iti /
kṣipa preraṇe divādistudādiśca sāmānena gṛhyate /
yuja samādhau divādiḥ, yujir yoge rudhādiḥ dvayor api grahaṇam /
rañja rāge ity asya nipātanād anunāsika-lopaḥ /
saṃparkī /
anurodhī /
āyāmī /
āyāsī /
parisārī /
saṃsargī /
paridevī /
saṃjvārī /
parikṣepī /
parirāṭī /
parivādī /
paridāhī /
parimohī /
doṣī /
dveṣī /
drohī /
dohī /
yogī /
ākrīḍī /
vivekī /
tyāgī /
rāgī /
bhāgī /
aticārī /
apacārī /
āmoṣī /
abhyāghātī //


____________________________________________________________________


vau kaṣa-lasa-kattha-srambhaḥ || PS_3,2.143 ||


_____START JKv_3,2.143:

kaṣa hiṃsa-arthaḥ, lasa śleṣaṇa-krīḍanayoḥ, kattha ślāghāyām, srambhu viśvāse, etebhyo dhātubhyo vi-śabde upapade ghinuṇ pratyayo bhavati /
vikāṣī /
vilāsī /
vikatthī /
visrambhī //


____________________________________________________________________


[#243]

ape ca laṣaḥ || PS_3,2.144 ||


_____START JKv_3,2.144:

laṣa kāntau, asmād dhātoḥ apa upapade, cakārād vau ca ghinuṇ bhavati /
apalāṣī /
vilāṣī //


____________________________________________________________________


pre lapa-sṛ-dru-matha-vada-vasaḥ || PS_3,2.145 ||


_____START JKv_3,2.145:

pre upapade lapādibhyaḥ ghinuṇ bhavati /
pra-lapī /
prasārī /
pradrāvī /
pramāthī /
pravādī /
pravāsī /
vasaḥ iti vasa nivāse ity asya grahaṇaṃ nācchādana-arthasya, lugvikaraṇatvāt //


____________________________________________________________________


ninda-hiṃsa-kliśa-khāda-vināśa-parikṣipa-pariraṭa-parivādi-vyābhāṣa-asūyo vuñ || PS_3,2.146 ||


_____START JKv_3,2.146:

ninda-ādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu vuñ pratayo bhavati /
pañcamy-arthe prathamā /
kliśa upatāpe, kliśū vibādhane /
dvayor api grahaṇam /
nindakaḥ /
hiṃsakaḥ /
kleśakaḥ /
khādakaḥ /
vināśakaḥ /
parikṣepakaḥ /
parirāṭakaḥ /
parivādakaḥ /
vyābhāṣakaḥ /
asūyakaḥ /
ṇvulaiva siddha vuñ-vidhānaṃ jñāpana-arthaṃ, tācchīlikeṣu vā 'sarūpanyāyena tṛjādayo na bhavanti iti //


____________________________________________________________________


devi-kraśoś ca+upasarge || PS_3,2.147 ||


_____START JKv_3,2.147:

devayateḥ kruśeś ca upasarge upapade vuñ patyayo bhavati /
ādevakaḥ /
paridevakaḥ /
ākrośakaḥ /
parikrośakaḥ /
upasarge iti kim ? devayitā /
kroṣṭā //


____________________________________________________________________


calana-śabdārthād akarmakād yuc || PS_3,2.148 ||


_____START JKv_3,2.148:

calana-arthebhyaḥ śabda-arthebhyaś ca akarmakebhyo dhātubhyas tacchīlādiṣu kartṛṣu yuc pratyayo bhavati /
calanaḥ /
copanaḥ /
śabda-arthabhyaḥ - śabdanaḥ /
ravaṇaḥ /
akarmakāt iti kim ? paṭhitā vidyām //


____________________________________________________________________


anudātta-itaś ca halādeḥ || PS_3,2.149 ||


_____START JKv_3,2.149:

anudātted yo dhatuḥ halādir akarmakaḥ, tataś ca yuc pratyayo bhavati /
vartanaḥ /
vardhanaḥ /
anudāttetaḥ iti kim ? bhavitā /
haladeḥ iti kim ? edhitā /
ādi-grahanaṃ kim ? jugupsanaḥ /
mīmāṃsanaḥ /
akarmakāt ity eva, vasitā vastram //


____________________________________________________________________


[#244]

ju-caṅkramya-dandramya-sṛ-gṛdhi-jvala-śuca-laṣa-pata-padaḥ || PS_3,2.150 ||


_____START JKv_3,2.150:

ju-praghṛtibhyo dhatubhyo yuc pratyayo bhavati tacchīlādiṣu kartṛṣu /
ju iti sautro dhatuḥ /
javanaḥ /
caṅkramaṇaḥ /
dandramaṇaḥ /
saraṇaḥ /
gardhanaḥ /
jvalanaḥ /
śocanaḥ /
laṣaṇaḥ /
patanaḥ /
padanaḥ /
calanārthānāṃ padeś ca grahaṇaṃ sakarmaka-artham iha /
jñāpana-arthaṃ ca padi-grahaṇam anye varṇayanti, tācchīlikeṣu mitho vā+asarūpa-vidhir na asti iti /
tena alaṅkṛñaḥ tṛn na bhavati alaṅkartā iti /
tathā hi paderukañā viśeṣa-vihitena sāmānya-vihitasya yuco 'sarūpatvāt samāveśo bhavedeva, kim anena vidhānena ? jñāpana-arthaṃ punar vidhīyate /
prāyikaṃ ca+etad jñāpakam /
kvacit samāveśa iṣyata eva, gantā kheṭaṃ vikatthanaḥ //


____________________________________________________________________


krudha-maṇḍa-arthebhyaś ca || PS_3,2.151 ||


_____START JKv_3,2.151:

krudhakope, maḍi bhūṣāyām ity etad arthebhyaḥ ca dhatubhyo yuc pratyayo bhavati /
krodhanaḥ /
roṣaṇaḥ /
maṇḍanaḥ /
bhūṣaṇaḥ //


____________________________________________________________________


na yaḥ || PS_3,2.152 ||


_____START JKv_3,2.152:

yakārāntāt dhatoḥ yuc pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate /
knūyitā /
kṣmāyitā //


____________________________________________________________________


sūda-dīpa-dīkṣaś ca || PS_3,2.153 ||


_____START JKv_3,2.153:

sūda dīpa dīkṣa ity etebhyaś ca yuc pratyayo na bhavati /
anudāttettvāt prāptaḥ pratiṣidhyate /
sūditā /
dīpitā /
dīkṣitā /
nanu ca dīper viśeṣa-vihito ra-pratyayaḥ dṛśyate, nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ (*3,2.167) iti, sa eva vādhako bhaviṣyati, kiṃ pratiṣedhena ? vā 'sarūpeṇa yuj api prāpnoti /
tācchīlikeṣu ca vā+asarūpa-vidhir na asti iti prāyikam etad ity uktam /
tathā ca samāveśo dṛśyate, kamrā yuvatiḥ, kamanā yuvatiḥ, iti yoga-vibhāgād vijñāyate /
athavā madhusūdanādayo nandyādiṣu drakṣyante /
kṛtya-lyuṅo bahulam (*3,3.113) iti lyuḍantā vā //


____________________________________________________________________


[#245]

laṣa-pata-pada-sthā-bhū-vṛṣa-hana-kama-gama-śṝbhya ukañ || PS_3,2.154 ||


_____START JKv_3,2.154:

laṣa-ādibhyo dhātubhaḥ tacchīlādiṣu kartṛṣu ukañ pratyayo bhavati /
upalāṣukaṃ vṛṣalasaṅgatam /
prapātukā garbhā bhavanti /
upapādukaṃ sattvam /
upasthāyukā enaṃ paśavo bhavanti /
prabhāvukamannaṃ bhavati /
pravarṣukāḥ parjanyāḥ /
āghātukaṃ pākalikasya mūtram /
kāmukā enaṃ striyo bhavanti /
āgāmukaṃ vārānsīṃ rakṣa āhuḥ /
kiṃśārukaṃ tīkṣṇamāhuḥ //


____________________________________________________________________


jalpa-bhikṣa-kuṭṭa-luṇṭa-vṛṅaḥ ṣākan || PS_3,2.155 ||


_____START JKv_3,2.155:

jalpa-ādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu ṣākan pratyayo bhavati /
ṣakāro ṅīṣarthaḥ /
jalpākaḥ /
bhikṣākaḥ /
kuṭṭākaḥ /
luṇṭākaḥ /
varākaḥ /
varākī //


____________________________________________________________________


prajor iniḥ || PS_3,2.156 ||


_____START JKv_3,2.156:

pra-pūrvāj javateḥ tacchīlādiṣu kartṛṣu iniḥ pratyayo bhavati /
prajavī, prajavinau //


____________________________________________________________________


ji-dṛ-kṣi-viśri-iṇ-vama-avyatha-abhyama-paribhū-prasūbhyaś ca || PS_3,2.157 ||


_____START JKv_3,2.157:

ji jaye /
dṛṅ ādare /
kṣi kṣaye, kṣi nivāsagatyoḥ iti dvayor api grahaṇam /
prasū iti ṣū preraṇe ity asay grahaṇam /
jiprabhṛtibhyo dhātubhyaḥ iniḥ pratyayo bhavati tacchīlādiṣu kartṛṣu /
jayī /
darī /
kṣayī /
viśrayī /
atyayī /
vamī /
avyathī /
abhyamī /
paribhavī /
prasavī //


____________________________________________________________________


spṛhi-gṛhi-pati-dayi-nidrā-dandrā-śraddhābhya āluc || PS_3,2.158 ||


_____START JKv_3,2.158:

spṛha īpsāyām, graha grahane, pata gatau, curādau adantāḥ paṭhyante /
daya dānagatirakṣaṇeṣu /
drā kutsāyāṃ gatau, nipūrvas tatpūrvaś ca, tado nakārāntatā ca nipātyate /
ḍudhāñ śratpūrvaḥ /
etebhyas tacchīlādiṣu kartṛṣu āluc pratyayo bhavati /
spṛhayāluḥ /
gṛhayāluḥ /
patayāluḥ /
dayāluḥ /
nidrāluḥ /
tandrāluḥ /
śraddhāluḥ /
āluci śīṅo grahaṇaṃ kartavyam /
śayāluḥ //


____________________________________________________________________


[#246]

dā-dheṭ-si-śada-sado ruḥ || PS_3,2.159 ||


_____START JKv_3,2.159:
dā dheṭ si śada sada ity etebhyaḥ ruḥ pratyayo bhavati /
daruḥ /
dhārurvatso mātaram na la-uka-avyaya-niṣṭhā-khalartha-tṛnām (*2,3.69) iti ukārapraśleṣāt ṣaṣṭhī na bhavati /
seruḥ /
śadruḥ /
sadruḥ //


____________________________________________________________________


sṛ-ghasy-adaḥ kmarac || PS_3,2.160 ||


_____START JKv_3,2.160:

sṛ ghasi ada ity etebhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kmarac pratyayo bhavati /
sṛmaraḥ /
ghasmaraḥ /
admaraḥ //


____________________________________________________________________


bhañja-bhāsa-mido ghurac || PS_3,2.161 ||


_____START JKv_3,2.161:

bhañja bhāsa mida ity etebhyo ghurac pratyayo bhavati tacchīlādiṣu kartṛṣu bhaṅguraṃ kāṣṭham /
ghitvāta kutvam /
bhāsuraṃ jyotiḥ /
meduraḥ paśuḥ /
bhañjeḥ karmakartari pratyayaḥ svabhāvāt //


____________________________________________________________________

vidi-bhidi-cchideḥ kurac || PS_3,2.162 ||


_____START JKv_3,2.162:

jñāna-arthasya videḥ grahaṇaṃ na lābhādy-arthasya, svabhāvāt /
vidādibhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kurac pratyayo bhavati /
viduraḥ paṇḍitaḥ /
bhiduraṃ kāṣṭham /
chidurā rajjuḥ /
bhidicchidyoḥ karmakartari prayogaḥ /
vyadheḥ samprasāraṇaṃ kurac ca vaktavyaḥ /
vidhuraḥ //


____________________________________________________________________


iṇ-naś-ji-sartibhyaḥ kvarap || PS_3,2.163 ||


_____START JKv_3,2.163:

iṇ naś ji sarti ity etebhyo dhātubhyaḥ tacchīlādiṣu kartṛṣu kvarap pratyayo bhavati /
pakāras tug-arthaḥ itvaraḥ /
itvarī /
naśvaraḥ /
naśvarī /
jitvaraḥ /
jitvarī /
sṛṭvaraḥ /
sṛtvarī /
neḍvaśi kṛti (*7,2.8) iti iṭpratiṣedhaḥ //


____________________________________________________________________

[#247]

gatvaraś ca || PS_3,2.164 ||


_____START JKv_3,2.164:

gatvaraḥ iti nipātyate /
gamer anunāsikalopaḥ kvarap pratyayaś ca /
gatvaraḥ /
gatvarī //


____________________________________________________________________


jāgur ūkaḥ || PS_3,2.165 ||


_____START JKv_3,2.165:

jāgarteḥ ūkaḥ pratyayo bhavati tacchīlādiṣu kartṛṣu /
jāgarūkaḥ //


____________________________________________________________________


yaja-japa-daśāṃ yaṅaḥ || PS_3,2.166 ||


_____START JKv_3,2.166:

yajādīnāṃ yaṅantānām ūkaḥ pratyayo bhavati tacchīlādiṣu kartṛṣu /
yāyajūkaḥ /
jañjapūkaḥ /
dandaśūkaḥ //

____________________________________________________________________


nami-kampi-smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 ||


_____START JKv_3,2.167:

namyādibhyaḥ dhātubhyaḥ tacchīlādiṣu kartṛṣu raḥ pratyayo bhavati /
namraṃ kāṣṭham /
kamprā śākhā /
smeraṃ mukham /
ajasraṃ juhoti /
hiṃsraṃ rakṣaḥ /
dīpraṃ kāṣṭham /
ajasram iti jasu mokṣaṇe nañpūrvo rapratyayāntaḥ krayāsātatye vartate //


____________________________________________________________________


san-āśaṃsa-bhikṣa uḥ || PS_3,2.168 ||


_____START JKv_3,2.168:

san iti sanpratyayānto gṛhyate na sanirdhātuḥ, anabhidhānāt vyāptinyāyād vā /
sannantebhyo dhātubhyaḥ āśaṃser bhikṣeś ca tacchīlādiṣu kartṛṣu uḥ pratyayo bhavati /
cikīrṣuḥ /
jihīrṣuḥ /
āśaṃsuḥ /
bhikṣuḥ /
āṅaḥ śasi icchāyām ity asya grahaṇaṃ, na śaṃṣeḥ stuty-arthasya //


____________________________________________________________________


vindur icchuḥ || PS_3,2.169 ||


_____START JKv_3,2.169:

vider num-āgamaḥ, iṣeḥ chatvam ukāraś ca pratyayo nipātyate tacchīlādiṣu kartṛṣu /
vedanaśīlo vinduḥ /
eṣaṇaśīla icchuḥ //


____________________________________________________________________


kyāc chandasi || PS_3,2.170 ||


_____START JKv_3,2.170:

kya iti kyac-kyaṅ-kyaṣāṃ sāmānyena grahaṇam /
kya-pratyayāntād dhātoḥ chandasi viṣaye tacchīlādiṣu kartṛṣu ukāra-pratyayo bhavati /
mitrayuḥ /
na chandasy aputrasya (*7,4.35) iti pratiṣedhād na dhīrghaḥ /
sumnayuḥ /
saṃsvedayuḥ chandasi iti kim ? mitrīyitā //


____________________________________________________________________


[#248]

ād-ṛ-gama-hana-janaḥ ki-kinau liṭ ca || PS_3,2.171 ||


_____START JKv_3,2.171:

ā-kārāntebhyaḥ ṛ-varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu ki-kinau pratayau bhavataḥ /
liṅvac ca tau bhavataḥ /
āt iti takāro mukha-sukha-arthaḥ, na tvayaṃ aparaḥ, mā bhūttād api paraḥ taparaḥ iti ṛkāre tatkāla-grahaṇam /
papiḥ somaṃ dadirgāḥ /
dadathuḥ mitrāvaruṇā taturim mitrāvaruṇau taturiḥ /
dūre hy adhvā jaguriḥ /
jagmiryuvā /
jaghnirvṛtra /
jajñi bijam /
atha kimarthaṃ kittvam, yāvatā asaṃyogāl liṭ kit (*1,2.5) iti kittvaṃ siddham eva ? ṛcchaty-ṛ-ṛtām (*7,4.11) iti liṭi guṇaḥ pratiṣedha-viṣaya ārabhyate, tasya api bādhana-arthaṃ kittvam /
ki-kināv utsargaś chandasi sadādibhyo darśanāt /
sediḥ /
nemiḥ /
bhāṣāyāṃ dhañkṛñsṛjanigaminamibhyaḥ ki-kinau vaktavyau /
didhiḥ /
cakriḥ /
sastriḥ /
jajñiḥ /
jagmiḥ /
nemiḥ /
sahivahicalipatibhyo yaṅ-antebhyaḥ ki-kinau vaktavyau /
dīrgho 'kitaḥ (*7,4.83) sāsahiḥ /
vāvahiḥ /
cācaliḥ /
pāpatiḥ //


____________________________________________________________________


svapitṛṣornajiṅ || PS_3,2.172 ||


_____START JKv_3,2.172:

chandasi iti nivṛttam /
svapeḥ tṛṣeś ca tacchīlādiṣu kartṛṣu nijiṅ pratyayo bhavati /
svapnak /
tṛṣṇak /
dhṛṣeśceti vaktavyam /
dhṛṣṇak //


____________________________________________________________________


śṝ-vandyor āruḥ || PS_3,2.173 ||


_____START JKv_3,2.173:

śṝ hiṃsāyām, vadi abhivādanastutyoḥ, etābhyāṃ dhātubhyāṃ tacchīlādiṣu kartṛṣu āruḥ pratyayo bhavati /
śarāruḥ /
vandāruḥ //


____________________________________________________________________


[#249]

bhiyaḥ kru-klukanau || PS_3,2.174 ||


_____START JKv_3,2.174:

ñibhī bhaye, asmād dhātoḥ tacchīlādiṣu kartṛṣu kru-klukanau pratyayu bhavāḥ /
bhīruḥ, bhīlukaḥ /
krukann api vaktavyaḥ /
bhīrukaḥ //


____________________________________________________________________


sthā-īśa-bhāsa-pisa-kaso varac || PS_3,2.175 ||


_____START JKv_3,2.175:

ṣṭhā gati-nivṛttau, īśa aiśvarye, bhāsṛ dīptau, pisṛ pesṛ gatau, kasa gatau, etebhyas tacchīlādiṣu kartṛṣu varac pratyayo bhavati /
sthāvaraḥ /
īśvaraḥ /
bhāsvaraḥ /
pesvaraḥ /
vikasvaraḥ //


____________________________________________________________________


yaś ca yaṅaḥ || PS_3,2.176 ||


_____START JKv_3,2.176:

yā prāpane, asmād yaṅantāt tacchīlādiṣu kartṛṣu varac pratyayo havati /
yāyāvaraḥ //


____________________________________________________________________


bhrāja-bhāsa-dhurvi-dyuta-urji-pṝ-jugrāvastuvaḥ kvip || PS_3,2.177 ||


_____START JKv_3,2.177:

bhrājādibhyaḥ dhātubhyas tacchīlādiṣu kartṛṣu kvip pratyayo bhavati /
vibhrāṭ, vibhrājau, vibhrājaḥ /
bhāḥ, bhāsau, bhasaḥ /
dhūḥ, dhurau, dhuraḥ /
vidyut, vidyutau, vidyutaḥ /
ūrk, ūrjau, ūrjaḥ /
pūḥ, purau, puraḥ /
javater dīrghaś ca nipātyate /
jūḥ juvau, juvaḥ /
grāvastut, grāvastutau, grāvastutaḥ /
kimartham idam ucyate, yāvatā anyebhyo 'pi dṛśyante (*3,2.75), kvip ca (*3,2.76) iti kvip siddha eva ? tācchīlikair bādhyate /
vā 'sarūpavidhir na asti ity uktam /
atha tu prāyikam etat /
tatas tasya+eva ayaṃ prapñcaḥ //


____________________________________________________________________


anyebhyo 'pi dṛśyate || PS_3,2.178 ||


_____START JKv_3,2.178:

anyebhyo 'pi dhātubhyaḥ tācchīlikeṣu kvip pratyayo dṛśyate /
yuk /
chit /
bhit /
dṛśi-grahaṇaṃ vidhy-antara-upasaṅgraha-artham /
kvacid dīrghaḥ, kvacid dvirvacanam, kvacit samprasāraṇam /
tathā ca āha -- kvibvacipracchāyatastukaṭaprujuśrīṇāṃ dīrgho 'saṃprasāraṇaṃ ca /
vāk /
śabdaprāṭ /
āyatastūḥ /
kaṭaprūḥ /
jūḥ /
śrīḥ /
jugrahanena atra na arthaḥ, bhrājādi sūtra eva gṛhītatvāt /
dyuti-gami-juhotīnāṃ dve ca /
didyut /
jagat /
juhoter dīrghaś ca /
juhūḥ /

[#250]

dṝ bhye ity asya hrasvaś ca dve ca /
dadṛt /
dhyāyateḥ samprasāraṇaṃ ca /
dhīḥ //


____________________________________________________________________


bhuvaḥ sañjñā-antarayoḥ || PS_3,2.179 ||


_____START JKv_3,2.179:

bhavater dhātoḥ sañjñāyām antare ca gamyamāne kvip pratyayo bhavti /
vibhūrnām kaś cit /
antare pratibhūḥ /
dhanikādhamarṇayor antare yas tiṣṭhati sa pratibhūr ucyate //


____________________________________________________________________


vi-pra-sambhyo ḍv-asañjñāyām || PS_3,2.180 ||


_____START JKv_3,2.180:

bhuvaḥ iti vartate /
vi pra sam ity evaṃ pūrvād bhavater dhātoḥ ḍu-pratayo bhavati, na cet sañjñā gamyate /
vibhuḥ sarvagataḥ /
prabhuḥ svāmī /
sambhuḥ janitā /
asañjñāyām iti kim ? vibhūrnāma kaścit /
ḍu-prakaraṇe mitadrvādibhya upasaṅkhyanam /
mitaṃ dravati mitadruḥ /
śambhuḥ //

____________________________________________________________________


dhaḥ karamṇi ṣṭran || PS_3,2.181 ||


_____START JKv_3,2.181:

dhayater dadhāteś ca karmaṇi kārake ṣṭran pratyayaḥ bhavati /
ṣakāro ḍīṣarthaḥ /
dhayanti tāṃ dadhati vā bhaiṣajyārtham iti dhātrī /
stanadāyinī āmalakī ca ucyate //


____________________________________________________________________


dām-nī-śasa-yu-yuja-stu-tuda-si-sica-miha-pata-daśa-nahaḥ karaṇe || PS_3,2.182 ||


_____START JKv_3,2.182:

dāp lavane, ṇīñ prāpaṇe, śasu hiṃsāyām, yu miśraṇe, yujir yoge, ṣṭuñ stutau, tuda vyathane, ṣiñ bandhane, ṣicir kṣaraṇe, miha secane, patḷ gatau, daṃśa daśane, ṇaha bandhane, etebhyo dhātubhyaḥ karaṇe kārake ṣṭran pratyayo bhavati /
dāti anena iti dātram /
netram /
śastram /
yotram /
yoktram /
stotram /
tottram /
setram /
sektram /
meḍhram /
patram /
daṃṣṭrā /
ajāditvāt ṭāp, na ḍīp /
daṃśer anunāsikalopena nirdeśo jñāpanarthaḥ, kṅito 'nyasminn api pratyaye nalopaḥ kvacid bhavati iti /
tena lyuṭy api bhavati /
daśanam /
nadghrī //


____________________________________________________________________


[#251]

hala-sūkarayoḥ puvaḥ || PS_3,2.183 ||


_____START JKv_3,2.183:

pū iti pūṅpūñoḥ sāmānyena grahaṇam /
asmād dhātoḥ karaṇe kārake ṣṭran pratyayo bhavati, taccet karaṇaṃ hala,sūkarayor avayavo bhavati /
halasya potram /
sūkarasya potram /
mukham /
ucyate //


____________________________________________________________________


arti-lū-dhū-sū-khana-saha-cara itraḥ || PS_3,2.184 ||


_____START JKv_3,2.184:

ṛ gatrau, lūñ chedane, dhū vidhūnane, ṣū preraṇe, khanu avadārane, ṣaha marṣaṇe, cara gatibhakṣaṇayoḥ, etebhyo dhātubhyaḥ karaṇe kārake itraḥ patyayo bhavati /
aritram /
avitram /
dhavitram /
savitram /
khanitram /
sahitram /
caritram //

____________________________________________________________________


puvaḥ sañjñāyām || PS_3,2.185 ||


_____START JKv_3,2.185:

pūṅ-pūñoḥ sāmānyena grahaṇam /
pavater dhatoḥ karaṇe kārake itra-pratyayo bhavati, samudāyena cet sañjñā gamyate /
darbhaḥ pavitram /
barhiṣpavitram //


____________________________________________________________________


kartari carṣidevatayoḥ || PS_3,2.186 ||


_____START JKv_3,2.186:

puvaḥ iti vartate /
puvaḥ karane kartari ca itra-pratyayo bhavati /
ṛṣidevatayoḥ yathāsaṅkhyaṃ sambandhaḥ /
ṛṣau karaṇe, devatāyāṃ kartari /
pūyate anena iti pavitro 'yam ṛṣiḥ /
devatāyām - agniḥ pavitraṃ sa mā punātu /
vāyuḥ somaḥ sūrya indraḥ pavitraṃ te mā punantu //


____________________________________________________________________


ñītaḥ ktaḥ || PS_3,2.187 ||


_____START JKv_3,2.187:

ñi id yasya asau ñīt /
ñīto dhātoḥ vartamane 'rthe kta-pratyayo bhavati /
bhūte niṣṭhā vihitā, vartamane na prāpnoti iti vidhīyate /
ñimidā snehane - minnaḥ /
ñikṣvidā - kṣviṇṇaḥ /
ñidhṛṣā - dhṛṣṭaḥ //


____________________________________________________________________


[#252]

mati-buddhi-pūjā-arthebhyaś ca || PS_3,2.188 ||


_____START JKv_3,2.188:

matiḥ icchā /
buddhiḥ jñānam /
pūjā sakāraḥ /
etad arthebhyaś ca dhātubhyo vartamāna-arthe kta-pratyayo bhavati /
rājñāṃ mataḥ /
rājñām iṣṭaḥ /
rājñāṃ buddhaḥ /
rājñāṃ jñātaḥ /
rājñāṃ pūjitaḥ /
rājñām arcitaḥ /
anukta-samuccaya-arthaś cakāraḥ /
śīlito rakṣitaḥ kṣānta ākruṣṭo juṣṭa ity api /
ruṣṭaś ca ruṣitaścobhāvabhivyāhṛta ity api //1//

hṛṣṭatuṣṭau tathā kāntas tathobhau saṃyatodyatau /
kaṣṭaṃ bhaviṣyati ity āhur amṛtaḥ pūrvavat samṛtaḥ //2//

kaṣṭaḥ iti bhaviṣyati kāle /
amṛtaḥ iti pūrvavat /
vartamāne ity arthaḥ /
tathā suptaḥ, śayitaḥ, āśitaḥ, liptaḥ, tṛptaḥ ity evam ādayo 'pi vartamāne dṛaṣṭavyāḥ //
itiśrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau tṛtīyādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

tṛtīyādhyāyasya tṛtīyaḥ padaḥ /


____________________________________________________________________


[#253]

uṇādayo bahulam || PS_3,3.1 ||


_____START JKv_3,3.1:

vartamāna ity eva, sañjñāyām iti ca /
uṇādayaḥ pratyayāḥ vartamāne 'rthe sañjñāyāṃ viṣaye bahulaṃ bhavanti /
yato vihitās tato 'nyatra api bhavanti /
kecid avihitā eva prayogata unnīyante /
kṛvāpājimisvadisādhyaśūbhya uṇ /
kāruḥ /
vāyuḥ /
pāyuḥ /
jāyuḥ /
māyuḥ /
svāduḥ /
sādhuḥ /
āśuḥ /
bāhulakaṃ prakṛtes tanudṛṣṭeḥ prāya-samuccayanād api teṣām /
kāryasaśeṣavidheś ca taduktaṃ naigamarūḍhibhavaṃ hi susādhu //1//

nāma ca dhātujamāha nirukte vyākaraṇe śakaṭasya ca tokam /
yan na padārtha-viśeṣa-samutthaṃ pratyayataḥ prakṛteś ca tad ūhyam //2//

sañjñāsu dhāturūpāṇi pratyayāś ca tataḥ pare /
kāryād vidyād anubandham etac chāstram uṇādiṣu //3//



____________________________________________________________________


bhūte 'pi dṛśyante || PS_3,3.2 ||


_____START JKv_3,3.2:

pūrvatra vartamāna-adhikārād bhūtārtham idaṃ vacanam /
bhūte kāle uṇādayaḥ pratyayā dṛśyante /
vṛttam idaṃ vartma /
caritaṃ tad iti carma /
bhasitaṃ tad iti bhasma /
dṛśi-grahaṇaṃ prayoga-anusāra-artham //


____________________________________________________________________


bhaviṣyati gamyādayaḥ || PS_3,3.3 ||


_____START JKv_3,3.3:

bhaviṣyati kāle gamyādayaḥ śabdāḥ sādhavo bhavanti /
pratyayasya+eva bhaviṣyatkālatā vidhīyate na prakṛteḥ /
gamī grāmam /
āgāmī /
prasthāyī /
pratirodhī /
pratibodhī /
pratiyodhī /
pratiyogī /
pratiyāyī /
āyāvī /
bhāvī /
anadyatana upasaṅkhyānam /
śvo gamī grāmam //


____________________________________________________________________


yāvat-purā-nipātayor laṭ || PS_3,3.4 ||


_____START JKv_3,3.4:

bhaviṣyati ity eva /
yāvat-purā-śabdayor nipātayor upapadayoḥ bhaviṣyati kāle dhātor laṭ pratyayo bhavati /
yāvad bhuṅkte /
purā bhuṅkte /
nipātayoḥ iti kim ? yāvad dāsyati tāvad bhokṣyate /
karaṇabhūtayā purā vrajiṣyati //


____________________________________________________________________


[#254]

vibhāṣā kadā-karhyoḥ || PS_3,3.5 ||


_____START JKv_3,3.5:

kadā karhi ity etayoḥ upapadayor vibhāṣā bhaviṣyati kāle dhātoḥ laṭ pratyayo bhavati /
kadā bhuṅkte, kadā bhokṣyate, kadā bhoktā /
karhi bhuṅkte, karhi bhokṣyate, karhi bhokṭā //

____________________________________________________________________


kiṃvṛtte lipsāyām || PS_3,3.6 ||


_____START JKv_3,3.6:

vibhāṣā iti vartate /
kimo vṛttaṃ kiṃvṛttam /
vṛtta-grahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataratamau ca iti parisaṅkhyānaṃ smaryate /
kiṃvṛtte upapade lipsāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /
lipsā labdhum icchā, prārthanābhilāṣaḥ /
kaṃ bhavanto bhojayanti, kaṃ bhavanto bhojayitāraḥ /
labdhukāmaḥ pṛcchati kataro bhikṣāṃ dāsyati, dadāti, dātā vā /
katamo bhikṣāṃ dāsyati, dadāti, dātā vā /
lipsāyām iti kim ? kaḥ pāṭaliputraṃ gamiṣyati //


____________________________________________________________________


lipsyamāna-siddhau ca || PS_3,3.7 ||


_____START JKv_3,3.7:

vibhāṣā ity eva /
lipsyamānāt siddhiḥ lipsyamāna-siddhiḥ /
lipsyamāna-siddhau gamyamānāyāṃ bhaviṣyati kāle dhātoḥ vibhāṣā laṭ pratyayo bhavati /
akiṃvṛtta-artho 'yam ārambhaḥ /
yo bhaktaṃ dadāti sa svargaṃ gacchati, yo bhaktaṃ dāsyati sa svargaṃ gamiṣyati, yo bhaktaṃ dāta sa svargaṃ gantā /
lipsyamānād bhaktāt svargasiddhimācakṣāṇo dātāraṃ protsāhayati //


____________________________________________________________________

loḍ-arthalakṣane ca || PS_3,3.8 ||


_____START JKv_3,3.8:

loḍ-arthaḥ praiṣādir lakṣyate yena sa loḍ-arthalakṣaṇo dhātv-arthaḥ /
tatra vartamānād dhātoḥ bhaviṣyati kāle vibhāṣā laṭ pratyayo bhavati /
upādhyāyaś ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva /
upādhyāyāgamanamadhyayanapraiṣasya lakṣaṇam //


____________________________________________________________________


liṅ ca+ūrdhva-mauhūrtike || PS_3,3.9 ||


_____START JKv_3,3.9:

bhaviṣyati, vibhāṣā, loḍ-arthalakṣaṇe iti sarvam anuvartate /
ūrdhva-mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt dhātor vibhāṣā liṅ-pratyayo bhavati, cakārāl laṭ ca /
ūrdhvaṃ muhūrtād bhavaḥ ūrdhvamauhūrtikaḥ /
nipātanāta samāsaḥ, uttarapada-vṛddhiś ca /
bhavisyataś ca+etad viśeṣaṇam /
ūrdhvaṃ muhūrtāt upari muhūrtasya upādhyāyaś ced āgacchet, upādhyāyaś ced āgacchati, upādhyāyaś ced āgamiṣyati, upādhyāyaś ced āgantā, atha tvaṃ chando 'dhīṣva, atha tvaṃ vyākaraṇam adhīṣva //


____________________________________________________________________


[#255]

tumun-ṇvulau kriyāyāṃ kriya-arthāyām || PS_3,3.10 ||


_____START JKv_3,3.10:

bhaviṣyati ity eva /
kriya-arthāyāṃ kriyāyām upapade dhātor bhavisyati kale tumun-ṇvulau pratyayau bhavataḥ /
bhoktuṃ vrajati /
bhojako vrajati /
bhujikriya-arthaḥ vrajiratropapadam /
kriyāyām iti kim ? bhikṣiṣya ity asya jaṭāḥ /
kriya-arthāyām iti kim ? dhāvataste patiṣyati daṇḍaḥ /
atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tṛcau (*3,1.133) iti sāmānyena vihita eva so 'sminn api viṣaye bhavisyati ? lṛṭā kriyārtha-upapadena bādhyeta /
vā 'sarūpa-vidhinā so 'pi bhavisyati ? evaṃ tarhi etad jñāpyate, kriyāyām upapade kriyārthāyāṃ vā 'sarūpeṇa tṛjādayo na bhavanti iti /
tena kartā vrajati, vikṣipo vrajati ity evam ādi nivartyate //


____________________________________________________________________


bhāva-vacanāś ca || PS_3,3.11 ||


_____START JKv_3,3.11:

bhaviṣyati ity eva /
bhāve (*3,3.18) iti prakṛtya ye ghañ-ādayo vihitās te ca bhāva-vacanāḥ bhavisyati kāle kriyāyām upapade kriyārthāyāṃ bhavanti /
kimartham idaṃ yāvatā vihitā eva te ? kriyartha-upapade vihitena asmin viṣaye tumunā bādhyeran /
vā 'sarūpa-vidhiś ca atra na asti ity uktam /
atha vacana-grahaṇaṃ kimartham ? vācakā yathā syuḥ /
kathaṃ ca vācakā bhavanti ? yābhyaḥ prakṛtibhyo yena viśeṣaṇena vihitā yadi tābhyas tathā+eva bhavanti, nāsāmañjasyena iti /
pākāya vrajati /
bhūtaye vrajati /
puṣṭaye vrajati //


____________________________________________________________________


aṇ karmaṇi ca || PS_3,3.12 ||


_____START JKv_3,3.12:
bhavisyati ity eva /
cakāraḥ sanniyoga-arthaḥ /
dhātoḥ aṇ pratyayo bhavati bhaviṣyati kāle karmaṇy upapade kriyāyāṃ ca kriyārthāyām /
karmaṇyaṇ (*3,2.1) iti sāmānyena vihito vā 'sarūpa-vidher abhāvād ṇvulā bādhitaḥ punar aṇ vidhīyate, so 'pavādatvād ṇvulaṃ bādhate, paratvāt kādīn /
tena apavāda-visaye 'pi bhavaty eva /
kāṇḍalāvo vrajati /
aśvadāyo vrajati /
godāyo vrajati /
kambaladāyo vrajati //


____________________________________________________________________


lṛṭ śeṣe ca || PS_3,3.13 ||


_____START JKv_3,3.13:

bhaviṣyati ity eva /
śeṣaḥ kriyārtha-upapadād anyaḥ /
śeṣe śuddhe bhaviṣyati kāle, cakārāt kriyāyāṃ ca upapade kriyārthāyāṃ dhātoḥ lṛṭ pratyayo bhavati /
kariṣyāmi iti vrajati /
hariṣyāmi iti vrajati /
śeṣe khalv api kariṣyati /
hariṣyati //


____________________________________________________________________


[#256]

lṛṭaḥ sadvā || PS_3,3.14 ||


_____START JKv_3,3.14:

lṛṭaḥ sthāne satsañjñau śatṛśānacau vā bhavataḥ /
vyavasthita-vibhāṣā iyam /
tena yathā laṭaḥ śatṛśānacau tathā asya api bhavataḥ /
aprathamā-samānādhikaraṇa-ādiṣu nityam, anyatra vikalpaḥ /
kariṣyantaṃ devadattaṃ paśya /
kariṣyamāṇaṃ devadattaṃ paśya /
he kariṣyan /
he karisyamāṇa /
arjayiṣyamaṇo vasati /
prathamā-samānādhikaraṇe vikalpaḥ - kariṣyan devadattaḥ /
karisyamaṇo devadattaḥ /
kariṣyati /
karisyate //


____________________________________________________________________


anadyatane luṭ || PS_3,3.15 ||


_____START JKv_3,3.15:

bhaviṣyati ity eva /
bhaviṣyadanadyatane 'rthe vartamānād dhatoḥ luṭ pratyayo bhavati /
lṛṭo 'pavādaḥ /
śvaḥ kartā /
śvo bhoktā /
anadyatane iti bahuvrīhi-nirdeśaḥ /
tena vyāmiśre na bhavati /
adya śvo vā bhaviṣyati //
paridevane śvastanī bhaviṣyad-arthe vaktavyā /
iyaṃ nu kadā gantā, yā evaṃ pādau nidadhāti /
ayaṃ nu kadā 'dhyetā, ya evam anabhiyuktaḥ //


____________________________________________________________________

pada-ruja-viśa-spṛśo ghañ || PS_3,3.16 ||


_____START JKv_3,3.16:

bhaviṣyati iti nivṛtam /
ita uttaraṃ triṣv api kāleṣu pratyayāḥ /
padādibhyo dhātubhyo ghañ pratyayo bhavati /
padyate 'sau pādaḥ /
rujaty asau rogaḥ /
viśaty asau veśaḥ /
spṛśa upatāpa iti vaktavyam /
spṛśati iti sparśaḥ upatāpaḥ /
tato 'nyatra pacādyac bhavati /
sparśo devadattaḥ /
svare viśeṣaḥ //

____________________________________________________________________


sṛ sthire || PS_3,3.17 ||


_____START JKv_3,3.17:

sarteḥ dhātoḥ sthire kartari ghañ pratayo bhavati /
sthiraḥ iti kālāntarasthāyī padārtha ucyate /
sa ciraṃ tiṣṭhan kālantaraṃ sarati iti dhātv-arthasya kartā yujyate /
candanasāraḥ /
khadirasāraḥ /
sthire iti kim ? sartā /
sārakaḥ /
vyādhimatsyabaleṣv iti vaktavyam /
atīsāro vyādhiḥ /
visāro matsyaḥ /
sāro balam //

____________________________________________________________________


[#257]

bhāve || PS_3,3.18 ||


_____START JKv_3,3.18:

bhāve vācye dhātoḥ ghañ pratyayo bhavati /
pākaḥ /
tyāgaḥ /
rāgaḥ /
kriyāsāmānyavācī bhavatiḥ /
tena artha-nirdeśaḥ kriyamāṇaḥ sarvadhātu-viṣayaḥ kṛto bhavati /
dhātv-arthaś ca dhātunā+eva+ucyate /
yastasya siddhatā nāma dharmaḥ tatra ghañ-ādayaḥ pratyayāḥ vidhīyante /
puṃliṅga-ekavacanaṃ ca atra na tantraṃ, liṅgāntare vacanāntare 'pi ca atra pratyayā bhavanty eva /
paktiḥ, pacanam, pākau, pākāḥ iti //


____________________________________________________________________


akartari ca kārake sañjñāyām || PS_3,3.19 ||


_____START JKv_3,3.19:

kartṛ-varjite kārake sañjñāyāṃ viṣaye dhātoḥ ghañ bhavati /
prāsyanti taṃ prāsaḥ /
prasīvyanti taṃ prasevaḥ /
āharanti tasmād rasam iti āhāraḥ /
madhurāhāraḥ /
takṣaśilāhāraḥ /
akartari iti kim ? miṣatyasau meṣaḥ /
sajñāyām iti kim ? kartavyaḥ kaṭaḥ /
sañjñā-vyabhicāra-arthaś cakāraḥ /
ko bhavatā dāyo dattaḥ /
ko bhavatā lābho labdhaḥ /
kāraka-grahaṇaṃ paryudāse na kartavyam /
tat kriyate prasajya-pratiṣedhe 'pi samāso 'sti iti jñāpana-artham, ād-eca upadeśe 'śiti (*6,1.45) iti /
ita uttaraṃ bhāve, akartari ca kārake iti dvayam anuvartate //


____________________________________________________________________


parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 ||


_____START JKv_3,3.20:

parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ ghañ pratyayo bhavati /
ekastaṇḍula-niścāyaḥ /
dvau śūrpaniṣpāvau /
kṝ vikṣepe -- dvau kārau /
krayaḥ kārāḥ /
sarva-grahaṇam apo 'pi bādhana-artham /
purastād apavāda-nyāyena hy acam eva bādheta, na apam /
parimāṇa-ākhyāyām iti kim ? niścayaḥ /
ākhyā-grahaṇaṃ rūḍhinirāsa-artham /
tena saṅkhyā 'pi gṛhyate, na prasthādy eva /
ghañ-anukramaṇam ajapor viṣaye, strī-pratyayās tu na bādhyante /
ekā tilocchittiḥ /
dve prasṛtī /
dārajārau kartari ṇiluk ca /
dārayanti iti dārāḥ /
jarayanti iti jārāḥ //


____________________________________________________________________


iṅaś ca || PS_3,3.21 ||

_____START JKv_3,3.21:

iṅo dhātoḥ ghañ pratyayo bhavati /
aco 'pavādaḥ /
adhyāyaḥ /
upetyāsmādadhīte upādhyāyaḥ /

[#258]

apādāne striyām upasaṅkhyānaṃ tadantāc ca vā ṅīṣ /
upādhyāyā, upādhyāyī /
śṝ vāyuvarṇanivṛteṣu /
śāro vāyuḥ /
śāro varṇaḥ /
śāro nivṛtam /
gaurivākṛtanīśāraḥ prāyeṇa śiśire kṛśaḥ //


____________________________________________________________________


upasarge ruvaḥ || PS_3,3.22 ||


_____START JKv_3,3.22:

upasarge upapade rauter dhātor ghañ pratyayo bhavati /
apo 'pavādaḥ /
saṃrāvaḥ /
uparāvaḥ /
upasarge iti kim ? ravaḥ //


____________________________________________________________________


sami yu-dru-duvaḥ || PS_3,3.23 ||

_____START JKv_3,3.23:

sami upapade yu dru du ity etebhyaḥ dhātubhyaḥ ghañ pratyayo bhavati /
saṃyāvaḥ /
saṃdrāvaḥ /
saṃdāvaḥ /
sami iti kim ? prayavaḥ //


____________________________________________________________________


śri-ṇī-bhuvo 'nupasarge || PS_3,3.24 ||


_____START JKv_3,3.24:

śri ṇī bhū ity etebhyo dhātubhyo 'nupasargebhyo ghañ pratyayo bhavati /
ajapor apavādaḥ /
śrāyaḥ /
nāyaḥ /
bhāvaḥ /
anupasarge iti kim ? praśrayaḥ /
praṇayaḥ /
prabhavaḥ /
kathaṃ prabhāvo rājñāḥ ? prakṛṣṭo bhāvaḥ iti prādisamāso bhaviṣyati /
kathaṃ ca nayo rājñaḥ ? kṛtya-lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //


____________________________________________________________________


vau kṣu-śruvaḥ || PS_3,3.25 ||


_____START JKv_3,3.25:

vāv-upapade kṣu śru ity etābhyāṃ dhātubhyāṃ ghañ pratyayo bhavati /
apo 'pavādaḥ /
vikṣāvaḥ /
viśrāvaḥ /
vau iti kim ? kṣavaḥ /
śravaḥ //


____________________________________________________________________


ava-udor niyaḥ || PS_3,3.26 ||


_____START JKv_3,3.26:

ava ut ity etayor upapadayoḥ nayater dhātoḥ ghañ pratyayo bhavati /
avanāyaḥ /
unnāyaḥ /
katham unnayaḥ padārthānām ? kṛtya-lyuṭo bahulam (*3,3.113) iti ac bhaviṣyati //


____________________________________________________________________


[#259]

pre dru-stu-sruvaḥ || PS_3,3.27 ||


_____START JKv_3,3.27:

pra-śabde upapade dru stu sru ity etebhyo dhātubhyo ghañ pratyayo bhavati /
pradrāvaḥ /
prastāvaḥ /
prasrāvaḥ /
pra iti kim ? dravaḥ /
stavaḥ /
sravaḥ //


____________________________________________________________________


nir-abhyoḥ pū-lvoḥ || PS_3,3.28 ||


_____START JKv_3,3.28:

pū iti pūṅpūñoḥ sāmānyena grahaṇam /
lūñ chedane /
yathāsaṅkhyam upasarga-sambandhaḥ /
nirabhipūrvayoḥ pū-lvor dhātvoḥ ghañ pratyayo bhavati /
niṣpāvaḥ /
abhilāvaḥ /
nirabhyoḥ iti kim ? pavaḥ /
lavaḥ //


____________________________________________________________________


un-nyor graḥ || PS_3,3.29 ||


_____START JKv_3,3.29:

gṝ śabde, gṝ nigaraṇe, dvayor api grahaṇam /
unnyor upapadayoḥ gṝ ity etasmād dhātoḥ ghañ pratyayo bhavati /
udgāraḥ samudrasya /
nigāro devadattasya /
unnyoḥ iti kim ? garaḥ //


____________________________________________________________________

kṝ dhānye || PS_3,3.30 ||


_____START JKv_3,3.30:

unnyoḥ iti vartate /
kṝ ity etasmād dhātor unnyoḥ upapadayoḥ ghañ pratayo bhavati, dhānya-viṣayaś ced dhātv-artho bhavati /
vikṣepa-arthasya kirater grahaṇaṃ, na hiṃsa-arthasya, anabhidhānāt utkāro dhānyasya /
nikāro dhānyasya /
dhānye iti kim ? bhaikṣyotkaraḥ /
puṣpanikaraḥ //


____________________________________________________________________


yajñe sami stuvaḥ || PS_3,3.31 ||


_____START JKv_3,3.31:

yajña-viṣaye prayoge sampūrvāt stauter ghañ partyayo bhavati /
saṃratāvaḥ chandogānām /
sametya stuvanti yasmin deśe chandogāḥ sa deśaḥ saṃstāvaḥ ity ucyate /
yajñe iti kim ? saṃstavaḥ chātrayoḥ //


____________________________________________________________________


pre stro 'yajñe || PS_3,3.32 ||


_____START JKv_3,3.32:

stṛñ ācchādane, asmād dhātoḥ pra-śabde upapade ghañ pratyayo bhavati na ced yajña-viṣayaḥ prayogo bhavati /
śaṅkhaprastāraḥ /
ayajñe iti kim ? bahirṣprastaraḥ //

____________________________________________________________________


[#260]

prathane vāv aśabde || PS_3,3.33 ||


_____START JKv_3,3.33:

stṝñ ācchādane, asmād dhātoḥ vi-śabde upapade ghañ patyayo bhavati prathane gamyamāne, tac cet prathanaṃ śabda-viṣayaṃ na bhavati /
prathanaṃ vistīrṇatā /
paṭasya vistāraḥ /
prathane iti kim ? tṛṇavistaraḥ /
aśabde iti kim ? vistaro vacasām //


____________________________________________________________________


chandonāmni ca || PS_3,3.34 ||


_____START JKv_3,3.34:

vau straḥ iti vartate /
vipūrvāt stṛnāteḥ chandonāmni ghañ pratyayo bhavati /
vṛttam atra chando gṛhyate yasya gāyatryādayo viśeṣāḥ, na mantrabrahmaṇam , nāma-grahaṇāt /
viṣṭārapaṅktiḥ chandaḥ /
viṣṭārabṛhatī chandaḥ /
viṣṭārapaṅkti-śabdo 'tra chandonāma, na ghañanataṃ śabda-rūpam /
tatra tv avayavatvena tad vartate /
chandonāmni ity adhikaraṇa-saptamy eṣā //


____________________________________________________________________

udi grahaḥ || PS_3,3.35 ||


_____START JKv_3,3.35:

udi upapade graher dhātoḥ ghañ pratyayo bhavati /
ato 'pavādaḥ /
udgrāhaḥ /
chandasi nipūrvād api iṣyate srugudyamana-nipatanayoḥ /
hakārasya bhakāraḥ /
udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan //


____________________________________________________________________


sami muṣṭau || PS_3,3.36 ||


_____START JKv_3,3.36:

grahaḥ ity eva /
sami upapade graher dhātoḥ ghañ bhavati, muṣṭiviṣayaś ced dhātvartho bhavati /
muṣṭiḥ aṅgulisanniveśaḥ /
aho mallasya saṅgrāhaḥ /
aho muṣṭikasya saṅgrāhaḥ /
dṛḍhamuṣṭitā ākhyāyate /
muṣṭau iti kim ? saṅgraho dhānyasya //


____________________________________________________________________


pari-nyor nī-ṇor dyūta-abhreṣayoḥ || PS_3,3.37 ||


_____START JKv_3,3.37:

pari-śabde ni-śabde ca upapade yathāsaṅkhyaṃ niyaḥ iṇaś ca dhātoḥ ghañ pratyayo bhavati /
aco 'pavādaḥ /
dyūtābhreṣayoḥ, atra api yathāsaṅkhyam eva sambandhaḥ /
dyūta-viṣayaḥ cen nayater arthaḥ, abhreṣa-viṣayaś ced iṇ-arthaḥ /
padārthānām anapacāro yathāprāpta-karaṇam abhreṣaḥ /
dyūte tāvat - pariṇāyena śārān hanti /
samantān nayanena /
abhreṣe - eṣo 'tra nyāyaḥ /
dyūta-abhreṣayoḥ iti kim ? pariṇayaḥ /
nyayaṃ gataḥ pāpaḥ //


____________________________________________________________________


[#261]

parāv anupātyaya iṇaḥ || PS_3,3.38 ||


_____START JKv_3,3.38:

pari-śabde upapade iṇo dhātoḥ ghañ pratyayo bhavati, anupatyaye gamyamāne /
krama-prāptasya anatipāto 'nupātyayaḥ, paripāṭī /
tava paryāyaḥ /
mama paryāyaḥ /
anupātyaye iti kim ? kālasya paryayaḥ /
atipātaḥ ity arthaḥ //


____________________________________________________________________


vy-upayoḥ śeteḥ paryāye || PS_3,3.39 ||


_____START JKv_3,3.39:

vi upa ity etayoḥ upapadayoḥ śeter dhātoḥ ghañ bhavati paryāye gamyamāne /
tava viśāyaḥ /
mama viśāyaḥ /
tava rājopaśāyaḥ /
tava rājānam upaśayituṃ paryāyaḥ ity arthaḥ /
paryāye iti kim ? viśayaḥ /
upaśayaḥ //


____________________________________________________________________


hasta-adāne cer asteye || PS_3,3.40 ||


_____START JKv_3,3.40:

hastādāne gamyamāne cinoter dhātoḥ ghañ pratyayo bhavati, na cet steyaṃ cauryaṃ bhavati /
hastādāna-grahaṇena pratyāsattir ādeyasya lakṣyate /
puṣpapracāyaḥ /
phalapracāyaḥ /
hastādane iti kim ? vṛkṣaśikhare phalapracayaṃ karoti /
asteye iti kim ? phalapracayaś cauryeṇa /
uccayasya pratiṣedho vaktavyaḥ //


____________________________________________________________________


nivāsa-citi-śarīra-upasamādhāneṣv ādeś ca kaḥ || PS_3,3.41 ||


_____START JKv_3,3.41:

ceḥ ity eva /
nivasanti asmin iti nivāsaḥ /
cīyate 'sau citiḥ /
pāṇyādi-samudāyaḥ śarīram /
rāśīkaranam upasamādhānam /
eteṣv artheṣu cinoteḥ ghañ pratyayaḥ bhavati, dhātor ādeś ca kakāra ādeśaḥ /
nivāse tāvat - cikhallinikāyaḥ /
citau - ākāyam agniṃ cinvīta /
śarīre - anityakāyaḥ /
upasamādhāne - mahān gomayanikāyaḥ /
eteṣu iti kim ? cayaḥ /
iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? bahutvam atra vivakṣitaṃ na+upasamādhānam //


____________________________________________________________________


saṅghe ca anauttarādharye || PS_3,3.42 ||


_____START JKv_3,3.42:

ceḥ ity eva /
prāṇināṃ samudāyaḥ saṅghaḥ /
sa ca dvābhyāṃ prakārābhyāṃ bhavati /
ekadharma-samāveśena, auttarādharyeṇa vā /
tatra auttarādharya-paryudāsād itaro gṛhyate /
saṅghe vācye cinoter dhātoḥ ghañ pratyayo bhavati ādeś ca kaḥ /
bhikṣukanikāyaḥ /
brāhmaṇanikāyaḥ /
vaiyākaraṇanikāyaḥ /
anauttarādharye iti kim ? sūkaranicayaḥ /
prāṇiviṣayatvāt saṅghasya+iha na bhavati /
kṛtākṛtasamuccayaḥ /
pramāṇasamuccayaḥ //


____________________________________________________________________

[#262]

karma-vyatihāre ṇac striyām || PS_3,3.43 ||


_____START JKv_3,3.43:

karma kriyā /
vyatihāraḥ paraspara-karaṇam /
karma-vyatihāre gamyamāne dhātoḥ ṇac patyayo bhavati strīliṅge vācye /
tac ca bhāve /
cakāro viśeṣaṇa-arthaḥ ṇacaḥ striyām añ (*5,4.14) iti /
vyāvakrośī /
vyāvalekhī /
vyāvahāsī vartate /
striyām iti kim ? vyatipāko vartate /
bādhakaviṣaye 'pi kvacid iṣyate, vyāvacorī, vyāvacarcī /
iha na bhavati /
vyatīkṣā, vyatīhā vartate /
vyātyukṣī bhavati /
tad etad vaicitryaṃ kathaṃ labhyate ? kṛtya-lyuṭo bahulam (*3,3.113) iti bhavati //


____________________________________________________________________


abhividhau bhāve inuṇ || PS_3,3.44 ||


_____START JKv_3,3.44:

abhividhir abhivyāptiḥ, kriyāguṇābhyāṃ kārtsnyena sambandhaḥ /
abhividhau gamyamāne dhātoḥ bhave inuṇ bhavati /
sāṅkūṭinam /
sāṃrāviṇam /
sāndrāviṇaṃ vartate /
abhividhau iti kim ? saṅkoṭaḥ /
sandrāvaḥ /
saṃrāvaḥ /
bhāve iti vartamane punar bhāva-grahaṇaṃ vāsarūpanirāsa-artham, tena ghañ na bhavati /
lyuṭā tu samāveśa iṣyate /
saṅkūṭanaṃ vartate /
tat katham ? kṛtya-lyuṭo bahulam (*3,3.113) iti //


____________________________________________________________________


ākrośe 'vanyor grahaḥ || PS_3,3.45 ||


_____START JKv_3,3.45:

dṛṣṭa-anuvṛtti-sāmarthyād ghañ anuvartate, na anantara inuṇ /
ava ni ity etayoḥ uapadayoḥ graher dhātoḥ ghañ pratyayo bhavati ākrośe gamyamane /
ākrośaḥ śapanam /
avagrāho hanta te vṛṣala bhūyat /
nigrāho hanta te vṛṣala bhūyāt /
ākrośe iti kim ? avagrahaḥ padasya /
nigrahaś corasya //


____________________________________________________________________


pre lipsāyām || PS_3,3.46 ||


_____START JKv_3,3.46:

grahaḥ ity eva /
pra-śabde upapade graher dhāto ghañ pratyayo bhavati lipsāyāṃ gamyamānāyām /
pātrapragrāheṇa carati bhikṣuḥ piṇḍārthī /
sruvapragrāheṇa carati dvijo dakṣiṇārthī /
lipsāyām iti kim ? pragraho devadattasya //


____________________________________________________________________

parau yajñe || PS_3,3.47 ||


_____START JKv_3,3.47:

pari-śabde upapade graheḥ ghañ pratyayo bhavati, yajñaviṣayaś cet pratyayānta-abhidheyaḥ syāt /
uttaraparigrāhaḥ /
adhara-parigrāhaḥ /
yajñe iti kim ? parigraho devadattasya //


____________________________________________________________________


[#263]

nau vṛ dhānye || PS_3,3.48 ||


_____START JKv_3,3.48:

vṛ iti vṛṅvṛñoḥ sāmānyena grahaṇam /
ni-śabde upapade vṛ ity etasmād dhātoḥ dhānya-viśeṣe 'bhidheye ghañ pratyayo bhavati /
apo 'pavādaḥ /
nīvārā nāma vrīhayo bhavanti /
dhānye iti kim ? nivarā kanyā //


____________________________________________________________________


udi śrayati-yauti-pū-druvaḥ || PS_3,3.49 ||


_____START JKv_3,3.49:

uc-chabde upapade śrayaty-ādibhyo ghañ pratayayo bhavati /
ajapor apavādaḥ /
ucchrāyaḥ /
udyāvaḥ /
utpāvaḥ /
uddrāvaḥ /
kathaṃ patanāntāḥ samucchrayāḥ ? vakṣyamāṇaṃ vibhāṣā-grahaṇam iha siṃhāvalokitanyāyena sambadhyate //


____________________________________________________________________


vibhāṣā+āṅi ru-pluvoḥ || PS_3,3.50 ||


_____START JKv_3,3.50:

āṅi upapade rauteḥ plavateś ca vibhāṣā ghañ pratyayo bhavati /
ārāvaḥ, āravaḥ /
āplāvaḥ, āplavaḥ //


____________________________________________________________________


ave graho varṣa-pratibandhe || PS_3,3.51 ||


_____START JKv_3,3.51:

vibhāṣā iti vartate /
ave upapade graheḥ dhātoḥ ghañ pratyayo bhavati vibhāṣā varṣapratibandhe 'bhidheye /
praptakālasya varṣasya kutaścin nimittād abhāvo varṣapratibandhaḥ /
avagrāho devasya, avagraho devasya /
varṣapratibandhe iti kim ? avagrahaḥ padasya //


____________________________________________________________________

pre vaṇijām || PS_3,3.52 ||


_____START JKv_3,3.52:

grahaḥ iti vartate /
vibhāṣā ity eva /
pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayānta-vācyaś ced vaṇijāṃ sambandhī bhavati /
vaṇik-sambandhena ca tulāsūtraṃ lakṣyate, na tu vaṇijas tantram /
tulā pragṛhyate yena sūtreṇa sa śabda-arthaḥ /
tulāpragrāheṇa carati, tulāpragraheṇa carati vaṇiganyo vā /
vaṇijām iti kim ? pragraho devadattasya //


____________________________________________________________________


raśmau ca || PS_3,3.53 ||


_____START JKv_3,3.53:

grahaḥ vibhāṣā pre iti vartate /
pra-śabde upapade graher dhātoḥ vibhāṣā ghañ pratyayo bhavati, raśmiś cet pratyayāntena abhidhīyate /
rathādiyuktānām aśvādīnāṃ saṃyamana-arthā rajjū raśmir iha gṛhyate /
pragrāḥ, pragrahaḥ //


____________________________________________________________________


[#264]

vṛṇoter ācchādane || PS_3,3.54 ||


_____START JKv_3,3.54:

vibhāṣā pra iti vartate /
praśabde upapade vṛṇoteḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati, pratyayāntena ced ācchādana-viśeṣa ucyate /
prāvāraḥ, pravaraḥ /
ācchādane iti kim ? pravarā gauḥ //


____________________________________________________________________


prau bhuvo 'vajñāne || PS_3,3.55 ||


_____START JKv_3,3.55:

vibhāṣā ity eva /
pariśabde upapade bhavateḥ dhātoḥ vibhāṣā ghañ pratyayo bhavati avajñāne gamyamāne /
avajñānam asatkāraḥ /
paribhāvaḥ, paribhavaḥ /
avajñāne iti kim ? sarvataḥ bhavanaṃ paribhavaḥ //


____________________________________________________________________


er ac || PS_3,3.56 ||


_____START JKv_3,3.56:

bhāve, akartari ca kārake iti prakṛtam anuvartate yāvat kṛtya-lyuṭo bahulam (*3,3.113) iti /
i-varṇāntād dhātoḥ bhāve, akartari ca kārake sañjñāyām ac pratyayo bhavati /
ghaño 'pavādaḥ /
cakāro viśeṣaṇa-arthaḥ, antaḥ (*6,2.143) thā 'tha-ghañ-kta-aj-ab-itra-kaṇām (*6,2.144) iti /
cayaḥ /
ayaḥ /
jayaḥ /
kṣayaḥ /
aj-vidhau bhayādīnām upasaṅkhyānam /
napuṃsake ktādi-nivṛtty-artham /
bhayam /
varṣam /
javasavau chandasi vaktavyau /
ūrvorastum me javaḥ /
pañcaudanaḥ savaḥ //


____________________________________________________________________


ṝdor ap || PS_3,3.57 ||

_____START JKv_3,3.57:

ṝ-kārāntebhyaḥ u-varṇāntebhyaḥ ca ap pratyayo bhavati /
ghaño 'pavādaḥ /
pitkaraṇaṃ svara-artham /
karaḥ garaḥ /
śaraḥ /
u-varṇāntebhyaḥ - yavaḥ /
lavaḥ /
pavaḥ /
da-kāro mukha-sukha-arthaḥ /
mā bhūttād api paraḥ taparaḥ //


____________________________________________________________________


[#265]

graha-vṛ-dṛ-niścigamaś ca || PS_3,3.58 ||


_____START JKv_3,3.58:

grahādibhyaḥ dhātubhyaḥ ap pratyayo bhavati /
ghaño 'pavādaḥ /
niścinoteḥ tu aco 'pavādaḥ /
grahaḥ /
varaḥ /
daraḥ /
niścayaḥ /
gamaḥ /
niści-grahanaṃ svara-arthaṃ /
viśiraṇyor upasaṅkhyānam /
vaśaḥ /
raṇaḥ /
ghañ-arthe kavidhānaṃ sthāsnāpāvyadhihaniyudhyartham /
pratiṣṭhante 'smin iti prasthaḥ parvatasya /
prasnāti asmin prasnaḥ /
prapibanti asyām iti prapā /
āvidhyanti tena iti āvidhaḥ /
vihanyante 'smin iti vighnaḥ /
āyudhyate anena iti āyudham //


____________________________________________________________________


upasarge 'daḥ || PS_3,3.59 ||


_____START JKv_3,3.59:

ap ity eva /
upasarge upapade ader dhātoḥ ap prayayo bhavati /
praghasaḥ /
vighasaḥ /
upasarge iti kim ? ghāsaḥ //


____________________________________________________________________

nau ṇa ca || PS_3,3.60 ||


_____START JKv_3,3.60:

ni-śabde upapade adeḥ dhātoḥ ṇa-pratyayo bhavati, cakārād ap ca /
nyādaḥ, nighasaḥ //


____________________________________________________________________


vyadha-japor anupasarge || PS_3,3.61 ||


_____START JKv_3,3.61:

vyadha japa ity etayoḥ anupasargayoḥ ap pratyayo bhavati /
ghaño 'pavādaḥ /
vyadhaḥ /
japaḥ /
anupasarge iti kim ? āvyādhā /
upajāpaḥ //


____________________________________________________________________


[#266]

svana-hasor vā || PS_3,3.62 ||


_____START JKv_3,3.62:

anupasarge ity eva /
svana-hasoḥ anupasargayor vā ap pratyayo bhavati /
svanaḥ, svānaḥ /
hasaḥ, hāsaḥ /
anupasarge iti kim ? prasvānaḥ /
prahasaḥ //


____________________________________________________________________


yamaḥ sam-upa-ni-viṣu ca || PS_3,3.63 ||


_____START JKv_3,3.63:

anupasarge vā iti vartate /
sam upa ni vi ity eteṣu upapadeṣu anupasarge 'pi yamer vā ap pratyayo bhavati /
ghaño 'pavādaḥ /
saṃyamaḥ, saṃyāmaḥ /
upayamaḥ, upayāmaḥ /
niyamaḥ, niyāmaḥ /
viyamaḥ, viyāmaḥ /
anupasargāt khalv api -- yamaḥ, yāmaḥ //


____________________________________________________________________


nau gada-nada-paṭha-svanaḥ || PS_3,3.64 ||


_____START JKv_3,3.64:

ap ity eva /
ni-śabde upapade gada nada paṭha svana ity etebhyaḥ dhatubhyaḥ vā ap pratyayo bhavati /
ghaño 'pavādaḥ /
nigadaḥ, nigādaḥ /
ninadaḥ, ninādaḥ /
nipaṭhaḥ, nipāṭhaḥ /
nisvanaḥ, nisvānaḥ //

____________________________________________________________________


kvaṇo vīṇāyāṃ ca || PS_3,3.65 ||


_____START JKv_3,3.65:

nau vā anupasarge iti vartate /
kvaṇateḥ dhātoḥ nipūrvād anupasargāc ca vīṇāyāṃ vā ap pratyayo bhavati /
ghaño 'pavādaḥ /
sopasargārthaṃ vīṇāyā grahaṇam /
nikvaṇaḥ, nikvāṇaḥ /
anupasargāt -- kvaṇaḥ, kvāṇaḥ /
vīṇāyāṃ khalv api -- kalyāṇa-prakvaṇā vīṇā /
eteṣu iti kim ? atikvāṇo vartate //


____________________________________________________________________


nityaṃ paṇaḥ parimāṇe || PS_3,3.66 ||


_____START JKv_3,3.66:

paṇa vyavahāre stutau ca, asmād dhātor nityam ap pratyayo bhavati parimāṇe gamyamāne /
nitya-grahaṇaṃ vikalpa-nivṛtty-artham /
mūlakapaṇaḥ /
śākapaṇaḥ /
saṃvyavahārāya mūlakādīnāṃ yaḥ parimito muṣṭir badhyate, tasya+idam abhidhānam /
parimāṇe iti kim ? pāṇaḥ //


____________________________________________________________________


mado 'nupasarge || PS_3,3.67 ||


_____START JKv_3,3.67:

madeḥ dhātoḥ anupasargāt ap pratyayo bhavati /
ghajo 'pavādaḥ /
vidyāmadaḥ /
dhanamadaḥ /
kulamadaḥ /
anupasarge iti kim ? unmādaḥ /
pramādaḥ //


____________________________________________________________________


[#267]

pramada-sammadau harṣe || PS_3,3.68 ||


_____START JKv_3,3.68:

pramada sammada ity etau śabdau nipātyete harṣe 'bhidheye /
kanyānāṃ pramadaḥ /
kokilānāṃ sammadaḥ /
harṣe iti kim ? pramādaḥ /
sammādaḥ /
prasaṃbhyām iti na+uktam /
nipātanaṃ rūḍhy-artham //


____________________________________________________________________


sam-udor ajaḥ paśuṣu || PS_3,3.69 ||

_____START JKv_3,3.69:

samudor upapadayoḥ ajaer dhātoḥ paśu-viṣaye dhātv-arthe ap pratyayo bhavati /
ghaño 'pavādaḥ /
aja gati-kṣepaṇayoḥ iti paṭhyate /
sa sampūrvaḥ samudāye vartate, utpūrvaś ca preraṇe /
saṃjaḥ paśūnām /
samudāyaḥ ity arthaḥ /
udajaḥ paśūnām /
preraṇam ity arthaḥ /
paśuṣu iti kim ? samājo brāhmaṇānām /
udājaḥ kṣatriyāṇām //


____________________________________________________________________


akṣeṣu glahaḥ || PS_3,3.70 ||


_____START JKv_3,3.70:

glahaḥ iti nipātyate, akṣa-viṣayaś ced dhātv-artho bhavati /
graher ap siddha eva, latva-arthaṃ nipātanam /
akṣasya glahaḥ /
akṣeṣu iti kim ? grahaḥ pādasya /
anye glahiṃ prakṛtyantaram āhuḥ /
te ghañaṃ pratyudāharanti /
glāhaḥ //


____________________________________________________________________


prajane sarteḥ || PS_3,3.71 ||


_____START JKv_3,3.71:
sarteḥ dhātoḥ prajane viṣaye ap pratyayo bhavati /
ghaño 'pavādaḥ /
prajanaṃ prathamaṃ garbha-grahaṇam /
gavām upasaraḥ /
paśūnām upasaraḥ /
strīgavīṣu puṃgavānām garbhādhānāya prathamam upasaraṇam ucyate //


____________________________________________________________________


hvaḥ samprasāraṇaṃ ca ny-abhy-upa-viṣu || PS_3,3.72 ||


_____START JKv_3,3.72:

ni abhi upa vi ity eteṣu upapadeṣu hvayateḥ dhātoḥ samprasāraṇam ap pratyayaḥ ca /
ghaño 'pavādaḥ /
nihavaḥ /
abhihavaḥ /
upahavaḥ /
vihavaḥ /
eteṣu iti kim ? prahvāyaḥ //


____________________________________________________________________


āṅi yuddhe || PS_3,3.73 ||


_____START JKv_3,3.73:

āṅi upapade hvayater dhātoḥ samprasāraṇam ap pratyayaś ca bhavati yuddhe 'bhidheye /
āhūyante 'smin ity āhavaḥ /
yuddhe iti kim ? āhvāyaḥ //


____________________________________________________________________


[#268]

nipānam āhāvaḥ || PS_3,3.74 ||


_____START JKv_3,3.74:

āṅ pūrvasya hvayater dhātoḥ samprasāraṇam, ap-pratyayo, vṛddhiś ca nipātyate nipānaṃ ced abhidheyaṃ bhavati /
nipibanty asminn iti nipānam udakādhāra ucyate /
āhāvaḥ paśūnām /
kūpopasareṣu ya udakādhāras tatra hi pānāya paśava āhūyante /
nipānam iti kim ? āhvāyaḥ //


____________________________________________________________________


bhāve 'nupasargasya || PS_3,3.75 ||


_____START JKv_3,3.75:

anupargasya hvayateḥ samprasāraṇam ap pratyayaś ca bhavati bhāve abhidheye /
havaḥ /
have have suhavaṃ śūram indram /
anupasargasya iti kim ? āhvāyaḥ /
bhāva-grahaṇam akartari ca kārake sañjñāyām (*3,3.19) ity asya nirāsa-artham //


____________________________________________________________________


hanaś ca vadhaḥ || PS_3,3.76 ||


_____START JKv_3,3.76:

bhāve 'nupasargasya iti vartate /
hanter dhātoḥ anupasarge bhāve ap pratyayo bhavati, tatsaṃniyogena ca bhadhādeśaḥ, sa cāntodāttaḥ /
tatra+udātta-nivṝttisvareṇa apa udāttatvaṃ bhavati /
vadhaś corāṇām /
vadho dasyūnām /
bhāve ity eva, ghātaḥ /
anupasargasya ity eva, praghātaḥ, vighātaḥ /
cakāro bhinna-kramatvān nādeśena sambadhyate /
kiṃ tarthi ? prakṛtena pratyayena /
ap ca, yaś ca aparaḥ prāpnoti /
tena ghañ api bhavati /
ghāto vartate //


____________________________________________________________________


mūrtau ghanaḥ || PS_3,3.77 ||


_____START JKv_3,3.77:

hanaḥ ity eva /
mūrtiḥ kāṭhinyam /
mūrtau abhidheyāyāṃ hanteḥ ap pratyayo bhavati, ghanaś cādeśaḥ /
abhraghanaḥ /
dadhighanaḥ /
kathaṃ ghanaṃ dadhi iti ? dharma-śabdena dharmī bhaṇyate //


____________________________________________________________________


antarghano deśe || PS_3,3.78 ||


_____START JKv_3,3.78:

antaḥ pūrvāt hanteḥ ap pratyayo bhavati, ghanādeśaś ca bhavati deśe 'bhidheye /
antarghanaḥ /
sañjñībhūto vāhīkesu deśaviśeṣa ucyate /
anye ṇakāraṃ paṭhanti antarghaṇo deśaḥ iti /
tad api grāhyam eva /
deśe iti kim ? antarghāto 'nyaḥ //


____________________________________________________________________


[#269]

agāra-ekadeśe praghaṇaḥ praghāṇāś ca || PS_3,3.79 ||


_____START JKv_3,3.79:

pra-pūrvasya hanteḥ praghaṇaḥ praghāṇaḥ ity etau śabdau nipātyete agāraikadeśe vācye /
praghaṇaḥ, praghāṇaḥ /
dvāraprakoṣṭho bāhya ucyate /
agāraikadeśe iti kim ? praghātaḥ anyaḥ //


____________________________________________________________________


udghano 'tyādhānam || PS_3,3.80 ||


_____START JKv_3,3.80:

ut-pūrvāt hanteḥ udghanaḥ iti nipātyate 'tyādhānaṃ ced bhavati /
udghanaḥ /
yasmin kāṣṭhe sthāpayitvā anyāni kāṣṭhāni takṣyante tad abhidhīyate /
udghāto 'nyaḥ //

____________________________________________________________________


apaghano 'ṅgam || PS_3,3.81 ||


_____START JKv_3,3.81:

apa-pūrvasya hanteḥ apaghanaḥ iti nipātyate, aṅgaṃ cet tad bhavati /
apaghanaḥ aṅgam /
avayavaḥ ekadeśaḥ, na sarvaḥ /
kiṃ tarhi ? pāṇiḥ pādaś ca abhidhīyate /
apaghātaḥ anyaḥ //


____________________________________________________________________


karaṇe 'yo-vidruṣu || PS_3,3.82 ||


_____START JKv_3,3.82:

hanaḥ iti vartate /
ayas vi dru ity eteṣu upapadeṣu hanteḥ dhātoḥ karaṇe kārake ap pratyayo bhavati, ghanādeśaś ca /
ayo hanyate anena iti ayoghanaḥ /
vighanaḥ /
drughanaḥ /
drughaṇaḥ iti kecid udāharanti /
kathaṃ ṇatvam ? arīhaṇādiṣu pāṭhāt /
pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti vā //


____________________________________________________________________


stambe ka ca || PS_3,3.83 ||

_____START JKv_3,3.83:

karaṇe hanaḥ iti vartate /
stamba-śabde upapade karaṇe kārake hanteḥ kaḥ pratyayo bhavati /
cakārāt ap ca, tatra ghanādeśaḥ /
stambaghnaḥ, stambaghanaḥ /
striyāṃ stambaghnā, stambaghanā iti iṣyate /
karaṇe ity eva, stambaghātaḥ //


____________________________________________________________________


parau ghaḥ || PS_3,3.84 ||


_____START JKv_3,3.84:

karaṇe hanaḥ ity eva /
pari-śabde upapade anter dhātoḥ ap pratyayo bahvati karaṇe kārake, gha-śabdaś cādeśaḥ /
parihanyate anena iti parighaḥ /
palighaḥ //


____________________________________________________________________


upaghna āśraye || PS_3,3.85 ||


_____START JKv_3,3.85:

upa-pūrvāt hanteḥ ap pratyayaḥ upadhā-lopaś ca nipātyate āśraye 'bhidheye /
āśraya-śabdaḥ sāmīpyaṃ pratyāsattiṃ lakṣayati /
parvatopaghnaḥ /
grāmopaghnaḥ /
āśraye iti kim ? parvatopaghāta eva anyaḥ //

____________________________________________________________________

[#270]

saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 ||


_____START JKv_3,3.86:

samudoḥ upapadayoḥ hanteḥ dhātoḥ ap pratyayo bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ gaṇe 'bhidheye, praśaṃsāyāṃ gamyamānāyām /
saṅghaḥ paśūnām /
udgho manuṣyaḥ /
gaṇa-praśaṃsayoḥ iti kim ? saṅghātaḥ //


____________________________________________________________________


nigho nimitam || PS_3,3.87 ||


_____START JKv_3,3.87:

nighaḥ iti ni-pūrvād hanteḥ ap pratyayaḥ, ṭi-lopo ghatvam ca nipātyate, nimitaṃ ced abhidheyaṃ bhavati /
samantāt mitaṃ nimitam, samārohapariṇāham /
nighāḥ vṛkṣāḥ /
nighāḥ śālayaḥ /
nimitam iti kim ? nighātaḥ //


____________________________________________________________________


ḍvitaḥ ktriḥ || PS_3,3.88 ||


_____START JKv_3,3.88:

bhāve 'kartari ca kārake iti vartate /
ḍu it yasya tasmād ḍvito dhātoḥ ktriḥ pratyayo bhavati /
trermam nityam (*4,4.20) iti vacanāt kevalo na prayujyate /
ḍupacaṣ pāke - paktrimam /
ḍuvap bījasantāne - uptrimam /
ḍukṛñ - kṛtrimam //


____________________________________________________________________


ṭvito 'thuc || PS_3,3.89 ||


_____START JKv_3,3.89:

ṭu it yasya, tasmāt ṭvito dhātoḥ athuc pratyayo bhavati bhāvādau /
ṭuvepṛ kampane - vepathuḥ /
ṭuośvi gativṛddhyoḥ - śvayathuḥ /
ṭukṣu śabde - kṣavathuḥ //


____________________________________________________________________


yaja-yāca-yata-viccha-praccha-rakṣo naṅ || PS_3,3.90 ||


_____START JKv_3,3.90:

bhāve akartari ca kārake iti vartate /
yaja-ādibhyo dhātubhyo naṅ pratyayo bhavati /
ṅakāro guṇa-pratiṣedha-arthaḥ /
yajñaḥ /
yācñā /
yatnaḥ /
viśnaḥ /
praśnaḥ /
rakṣṇaḥ /
praccheḥ asamprasāraṇaṃ jñāpakāt praśne ca āsanna-kāle (*3,2.117) iti //


____________________________________________________________________


svapo nan || PS_3,3.91 ||


_____START JKv_3,3.91:

svaper dhātoḥ nan pratyayo bhavati /
nakaraḥ svara-arthaḥ /
svapnaḥ //


____________________________________________________________________


[#271]

upasarge ghoḥ kiḥ || PS_3,3.92 ||


_____START JKv_3,3.92:

bhāve akartari ca kārake iti vartate /
upasarge upapade ghu-sañjñakebhyaḥ dhātubhyaḥ kiḥ pratyayo bhavati /
kitkaraṇam āto lopa-artham /
pradiḥ /
pradhiḥ /
antardhiḥ //


____________________________________________________________________

karmaṇy adhikaraṇe ca || PS_3,3.93 ||


_____START JKv_3,3.93:

ghoḥ ity eva /
karmaṇy upapade ghu-sañjñakebhyo dhātubhyaḥ kiḥ pratyayo bhavati adhikaraṇe kārake /
jalaṃ dhīyate asmin iti jaladhiḥ /
śaradhiḥ /
adhikarana-grahaṇamarthāntaranirāsa-artham /
cakāraḥ pratyaya-anukarṣaṇa-arthaḥ //


____________________________________________________________________


striyāṃ ktin || PS_3,3.94 ||


_____START JKv_3,3.94:

bhāve akartari ca kārake ti vartate /
strīliṅge bhāvādau dhātoḥ ktin pratyayo bhavati /
ghañajapāmapavādaḥ /
kṛtiḥ /
citiḥ /
matiḥ /
ktinnāvādibhyaś ca vaktavyaḥ /
ābādayaḥ prayogato 'nusartavyāḥ /
āptiḥ /
rāddhiḥ /
dīptiḥ /
srastiḥ /
dhvastiḥ /
labdhiḥ /
śruyajistubhyaḥ karaṇe /
śrūyate anayā iti śrutiḥ /
iṣṭiḥ /
stutiḥ /
glāmlājyāhābhyo niḥ /
glāniḥ /
mlāniḥ /
jyāniḥ /
hāniḥ /
ṝkāralvādibhyaḥ ktin niṣṭhāvad bhavati iti vaktavyam /
kīrṇiḥ /
gīrṇiḥ /
jīrṇiḥ /
śīrṇiḥ /
lūniḥ /
yūniḥ /
sampadādibhyaḥ kvip /
sampad /
vipad /
pratipad /
ktinn api iṣyate /
sampattiḥ /
vipattiḥ //


____________________________________________________________________


[#272]

sthā-gā-pāpaco bhāve || PS_3,3.95 ||


_____START JKv_3,3.95:

striyām iti vartate /
sthādibhyo dhātubhyaḥ strīliṅge bhāve ktin pratyayo bhavati /
aṅo 'pavādasya bādhakaḥ /
prasthitiḥ /
udgītiḥ /
saṅgītiḥ /
prapītiḥ /
iti jñāpakāt nātyantāya bādhā bhavati iti //


____________________________________________________________________


mantre vṛṣa-iṣa-paca-mana-vida-bhū-vī-rā udāttaḥ || PS_3,3.96 ||


_____START JKv_3,3.96:

bhāve striyām iti vartate /
mantre viṣaye vṛṣādibhyaḥ dhātubhyaḥ ktin pratyayo bhavati udāttaḥ /
prakṛti-pratyayayoḥ vibhakti-vipariṇāmena sambandhaḥ /
kasmād evaṃ kṛtam ? vaicitrya-artham /
vṛṣṭiḥ /
iṣṭiḥ /
paktiḥ /
matiḥ /
vittiḥ /
bhūtiḥ /
vītiḥ /
rātiḥ /
sarvatra sarvadhātubhyaḥ sāmānyena vihita eva ktin /
udātta-arthaṃ vacanam /
iṣestu icchā (*3,3.101) iti nipātanaṃ vakṣyati, tataḥ ktinn api vidhīyate /
mantrād anyatra ādir udāttaḥ //


____________________________________________________________________


ūti-yūti-jūti-sāti-heti-kīrtayaś ca || PS_3,3.97 ||


_____START JKv_3,3.97:
mantre iti na anuvartate /
ūtyādayaḥ śabdā nipātyante /
udāttaḥ iti vartate /
avateḥ jvara-tvara-srivy-avi-mavām upadhāyāś ca (*6,4.20) iti ūṭḥ /
ūtiḥ /
svarārthaṃ vacanam /
yauter javateś ca yūtiḥ, jūtiḥ /
dīrdhātvam ca nipātyate /
sātiḥ /
syateḥ itvābhāvo nipātyate, sanoter vā jana-sana-khanāṃ sañjñāloḥ (*6,4.42) ity ātve kṛte svarārthaṃ nipātanam /
hanter hinoter vā hetiḥ /
kīrtayateḥ kīrtiḥ //


____________________________________________________________________


vraja-yajor bhāve kyap || PS_3,3.98 ||

_____START JKv_3,3.98:

udāttaḥ ity eva /
vraja-yajoḥ dhātvoḥ strī-liṅge bhāve kyap pratyayo bhavati udāttaḥ /
ktino 'pavādaḥ /
vrajyā /
ijyā /
pitkaraṇam uttaratra tugartham //

____________________________________________________________________


sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhṛñ-iṇaḥ || PS_3,3.99 ||


_____START JKv_3,3.99:

bhāve iti na svaryate /
pūrva eva atra arthādhikāraḥ /
samajādibhyo dhātubhyaḥ striyāṃ kyap pratyayo bhavati udāttaḥ sañjñāyāṃ viṣaye /
samajanti asyāmiti samajyā /

[#273]

niṣadyā /
nipatyā /
manyā /
vidyā /
sutyā /
śayyā /
bhṛtyā /
ityā /
kathaṃ taduktam striyāṃ bhāvādhikāro 'sti tena bhāryā prasidhyati iti ? bhāvādhikāro bhāvavyāpāraḥ vācyatvena vivakṣitaḥ, na tu śāstrīyo 'dhikāraḥ //


____________________________________________________________________


kṛñaḥ śa ca || PS_3,3.100 ||


_____START JKv_3,3.100:

karoter dhātoḥ striyāṃ śaḥ pratyayo bhavati /
cakārāt kyap ca /
yogavibhāgo 'tra kartavyaḥ, ktinn api yathā syāt /
kriyā, kṛtyā, kṛtiḥ //


____________________________________________________________________


iccyā || PS_3,3.101 ||


_____START JKv_3,3.101:

iṣeḥ dhātoḥ śaḥ pratyayo yagabhāvaś ca nipātyate /
icchā /
paricaryāparisaryāmṛgayāṭāṭyānām upasaṅkhyānam /
paricaryā /
parisaryā /
mṛgayā /
aṭāṭyā /
jāgarter akāro vā /
jāgarā, jāgaryā //


____________________________________________________________________


a pratyayāt || PS_3,3.102 ||


_____START JKv_3,3.102:

pratyayāntebhyo dhātubhyaḥ stiryām akāraḥ pratyayo bhavati /
ktino 'pavādaḥ /
cikīrṣā /
jihīrṣā /
putrīyā /
putrakāmyā /
lolūyā /
kaṇḍūyā //


____________________________________________________________________


guroś ca halaḥ || PS_3,3.103 ||


_____START JKv_3,3.103:
halanto yo dhātuḥ gurumān, tataḥ striyām akāraḥ pratyayo bhavati /
ktino 'pavādaḥ /
kuṇḍā /
huṇḍā /
īhā /
ūhā /
guroḥ iti kim ? bhaktiḥ /
halaḥ iti kim ? nītiḥ //


____________________________________________________________________


ṣid-bhidādibhyo 'ṅ || PS_3,3.104 ||


_____START JKv_3,3.104:

ṣidbhyaḥ bhidādibhyaś ca striyām aṅ pratyayo bhavati /
gaṇapaṭhiteṣu bhidādiṣu niṣkṛṣya prakṛtayo gṛhyante /
jṝṣ - jarā /
trapūṣ - trapā /
bhidādibhyaḥ khalv api - bhidā /
chidā /
vidā /
kṣipā /
guhā giryoṣadhyoḥ /
śraddhā /
medhā /
godhā /
ārā /
hārā /
kārā /
kṣiyā /
tārā /
dhārā /
lekhā /
rekhā /
cūḍā /
pīḍa /
vapā /
vasā /
sṛjā /
krapeḥ samprasāraṇaṃ ca - kṛpā /
bhidā vidāraṇe /
bhittiḥ anyā /
chidā dvaidhīkaraṇe /
chittiḥ anyā /
ārā śastryām /
ārtiḥ anyā /
dhārā prapāte /
dhṛtiḥ anyā //


____________________________________________________________________


[#274]

cinti-pūji-kathi-kumbi-carcaś ca || PS_3,3.105 ||


_____START JKv_3,3.105:

citi smṛtyām, pūja pūjāyām, katha vākyaprabandhe, kubi ācchādane, carca adhyayane curādiḥ, ebhyo dhātubhyaḥ yuci prāpte striyām aṅ pratyayo bhavati /
cintā /
pūjā /
kathā /
kumbā /
carcā /
cakārāt yuc api bhavati /
cintanā //


____________________________________________________________________

ātaś ca+upasarge || PS_3,3.106 ||


_____START JKv_3,3.106:

ākārāntebhyaḥ upasarge upapade striyam aṅ pratyayo bhavati /
ktino 'pavādaḥ /
pradā /
upadā /
pradhā /
upadhā śradantaror upasargavad vṛttiḥ /
śraddhā /
antardhā //


____________________________________________________________________


ṇy-āsa-śrantho yuc || PS_3,3.107 ||


_____START JKv_3,3.107:

ṇyantebhyo dhātubhyaḥ, āsa śrantha ity etābhyām ca striyām yuc pratyayo bhavati /
akārasya apavādaḥ /
kāraṇā /
hāraṇā /
āsanā /
śranthanā /
katham āsyā ? ṛ-halor ṇyat (*3,1.124) bhaviṣyati /
vāsarūpa-pratiṣedhaś ca strīprakaraṇa-viṣayasya+eva+utsarga-apavādasya /
śranthiḥ kryādirgṛhyate śrantha vimocanapratiharṣayoḥ iti , na curādiḥ śrantha grantha sandarbhe iti /
ṇyantatvena+eva siddhatvāt /
ghaṭṭivandividhibhya upasaṅkhyānam /
ghaṭṭanā /
vandanā /
vedanā /
ghaṭṭeḥ bhauvādikasya grahaṇaṃ ghaṭṭa calane iti, na cuarādikasya, tasya ṇeḥ ity eva siddhatvāt /
iṣeranicchārthasya yuj vaktavyaḥ /
adhyeṣaṇā /
anveṣanā /
parervā /
paryeṣanā, parīṣṭiḥ //


____________________________________________________________________


[#275]

roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||


_____START JKv_3,3.108:

rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati /
ktinnādīnām apavādaḥ /
ākhyā-grahaṇaṃ rogasya cet pratyayāntena sañjñā bhavati /
bahula-grahaṇaṃ vyabhicara-artham /
pracchardikā /
pravāhikā /
vicarcikā /
na ca bhavati /
śirortiḥ /
dhātvartha-nirdeśe ṇvul vaktavyaḥ /
āśikā /
śāyikā vartate /
ikśtipau dhātu-nirdeśe /
bhidiḥ /
chidiḥ /
pacatiḥ /
paṭhatiḥ /
varṇāt kāraḥ /
nirdeśa iti prakṛtam /
akāraḥ /
ikāraḥ /
rādiphaḥ /
rephaḥ /
matvarthāc chaḥ /
akāralopaḥ /
matvarthīyaḥ /
iṇajādibhyaḥ /
ājiḥ /
ātiḥ /
ādiḥ /
ik kṛṣyādibhyaḥ /
kṛṣiḥ /
kiriḥ //


____________________________________________________________________


sañjñāyām || PS_3,3.109 ||


_____START JKv_3,3.109:

sañjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati /
uddālakapuṣpabhañjikā /
varaṇapuṣpapracāyikā /
abhyūṣakhādikā /
ācoṣakhādikā /
śālabhañjikā /
tālabhañjikā //


____________________________________________________________________


[#276]

vibhā-āṣakhyāna-paripraśnayor iñ ca || PS_3,3.110 ||

_____START JKv_3,3.110:

pūrvaṃ paripraśnaḥ, paścādākhyānam /
sūtre 'lpāctarasya pūrvanipātaḥ /
paripraśne ākhyāne ca gamyamāne dhatoḥ iñ pratyayo bhavati, cakārāt ṇvul api /
vibhāṣa-grahaṇāt paro 'pi yaḥ prāpnoti, so 'pi bhavati /
kāṃ tvaṃ kārimakārṣīḥ, kāṃ kārikām akārṣīḥ, kāṃ kriyāmakārṣīḥ, kāṃ kṛtyāmakārṣīḥ, kā kṛtimakārṣīḥ ? sarvāṃ kārimakārṣam, sarvāṃ kārikām akārṣam, sarvāṃ kriyāmakārṣam, sarvāṃ kṛtyāmakārṣam, sarvāṃ kṛtimakārṣam /
kāṃ gaṇimajīgaṇaḥ, kāṃ gaṇikāmajīgaṇaḥ, kāṃ gaṇanāmajīgaṇaḥ ? sarvāṃ gaṇimajīgaṇam, sarvāṃ gaṇikām, sarvāṃ gaṇanām /
evaṃ kāṃ yājim, kāṃ yājikām, kāṃ yācim, kāṃ yacikām, kāṃ pācim, kāṃ pācikām kāṃ pacām, kāṃ paktim, kāṃ pāṭhim, kāṃ pāṭhikām, kāṃ paṭhitim iti draṣṭavyam /
ākhyānaparipraśnayoḥ iti kim ? kṛtiḥ /
hṛtiḥ //


____________________________________________________________________


paryāya-arha-rṇa-utpattiṣu ṇvuc || PS_3,3.111 ||


_____START JKv_3,3.111:

paryāyaḥ paripāṭīkramaḥ /
arhaṇamarhaḥ, tadyogyatā /
ṛṇaṃ tat yat parasya dhāryate /
utpattiḥ janma /
eteṣv artheṣu dhātoḥ ṇvuc pratyayo bhavati /
ktinnādīnām apavādaḥ /
paryāye tāvat - bhavataḥ śāyikā /
bhavato 'gragrāsikā /
arhe - arhati bhavān ikṣubhakṣikām /
ṛṇe - ikṣubhakṣikāṃ me dharayasi /
odanabhojikām /
payaḥpāyikām /
utpattau - ikṣubhakṣikā me udapādi /
odanabhojikā /
payaḥpāyikā /
vibhāṣā ity eva, cikīrṣā utpadyate /
ṇvuli prakṛte pratyayāntarakaranaṃ svara-artham //

____________________________________________________________________


ākrośe nañy atiḥ || PS_3,3.112 ||


_____START JKv_3,3.112:

vibhāṣā iti nivṛttam /
ākrośaḥ śapanam /
ākrośe gamyamāne nañi upapade dhātoḥ aniḥ pratyayo bhavati /
ktinnādīnām apavādaḥ /
akaraṇiste vṛṣala bhūyāt /
ākrośe iti kim ? akṛtistasya kaṭasya /
nañi iti kim ? mṛtiste vṛṣala bhūyāt //


____________________________________________________________________


kṛtya-lyuṭo bahulam || PS_3,3.113 ||


_____START JKv_3,3.113:

bhāve, akartari ca kārake iti nivṛtam /
kṛtya-sañjñakāḥ pratyayāḥ lyuṭ ca bhaulam artheṣu bhavanti /
yatra vihitās tato 'nyatra api bhavanti /
bhāvakarmaṇoḥ kṛtyā vihitāḥ kārakāntare 'pi bhavanti /
snānīyaṃ cūrṇam /
dānīyo brāhmaṇaḥ /
karaṇa-adhikaraṇayoḥ bhāve ca lyuṭ /
anyatra api bhavati /
apasecanam /
avasrāvaṇam /
rājabhojanāḥ śālayaḥ /
rājācchādanāni vāsāṃsi /
praskandanam /
prapatanam /
bahula-grahaṇād anye 'pi kṛtaḥ yathāprāptam abhidheyaṃ vyabhicaranti /
pādābhyāṃ hriyate pādahārakaḥ /
gale copyate galecopakaḥ //


____________________________________________________________________


[#277]

napuṃsake bhāve ktaḥ || PS_3,3.114 ||


_____START JKv_3,3.114:

napuṃsaka-liṅge bhāve dhatoḥ ktaḥ pratyayo bhavati /
hasitam /
sahitam /
jalpitam //


____________________________________________________________________


lyuṭ ca || PS_3,3.115 ||


_____START JKv_3,3.115:

napuṃsaka-liṅge bhāve dhātoḥ lyuṭ pratyayo bhavati /
hasanaṃ chātrasya /
śobhanam /
jopanam /
śayanam /
āsanam /
yogavibhāga uttarārthaḥ //

____________________________________________________________________


karmaṇi ca yena saṃsparśāt kartuḥ śarīra-sukham || PS_3,3.116 ||


_____START JKv_3,3.116:

yena karmaṇā saṃspṛśyamānasya kartuḥ śarīra-sukham utpadyate, tasmin karmaṇi upapade dhatoḥ napuṃsaka-liṅge bhāve lyuṭ pratyayo bhavati /
pūrveṇa+eva siddhe pratyaye nityasamāsa-arthaṃ vacanam /
upapada-samāso hi nityaḥ samāsaḥ /
payaḥpānaṃ sukham /
odanabhojanaṃ sukham /
karmaṇi iti kim ? tūlikāyā utthānaṃ sukham /
saṃsparśāt iti kim ? agnikuṇḍasya upāsanaṃ sukham /
kartuḥ iti kim ? guroḥ snāpanaṃ sukham /
snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /
śarīragrahaṇaṃ kim ? putrasya pariṣvajanaṃ sukham /
sukhaṃ mānasī prītiḥ /
sukham iti kim ? kaṇṭkānāṃ mardanaṃ duḥkham /
sarvatrāsamāsaḥ pratyudāhriyate //


____________________________________________________________________


karaṇa-adhikaraṇayoś ca || PS_3,3.117 ||


_____START JKv_3,3.117:

karaṇe 'dhikaraṇe ca kārake dhātoḥ lyuṭ pratyayo bhavati /
idhmapravraścanaḥ /
palāśaśātanaḥ /
adhikarane - godohanī /
saktudhānī //

____________________________________________________________________


puṃsi sañjñāyāṃ ghaḥ prāyeṇa || PS_3,3.118 ||


_____START JKv_3,3.118:

karana-adhikaranayoḥ ity eva /
puṃliṅgayoḥ karaṇa-adhikaranayor abhidheyayoḥ dhātoḥ ghaḥ pratyayo bhavati samudāyena cet sañjñā gamyate /
prāyagrahaṇam akārtsnya-artham /
dantacchadaḥ /
uraśchadaḥ paṭaḥ /
adhikaraṇe khalv api - etya tasmin kurvanti iti ākaraḥ /
ālayaḥ /
puṃsi iti kim ? prasādhanam /
sañjñāyām iti kim ? praharaṇo daṇḍaḥ /
ghakāraḥ chander ghe 'dvy-upasargasya (*6,4.96) viśeṣaṇa-arthaḥ //


____________________________________________________________________


[#278]

gocara-sañcara-vaha-vraja-vyaja-āpaṇa-nigamāś ca || PS_3,3.119 ||


_____START JKv_3,3.119:

gocarādayaḥ śabdāḥ gha-prayayāntā nipātyante pūrvasminn eva arthe /
halaś ca (*3,3.121) /
iti ghañaṃ vakṣyati, tasya ayam apavādaḥ /
gāvaś caranti asmin iti gocaraḥ /
sañcarante anena iti sañcaraḥ /
vahanti tena vahaḥ /
vrajanti tena vrajaḥ /
vyajanti tena vyajaḥ /
nipātanāt ajer vyaghañapoḥ (*2,4.56) iti vībhāvo na bhavati /
etya tasminn āpaṇante ity āpaṇaḥ /
nigacchanti tasmin iti nigamaḥ /
cakāro 'nukt-asamuccaya-arthaḥ /
kaṣaḥ /
nikaṣaḥ //


____________________________________________________________________

ave tṝ-stror ghañ || PS_3,3.120 ||


_____START JKv_3,3.120:

ave upapade tarateḥ stṛṇāteś ca dhātoḥ karana-adhikaraṇayoḥ sañjñāyām ghañ pratyayo bhavati /
ghasyāpavādaḥ /
ñakāro vṛddhy-arthaḥ svarārthaś ca /
ghakāraḥ uttaratra kutva-arthaḥ /
avatāraḥ /
avastāraḥ /
katham avatāro nadyāḥ, na hīyaṃ sajñā ? prāya-anuvṛtteḥ asañjñāyām api bhavati //


____________________________________________________________________


halaś ca || PS_3,3.121 ||


_____START JKv_3,3.121:

puṃsi saññāyām, karaṇa-adhikaraṇayoś ca iti sarvam anuvartate /
halantād dhātoḥ karaṇa-adhikaraṇayoḥ ghañ pratyayo bhavati /
ghasya apavādaḥ /
lekhaḥ /
vedaḥ /
veṣṭaḥ /
vandhaḥ /
mārgaḥ /
apāmārgaḥ /
vīmārgaḥ //


____________________________________________________________________


adhyāya-nyāya-udyāva-saṃhāra-ādhāra-āvāyāś ca || PS_3,3.122 ||


_____START JKv_3,3.122:

adhyāya-ādayaḥ śabdāḥ ghañantā nipātyante /
puṃsi sañjñāyāṃ ghe prāpte ghañ vidhīyate /
ahalanta-artha ārambhaḥ /
adhīyate asmin iti adhyāyaḥ /
nīyata anena iti nyāyaḥ /
udyuvanti asmin iti udyāvaḥ /
saṃhriyante 'nena iti saṃhāraḥ /
āghriyante asmin iti ādhāraḥ /
āvayanti asminn iti āvāyaḥ /
cakāro 'nuktas-amuccaya-arthaḥ /
avahāraḥ //


____________________________________________________________________


[#279]

udaṅko 'nudake || PS_3,3.123 ||


_____START JKv_3,3.123:

udaṅka iti nipātyate anudaka-viṣayaś ced dhātv-artho bhavati /
utpūrvād añcateḥ ghañ nipātyate /
nanu ca halaś ca (*3,3.121) /
iti siddha eva ghañ ? udake pratiṣedha-artham idaṃ vacanam /
tailodaṅkaḥ /
anudake iti kim ? udakodañcanaḥ /
ghaḥ kasmān na pratyudāhriyate ? viśeṣābhāvāt /
ghañy api thāthādisvarena antodātta eva //


____________________________________________________________________


jālam ānāyaḥ || PS_3,3.124 ||


_____START JKv_3,3.124:

ānāyaḥ iti nipātyate jālaṃ cet tad bhavati /
āṅ-pūrvāt nayateḥ karane ghañ nipātyate /
ānāyo matsyānām /
ānāyo mṛgāṇām //


____________________________________________________________________


khano gha ca || PS_3,3.125 ||


_____START JKv_3,3.125:

khanateḥ dhātoḥ karaṇa-adhikaraṇayoḥ ghaḥ pratyayo bhavati /
cakārāt ghañ ca /
ākhanaḥ, ākhānaḥ /
ḍo vaktavyaḥ /
ākhaḥ /
ḍaro vaktavyaḥ /
ākharaḥ /
iko vaktavyaḥ /
ākhanikaḥ /
ikavako vaktavyaḥ /
ākhanikavakaḥ //


____________________________________________________________________


īṣad-duḥ-suṣu kṛcchra-akṛccra-artheṣu khal || PS_3,3.126 ||


_____START JKv_3,3.126:

karaṇa-adhikaraṇayoḥ iti nivṛttam /
īṣat dus su ity eteṣu upapadeṣu kṛcchrākṛcchra-artheṣu dhatoḥ khal pratyayo bhavati /
kṛcchraṃ duḥkham, tad duro viśeṣaṇam /
akṛcchraṃ sukham, taditarayoḥ viśeṣanam, sambhavāt /
īṣatkaro bhavatā kaṭaḥ /
duṣkaraḥ /
sukaraḥ /
īṣadbhojaḥ /
durbhojaḥ /
subhojaḥ /
īṣadādiṣu iti kim ? kṛcchreṇa kāryaḥ kaṭaḥ /
kṛcchrākṛcchra-artheṣu iti kim ? īṣatkāryaḥ /
lakāraḥ svara-arthaḥ /
khit-karaṇam uttarakra mumartham //


____________________________________________________________________


[#280]

kartṛ-karmaṇoś ca bhū-krñoḥ || PS_3,3.127 ||

_____START JKv_3,3.127:

bhavateḥ karoteś ca dhātoḥ yathāsaṅkhyaṃ kartari karmaṇi ca+upapade, cakārād īṣadādiṣu ca khal pratyayo bhavati /
īṣadāḍhyambhavaṃ bhavatā /
durāḍhyambhavam /
īṣadāḍhyaṅkaraḥ /
svāḍhyaṅkaro devadatto bhavatā /
kartṛ-karmaṇoś cvy-arthayor iti vaktavyam /
iha mā bhūt, svāḍhyena bhūyate //


____________________________________________________________________


āto yuc || PS_3,3.128 ||


_____START JKv_3,3.128:

īṣadādayo 'nuvartante /
kartṛ-karmaṇoḥ iti na svaryate /
kṛcchrākṛcchra-artheṣu īṣadādiṣu upapadeṣu ākārāntebhyo dhatubhyaḥ yuc pratyayo bhavati /
khalo 'pavādaḥ /
īṣatpānaḥ somo bhavatā /
duṣpānaḥ /
supānaḥ /
īṣaddāno gaurbhavatā /
durdānaḥ /
sudānaḥ //


____________________________________________________________________


chandasi gaty-arthebhyaḥ || PS_3,3.129 ||


_____START JKv_3,3.129:
īṣadādisu kṛcchrākṛcchra-artheṣu upapadeṣu gaty-arthebhyo dhātubhyaḥ chandasi viṣaye yuc pratyayo bhavati /
khalo 'pavādaḥ /
sūpasadano 'gniḥ /
sūpasadanam antarikṣam //


____________________________________________________________________


anyebhyo 'pi dṛśyate || PS_3,3.130 ||


_____START JKv_3,3.130:

anyebhyo 'pi dhātubhyaḥ gaty-arthebhyaḥ chandasi viṣaye yuc pratyayo dṛśyate /
sudohanāmakṛṇod brahmaṇe gām /
suvedanāmakṛṇorbrahmaṇe gām /
bhāṣāyāṃ śāsiyudhidṛśidhṛṣimṛṣibhyo yujvaktavyaḥ /
duḥśāsanaḥ /
duryodhanaḥ /
durdarśanaḥ /
durdharṣaṇaḥ /
durmarṣaṇaḥ //


____________________________________________________________________


vartamāna-sāmīpye vartamānavad vā || PS_3,3.131 ||


_____START JKv_3,3.131:

samīpam eva sāmīpyam /
ṣyañaḥ svārthikatvaṃ jñāpyate cāturvarṇyādi-siddhy-artham /
vartamāna-samīpe bhūte bhaviṣyati ca vartamānād dhātoḥ vartamānavat pratyayā vā bhavanti /
vartamane laṭ (*3,2.123) ity ārabhya yāvad uṇādayo bahulam (*3,3.1) iti vartāmāne pratyayā uktāḥ, te bhūta-bhaviṣyator vidhīyante /

[#281]

kadā devadatta āgato 'si ? ayam āgacchāmi /
āgacchantam eva māṃ viddhi /
ayam āgamam /
eṣo 'smi āgataḥ /
kadā devadatta gamiṣyasi ? eṣa gacchāmi /
gacchantam eva mā viddhi /
eṣa gamiṣyāmi /
gantāsmi /
vatkaraṇaṃ sarvasādṝśya-artham /
yena viśeṣaṇena vartamāne pratyayāḥ vihitāḥ prakṛtyopapadopādhinā tathā+eva atra bhavanti /
pavamānaḥ /
yajamānaḥ /
alaṅkariṣṇuḥ /
sāmīpya-grahaṇaṃ kim ? viprakarṣa-vivakṣāyāṃ mā bhūt, parudagacchat pāṭaliputram /
varṣeṇa gamiṣyati /
yo manyate gacchāmi iti padaṃ vartamāne kāle eva vartate, kālāntaragatis tu vākyād bhavati, na ca vākyagamyaḥ kālaḥ padasaṃskāravelāyām upayujyate iti tādṛśaṃ vākyārtha-pratipattāraṃ prati prakaraṇam idaṃ nārabhyate /
tathā ca śvaḥ kariṣyati, varṣeṇa gamiṣyati iti sarvam upapadyate //


____________________________________________________________________


āśaṃsāyāṃ bhūtavac ca || PS_3,3.132 ||

_____START JKv_3,3.132:

vā ity eva /
vartamāna-samīpye iti na anuvartate /
āśaṃsanam āśaṃsā, aprāptasya priyārthasya prāptum icchā /
tasyāś ca bhaviṣyatkālo viṣayaḥ /
tatra bhaviṣyati kāle āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ vā bhūtavat pratyayā bhavanti, cakārād vartamānavac ca /
upādhyāyaś ced āgamat, āgataḥ, āgacchati, āgamiṣyati, ete vyākaraṇam adhyagīṣmahi, ete vyākaraṇam adhītavantaḥ, adhīmahe, adhyeṣyāmahe /
sāmānya-atideśe viśeṣānatideśāl laṅ-liṭau na bhavataḥ /
āśaṃsāyām iti kim ? āgamiṣyati //

____________________________________________________________________


kṣipra-vacane lṛṭ || PS_3,3.133 ||


_____START JKv_3,3.133:

āśaṃsāyām it yeva /
kṣipravacane upapade āśaṃsāyāṃ gamyamānāyāṃ dhātoḥ lṛṭ pratyayo bhavati /
bhūtavac ca ity asya ayam apavādaḥ /
upādhyāyaś cet kṣipram āgamiṣyati, kṣipraṃ vyākaraṇam adhyeṣyāmahe /
vacana-grahaṇaṃ paryāya-artham /
kṣipram, śīghram, āśu, tvaritam, adhyeṣyāmahe /
na iti vaktavye lṛḍ-grahaṇaṃ luṭo 'pi viṣaye yathā syāt /
śvaḥ kṣipram adhyeṣyamahe //


____________________________________________________________________


āśaṃsā-vacane liṅ || PS_3,3.134 ||


_____START JKv_3,3.134:

āśaṃsā yena+ucyate tad āśaṃsāvacanam /
tasminn upapade dhātor liṅ pratyayo bhavati bhūtavac ca ity asya ayam apavādaḥ /
upādhyāyaś ced āgacchet, āśaṃse yukto 'dhīyīya /
āśaṃse avakalpaye yukto 'dhīyīya /
āśaṃse kṣipram adhīyīya //


____________________________________________________________________


[#282]

na anadyatanavat kriyāprabandha-sāmīpyayoḥ || PS_3,3.135 ||


_____START JKv_3,3.135:

bhūtānadyatane bhaviṣyadanadyatane ca laṅ-luṭau vihitau, tayor ayaṃ pratiṣedhaḥ /
anadyatanavat pratyaya-vidhir na bhavati kriyāprabandhe sāmīpye ca gamyamāne /
kriyāṇāṃ prabandhaḥ sātatyenānuṣṭhānam /
kālānāṃ sāmīpyaṃ tulyajātīyenāvyavadhānam /
yāvajjīvaṃ bhṛśamannamadāt /
bhṛśamannaṃ dāsyati /
yāvajjīvaṃ putrānadhyāpipat /
yāvajjīvamadhyāpayiṣyati /
sāmīpye khalv api - yeyaṃ paurṇamāsyatikrāntā, etasyāmupādhyāyo 'gnīnādhita, somenāyaṣṭa, gāmadita /
yeyamamāvāsyā āgāminī, etasyāmupādhyāyo 'gnīnādhāsyate, somena yakṣyate, sa gāṃ dāsyate /
dvau pratiṣedhau yathāprāptasya abhyanujñāpanāya //


____________________________________________________________________


bhaviṣyati maryādā-vacane 'varasmin || PS_3,3.136 ||


_____START JKv_3,3.136:

nānadyatanavat iti vartate /
akriya-prabandha-artham, asāmīpyārthaṃ ca vacanam /
bhaviṣyati kāle maryādā-vacane satyavarasmin pravibhāge 'nadyatanavat pratyaya-vidhir na bhavati /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhokṣyāmahe, tatra saktūn pāsyāmaḥ /
bhaviṣyati iti kim ? yo 'yamadhvā gataḥ āpāṭaliputrāt, tasya yadavaraṃ kauśāmbyāḥ, tatra yuktā adhyaimahi, tatra dvirodanam abhuñjmahi, tatra saktūnapibāma /
maryādāvacane iti kim ? yo 'yamadhvā niravadhiko gantavyaḥ, tasya yadavaraṃ kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, saktūn pātā smaḥ /
avarasmin iti kim ? yo 'yamadhvā gantavyaḥ āpāṭaliputrāt, tasya yatparam kauśāmbyāḥ, tatra dvirodanaṃ bhoktāsmahe, tatra saktūn pātāsmaḥ /
iha sūtre deśakṛtā maryādā, uttaratra kālakṛtā /
tatra ca viśeṣaṃ vakṣyati //


____________________________________________________________________

kāla-vihbhāge ca anahorātrāṇām || PS_3,3.137 ||


_____START JKv_3,3.137:

bhaviṣyati maryādā-vacane 'varasmin iti vartate /
kālamaryādāvibhāge satyavarsmin pravibhāge bhaviṣyati kāle 'nadyatanavat pratyayavidhirna bhavati, na ced aho-rātra-sambhandhī vibhāgaḥ, taisteṣāṃ ca vibhāge pratiṣedhaḥ /
pūrveṇa+eva siddhe vacanam idam aho-rātra-niṣedha-artham /
yoga-vibhāga uttarārthaḥ /
yo 'yaṃ saṃvatsara āgāmī, tatra yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyeṣyāmahe, tatraudanaṃ bhokṣyāmahe /
bhaviṣyati ity eva /
yo 'yaṃ vatsaro 'tītaḥ, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjamahi /
maryādāvacane ity eva /
yo 'yaṃ niravadhikaḥ kāla āgāmī, tasya yadavaramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatraudanaṃ bhoktāsmahe /
avarasmin ity eva /
parasmin vibhāṣāṃ vakṣyati /
aho-rātrāṇām iti kim ? trividham udāharaṇam - yo 'yaṃ māsa āgāmī, tasya yo 'varaḥ pañcadaśarātraḥ, yo 'yaṃ triṃśadrātra āgāmī, tasya yo 'varo 'rdhamāsaḥ, yo 'yaṃ triṃśadahorātra āgāmī, tasya yo 'varaḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsamahe, tatra saktūn pātāsmaḥ /
sarvathā ahorātrasparśe pratiṣedhaḥ //


____________________________________________________________________


[#283]

parasmin vibhāṣā || PS_3,3.138 ||


_____START JKv_3,3.138:

bhaviṣyati maryādā-vacane kālavibhāge ca anahorātrāṇām iti sarvam anuvartate /
kālamaryādāvibhāge sati bhavisyati kāle parasmin pravibhāge vibhāṣā anadyatanavat pratyayavidhir na bhavati, na ced aho-rātra-sambandhī pravibhāgaḥ /
avarasmin varjaṃ pūrvam anuvartate /
avarasmin pūrveṇa pratiṣedha uktaḥ, samprati parasminn aprāpta eva vikalpa ucyate /
yo 'yaṃ saṃvatsara āgāmī, tasya yat paramāgrahāyaṇyāḥ tatra yuktā adhyeṣyāmahe, adhyetāsmahe, tatra saktūn pāsyāmaḥ, tatra saktūn pātāsmaḥ /
anahorātrāṇām ity eva /
yo 'yaṃ triṃśadrātra āgāmī, tasya yaḥ paraḥ pañcadaśa-rātraḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
bhaviṣyati ity eva /
yo 'yaṃ saṃvatsaro 'tītaḥ, tasya yat paramāgrahāyaṇyāḥ, tatra yuktā adhyaimahi, tatraudanamabhuñjmahi /
maryādāvacane ity eva /
yo 'yaṃ saṃvatsaro niravadhikaḥ kāla agāmī, tasya yat pramāgrahāyaṇyāḥ, tatra yuktā adhyetāsmahe, tatra saktūn pātāsmaḥ /
kāla-vibhāge ity eva /
yo 'yamadhvā gantavya āpāṭaliputrāt, tasya yat paraṃ kauśāmbyāḥ, tatra yuktā adhyetāsmahe, odanaṃ bhoktāsmahe /
iti sarvatra anadyatanavat pratyayā udāhāryāḥ //


____________________________________________________________________


liṅ-nimitte lṛṅ kriyā-atipattau || PS_3,3.139 ||


_____START JKv_3,3.139:

bhaviṣyati ity anuvartate /
hetu-hetumator liṅ (*3,3.156) ity evam ādikaṃ liṅo nimittam /
tatra liṅ-nimitte bhaviṣyati kāle lṛṅ pratyayo bhavati kriyātipattau satyām /
kutaścid vaiguṇyād anabhinirvṛttiḥ kriyāyāḥ kriyātipattiḥ /
dakṣiṇena ced āyāsyan na śakaṭaṃ paryabhavisyat /
yadi kamalakamāhvāsyan na śakaṭaṃ paryābhaviṣyat /
abhokṣyata bhavān ghṛtena yadi matsamīpamāgamiṣyat /
bhaviṣyat kāla-viṣayam etad vacanam /
bhavisyad aparyābhavanaṃ ca hetumat, tatra hetubhūtaṃ ca kamalakāhvānam /
liṅgiliṅge buddhavā tadatipattiṃ ca pramāṇāntarād avagamya vaktā vākyaṃ prayuṅkte, yadi kamalakamāhvāsyanna śakṭaṃ paryābhaviṣyat iti /
hetuhetumator āhvānāparyābhavanayoḥ bhaviṣyat kāla-viṣayayoḥ atipattiḥ ito vākyād avagamyate //


____________________________________________________________________


bhūte ca || PS_3,3.140 ||


_____START JKv_3,3.140:

liṅ-nimitte lṛṅ kriya-atipattau iti sarvam anuvartate /
pūrvena bhaviṣyati vihitaḥ samprati bhūte vidhīyate /
bhūte ca kāle liṅ-nimitte kriya-atipattau satyāṃ lṛṅ pratyayo bhavati /
uta-apyoḥ samarthayor liṅ (*3,3.152) ity ārabhya liṅ-nimitteṣu vidhānam etat /
prāk tato vikalpaṃ vakṣyati /
dṛṣṭo mayā bhavatputro 'nnārthī caṅkramyamāṇaḥ, aparaś ca dvijo brāhmaṇārthī, yadi sa tena dṛṣṭo 'bhaviṣyat, tadā abhikṣyata /
na tu bhuktavān, anyena pathā sa gataḥ //


____________________________________________________________________


[#284]

vā-ū-uta-apyoḥ || PS_3,3.141 ||


_____START JKv_3,3.141:

bhūte liṅ-nimitte lṛṅ kriya-atipattau iti sarvam anuvartate /
vā ā uta-apyoḥ votāpyoḥ /
maryādāyām ayam āṅ, na abhividhau /
uta-apyoḥ samarthayor liṅ (*3,3.152) iti vakṣyati /
prāgetasmāt sūtrāvadheḥ yadita ūrdhvam anukramiṣyāmaḥ, tatra bhūte liṅ-nimitte kriya-atipattau lṛṅ vā bhavati ity etad adhikṛtaṃ veditavyam /
vakṣyati, vibhāṣā kathami liṅ ca (*3,3.143) - kathaṃ nāma tatra bhavān vṛṣalam ayājayiṣyat /
yathāprāptaṃ ca - yājayet //


____________________________________________________________________


garhāyāṃ laḍ-api-jātvoḥ || PS_3,3.142 ||


_____START JKv_3,3.142:

garhā kutsā ity anarthāntaram /
garhāyāṃ gamyamānāyām api-jātvoḥ upapadayoḥ dhātoḥ laṭ pratyayo bhavati /
vartamane laṭ uktaḥ kāla-sāmānye na prāpnoti iti vidhīyate /
kālaviśeṣa-vihitāṃś ca api pratyayān ayaṃ paratvād asmin viṣaye vādhate /
api tatrabhavān vṛṣalaṃ yājayati, jātu tatrabhavān vṛṣalaṃ yājayati, gargāmahe, aho anyāyyam etad /
liṅ-nimittābhāvād iha kriya-atipattau lṛṅ na bhavati //


____________________________________________________________________


vibhāṣa kathami liṅ ca || PS_3,3.143 ||


_____START JKv_3,3.143:

garhāyām iti vartate /
kathami upapade garhāyāṃ gamyamānāyaṃ dhātoḥ liṅ pratyayo bhavati, cakārāl laṭ ca /
vibhāṣā-grahaṇaṃ yathāsvaṃ kāla-viṣaye vihitānām abādhana-artham /
kathaṃ nāma tatrabhavān vṛṣalaṃ yājayet, kathaṃ nāma tatrabhavān vṛṣalaṃ yājayati /
kathaṃ nāma tatrabhavān vṛṣalaṃ yājayiṣyati /
kathaṃ nāma tatrabhavān vṛṣalaṃ yājayitā /
kathaṃ nāma tatrabhavān vṛṣalaṃ yājayet /
kathaṃ nāma tatrabhavān vṛṣalam ayājayat /
kathaṃ nāma tatrabhavān vṛṣalaṃ yāyajāṃ cakāra /
atra liṅ-nimittam asti iti bhūta-vivakṣāyāṃ kriya-atipattau vā lṛṅ /
bhaviṣyad vivakṣāyāṃ sarvatra nityena+eva lṛṅā bhavitavyam //


____________________________________________________________________


kiṃvṛtte liṅ-lṛṭau || PS_3,3.144 ||


_____START JKv_3,3.144:

garhāyām ity eva vibhāṣā na svaryate /
kiṃvṛtte upapade garhāyāṃ gamyamānāyāṃ dhātoḥ liṅ-lṛṭau pratyayau bhavataḥ /
sarvalakārāṇām apavādaḥ /
liṅ-grahaṇaṃ laṭo 'parigraha-artham /
ko nāma vṛṣalo yaṃ tatrabhavān yājayet, yaṃ tatrabhavān vṛṣalaṃ yājayiṣyati /
kataro nāma, katamo nāma yāṃ tatrabhavān vṛṣalaṃ yājayet, yājayiṣyati /
bhūte kriyātipattau vā lṛṅ /
bhaviṣyati tu nityam /
ko nāma vṛṣalo yaṃ tatrabhavān ayājayiṣyat //


____________________________________________________________________


[#285]
anavaklṛpty-amarṣayor akiṃvṛtte 'pi || PS_3,3.145 ||


_____START JKv_3,3.145:

garhāyām iti nivṛttam /
anavaklṛptiḥ asambhāvanā /
amarṣaḥ akṣamā /
kiṃvṛtte 'kiṃvṛtte ca+upapade anavaklṛpty-amarṣayoḥ dhātoḥ liṅ-lṛṭau pratyayau bhavataḥ /
sarva-lakārāṇām apavādaḥ /
bahvacaḥ pūrvanipāto lakṣaṇavyabhicāracihnam /
tena yathāsaṅkhyaṃ na bhavati /
anavaklṛptau tāvat - na avakalpayāmi, na sambhāvayāmi, na śraddadhe tatrabhavān nāma vṛṣalaṃ yājayet, tatrabhavān nāma vṛṣalaṃ yājayiṣyati /
ko nāma vṛṣalo yaṃ tatrabhavān vṛṣalaṃ yājayet, ko nāma tatrabhavān vṛṣalaṃ yājayiṣyati /
amarṣe - na marṣayāmi tatrabhavān vṛṣalaṃ yājayet, yājayiṣyati /
ko nāma vṛṣalo yaṃ tatrabhavān yājayet, yājayiṣyati /
bhūta-vivakṣāyāṃ tu kriya-atipattau vā lṛṅ bhavati /
bhaviṣyati nityam /
na avakalpayāmi tatrabhavān nāma vṛṣalam ayājayiṣyat //


____________________________________________________________________


kiṃkila-asty-artheṣu lṛṭ || PS_3,3.146 ||

_____START JKv_3,3.146:

anavaklṛpty-amarṣayoḥ iti vartate /
kiṃkila-śabdaḥ samudāya eva upapadam /
asty-arthāḥ astibhavati - vidyatayaḥ /
kiṃkila-asty-artheṣu upapadeṣu anavaklṛpty-amarṣayoḥ dhātoḥ lṛṭ pratyayo bhavati /
liṅo 'pavādaḥ /
kiṃ - kila nāma tatrabhavan vṛṣalaṃ yājayiṣyati /
asti nāma tatrabhavān vṛṣalaṃ yājayiṣyati /
bhavati nāma tatrabhavān vṛṣalaṃ yājayiṣyati /
vidyate nāma tatrabhavān vṛṣalaṃ yājayiṣyati /
na śraddadhe, na marṣayāmi /
liṅ-nimittam iha na asti tena lṛṅ na bhavati //


____________________________________________________________________


jātu-yador liṅ || PS_3,3.147 ||


_____START JKv_3,3.147:

anavaklṛpty-amarṣayoḥ ity eva /
jātu yadā ity etayoḥ upapadayoḥ anavaklṛpty-amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /
lṛṭo 'pavādaḥ /
jātu tatrabhavān vṛṣalaṃ yājayet, yan nāma tatrabhavān vṛṣalaṃ yājayet, na śraddadhe, na marṣayāmi /
jātu-yador liṅ-vidhāne yadāyadyor upasaṅkhyānam /
yadā bhavad-vidhaḥ kṣatriyaṃ yājayet, yadi bhavad-vidhaḥ kṣatriyaṃ yājyet, na śraddadhe, na marṣayāmi /
kriya-atipattau bhūte vā lṛṅ /
bhaviṣyati nityam //


____________________________________________________________________


yaccayatrayoḥ || PS_3,3.148 ||

_____START JKv_3,3.148:

anavaklṛpty-amarṣayoḥ ity eva /
yac ca yatra ity etayoḥ upapadayor anavaklṛpty-amarṣayoḥ gamyamānayoḥ dhātoḥ liṅ pratyayo bhavati /
lṛṭo 'pavādaḥ /
yoga-vibhāga uttarārthaḥ /
yathāsaṅkhyaṃ neṣyate /
yac ca tatrabhavān vṛṣalaṃ yājayet /
yatra tatrabhavān vṛṣalaṃ yājayet /
kriya-atipattau yathāyathaṃ lṛṅ bhavati //


____________________________________________________________________


[#286]

garhāyāṃ ca || PS_3,3.149 ||


_____START JKv_3,3.149:

anavaklṛtpy-amarṣayoḥ iti nivṛttam /
garhā, nindā, kutsā ity anarthāntaram /
yac ca yatra ity etayoḥ upapadayor dhatoḥ liṅ pratyayo bhavati garhāyāṃ gamyamānāyām /
sarvalakārāṇām apavādaḥ /
yac ca tatrabhavān vṛṣalaṃ yājayet, yatra tatrabhavān vṛṣalaṃ yājayed ṛddho vṛddhaḥ san brāhmaṇaḥ, garhāmahe, aho anyāyyam etat /
kriyātipattau yathāyathaṃ lṛṅ bhavati //


____________________________________________________________________


citrīkaraṇe ca || PS_3,3.150 ||


_____START JKv_3,3.150:
yaccayatrayoḥ ity eva /
catrīkaraṇam āścaryam, adbhutam, vismayanīyam /
yaccayatrayoḥ upapadayoḥ citrīkaraṇe gamyamāne dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
yac ca tatrahbavān vṛṣalaṃ yājayet, yatra tatrabhavān vṛṣalaṃ yājayet, āścaryam etat /
kriya-atipattau yathāyathaṃ lṛṅ bhavati //


____________________________________________________________________


śeṣe lṛḍ-ayadau || PS_3,3.151 ||


_____START JKv_3,3.151:

yaccayatrābhyām anyatra citrīkaraṇaṃ śeṣaḥ /
śeṣe uapapade citrīkaraṇe gamyamāne dhātoḥ lṛṭ pratyayo bhavati, yadi-śabdaś cen na prayujyate /
sarvalakārāṇām apavādaḥ /
āścaryam, citram adbhutam, andho nāma parvatamārokṣyati, badhiro nāma vyākaranamadhyeṣyate /
ayadau iti kim ? āścaryaṃ yadi sa bhuñjīta, yadi so 'dhīyīta /
liṅ - nimitābhāvāt iha lṛṅ na bhavati //


____________________________________________________________________


uta-apyoḥ samarthayor liṅ || PS_3,3.152 ||


_____START JKv_3,3.152:

uta api ity etayoḥ samarthayoḥ dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
bāḍham ity asminn arthe samānārthatvam anayoḥ /
uta kuryāt /
api kuryāt /
utādhīyīta /
apyadhīyīta /
bāḍhamadhyeṣyate ity arthaḥ /
samarthayoḥ iti kim? uta daṇḍaḥ patiṣyati ? api dvāraṃ dhāsyati /
praśnaḥ pracchādanaṃ ca gamyate /
vā-ā-utāpyoḥ (*3,3.141) iti vikalpo nivṛttaḥ /
itaḥ prabhṛṭi bhūte 'pi liṅ-nimitte kriya-atipattau nityaṃ lṛṅ /
bhaviṣyati tu sarvatra+eva nityaḥ //


____________________________________________________________________


kāma-pravedane 'kacciti || PS_3,3.153 ||


_____START JKv_3,3.153:

svābhiprāyā-viṣkaraṇam kāma-pravedanam /
kāmaḥ, icchā, abhilāṣaḥ ity anarthāntaram /
tasya pravedanam prakāśanam /
tasmin gamyamāne akacciti upapade dhātor liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
kāmo me bhuñjīta bhavān /
abhilāṣo me bhuñjīta bhavān /
akacciti iti kim ? kaccij jīvati te mātā kaccij jīvati te pitā /
mārāvida tvāṃ pṛcchāmi kaccij jīvati pārvatī //


____________________________________________________________________


[#287]

sambhāvane 'lam iti cet siddha-aprayoge || PS_3,3.154 ||


_____START JKv_3,3.154:

liṅ ity eva /
sambhāvanam kriyāsu yogyatādhyavasānam, śakti-śraddhānam /
tadidānīm almarthena viśeṣyate /
tac cet sambhāvanaṃ paryāptamavitathaṃ bhavati /
siddha-aprayoge ity alamo viśeṣaṇam /
siddhaś ce dalamo 'prayogaḥ /
kva ca asau siddhaḥ ? yatra gamyate ca-artho na ca asau prayujyate /
tadīdṛśe sambhāvanopādhike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
api parvataṃ śirasā bhandyāt /
api droṇapākaṃ bhuñjīta /
alam iti kim ? videśasthāyī devadattaḥ prāyena gamiṣyati grāmam /
siddhāprayoge iti kim ? alaṃ devadatto hastinaṃ haniṣyati /
kriyātipattau bhūte bhaviṣyati ca nityaṃ lṛṅ bhavati //


____________________________________________________________________


vibhāṣā dhātau sambhāvana-vacane 'yadi || PS_3,3.155 ||


_____START JKv_3,3.155:

sambhāvane 'lam iti cet siddha-aprayoge iti sarvam anuvartate /
ambhāvanam ucyate yena sa sambhāvana-vacanaḥ /
sambhāvana-vacane dhātāv upapade yac chabda-varjite dhātor vibhāṣā liṅ bhavati /
pūrveṇa nitya-prāptau vikalpa-arthaṃ vacanaṃ /
sambhāvayāmi bhuñjīta bhavān, sambhāvayāmi bhokṣyate bhavān /
avakalpayāmi bhuñjīta bhavān, bhokṣyate bhavān /
śraddadhe bhuñjīta bhavān, bhokṣyate bhavān /
ayadi iti kim ? sambhāvayāmi yad bhuñjīta bhavān //


____________________________________________________________________


hetu-hetumator liṅ || PS_3,3.156 ||

_____START JKv_3,3.156:

tehuḥ kāraṇam /
hetumat phalam /
hetubhūte hetumati cārthe vartamānād dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
dakṣiṇena ced yāyānna śakaṭaṃ paryābhavet /
yadi kamalakamāhvayenna śakaṭaṃ paryābhavet /
dakṣiṇena ced yāsyati na śakaṭaṃ paryābhaviṣyati /
tatra vibhāṣāgrahaṇaṃ tāvad anantaram eva anuvartate /
liṅ iti vartamāne punar liṅ-grahaṇaṃ kālav-iśeṣa-pratipatty-artham /
tena+iha na bhavati, hanti iti palāyate, varṣati iti dhāvati /
kriyātipattau lṛṅ bhavati //


____________________________________________________________________


icchā-artheṣu liṅ-loṭau || PS_3,3.157 ||


_____START JKv_3,3.157:

icchārtheṣu dhatuṣu upapadeṣu dhatoḥ liṅ-loṭau pratyayau bhavataḥ /
sarvalakārāṇām apavādaḥ /
icchāmi bhuñjīta bhavān /
icchāmi bhuṅktām bhavān /
kāmaye /
prārthaye /
kāmapravedana iti vaktavyam /
iha mā bhūt, icchan karoti //


____________________________________________________________________


[#288]
samāna-kartṛkeṣu tumun || PS_3,3.158 ||


_____START JKv_3,3.158:

icchārtheṣu dhātuṣu samāna-kartṛkeṣu upapadeṣu dhātoḥ tumun pratyayo bhavati /
tumun prakṛty-apekṣam eva samāna-kartṛṭvam /
icchati bhoktum /
kāmayate bhoktum /
viṣṭi bhoktum /
vāñchati boktum /
samāna-kartṛkeṣu iti kim ? devadattam bhuñjānam icchati yajñadattaḥ /
iha kasmān na bhavati, icchan karoti ? anabhidhānāt //


____________________________________________________________________


liṅ ca || PS_3,3.159 ||


_____START JKv_3,3.159:

icchārtheṣu samānakartṛkeṣu dhātuṣu upapadeṣu dhātoḥ liṅ pratyayo bhavati /
bhuñjīya iti icchati /
adhīyīyeti icchati /
kriyātipattau lṛṅ bhavati /
yogavibhāga uttarārthaḥ //


____________________________________________________________________


icchārthebhyo vibhāṣā vartamāne || PS_3,3.160 ||


_____START JKv_3,3.160:

ichārthebhyo dhatubhyo vartamāne kāle vibhāṣā liṅ pratyayo bhavati /
laṭi prāpte vacanam /
icchati, icchet /
vaṣṭi, uśyāt /
kāmayate, kāmayeta //


____________________________________________________________________


vidhi-nimantraṇa-āmantraṇa-adhīṣṭa-saṃpraśna-prārthaneṣu liṅ || PS_3,3.161 ||


_____START JKv_3,3.161:

vidhiḥ preraṇam /
nimantraṇam niyogakaraṇam /
āmantraṇam kāmacārakaraṇam /
adhīṣṭaḥ satkārapūrvako vyāpāraḥ /
sampraśnaḥ sampradhāraṇam /
prārthanam yācñā /
vidhyādiṣv artheṣu dhātoḥ liṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
vidhyādayaś ca pratyayārtha-viśeṣaṇam /
vidhyādi-viśiṣṭeṣu kartrādiṣu liṅ pratyayo bhavati /
vidhau tāvat - kaṭam kuryāt /
grāmaṃ bhavānāgacchet /
nimantraṇe - iha bhavān bhuñjīta /
iha bhavānāsīta /
āmantraṇe - iha bhavānāsīta /
iha bhavān bhuñjīta /
adhīṣṭe - adhīchāmo bhavantaṃ māṇavakaṃ bhavānupanayet /
sampraśne - kiṃ nu khalu bho vyākaranam adhīyīya /
prārthane - bhavati me prārthanā vyākaranam adhīyīya //


____________________________________________________________________

loṭ ca || PS_3,3.162 ||


_____START JKv_3,3.162:

loṭ pratyayo bhavati dhātoḥ vidhyādiṣu artheṣu /
yogavibhāga uttarārthaḥ /
vidhau tāvat - kaṭaṃ tāvat bhavān karotu /
grāmaṃ bhavān āgacchatu /
nimantraṇe - amutra bhavānāstām /
amutra bhavān bhuṅktām /
āmantrane - iha bhavān bhuṅktām /
adhīṣṭe - adhīcchāmo bhavantaṃ māṇavakaṃ bhavān adhyāpayatu, māṇāvakaṃ bhavān upanayatām /
sampraśne - kiṃ nu khalu bho vyākranam adhyayai /
prārthane - bhavati me prārthanā vyākaraṇam adhyayai, chando 'dhyayai //


____________________________________________________________________


[#289]

praiṣa-atisarga-prāptakāleṣu kaṛtyāś ca || PS_3,3.163 ||


_____START JKv_3,3.163:

preṣaṇaṃ praiṣaḥ /
kāmacāra-abhyanujñānam atisargaḥ /
nimitta-bhūtasya kālasya avasaraḥ prāpta-kālatā /
eteṣv artheṣu dhātoḥ kṛtya-sañjñakāḥ pratyayāḥ bhavanti, cakārāl loṭ ca /
bhavatā kaṭaḥ karaṇīyaḥ, kartavyaḥ, kṛtyaḥ, kāryaḥ /
loṭ khalv api - karotu kaṭaṃ bhavān iha preṣitaḥ, bhavān atisṛṣṭah, bhavataḥ prāpta-kālaḥ kaṭakaraṇe /
kimarthaṃ praiṣādiṣu kṛtyā vidhīyante na sāmānyena, bhāva-karmaṇor vihitā eva te praiṣādiṣv anyatra ca bhaviṣyanti ? viśeṣa-vihitena anena loṭā bādyante /
vāsarūpa-vidhinā bhavisyanti ? evaṃ tarhi jñāpayati, stry-adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ bhavati iti /
vidhipraiṣayoḥ ko viśeṣa ? kecid āhuḥ, ajñātajñāpanaṃ vidhiḥ, preṣaṇaṃ praiṣaḥ iti //


____________________________________________________________________


liṅ ca+ūrdhva-mauhūrtike || PS_3,3.164 ||


_____START JKv_3,3.164:

praiṣādayo vartante /
praiṣādiṣu gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ liṅ pratyayo bhavati, cakārād yathā prāptaṃ ca /
ūrdhvaṃ muhūrtāt, upari muhūrtasya bhavatā khalu kaṭaḥ kartavyaḥ, karaṇīyaḥ, kāryaḥ /
bhavān khalu kaṭaṃ kuryāt, bhavān khalu karotu /
bhavān iha preṣitaḥ /
bhavān atisṛṣṭaḥ /
bhavān prāptakālaḥ //


____________________________________________________________________


sme loṭ || PS_3,3.165 ||


_____START JKv_3,3.165:

praiṣādiṣu ūrdhva-mauhūrtike iti vartate /
sam-śabde upapade praiṣādiṣu gamyamāneṣu ūrdhva-mauhūrtike 'rthe vartamānād dhātoḥ loṭ pratyayo bhavati /
liṅ-kṛtyānām apavādaḥ /
ūrdhvaṃ muhūrtād bhavān kaṭaṃ kaortu sma, grāmaṃ gacchatu sma, māṇāvakamadhyāpayatu sma //


____________________________________________________________________


adhīṣṭe ca || PS_3,3.166 ||


_____START JKv_3,3.166:
sme iti vartate /
adhīṣṭaṃ vyākhyātam /
sma-śabde upapade 'dhīṣṭe gamyamāne dhātoḥ loṭ pratyayo bhavati /
liṅo 'pavādaḥ /
aṅga sma rājan māṇavakamadhyāpaya /
aṅga sma rājann agnihotraṃ juhudhi //


____________________________________________________________________


kāla-samaya-velāsu tumun || PS_3,3.167 ||


_____START JKv_3,3.167:

kālādiṣu upapadesu dhātoḥ tumun pratyayo bhavati /
kālo bhoktum /
velā bhoktum /
iha kasmān na bhavati, kālaḥ pacati bhūtāni iti ? praiṣādi-grahaṇam iha abhisambadhyate /
iha kasmān na bhavati,

[#290]

kālo bhojanasya ? vāsarūpena lyuḍ api bhavati /
uktam idam, stry-adhikārāt paratra vāsarūpa-vidhir anityaḥ iti //


____________________________________________________________________


liṅ yadi || PS_3,3.168 ||


_____START JKv_3,3.168:

kālādayo 'nuvartante /
yacchabde upapade kālādiṣu dhātoḥ liṅ pratyayo bhavati /
tumuno 'pavādaḥ /
kālo yad bhuñjīta bhavān /
samyo yad bhuñjīta bhavān /
velā yad bhuñjīta bhavān //


____________________________________________________________________


arhe kṛtya-tṛcaś ca || PS_3,3.169 ||


_____START JKv_3,3.169:

arhati iti arhaḥ, tadyogyaḥ /
arhe kartari vācye gamyamāne vā dhātoḥ kṛtya-tṛcaḥ pratyayā bhavanti, cakārāl liṅ ca /
bhavatā khalu kanyā voḍhavyā, vāhyā, vahanīyā /
bhavān khalu kanyāyā voḍhā /
bhavān khalu kanyāṃ vahet /
bhavān etad arhet iti /
atha kasmād arhe kṛtyatṛco vidhīyante, yāvatā sāmānena vihitatvād arhe 'pi bhavisyanti ? yo 'yam iha liṅ vidhīyate, tena bādhā mā bhūt iti /
vāsarūpavidhiś ca anityaḥ //


____________________________________________________________________


āvaśyaka-ādhamarṇyayor ṇiniḥ || PS_3,3.170 ||


_____START JKv_3,3.170:

avaśyaṃ bhāvaḥ āvaśyakam /
upādhirayaṃ, na+upapadam /
avaśyaṃ bhāvaviśiṣṭe ādhamarṇyaviśiṣṭe ca kartari vācye dhātoḥ ṇiniḥ pratyayo bhavati /
avaśyaṃkārī /
mayūravyaṃsakāditvāt samāsaḥ /
ādhamarṇye khalv api - śatam dāyī sahasraṃ dāyī /
niṣkaṃ dāyī //


____________________________________________________________________


kṛtyāś ca || PS_3,3.171 ||


_____START JKv_3,3.171:

āvaśyaka-ādhamarṇyayoḥ iti vartate /
kṛtya-sañjākāś ca pratyayā āvaśyaka-ādhamarṇyayor upādhibhūtayoḥ dhātor bhavanti /
bhavatā khalu avaśyaṃ kaṭaḥ kartavyaḥ, avaśyaṃ karaṇīyaḥ, avaśyaṃ kāryaḥ, avaśyaṃ kṛtyaḥ /
ādhamarṇye - bhavatāśataṃ dātavyam /
sahasraṃ deyam /
kimartham idam, yāvatā sāmāgyena vihitā asminn api viṣaye bhavisyanti ? viśeṣa-vihitena ṇininā bādhyeran /
kartari ṇiniḥ, bhāva-karmaṇoḥ kṛtyāḥ, tatra kuto bādhaprasaṅgaḥ ? tatra kecid āhuḥ, bhavyageyādayaḥ kartṛ-vācinaḥ kṛtyāḥ, ta iha+udāharaṇam iti //


____________________________________________________________________


[#291]

śaki liṅ ca || PS_3,3.172 ||


_____START JKv_3,3.172:

śaki iti prakṛtyartha-viśeṣaṇam /
śaknoty-arthopādhike dhātv-arthe liṅ pratyayo bhavati, cakārāt kṛtyāś ca /
bhavatā khalu bhāro voḍhavyaḥ, vahanīyaḥ, vāhyaḥ /
bhavān khalu bhāraṃ vahet /
bhavān iha śaktaḥ /
sāmānya-vihitānāṃ punar vacanam liṅā bādhā mā bhūt iti //


____________________________________________________________________


āśiṣi liṅ loṭau || PS_3,3.173 ||


_____START JKv_3,3.173:

āśaṃsanam āśīḥ, apraptasya+iṣṭasya arthasya prāptum icchā /
prakṛtyartha-viśeṣaṇaṃ ca+etat /
aśīrviśiṣṭe 'rthe vartamānād dhātoḥ liṅ-loṭau pratyayau bhavataḥ /
ciraṃ jīvyād bhavān /
ciraṃ jīvatu bhavān /
āśiṣi iti kim ? ciraṃ jīvati devadattaḥ //


____________________________________________________________________


ktic-ktau ca sañjñāyām || PS_3,3.174 ||


_____START JKv_3,3.174:

āśiṣi ity eva /
āśiṣi viṣaye dhātoḥ ktic-ktau pratyayau bhavataḥ, samudāyena cet sañjñā gamyate /
tanutāt tantiḥ /
sanutāt sātiḥ /
bhavatāt bhūtiḥ /
manutāt mantiḥ /
ktaḥ khalv api - devā enaṃ deyāsuḥ devadattaḥ /
sāmānyena vihitaḥ ktaḥ punar ucyate, kticā bādhā mā bhūt iti /
cakāro viśeṣaṇa-arthaḥ, na ktici dīrghaś ca (*6,4.39) iti //


____________________________________________________________________


māṅi luṅ || PS_3,3.175 ||


_____START JKv_3,3.175:

māṅi upapade dhātoḥ luṅ pratyayo bhavati /
sarvalakārāṇām apavādaḥ /
mā kārṣīt /
mā hārṣīt /
katham mā bhavatu tasya pāpam, mā bhaviṣyati iti ? asādhur eva ayam /
kecid āhuḥ, aṅidaparo mā-śabdo vidyate, tasya ayaṃ prayogaḥ //


____________________________________________________________________


sma-uttare laṅ ca || PS_3,3.176 ||


_____START JKv_3,3.176:

sma-śabda-uttare māṅi upapade dhātoḥ laṅ pratyayo bhavati, cakārāl lug ca /
mā sma karot /
mā sma kārṣīt / mā sma harat / mā sma hārṣīt //
iti śrījayādityaviracitāyām kāśikāyāṃ vṛttau tṛtīyādhyāyasya tṛtīyaḥ pādaḥ //


______________________________________________________

tṛtīyādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


[#292]

dhātu-sambandhe pratyayāḥ || PS_3,4.1 ||

_____START JKv_3,4.1:

dhātv-arthe dhātu-śabdaḥ / dhātv-arthānāṃ sambandho dhātu-sambandhaḥ viśeṣaṇaviśeṣya-bhāvaḥ / tasmin sati ayathākāloktā api pratyayāḥ sādhavo bhavanti / agniṣṭomayājyasaya putro janitā / kṛtaḥ kaṭaḥ śvo bhavitā / bhāvi kṛtyam āsīt / agniṣṭomayājī iti bhūtakālaḥ, janitā iti bhaviṣyatkālaḥ / tatra bhūtaḥ kālaḥ bhaviṣyatkālena abhisambadhyamānaḥ sādhur bhavati / viśeṣaṇaṃ guṇatvād viśeṣyakālam anurudhyate, tena viparyayo na bhavati / pratyayādhikāre punaḥ pratyaya-grahaṇam adhātv-adhikāra-vihitā api pratyayāḥ taddhitā dhātu-sambandhe sati kālabhede sādhavo yathā syuḥ iti /
gomān āsīt /
gomān bhavitā /
gāvo vidyante 'sya iti vartamāna-vihito matup, āsīt bhavitā iti sambandhādtīte bhaviṣyati ca sādhur bhavati //


____________________________________________________________________


kriyāsam-abhihāre loṭ loṭo hi-svau vā ca ta-dhvamoḥ || PS_3,4.2 ||


_____START JKv_3,4.2:

dhātu-sambadhe iti vartate /
paunaḥpunyaṃ bhṛśārtho vā kriyā-samabhihāraḥ /
prakṛtyartha-viśeṣaṇaṃ ca+etat /
samabhihāra-viśiṣṭa-kriyāvacanād dhātoḥ loṭ pratyayo bhavati sarveṣu kāleṣu /
sarvalakārāṇām apavādaḥ tasya ca loṭo hi sva ity etāv ādeśau bhavataḥ /
tadhvaṃbhāvinastu vā bhavataḥ /
yoga-vibhāgo 'tra kartavyaḥ /
kriyā-samabhihāre loḍ bhavati, tato loṭo hisvau /
loṭ ity eva, loḍ-dharmāṇau hisvau bhavataḥ ity arthaḥ /
tena ātmanepada-parasmaipadatvaṃ bhedena avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /
lunīhi lunīhi ity eva ayaṃ lunāti, imau lunītaḥ, ime lunanti /
lunīhi lunīhi ity eva tvaṃ lunāsi, yuvāṃ lunīthaḥ, yūyaṃ lunītha /
atha vā, lunīta lunīta+ity eva yūyaṃ lunītha /
lunīhi lunīhi ity eva ahaṃ lunāmi, āvāṃ lunīvaḥ, vayaṃ lunīmaḥ /
bhūte - lunīhi lunīhi ity eva ayam alāvīt, alāviṣṭām, alāviṣuḥ /
evaṃ madhyama-uttamayor udāhāryam /
bhaviṣyati - lunīhi lunihi ity eva ayaṃ laviṣyati, laviṣyataḥ, laviṣyanti /
evaṃ madhyama-uttamayo rudāhāryam /
adhīṣvādhīṣvety eva ayam adhīte, imāvadhīyate, ime 'dhīyate /
adhīṣvādhīṣvety eva tvam adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /
atha vā, adhīdhvam adhīdhvam ity eva yūyam adhīdhve /
adhīṣvādhīṣvety eva aham adhīye, āvām adhīvahe, vayam adhīmahe /
evaṃ sarveṣv eva lakāreṣu udāhāryam /
kriyā-samabhihārābhivyaktau dvirvacanam ayaṃ loḍ apekṣate, kriyā-samabhihāre dve bhavataḥ iti /
yaṅ-pratyayaḥ punar asminn eva arthe vidhīyamānaḥ svayam eva śaktatvān na apekṣate dvirvacanam //


____________________________________________________________________


[#293]

sayuccaye 'nyatarasyām || PS_3,4.3 ||


_____START JKv_3,4.3:

anekakriyādhyāhāraḥ samuccayaḥ /
samuccīyamāna-kriyāvacanād dhātor anyatarasyāṃ loṭ pratyayo bhavati, tasya loṭo hi-svau ādeśau bhavataḥ /
tadhvaṃbhāvinastu vā bhavataḥ /
bhrāṣṭramaṭa, maṭhamaṭa, khadūramaṭa, sthālyapidhānam aṭa ity eva ayam aṭati, imāv aṭataḥ, ime 'ṭanti /
bhrāṣṭramaṭa, maṭhamaṭa, khadūram aṭa, sthālyapidhānam aṭa+ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /
atha vā, bhrāṣṭram aṭata, maṭham aṭata, khadūram aṭata, sthālyupidhānam aṭata ity eva yūyam aṭatha /
bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam aṭa ity eva aham aṭāmi, āvām aṭāvaḥ, vayam aṭāmaḥ /
atha vā, bhrāṣṭram aṭati, maṭham aṭati, khadūram aṭati, sthālyupidhānam aṭati ity eva ayam aṭati, imā vaṭataḥ, ime 'ṭanti /
bhrāṣṭram aṭasi, maṭham aṭasi, khadūram aṭasi, sthālyupidhānam aṭasi, ity eva tvam aṭasi, yuvām aṭathaḥ, yūyam aṭatha /
bhrāṣṭram aṭāmi, maṭham aṭāmi, khadūram aṭāmi, sthālyupidhānam aṭāmi ity eva aham aṭāmi, āvām aṭāvaḥ, vayam aṭAamaḥ /
chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam adhīṣva ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /
chando 'dhīṣva, vyākaraṇam adhīdhvam ity eva yūyam adhīdhve /
chando 'dhīṣva, vyākaraṇam adhīṣva, niruktam adhīṣva ity eva aham adhīye, āvām adhīvahe, vayam adhīmahe /
atha vā, chando 'dhīte, vyākaraṇam adhīte, niruktamadhīte, ity eva ayam adhīte, imāv adhīyāte, ime 'dhīyate /
chando 'dhīṣe, vyākaraṇam adhīṣe, niruktam adhīṣe ity eva tvam adhīṣe, yuvām adhīyāthe, yūyam adhīdhve /
chando 'dhīye, vyākaraṇam adhīye, niruktam adhīye ity eva aham adhīye, āvām adhīvahe, vayam adhīmahe //


____________________________________________________________________


yathāvidhy-anuprayogaḥ pūrvasmin || PS_3,4.4 ||

_____START JKv_3,4.4:

pūrvasmin loḍ-vidhāne yathāvidhy-anuprayogo bhavati /
yasmād dhātoḥ loḍ vihitaḥ sa eva dhātur anuprayoktavyaḥ /
dhātu-sambhandhe pratyaya-vidhānād anuprayogaḥ siddha eva, yathāvidhy-arthaṃ tu vacanam /
tathā ca+eva+udāhṛtam lunīhi lunīhi ity eva ayaṃ lunīti iti /
chinatti iti na anuprayujyate /
adhīṣvādhīṣvety eva ayam adhīte /
paṭhati iti na anuprayujyate //


____________________________________________________________________


samuccaye sāmānya-vacanasya || PS_3,4.5 ||


_____START JKv_3,4.5:

dvitīye loḍvidhāne samuccaye sāmānya-vacanasya dhātor anuprayogaḥ kartavyaḥ /
odanaṃ bhuṅkṣva, saktūn piba, dhānāḥ khāda ity eva ayam abhyavaharati /
sarvaviśeṣa-anuprayoga-nivṛtty-arthaṃ vacanam /
lāghavaṃ ca laukike śabda-vyavahāre na adriyate /
bhrāṣṭram aṭa, maṭham aṭa, khadūram aṭa, sthālyupidhānam aṭa ity eva ayam aṭati ity atra api kāraka-bhedāt kriyābhede sati sāmānya-vacanatā sambhavaty eva //


____________________________________________________________________


chandasi luṅ-laṅ-liṭaḥ || PS_3,4.6 ||


_____START JKv_3,4.6:

dhātu-sambandhe ity eva /
chandasi viṣaye dhātu-sambandhe sarveṣu luṅ-laṅ-liṭaḥ pratyayā bhavanti /
anyatarasyām iti vartate /
tena anye 'pi lakārā yathāyathaṃ bhavanti /
luṅ - śakalāṅguṣṭhako 'karat /
ahaṃ tebhyo 'karaṃ namaḥ /
laṅ - agnim adya hotāram avṛṇītāyaṃ yajamānaḥ /
liṭ - adyā mamāra /
adya mriyate //

____________________________________________________________________


[#294]

liṅ-arthe leṭ || PS_3,4.7 ||


_____START JKv_3,4.7:
chandasi anyatarasyām iti vartate /
liṅ-arthe, yatra liṅ vidhīyate vidhyādiḥ, hetuhetumator liṅ (*3,3.156) ity evam ādiḥ, tatra chandasi viṣaye 'nyatarasyāṃ leṭ pratyayo bhavati /
joṣiṣat tāriṣat /
mandiṣat /
netā indro neṣat /
takṣiṣat /
patāti didyut /
prajāpatirudadhiṃ cyāvayāti //


____________________________________________________________________


upasaṃvāda-āśaṅkayoś ca || PS_3,4.8 ||


_____START JKv_3,4.8:

upasaṃvādaḥ paribhāṣaṇam, kartavye paṇabandhaḥ, yadi me bhavān idaṃ kuryād aham api bhavate idaṃ dāsyāmi iti /
kāraṇataḥ kāryānusaraṇaṃ tarkaḥ, utprekṣā, āśaṅkā /
upasaṃvāde āśaṅkāyāṃ ca gamyamānāyāṃ chandasi viṣaye leṭ pratyayo bhavati /
upasaṃvāde - aham eva paśūnāmīśai /
madagrā eva vo grahā gṛhyāntai iti /
maddevatyānyeva vaḥ pātrāṇyucyānatai /
āśaṅkāyām ca - nejjihmāyantyo narakaṃ patāma /
jihmācaraṇena narakapātaḥ āśaṅkyate /
liṅ-artha eva ayam, nitya-arthaṃ tu vacanam /
pūrvasūtre anyatrasyām iti vartate //


____________________________________________________________________


tumarthe se-sen-ase-asen-kṣe-kasen-adhyai-adhyain-kadhyai-kadhyain-śadhyai-śadhyain-tavai-taveṅ-tavenaḥ || PS_3,4.9 ||


_____START JKv_3,4.9:

chandasi ity eva /
tumuno 'rthas tum-arthaḥ /
tatra chandasi viṣaye dhātoḥ sayādayaḥ pratyayā bhavanti /
tumartho bhāvaḥ /
kathaṃ jñāyate ? vacanasāmarthyāt tāvad ayam kartur apakṛṣyate /
na ca ayam anyasminn arthe tumun ādiśyate /
anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /
svārthaś ca dhātūnāṃ bhāva eva /
se - vakṣe rāyaḥ /
sen - tā vāmeṣe rathānām /
ase, asen - kratve dakṣāya jīvase /
svare viśeṣaḥ /
kṣe - preṣe bhagāya kasen - śriyase /
adhyai, adhyain - kāmamupācaradhyai /
svare viśeṣaḥ /
kadhyai - indrāgnī āhuvadhyai /
kadhyain - śriyadhyai /
śadhyai, śadhyain - vāyave pibadhyai /
rādhasaḥ saha mādayadhyai /
tavai - somamindrāya pātavai /
taveṅ - daśame māsi sūtave /
taven - svardeveṣu gantave /
kartave /
hartave //


____________________________________________________________________


prayai rohiṣyai avyathiṣyai || PS_3,4.10 ||


_____START JKv_3,4.10:

tumarthe chandasi ity eva /
prayai rohiṣyai avyathiṣyai ity ete śabdā nipātyante chandasi viṣaye /
prapūrvasya yāteḥ kaipratyayaḥ - prayai devebhyaḥ /
prayātum /
ruheḥ iṣyai-pratyayaḥ - apāmoṣadhīnāṃ rohiṣyai /
rohaṇāya /
vyathernañ-pūrvasya iṣyai-pratyayaḥ - avyathiṣyai /
avyathanāya //


____________________________________________________________________


[#295]

dṛśe vikhye ca || PS_3,4.11 ||


_____START JKv_3,4.11:

tumarthe chandasi ity eva /
dṛśe vikhye ity etau chandasi viṣaye nipātyete /
dṛśeḥ ke-pratyayaḥ - dṛśe viśvāya sūryam /
draṣṭum /
vikhye tvā harāmi /
vikhyātum //


____________________________________________________________________


śaki ṇamulkamulau || PS_3,4.12 ||


_____START JKv_3,4.12:

chandasi ity eva /
śaknotau dhātāv upapade chandasi viṣaye tumarthe ṇamul kamul ity etau pratyayu bhavataḥ /
ṇakāro vṛddhy-arthaḥ /
kakāro guṇa-vṛddhi-pratiṣedha-arthaḥ /
lakāraḥ svara-arthaḥ /
agniṃ vai devā vibhājaṃ nāśaknuvan /
vibhaktum ity arthaḥ /
apalumpaṃ na aśaknot /
apaloptum ity arthaḥ //


____________________________________________________________________


īśvare tosun-kasunau || PS_3,4.13 ||


_____START JKv_3,4.13:

tumarthe chandasi ity eva /
īśvara-śabda upapade chandasi viṣaye tumarthe dhatoḥ tosun-kasun-pratyayau bhavataḥ /
īśvaro 'bhicaritoḥ /
abhicaritum ity arthaḥ /
īśvaro vilikhaḥ /
vilikhitum ity arthaḥ /
īśvaro vitṛdaḥ /
vitarditum ity arthaḥ //


____________________________________________________________________


kṛtya-arthe tavai-ken-kenya-tvanaḥ || PS_3,4.14 ||


_____START JKv_3,4.14:

chandasi ity eva /
kṛtyānām artho bhāvakarmaṇī /
tasmin kṛtya-arthe chandasi viṣaye tavai ken kenya tvan ity ete pratyayā bhavanti /
tavai - anvetavai /
anvetavyam /
paridhātavai /
paridhātavyam /
paristaritavai /
paristaritavyam /
ken - nāvagāhe /
nāvagāhitavyam /
kenya - didṛkṣeṇyaḥ /
śuśrūṣeṇyaḥ /
didṛkṣitavyam /
śuśrūṣitavyam /
tvan - kartvaṃ haviḥ /
kartavyam /
tumarthe chandasi iti sayādi-sūtre 'pi tavai vihitaḥ, tasya tumarthādanyatra kārake vidhir draṣtavyaḥ //


____________________________________________________________________


avacakṣe ca || PS_3,4.15 ||


_____START JKv_3,4.15:
kṛty-arthe chandasi ity eva /
avapūrvāt cakṣiṅaḥ eś pratyayo nipātyate /
ripuṇā nāvacakṣe /
nāvakhyātavyam ity arthaḥ //


____________________________________________________________________


[#296]

bhāval-akṣane sthā-iṇ-kṛñ-vadi-cari-hu-tami-janibhyas tosun || PS_3,4.16 ||


_____START JKv_3,4.16:

kṛtya-arthe iti nivṛttam /
tumarthe iti vartate /
prakṛtyartha-viśeṣaṇaṃ bhāvalakṣaṇa-grahaṇam /
bhāvo lakṣyate yena tasminn arthe vartamānebhyaḥ sthādibhyo dhātubhyaḥ chandasi viṣaye tumarthe tosun pratyayo bhavati /
āsaṃsthātorvedyāṃ śerate /
ā samāpteḥ sīdanti ity arthaḥ /
iṇ - purā sūryastodetorādheyaḥ /
kṛñ - purā vatsānāmapākartoḥ /
vadi - purā pravaditoragnau prahotavyam /
cari - purā pracaritorāgnīdhrīye hotavyam /
hu - āhotorapramattastiṣthati /
tami - ā tamitorāsīta /
jani - kāmamā vijanitoḥ sambhavāmeti iti //


____________________________________________________________________


sṛpi-tṛdoḥ kasun || PS_3,4.17 ||


_____START JKv_3,4.17:
bhāva-lakṣaṇe chandasi ti vartate /
sṛpi-tṛdor dhātvoḥ bhāva-lakṣaṇe 'rthe vartamānayoḥ chandasi viṣaye tum-arthe kasun pratyayo bhavati /
purā krūrasya visṛpo virapśin /
purā jatrubhya ātṛdaḥ //


____________________________________________________________________


alaṃ-khalvoḥ pratiṣedhayoḥ prācāṃ ktvā || PS_3,4.18 ||


_____START JKv_3,4.18:

chandasi bhāva-lakṣaṇe iti sarvaṃ nivṛttam /
alam khalu ity etayoḥ pratiṣedha-vācinor upapadayoḥ dhātoḥ ktvā pratyayo bhavati prācām ācāryāṇāṃ matena /
alaṃ kṛtvā /
khalu kṛtvā /
alaṃ bāle ruditvā /
alaṃ-khalvoḥ iti kim ? mā kārṣīḥ /
pratiṣedhayoḥ iti kim ? alaṅkāraḥ /
prācāṃ-grahaṇaṃ vikalpa-artham /
alaṃ rodanena /
vāsarūpavidhiś cet pūja-artham //


____________________________________________________________________


udīcāṃ māṅo vyatīhāre || PS_3,4.19 ||


_____START JKv_3,4.19:

ktvā tu vartate /
māṅo dhātoḥ vyatīhāre vartamānād udīcām ācāryāṇāṃ matena ktvā pratyayo bhavati /
apamitya yācate /
apamitya harati /
apūrvakālatvād aprāptaḥ ktvā vidhīyate /
udīcāṃ-grahaṇāt tu yathāprāptam api bhavati /
yācitvā 'pamayate /
gṛtvā+apamayate /
meṅaḥ kṛtātvasya ayaṃ nirdeśaḥ kṛto jñāpana-arthaḥ, nānubaṅghakṛtamanejantatvam iti /
tena dā-dhā ghv-adāp (*1,1.20) iti daipo 'pi pratiṣedho bhavati //


____________________________________________________________________


[#297]

para-avara-yoge ca || PS_3,4.20 ||


_____START JKv_3,4.20:

para-avarābhyāṃ yogaḥ prāvarayogaḥ /
pareṇa pūrvasya yoge gamyamāne avareṇa ca parasya dhātoḥ ktvā pratyayo bhavati /
pareṇa tāvat - aprāpya nadīṃ parvataḥ sthitaḥ /
paranadīyogena parvato viśiṣyate /
avarayoge - atikramya tu parvataṃ nadī sthitā /
avaraparvatayogena nadī viśisyate //


____________________________________________________________________


samāna-kartuṛkayoḥ pūrvakāle || PS_3,4.21 ||


_____START JKv_3,4.21:

samānaḥ kartā yayoḥ dhātv-arthayos tatra pūrvakāle dhātv-arthe vartamānād dhātoḥ ktvā pratyayo bhavati /
śaktiśaktimatoḥ bhedasya avivakṣitatvāt samānakartṛkatā /
bhuktvā vrajati /
pītvā vrajati /
dvivacanamatantram /
snātvā pītvā bhukvā vrajati /
samāna-kartuṛkayoḥ iti kim ? bhuktavati brāhmaṇe gacchati devadattaḥ /
pūrvakāle iti kim ? vrajati ca jalpati ca /
āsyaṃ vyādāya svapiti cakṣuḥ saṃmīlya hasti ity upasaṃkhyānam apūrvakālatvāt //


____________________________________________________________________


ābhīkṣṇye ṇamul ca || PS_3,4.22 ||


_____START JKv_3,4.22:

samānakartṛkayoḥ pūrvakāle ity eva /
ābhīkṣṇayam paunaḥpunyam /
prakṛtyartha-viśeṣaṇaṃ ca+etat /
ābhīkṣṇya-viśiṣṭe 'rthe vartamānād dhātoḥ ṇamul pratyayo bhavati, cakārāt ktva ca /
dvirvacana-sahitau ktvāṇamulāv ābhīkṣṇyaṃ dyotayataḥ, na kevalau /
ābhīkṣṇye dve bhavataḥ ity upasaṅkhyānād dvirvacanam /
bhojaṃ bhojaṃ vrajati, bhuktvā bhuktvā vrajati /
pāyaṃ pāyaṃ vrajati, pītvā pītvā vrajati //


____________________________________________________________________


na yady anākāṅkṣe || PS_3,4.23 ||


_____START JKv_3,4.23:

yacchabde upapade dhātoḥ ktvā-ṇamulau pratyayau na bhavato 'nākāṅkṣe vācye /
yatra pūrvottare kriye staḥ, tacced vākyaṃ na paraṃ kiñcid ākāṅkṣate iti /
ṇamulanantaraḥ, ktvā tu pūrvasūtra-vihito 'pi pratiṣidyate /
yad ayaṃ bhuṅkte tataḥ pacati /
yad ayam adhīte tataḥ śete /
anākāṅkṣe iti kim ? yad ayaṃ bhuktvā vrajati adhīte eva tataḥ param //


____________________________________________________________________


[#298]

vibhāṣā 'gre prathama-pūrveṣu || PS_3,4.24 ||


_____START JKv_3,4.24:

aprāpta-vibhāṣeyam /
ābhīkṣṇye iti na anuvartate /
agre prathama pūrva ity eteṣu upapadeṣu samānakartṛkayoḥ pūrvakāle dhātoḥ ktvāṇamulau pratyayu vibhāṣā bhavataḥ /
agre bhojaṃ vrajati, agre bhuktvā vrajati /
prathamaṃ bhojaṃ vrajati, prathamaṃ bhuktvā vrajati /
pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā vrajati /
vibhāṣāgrahaṇam etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /
agre bhuṅkte tato vrajati /
nanu ca vāsarūpa iti bhavisyati ? ktvāṇamulau yatra saha vidhīyete tatra vāsarūpavidhir na asti ity etad anena jñāpyate, tena ābhīkṣṇye laḍādayo na bhavanti /
upapadasamāsaḥ kasmān na kriyate ? uktaṃ tatra+eva kārasya prayojanam, amaiva yat tulya-vidhānam upapadaṃ tat samasyate, na anyat iti //


____________________________________________________________________


karmaṇy ākrośe kṛñaḥ khamuñ || PS_3,4.25 ||


_____START JKv_3,4.25:

karmaṇy-upapade kṛjo dhātoḥ khamuñ pratyayo bhavati ākrośe gamyamāne /
coraṃkāram ākrośati /
coro 'si, dasyur asi ity ākrośati /
corakaraṇam ākrośasam pādanārtham eva, na tv asau coraḥ kriyate //

____________________________________________________________________


svādumi ṇamul || PS_3,4.26 ||


_____START JKv_3,4.26:

samānakartṛkayoḥ pūrvakāle kṛñaḥ iti ca anuvartate /
svādumi ity artha-grahaṇam /
svādvartheṣu upapadeṣu kṛño ṇamul pratyayo bhavati /
svāduṅkāraṃ bhuṅkte /
sampannaṅkāraṃ bhuṅkte /
lavaṇaṅkāram /
svādumi iti makārānta-nipātanam īkārābhāva-artham, cvyantasya api makāra-arthaṃ dīrghābhāva-arthaṃ ca /
asvādvīṃ svādvīṃ kṛtvā bhuṅkte svāduṅ-kāraṃ bhuṅkte /
vāsarūpeṇa ktvā api bhavati, svāduṃ kṛtvā bhuṅkte /
tumartha-adhikārāc ca sarva ete bhāve pratyayāḥ /
yady evam, svāduṅkāraṃ bhuṅkte devadattaḥ iti ṇamulā kartur anabhihitatvāt kartari kasmāt tṛtīyā na bhavati ? bhujipratyayena abhihitaḥ kartā, na ca asmin prakaraṇe śaktiśaktimatorbhedo vivakṣyte, samānakartṛkatvaṃ hi virudhyate /
pradhānaśakty-abhidhāne vā guṇaśaktir abhihitavat prakāśate //


____________________________________________________________________


anyathā-evaṃ-katham-itthaṃsu siddha-aprayogaś-cet || PS_3,4.27 ||


_____START JKv_3,4.27:

kṛñaḥ ity eva /
anyathādiṣu upapadesu kṛño ṇamul pratyayo bhavati, siddhāprayogaścet karoter bhavati /
kathaṃ punar asau siddhāprayogaḥ ? nirarthakatvān na prayogam arhati iti evam eva prayujyate /
anyathā bhuṅkte iti yavānarthastāvān eva anyathākāraṃ bhugkte iti gamyate /
anyathākāraṃ bhuṅkte /
evaṅ-kāraṃ bhuṅkte /
kathaṅ-kāraṃ bhuṅkte /
itthaṃ-kāraṃ bhuṅkte /
sidhāprayogaḥ iti kim ? anyathā kṛtvā śiro bhuṅkte //


____________________________________________________________________


[#299]

yathā-tathayor asūyā-prativacane || PS_3,4.28 ||


_____START JKv_3,4.28:

kṛñaḥ siddhāprayoge iti vartate /
yathātatha-śabdayor upapadayoḥ kṛño ṇamul pratyayo bhavati asūyāprativacane gamyamāne /
yadyasūyan pṛcchati prativakti tatra prativacanam , yathākāram ahaṃ bhokṣye, tathākāram ahaṃ, kiṃ tavānena ? asūyāprativacane iti kim ? yathā kṛtvā 'haṃ bhokṣye, tathā tvaṃ drakṣyasi /
siddhāprayoge ity eva, yathā kṛtvā 'haṃ śiro bhokṣye, kiṃ tavānena //


____________________________________________________________________


karmaṇi dṛśi-vidoḥ sākalye || PS_3,4.29 ||


_____START JKv_3,4.29:

karmaṇy-upapade sākalya-viśiṣte 'rthe dṛśividoḥ dhātvoḥ ṇamul pratyayo bhavati /
kanyādarśaṃ varyati /
yāḥ yāḥ kanyāḥ paśyati tāstāḥ varyati ity arthaḥ /
brāhmaṇa-vedaṃ bhojayati /
yaṃ yaṃ brāhmaṇaṃ jānāti labhate vicārayati vā tān sarvān bhojayati ity arthaḥ /
sākalye iti kim ? brāhmaṇaṃ dṛṣṭvā bhojayati //


____________________________________________________________________


yāvati vinda-jīvoḥ || PS_3,4.30 ||


_____START JKv_3,4.30:

yāvac-chabda upapade vindater jīvateś ca ṇamul pratyayo bhavati /
yāvadvedaṃ bhuṅkte /
yāvallabhate tāvadbhuṅkte ity arthaḥ /
yāvajjīvam adhīte /
yāvajjīvati tāvadadhīte ity arthaḥ //


____________________________________________________________________


carma-udarayoḥ pūreḥ || PS_3,4.31 ||


_____START JKv_3,4.31:

karmaṇi ity eva /
carmodarayoḥ karmaṇor upapadayoḥ pūryateḥ ṇamul pratyayo bhavati /
carmapūraṃ stṛṇāti /
udarapūraṃ bhuṅkte //


____________________________________________________________________


varṣa-pramāṇa ūlopaś ca asya anyatrasyām || PS_3,4.32 ||


_____START JKv_3,4.32:

karmaṇi ity eva /
pūrayateḥ dhātoḥ ṇamul pratyay bhavati, ūlopaś ca asya pūrayter anyatarasyāṃ bhavati, samudāyena ced varṣasya pramāṇam iyattā gamyate /
goṣpadapūraṃ vṛṣṭo devaḥ, goṣpadapraṃ vṛṣṭo devaḥ /
sītāpūraṃ vṛṣṭo devaḥ, sītāpraṃ vṛṣṭo devaḥ /
asya grahaṇaṃ kimartham /
upapadasya mā bhūt /
mūṣikābilapūraṃ vṛṣṭo devaḥ, mūṣikābilapram //


____________________________________________________________________


cele knopeḥ || PS_3,4.33 ||


_____START JKv_3,4.33:

karmaṇi ity eva /
knūyī śabde undane ca, asmāṇṇyantād dhātoḥ cel-artheṣu karmasu upapadeṣu ṇamul pratyayo bhavati, varṣapramāṇe gamyamāne /
celaknopaṃ vṛṣṭo devaḥ /
vastraknopam /
vasanaknopam //


____________________________________________________________________


[#300]

nimūla-samūlayoḥ kaṣaḥ || PS_3,4.34 ||


_____START JKv_3,4.34:

karmaṇi ity eva /
nimūla-samūla-śabdayoḥ karmavācinor upapadayoḥ kaṣeḥ dhātoḥ ṇamul pratyayo bhavati /
nimūlakāṣaṃ kaṣati /
samūlakāṣaṃ kaṣati /
nimūlaṃ samūlaṃ kaṣati ity arthaḥ /
itaḥ prabhṛti kaṣādīn yān vakṣyati tatra kaṣādiṣu yathā-vidhy-anuprayogaḥ (*3,4.46) iti //


____________________________________________________________________


śuṣka-cūrṇa-rūkṣeṣu piṣaḥ || PS_3,4.35 ||


_____START JKv_3,4.35:

karmaṇi ity eva /
śuṣkādiṣu karmavāciṣu upapadeṣu piṣer dhātoḥ ṇamul pratyayo bhavati /
śuṣkapeṣaṃ pinaṣṭi /
śuṣkaṃ pinaṣṭi ity arthaḥ /
cūrṇapeṣaṃ pinaṣṭi /
cūrṇaṃ pinaṣṭi ity arthaḥ /
rūkṣapeṣaṃ pinaṣṭi /
rūkṣaṃ pinaṣṭi ity arthaḥ //


____________________________________________________________________


samūla-akṛta-jīveṣu han-kṛñ-grahaḥ || PS_3,4.36 ||


_____START JKv_3,4.36:

karmaṇi ity eva /
samūla akṛta jīva ity eteṣu śabdeṣu karmasu upapadeṣu yathāsaṅkhyaṃ han kṛñ graha ity etebhyo dhātubhyo ṇamul pratyayo bhavati /
samūlaghātaṃ hanti /
samūlaṃ hanti ity arthaḥ /
akṛtakāraṃ karoti /
jīvagrāhaṃ gṛhṇāti //


____________________________________________________________________


karaṇe hanaḥ || PS_3,4.37 ||

_____START JKv_3,4.37:

karaṇe upapade hanter dhātoḥ ṇamul pratyayo bhavati /
pāṇighātaṃ vediṃ hanti /
pādaghātaṃ bhūmiṃ hanti /
hiṃsa-arthānāṃ ca samānakarmakāṇām (*3,4.48) /
iti ṇamulaṃ vakṣyati /
ahiṃsa-artho 'yam ārambhaḥ /
nityasamāsa-artho vā yathā vidhy-anuparyoga-arthaś ca /
pūrvavipratiṣedhena hanteḥ hiṃsārthasya api pratyayo 'nena+eva+iṣyate /
asighātaṃ hanti /
śaraghātaṃ hanti //


____________________________________________________________________


snehane piṣaḥ || PS_3,4.38 ||


_____START JKv_3,4.38:

karane ity eva /
snihyate yena tat snehanam /
snehana-vācini karaṇe upapade piṣer dhātoḥ ṇamul pratyayo bhavati /
udapeṣaṃ pinaṣṭi /
tailapeṣaṃ pinaṣṭi /
tailena pitaṣṭi ity arthaḥ //


____________________________________________________________________


[#301]

haste varti-grahoḥ || PS_3,4.39 ||

_____START JKv_3,4.39:

karaṇe ity eva /
haste ity artha-grahaṇam /
vartiḥ ṇyantaḥ /
hasta-vācini karaṇe upapade vartayateḥ gṛhṇāteś ca ṇamul pratyayo bhavati /
hastena vartayati, hastavartaṃ vartayati /
karavartam /
pāṇivartam /
graheḥ khalv api - hastena gṛhṇāti, hastagrāhaṃ gṛhṇāti /
karagrāham /
pāṇigrāham //


____________________________________________________________________


sve puṣaḥ || PS_3,4.40 ||


_____START JKv_3,4.40:

karaṇe ity eva /
sve ity artha-grahaṇam /
sva-vācini karaṇe upapade puṣer dhātoḥ ṇamul pratyayo bhavati /
ātmīyajñātidhana-vacanaḥ sva-śabdaḥ /
svapoṣaṃ puṣṇāti /
ātmapoṣam /
gopoṣam /
pitṛpoṣam /
mātṛpoṣam /
dhanapoṣam /
raipoṣam //


____________________________________________________________________


adhikaraṇe vandhaḥ || PS_3,4.41 ||


_____START JKv_3,4.41:

adhikaraṇa-vācini upapade badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /
cakrabandhaṃ badhnāti /
kūṭabandhaṃ badhnāti /
muṣṭibandhaṃ badhnāti /
corakabandhaṃ badhnāti /
corake badhnāti ity arthaḥ //


____________________________________________________________________


sañjñāyām || PS_3,4.42 ||


_____START JKv_3,4.42:

sañjñāyāṃ viṣaye badhnāteḥ dhātoḥ ṇamul pratyayo bhavati /
krauñcabandhaṃ badhnāti /
mayūrikābandhaṃ badhnāti /
mayūrikābandhaṃ badhaḥ /
aṭṭālikābandhaṃ baddhaḥ /
bandha-viśeṣāṇāṃ nāmadheyāni etāni //


____________________________________________________________________


kartor jīva-puruṣayor naśi-vahoḥ || PS_3,4.43 ||


_____START JKv_3,4.43:

jīva-puruṣayoḥ kartṛ-vācinor upapadayoḥ yathāsaṅkhyaṃ naśi-vahoḥ dhātvoḥ ṇamul pratyayo bhavati /
jīvanāśaṃ naśyati /
jīvo naśyati ity arthaḥ /
puruṣavāhaṃ vahati /
puruṣaḥ preṣyo bhūtvā vahati ity arthaḥ /
kartari iti kim ? jīvena naṣṭaḥ /
puruṣeṇoḍhaḥ //


____________________________________________________________________


ūrdhve śuṣi-pūroḥ || PS_3,4.44 ||


_____START JKv_3,4.44:

kartṛ-grahaṇam anuvartate /
ūrdhva-śabde kartṛ-vācini upapade śuṣiṣuroḥ dhātvoḥ ṇamul pratyayo bhavati /
ūrdhvaśoṣaṃ śuṣyati /
ūrdhvaṃ śuṣyati ity arthaḥ /
ūrdhvapūraṃ pūryate /
ūrdhvaṃ pūryate ity arthaḥ //


____________________________________________________________________


[#302]

upamāne karmaṇi ca || PS_3,4.45 ||


_____START JKv_3,4.45:

upamīyate 'nena ity upamānam /
upmāne karmaṇi upapade, cakārāt kartari, dhātoḥ ṇamul pratyayo bhavati /
ghṛtanidhāyaṃ nihitaḥ /
ghṛtam iva nihitaḥ ity arthaḥ /
suvarṇanidhāyaṃ nihitaḥ /
suvarṇam iva nihitaḥ ity arthaḥ /
kartari khalv api - ajakanāśaṃ naṣṭaḥ /
ajaka iva naṣṭaḥ /
cūḍakanāśam /
dantanāśam //


____________________________________________________________________


kaṣādiṣu yathāvidhy-anuprayogaḥ || PS_3,4.46 ||


_____START JKv_3,4.46:

nimūlasamūlayoḥ ity etad ārabhya kaṣādayaḥ /
eteṣu yathāvidhy-anuprayogo bhavati /
yasmād dhātoḥ ṇamul pratyayo bhavati sa eva anuprayoktavyaḥ /
nanu dhātu-sambandhe pratyaya-vidhānād anuprayogaḥ siddha eva ? yathāvidhi iti niyama-arthaṃ vacanam, tathā ca+eva+udāhṛtam //


____________________________________________________________________


upadaṃśas tṛtīyāyām || PS_3,4.47 ||


_____START JKv_3,4.47:

daṃśa daśane, asmād dhator upapūrvāt tṛtīyānte upapade ṇamul pratyayo bhavati /
mūlakopadaṃśaṃ bhuṅkte, mūlakenopadaṃśam /
āṛdrakopadaṃśam, ārdrakeṇopadaṃśam /
atra vikalpena+upapada-samāsaḥ tṛtīyāprabhṛtīny-antarasyām (*2,2.21) /
mūlakādi copadaṃśeḥ karma /
bhujeḥ karaṇam /
sarvasminn eva atra ṇamul-prakaraṇe kriyābhede sati vāsarūpa-vidhinā ktvāpi bhavati /
mūlakenopadaśya bhuṅkte //

____________________________________________________________________


hiṃsā-arthānāṃ ca samānakarmakāṇām || PS_3,4.48 ||


_____START JKv_3,4.48:

tṛtīyāyām ity eva /
hiṃsā prāṇy-upaghātaḥ /
tadarthānāṃ dhātūnām anuprayoga-dhātunā samāna-karmakāṇāṃ tṛtīyānte upapade ṇamul pratyayo bhavati /
daṇḍopaghātaṃ gāḥ kālayati, daṇḍenopaghātam /
daṇḍatāḍam, daṇḍena tāḍam /
samānakarmakāṇām iti kim ? coraṃ daṇḍenopahatya gopālako gāḥ kālayati //


____________________________________________________________________


saptamyāṃ ca+upapīḍa-rudha-karṣaḥ || PS_3,4.49 ||


_____START JKv_3,4.49:

upaśabdaḥ pratyekam abhisambadhyate /
upapūrvebhyaḥ pīḍa-rudha-karṣebhyaḥ saptamyante upapade, cakārāt tṛtīyānte upapade, ṇamula pratyayo bhavati /
pārśvopapīḍaṃ śete, pārśvayor upapīḍam, pārśvābhyām upapīḍam /
vrajoparodhaṃ gāḥ sthāpyati, vraje uparodham, vrajenoparodham /
pāṇyupakarṣaṃ dhānāḥ saṃgṛhṇāti, pāṇāvupakarṣam, pāṇinopakarṣam /
karṣater idaṃ grahaṇaṃ na kṛṣateḥ //


____________________________________________________________________


[#303]

samāsattau || PS_3,4.50 ||


_____START JKv_3,4.50:

saptamyām tṛtīyāyām iti vartate /
samāsattiḥ sannikarṣaḥ /
samāsattau gamyamānāyāṃ tṛtīyā-saptamyoḥ upapadayoḥ dhātoḥ ṇamul pratyayo bhavati /
keśagrāhaṃ yudhyante, keśeṣu grāham, keśair grāham /
hastagrāham, hasteṣu grāham, hastair grāham /
yuddhasaṃrambhādatyantaṃ sannikṛṣyante ity arthaḥ //


____________________________________________________________________


pramāṇe ca || PS_3,4.51 ||


_____START JKv_3,4.51:

tṛtīyā-saptamyoḥ ity eva /
pramāṇam āyāmaḥ, dairghyam /
pramāṇe gamyamane tṛtīyā-saptamyoḥ upapadayoḥ dhātor ṇamul pratyayo bhavati /
dvyaṅgulotkarṣaṃ khaṇḍikāṃ chinatti, dvyaṅgule utkarṣam, dvyaṅgulenotkarṣam /
tryaṅgulotkarṣam //


____________________________________________________________________


apādāne parīpsāyām || PS_3,4.52 ||


_____START JKv_3,4.52:

parīpsā tvarā /
parīpsāyāṃ gamyamānāyām apādāne upapade dhātoḥ ṇamul pratyayo bhavati /
śayyotthāyaṃ dhāvati, śayyāyā utthāya /
evaṃ nāma tvarate yadavaśyaṃkartavyam api na apekṣate /
śayyotthānamātram ādriyate /
randhrāpakarṣaṃ payaḥ pivati /
bhrāṣṭrāpakarṣamapūpān bhakṣayati /
parīpsāyām iti kim ? āsanād utthāya gacchati //


____________________________________________________________________


dvitiyāyāṃ ca || PS_3,4.53 ||


_____START JKv_3,4.53:

parīpasāyām ity eva /
dvitīyānta upapade parīpsāyāṃ gamyamānāyāṃ dhātoḥ ṇamul pratyayo bhavati /
yaṣṭigrāhaṃ yudhyante, yaṣṭiṃ grāham /
loṣṭagrāham, loṣṭaṃ grāham /
evaṃ nāma tvarate yadāyudha-grahaṇam api na adriyate /
loṣtādikaṃ yat kiṃcid āsannaṃ tad gṛhṇāti //


____________________________________________________________________


svāṅge 'dhruve || PS_3,4.54 ||


_____START JKv_3,4.54:

dvitīyāyām ity eva /
agruve svāṅga-vācini dvitīyānta upapade dhātoḥ ṇamul pratyayo bhavati /
akṣinikāṇaṃ jalpati /
bhrūvikṣepaṃ kathayati /
aghruve iti kim ? utkṣipya śiraḥ kathayati /
yasmin aṅge chinne 'pi prāṇī na mriyate tadaghruvam /
adravam mūrtimat svāṅgam //


____________________________________________________________________


[#304]

pariklaśyamāne ca || PS_3,4.55 ||


_____START JKv_3,4.55:

svāṅge, dvitīyāyām ity eva /
parikliśyamāne svāṅga-vācini dvitīyānte upapade dhātoḥ ṇamul pratyayo bhavati /
parikleśaḥ sarvato vibādhanam, duḥkhanam /
uraḥpeṣaṃ yudhyante, uraḥpratipeṣaṃ yudhyante /
śiraḥpeṣam, śiraḥpratipeṣam /
kṛtsnamuraḥ pīḍayanto yudhyante /
ghruvārtho 'yam ārambhaḥ //


____________________________________________________________________


viśi-pati-padi-skandām vyāpyamāna-āsevyamānayoḥ || PS_3,4.56 ||


_____START JKv_3,4.56:

dvitīyāyām ity eva /
dvitīyānte upapade viśyādibhyo dhātubhyo ṇamul pratyayo bhavati, vyāpyamāne āsevyamāne ca arthe gamyamāne /
viśyādibhiḥ kriyābhir anavayavena padārthānāṃ sambandho vyāptiḥ /
tātparyam āsevā /
dravye vyāptiḥ, kriyāyāmāsevā /
geha-anupraviśam āste /
samāsena vyāptyāsevayor uktatvāt nitya-vīpsayoḥ (*8,1.4) iti dvirvacanaṃ na bhavati /
asamāsapakṣe tu vyāpyamānatāyāṃ dravya-vacanasya dvirvacanam, āsevyamānatāyāṃ tu kriyā-vacanasya /
tathā ca vakṣyati - supsu vīpsa, tiṅkṣu nityatā iti /
gehaṃ geham anupraveśam āste /
āsevāyām - geham anupraveśam anupraveśam āste /
pati - geha-anuprapātam āste gehaṃ geham anuprapātam āste, geham anuprapātam anuprapātam āste /
padi - geha-anuprapādam āste, gehaṃ geham anuprapādam, geham anuprapādam anuprapādam /
skandi - geha-avaskandam āste, gehaṃ geham avaskandam, geham avaskandam avaskandam /
vyāpyam ānāsevyamānayoḥ iti kim ? geham anupraviśya bhuṅkte /
nanu ābhīkṣṇye ṇamul vihita eva, āsevā ābhīkṣṇyam eva, kim arthaṃ punar āsevāyāṃ ṇamul ucyate ? ktvānivṛtty-artham iti cet, na, iṣṭatvāt tasya /
dvitīyopapada-arthaṃ tarhi vacanam, upapadasamāsaḥ pakṣe yathā syāt /
tena hi sati upapadābhāvaḥ //


____________________________________________________________________


asyati-tṛṣoḥ kriyāntare kāleṣu || PS_3,4.57 ||


_____START JKv_3,4.57:

dvitīyāyām ity eva /
kriyāmantarayati kriyāntaraḥ, kriyāvyavadhāyakaḥ /
kriyāntare dhātvarthe vartamānābhyām asyati-tṛṣibhyāṃ dvitīyānteṣu kāla-vāciṣu upapadeṣu ṇamul pratyayo bhavati /
dvyahātyāsaṃ gāḥ pāyayati, dvyahamatyāsaṃ gāḥ pāyayati /
tryahātyāsaṃ gāḥ pāyayati, tryahamatyāsaṃ gāḥ pāyayati /
dvyahatarṣaṃ gāḥ pāyayati, dvyahaṃtarṣaṃ gāḥ pāyayati /
atyasanena tarṣaṇena ca gavāṃ pānakriyā vyavadhīyate vicchidyate /
adya pāyayitvā dvyahamatikramya punaḥ pāyayati ity arthaḥ /
asyati-tṛṣoḥ iti kim ? dvyahamupoṣya bhuṅkte /
kriyāntare iti kim ? aharatyasya iṣūn gataḥ /

[#305]

na gatir vyavadhīyate /
kāleṣu iti kim ? yojanam atyasya gāḥ pāyayati /
adhvakarmakam atyasanaṃ vyavadhāyakam, na kāla-karmakam //


____________________________________________________________________


nāmny-ādiśi-grahoḥ || PS_3,4.58 ||


_____START JKv_3,4.58:

dvitīyāyām ity eva /
nāma-śabde dvitīyānte upapade ādiśer graheś ca dhātoḥ ṇamul pratyayo bhavati /
deśam ācaṣte /
nāmagrāham ācaṣṭe //


____________________________________________________________________


avyaye 'yathābhipreta-ākhyāne kṛñaḥ ktvā-ṇamulau || PS_3,4.59 ||


_____START JKv_3,4.59:

avyaye upapade ayathabhipreta-ākhyāne gamyamāne karoteḥ ktvā-ṇamulau bhavataḥ /
brāhmaṇa, putraste jātaḥ /
kiṃ tarhi vṛṣala, nīcaiḥ kṛṭyācakṣe, nīcaiḥ kṛtvā, nīcaiḥ kāram /
uccair nāma priyam ākhyeyam /
brāhamaṇa, kanyā te garbhiṇī /
kiṃ tarhi vṛṣala, uccaiḥ kṛtyācakṣe, uccaiḥ kṛtvā, uccaiḥ kāram /
nīcair nāmāpriyam ākhyeyam /
ayathābhipreta-ākhyāne iti kim ? uccaiḥ kṛtvācaṣṭe putraste jātaḥ iti /
ktvā-grahaṇaṃ kim, yāvatā sarvasminn eva atra prakaraṇe vāsarūpeṇa ktvā bhavati ity uktam ? samāsa-arthaṃ vacanam /
tathā ca ktvā ca (*2,2.22) ity asmin sūtre tṛtīyā-prabhṛtīny-anyatarasyām (*2,2.21) iti vartate /
ṇamul-adhikāre punar ṇamul-grahaṇaṃ tulyakakṣatvajñāpana-artham, tena+uttaratra dvayor apy anuvṛttir bhaviṣyati //


____________________________________________________________________

tiryacy apavarge || PS_3,4.60 ||


_____START JKv_3,4.60:

tiryak-śabde upapade kṛñaḥ ktvāṇamulau pratyayau bhavataḥ, apavarge gamyamāne /
apavargaḥ samāptiḥ /
tiryak-kṛtya gataḥ, tiryak-kṛtvā gataḥ, tiryak-kāraṃ gataḥ /
samāpya gataḥ ity arthaḥ /
apavarge iti kim ? tiryak-kṛtvā kāṣṭhaṃ gataḥ /
tiryaci iti śabda-anukaraṇam /
na ca prakṛtivad-anukaraṇena bhavitavyam, anukriyamāṇarūpavināśaprasaṅgāt, etado 'ś, adaso māt (*1,1.12) iti //


____________________________________________________________________


[#306]

svāṅge tas-pratyaye kṛbhvoḥ || PS_3,4.61 ||


_____START JKv_3,4.61:

tas-pratyayo yataḥ sva-aṅgāt tad evam ucyate /
tas-pratyaye svāṅga-vācini upapade karoteḥ bhavateś ca dhātvoḥ ktvāṇamulau pratyayau bhavataḥ /
yathā-saṅkhyam atra neṣyate, asvaritatvāt /
mukhataḥ-kṛtya gataḥ, mukhataḥ kṛtvā gataḥ, mukhataḥ-kāraṃ gataḥ /
mukhatobhūya tiṣṭhati, mukhato bhūtvā tiṣṭhati, mukhatobhāvaṃ tiṣṭhati /
pṛṣṭhataḥkṛtya gataḥ, pṛṣṭhataḥ kṛtvā gataḥ, pṛṣṭhataḥ kāraṃ gataḥ /
pṛṣṭhatobhūya gataḥ, pṛṣṭhato bhūtvā, pṛṣṭhatobhāvam /
svāṅge iti kim ? sarvataḥ kṛtvā gataḥ /
tas-grahaṇaṃ kim ? mukhīkṛtya gataḥ /
mukhībhūya gataḥ /
pratyaya-grahaṇaṃ kim ? mukhe tasyati iti mukhataḥ, mukhataḥ kṛtvā gataḥ //


____________________________________________________________________

nā-dhā-arthapratyaye cvy-arthe || PS_3,4.62 ||


_____START JKv_3,4.62:

nā-artho dhā-arthaś ca pratyayo yasmāt sa evam ucyate /
nādhārthapratyaye śabde cvy-arthe upapade kṛbhvoḥ dhātvoḥ ktvāṇamulau pratyayu bhavataḥ /
anānā nānā kṛtvā gataḥ nānākṛtya gataḥ, nānā kṛtvā gataḥ, nānākāraṃ gataḥ /
vinākṛtya gataḥ, vinā kṛtvā gataḥ, vinākāraṃ gataḥ /
nānābhūya gataḥ, nānā bhūtvā gataḥ, nānābhāvaṃ gataḥ /
vinābhūya gataḥ, vinā bhūtvā gataḥ, dvinābhāvaṃ gataḥ /
dvidhākṛtya gataḥ, dvidhā kṛtvā gataḥ, dvidhākāraṃ gataḥ /
dvidhābhūya gataḥ, dvidhā bhūtvā gataḥ, dvidhābhāvaṃ gataḥ /
dvaidhaṃkṛtya gataḥ, dvaidhaṃ kṛtvā gataḥ, dvaidhaṃkāraṃ gataḥ /
dvaidhaṃbhūya gataḥ, dvaidhaṃ bhūtvā gataḥ, dvaidhaṃbhāvaṃ gataḥ /
pratyaya-grahaṇaṃ kim ? hiruk kṛtvā /
pṛthak kṛtvā /
cvy-arthe iti kim ? nānā kṛtvā kāṣṭhāni gataḥ /
dhārtham artha-grahaṇam, nā punar eka eva, vinañbhyāṃ nānāñau iti //


____________________________________________________________________


tūṣṇīmi bhuvaḥ || PS_3,4.63 ||


_____START JKv_3,4.63:

tūṣṇīṃ-śabde upapade bhavateḥ dhātoḥ ktvāṇamulau pratyayau bhavataḥ /
tūṣṇīṃ-bhūya gataḥ, tūṣṇīṃ bhūtvā, tūṣṇīṃ-bhāvam /
bhū-grahaṇaṃ kṛño nivṝtty-artham //


____________________________________________________________________


anvacy ānulomye || PS_3,4.64 ||


_____START JKv_3,4.64:

anvak-śabde upapade bhavater dhātoḥ ānulomye ktvāṇamulau bhavataḥ /
ānulomyam anulomatā, anukūlatvam, paricittānuvidhānam /
anvagbhūya āste, anvag bhūtvā āste, anvagbhāvam āste /
ānulomye iti kim ? anvag bhūtvā tiṣṭhati //


____________________________________________________________________


[#307]

śaka-dhṛṣa-jñā-glā-ghaṭa-rabha-labha-krama-saha-arha-asty-artheṣu tumun || PS_3,4.65 ||


_____START JKv_3,4.65:

śaka-ādiṣu upapadeṣu asty-artheṣu vā dhātumātrāt tumun pratyayo bhavati /
atriyārthopapadārtho 'yam ārambhaḥ /
śaknoti bhoktum /
dhṛṣṇoti bhoktum /
jānāti bhoktum /
glāyati bhoktum /
ghaṭate bhoktum /
ārabhate bhoktum /
labhate bhoktum /
prakramate bhoktum /
sahate bhoktum /
arhati bhoktum /
asty-artheṣu khalv api - asti bhoktum /
bhavati bhoktum //


____________________________________________________________________

paryāpti-vacaneṣv alam-artheṣu || PS_3,4.66 ||


_____START JKv_3,4.66:

paryāptiḥ anyūnatā /
paryāpti-vacaneṣu alamartheṣu upapadeṣu dhātostumun pratyao bhavati /
paryāpto bhoktum /
alaṃ bhoktum /
bhoktuṃ pārayati /
paryāpti-vacaneṣu iti kim ? alaṃ kṛtvā /
alam-artheṣu iti kim ? paryāptaṃ bhuṅkte /
pūrvasūtre śakigrahaṇam analamartham, śakyam evaṃ kartum iti //


____________________________________________________________________


kartari kṛt || PS_3,4.67 ||


_____START JKv_3,4.67:

kṛt-sañjñakāḥ pratyayāḥ kartari kārake bhavanti /
kṛd-utpatti-vākyānām ayaṃ śeṣaḥ /
tatra yeṣu artha-nirdeśo nāsti tatra+idam upatiṣṭhate, arthākāṅkṣatvāt /
na khyunnādi-vākyeṣu, sākṣād artha-nirdeśe sati teṣām nirākāṅkṣatvāt /
kārakaḥ /
kartā /
nandanaḥ /
grāhī /
pacaḥ //


____________________________________________________________________


bhavya-geya-pravacanīya-upasthānīya-janya-āplāvya-āpātyā vā || PS_3,4.68 ||


_____START JKv_3,4.68:

bhavyādayaḥ śabdāḥ kartari vā nipātyante /
tayor eva kṛtya-kta-khal-arthaḥ (*3,4.70) /
iti bhāva-karmaṇoḥ prāptayoḥ kartā ca vācyaḥ pakṣe ucyate /
bhavaty asau bhavyaḥ, bhavyam anena iti vā /
geyo māṇavakaḥ sāmnām, geyāni māṇavakena sāmāni iti vā /
pravacanīyo guruḥ svādhyāyasya, pravacanīyo guruṇā svādhyāya iti vā /
upasthānīyo 'ntevāsī guroḥ, upasthānīyaḥ śiṣyeṇa vā guruḥ /
jāyate 'sau janyaḥ, janyamanena iti vā /
āplavate 'sāvāplāvyaḥ, āplāvyam anena iti vā /
āpatati asāvāpātyaḥ, āpātyam anena iti vā //


____________________________________________________________________


laḥ karmaṇi ca bhāve ca akramakebhyaḥ || PS_3,4.69 ||


_____START JKv_3,4.69:

laḥ ity utsṛṣṭānaubandhaṃ sāmānyaṃ gṛhyate, prathamābahuvacanāntaṃ caa+eat /
lakārāḥ karmaṇi kārake bhavanti, cakārāt kartari ca akarmakebhyo dhātubhyo bhāve bhavanti, punaś cakārāt kartari ca /
gamyate grāmo devadattena /
gacchati grāmaṃ devadattaḥ /
akarmakebhyaḥ - āsyate devadattena /
āste devadattaḥ /
sakramakebhyo bhāve na bhavanti //


____________________________________________________________________


[#308]
tayor eva kṛtya-kta-khal-arthāḥ || PS_3,4.70 ||


_____START JKv_3,4.70:

tayor eva bhāvakarmaṇoḥ kṛtya-sañjñākāḥ kta-khal-arthāś ca pratyayā bhavanti /
eva-kāraḥ kartur apakarśaṇa-arthaḥ /
kṛtyāḥ karmaṇi - kartavyaḥ kaṭo bhavatā /
bhoktavya odano bhavatā /
bhāve - āśitavyaṃ bhavatā /
śayitavyaṃ bhavatā /
ktaḥ karmaṇi - kṛtaḥ kaṭo bhavatā /
bhukta odano bhavatā /
bhāve - āsitaṃ bhavatā /
śayitaṃ bhavatā /
khal-arthāḥ karmaṇi īṣatkaraḥ kaṭo bhavatā /
sukaraḥ /
duṣkaraḥ /
bhāve - īṣadāḍhyaṃbhavaṃ bhavatā /
svāḍhyaṃbhavaṃ bhavatā /
bhāvo cākramakebhyaḥ ity anuvṛtteḥ sakarmakebhyo bhāve na bhavanti //


____________________________________________________________________


ādikarmaṇi ktaḥ kartari ca || PS_3,4.71 ||


_____START JKv_3,4.71:

ādikarmaṇi yaḥ kto vihitaḥ sa kartari bhavati /
cakārād yathāprāptaṃ bhāvakarmaṇoḥ /
ādibhūtaḥ kriyākṣaṇa ādikarma, tasminn ādikarmaṇi bhūtatvena vivakṣite yaḥ kto vihitaḥ, tasya ayam artha-nirdeśaḥ /
prakṛtaḥ kaṭaṃ devadattaḥ, prakṛtaḥ kto devadattena, prakṛtam devadattena /
prabhukta odanaṃ devadattaḥ, prabhukta odano devadattena, prabhuktaṃ devadattena //


____________________________________________________________________

gaty-artha-akramaka-śliṣa-śīṅ-sthā-āsa-vasa-jana-ruha-jīryatibhyaś ca || PS_3,4.72 ||


_____START JKv_3,4.72:

gaty-arthabhyo dhātubhyo 'karmakebhya śliṣādibhyaś ca yaḥ ktaḥ, sa kartari bhavati /
cakārād yathāprāptaṃ ca bhāvakarmaṇoḥ /
gato devadatto grāmam, gato devadattena grāman, gato devadattena grāmaḥ, gataṃ devadattena /
akarmakebhyaḥ - glāno bhavān, glānaṃ bhavatā /
āsito bhavān, āsitaṃ bhavatā /
śliṣa - upaśliṣṭo guruṃ bhavān, upaśliṣṭo gururbhavatā, upaśliṣṭaṃ bhavatā /
śīṅ - upaśayito guruṃ bhavān, upaśayito gururbhavatā, upaśayitaṃ bhavatā /
sthā - upasthito guruṃ bhavān, upasthito gururbhavatā, upasthitaṃ bhavatā /
āsa - upāsito guruṃ bhavān, upāsito gururbhavatā, upāsitaṃ bhavatā /
vasa - anūṣito guruṃ bhavān, anūṣito gururbhavatā, anūṣitaṃ bhavatā /
jana - anujāto māṇavako māṇa - vikām, anujātā māṇavakena māṇavikā, anujātaṃ māṇavakena /
ruha - ārūḍho vṛkṣaṃ bhavān, ārūḍho vṛkṣo bhavatā, ārūḍhaṃ bhavatā /
jīryati - anujīrṇo vṛṣalīṃ devadattaḥ, anujīrṇā vṛpalī devadattena, anujīrṇaṃ devadattena /
śliṣādayaḥ sopasargāḥ sakarmakā bhavanti, tadartham eṣām upādānam //


____________________________________________________________________


dāśa-goghnau sampradāne || PS_3,4.73 ||


_____START JKv_3,4.73:

dāśa-goghnau śabdau saṃpradāne kārake nipātyete /
dāśṛ dāne, tataḥ pacādyac /
sa kṛtsañjñakatvāt kartari prāptaḥ, sampradāne nipātyate /
dāśanti tasmai iti dāśaḥ /
āgatāya tasmai dātuṃ gāṃ hanti iti goghnaḥ, arghārho 'tithiḥ /
ṭagatra nipātyate /
nipātana-sāmarthyād eva goghnaḥ ṛtvig-ādir ucyate, na tu caṇḍālādiḥ /
asaty api ca gohanane tasya yogyatayā goghnaḥ ity abhidhīyate //


____________________________________________________________________


[#309]

bhīma-ādayo 'pādāne || PS_3,4.74 ||


_____START JKv_3,4.74:

bhīmādayaḥ śabdā apādāne nipātyante /
uṇādi-pratyayāntā ete, iṣiyudhīndhidasiśyādhūsūbhyo mak, bhiyaṣṣuk grasvaś ca ity evam ādayaḥ /
tābhyām anyatra-uṇādayaḥ (*3,4.75) iti paryadāse prāpte nipātanam ārabhyate /
bhīmaḥ /
bhīṣmaḥ /
bhayānakaḥ /
varuḥ /
bhūmiḥ /
rajaḥ /
saṃskāraḥ /
saṃkrandanaḥ /
prapatanaḥ /
samudraḥ /
srucaḥ /
sruk /
khalatiḥ //


____________________________________________________________________


tābhyām anyatra-uṇādayaḥ || PS_3,4.75 ||


_____START JKv_3,4.75:

uṇādayaḥ śabdāḥ tābhyām apādāna-sampradānābhyām anyatra kārake bhavanti /
kṛttvāt kartary eva prāptāḥ karmādiṣu kathyante /
tābhyām iti sampradāna-arthaḥ pratyavamarśaḥ, anyathā hy apādānam eva paryudasyeta, anantaratvāt /
kṛṣito 'sau kṛṣiḥ /
tanita iti tantuḥ /
vṛttam iti vartma /
caritaṃ carma //


____________________________________________________________________


kto 'dhikaraṇe ca dhrauvya-gati-pratyavasāna-arthebhyaḥ || PS_3,4.76 ||


_____START JKv_3,4.76:

drauvya-arthāḥ akarmakāḥ, pratyavasāna-arthāḥ abhyavahāra-arthāḥ iti svanikāya-prasiddhiḥ /
dhrauvyā-gati-pratyavasāna-arthebhyaḥ yaḥ kto vihitaḥ so 'dhikaraṇe bhavati /
cakārād yathāprāptaṃ ca /
dhrauvya-arthebhyaḥ kartṛbhāva-adhikaraṇeṣu, gaty-arthebhyaḥ kartṛkarmabhāva-adhikaraneṣu, pratyavasāna-arthebhyaḥ karmabhāva-adhikaraṇesu /
bhrauvya-arthebhyaḥ tāvat - āsito devadattaḥ, āsitaṃ tena, idam eṣām āsitam /
gaty-arthebhyaḥ - yāto devadatto grāmam, yāto devadattena grāmaḥ, yātaṃ devadattena, idam eṣāṃ yātam /
pratyavasāna-arthebhyaḥ - bhuktaḥ odano devadattena, devadattena bhuktam, idam eṣāṃ bhuktam /
kathaṃ bhuktā brāhmaṇāḥ, pītā gāvaḥ iti /
akāro matvarthīyaḥ, bhuktam eṣām asti, pītam eṣām asti iti //


____________________________________________________________________


lasya || PS_3,4.77 ||


_____START JKv_3,4.77:

lasya ity ayam adhikāraḥ /
akāra uccārana-arthaḥ /
lakāramātraṃ sthānitvena adhikriyate /
yad iti ūrdhvam anukramiṣyāmaḥ lasya ity evaṃ tad veditavyam /
kiṃ ca+idaṃ lasya iti ? daśa lakārā anubandha-viśiṣṭā vihitā artha-viśeṣe kāla-viśeṣe ca /
teṣāṃ viśeṣakarān anubandhān utsṛjya yat sāmānyaṃ tad gṛhyate /
ṣaṭ ṭitaḥ, catvāraḥ ṅitaḥ /
akṣarasamāmnāyavadānupūrvyā kathyante /
laṭ /
liṭ /
luṭ /
lṛṭ /
leṭ /
loṭ /
laṅ /
liṅ /
luṅ /
lṛṅ /
iti /
atha lakāramātrasya grahaṇam kasmān na bhavati, lunāti, cūḍālaḥ iti ? dhātv-adhikāro 'nuvartate, kartrādayaś ca viśeṣakāḥ //


____________________________________________________________________


[#310]

tip-tas-jhi-sip-thas-tha-mib-vas-mas-ta-ātāṃ-jha-thās-āthām-dhvam-iḍ-vahi-mahiṅ || PS_3,4.78 ||


_____START JKv_3,4.78:

lasya tib-ādya ādeśā bhavanti /
tip-sip-mipāṃ pakāraḥ svara-arthaḥ /
iṭaṣṭakāraḥ iṭo 't (*3,4.106) iti viśeṣaṇa-arthaḥ, tib-ādibhir ādeśais tulyatvān na deśa-vidhyarthaḥ /
mahiṅo ṅakāraḥ tiṅ iti pratyāhāra-grahaṇa-arthaḥ /
pacati, pacataḥ, pacanti /
pacasi, pacathaḥ, pacatha /
pacāmi, pacāvaḥ, pacāmaḥ /
pacate, pacete, pacante /
pacase, pacethe, pacadhve /
pace, pacāvahe, pacāmahe /
evam anyeṣv api lakareṣu udāhāryam //


____________________________________________________________________


ṭita ātmanepadānāṃ ṭere || PS_3,4.79 ||


_____START JKv_3,4.79:

ṭito lakārasya sthāne yāny ātmanepadāni teṣām ṭeḥ ekāra-ādeśo bhavati /
tathā ca+eva+udāhṛtam /
iha kasmān na bhavati pacamānaḥ, yajamānaḥ ? prakṛtais tibādibhiḥ ātmanepadāni viśeṣyante //


____________________________________________________________________


thāsaḥ se || PS_3,4.80 ||


_____START JKv_3,4.80:

ṭitaḥ ity eva /
ṭito lakārasya yaḥ thās tasya seśabda ādeśo bhavati /
pacase /
peciṣe /
paktāse /
pakṣyase //


____________________________________________________________________

liṭas ta-jhayor eś-irec || PS_3,4.81 ||


_____START JKv_3,4.81:

liḍ-ādeśayoḥ ta-jhayoḥ yathāsaṅkhyam eś irec ity etāv ādeśau bhavataḥ /
śakāraḥ sarvādeśa-arthaḥ /
cakāraḥ svarārthaḥ /
pece, pecāte, pecire /
lebhe, lebhāte, lebhire //


____________________________________________________________________


prasmaipadānāṃ ṇal-atus-us-thal-thus-aṇal-va-māḥ || PS_3,4.82 ||


_____START JKv_3,4.82:

liṭaḥ ity eva /
liḍ-ādeśānāṃ parasmaipada-sañjñākānāṃ yathāsaṅkhyaṃ tibādīnāṃ ṇalādayo nava ādeśā bhavanti /
lakāraḥ svarārthaḥ /
ṇakāro vṛddhy-arthaḥ /
papāca, pecatuḥ, pecuḥ /
pecitha, papaktha, pecathuḥ, peca /
papāca, papaca, peciva, pecima //


____________________________________________________________________


vido laṭo vā || PS_3,4.83 ||


_____START JKv_3,4.83:

parasmaipadānām ity eva /
vida jñāne, asmād dhātoḥ pareṣāṃ laḍādeśānāṃ parasmaipadānāṃ ṇalādayo nava vikalpena ādeśā bhavanti /
veda, vidatuḥ, viduḥ /
vettha, vidathuḥ, vida /
veda, vidva, vidma /
na ca bhavati /
vetti, vittaḥ, vidanti /
vetsi, vitthaḥ, vittha /
vedmi, vidvaḥ, vidmaḥ //


____________________________________________________________________


[#311]

bruvaḥ pañcānām ādita āho bruvaḥ || PS_3,4.84 ||

_____START JKv_3,4.84:

parasmaipadānām ity eva, laṭo vā iti ca /
bruvaḥ parasya laṭaḥ parasmaipadānāṃ pañcānāma adibhūtānāṃ pañcaiva ṇalādaya ādeśā bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati /
āha, āhatuḥ, āhuḥ /
āttha, āhathuḥ /
na ca bhavati /
bravīti, brūtaḥ, bruvanti /
bravīṣi, brūthaḥ /
pañcānām iti kim ? brūtha /
bravīmi, brūvaḥ, brūmaḥ /
āditaḥ iti kim ? pareṣāṃ mā bhūt /
bruvaḥ iti punar vacanaṃ sthāny-artham, prasmaipadānām eva hi syāt //


____________________________________________________________________


loṭo laṅvat || PS_3,4.85 ||

_____START JKv_3,4.85:

atideśo 'yam /
loṭo laṅvat kāryaṃ bhavati /
tām-ādayaḥ, salopaś ca /
pacatām /
pacatam /
pacata /
pacāva /
pacāma /
aḍāṭau kasmān na bhavataḥ, tathā jher jus-ādeśaḥ laṅaḥ śākaṭāyanasya+eva (*3,4.111) iti vāntu, yāntu ? vido laṭo vā (*3,4.83) ity ato vā-grahaṇam anuvartate, sā ca vyavasthita-vibhāṣā bhaviṣyati //


____________________________________________________________________


er uḥ || PS_3,4.86 ||


_____START JKv_3,4.86:

loṭaḥ ity eva /
loḍ-ādeśānām ikārasya ukārādeśo bhavati /
pacatu /
pacantu /
hinyorutvapratiṣedho vaktavyaḥ /
na vā uccāraṇa-sāmarthyāt /
atha vā vā iti vartate, sā ca vyavashita-vibhāṣā //


____________________________________________________________________


ser hy apic ca || PS_3,4.87 ||


_____START JKv_3,4.87:

loṭaḥ ity eva /
loḍ-ādeśasya seḥ hi ity ayam ādeśo bhavati, apic ca bhavati /
sthānivadbhāvāt pittvaṃ prāptaṃ pratiṣidhyate /
lunīhi /
punīhi /
rādhnuhi /
takṣṇuhi //


____________________________________________________________________


vā chandasi || PS_3,4.88 ||


_____START JKv_3,4.88:

apittvaṃ vikalpyate /
la-ādeśaḥ chandasi viṣaye hi-śabdo vā apid bhavati /
yuyodhyasmajjuhurāṇamenaḥ /
prīṇāhi /
prīṇīhi //


____________________________________________________________________


mer niḥ || PS_3,4.89 ||


_____START JKv_3,4.89:

loṭaḥ ity eva /
loḍ-ādeśasya meḥ niḥ ādeśo bhavati /
utvalopayor apavādaḥ /
pacāni /
paṭhāni //

____________________________________________________________________


[#312]

ām etaḥ || PS_3,4.90 ||


_____START JKv_3,4.90:

loṭaḥ ity eva /
loṭ sambadhinaḥ ekārasya am ity ayam ādeśo bhavati /
pacatām, pacetām, pacantām //


____________________________________________________________________


sa-vābhyām vāmau || PS_3,4.91 ||


_____START JKv_3,4.91:

loṭaḥ ity eva /
sakāra-vakārābhyām uttarasya loṭ-sambandhina ekārasya yathāsaṅkhyaṃ ca am ity etāv ādeśau bhavataḥ /
āmo 'pavādaḥ /
pacasva /
pacadhvam //


____________________________________________________________________


āḍ uttamasya pic ca || PS_3,4.92 ||


_____START JKv_3,4.92:

loṭaḥ ity eva /
loṭ-sambandhinaḥ uttamapuruṣasya āḍāgamo bhavati, sa ca+uttamapuruṣaḥ pid bhavati /
karavāṇi, karavāva, karavāma /
karavai, karvāvahai, karavāmahai //


____________________________________________________________________


eta ai || PS_3,4.93 ||


_____START JKv_3,4.93:

loṭa uttamasya iti vartate /
loḍuttama-sambhandhinaḥ ekārasya aikāra-ādeśo bhavati /
āmo 'pavādaḥ /
karavaik karavāvahai, karavāmahai /
iha kasmān na bhavati, pacāvedam, yajāvedam ? bahiraṅga-lakṣaṇatvād guṇasya //


____________________________________________________________________


leṭo 'ḍ-āṭau || PS_3,4.94 ||


_____START JKv_3,4.94:

leṭo 'ḍ-āṭāv āgamau bhavataḥ paryāyeṇa /
joṣiṣat /
tāriṣat /
mandiṣat /
patāti didyut /
prajāpatir udadhiṃ cyāvayāti //


____________________________________________________________________

āta ai || PS_3,4.95 ||


_____START JKv_3,4.95:

leṭaḥ ity eva /
leṭsambhandhinaḥ ākārasya aikāra-ādeśo bhavati /
prathamapuruṣa-madhyamapuruṣa-ātmanepada-dvivacanayoḥ /
mantrayaite /
mantrayaithe /
karavaite /
karavaithe /
āṭaḥ kasmān na bhavati ? vidhānasāmarthyāt //


____________________________________________________________________


vā-eto 'nyatra || PS_3,4.96 ||


_____START JKv_3,4.96:

leṭaḥ ity eva /
leṭ-sambhandhinaḥ ekārasya vā aikāra-ādeśo bhavati /
anyatra ity anantaro vidhir apekṣyate /
āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā eta ai bhavati /
saptāhāni śāsai /
aham eva paśūnāmīśai /
madagrā eva vo grahā gṛhyāntai /
maddevatyānyeva vaḥ pātrāṇyucyāntai /
na ca bhavati /
yatra kva ca te mano dakṣaṃ dadhasa uttaram /
anyatra iti kim ? mantrayaite /
mantrayaithe //


____________________________________________________________________


[#313]

itaś ca lopaḥ parasmaipadesu || PS_3,4.97 ||


_____START JKv_3,4.97:

leṭaḥ ity eva /
leṭ-sambhandhinaḥ ikārasya parasmaipada-viṣayasya lopo bhavati /
vānuvṛtteḥ pakṣe śravaṇam api bhavati /
joṣiṣat tāriṣat /
mandiṣat /
na ca bhavati /
patāti didyut /
prajāpatir udadhiṃ cyāvayāti parasmaipada-grahaṇam, iḍvahimahiḍāṃ mā bhūt //


____________________________________________________________________


sa uttamasya || PS_3,4.98 ||


_____START JKv_3,4.98:

leṭaḥ iti vā iti ca vartate /
leṭ-sambhandhina uttamapuruṣasya sakārasya vā lopo bhavati /
karavāva, karavāma /
na ca bhavati /
karavāvaḥ, karavāmaḥ /
uttamagrahaṇam, puruṣāntare mā bhūt //


____________________________________________________________________

nityaṃ ḍitaḥ || PS_3,4.99 ||


_____START JKv_3,4.99:

letaḥ iti nivṛttam /
ṅito lakārasya ya uttamaḥ, tasya nityaṃ sakārasya lopo bhavati /
upacāva, upacāma /
nitya-grahaṇaṃ vikalpa-nivṛtty-artham //


____________________________________________________________________


itaś ca || PS_3,4.100 ||


_____START JKv_3,4.100:

ṅitaḥ ity eva /
ṅillakārasambandhina ikārasya nityaṃ lopo bhavati /
apacat /
apākṣīt /
parasmaipadeṣu ity eva, apacāvahi, apacāmahi //


____________________________________________________________________


tas-thas-tha-mipām tāṃ-taṃ-ta-amaḥ || PS_3,4.101 ||


_____START JKv_3,4.101:

ṅitaḥ ity eva /
ṅillakāra-sambandhināṃ caturṇām yathāsaṅkhyaṃ tām-ādayaḥ adeśā bhavanti /
apacatām /
apacatam /
apacata /
apacam /
apāktām /
apāktam /
apākta /
apākṣam //


____________________________________________________________________


liṅaḥ sīyuṭ || PS_3,4.102 ||


_____START JKv_3,4.102:

liṅ-ādeśānām sīyuḍ-āgamo bhavati /
ṭakāro deśavidhy-arthaḥ /
ukāra uccāraṇa-arthaḥ /
paceta, paceyātām, paceran /
pakṣīṣṭa, pakṣīyāstām, pakṣīran //


____________________________________________________________________


yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||


_____START JKv_3,4.103:

liṅaḥ ity eva /
parasamaipada-viṣayasay liṅo yāsuḍ-āgamo bhavati, sa ca+udātto bhavati ṅic ca /
sīyuṭo 'pavādaḥ /
āgama-anudāttatve prāpte, ṅittvaṃ tu liṅa eva vidhīyate, tatra tatkāryāṇāṃ sambhavād, na āgamasya /
kuryāt, kuryātām, kuryuḥ /
sthanivadbhāvād eva liṅādeśasya ṅittve siddhe yāsuṭo ṅid-vacanaṃ jñāpana-artham, lakārāśrayaṅittvam ādeśānāṃ na bhavati iti /
acinavam /
akaravam //


____________________________________________________________________


[#314]

kid āśisi || PS_3,4.104 ||


_____START JKv_3,4.104:

āśiṣi yo liṅ, tasya yāsuḍāgamo bhavati, sa ca+udāttaḥ kidvad bhavati /
prayayasya+eva+idaṃ kittvam, na āgamasya, prayojanābhāvāt /
ṅittve prāpte kittvam vidhīyate /
guṇavṛddhi-pratiṣedhaḥ tulyaḥ, samprasāraṇam, jāgarter guṇe ca viśeṣaḥ /
iṣyat, iṣyāstām, isyāsuḥ /
jāgaryāt, jāgaryāstām, jāgaryāsuḥ /
āśiṣi iti kim ? vacyāt /
jāgṛyāt //


____________________________________________________________________


jhasya ran || PS_3,4.105 ||


_____START JKv_3,4.105:

liṅaḥ ity eva /
jhasya liṅ-ādeśasya ran ity ayam ādeśo bhavati /
jho 'ntāpavādaḥ /
paceran /
yajeran /
kṛṣīran //

____________________________________________________________________


iṭo 't || PS_3,4.106 ||


_____START JKv_3,4.106:

liṅādeśasya iaḥ ata ity ayam ādeśo bhavati /
paceya /
yajeya /
kṛṣīya /
hṛṣīya /
takārasya itsañjñā-pratiṣedhaḥ prāpnoti, na vibhaktau tusmāḥ (*1,3.4) iti ? na+eva ayam ādeśa-avayavas takāraḥ, kiṃ tarhi, mukhasukha-artha uccāryate /
āgamasya+iṭo grahaṇaṃ na bhavati, arthavad-grahaṇe nānārthakasya grahaṇam iti //


____________________________________________________________________


suṭ tithoḥ || PS_3,4.107 ||


_____START JKv_3,4.107:

liṅaḥ ity eva /
liṅs-ambhandhinoḥ takāra-thakārayoḥ suḍ-āgamo bhavati /
takara-thakārāv āgaminau, liṅ tadviśeṣaṇam /
sīyuṭastu liṅevāgamī /
tena bhinna-viṣayatvāt suṭā bādhanaṃ na bhavati /
takāre ikara uccāraṇa-arthaḥ /
kṛṣīṣta /
kṛṣīyāstām /
kṛṣīṣṭhāḥ /
kṛṣīyāsthām //


____________________________________________________________________

jher jusū || PS_3,4.108 ||


_____START JKv_3,4.108:

liṅaḥ ity eva /
liṅ-ādeśasya jher jus ādeśo bhavati /
jho 'ntāpavādaḥ /
paceyuḥ /
yajeyuḥ //


____________________________________________________________________


sij-abhyasta-vidibhyaś ca || PS_3,4.109 ||


_____START JKv_3,4.109:

aliṅ-arthaḥ ārambhaḥ /
sicaḥ parasya, abhyasta-sañjñakebhyo, vetteś ca+uttarasya jher jus, ādeśo bhavati /
abhyastavidi-grahaṇam asij-artham /
ṅita iti ca anuvartate /
sicastāvat - akārṣuḥ /
ahārṣuḥ /
abhastāt - abibhayuḥ /
ajihrayuḥ /
ajāgaruḥ /
videḥ - aviduḥ //


____________________________________________________________________


[#315]

ātaḥ || PS_3,4.110 ||


_____START JKv_3,4.110:

sij-grahaṇam anuvartate /
sica ākārāntāc ca parasya jheḥ jus-ādeśo bhavati /
katham ābhyāmānantaryam ? sico luki kṛte pratyayalakṣaṇena sico 'nantaraḥ, śrutyā cākārāntād iti /
aduḥ /
adhuḥ /
asthuḥ /
takāro mukha-sukha-arthaḥ /
pūrveṇa+eva sidhddhe niyama-arthaṃ vacanam, āta eva sijlugantāt, na anyasmāt iti /
abhūvan /
pratyayalakṣanena jus prāptaḥ pratiṣidhyate, tulyajātīyāpekṣatvān niyamasya /
śrūyamāne hi sici bhavaty eva, akārṣuḥ, ahārṣuḥ //


____________________________________________________________________


laṅaḥ śākaṭāyanasya+eva || PS_3,4.111 ||


_____START JKv_3,4.111:

ātaḥ ity eva /
ākārāntād uttarasya laṅādeśasya jheḥ jus ādeśo bhavati śākaṭāyanasya ācāryasya matena /
ayuḥ /
avuḥ /
anyeṣāṃ mate - ayān /
nanu ṅitaḥ ity anuvartate /
atra laṅ eva akārāntād anantaro ṅit sambhavati na anyaḥ, tat kiṃ laṅ-grahaṇena ? evaṃ tarthi laṅ eva yo laṅ vihitaḥ tasya yathā syāt, laṅvad-bhāvena yas tasya mā bhūt, loṭo laṅvat (*3,4.85) iti /
yāntu /
vāntu /
sija-bhyasta-vidibhyaś ca (*3,4.109) ity ayam api jher jus loṭo na bhavati /
bibhyatu /
jāgratu /
vidantu /
jusbhāvamātraṃ hi mukhyena laṅā viśeṣyate /
eva-kāra uttara-arthaḥ //


____________________________________________________________________

dviṣaś ca || PS_3,4.112 ||


_____START JKv_3,4.112:

laṅaḥ śākaṭāyanasya ity eva /
dviṣaḥ parasya laṅ-ādeśasya jher jusādeśo bhavati, śākaṭāyanasya ācāryasya matena /
adviṣuḥ /
anyeṣāṃ mate - adviṣan //


____________________________________________________________________

tiṅ-śit-sārvadhātukam || PS_3,4.113 ||


_____START JKv_3,4.113:

tiṅaḥ śitaś ca prayayāḥ sārvadhātuka-sañjñā bhavanti /
bhavati /
nayati /
svapiti /
roditi /
pacamānaḥ /
yajamānaḥ /
sārvadhātuka-pradeśāḥ - sārvadhātuke yak (*3,1.67) ity evam ādayaḥ //


____________________________________________________________________

ārdhadhātukaṃ śeṣaḥ || PS_3,4.114 ||


_____START JKv_3,4.114:

tiṅaḥ śitaś ca varjayitvā anyaḥ pratyayaḥ śeṣo dhātu-saṃśabdanena vihitaḥ ārdhadhātuka-sañjño bhavati /
lavitā /
lavitum /
lavitavyam /
dhātoḥ (*3,1.91) ity eva /
vṛkṣatvam /
vṛkṣatā asti /
lūbhyām /
lūbhiḥ /
jugupsate //


____________________________________________________________________


[#316]

liṭ ca || PS_3,4.115 ||


_____START JKv_3,4.115:

liḍ-ādeśaḥ tiṅ ārdhadhātuka-sañjño bhavati /
sārvadhātuka-sañjñāyā apavādaḥ /
pecitha /
śekitha /
jagle /
mamle /
nanu ca ekasañjña-adhikārād anyatra samāveśo bhavati ? satyam etat /
iha tu evakāro 'nuvartate, sa niyamaṃ karisyati //


____________________________________________________________________


liṅ āśiṣi || PS_3,4.116 ||


_____START JKv_3,4.116:

āśiṣi viṣaye yo liṅ sa ārdhadhātuka-sañjño bhavati /
sārvadhātuka-sañjñāyā apavādaḥ /
samāveśaś ca+evakāra-anuvṛtterna bhavati /
laviṣīṣṭa /
paviṣīṣṭa /
āśiṣi iti kim ? lunīyāt /
punīyāt //


____________________________________________________________________


chandasy ubhayathā || PS_3,4.117 ||


_____START JKv_3,4.117:

chandasi viṣaye ubhayathā bhavati, sārvadhātukam ārdhadhātukaṃ ca /
kiṃ liṅ eva anantaraḥ sambadhyate ? na+etad asti, sarvam eva prakaraṇam apekṣyaitad ucyate /
tiṅ-śid-ādi chandasy ubhayathā bhavati /
vardhantu tvā suṣṭutayaḥ /
ārdhadhātukatvāṇ ṇi-lopaḥ /
vardhayantu iti prāpte /
śeṣaṃ ca sārvadhātukam - svastaye nāvamivāruhema /
ktinaḥ sārvadhātukatvād aster bhūbhāvo na bhavati /
liṭ sārvadhātukam - sasṛvāṃso viśṛṇvire /
ima indrāya sunvire /
liṅ ubhayathā bhavati /
upa stheyāma śaraṇā vṛhantā /
sārvadhātukatvāt liṅaḥ sa-lopaḥ, ārdhadhātukatvāt etvam /
vyatyayo bahulam (*3,1.85) ity asya+eva ayaṃ prapñcaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau tṛtīyādhyāyasya caturthaḥ pādaḥ //


______________________________________________________

[#317]

caturtho 'dhyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


ṅy-āp-prātipadikāt || PS_4,1.1 ||


_____START JKv_4,1.1:

adhikāro 'yam /
yadita ūrdhvam anukramiṣyāmaḥ āapañvamādhyāya-parisamāpteḥ ṅy-āp-prātipadikād ity evaṃ tad veditavyam /
sva-ādiṣu kapparyaṃteṣu prakṛtir adhikriyate /
ṅīb-ṅīṣ-ṅīnāṃ sāmānyena grahaṇaṃ ṅī iti, ṭāb-ḍāp-cāpām āp iti, prātipadikam uktam arthavat, kṛt-taddhita-samāsāś ca (*1,2.46) iti, teṣāṃ samāhāra-nirdeśo ṅy-āp-prātipadikāt iti /
yady api ca pratyaya-paratvena pāriśeṣyād iyam eva prakṛtir labhyate, tathā api vṛddhāvṛddhāvarṇasvaradvyaj-lakṣaṇa-pratyaya-vidhau tat-saṃpratyaya-arthaṃ ṅy-āp-prātipadika-grahaṇaṃ kartavyam, itarathā hi samartha-viśeṣaṇam etat syāt /
atha ṅy-āp-grahaṇaṃ kim, na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ bhavati ity eva siddham ? na+etad asti /
svarūpavidhi-viṣaye paribhāṣeyaṃ prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati iti /
tathā ca yuvā khalati-palita-valina-jaratībhiḥ (*2,1.67) iti jñāpakamasyāstādṛśam eva /
kiṃ ca tadantāt taddhita-vidhāna-arthaṃ ṅy-āb-grahaṇam, kālitarā, hariṇitarā, khaṭvātarā, mālātarā iti /
vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //


____________________________________________________________________


sv-au-jas-am-auṭ-chaṣ-ṭā-bhyāṃ-bhis-ṅebhyām-bhyas-ṅasi-bhyāṃ-bhyas-ṅas-os-ām-ṅy-os-sup || PS_4,1.2 ||

_____START JKv_4,1.2:

ṅy-āp-prātipadikāt (*4,1.1) ity adhikṛtam /
ṅy-āp-prātipadikāt svādayaḥ pratyayā bhavanti /
ukārādayo 'nubandhā yathāyogam uccāraṇa-viśeṣaṇa-arthāḥ /
auṭaḥ ṭakāraḥ suṭ iti pratyāhāra-grahaṇa-arthaḥ /
pakāraḥ sup iti pratyāhāra-arthaḥ /
saṅkhyākarmādayaś ca svādīnām arthāḥ śāstrāntareṇa vihitās tena saha asya+ekavākyatā /
ṅy-antāt tāvat - kumārī /
gaurī /
śārṅgaravī /
ṅīb-ṅīṣ-ṅīnāṃ krameṇa udāharaṇam /
kumārī, kumāryau, kumāryaḥ /
kumārīm, kumāryau, kumārīḥ /
kumāryā, kumārībhyām, kumārībhiḥ /
kumāryai, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumārībhyām, kumārībhyaḥ /
kumāryāḥ, kumāryoḥ, kumārīṇām /
kumāryām, kumāryoḥ, kumārīṣu /
evaṃ gaurī, śārṅgaravī codāhārye /
āpaḥ khalv api - khaṭvā /
bahurājā /
kārīṣagandhyā /
ṭāb-ḍāpc-āpāṃ krameṇa+udāharaṇam /

[#318]

khaṭvā, khaṭve, khaṭvāḥ /
khaṭvām, khaṭve, khaṭvāḥ /
khaṭvayā, khaṭvābhyām, khaṭvābhiḥ /
khaṭvāyai, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ, khaṭvābhyām, khaṭvābhyaḥ /
khaṭvāyāḥ khaṭvayoḥ, khaṭvānām /
khaṭvāyām, khaṭvayoḥ, khaṭvāsu /
evaṃ bahurājākārīṣagandhye ca+udāhārye /
evaṃ prātipadikāt - dṛṣad, dṛṣadau, dṛṣadaḥ /
dṛṣadam, dṛṣadau, dṛṣadaḥ /
dṛṣadā, dṛṣadbhyām, dṛṣadbhiḥ /
dṛsade, dṛṣadbhyām, dṛṣadbhyaḥ /
dṛṣadaḥ, dṛṣadbhyām, dṛṣadbhyaḥ /
dṛṣadaḥ, dṛṣadoḥ, dṛṣadām /
dṛṣadi, dṛṣadoḥ, dṛṣatsu //


____________________________________________________________________


striyām || PS_4,1.3 ||


_____START JKv_4,1.3:

adhikāro 'yam /
yad iti ūrdhvam anukramiṣyāmaḥ striyām ity evaṃ tad veditavyam /
ṅy-āp-prātipadikāt (*4,1.1) iti sarvādhikāre 'pi prātipadika-mātram atra prakaraṇe sambadhyate, ṇy-āpor anena+eva vidhānāt /
striyām ity ucyate /
keyaṃ strī nāma ? sāmānya-viśeṣāḥ strītvādayo gotvādaya iva bahuprakārā vyaktayaḥ /
kvacid āśraya-viśeṣābhāvāt upadeśa-vyaṅgayā eva bhavanti, yathā brāhmaṇatvādayaḥ /
strītvaṃ ca pratyaya-arthaḥ /
prakṛtyartha-viśeṣaṇaṃ ca ity ubhayathā api prayujyate, striyām abhidheyāyāṃ striyāṃ vā yat prātipadikaṃ vartate iti /


____________________________________________________________________


vakṣyati -

ajādy-ataṣ ṭāp || PS_4,1.4 ||


_____START JKv_4,1.4:

ajā /
devadattā /
striyām iti kim ? ajaḥ /
devadattaḥ //
ajādy-ataṣ ṭāp (*4,1.4) /
ajādibhyaḥ prātipadikebhyaḥ akārāntāc ca prātipadikāt striyāṃ ṭāp pratyayo bhavati /
pakāraḥ sāmānyagrahaṇa-arthaḥ /
ṭakāraḥ sāmānyagrahaṇa-avighātārthaḥ /
ajā eḍakā /
kokilā /
caṭakā /
aśvā /
khaṭvā /
devadattā /
taparakaraṇaṃ t atkāla-artham /
śubhaṃyāḥ /
kīlālapāḥ brāhmaṇī /
hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal (*6,1.68) iti su-lopaḥ syāt /
ajādi-grahaṇaṃ tu kvacij jāti-lakṣaṇe ṅīṣi prāpte, kvacit tu puṃyoga-lakṣaṇe, kvacit tu puṣpa-phala-uttaralakṣaṇe, kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ ṭillakṣaṇe /
halantānāṃ tavaprāpta eva kasmiṃścid āb vidhīyate /
śūdrā ca amahatpūrvā jātiḥ iti paṭhyate /
tasya ayam arthaḥ /
śūdra-śabdaṣ ṭāpam utpādayati jātiś ced bhavati /
śūdrā /
puṃyoge ṅīṣaiva bhavitavyam /
śūdrasya bhāryā śūdrī /
mahatpūrvasya pratiṣedhaḥ /
mahāśūdrī /
mahāśūdra-śabdo hy ābhīrajātivacanaḥ, tatra tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /
grahaṇavatā prātipadikena tadanta-vidhir na iti kathaṃ tadanta-vidhiḥ ? etad eva jñāpakaṃ bhavati asmin prakaraṇe tadanta-vidhiḥ iti /
tena atidhīvarī, atipīvarī, atibhavatī, atimahatī iti bhavati /

[#319]

ajā, eḍakā, caṭakā, aśvā, mūsikā iti jātiḥ /
bālā, hoḍhā, pākā, vatsā, mandā, vilātā iti vayaḥ /
pūrvāpahāṇā, aparāpahāṇā /
ṭit, nipatanāṇ ṇatvam /
saṃbhastrājīnaśaṇapiṇḍebhyaḥ phalāt /
samphalā /
bhastraphalā /
ajinaphalā /
śaṇaphalā /
piṇḍaphalā /
triphalā dvigau /
bahuvrīhau triphalī saṃhatiḥ /
sadacprākkāṇḍaprāntaśtaikebhyaḥ puṣpāt /
satpuṣpā /
prākpuṣpā /
kānḍapuṣpā /
prāntapuṣpā /
śatapuṣpā /
ekapuṣpā /
pākakarṇa iti ṅīṣo 'pavādaḥ /
śūdrā ca amahatpūrvā jātiḥ /
kruñcā, uṣṇihā, devaviśā halantāḥ /
jyeṣṭā, kaniṣtā, madhyamā puṃyogaḥ /
kokilā jātiḥ /
mūlānnañaḥ /
amūlā //


____________________________________________________________________


ṛn-nebhyo ṅīp || PS_4,1.5 ||


_____START JKv_4,1.5:

ṛ-kārāntebhyo na-kārāntebhyaś ca prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati ṅa-kāraḥ sāmānyagrahaṇa-arthaḥ /
kartrī /
hartrī /
daṇḍinī /
chatriṇī //


____________________________________________________________________


ugitaś ca || PS_4,1.6 ||

_____START JKv_4,1.6:

ug iti yatra sambhavati yathākathaṃcit tadugic-chābda-rūpaṃ, tadantāt striyāṃ ṅīp pratyayo bhavati /
bhavatī /
atibhavatī /
pacantī /
yajantī /
dhātor ugitaḥ pratiṣedho vaktavyaḥ /
ukhāsrat /
parṇadhvat brāhmaṇī /
añcateś ca+upasaṅkhyānam /
prācī /
pratīcī /
udīcī //


____________________________________________________________________


vano ra ca || PS_4,1.7 ||


_____START JKv_4,1.7:

vannantāt prātipadikāt striyāṃ ṅīp pratyayo bhavati, rephaś cāntādeśaḥ /
dhīvarī /
pīvarī /
śarvarī /
paralokadṛśvarī /
ṛn-nebhyo ṅīp (*4,1.5) ity eva ṅīpi siddhe tat-sanniyogena repha-vidhāna-arthaṃ vacanam /
vano na haśaḥ /
prāptau ṅīvrau ubhāvapi pratiṣidhyete /
sahayudhvā brāhmaṇī //


____________________________________________________________________


[#320]

pādo 'nyatarasyām || PS_4,1.8 ||


_____START JKv_4,1.8:

pādaḥ iti kṛta-samāsāntaḥ pāda-śabdo nirdiśyate /
pādantāt prātipadikād anyatarasyāṃ striyāṃ ṅīp pratyayo bhavati /
dvipāt, dvipadī /
tripāt /
tripadī /
catuṣpād, catuṣpadī //


____________________________________________________________________


ṭāb ṛci || PS_4,1.9 ||


_____START JKv_4,1.9:

pādaḥ ity eva /
ṛci ity abhidheya-nirdeśaḥ /
ṛci vācyāyāṃ pādantāt prātipadikāt striyāṃ ṭāp pratyayo bhavati /
ṅīpo 'pavādaḥ /
dvipadā ṛk /
tripadā ṛk /
catuṣpadā ṛk /
ṛci iti kim ? dvipadī devadattā //


____________________________________________________________________


na ṣaṭsvasrādibhyaḥ || PS_4,1.10 ||

_____START JKv_4,1.10:

ṣaṭ-sañjñākebhyaḥ svasrādibhyaś ca prātipadikebhyaḥ strī-pratyayo na bhavati /
yo yataḥ prāpnoti sa sarvaḥ pratiṣidhyate /
pañca brāhmaṇyaḥ /
sapta /
nava /
daśa /
svasrādibhyaḥ - svasā /
duhitā /
nanāndā /
yātā /
mātā /
tisraḥ /
catasraḥ /
ṣaṭsañjñānāmante lupte ṭābutpattiḥ kasmān na syat /
pratyāhārāc cāpā siddhaṃ doṣastvittve tasmān na+ubhau //


____________________________________________________________________


manaḥ || PS_4,1.11 ||


_____START JKv_4,1.11:

mannantāt prātipadikāt ṅīp pratyayo na bhavati /
ṛn-nemyo ṅīp (*4,1.5) iti ṅīp prāpto manaḥ iti sūtreṇa pratiṣidhyate /
dāmā, dāmānau, dāmānaḥ /
pāmā, pāmānau, pāmānaḥ /
aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti /
sīmā, sīmānau, sīmānaḥ /
atimahimā, atimahimānau, atimahimānaḥ //


____________________________________________________________________

ano bahuvrīheḥ || PS_4,1.12 ||


_____START JKv_4,1.12:

annantād bahuvrīheḥ striyāṃ ṅīp pratyayo na bhavati /
anupadhālopī bahuvrīhir iha+udāharaṇam /
upadhālopino hi vikalpaṃ vakṣyati /
suparvā, suparvāṇau, suparvāṇaḥ /
suśarmā, suśarmāṇau, suśarmāṇaḥ /
bahuvrīheḥ iti kim ? atikrāntā rājānam atirājī //


____________________________________________________________________


[#321]

ḍāb ubhābhyām anyatarasyām || PS_4,1.13 ||


_____START JKv_4,1.13:

ḍāp pratyayo bhavati ubhābhyāṃ mannantāt prātipadikāt anantāc ca bahuvrīher anyatarasyām /
pāmā, pāme, pāmāḥ /
sīmā, sīme, sīmāḥ /
na ca bhavati /
pāmānaḥ /
sīmānaḥ /
bahuvrīhau - bahurājā, bahurāje, bahurājāḥ /
bahutakṣā, bahutakṣe, bahutakṣāḥ /
na ca bhavati /
bahurājānaḥ /
bahutakṣāṇaḥ /
anyatarasyāṃ-grahaṇaṃ kimartham ? bahuvrīhau, vano ra ca (*4,1.7) ity asya api vikaopo yathā yāt /
bahudhīvā, bahudhīvarī /
bahupīvā, bahupīvarī //

____________________________________________________________________


anupasarjanāt || PS_4,1.14 ||


_____START JKv_4,1.14:

adhikāro 'yam /
uttarasūtreṣu upasarjane pratiṣedhaṃ karoti /
yad iti ūrdhvam anukramiṣyāmo 'nupasarjanāt ity evaṃ tad veditavyam /
ṭiḍ-ḍha-aṇ-añ iti ṅīp /
kurucarī /
madracarī /
anupasarjanāt iti kim ? bahukurucarā, bahumadracarā madhurā /
jāteḥ iti ṅīṣ /
kukkuṭīi /
śūkarī /
anupasarjanāt iti kim ? bahukukkuṭā, bahuśūkarā madhurā /
kathaṃ punar upasarjanāt pratyayaprasṅgaḥ ? tad antavidhinā /
jñāpitaṃ ca+etad asty atra prakaraṇe tadantavidhiḥ iti /
tathā ca pradhānena tadanatavidhir bhavati /
kumbhakārī /
nagarakārī /
na ca aṇ iti kṛd-grahaṇaṃ, taddhito 'py aṇ asti //


____________________________________________________________________


ṭiḍ-ḍha-aṇ-añ-dvayasaj-daghnañ-mātrac-tayap-ṭhak-ṭhañ-kañ-kvarapkhyunām || PS_4,1.15 ||


_____START JKv_4,1.15:

ataḥ iti sarvatra anuvaratate /
tat sati sambhave viśeṣaṇaṃ bhavati /
ṭid-ādibhyaḥ prātipadikebhyaḥ striyāṃ ṅīp pratyayo bhavati /
ṭāpo 'pavādaḥ /
ṭitastāvat - kurucarī /
madracarī /
iha kasmān na bhavati, pacamānā, yajamānā ? dvy-anubandhakatvāl laṭaḥ /
lyuḍ-ādiṣu katham ? ṭit-karaṇa-sāmarthyāt /
itaratra tu ṭeretvaṃ phalam /
paṭhitā vidyā iti ? āgamaṭittvam animittaṃ, ṭyuṭyulau tuṭ ca iti liṅgāt /
ḍha - sauparṇeyī /
vainateyī /
niranubandhako ḍha-śabdaḥ striyāṃ na asti iti niranubandhaka-paribhāṣā na pravartate /
aṇ - kumbhakārī /
nagarakārī /
aupagavī /
ṇe 'pi kvacidaṇkṛtaṃ kāryaṃ bhavati /
caurī, tāpasī /
dāṇḍā, mauṣṭā ity atra na bhavati /
añ - autsī /
audapānī /
śārṅgarava-ādy-año ṅīn (*4,1.73) iti punar año grahaṇaṃ jātilakṣaṇaṃ ṅīṣaṃ bādhitum /
dvayasac - ūrudvayasī /
jānudvayasī /
daghnac - ūrudaghnī /
jānudaghnī /

[#322]

mātrac - ūrumātrī /
jānumātrī /
tayap - pañcatayī /
daśatayī /
ṭhak - ākṣikī /
śālākikī /
ṭhañ - lāvaṇikī /
ṭhakṭhañor bhedena grahaṇaṃ ṭhanādi-nivṛtty-artham /
kañ - yādṛśī /
tādṛśī /
kvarap - itvarī /
naśvarī /
khyun - āḍhyaṅkaraṇī /
subhagaṃkaraṇī /
nañsnañīkaktaruṇatalunānām upasaṅkhyānam /
straiṇī /
pauṃsnī /
śāktīkī /
yāṣṭīkī /
taruṇī /
talunī //


____________________________________________________________________


yañaś ca || PS_4,1.16 ||


_____START JKv_4,1.16:

ṅīp ity eva /
yañantāc ca prātipadikāt striyāṃ ṅīp pratyayo bhavati /
gārgī /
vātsī /
apatyagrahaṇaṃ kartavyam /
iha mā bhūt, dvīpād anusamudraṃ yañ (*4,3.10) dvaipyā /
yoga-vibhāgaḥ uttara-arthaḥ //


____________________________________________________________________


prācāṃ ṣpha taddhitaḥ || PS_4,1.17 ||


_____START JKv_4,1.17:

yañaḥ ity eva /
prācām ācāryāṇāṃ matena yañantāt striyāṃ ṣphaḥ pratyayo bhavati, sa ca taddhita-sañjñaḥ /
ṣakāro ṅīṣ-arthaḥ /
pratyayadvayena+iha strītvaṃ vyajyate /
taddhita-grahaṇaṃ prātipadikasañjña-artham /
gārgyāyaṇī /
vātsyāyanī /
anyeṣām - gārgī /
vātsī /
sarvatra-grahaṇam uttarasūtrād iha apakṛṣyate bādhakabādhana-artham /
āvaṭyāt cāpaṃ vakṣyati, tam api bādhitvā prācāṃ ṣpha eva yathā syāt /
āvaṭyāyanī //


____________________________________________________________________


sarvatra lohitādi-katantebhyaḥ || PS_4,1.18 ||


_____START JKv_4,1.18:

yañaḥ ity eva /
pūrveṇa vikalpe prāpte nityārthaṃ vacanam /
sarvatra lohitādibhyaḥ kataparyantebhyaḥ yañantebhyaḥ striyāṃ ṣphaḥ pratyayo bhavati /
kataśabdaḥ svatantraṃ yat prātipadikaṃ tadavadhitvena parigṛhyate kapi-śabdāt paraḥ kapi kata iti , na pratipadikāvayavaḥ kurukateti /
lauhityāyanī /
śāṃsityāyanī bābhravyāyaṇī /
kaṇvāt tu śakalaḥ pūrvaḥ katād uttara iṣyate /
pūrvottarau tadantādī ṣphāṇau tatra prayojanam //
prātipadikeṣv anyathā pāṭhaḥ, sa evaṃ vyavasthāpayitavyaḥ iti manyate /
katantebhyaḥ iti bahuvrīhi-tatpuruṣayor ekaśeṣaḥ, tathā kaṇvādibhyo gotre (*4,2.111) iti /
tatra tatpuruṣa-vṛttyā saṃgṛhīto madhyapātī śakala-śabdo yañantaḥ pratyayadvayam api pratipadyate /
śākalyāyanī /
śākalyasya+ime chātrāḥ śākalāḥ //


____________________________________________________________________


[#323]

kauravya-māṇḍūkābhyāṃ ca || PS_4,1.19 ||


_____START JKv_4,1.19:

kauravya māṇḍūka ity etābhyāṃ striyāṃ ṣphaḥ pratyayo bhavati /
kurvādibhyo ṇye kṛte, ḍhak ca mṇḍūkāt (*4,1.119) ity aṇi ca /
yathākramaṃ ṭāb-ṅīpor apavādaḥ /
kauravyāyaṇī /
māṇḍūkāyanī /
kathaṃ kauravī senā ? tasya+idaṃ vivakṣāyām aṇi kṛte bhaviṣyati /
kauravya-māṇḍūkayor āsurer upasaṅkhyānam /
āsurāyaṇī /
śaiṣikeṣv artheṣu iñś ca (*4,2.112) ity aṇi prāpte chapratyaya iṣyate /
āsurīyaḥ kalpaḥ //


____________________________________________________________________


vayasi prathame || PS_4,1.20 ||


_____START JKv_4,1.20:

kālakṛtaśasīrāvasthā yauvanādiḥ vayaḥ /
prathame vayasi yat prātipadikaṃ śrutyā vartate tataḥ striyāṃ ṅīp pratyayo bhavati /
kumārī /
kiśorī /
barkarī /
prathame iti kin ? sthavirā /
vṛddhā /
ataḥ ity eva, śiśuḥ /
vayasyacarama iti vaktavyam /
vadhūṭī /
ciraṇṭī /
dvitīyavayovacanāv etau /
prāpta-yauvanā strī abhidhīyate /
kathaṃ kanyā ? kanyāyāḥ kanīna ca (*4,1.116) iti jñāpakāt /
uttānaśayā, lohitapādikā iti ? naitāḥ vayaḥśrutayaḥ //


____________________________________________________________________


dvigoḥ || PS_4,1.21 ||


_____START JKv_4,1.21:

dvigu-sañjñakāt prātipadikāt striyāṃ ṅīp pratyayo bhavati /
pañcapūlī /
daśapūlī /
kathaṃ triphalā ? ajādiṣu dṛśyate //


____________________________________________________________________


aparimāṇa-bista-ācita-kambalyebhyo na taddhitaluki || PS_4,1.22 ||


_____START JKv_4,1.22:

pūrveṇa ṅīp prāptaḥ pratiṣidhyate /
aparimāṇa-antāt dvigoḥ bista-ācitakambaly-āntāc ca taddhitaluki sati ṅīp pratyayo na bhavati /
bastādīnāṃ parimāṇa-arthaṃ grahaṇam /
sarvato mānaṃ parimāṇam /
aparimāṇa-antāt tāvat - pañcabhir aśvaiḥ krītā pañcāśvā /
daśāśvā /
kālaḥ ca saṅkhyā na parimāṇam /
dvivarṣā trivarṣā /
dvābhyāṃ śatābhyāṃ krītā dviśatā /
triśatā /
bistādibhyaḥ - dvibastā /
tribastā /
dvyācitā /
tryācitā /
dvikambalyā /
trikambalyā /
aparimāṇa+iti kim ? dvyāḍhakī /
tryāḍhakī /
taddhitaluki iti kim ? samāhāre - pañcāśvī /
daśāśvī //


____________________________________________________________________


[#324]

kāṇḍa-antāt kṣetre || PS_4,1.23 ||


_____START JKv_4,1.23:

kāṇḍa-śabda-antāt dvigos taddhitaluki sati kṣetre vācye ṅīp pratyayo na bhavati /
dve kaṇḍe pramāṇam asyāḥ kṣetra-bhakteḥ, pramaṇe dvayasaj-daghnañ-mātracaḥ (*5,2.37) iti vihitasya taddhitasya pramāṇe lo dvigor nityam iti luki kṛte, dvikāṇḍā kṣetra-bhaktiḥ /
trikāṇḍā kṣetrabhaktiḥ /
kāṇḍa-śabdasya aparimāṇavācitvāt pūrveṇa+eva pratiṣedhe siddhe kṣetre niyama-arthaṃ vacanam /
iha mā bhūt, dvikāṇḍī rajjuḥ, trikāṇḍī rajjuḥ iti /
pramāṇa-viśeṣaḥ kāṇḍam //


____________________________________________________________________


puruṣāt pramāṇe 'nyatarasyām || PS_4,1.24 ||


_____START JKv_4,1.24:

dvigoḥ taddhitaluki ity eva /
pramāṇe yaḥ puruṣa-śabdaḥ, tadantād dvigoḥ taddhitaluki sati anyatarasyāṃ na ṅīp pratyayo bhavati /
dvau puruṣau pramāṇam asyāḥ parikhāyāḥ dvipuruṣā, dvipuruṣī /
tripuruṣā, tripuruṣī /
aparimāṇāntatvān nitye pratiṣedhe prāpte vikalpārthaṃ vacanam /
pramāṇe iti kim ? dvābhyāṃ puruṣābhyāṃ krītā dvipuruṣā /
kripuruṣā /
taddhitaluki ity eva /
samāhāre dvipuruṣī /
tripuruṣī //


____________________________________________________________________


bahuvrīher ūdhaso ṅīṣ || PS_4,1.25 ||


_____START JKv_4,1.25:

ūdhas-śabdāntād bahuvrīheḥ striyāṃ ṅīṣ pratyayo bhavati /
ūdhaso 'naṅ (*5,4.131) iti samāsānte kṛte ano bahuvrīheḥ (*4,1.12) iti ḍāp-pratiṣedhayoḥ prāptayor idam ucyate /
ghaṭodhnī /
kuṇḍodhnī /
bahuvrīheḥ iti kim ? prāptā ūdhaḥ prāptodhāḥ /
ana upadhālopino 'nyatarasyām (*4,1.28) ity asya api ṅīpo 'yam uttaratra anuvṛtter bādhaka iṣyate /
samāsāntaś ca striyām eva /
iha na bhavati, mahodhāḥ parjanyaḥ iti //


____________________________________________________________________


saṅkhyāvyayāderṅīp || PS_4,1.26 ||


_____START JKv_4,1.26:

pūrveṇa ṅīṣi prāpte ṅīb vadhīyate /
saṅkhyādeḥ avyayādeś ca bahuvrīher ūdhas-śabdāntād ṅīp pratyayo bhavati /
saṅkhyādeḥ tāvat - dvyūdhnī /
tryūdhnī /
avyayādeḥ - atyūdhnī /
nirūdhnī /
ādi-grahaṇaṃ kim ? dvividhodhnī, trividhodhnī ity atra api yathā syāt //


____________________________________________________________________


dāma-hāyana-anāc ca || PS_4,1.27 ||


_____START JKv_4,1.27:

ūdhasaḥ iti nivṝttam /
saṅkhyā-grahaṇam anuvartate, na avyaya-grahaṇam /
saṅkhyādeḥ bahuvrīheḥ dāma-śabdāntāt hāyana-śabdāntāt ca striyāṃ ṅīp pratyayo bhavati /
dāmāntāt ḍāppratiṣedhaviklpeṣu prāpteṣu nitya-arthaṃ vacanam /
dvidāmnī /
tridāmnī /
hāyanāntāṭ ṭāpi prāpte /
dvihāyanī /
trihāyaṇī /
caturhāyaṇī /
hāyano vayasi smṛtaḥ /
tena+iha na bhavati, dvihāyanā śālā /
trihāyanā /
caturhāyanā /
ṇatvam api tricaturbhyām hāyanasya iti vayasya+iva smaryate //


____________________________________________________________________


[#325]
ana upadhālopino 'nyatarasyām || PS_4,1.28 ||


_____START JKv_4,1.28:

bahuvrīher ity eva /
ann-anto yo bahuvrīhiḥ upadhālopī, tasmād anyatarasyāṃ ṅīp pratyayo bhavati /
ṅīpā mukte ṅāp-pratiṣedhau bhavataḥ /
kimarthaṃ tarhi idam ucyate, nanu siddhā eva ḍāp-pratiṣedhaṅīpaḥ ? anupadhālopinaḥ ṅīp-pratiṣedha-arthaṃ vacanam /
bahurājā, bahurājñī, bahurāje /
bahutakṣā, bahutakṣṇī, bahutakṣe /
anaḥ iti kim ? bahumatsyā /
upadhālopinaḥ iti kim ? suparvā, suparve, suparvāḥ /
suparvāṇau, suparvāṇaḥ /
ḍāp-pratiṣedhāv eva atra bhavataḥ //


____________________________________________________________________


nityaṃ sañjñā-chandasoḥ || PS_4,1.29 ||


_____START JKv_4,1.29:

annantād bahuvrīher upadhā-lopinaḥ sañjñāyāṃ viṣaye chandasi ca nityaṃ ṅīp pratyayo bhavati /
vikalpasya apavādaḥ /
surājñī, atirājñī nāmaḥ grāma /
chandasi - gauḥ pañcadāmnī /
ekadāmnī /
dvidāmnī /
ekamūrdhnī /
samānamūrdhnī //


____________________________________________________________________


kevala-māmaka-bhāgadheya-pāpa-apara-samāna-āryakṛta-sumaṅgala-bheṣajāc ca || PS_4,1.30 ||


_____START JKv_4,1.30:

sañjñā-chandasoḥ ity eva /
kevala-ādibhyaḥ prātipadikebhyaḥ sañjñāyāṃ, chandasi viṣaye striyāṃ ṅīp pratyayo bhavati /
kevalī /
kevalā iti bhāṣāyām /
māmakī /
māmikā iti bhāṣāyām /
mitrāvaruṇayor bhāgadheyīḥ stha /
bhāgadheyā iti bhāṣāyām /
sā pāpī /
pāpā iti bhāṣāyām /
utā+aparībhyo maghavā vijigye /
aparā iti bhāṣāyām /
samānī pravāṇī /
samānā iti bhāṣāyām /
āryakṛtī /
āryakṛtā iti bhāṣāyām /
sumaṅgalī /
sumaṅgalā iti bhāṣāyām /
bheṣajī /
bheṣajā iti bhāṣāyām //


____________________________________________________________________


rātreś ca ajasau || PS_4,1.31 ||


_____START JKv_4,1.31:

jasviṣayādanyatra sañjñāyāṃ chandasi ca rātri-śabdāt ṅīp pratyayo bhavati /
yā ca rātrī sṛṣṭā /
rātrībhiḥ /
ajasau iti kim ? yāstā rātrayaḥ /
ajasādiṣv iti vaktavyam /
rātriṃ sahoṣitvā /
kathaṃ timirapaṭalairavaguṇṭhitāś ca ratryaḥ ? ṅīṣayaṃ bahvādi-lakṣaṇaḥ /
tatra hi paṭhyate kṛdikārādaktinaḥ, sarvato 'ktinn-arthāt ity eke iti //


____________________________________________________________________


[#326]

antarvat-pativator nuk || PS_4,1.32 ||


_____START JKv_4,1.32:

prakṛtir nipātyate, nugāgam astu vidhīyate /
antarvat-pativator nuk bhavati ṅīp ca pratyayaḥ, sa tu nakārāntatvād eva siddhaḥ /
nipātana-sāmarthyāc ca viśeṣe vṛttir bhavati /
antarvat pativat iti garbha-bhartṛ-saṃyoge /
iha na bhavati, antarasyāṃ śālāyāṃ vidyate /
patimatī pṝthīvī /
antarvat iti matub nipātyate, vatvaṃ siddham /
pativat iti vatvaṃ nipātyate, matup siddhaḥ /
antarvatnī garbhiṇī /
pativatnī jīvapatiḥ /
antarvat-pativatos tu matubvatve nipātanāt /
garbhiṇyāṃ jīvapatyāṃ ca vā chandasi tu nug-vidhiḥ //
sāntarvatnī devānupait /
sāntarvatī devānupaita /
pativatnī taruṇavatsā /
pativatī taruṇavatsā //


____________________________________________________________________


patyur no yajñasaṃyoge || PS_4,1.33 ||


_____START JKv_4,1.33:

patiśabdasya nakārādeśaḥ striyāṃ vidhīyate, ṅīp pratyayas tu nakārāntatvād eva siddhaḥ yajñasaṃyoge /
yajñena saṃyogaḥ yajñasaṃyogaḥ /
tatsādhanatvāt phalagrahītṛtvāt vā yajamānasya patnī /
patnī vācaṃ yaccha /
yajñasaṃyoge iti kim ? grāmasya patiriyaṃ brāhmaṇī kathaṃ vṛṣalasya patnī ? upamānād bhaviṣyati //


____________________________________________________________________


vibhāṣā sapūrvasya || PS_4,1.34 ||


_____START JKv_4,1.34:

patyurnaḥ iti vartate /
pati-śabda-antasya prātipadikasya sapūrvasya anupasarjanasya striyāṃ vibhāṣā nakāra-ādeśo bhavati, ṅīp tu labhyate eva /
vṛddhaptnī, vṛddhapatiḥ /
sthūlapatnī, sthūlapatiḥ /
aprāptavibhāṣeyamayajñasaṃyogatvāt /
sapūrvasya iti kim ? patiriyaṃ brāhmaṇī grāmasya //


____________________________________________________________________


nityaṃ sapatnyādiṣu || PS_4,1.35 ||


_____START JKv_4,1.35:

saptnyādiṣu nityaṃ patyurnakārādeśo bhavati, ṅīp tu labhyate eva /
pūrveṇa vikalpe prāpte vacanam /
nitya-grahaṇaṃ vaspaṣṭa-artham /
samānaḥ patirasyāḥ saptnī /
ekaptnī /
samānādiṣv iti vaktavye samānasya sabhāva-arthaṃ vacanam /
samāna /
eka /
vīra /
piṇḍa /
bhrātṛ /
putra /
dāsāc chandasi //


____________________________________________________________________


[#327]

pūtakrator ai ca || PS_4,1.36 ||


_____START JKv_4,1.36:

pūtakratu-śabdasya striyām aikāraścāntādeśo bhavati, ṅīp pratyayaḥ /
pūtakratoḥ strī pūtakratāyī /
traya ete yogāḥ puṃyoga-prakarane draṣṭavyāḥ /
yayā hi pūtāḥ kratavaḥ pūtakratuḥ sā bhavati //

____________________________________________________________________


vṛṣākapy-agni-kusita-kusidānām udāttaḥ || PS_4,1.37 ||


_____START JKv_4,1.37:

vṛṣākapy-ādīnām udātta aikārādeśo bhavati striyām, ṅīp ca pratyayaḥ /
vṛṣākapi-śabdo madyodātta udāttatvaṃ prayojayati /
agny-ādiṣu punarantodātteṣu sthānivadbhāvād eva siddham /
vṛṣākapeḥ strī vṛṣākapāyī /
agnāyī /
kusitāyī /
kusidāyī /
puṃyoge ity eva, vṛṣākapiḥ strī //


____________________________________________________________________


manor au vā || PS_4,1.38 ||


_____START JKv_4,1.38:

ai udāttaḥ iti vartate /
manu-śabdāt striyāṃ ṅīp pratyayo bhavati, aukāraścāntādeśaḥ, aikāraśca udāttaḥ /
vāgrahaṇena dvāv api vikalpyete /
tena trairūpyaṃ bhavati /
manoḥ strī manāyī /
manāvī /
manuḥ /
manu-śabdaḥ ādyudāttaḥ //


____________________________________________________________________


varṇād anudāttāt topadhātto naḥ || PS_4,1.39 ||


_____START JKv_4,1.39:

vā iti vartate /
varṇa-vācinaḥ prātipadikāt anudāttāntāt takāropadhād vā ṅīp pratyayo bhavati, takārasya nakārādeśo bhavati /
etā, enīṃ /
śyetā, śyenī /
haritā, hariṇī /
sarve ete ādyudāttāḥ, varṇānāṃ taṇatinitāntānām iti vacanāt /
varṇāt iti kim ? prakṛtā /
prarutā /
gatisvareṇādyudāttaḥ /
anudāttāt iti kim ? śvetā /
ghṛtāditvādantodāttaḥ /
topadhāt iti kim ? anyato ṅīṣaṃ vakṣyati /
ataḥ ity eva, śitir brahmaṇī /
piśaṅgādupasaṅkhyānam /
piśaṅgī /
asitapalitayoḥ pratiṣedhaḥ /
asitā /
palitā /
chandasi knam ityeke /
asiknī /
paliknī /
bhāṣāyām api iṣyate /
gato gaṇastūrṇamasiknikānām //


____________________________________________________________________


[#328]

anyato ṅīṣ || PS_4,1.40 ||


_____START JKv_4,1.40:

vā iti nivṛttam /
varṇād anudāttāt iti vartate, topadhāpekṣam anyatvam /
varṇa-vācinaḥ prātipadikād anudāttāntāt striyāṃ ṅīṣ pratyayo bhavati /
svare viśeṣaḥ /
sāraṅgī /
kalmāṣī /
śabalī /
varṇāt ity eva, khaṭvā /
anudāttāt ity eva, kṛṣṇā /
kapilā //


____________________________________________________________________


ṣid-gaurādibhyaś ca || PS_4,1.41 ||


_____START JKv_4,1.41:

ṅīṣ anuvartate /
ṣidbhyaḥ prātipadikebhyo gaurādibhyaś ca striyām ṅīṣ pratyayo bhavati /
śilpini ṣvun (*3,1.145) - nartakī /
khanakī /
rajakī /
gaurādibhyaḥ - gaurī /
matsī /
gaura /
matsya /
manuṣya /
śṛṅga /
haya /
gavaya /
mukaya /
ṛṣya /
puṭa /
druṇa /
droṇa /
hariṇa /
kaṇa /
paṭara /
ukaṇa /
āmalaka /
kuvala /
badara /
bamba /
tarkāra /
śarkāra /
puṣkara /
śikhaṇḍa /
suṣama /
salanda /
gaḍuja /
ānanda /
sṛpāṭa /
sṛgeṭha /
āḍhaka /
śaṣkula /
sūrma /
suba /
sūrya /
pūṣa /
mūṣa /
ghātaka /
sakalūka /
sallaka /
mālaka /
mālata /
sālvaka /
vetasa /
atasa /
pṛsa /
maha /
maṭha /
cheda /
śvan /
takṣan /
anaḍuhī /
anaḍvāhī /
eṣaṇaḥ karaṇe /
deha /
kākādana /
gavādana /
tejana /
rajana /
lavaṇa /
pāna /
medha /
gautama /
āyasthūṇa /
bhauri /
bhauliki /
bhauliṅgi /
audgāhamāni /
āliṅgi /
āpicchika /
āraṭa /
ṭoṭa /
naṭa /
nāṭa /
malāṭa /
śātana /
pātana /
savana /
āstarana /
ādhikaraṇa /
eta /
adhikāra /
āgrahāyaṇī /
pratyavarohiṇī /
sevana /
sumaṅgalāt sañjñāyām /
sundara /
maṇḍala /
piṇḍa /
viṭaka /
kurda /
gūrda /
paṭa /
pāṇṭa /
lophāṇṭa /
kandara /
kandala /
taruṇa /
taluna /
bṛhat /
mahat /
saudharma /
rohiṇī nakṣatre /
revatī nakṣatre /
vikala /
niṣphala /
puṣkala /
kaṭācchroṇivacane /
pippalyādayaśca /
pippalī /
harītakī /
kośātakī /
śamī /
karīrī /
pṛthivī /
kroṣṭrī /
mātāmaha /
pitāmaha /
mātāmaha-pitāmahayoḥ mātari ṣic ca (*4,2.36) iti ṣittvād eva siddhe jñāpana-arthaṃ vacanam, anityaḥ ṣil-lakṣaṇo ṅīṣ iti, tena daṃṣṭrā ity upapannaṃ bhavati //


____________________________________________________________________


jānapada-kuṇḍa-goṇa-sthala-bhāja-nāga-kāla-nīla-kuśa-kāmuka-kabarād vṛtty-amatra-āvapana-akṛtrimā-śrāṇā-sthaulya-varṇa-anācchādana-ayovikāra-maithunecchā-keśaveśeṣu || PS_4,1.42 ||


_____START JKv_4,1.42:

jānapada-ādibhya ekādaśabhyaḥ prātipadikebhya ekādaśasu vṛttyādiṣv artheṣu yathāsaṅkhyaṃ ṅīṣ pratyayo bhavati /
jānapadī bhavati,

[#329]

vṛttiś cet /
jānapadī anyā /
svare viśesaḥ /
utsādipāṭhādañi kṛte ṅīpādy-udāttatvaṃ bhavati /
kuṇḍī bhavati, amatraṃ cet /
kuṇḍā 'nyā /
goṇī bhavati, āvapanaṃ cet /
goṇā anyā /
sthalī bhavati, akṛtrimā cet /
sthalā anyā /
bhājī bhavati, śrāṇā cet /
pakvā ityarthaḥ /
bhājā anyā /
nāgī bhavati, sthaulyaṃ cet /
nāgā anyā /
nāgaśabdo guṇavacanaḥ sthaulye ṅīṣamutpādayati, anyatra guṇa eva ṭāpam /
jātivacanāttu jātilakṣaṇo ṅīṣ eva bhavati /
nāgī /
kālī bhavati, varṇaś cet /
kālā anyā /
nīlī bhavati, anācchādanaṃ cet /
nīlā anyā /
na ca sarvasminnanācchādana iṣyate /
kiṃ tarhi ? nīlādoṣadhau prāṇini ca /
nīlī oṣadhiḥ /
nīlī gauḥ /
nīlī vaḍavā /
sañjñāyāṃ vā /
nīlī, nīlā /
kuśī bhavati, ayovikāraś cet /
kuśā anyā /
kāmukī bhavati maithunecchā cet /
kāmukā anyā /
maithunecchāvatī bhaṇyate, necchāmātram /
kabarī bhavati, keśaveśaś cet /
kabarā anyā //

____________________________________________________________________


śoṇāt prācām || PS_4,1.43 ||


_____START JKv_4,1.43:

śoṇa-śabdāt prācām ācāryāṇāṃ matena striyāṃ ṅīṣ pratyayo bhavati /
śoṇī, śoṇā vaḍavā //


____________________________________________________________________


vā+uto guṇavacanāt || PS_4,1.44 ||


_____START JKv_4,1.44:

guṇam uktavān guṇavacanaḥ /
guṇavacanāt prātipadikād ukārāntāt striyāṃ vā ṅīṣ pratyayo bhavati /
paṭvī, paṭuḥ /
mṛdvī, mṛduḥ /
utaḥ iti kim ? śuciriyaṃ brāhamaṇī /
guṇavacanāt iti kim ? ākhuḥ /
vasu-śabdād guṇavacanād ṅībādy-udāttārtham /
vasvī /
kharusaṃyogopadhāt pratiṣedho vaktavyaḥ /
kharuriyaṃ brāhmaṇī /
pāṇḍuriyaṃ brāhmaṇī /
sattve niviśate 'paiti pṛthag jātiṣu dṛśyate /
ādheyaś ca akriyājaś ca so 'sattvaprakṛtir guṇaḥ //


____________________________________________________________________

bahva-ādibhyaś ca || PS_4,1.45 ||


_____START JKv_4,1.45:

bahu ity evam ādibhyaḥ prātipadikebhyaḥ striyāṃ vā ṅīṣ pratyayo bhavati /
bahvī, bahuḥ /
bahu /
paddhati /
aṅkati /
añcati /
aṃhati /
vaṃhati /
śakaṭi /
śaktiḥ śastre /
śāri /
vāri /
gati /
ahi /
kapi /
muni /
yaṣṭi /
itaḥ prāṇyaṅgāt /
kṛdikārādaktinaḥ /
sarvato 'ktinnarthād ity eke /
caṇḍa /
arāla /
kamala /
kṛpāṇa /
vikaṭa /
viśāla /
viśaṅkaṭa /
bharuja /
dhvaja /
candrabhāgānnadyām /
kalyāṇa /
udāra /
purāṇa /
ahan /
bahuśabdo guṇavacana eva /
tasya+iha pāṭha uttarārthaḥ //


____________________________________________________________________


[#330]

nityaṃ chandasi || PS_4,1.46 ||


_____START JKv_4,1.46:

bahv-ādibhyaḥ chandasi viṣaye nityaṃ striyāṃ ṅīṣ pratyayo bhavati /
bahvīṣu hitvā prapiban /
bahvī nāma oṣadhī bhavati /
nitya-grahaṇam uttarārtham //


____________________________________________________________________


bhuvaś ca || PS_4,1.47 ||


_____START JKv_4,1.47:

chandasi viṣaye striyāṃ bhuvo nityaṃ ṅīṣ pratyayo bhavati /
vibhvī ca /
prabhvī ca /
saṃbhvī ca /
iha kasmān na bhavati, svayambhūḥ ? utaḥ iti taparakaraṇam anuvartate /
hrasvād eva+iyaṃ pañcamī /
bhuvaḥ iti sautro nirdeśaḥ //


____________________________________________________________________


puṃyogād ākhyāyām || PS_4,1.48 ||


_____START JKv_4,1.48:

puṃsā yogaḥ puṃyogaḥ /
puṃyogād dhetor yat prātipadikaṃ striyāṃ vartate puṃsa ākhyābhūtaṃ tasmād ṅīṣ pratyayo bhavati /
gaṇakasya strī gaṇakī /
mahāmātrī /
praṣṭhī /
pracarī /
puṃsi śabdapravṛtti-nimittasya sambhavāt puṃśabdā ete, tadyogāt striyāṃ vartante /
puṃyogāt iti kim ? devadattā /
yajñadattā /
ākhyā-grahaṇāt kim ? parisṛṣṭā /
prajātā /
puṃyogād ete śabdāḥ striyāṃ vartante, na tu pumāṃsamācakṣate /
gopālikādīnāṃ pratiṣedhaḥ /
gopālakasya strī gopālikā /
sūryād devatāyāṃ cāb vaktavyaḥ /
sūryasya strī devatā sūryā /
devatāyām iti kim ? surī //


____________________________________________________________________


indra-varuṇa-bhava-śarva-rudra-mṛḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk || PS_4,1.49 ||


_____START JKv_4,1.49:

indrādibhyaḥ prātipadikebhyaḥ striyām ṅīṣ pratyayo bhavati, ānuk ca āgamaḥ /
yeṣām atra puṃyoga eva iṣyate, teṣām ānugāgamamātraṃ vidhīyate /
ratyayas tu pūrveṇa+eva siddhaḥ /
anyeṣāṃ tūbhayaṃ vidhīyate /
indrāṇī /
varuṇānī /
bhavānī /
śarvāṇī /
rudrāṇī /
mṛḍānī /
himāraṇyayor mahattve /
mahaddhimaṃ himānī /
mahadaraṇyam araṇyānī /

[#331]

yavād doṣe /
duṣṭo yavaḥ yavānī /
yavanāllipyām /
yavanānī lipiḥ /
upādhyāyamātulābhyāṃ vā /
upādhyāyānī, upādhyāyī /
matulānī, matulī /
ācāryādaṇatvaṃ ca /
ācāryānī, ācāryā /
aryakṣatriyābhyāṃ vā /
aryāṇī, aryā /
kṣatriyāṇī, kṣatriyā /
vinā puṃyogena svārtha eva ayaṃ vidhiḥ /
puṃyoge tu ṅīṣā eva bhavitavyam /
aryī /
kṣatriyī /
mudgalācchandasi licca /
rathīrabhūnmudgalānī gaviṣṭau //


____________________________________________________________________


krītāt karaṇa-pūrvāt || PS_4,1.50 ||

_____START JKv_4,1.50:

karaṇaṃ pūrvam asminn iti karaṇapūrvaṃ pratipadikam /
krīta-śabdāntāt prātipadikāt karaṇa-pūrvāt striyāṃ ṅīp pratyayo bhavati /
vastreṇa kriyate sā vastrakrītī /
vasanakrītī /
karaṇapūrvāt iti kim ? sukrītā /
duṣkrītā /
iha kasmān na bhavati, sā hī tasya dhanakrītī prāṇebhyo 'pi garīyasī iti ? ṭābantena samasaḥ /
ataḥ iti cātuvartate /
gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prāk subutpatteḥ iti bahulaṃ taducyate, kartṛkaraṇe kṛtā bahulam (*2,1.32) iti //


____________________________________________________________________


ktād alpāakhyāyām || PS_4,1.51 ||

_____START JKv_4,1.51:

karaṇapūrvāt ity eva /
karaṇapūrvāt prātipadikāt ktāntād alpākhyāyāṃ ṅīṣ pratyayo bhavti /
alpākhyāyām iti samudāyopādhiḥ /
abhraviliptī khyauḥ /
sūpaviliptī pātrī /
alpasūpā ity arthaḥ /
alpākhyāyām iti kim ? candanānuliptā brāhmaṇī //


____________________________________________________________________

[#332]

bahuvrīheś ca antodattāt || PS_4,1.52 ||


_____START JKv_4,1.52:

ktāt ity eva /
bahuvrīhir yo 'ntodāttaḥ, tasmāt striyāṃ ṅīṣ pratyayo bhavati /
svāṅga-pūrva-pado bahuvrīhir iha+udāharaṇam /
asvāṅga-pūrvapadād vikalpaṃ vakṣyati /
śaṅkhyabhinnī /
ūrubhinnī /
galalotkṛttī /
keśalūnī /
bahuvrīheḥ iti kim ? pādapatitā /
antodāttāj jātapratiṣedhaḥ /
dantajātā /
stanajātā /
pāṇigṛhītyādīnām arthaviśeṣe /
pāṇigṛhītī bhāryā /
yasya astu kathañcit pāṇir gṛhyate pāṇigṛhītā sā bhavati /
abahunañsuiālasukhādi-pūrvād iti vaktavyam /
bahukṛtā /
naṅ - akṛtā /
su - sukṛtā /
kāla - māsajātā /
saṃvatsara-jātā /
sukhādi - sukhajātā /
duḥkhajātā /
jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita. pratipannāḥ (*6,2.170) ity evam ādinā bhauvrīher antodāttatvam //


____________________________________________________________________


asvāṅga-pūrvapadād vā || PS_4,1.53 ||


_____START JKv_4,1.53:

antodāttāt ktāt iti anuvartate /
asvāṅgapūrvapadād antodāttāt ktāntād bahuvrīheḥ striyāṃ vā ṅīṣ pratyayo bhavati /
pūrveṇa nitye prāpte vikalpa ucyate /
śārṅgajagdhī, śārṅgajagdhā /
palāṇḍubhakṣitī, palāṇḍubhakṣitā /
surāpītī, surāpītā /
asvāṅgapūrvapadāt iti kim ? śaṅkhabhinnī /
ūrubhinnī /
antodāttāt ity eva, vastracchannā /
vasanacchanna /
bahulaṃ sañjñāchandasor iti vaktavyam /
pravṛddhavilūnī, pravṛddhavilūnā /
pravṛddhā ca asau vilūnā ca iti /
na ayaṃ bahuvrīhiḥ //


____________________________________________________________________


svāṅgāc ca+upasarjanād asaṃyoga-upadhāt || PS_4,1.54 ||


_____START JKv_4,1.54:

bahuvrīheḥ ktāntād antodāttāt iti sarvaṃ nivṛttam /
vā-grahaṇam anuvartate /
svāṅgaṃ yad upasarjanam asaṃyogopadhaṃ tad antāt prātipadikāt striyāṃ vā ṅīṣ pratyayo bhavati /
candramukhī, candramukhā /
atikrāntā keśān atikeśī, atikeśā mālā /
svāṅgāt iti kim ? bahuyavā /
upasarjanāt iti kim ? aśikhā /
asaṃyogopadhāt iti kim ? sugulphā /
supārśvā /

[#333]

aṅgagātrakaṇṭhebhya iti vaktavyam /
mṛdvaṅgī, mṛdvaṅgā /
sugātrī, sugātrā /
snigdhakaṇṭhī, snigdhakaṇṭhā /
adravaṃ mūrtimat svāṅgaṃ prāṇisthamavikārajam /
atatsthaṃ tatra dṛṣṭaṃ cet tena cettattathāyutam //


____________________________________________________________________


nāsikā-udara-oṣṭha-jaṅghā-danta-karṇa-śṛṅgāc ca || PS_4,1.55 ||


_____START JKv_4,1.55:

svāṅgāc ca+upasarjanāt ity eva /
bahvaj-lakṣaṇe saṃyogopadha-lakṣaṇe ca pratiṣedhe prāpte vacanam /
sahanañ-vidyamāna-lakṣaṇas tu pratiṣedho bhavaty eva /
nāsikā-ādyantāt prātipadikāt striyāṃ vā ṅīṣ pratyayo bhavati /
tuṅganāsikī, tuṅganāsikā /
tilodarī, tilodarā /
bamboṣṭhī, bamboṣṭhā /
dīrghajaṅghī, dīrghajaṅghā /
samadantī, samadantā /
cārukarṇī, cārukarṇā /
tīkṣaṇaśṛṅgī, tīkṣṇaśṛṅgā /
pucchāc ca+iti vaktavaym /
kalyāṇapucchī, kalyāṇapucchā /
kabara-maṇi-viṣa-śarebhyo nityam /
kabarapucchī /
maṇipucchī /
viṣayucchī /
śarapucchī /
upamānāt pakṣāc ca pucchāt ca /
ulūkapakṣīsenā /
ulūkapucchī śālā //


____________________________________________________________________


na kroḍādi-bahvacaḥ || PS_4,1.56 ||


_____START JKv_4,1.56:

svāṅgāt iti ṅiṣ prāptaḥ pratiṣedhyate /
kroḍādyantāt bahvajantāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /
kalyāṇakroḍā /
kalyāṇākhurā /
kalyāṇokhā /
kalyāṇabālā /
kalyāṇaśaphā /
kalyāṇagudā /
kalyāṇaghoṇā /
kalyāṇanakhā /
kalyāṇamukhā /
kroḍādir ākṛtigaṇaḥ /
subhagā /
sugalā /
bahvacaḥ khalv api - pṛthujaghanā /
mahālalāṭā //


____________________________________________________________________


saha-nañ-vidyamāna-pūrvāc ca || PS_4,1.57 ||


_____START JKv_4,1.57:

svāṅgāc ca+upasarjanāt iti, nāsika-udara-oṣṭha-jaṅghā-danta-karṇa. śṛggāc ca (*4,1.55) iti ca prāpto ṅīṣ pratiṣidhyate /
saha nañ vidyamāna evaṃ pūrvāt prātipadikāt striyāṃ ṅīṣ pratyayo na bhavati /
sakeśā /
akeśā /
vidyamānakeśā /
sanāsikā /
anāsikā /
vidyamānanāsikā //


____________________________________________________________________


[#334]

nakha-mukhāt sañjñāyām || PS_4,1.58 ||


_____START JKv_4,1.58:

nakha-mukhāntāt prātipadikāt sañjñāyām viṣaye striyāṃ ṅīṣ pratyayo na bhavati /
śūrpaṇakhā /
vajranakhā /
gauramukhā /
kālamukhā /
sañjñāyām iti kim ? tāmranakhī kanyā /
candramukhī //


____________________________________________________________________


dīrghajihvī ca cchandasi || PS_4,1.59 ||


_____START JKv_4,1.59:

dīrghajihvī iti chandasi viṣaye nipātyate /
saṃyogopadhatvād aprāpto ṅīṣ vidhīyate /
dīrghajihvī vai devānāṃ havyamavāleṭ /
cakāraḥ sañjña-anukarṣaṇa-arthaḥ /
dīrghajihvī iti nipātanaṃ nitya-artham //


____________________________________________________________________

dik-pūrvapadān ṅīp || PS_4,1.60 ||


_____START JKv_4,1.60:

svāṅgāc ca+upasarjanāt ity evam ādividhi-pratiṣedha-viṣayaḥ sarvo 'py apekṣyate /
yatra ṅīṣ vihitas tatra tad apavādaḥ /
dik-pūrvapadāt prātipadikāt ṅīp pratyayo bhavati /
svare viśeṣaḥ /
prāṅmukhī, prāṅmukhā /
prāṅnāsikī, prāṅnāsikā /
iha na bhavati, prāggulphā, prākkroḍā, prāgjaghanā iti //


____________________________________________________________________


vāhaḥ || PS_4,1.61 ||


_____START JKv_4,1.61:

ṅīṣ eva svaryate, na ṅīp /
vaherayaṃ ṇvi-pratyayāntasya nirdeśaḥ /
sāmārthyāt tadantanidher vijñānam /
bahantāt prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /
dityauhī /
praṣṭhauhī //


____________________________________________________________________

sakhy aśiṣvī iti bhāṣāyām || PS_4,1.62 ||


_____START JKv_4,1.62:
sakhī aśiśvī ity etau śabdau ṅīṣantau bhāṣāyāṃ nipātyete /
sakhīyaṃ me brāhmaṇī /
na asyāḥ śiśur asti iti aśiśvī /
bhāṣāyām iti kim ? sakhā saptapadī bhava /
aśiśum iva māmayaṃ śiśurabhimanyate //


____________________________________________________________________

jāter astrīviṣayād aya-upadhāt || PS_4,1.63 ||


_____START JKv_4,1.63:

jātivāci yat prātipadikaṃ na ca striyām eva niyatam astrīviṣayam ayakāropadhaṃ ca tasmāt striyāṃ ṅīṣ pratyayo bhavati /
ākṛti-grahaṇā jātir liṅgānāṃ ca na sarvabhāk /
sakṛdākhyātanirgāhyā gotraṃ ca caraṇaiḥ saha //


[#335]

kukkuṭī /
sūkarī /
brāhmaṇī /
vṛṣalī /
nāḍāyanī /
cārāyaṇī /
kaṭhī /
bahvṛcī /
jāteḥ iti kim ? muṇḍā /
astrīviṣayāt iti kim ? makṣikā /
ayopadhāt iti kim ? kṣatriyā /
yopadha-pratiṣedhe hayagavayamukayamatsyamanuṣyāṇam apratiṣedhaḥ /
hayī /
gavayī /
mukayī /
matsī /
manuṣī //


____________________________________________________________________


pāka-karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_4,1.64 ||


_____START JKv_4,1.64:

pāka-ādy-uttarapadāt jātivācinaḥ prātipadikāt striyāṃ ṅīṣ pratyayo bhavati /
strī-viṣayatvād eteṣāṃ pūrveṇa aprāptaḥ pratyayo bidhīyate /
odanapādī /
śaṅkukarṇī /
śālaparṇī /
śaṅkhapuṣpī /
dāsīphalī /
darbhamūlī /
gobālī /
puṣpa-phala-mūla-uttarapadāt tu yato neṣyate tadajādiṣu paṭhyate, satprākkāṇḍaprāntaśataikebhyaḥ puṣpāt, sambhastrājinaśaṇapiṇḍebhyaḥ phalāt, mūlānnañaḥ iti //


____________________________________________________________________


ito manusya-jāteḥ || PS_4,1.65 ||


_____START JKv_4,1.65:

ikārāntāt prātipadikāt manuṣyajāti-vācinaḥ striyāṃ ṅīṣ pratyayo bhavati /
avantī /
kuntī /
dīkṣī /
plākṣī /
itaḥ iti kim ? viṭ /
darat /
manuṣya-grahaṇaṃ kim ? tittiriḥ /
jāteḥ iti vartamāne punar jāti-grahaṇaṃ yopadhād api yathā syāt /
audameyī /
iña upasaṅkhyānam ajāty-artham /
sautaṅgamī /
maunacittī /
sutaṅgamādibhyaś cāturarthika iñ na jātiḥ //


____________________________________________________________________


ūṅ utaḥ || PS_4,1.66 ||


_____START JKv_4,1.66:

manusyajāteḥ iti vartate /
ukārāntāt manusyajāti-vācinaḥ prātipadikāt striyām ūṅ pratyayo bhavati /
kurūḥ /
bahmabandhūḥ /
vīrabandhūḥ /
ṅakāro noṅdhātvoḥ (*6,1.175) iti viśeṣaṇa-arthaḥ /
dīrghoccāraṇaṃ kapo bādhana-artham /
ayopadhāt ity etad atra apekṣyate /
adhvaryur brāhmaṇī /
aprāṇijāteś cārajjvādīnām iti vaktavyam /
alābūḥ /
karkandhūḥ /
aprāṇi-grahaṇaṃ kim ? kṛkavākuḥ /
arajjvādīnām iti kim ? rajjuḥ /
hanuḥ //


____________________________________________________________________


bāhvantāt sañjñāyām || PS_4,1.67 ||

_____START JKv_4,1.67:

bāhu-śabdāntāt prātipadikāt sañjñāyāṃ viṣaye striyāṃ ūṅ pratyayo bhavati /
bhadrabāhūḥ /
jālabāhūḥ /
sañjñāyām iti kim ? vṛttau bāhū asyāḥ vṛttabāhuḥ //


____________________________________________________________________


[#336]

paṅgoś ca || PS_4,1.68 ||


_____START JKv_4,1.68:

paṅgu-śabdāt striyāṃ ūṅ pratyayo bhavati /
paṅgūḥ /
śvaśur asya+ukārākāralopaś ca vaktavyaḥ /
śvaśrūḥ //


____________________________________________________________________


ūru-uttarapadād aupamye || PS_4,1.69 ||


_____START JKv_4,1.69:

ūru-uttarapadāt prātipadikāt aupamye gamyamāne striyām ūṅ pratyayo bhavati /
kadalīstambhorūḥ /
nāganāsorūḥ /
karabhorūḥ /
aupamye iti kim ? vṛttoruḥ strī //

____________________________________________________________________


saṃhita-śapha-lakṣaṇa-vāma-ādeś ca || PS_4,1.70 ||


_____START JKv_4,1.70:

saṃhita śapha lakṣaṇa vāma ity evam ādeḥ prātipadikād ūru-uttarapadāt striyām ūṅ pratyayo bhavati /
anaupamya-artha ārambhaḥ /
saṃhitorūḥ /
śaphorūḥ /
lakṣaṇorūḥ /
vāmorūḥ /
sahitasahābhyāṃ ca+iti vaktavyam /
sahitorūḥ /
sahorūḥ //


____________________________________________________________________


kadru-kamaṇḍalvoś chandasi || PS_4,1.71 ||


_____START JKv_4,1.71:

kadru-śabdāt kamaṇḍalu-śabdāc ca chandasi ciṣaye striyāṃ ūṅ pratyayo bhavati /
kadrūś ca vai suparṇī a /
mā sma kamaṇḍalūṃ śūdrāya dadyāt /
chandasi iti kim ? kadruḥ /
kamaṇdaluḥ /
guggulumadhujatupatayālūnām iti vaktavyam /
gugulūḥ /
madhūḥ /
jatūḥ /
patayālūḥ //

____________________________________________________________________


sañjñāyām || PS_4,1.72 ||


_____START JKv_4,1.72:

kadru-kamaṇḍalu-śabdābhyāṃ sañjñāyāṃ viṣaye striyām ūṅ pratyayo bhavati /
acchandorthaṃ vacanam /
kadrūḥ /
kamaṇḍalūḥ /
sañjñāyām iti kim ? kadruḥ /
kamaṇḍaluḥ //


____________________________________________________________________


[#337]

śārṅgarava-ādy-año ṅīn || PS_4,1.73 ||


_____START JKv_4,1.73:

śārṅgaravādibhyo 'ñantebhyaś ca prātipadikebhyaḥ striyāṃ ṅīn pratyayo bhavati /
śārṅgaravī /
kāpaṭavī /
añanatebhyaḥ - baidī /
aurvī /
jātigrahaṇam atra anuvartate /
tena jāti-lakṣaṇo ṅīṣ anena bādhyate, na puṃyoga-lakṣaṇaḥ, baidasya strī baidī /
śārṅgarava /
kāpaṭava /
gaugulava /
brāhmaṇa /
gautama /
ete 'ṇantāḥ /
kāmaṇḍaleya /
brāhamakṛteya /
āniceya /
ānidheya /
āśokeya /
ete ḍhagantā /
vātsyāyana /
mauñjāyana /
etau phagantau jātiḥ /
kaikaseyo ḍhagantaḥ /
kāvyaśaivyau yañantau /
ehi, paryehi kṛdikārāntau /
āśmarathyo yañantaḥ /
audapānaḥ /
udapānaśabdaḥ śuṇḍikādyaṇantaḥ prayojayati /
arāla /
caṇḍāla /
vataṇḍa /
jātiḥ /
bhogavadgaurimatoḥ sañjñāyām ghādiṣu nityaṃ hrasvārtham /
nṛnarayor vṛddhiś ca /
atra yathāyogaṃ ṅībādiṣu prāpteṣu ṅīn vidhīyate //

____________________________________________________________________


yaṅaś cāp || PS_4,1.74 ||


_____START JKv_4,1.74:

yaṅantāt prātipadikāt striyāṃ cāp pratyayo bhavati /
ñyaṅaḥ ṣyaṅaś ca sāmānya-grahaṇam etat /
āmbaṣṭhyā /
sauvīryā /
kausalyā /
ṣyaṅ - kārīṣagandhyā /
vārāhyā /
bālākyā /
ṣāc ca yañaḥ /
ṣāt paro yo yañ tadantāc cāp vaktavyaḥ /
śārkarākṣyā /
aputimāṣyā /
gaukakṣyā /
uttarasūtre cakāro 'nukta-samuccaya-arthaḥ, tena vā bhaviṣyati //


____________________________________________________________________


āvaṅyāc ca || PS_4,1.75 ||


_____START JKv_4,1.75:

avaṭa-śabdo gargādiḥ, tasmād yañi kṛte ṅīpi prāpte vacanam etat /
āvaṭyāc ca striyāṃ cāp pratyayo bhavati /
āvaṭyā prācāṃ ṣpha eva, sarvatra grahaṇāt /
āvaṭyāyanī //


____________________________________________________________________


taddhitāḥ || PS_4,1.76 ||


_____START JKv_4,1.76:

adhikāro 'yam /
āpañcamādhyāyaparisamāpteḥ yānita ūrdhvam anukramisyāmaḥ taddhitasañjñāste veditavyāḥ /
vakṣyati, yūnastiḥ (*4,1.77) - yuvatiḥ /
bahuvacanam anukta-taddhita-parigraha-artham /
pṛthivyā ñāñau (*4,1.85), agrādipaścāḍ ḍimac (*4,3.23) ity evam ādi labdhaṃ bhavati /
taddhita-pradeśāḥ - kṛt-taddhita-samāsāś ca (*1,2.46) ity evam ādayaḥ //


____________________________________________________________________


[#338]

yūnas tiḥ || PS_4,1.77 ||


_____START JKv_4,1.77:

yuvan-śabdāt prātipadikāt striyāṃ tiḥ pratyayo bhavati /
sa ca taddhitasañjño bhavati /
ṅīpo 'pavādaḥ /
yuvatiḥ //


____________________________________________________________________


aṇ-iñor anārṣayor guru-upottamayoḥ ṣyaṅ gotre || PS_4,1.78 ||


_____START JKv_4,1.78:

gotre yāv aṇiñau vihitāv anārṣau tadantayoḥ prātipadikayor gurūpottamayoḥ striyāṃ ṣyaṅ ādeśo bhavati /
nirdiṣyamānasya ādeśā bhavanti ity aṇiñor eva vijñāyate, na tu samudāyasya /
ṅakāraḥ sāmānya-grahaṇa-arthaḥ /
ṣakāras tadavighātārthaḥ, yaṅaś cāp (*4,1.74) iti /
uttama-śabdaḥ svabhāvāt triprabhṛtīnāmantyamakṣaramāha /
uttamasya samīpam upottamam /
guru upottamaṃ yasya tad gurūpottamaṃ prātipadikam /
karīṣasya+iva gandho 'sya karīṣagandhiḥ /
kumudagandhiḥ /
tasyāpatyam ityaṇ /
tasya ṣyaṅ ādeśaḥ /
kārīṣagandhyā /
kaumudagandhyā /
varāhasyāpatyam /
ata iñ (*4,1.95) /
vārāhiḥ /
tasya ṣyaṅ ādeśaḥ /
vārāhyā /
bālākyā /
aṇiñoḥ iti kim ? ṛtabhāgasyāpatyaṃ, badāditvādañ, ārtabhāgī /
gurūpottamādikaṃ sarvam asti iti na staṇiñau /
ṭiḍḍhāṇañ (*4,1.15) iti ṅīb eva bhavati /
anārṣayoḥ iti kim ? vāsiṣṭhī /
vaiśvāmitrī /
gurūpottamayoḥ iti kim ? aupagavī /
kāpaṭavī /
gotre iti kim ? tatra jātāḥ (*4,3.25) - āhicchatrī /
kānyakubjī //


____________________________________________________________________


gora-avayavāt || PS_4,1.79 ||


_____START JKv_4,1.79:

aṇ-iñoḥ ity eva /
gotra-avayavāḥ gotrābhimatāḥ kulākhyāḥ puṇikabhuṇikamukharaprabhṛtayaḥ /
tato gotre vihitayor aṇiñoḥ striyāṃ ṣyaṅ ādeśo bhavati /
agurūpottamārtha ārambhaḥ /
pauṇikyā /
bhauṇikyā /
maukharyā /
yeṣāṃ svanantarāpatye 'pi iṣyate daivadattyā, yājñādattyā iti , te krauḍyādiṣu draṣṭavyāḥ //


____________________________________________________________________


krauḍy-ādibhyaś ca || PS_4,1.80 ||


_____START JKv_4,1.80:

krauḍi ity evam ādibhyaś ca striyāṃ ṣyaṅ pratyayo bhavati /
agurūpottama-artha ārambhaḥ /
anaṇiñarthaś ca /
kauḍyā /
lāḍyā /
kauḍi /
lāḍi /
vyāḍi /
āpiśali /
āpakṣiti /
caupayata /
caiṭayata /
śaikayata /
bailvayata /
vaikalpayata /
saudhātaki /
sūta yuvatyām /
bhoja kṣatriye bhauriki /
bhauliki /
śālmaki /
śālāsthali /
kāpiṣṭhali /
gaulakṣya /
gaukakṣya //


____________________________________________________________________


[#339]
daivayajñi-śaucivṛkṣi-sātyamugri-kāṇṭheviddhibhyo 'nyatarasyām || PS_4,1.81 ||


_____START JKv_4,1.81:

daivayajñi śaucivṛkṣi sātyamugri kāṇṭheviddhi ity eteṣām anyatarasyāṃ ṣyaṅ pratyayo bhavati /
iñantā ete, gotra-grahaṇaṃ ca na anuvartate /
tena+ubhayatravibhāṣeyam /
gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare 'patye pakṣe vidhīyate /
tena mukte ito manusyajāte (*4,1.65) iti ṅīṣ eva bhavati /
daivayajñyā, daivayajñī /
śaucivṛkṣyā, śaucivṛkṣī /
sātyamugryā, sātyamugrī /
kāṇṭheviddhyā, kāṇṭheviddhī //


____________________________________________________________________


samarthānāṃ prathamād vā || PS_4,1.82 ||


_____START JKv_4,1.82:

trayam apy adhikriyate samarthānām iti ca, prathamād iti ca, vā iti ca /
svārthika-pratyayāvadhiścāyam adhikāraḥ, prāgdiśo vibhaktiḥ (*5,3.1) iti vāvat /
svārthikeṣu hy asya+upayogo na asti, vikalpo 'pi tatra anavasthitaḥ /
kecin nityam eva bhavanti /
lakṣaṇavākyāni tasya apatyam (*4,1.92), tena raktaṃ rāgāt (*4,2.1) tatra bhavaḥ (*4,3.53) ity evam ādīni bhaviṣyanti /
teṣu sāmarthye sati prathama-nirdiṣṭād eva vikalpena pratyayo bhavati iti veditavyam /
samarthānām iti virdhāraṇe ṣaṣṭhī /
samarthānāṃ madye prathamaḥ pratyaya-prakṛtitvena nirdhāryate /
tasya iti sāmānyaṃ viśeṣalakṣaṇa-artham /
tadīyaṃ prāthamyaṃ viśeṣāṇāṃ vijñāyate /
upagoḥ apatyam aupagavaḥ /
samarthānām iti kim ? kambala upagoḥ, apatyaṃ devadattasya /
prathamāt iti kim ? ṣaṣṭhyāntād yathā syāt, prathamāntān mā bhūt /
vā iti kim ? vākyam api yathā syāt upagor apatyam iti /
yady evaṃ samāsa-vṛttiḥ taddhita-vṛttyā bādhyeta upagvapatyam iti /
na+eṣa doṣaḥ /
pūrvasūtrād anyatarasyāṃ grahaṇam anuvartate /
tena+etad api bhaviṣyati //


____________________________________________________________________


prāg dīvyato 'ṇ || PS_4,1.83 ||


_____START JKv_4,1.83:

tena dīvyati iti vakṣyati /
tad ekadeśo dīvyacchabdo avadhitvena gṛhyate /
prāg - dīvyatsaṃśabdanād yānita ūrdhvam anukramiṣyamaḥ, aṇ pratyayas tatra bhavati iti veditavyam /
adhikāraḥ, paribhāṣā, cidhirvā iti triṣv api darśaneṣv apavādaviṣayaṃ parigṛtya aṇ pravartate /
vakṣyati, tasya apatyam (*4,1.92) - aupagavaḥ /
kāpaṭavaḥ //


____________________________________________________________________

aśvapatyādibhyaś ca || PS_4,1.84 ||


_____START JKv_4,1.84:

aśvapatyādibhyaḥ prātipadikebhyaḥ prāgdīvyatīyeṣv artheṣu aṇ pratyayo bhavati /
patyuttarapadād ṇyaṃ vakṣyati, tasya apavādaḥ /
āśvapatam /
śātapataṃ /
aśvapati /
śatapati /
dhanapati /
gaṇapati /
rāṣṭrapati /
kulapati /
gṛhapati /
dhānyapati /
paśupati /
dharmapati /
sabhāpati /
prāṇapati /
kṣetrapati //


____________________________________________________________________


[#340]

dity-adity-āditya-paty-uttarapadāṇ ṇyaḥ || PS_4,1.85 ||


_____START JKv_4,1.85:

prāgdīvyataḥ ity eva /
diti aditi āditya ity etebhyaḥ, patyuttarapadāt ca prātipadikāt prāgdīvyatīyeṣv artheṣu ṇyaḥ pratyayo bhavati /
daityaḥ /
ādityaḥ /
ādityam /
patyuttarapadāt - prājāpatyam /
saināpatyam /
yamācceti vaktavyam /
yāmyam /
vāṅmatipitṛmatāṃ chandasy upasaṃkhyānam /
vācyaḥ /
mātyā /
paitṛmatyam /
pṛthivyā ñāñau /
pārthivā /
pārthivī /
devād yañañau /
daivyam /
daivam /
bahiṣaṣṭilopaś ca /
bāhyāḥ /
īkak ca /
vāhīkaḥ /
īkañ chandasi /
bāhīkaḥ /
svare viśeṣaḥ /
ṭilopavacanam avyayānāṃ bhamātre ṭilopasya anityatvajñāpanārtham /
ārātīyaḥ /
sthāmno 'kāraḥ /
aśvatthāmaḥ /
lomno 'patyeṣu bahuṣu /
uḍulomāḥ /
śaralomāḥ /
bahuṣu iti kim ? auḍulomiḥ /
śāralomiḥ /
sarvatra gorajādipratyayaprasaṅge yat /
gavyam /
ajādi-pratyaya-prasaṅge iti kim ? gobhyo hetubhya āgataṃ gorūpyam /
gomayam /
ṇyādayo 'rthaviśeṣalakṣaṇād apavādāt pūrvavipratiṣedhena /
diterapatyaṃ daityaḥ /
vanaspatīnāṃ samūhaḥ vānaspatyam /
kathaṃ daiteyaḥ ? diti-śabdāt kṛdikārād aktinaḥ, sarvato 'ktinn-arthād ity eke iti ṅīṣaṃ kṛtvā strībhyo ḍhak kriyate /
liṅgaviśiṣṭa-paribhāṣā ca anityā //


____________________________________________________________________


[#341]

utsa-ādibhyo 'ñ || PS_4,1.86 ||


_____START JKv_4,1.86:
prāgdīvyataḥ ity eva /
utsādibhyaḥ prāgdīvyatīyeṣu artheṣu añ pratyayo bhavati /
aṇas tad apavādānāṃ ca bādhakaḥ /
autsaḥ /
audapānaḥ /
utsa /
udapāna /
vikara /
vinoda /
mahānada /
mahānasa /
mahāprāṇa /
taruṇa /
taluna /
baṣkayā 'se /
dhenu /
pṛthivī /
paṅkti /
jagatī /
tirṣṭup /
anuṣṭup /
janapada /
bharata /
uśīnara /
grīṣma /
pīlu /
kula /
udasthānāt deśe /
pṛṣadaṃśe /
bhallakīya /
rathāntara /
madhyandina /
bṛhat /
mahat /
sattvantu /
sacchabdo matubanta āgatanuṅko gṛhyate sattvantu iti /
kuru /
pañcāla /
indrāvasāna /
uṣṇik /
kakubḥ /
suvarṇa /
deva /
grīṣmācchandasi iti vaktavyam /
iha mā bhūt /
graiṣṃī triṣṭup /
chandaś ca+iha vṛttaṃ gṛhyate, na vedaḥ //


____________________________________________________________________


strī-puṃsābhyāṃ nañ-snañau bhavanāt || PS_4,1.87 ||


_____START JKv_4,1.87:

dhānyānāṃ bhavane kṣetre khañ (*5,2.1) iti vakṣyati /
tasya prāg ity anena+eva sambandhaḥ /
prāgbhavanasaṃśabdanād ye 'rthās teṣu strī-śabdāt puṃs-śabdāc ca yathākramaṃ nañsnañau pratyayu bhavataḥ /
strīṣu bhavaṃ straiṇam /
pauṃsnam /
striṇāṃ samūhaḥ straiṇam /
pauṃsnam /
strībhya āgataṃ straiṇam /
apuṃsnam /
strībhyo hitaṃ straiṇam /
pauṃsnam /
striyāḥ puṃvat iti jñāpakād vatyarthe na bhavati /
yoga-apekṣaṃ ca jñāpakam iti strīvad ity api siddham //


____________________________________________________________________


dvigor lug-anapatye || PS_4,1.88 ||

_____START JKv_4,1.88:

prāgdīvyataḥ iti vartate, na bhavanāt iti /
dvigoḥ iti ṣaṣṭhī /
dvigor yaḥ sambandhī nimittatvena taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ varjayitvā tasya lug bhavati /
pajcasu kapāleṣu saṃskṛtaḥ pajcakapālaḥ /
daśakapālaḥ /
dvau devādadhīte dvivedaḥ /
trivedaḥ /
anapatye iti kim ? dvaidevadattiḥ /
traidevadattiḥ /
prāgdivyataḥ ity eva, dvaipārāyaṇikaḥ /
dvigu-nimittavijñānād iha na bhavati, pañcakapālasya+idaṃ pāñcakapālam /
atha vā dvigor eva ayaṃ lug vidhīyate /
dvigoḥ iti sthāna-ṣaṣṭhī /
nanu ca pratyayādarśanasya+eṣā sañjñā ? satyam etat /
upacāreṇa tu lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya eva dviguḥ, tasya lug bhavati /
dvigu-nimittako 'pi tarhi guṇakalpanayā kasmān na dvigur ucyate pājcakapālam iti ? na tasya dvigutvam nimittam /
itaras tu dvigutvasya+eva nimittam ity asti viśeṣaḥ /
yady evam iha kathaṃ pañcakapālyāṃ saṃskṛtaḥ pañcakapālaḥ iti ? na+eva atra taddhita utpadyate /

[#342]

vākyam eva bhavati /
traiśabdyaṃ hi sādhyaṃ, pañcasu kapāleṣu saṃskṛtaḥ, pañcakapālyāṃ saṃskṛtaḥ pañcakapālaḥ iti /
tatra dvayoḥ śabdayoḥ samānārthayor ekena vigrahaḥ /
aparasmād utpattir bhaviṣyati /
atha+iha kasmān na bhavati, pañcabhyo gargebhya āgataṃ pajcagargarūpayam, pañcagargam ayam iti vā ity anuvartate /
sā ca vyavasthita-vibhāṣā vijñāyate //


____________________________________________________________________


gotre 'lug-aci || PS_4,1.89 ||


_____START JKv_4,1.89:

prāgdīvyataḥ ity eva /
yaskādibhyo gotre (*2,4.63) /
ity ādinā yeṣāṃ gotrapratyayānāṃ lug uktaḥ, teṣāmajādau prāgdīvyatīye viśayabhūte pratiṣidhyate /
gargāṇām chātrāḥ gārgīyāḥ /
vātsīyāḥ /
ātreyīyāḥ /
khārapāyaṇīyāḥ /
gotre iti kim ? kaubalam /
bādaram /
aci iti kim ? gargebhya āgatam gargarūpyam /
gargamayam /
prāgdīvyataḥ ity eva, gargebhyo hi tam gārgīyam /
gotrasya bahuṣu lopino bahuvacanāntasya pravṛttau dvyekayor aluk /
bidānām apatyaṃ yuvā, yuvānau baidaḥ, baidau /
vaida-śabdāt ataḥ iñ kṛte tasya ca iñaḥ ṇya-kṣatriya-ārṣa-ñito yūni lug-aṇ-iñoḥ (*2,4.58) iti luki rūpam /
ekavacana-dvivacana-antasya pravṛttau bahuṣu lopo yūni, baidasya baidayor vā apatyaṃ bahavo māṇavakāḥ bidāḥ /
nahyatrāṇ bahuṣūtpannaḥ //


____________________________________________________________________


yūni luk || PS_4,1.90 ||


_____START JKv_4,1.90:

prāg dīvyataḥ iti vartate, aci ca /
prāgdīvyatīye ajādau pratyaye vivakṣite buddhisthe 'nutpanna eva yuva-pratyayasya lug bhavati /
tasman nivṛtte sati yo yataḥ prāpnoti sa tato bhavati /
phāṇṭāhṛtasya apatyaṃ phāṇṭāhṛtiḥ /
tasya apatyaṃ yuvā, phāṇṭāhṛti-mimatābhyāṃ ṇa-phiñau (*4,1.150), phāṇṭāgṛtaḥ /
tasya chāatrāḥ iti vivakṣite 'rthe buddhisthe yuva-pratyaysya lug bhavati /
tasmin nivṛtte iñantaṃ prakṛti-rūpaṃ sampannam /
tasmāt iñaś ca (*4,2.112) ity aṇ bhavati, phāṇṭāhṛtāḥ /
bhāgavittasya apatyaṃ bhāgavittiḥ /
tasya apatyaṃ yuvā, vṛddhāṭ ṭhak sauvīreṣu bahulam (*4,1.148) iti ṭhak, bhāgavittikaḥ /
tasya chātrāḥ, pūrvavad yuvapratyaye nivṛtte, iñaś ca (*4,2.112) ity aṇ, bhāgavittāḥ /
tikasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154), taikāyaniḥ /
tasya apatyaṃ yuvā, pheś cha ca (*4,1.149) iti chaḥ, taikāyanīyaḥ /
tasya chātraḥ, yuva-pratyaye nivṛtte vṛddhāc chaḥ (*4,2.114), taikāyanīyāḥ /
kapiñjalādasya apatyaṃ kāpiñjalādiḥ /
tasya apatyaṃ yuvā, kurvādibhyo ṇyaḥ (*4,1.151), kāpiñjalādyaḥ /
tasya chātrāḥ, ṇye nivṛtte iñaś ca (*4,2.112) ity aṇ, kāpiñjalādāḥ /
glucukasya apatyaṃ, prācām avṛddhāt phin bahulam (*4,1.160) iti glucukāyaniḥ /
tasya apatyaṃ yuvā, prāgdīvyato 'ṇ (*4,1.83), glaucukāyanaḥ /
tasya chātrāḥ, yuva-pratyaye nivṛtte sa eva aṇ, glaucukāyanāḥ /
aci ity eva, phāṇṭāhṛtarūpyam /
phāṇṭāhṛtamayam /
prāgdīvyataḥ ity eva, bhāgavittikāya hitaṃ bhāgavittikīyam //


____________________________________________________________________


[#343]

phak-phiñor anyatarasyām || PS_4,1.91 ||


_____START JKv_4,1.91:

yūni ity eva /
pūrvasūtreṇa nitye luki prāpte vikalpa ucyate /
phakphiñor yuva-pratyayayoḥ prāgdīvyatīye 'jādau pratyaye vivakṣite 'nyatarasyāṃ lug bhavati /
gargādibhyo yañi kṛte yañiñoś ca (*4,1.101) iti phak, gārgyāyaṇaḥ /
tasya chātrāḥ gārgīyāḥ, gārgyāyaṇīyāḥ /
vātsīyāḥ, vātsyāyanīyāḥ /
phiñaḥ khalv api yaskasya apatyaṃ, śivādibhyo 'ṇ (*4,1.112), yāskaḥ /
tasya apatyaṃ yuvā, aṇo dvyacaḥ (*4,1.156) iti phiñ, yāskāyaniḥ /
tasya chātrāḥ yāskīyāḥ, yāskāyanīyāḥ //


____________________________________________________________________

tasya apatyam || PS_4,1.92 ||


_____START JKv_4,1.92:

artha-nirdeśo 'yaṃ, pūrvair uttaraiś ca pratyayair abhisambadhyate /
tasya iti ṣaṣṭhīsamarthāt apatyam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
prakṛtyartha-viśiṣṭaḥ ṣaṣṭhyartho 'patyam ātrañceha gṛhyate /
liṅgavacanādikamanyat sarvamavivakṣitam /
upagorapatyam aupagavaḥ /
āśvapataḥ /
daityaḥ /
autsaḥ /
straiṇaḥ /
pauṃsnaḥ /
tasya+idam apatye 'pi bādhana-arthaṃ kṛtaṃ bhavet /
utsargaḥ śeṣa eva asau vṛddhāny asya prayojanam //
bhānor apatyam bhānavaḥ /
śyāmagavaḥ //


____________________________________________________________________


eko gotre || PS_4,1.93 ||


_____START JKv_4,1.93:

apatyaṃ pautra-prabhṛti gotram (*4,1.162) /
tasman vivakṣite bhedena pratyapatyaṃ pratyayotpatti-prasṅge niyamaḥ kriyate, gotre eka eva pratyayo bhavati, sarve 'patyena yujyante /
apatanād apatyam /
yo 'pi vyavahitena janitaḥ, so 'pi prathamaprakṛter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi vyavahitena janitaḥ, so 'pi prathamaprakṛter apatyaṃ bhavaty eva /
gargasya apatyaṃ gārgiḥ /
gārger apatyaṃ gārgyaḥ /
tatputro 'pi gārgyaḥ /
sarvasmin vyavahitajanite 'pi gotrāpatye garga-śabdād yañ eva bhavati iti pratyayo niyamyate /
athavā gotrāpatye vivakṣite eka eva śabdaḥ prathamā prakṛtiḥ pratyayam utpādayati iti prakṛtir niyamyate /
gārgyaḥ /
nāḍāyanaḥ //


____________________________________________________________________


gotrād yūny astriyāṃ || PS_4,1.94 ||


_____START JKv_4,1.94:

ayam api niyamaḥ /
yūny apatye vivakṣite gotrād eva pratyayo bhavati, na paramaprakṛtyanantarayuvabhyaḥ /
gārgyasya apatyaṃ yuvā gārgyāyaṇaḥ /
vātsyāyanaḥ /
dākṣāyaṇaḥ /
plākṣāyaṇaḥ /
aupagaviḥ /
nāḍāyaniḥ /
astriyām iti kim ? dākṣī /
plākṣī /
kiṃ punar atra pratiṣidhyate ? yadi niyamaḥ, striyām aniyamaḥ prāpnoti /
atha yuvapratyayaḥ, striyā gotraprayayena abhidhānaṃ na prāpnoti gora-sañjñāyāḥ yuva-sañjñayā bādhitatvāt /
tasmād yogavibhāgaḥ kartavyaḥ /
gotrād yūni pratyayo bhavati /
tato 'striyām /
yūni yad uktaṃ tat striyāṃ na bhavati /
yuvasañjñā+eva pratiṣidhyate, tena strī gotrapratyayena abhidhāsyate //


____________________________________________________________________


[#344]

ata iñ || PS_4,1.95 ||


_____START JKv_4,1.95:

tasya apatyam ity eva /
akārāntāt prātipadikāt iñ pratyayo bhavati /
aṇo 'pavādaḥ /
dakṣasya apatyaṃ dākṣiḥ /
taparakaraṇaṃ kim ? śubhaṃyāḥ, kīlālapāḥ ity ato mā bhūt /
kathaṃ pradīyatāṃ dāśarathāya maithili ? śeṣavivakṣayā bhaviṣyati //


____________________________________________________________________


bāhv-ādibhyaś ca || PS_4,1.96 ||


_____START JKv_4,1.96:

bāhu ity evam ādibhyaḥ śabdebhyo 'patye iñ pratyayo bhavati /
bāhaviḥ /
aupabāhaviḥ /
anakārārtha ārambhaḥ /
kvacid bādhakavādhanārthaḥ /
bāhu /
upabāhu /
vivāku /
śivāku /
baṭāku /
upabindu /
vṛka /
cūḍālā /
mūṣikā /
balākā /
bhagalā /
chagalā /
ghruvakā /
dhuvakā /
sumitrā /
durmitrā /
puṣkarasat /
anuharat /
devaśarman /
agniśarman /
kunāman /
sunāman /
pañcan /
saptan /
aṣṭan /
amitaujasaḥ salopaś ca /
udañcu /
śiras /
śarāvin /
kṣemavṛddhin /
śṛṅkhalātodin /
kharanādin /
nagaramardin /
prākāramardin /
loman /
ajīgarta /
kṛṣṇa /
salaka /
yudhiṣṭhira /
arjuna /
sāmba /
gada /
pradyumna /
rāma /
udaṅkaḥ sañjñāyām /
ambhūyo 'mbhasoḥ salopaś ca /
bāhvādiprabhṛtiṣu yeṣāṃ darśanaṃ gotrabhāve laukike tato 'nyatra teṣāṃ pratiṣedhaḥ /
bāhurnāma kaścit, tasya apatyaṃ bāhavaḥ /
sambandhiśabdānāṃ ca tatsadṛśāt pratiṣedhaḥ /
sañjñā - śvaśurasya apatyaṃ śvāśuriḥ /
cakāro 'nukta-samuccaya-arthaḥ ākṛtigaṇatāmasya bodhayati /
jāmbiḥ /
aindraśarmiḥ /
ājadhenaviḥ /
ājabandhaviḥ /
auḍulomiḥ //


____________________________________________________________________


sudhātur akaṅ ca || PS_4,1.97 ||


_____START JKv_4,1.97:

sudhātṛ-śabdād apatye iñ pratyayo bhavati, tatsaṃniyogena ca tasya akaṅ adeśo bhavati /
sudhātur apatyam saudhātakiḥ /
vyāsavaruḍaniṣādacaṇḍālabimbānām iti vaktavyam /
vaiyāsakiḥ /
bāruḍakiḥ /
naiṣādakiḥ /
cāṇḍālakiḥ /
baimbakiḥ //


____________________________________________________________________


[#345]

gotre kuñja-ādibhyaś cphañ || PS_4,1.98 ||


_____START JKv_4,1.98:

tasya apatyam ity eva /
gotrasañjñake 'patye vācye kuñjādibhyaḥ cphañ pratyayo bhavati /
iño 'pavādaḥ /
cakāro viśeṣaṇa-arthaḥ vrāta-cphañor astriyām (*5,3.113) iti /
ñakāro vṛddhy-arthaḥ /
kauñjāyanyaḥ, kaujāyanyau, kauñjāyanāḥ /
brādhnāyanyaḥ, brādhnāyanyau, brādhnāyanāḥ /
gotre iti kim ? kuñjasya apatyam anantaraṃ kauñjiḥ /
ekavacana-dvivacanayoḥ satiśiṣṭatvāt ñitsvareṇa+eva bhavitavyam /
bahuvacane tu kauñjāyanāḥ iti, param api ñitsvaraṃ tyaktvā citsvara eva+iṣyate /
gotra-adhikāraś ca śivādibhyo 'ṇ (*4,1.112) iti yāvat /
kuñja /
bradhna /
śaṅkha /
bhasman /
gaṇa /
loman /
śaṭha /
śāka /
śākaṭa /
śuṇḍā /
śubha /
vipāśa /
skanda /
stambha //


____________________________________________________________________


naḍādibhyaḥ phak || PS_4,1.99 ||


_____START JKv_4,1.99:

naḍ ity evam ādibhyaḥ prātipadikebhyaḥ gotrāpatye phak pratyayo bhavati /
nāḍāyanaḥ /
cārāyaṇaḥ /
gotre ity eva, nāḍiḥ /
śalaṅku śalaṅkaṃ ca ity atra paṭhyate /
śālaṅkāyanaḥ /
pailādiṣu śālaṅki-śabdaḥ paṭhyate /
śālaṅkiḥ pitā /
śālaṅkiḥ putraḥ /
tat katham ? gotra-viśeṣe kauśike phakaṃ smaranti, iñ eva anyatra śālaṅkiḥ iti /
athavā pailādipāṭha eva jñāpakaḥ iño bhāvasya /
naḍa /
cara /
baka /
muñja /
itika /
itiśa /
upaka /
lamaka /
śalaṅku śalaṅkaṃ ca /
saptala /
vājapya /
tika /
agniśarman vṛśagaṇe /
prāṇa /
nara /
sāyaka /
dāsa /
mitra /
dvīpa /
piṅgara /
piṅgala /
kiṅkara /
kiṅkala /
kātara /
kātala /
kāśya /
kāśyapa /
kāvya /
aja /
amuṣya /
kṛṣṇaraṇau brāhmaṇavāsiṣṭhayoḥ /
amitra /
ligu /
citra /
kumāra /
kroṣṭu kroṣṭaṃ ca /
loha /
durga /
stambha /
śiṃśipā /
agra /
tṛṇa /
śakaṭa /
sumanas /
sumata /
mimata /
ṛk /
jat /
yugandhara /
haṃsaka /
daṇḍin /
hastin /
pañcāla /
camasin /
sukṛtya /
sthiraka /
brāhmaṇa /
caṭaka /
badara /
aśvaka /
kharapa /
kāmuka /
vrahmadatta /
udumbara /
śoṇa /
aloha /
daṇḍa //

____________________________________________________________________


harita-ādibhyo 'ñaḥ || PS_4,1.100 ||


_____START JKv_4,1.100:

haritādirbidādyantargaṇaḥ /
haritādibhyo 'ñantebhyo 'patye phak pratyayo bhavati /
iño 'pavādaḥ /
haritasya apatyaṃ hāritāyanaḥ /
kaindāsāyanaḥ /
nanu ca gotre iti vartate /
na ca gotrādaparo gotrapratyayo bhavati eko gotre (*4,1.93) iti vacanāt ? satyam etat /

[#346]

iha tu gotrādhikāre 'pi sāmarthyād yūni pratyayo vijñāyate /
gotrādhikāras tu uttarārthaḥ //


____________________________________________________________________


yañ-iñoś ca || PS_4,1.101 ||


_____START JKv_4,1.101:

yañantāt iñantāc ca prātipadikād apatye phak pratyayo bhavati /
gārgyāyaṇaḥ /
vātsyāyanaḥ /
iñantāt - dākṣāyaṇaḥ /
plākṣāyaṇaḥ /
dvīpād anusamudraṃ yañ (*4,3.10), sutaṅ-gamādibhya iñ (*4,2.80) ity ato na bhavati /
gotra-grahaṇena yañiñau viśeṣyete /
tadantāt tu yūny eva ayaṃ pratyayaḥ, gotrād yūni pratyayo bhavati iti vacanāt //

____________________________________________________________________


śaradvac-chunaka-darbhād bhṛgu-vatsa-āgrāyaṇeṣu || PS_4,1.102 ||


_____START JKv_4,1.102:

gotre ity eva /
śaradvat śunaka darbha ity etebhyo gotrāpatye phak pratyayo bhavati yathāsaṅkhyaṃ bhṛguvatsāgrāyaṇeṣu artheṣu apatya-viśeṣeṣu /
śāradvatāyano bhavati bhārgavaś cet /
śāradvato 'nyaḥ /
śaunakāyano bhavati vātsyaś cet /
śaunako 'nyaḥ /
dārbhāyaṇo bhavati āgrāyaṇaś cet /
dārbhiranyaḥ /
śaradvac-chunaka-śabdau bidādī /
tābhyām año 'pavādaḥ phak //


____________________________________________________________________


droṇa-parvata-jīvantād anyatarasyām || PS_4,1.103 ||


_____START JKv_4,1.103:

gotre ity eva /
droṇādibhyaḥ prātipadikebhyo gotrāpatye 'nyatarasyāṃ phak pratyayo bhavati /
iño 'pavādaḥ /
drauṇāyanaḥ, drauṇiḥ /
pārvatāyanaḥ, pārvatiḥ /
jaivantāyanaḥ, jaivantiḥ /
katham anantaraḥ aśvatthāmā drauṇāyanaḥ ity ucyate /
na+eva atra mahābhāratadroṇo gṛhyate /
kiṃ tarhi ? anādiḥ /
tata idaṃ gotre pratyayavidhānam /
idānīṃtanāt tu śrutisāmānyādadhyāropeṇa tathābhidhānaṃ bhavati //


____________________________________________________________________


anṛṣy-ānantarye bida-ādibhyo 'ñ || PS_4,1.104 ||


_____START JKv_4,1.104:

gotre ity eva /
bidādibhyo gotrāpatye añ pratyayo bhavati /
baidaḥ /
aurvaḥ /
ye punar atra anṛṣi-śabdāḥ putrādayastebhyo 'nantarāpatye eva bhavati /
pautraḥ /
dauhitraḥ /
anṛṣyānantaryasya ayam arthaḥ, anṛṣibhyo 'nantare bhavati iti /
yady ayam arthaḥ, ṛṣyapatye nairantarya-pratiṣedho na kṛtaḥ syāt ? tatra+idaṃ na sidhyati, indrabhūḥ saptamaḥ kāśyapānām /
anantarāpatyarūpeṇa+eva ṛṣyaṇābhidhānaṃ bhaviṣyati /
avaśyaṃ ca+etad evaṃ vijñeyam /
ṛṣyapatye nairantaryaviṣaye pratiṣedhe vijñāyamāne kauśiko viśvāmitraḥ iti duṣyati /
gotre ity eva, baidiḥ /
nanu ca ṛṣyaṇā bhavitavyam ? bāhvādiḥ ākṛtigaṇaḥ, tena iñ eva bhavati /
bida /
urva /
kaśyapa /
kuśika /
bharadvāja /
upamanyu /
kilālapa /
kidarbha /
viśvānara ṛṣṭiṣeṇa /
ṛtabhāga /
haryaśva /
priyaka /
āpastamba /
kūcavāra /
śaradvat /
śunaka /
dhenu /
gopavana /
śigru /
bindu /
bhājana /
aśvāvatāna /
śyāmāka /
śyamāka /
śyāparṇa /
harita /
kindāsa /
vahyaska /
arkalūṣa /
vadhyoṣa /
viṣṇuvṛddha /
pratibodha /
rathāntara /
rathītara /
gaviṣṭhira /
niṣāda /
maṭhara /
mṛda /
punarbhū /
putra /
duhitṛ /
nanāndṛ /
parastrī paraśuṃ ca //


____________________________________________________________________


[#347]

garga-ādibhyo yañ || PS_4,1.105 ||


_____START JKv_4,1.105:

gotre ity eva /
gargādibhyo gotrāpatye yañ pratyayo bhavati /
gārgyaḥ /
vātsyaḥ /
manu-śabdo 'tra paṭhyate /
tatra katham mānavī prajā ? gotre ity ucyate /
apatyasāmānye bhaviṣyati /
katham anantaro rāmo jāmadagnyaḥ, vyāsaḥ pārāśaryaḥ iti ? gotrarūpādhyāropeṇa bhaviṣyati /
anantarāpatyavivakṣāyāṃ tu ṛṣyaṇaiva bhavitavyaṃ jāmadagnaḥ, pārāśaraḥ iti /
garga /
vatsa /
vājā 'se /
saṃkṛti /
aja /
vyāghrapāt /
vidabhṛt /
prācīnayoga /
agasti /
pulasti /
rebha /
agniveśa /
śaṅkha /
śaṭha /
ghūma /
avaṭa /
camasa /
dhanañjaya /
manasa /
vṛkṣa /
viśvāvasu /
janamāna /
lohita /
śaṃsita /
babhru /
maṇḍu /
makṣu /
aligu /
śaṅku /
ligu /
gulu /
mantu /
jigīṣu /
manu /
tantu /
manāyī /
bhūta /
kathaka /
kaṣa /
taṇḍa /
vataṇḍa /
kapi /
kata /
kurukata /
anaḍuḥ /
kaṇva /
śakala /
gokakṣa /
agastya /
kuṇḍina /
yajñavalka /
ubhaya /
jāta /
virohita /
vṛṣagaṇa /
rahūgaṇa /
śaṇḍila /
vaṇa /
kaculuka /
mudgala /
musala /
parāśara /
jatūkarṇa /
māntrita /
saṃhita /
aśmaratha /
śarkarākṣa /
pūtimāṣa /
sthūṇa /
araraka /
piṅgala /
kṛṣṇa /
golunda /
ulūka /
titikṣa /
bhiṣaj /
bhaḍita /
bhaṇḍita /
dalbha /
cikita /
devahū /
indrahū /
ekalū /
pippalū /
vṛdagni /
jamadagni /
sulobhin /
ukattha /
kuṭīgu //


____________________________________________________________________


madhu-babhvror brāhmaṇa-kauśikayoḥ || PS_4,1.106 ||


_____START JKv_4,1.106:

madhu-śabdād babhru-śabdāc ca gotrāpatye yañ pratyayo bhavati yathāsaṅkhyam brāhmaṇe kauśike vācye /
mādhvyo bhavati bāhmaṇaḥ cet /
mādhava eva anyaḥ /
bābhravyo bhavati kauśikaś cet /
bābhrava eva anyaḥ /
babhru-śabdo gargādiṣu paṭhyate, tataḥ siddhe yañi kauśike niyama-arthaṃ vacanam /
gargādiṣu paṭho 'pyantargaṇakāryārthaḥ, sarvatra lohitādi-katantebhyaḥ (*4,1.18) iti /
bābhravyāyaṇī //


____________________________________________________________________


kapi-bodhād āṅgirase || PS_4,1.107 ||


_____START JKv_4,1.107:

kapi-bodha-śabdābhyām āṅgirase 'patya-viśeṣe gotre yañ pratyayo bhavati /
kāpyaḥ /
baudhyaḥ /
āṅgirase iti kim ? kāpeyaḥ /
baudhiḥ /
kapi-śabdo gargādiṣu paṭhyate /
tasya niyamarthaṃ vacanam, āṅgirase yathā syāt /
lohitādikāryārthaṃ gaṇe pāṭhaḥ /
kāpyāyanī //


____________________________________________________________________


vataṇḍāc ca || PS_4,1.108 ||


_____START JKv_4,1.108:

āṅgirase ity eva /
vataṇḍa-śabdād āṅgirase 'patyaviśeṣe gotre yañ pratyayo bhavati /
vātaṇḍyaḥ /
āṅgirase iti kim ? vātaṇḍaḥ /
kim artham idaṃ yāvatā gargādiṣv ayaṃ paṭhyate ? śivādiṣu api ayaṃ paṭhyate /
tatra āṅgirase śivādyaṇo 'pavāda-arthaṃ punar vacanam /
anāṅgirase tu ubhayatra pāṭhasāmarthyāt pratyayadvayam api bhavati /
vātaṇḍyaḥ, vātaṇḍaḥ //


____________________________________________________________________


[#348]

luk striyām || PS_4,1.109 ||


_____START JKv_4,1.109:

āṅgirase ity eva /
vataṇḍa-śabdād āṅgirasyāṃ striyāṃ yapratyayasya luk bhavati /
luki kṛte śārṅgaravādipāṭhān ṅīn bhavati /
vataṇḍī /
āṅgirase iti kim ? vātaṇḍyāyanī /
śivādyaṇi tu vātaṇḍī //


____________________________________________________________________


aśvādibhyaḥ phañ || PS_4,1.110 ||


_____START JKv_4,1.110:

āṅgirasa iti nivṛttam /
aśvādibhyaḥ gotrāpatye phañ pratyayo bhavati /
āśvāyanaḥ /
āśmāyanaḥ /
ye tv atra pratyayāntāḥ paṭhyante tebhyaḥ sāmārthyād yūni pratyayo vijñāyate /
aśva /
aśman /
śaṅkha /
bida /
puṭa /
rohiṇa /
kharjūra /
kharjūla /
piñjūra /
bhaḍila /
bhaṇḍila /
bhaḍita /
bhaṇḍita /
bhaṇḍika /
prahṛta /
rāmoda /
kṣatra /
grīvā /
kāśa /
golāṅkya /
arka /
svana /
dhvana /
pāda /
cakra /
kula /
pavitra /
gomin /
śyāma /
dhūma /
dhūmra /
vāgmin /
viśvānara /
kuṭa /
veśa /
śapa ātreye /
natta /
taḍa /
naḍa /
grīṣma /
arha /
viśamya /
viśālā /
giri /
capala /
cunama /
dāsaka /
vailya /
dharma /
ānaḍuhya /
puṃsijāta /
arjuna /
śūdraka /
sumanas /
durmanas /
kṣānta /
prācya /
kita /
kāṇa /
cumpa /
śraviṣṭhā /
vīkṣya /
pavindā /
ātreya bhāradvāje /
kutsa /
ātava /
kitava /
śiva /
khadira /
bhāradvāja ātreye //


____________________________________________________________________


bhargāt traigarte || PS_4,1.111 ||


_____START JKv_4,1.111:

bharga-śabdād apatye viśeṣe traigarte gotre phañ pratyayo bhavati /
bhārgāyaṇo bhavati traigartaḥ cet /
bhārgiḥ anyaḥ //


____________________________________________________________________


śiva-ādibhyo 'ṇ || PS_4,1.112 ||


_____START JKv_4,1.112:

gotre iti nivṛttam /
ataḥ prabhṛti sāmānyena pratyayāḥ vijñāyante /
śivādibhyo 'patye aṇ pratyayo bhavati /
yathāyatham iñādīnām apavādaḥ /
śaivaḥ /
prauṣṭhaḥ /
takṣan śabdo 'tra paṭhyate kārilakṣaṇamudīcāmiñaṃ bādhitum /
ṇyatpratyaysya tu bādho niṣyate /
tākṣṇaḥ, tākṣaṇyaḥ /
gaṅgā-śabdaḥ paṭhyate tikādiphiñā śumrādiḍhakā ca samāveśa-artham /
tena trairūpyaṃ bhavati /
gāṅgaḥ, gāṅgāyaniḥ , gāṅgeyaḥ /
vipāśaśabdaḥ paṭhyate kuñjādilakṣaṇena cphañā samāveśa-artham /
vaipāśaḥ, vaipāśāyanyaḥ /
śiva /
prauṣṭha /
prauṣṭhika /
caṇḍa /
jambha /
muni /
sandhi /
bhūri /
kuṭhāra /
anabhimlāna /
kakutstha /
kahoḍa /
lekha /
rodha /
khañjana /
kohaḍa /
piṣṭa /
hehaya /
khañjāra /
khañjāla /
surohikā /
parṇa /
kahūṣa /
parila /
vataṇḍa /
tṛṇa /
karṇa /
kṣīrahrada /
jalahrada /
pariṣika /
jaṭilika /
gophilika /
badhirikā /
mañjīraka /
vṛṣṇika /
rekha /
ālekhana /
viśravaṇa /
ravaṇa /
vartanākṣa /
piṭaka /
piṭāka /
tṛkṣāka /
nabhāka /
ūrṇanābha /
jaratkāru /
utkṣipā /
rohitika /
āryaśveta /
supiṣṭa /
kharjūrakarṇa /
masūrakarṇa /
tūṇakarṇa /
mayūrakarṇa /
khaḍaraka /
takṣan /
ṛṣṭiṣeṇa /
gaṅgā /
vipāśa /
yaska /
lahya /
drugha /
ayaḥsthūṇa /
bhalandana /
virūpākṣa /
bhūmi /
ilā /
sapatnī /
dvyaco nadyāḥ /
t riveṇī trivaṇaṃ ca //


____________________________________________________________________


[#349]

avṛddhābhyo nadī-mānuṣībhyas tannāmikābhyaḥ || PS_4,1.113 ||


_____START JKv_4,1.113:

vṛddhir yasya acām ādis tad vṛddham (*1,1.73) /
avṛddhābhyaḥ iti śabda-dharmaḥ, nadī-mānuṣībhyaḥ iti arthadharmaḥ, tena abhedāt prakṛtayo nirdiśyante /
tannāmikābhyaḥ iti sarvanāmnā pratyaya-prakṛteḥ parāmarśaḥ /
avṛddhāni yāni nadīnāṃ mānuṣīṇāṃ ca nāmadheyāni, tebhyo 'patye aṇ pratyayo bhavati /
ḍhako 'pavādaḥ /
yamunāyā apatyaṃ yāmunaḥ /
irāvatyāḥ apatyam airāvataḥ /
vaitastaḥ /
nārmadaḥ /
mānuṣībhyaḥ khalv api - śikṣitāyāḥ apatyaṃ śaikṣitaḥ /
cintitāyāḥ apatya caintitaḥ /
avṛddhābhyaḥ iti kim ? candrabhāgāyāḥ apatyaṃ cāndrabhāgeyaḥ /
vāsavadtteyaḥ /
nadīmānuṣībhyaḥ iti kim ? sauparṇeyaḥ /
vainateyaḥ /
tannāmikābhyaḥ iti kim ? śobhanāyāḥ, śaubhaneyaḥ //


____________________________________________________________________


ṛṣy-andhaka-vṛṣṇi-kurubhyaś ca || PS_4,1.114 ||


_____START JKv_4,1.114:

ṛṣayaḥ prasiddhā vasiṣṭhādayaḥ /
andhakāḥ vṛṣṇayaḥ kuravaḥ iti vaṃśākhyāḥ /
ṛṣyādi-kurvantebhyaḥ prātipadikebhyo 'patye aṇ pratyayo bhavati /
iño+āvādaḥ /
atryādibhyas tu paratvāḍ ḍhagādibhir eva bhavitavyam /
ṛṣibhyas tāvat - vāsiṣṭhaḥ /
vaiśvāmitraḥ /
andhakebhyaḥ - śvāphalkaḥ /
rāndhasaḥ /
vṛṣṇibhyaḥ - vāsudevaḥ /
āniruddhaḥ /
kurubhyaḥ - nākulaḥ /
sāhadevaḥ /
kathaṃ punar nityānāṃ śabdānāmandhakādivaṃśasamāśrayeṇa anvākhyānaṃ yujyate ? kecid āhuḥ katham api kākatālīyanyāyena kurvādivaṃśeṣvasaṃkareṇa+eva nakulasahadevādayaḥ śabdāḥ subahavaḥ saṅkalitāḥ, tānupādāya pāṇininā smṛtir upanibaddhā iti /
athavāndhakavṛṣṇikuruvaṃśā api nityā eva, teṣu ye śabdāḥ prayujyante nakulasahadevādayaḥ, tatra+idaṃ pratyayavidhānam ity adoṣaḥ //


____________________________________________________________________


mātur ut saṅkhyā-saṃ-bhadra-pūrvāyāḥ || PS_4,1.115 ||


_____START JKv_4,1.115:

matṛ-śabdāt saṅkhyā-pūrvāt saṃ-pūrvāt bhadra-pūrvāc ca apatye aṇ pratyayo bhavati, ukāraś ca antādeśaḥ /
dvayor mātror apatyaṃ dvaimāturaḥ /
ṣāṇmāturaḥ /
sāṃmāturaḥ /
bhādramāturaḥ /
ukāra-adeśa-arthaṃ vacanaṃ, pratyayaḥ punar utsargeṇa+eva siddhaḥ /
strīliṅga-nirdeśo 'rtha-apekṣaḥ, tena dhānyamātur grahaṇaṃ na bhavati /
saṅkhyā-saṃ-bhadra-pūrvāyāḥ iti kim ? saumātraḥ //


____________________________________________________________________


kanyāyāḥ kanīna ca || PS_4,1.116 ||


_____START JKv_4,1.116:

kanyā-śabdād apatye 'ṇ pratyayo bhavati /
ḍhako 'pavādaḥ /
tat sanniyogena kanīna-śabda ādeśo bhavati /
kanyāyāḥ apatyaṃ kānīnaḥ karṇaḥ /
kānīno vyāsaḥ //


____________________________________________________________________


[#350]

vikarṇa-śuṅga-chaṅgalād vatsa-bharadvāja-atriṣu || PS_4,1.117 ||


_____START JKv_4,1.117:

vikarṇ-aśuṅga-chaṅgala-śabdebhyaḥ yathāsaṅkhyaṃ vatsabharadvājātriṣu apatya-viśeṣeṣu aṇ pratyayo bhavati /
vaikarṇo bhavati vātsyaś cet /
vaikarṇiḥ anyaḥ /
śauṅgo bhavati bhāradvājaś cet /
śauṅgiḥ anyaḥ /
chāgalo bhavati ātreyaś cet /
chāgaliḥ anyaḥ /
śuṅgā-śabdaṃ strīliṅga-manye paṭhanti, tato ḍhakaṃ pratyudāharanti śauṅgeyaḥ iti /
dvayam api ca+etat pramāṇam, ubhayathā sūtra-praṇayanāt //

____________________________________________________________________


pīlāyā vā || PS_4,1.118 ||


_____START JKv_4,1.118:

tannāmikāṇo bādhake dvyaca iti ḍhaki prāpte aṇ pratyayaḥ pakṣe vidhīyate /
pīlāyāḥ apatye vā aṇ pratyayo bhavati /
pīlāyāḥ apatyaṃ pailaḥ, paileyaḥ //


____________________________________________________________________

ṭhak ca maṇḍūkāt || PS_4,1.119 ||

_____START JKv_4,1.119:

maṇḍūka-śabdāt apatye ḍhak pratyayo bhavati /
cakārāt aṇ ca vā /
tena trairūpyaṃ bhavati /
māṇḍūkeyaḥ, māṇḍūkaḥ, māṇḍūkiḥ //


____________________________________________________________________


strībhyo ḍhak || PS_4,1.120 ||


_____START JKv_4,1.120:

strī-grahaṇena ṭābādi-pratyayāntāḥ śabdā gṛhyante /
strībhyo 'patye ḍhak pratyayo bhavati /
sauparṇeyaḥ /
vainateyaḥ /
strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo 'patyam aiḍaviḍaḥ, darado 'patyam dāradaḥ iti /
vaḍavāyā vṛṣe vācye /
vāḍaveyo vṛṣaḥ smṛtaḥ /
apatye prāptaḥ tato 'pakṛṣya vidhīyate /
tena apatye vāḍavaḥ iti /
aṇ kruñcākokilāt smṛtaḥ /
kruñcāyā apatyaṃ krauñcaḥ /
kaukilaḥ //


____________________________________________________________________


dvyacaḥ || PS_4,1.121 ||


_____START JKv_4,1.121:
strībhyaḥ ity eva /
dvyacaḥ strī-pratyayāntād apatye ḍhak pratyayo bhavati /
tannāmikāṇo 'pavādaḥ /
dattāyā apatyaṃ dātteyaḥ /
gaupeyaḥ /
dvyacaḥ iti kim ? yāmunaḥ //


____________________________________________________________________


itaś-ca-aniñaḥ || PS_4,1.122 ||


_____START JKv_4,1.122:

strī-grahaṇaṃ nivṛttam /
cakāro dvyacaḥ ity asya anukarṣaṇa-arthaḥ /
ikārāntāt prātipadikād aniñ-antād apatye ḍhak pratyayo bhavati /
ātreyaḥ /
naidheyaḥ /
itaḥ iti kim ? dākṣiḥ /
plākṣiḥ /
aniñaḥ iti kim ? dākṣāyaṇaḥ /
plākṣāyaṇaḥ /
dvyacaḥ ity eva, marīcer aptyaṃ mārīcaḥ //


____________________________________________________________________


[#351]

śubhra-ādibhyaś ca || PS_4,1.123 ||


_____START JKv_4,1.123:

śubhra ity evam ādibhyaḥ prātipadikebhyaḥ ḍhak pratyayo bhavati /
yathāyogam iñādīnām apavādaḥ /
śaubhreyaḥ /
vaiṣṭapureyaḥ /
cakāro 'nuktasamuccaya-arthaḥ ākṛtigaṇatāmasya bodhayati, tena gāṅgeyaḥ, pāṇḍaveyaḥ ity evam ādi siddhaṃ bhavati /
śubhra /
viṣṭapura /
brahmakṛta /
śatadvāra /
śatāvara /
śatāvara /
śalākā /
śālācala /
śalākābhrū /
lekhābhrū /
vimātṛ /
vidhavā /
kiṃkasā /
rohiṇī /
rukmiṇī /
diśā /
śālūka /
ajabasti /
śakandhi /
lakṣmaṇaśyāmayor vāsiṣṭhe /
godhā /
kṛkalāsa /
aṇīva /
pravāhaṇa /
bharata /
bhārama /
mukaṇḍu /
maghaṣṭu /
makaṣṭu /
karpūra /
itara /
anyatara /
ālīḍha sudatta /
sucakṣas /
sunāman /
kadru /
tuda /
akāśāpa /
kumārīkā /
kiśorikā /
kuveṇikā /
jihmāśin /
paridhi /
vāyudatta /
kakala /
khaṭvā /
ambikā /
aśokā /
śuddhapiṅgalā /
khaḍonmattā /
anudṛṣṭi /
jaratin /
bālavardin /
vigraja /
vīja /
śvan /
aśman /
aśva /
ajira //


____________________________________________________________________


vikarṇa-kuṣītakāt kāṣyape || PS_4,1.124 ||


_____START JKv_4,1.124:

vikarṇa-śabdāt kuṣītaka-śabdāc ca kāṣyape 'patya-viśeṣe ḍhak pratyayo bhavati /
vaikarṇeyaḥ /
kauṣītakeyaḥ /
kāśyape iti kim ? vaikarṇiḥ /
kauṣītakiḥ //


____________________________________________________________________


bhravo vuk ca || PS_4,1.125 ||


_____START JKv_4,1.125:

bhrūśabdādaptye ḍhak pratyayo bhavati, tatsanniyogena ca vugāgamaḥ /
bhrauveyaḥ //


____________________________________________________________________


kalyāṇyādīnām inaṅ || PS_4,1.126 ||


_____START JKv_4,1.126:

kalyāṇī ity evam ādīnāṃ śabdānām apatye ḍhak pratyayo bhavati, tatsaṃniyogena ca inaṅ-ādeśaḥ /
strīpratyaya-antānām ādeśa-arthaṃ grahaṇaṃ, pratyayasya siddhatvād /
anyeṣām ubhayārtham /
kālyāṇineyaḥ /
saubhāgineyaḥ /
daurbhāgineyaḥ /
hṛdbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavṛddhiḥ /
kalyāṇī /
subhagā /
durbhagā /
bandhakī /
anudṛṣṭi /
anusṛṣṭi /
jaratī /
balīvardī /
jyeṣṭhā /
kanṣṭhā /
madhyamā /
parastrī //


____________________________________________________________________


kulaṭāyā || PS_4,1.127 ||


_____START JKv_4,1.127:

kulānyaṭati iti kulatā /
pararūpaṃ nipātanāt /
kulaṭāyāḥ apatye ḍhak pratyayo bhavati, tatsanniyogena ca vā inaṅ ādeśo bhavati /
ādeśa-arthaṃ vacanaṃ, pratyayaś ca pūrveṇa+eva siddhaḥ /
kaulaṭineyaḥ, kaulaṭeyaḥ /
yā tu kulānyaṭantī śīlaṃ bhinatti, tataḥ kṣudrābhyo vā (*4,1.131) iti paratvāḍ ḍhrakā bhavitavyam /
kaulaṭeraḥ //


____________________________________________________________________


[#352]

caṭakāyā airak || PS_4,1.128 ||


_____START JKv_4,1.128:

caṭakāyāḥ apatye airak pratyayo bhavati /

[#351]
cāṭakairaḥ /
caṭakāc ca+iti vaktavyam /
caṭakasya apatyaṃ cāṭakairaḥ /
striyām apatye lug vaktavyaḥ /
caṭakāyā apatyaṃ strī caṭakā //


____________________________________________________________________


[#352]

godhāyā ḍhrak || PS_4,1.129 ||


_____START JKv_4,1.129:

godhāyāḥ apatye ḍrak pratyayo bhavati /
gaudheraḥ /
śubhrādiṣv ayaṃ paṭhyate, tena gaudheyaḥ api bhavati //


____________________________________________________________________


ārag udīcām || PS_4,1.130 ||


_____START JKv_4,1.130:

godhāyāḥ apatye udīcām ācāryāṇāṃ matena ārak pratyayo bhavati /
gaudhāraḥ /
ācārya-grahaṇaṃ pūja-arthaṃ, vacanasāmrthyād eva pūrveṇa samāveśo bhavati /
ārag-vacanam anarthakaṃ, rakā siddhatvāt ? jñāpakaṃ tvayam anyebhyo 'pi bhavati iti /
jāḍāraḥ /
pāṇḍāraḥ //


____________________________________________________________________


kṣudrābhyo vā || PS_4,1.131 ||


_____START JKv_4,1.131:

ḍhrak anuvartate, na ārak /
kṣudrāḥ aṅgahīnāḥ śīlahīnāś ca /
arthadharmeṇa tadabhidhāyinyaḥ strīliṅgāḥ prakṛtayo nirdiṣyante /
kṣudrābhyo vā apatye dṛak pratyayo bhavati /
ḍhako ' pavādaḥ /
kāṇeraḥ, kāṇeyaḥ /
dāseraḥ, dāseyaḥ //


____________________________________________________________________


pitṛṣvasuś chaṇ || PS_4,1.132 ||


_____START JKv_4,1.132:

pitṛṣvasṛ-śabdāt apatye chaṇ pratyayo bhavati /
paitṛṣvastrīyaḥ //


____________________________________________________________________


ṭhaki lopaḥ || PS_4,1.133 ||


_____START JKv_4,1.133:

pitṛṣVasuḥ apatya-pratyaye ḍhaki parato lopo bhavati /
paitṛṣvaseyaḥ /
kathaṃ punar iha ḍhak pratyayaḥ ? etad eva jñāpakaṃ ḍhako bhāvasya //


____________________________________________________________________


[#353]

mātṛ-ṣvasuś ca || PS_4,1.134 ||


_____START JKv_4,1.134:

pitṛ-ṣvasuḥ ity etad apekṣate /
pitṛṣvasur yad uktaṃ tan mātṛṣvasur api bhavati, chanṇ-pratyayo ḍhaki lopaś ca /
mātṛṣvastrīyaḥ /
mātṛṣvaseyaḥ //


____________________________________________________________________


catuṣpādbhyo ḍhañ || PS_4,1.135 ||


_____START JKv_4,1.135:

catuṣpād abhidhāyinībhyaḥ prakṛtibhyo 'patye ḍhañ-pratyayo bhavati /
aṇādīnām apavādaḥ /
kāmaṇḍaleyaḥ /
śauntibāheyaḥ /
jāmbeyaḥ //


____________________________________________________________________


gṛṣṭy-ādibhyaś ca || PS_4,1.136 ||


_____START JKv_4,1.136:

gṛṣṭyādibhyaḥ śabdebhyo 'patye ḍhañ pratyayo bhavati /
aṇādīnām apavādaḥ /
gārṣṭeyaḥ /
hārṣṭeyaḥ /
gṛṣṭiśabdo yaścatuṣpādavacanaḥ, tataḥ pūrveṇa+eva siddhaḥ /
actuṣpād-arthaṃ vacanam /
gṛṣṭi /
hṛṣṭi /
hali /
bali /
viśri /
kudri /
ajabasti /
mitrayu //


____________________________________________________________________


rāja-śvaśurād yat || PS_4,1.137 ||


_____START JKv_4,1.137:

rājan-śvaśura-śabdābhyām apatye yat pratyayo bhavati /
yathākramam aṇiñor apavādaḥ /
rājanyaḥ /
śvaśuryaḥ /
rājño 'patye jāti-grahaṇam /
rājanyo bhavati kṣatriyaś cet /
rājano 'nyaḥ //


____________________________________________________________________


kṣatrād ghaḥ || PS_4,1.138 ||


_____START JKv_4,1.138:

kṣatra-śabdād apatye ghaḥ pratyayo bhavati /
kṣatriyaḥ /
ayam api jāti-śabda eva /
kṣātriranyaḥ //


____________________________________________________________________


kulāt khaḥ || PS_4,1.139 ||


_____START JKv_4,1.139:

uttara-sūtre pūrva-pratiṣedhād iha tadantaḥ kevalaś ca dṛśyate /
kula-śabda-antāt prātipadikāt kevalāc ca apatye khaḥ pratyayo bhavati /
āḍhyakulīnaḥ /
śrotriyakulīnaḥ /
kulīnaḥ //


____________________________________________________________________


apūrvapadād anyatrasyāṃ yaṅ-ḍhakañau || PS_4,1.140 ||


_____START JKv_4,1.140:

kulād ity eva /
avidyamānaṃ pūrvapadaṃ yasya tadapūrvapadam /
samāsasambandhi-pūrvapadasya abhāvena kula-śabdo viśeṣyate /
apūrvapadāt kula-śabdāt anyatarasyāṃ yat ḍhakañ ity etau pratyayau bhavataḥ /
tābhyāṃ mukte kyo 'pi bhavati /
kulyaḥ, kauleyakaḥ, kulīnaḥ /
pada-grahaṇaṃ kim ? bahucpūrvād api yathā syāt /
bahukulyaḥ, bāhukuleyakaḥ, bahukulīnaḥ //


____________________________________________________________________


[#354]

mahākulād añ-khañau || PS_4,1.141 ||


_____START JKv_4,1.141:

anyatarasyām iti anuvartate /
mahākula-śabdāt añ-khañau pratyayau bhavataḥ /
pakṣe khaḥ /
māhākulaḥ, māhākulīnaḥ, māhākulīnaḥ //


____________________________________________________________________


duṣkulāḍ ḍhak || PS_4,1.142 ||


_____START JKv_4,1.142:

duṣkula-śabdāt apatye ḍhak pratyayo bhavati /
anyatrasyām ity anuvṛtteḥ khaś ca /
dauṣkuleyaḥ, duṣklīnaḥ //


____________________________________________________________________


svasuś chaḥ || PS_4,1.143 ||


_____START JKv_4,1.143:

svasṛ-śabdād apatye chanḥ pratyayo bhavati /
aṇo 'pavādaḥ /
svasur apatyaṃ svasrīyaḥ //

____________________________________________________________________


bhrātur vyac ca || PS_4,1.144 ||


_____START JKv_4,1.144:

bhrātṛ-śabdād apatye vyat pratyayo bhavati /
cakārāc chaś ca /
aṇo 'pavādaḥ /
bhrātṛvyaḥ, bhrātrīyaḥ /
takāraḥ svarārthaḥ //

____________________________________________________________________


vyan sapatne || PS_4,1.145 ||


_____START JKv_4,1.145:

sapatna-śabdaḥ śatruparyāyaḥ śabda-antara-vyutpannam eva /
saptnī-śabdād apare 'kāram iva arthe nipātayanti /
saptnīva sapatnaḥ /
bhrātṛ-śabdād vyan pratyayo bhavati samudāyena ca+idam itraḥ sapatna ucyate /
apatya-artho 'tra na asty eva /
pāpmanā bhrātṛvyeṇa /
bhrātṛvyaḥ kaṇṭakaḥ //


____________________________________________________________________


revaty-ādibhyaṣ ṭhak || PS_4,1.146 ||


_____START JKv_4,1.146:

revatī ity evam ādibhyo 'patye ṭhak pratyayo bhavati /
yathā yogaṃ ḍhagādīnām apavādaḥ /
raivatikaḥ /
āśvapālikaḥ /
revatī /
aśvapālī /
maṇīpālī /
dvārapālī /
vṛkavañcin /
vṛkagrāha /
karṇagrāha /
daṇḍagrāha /
kukkuṭākṣa //


____________________________________________________________________


gotra-striyāḥ kutsane ṇa ca || PS_4,1.147 ||


_____START JKv_4,1.147:

apatyaṃ pautraprabhṛti gotraṃ gṛhyate /
gotraṃ yā strī tadabhidhāyinaḥ śabdād apatye ṇaḥ pratyayo bhavati, cakārāṭ ṭhak ca, kutsane gamyamāne /
pitur asaṃvijñāne mātrā vyapadeśo 'patyasya kutsā /
gārgyāḥ apatyaṃ gārgaḥ jālmaḥ, gārgikaḥ /
glucukāyanyāḥ apatyaṃ glaucukāyanaḥ, glaucukāyanikaḥ /
gotrādyūni iti yūni pratyayo bhavati /
gotram iti kim ? kārikeyo jālmaḥ /
striyāḥ iti kim ? aupagavirjālmaḥ /
kutsane iti kim ? gārgeyo māṇavakaḥ //


____________________________________________________________________


[#355]

vṛddhāṭ ṭhak sauvīreṣu bahulam || PS_4,1.148 ||


_____START JKv_4,1.148:

kutsane ity eva /
sauvīreṣu iti prakṛti-viśeṣaṇam /
vṛddhāt sauvīragotrād apatye bahulaṃ ṭhak pratyayo bhavati kutsane gamyamane /
bhāgavitteḥ bhāgavittikaḥ /
tārṇabindavasya tārṇabindavikaḥ /
pakṣe yathāprāptaṃ phak, bhāgavittāyanaḥ /
pakṣe tārṇabindaviḥ /
akaśāpaḥ śubhrādiḥ, ākaśāpeyaḥ /
tasya apatyam ākaśāpeyikaḥ /
pakṣe ākaśāpeyiḥ /
bhāgapūrvapado vittir dvitīyas tārṇabindavaḥ /
tṛtīyas tvākaśāpeyo gotrāṭ ṭhag bahulaṃ tataḥ //
vṛddha-grahaṇaṃ strī-nivṛtty-artham /
sauvīreṣu iti kim ? aupagavirjālmaḥ /
kutsane ity eva, bhāgavittāyano māṇavakaḥ /
bahula-grahaṇam upādhivaicitrya-artham /
gotrastriyāḥ ity ārabhya catvāro yogās teṣu prathamaḥ kutsana eva, antyaḥ sauvīragotra eva, madhyamau dvayor api /
tad etad bahula-grahaṇāl labhyate //


____________________________________________________________________


pheś cha ca || PS_4,1.149 ||


_____START JKv_4,1.149:

kutsane ity eva, sauvīreṣu iti ca /
pheḥ iti phiño grahaṇaṃ na phinaḥ, vṛddha-adhikārāt /
phiñantāt prātipadikāt sauvīragotrād apatye chaḥ pratyayo bhavati, cakārāṭ ṭhak, kutsane gamyamāne /
yamundasya apatyaṃ, tikādibhyaḥ phiñ (*4,1.154) /
tasyapatyaṃ yāmundāyanīyaḥ, yāmundāyanikaḥ /
kutsane ityeva, yāmundāyaniḥ /
phiñantād autsargikasya aṇa āgatasya ṇya-kṣatriya-arṣa-ñito yūni lug aṇ-iñoḥ (*2,4.58) iti luk /
sauvīresu ity eva, taikāyaniḥ /
yamundaś ca suyāmā ca vārṣyāyaṇiḥ phiñaḥ smṛtāḥ /
sauvīreṣu ca kutsāyāṃ dvau yogau śabdavit samaret //


____________________________________________________________________


phāṇḍāhṛti-mimatābhyāṃ ṇa-phiñau || PS_4,1.150 ||


_____START JKv_4,1.150:

sauvīreṣu ity eva /
kutsane iti nivṛttam /
phāṇṭāhṛtimimataśabdābhyāṃ sauvīra-viṣayābhyām apatye ṇa-phiñau pratyayu bhavataḥ /
phako 'pavādaḥ /
alpāctarasya apūrvanipāto lakṣaṇa-vyabhicāra-cihnaṃ, tena yathāsaṅkhyam iha na bhavati iti /
phāṇṭāhṛtaḥ, phāṇṭāhṛtāyaniḥ /
maimataḥ, maimatāyaniḥ /
sauvīreṣu ity eva, phāṇṭāhṛtāyanaḥ /
maimatāyanaḥ /
phāṇṭāhṛteḥ yañ-iñoś ca (*4,1.101) iti phak /
mimata-śabdo 'pi naḍādiṣu paṭhyate //


____________________________________________________________________


kurvādibhyo ṇyaḥ || PS_4,1.151 ||


_____START JKv_4,1.151:

sauvīreṣu bahulam iti nivṛttam /
kuru ity evam ādibhyaḥ śabdebhyo 'patye ṇyaḥ pratyayo bhavati /
kauravyaḥ /
gārgyaḥ /
kurunādibhyo ṇyaḥ (*4,1.172) /
iti kuru-śabdād aparo ṇyapratyayo bhaviṣyati /
sa tu kṣatriyāt tadrājasañjñakaḥ /
tasya bahuṣu lukā bhavitavyam, ayaṃ tu śrūyata eva /
kauravyāḥ /
kauravyaśabdasya kṣatriya-vacanasya tikādiṣu pāṭhāt phiñ api bhavati, phauravyāyaṇiḥ /
rathakāra-śabdo 'tra paṭhyate, sa jāti-vacanaḥ /
traivarṇikebhyaḥ kiṃcin nyūnā rathakārajātiḥ /
kāriṇas tu rathakāra-śabdād uttarasūtreṇa+eva ṇyaḥ siddhaḥ /
keśinī-śabdaḥ paṭhyate, tasya kaiśinyaḥ /
puṃvadbhāvo na bhavati, strīpratyaya-nirdeśasāmarthyāt /

[#356]

venācchandasi iti paṭhyate /
katham bhāṣāyāṃ vainyo rājā iti ? chandasa eva ayaṃ pramādāt kavibhiḥ prayuktaḥ /
vāmaratha-śabdaḥ paṭhyate, tasya kaṇvādivat kāryam iṣyate /
svaraṃ varjayitvā lug-ādikam atidiśyate /
bahusu vāmarathāḥ /
strī vāmarathī /
vāmarathyāyanī /
yuvā vāmarathyāyanaḥ /
vāmarathyasya chātrāḥ vāmarathāḥ /
vāmarathāni saṅghāṅkalakṣaṇāni /
svaras tu ṇyapratyayasya+eva bhavati, na atideśikamādyudāttatvam /
kuru /
garga /
maṅguṣa /
ajamāraka /
rathakāra /
vāvadūka /
samrājaḥ kṣatriye /
kavi /
mati /
vāk /
pitṛmat /
indrajāli /
dāmoṣṇīṣi /
gaṇakāri /
kaiśori /
kāpiñjalādi /
kuṭa /
śalākā /
mura /
eraka /
abhra /
darbha /
keśinī /
venācchandasi /
śūrpaṇāya /
śyāvanāya /
śyāvaratha /
śyāvaputra /
satyaṅkāra /
baḍabhīkāra /
śaṅku /
śāka /
pathikārin /
mūḍha /
śakandhu /
kartṛ /
hartṛ /
śākin /
inapiṇḍī /
vāmarathasya kanvādivat svaravarjam //


____________________________________________________________________


senānta-lakṣaṇa-kāribhyaś ca || PS_4,1.152 ||


_____START JKv_4,1.152:

senāntāt prātipadikāt lakṣaṇa-śabdāt kāri-vacanebhyaś ca apatye ṇyaḥ pratyayo bhavati /
kāri-śabdaḥ kārūṇāṃ tantuvāyādīnāṃ vācakaḥ /
kāriṣeṇyaḥ /
hāriṣeṇyaḥ /
lākṣaṇyaḥ /
kāribhyaḥ - tāntuvāyyaḥ /
kaumbhakāryaḥ /
nāpityaḥ //

____________________________________________________________________


udīcām iñ || PS_4,1.153 ||


_____START JKv_4,1.153:

ṇye prāpte iñ aparo vidhīyate /
senānta-lakṣaṇa-kāribhyo 'patye iñ pratyayo bhavati udīcāṃ matena /
kāriṣeṇiḥ /
hāriṣeṇiḥ /
lākṣaṇiḥ /
tāntuvāyiḥ /
kaumbhakāriḥ /
vacanasāmarthyād eva pratyaya-samāveśe labdhe ācārya-grahaṇaṃ vaicitry-ārtham /
takṣan-śabdaḥ śivādiḥ, tena aṇā ayam iñ bādhyate, na tu ṇyaḥ /
takṣṇo 'patyaṃ tākṣṇaḥ, tākṣaṇyaḥ //


____________________________________________________________________


tikādibhyaḥ phiñ || PS_4,1.154 ||


_____START JKv_4,1.154:

tika ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati /
taikāyaniḥ /
kaitavāyaniḥ /
vṛṣa-śabdo 'tra paṭhyate, tasya pratyaya-sanniyogena yakārantatvam iṣyate /
vārṣyāyaṇiḥ /
kauravya-śabdaḥ paṭhyate, sa ca kṣatraya-vacanaḥ, aurasa-śabdena kṣtriya-pratyayāntena sāhacaryāt /
yas tu kurv-ādihyo ṇyaḥ (*4,1.151) , tadantād iñaiva bhavitavyam /
tathā ca ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) ity atra udāhṛtaṃ kauravyaḥ pita, kauravyaḥ putraḥ iti /
tika /
kitava /
sañjñā /
bāla /
śikhā /
uras /
śāṭya /
saindhava /
yamunda /
rūpya /
grāmya /
nīla /
amitra /
gaukakṣya /
kuru /
devaratha /
taitila /
aurasa /
kuaravya /
bhairiki /
bhauliki /
caupayata /
caitayata /
caiṭayata /
śaikayata /
kṣaitayata /
dhvājavata /
candramas /
ṣubha /
gaṅgā /
vareṇya /
suyāman /
ārada /
vahyakā /
khalyā /
vṛṣa /
lomakā /
udanya /
yajña //


____________________________________________________________________


[#357]

kauśalya-kārmāryābhyāṃ ca || PS_4,1.155 ||


_____START JKv_4,1.155:

kauśalya-kārmārya-śabdābhyām apatye phiñ pratyayo bhavati /
iño 'pavādaḥ /
kauśalyāyaniḥ /
kārmāryāyaṇiḥ /
paramaprakṛter eva ayaṃ pratayayaḥ iṣyate, kauśalasya apatyaṃ, karmārasya patyam iti /
pratyayasanniyogena tu prakṛti-rūpaṃ nipātyate /
yathā ca smṛtyantaram, dagukosalakarmāracchāgavṛṣāṇāṃ yuṭ vādiṣṭasya iti /
dāgavyāyaniḥ /
kausalyāyaniḥ /
kārmāryāyaṇiḥ /
chagyāyaniḥ /
vārṣyāyaṇiḥ //


____________________________________________________________________


aṇo dvyacaḥ || PS_4,1.156 ||


_____START JKv_4,1.156:

aṇantād dvyacaḥ prātipadikād apatye phiñ pratyayo bhavati /
iño 'pavādaḥ /
kārtrāyaṇiḥ /
hārtrāyaṇiḥ /
aṇaḥ iti kim ? dākṣāyaṇaḥ /
dvyacaḥ iti kim ? aupagaviḥ /
tyadādīnāṃ vā phiñ vaktavayḥ /
tyādāyaniḥ, tyādaḥ /
yādāyaniḥ, yādaḥ /
tādāyaniḥ, tādaḥ /
aṇatra prāptaḥ //


____________________________________________________________________


udīcāṃ vṛddhād agotrāt || PS_4,1.157 ||


_____START JKv_4,1.157:

vṛddhaṃ yacchabda-rūpam agotraṃ, tasmād apatye phiñ pratyayo bhavati udīcām ācāryāṇāṃ matena /
āmraguptāyaniḥ /
grāmarakṣāyaṇiḥ /
kāriśabdād api vṛddhād agotrāt paratvād anena+eva bhavitavyam /
nāpitāyaniḥ /
udīcām iti kim ? āmraguptiḥ /
vṛddhād iti kim ? yājñadattiḥ /
agotrād iti kim ? aupagaviḥ //


____________________________________________________________________


vākina-adīnāṃ kuk ca || PS_4,1.158 ||


_____START JKv_4,1.158:

vākina ity evam ādibhyaḥ śabdebhyo 'patye phiñ pratyayo bhavati, tat saṃniyogena ca+eṣāṃ kug-āgamaḥ /
yadiha vṛddham agotraṃ śabdarūpaṃ tasya āgama-artham eva grahaṇam, anyeṣām ubhaya-artham /
vākinakāyaniḥ /
gāredhakāyaniḥ /
iñādyapavādo yogaḥ /
udīcām ity adhikārāt pakṣe te 'pi bhavanti /
vākiniḥ /
gāredhiḥ /
vākina /
gāredha /
kārkaṭya /
kāka /
laṅkā /
carmivarmiṇor nalopaś ca //

____________________________________________________________________


putrāntād anyatarasyām || PS_4,1.159 ||


_____START JKv_4,1.159:

udīcāṃ vṛddhāt iti vartate /
putrāntam agotram iti pūrveṇa+eva pratyayḥ siddhaḥ, tasminn anena kug-āgamo 'nyatarasyāṃ vidhīyate /
putrāntāt prātipdikāt yaḥ phiñ pratyayḥ, tasmin parabhūte 'nyatarasyāṃ kug-āgamo bhavati putrāntasya /
tena trairūpyaṃ sampadyate /
gārgīputrakāyaṇiḥ, gārgīputrāyaṇīḥ, gārgīputriḥ /
vātsīputrakāyṇiḥ, vātsīputrāyaṇiḥ, vātsīputriḥ //


____________________________________________________________________


[#358]

prācām avṛddhāt phin bahulam || PS_4,1.160 ||


_____START JKv_4,1.160:

avṛddhāc chabdarūpād apatye phin pratyayo bhavati bahulaṃ prācāṃ matena /
glucukāyaniḥ /
ahicumbakāyaniḥ /
prācām iti kim ? glaucukiḥ /
avṛddhāt iti kim ? rājadantiḥ /
udīcāṃ prācām anyatarasyāṃ bahulam iti sarva ete vikalpa-arthas teṣām ekena+eva sidhyati /
tatra ācārya-grahaṇaṃ pūja-artham /
bahula-grahaṇam vaicitrya-artham /
kavcin na bhavaty eva, dākṣiḥ /
plākṣiḥ //


____________________________________________________________________


manor jātāv añ-ayatau ṣuk ca || PS_4,1.161 ||


_____START JKv_4,1.161:

manu-śabdād añ yat ity etau pratyau bhavataḥ, tat sanniyogena ṣug-āgamaḥ, samudāyena cej jātir gamyate /
mānuṣaḥ, manuṣyaḥ /
jāti-śabdāv etau /
apatya-artho 'tra na asty eva /
tathā ca mānuṣāḥ iti bahuṣu na lug bhavati /
apatya-vivakṣāyāṃ tu aṇaiva bhavitavyam /
mānavī prajā /
apatye kutsite mūḍhe manor autsargikaḥ smṛtaḥ /
nakārasya ca mūrdhanyas tena sidhyati māṇavaḥ //


____________________________________________________________________


apatyeaṃ pautraprabhṛti gotram || PS_4,1.162 ||


_____START JKv_4,1.162:

pautraprabhṛti yad apatyaṃ tad gotra-sañjñaṃ bhavati /
sambandhi-śabdatvād apatya-śabdasya yad apatyaṃ tad apekṣayā pautra-prabhṛter gotra-sañjñā vidhīyate /
gargasya apatyaṃ pautra-prabhṛti gārgyaḥ /
vātsayaḥ /
apatyam iti vyapadeśo 'yaṃ pautra-prabhṛteḥ /
pautra-prabhṛti iti kim ? anyasya mā bhūt /
kauñjiḥ /
gārgiḥ /
gotra-pradeśāḥ - eko gotre (*4,1.93) ity evam ādayaḥ //


____________________________________________________________________


jīvati tu vaṃśye yuvā || PS_4,1.163 ||

_____START JKv_4,1.163:

abhijanaprabandho vaṃśaḥ /
tatra bhavo vaṃśyaḥ pitrādiḥ /
tasmin jīvati sati pautraprabhṛty-apatyaṃ yuva-sañjñaṃ bhavati /
pautraprabhṛti iti ca na sāmānāadhikaraṇyena apatyaṃ viśeṣayati, kiṃ tarhi, ṣaṣṭhyā vipariṇamyate pautra-prabhṛter yad apatyam iti /
tena caturthādārabhya yuva /
sañjñā vidhīyate /
gārgyāyaṇaḥ /
vātsyāyanaḥ /
tu-śabdo 'vadhāraṇa-artho yuva+eva na gotram iti //


____________________________________________________________________

bhrātari ca jyāyasi || PS_4,1.164 ||


_____START JKv_4,1.164:

bhratari jyayasi jīvati kanīyān bhrātā yuva-sañjño bhavati pautra-prabhṛter apatyam /
gārgyasya dvau putrau, tayoḥ kanīyān mṛte pitrādau vaṃśye bhrātari jyāyasi jīvati yuva-sañjño bhavati /
avaṃśya-artho 'yam ārambhaḥ /
pūrvajāḥ pitrādayo vaṃśyā ity ucyate /
bhrātā tu na vaṃśyaḥ /
akāraṇatvāt /
gārgye jīvati, gārgyāyaṇo asya kanīyān bhrātā /
vātsyāyanaḥ /
dākṣāyaṇaḥ /
plākṣāyaṇaḥ //

____________________________________________________________________


[#359]

vā anyasmin sapiṇḍe sthaviratare jivati || PS_4,1.165 ||


_____START JKv_4,1.165:

saptamapuruṣāvadhayaḥ sapiṇḍāḥ smaryante /
yeṣām ubhayatra daśāhāni kulasyannaṃ na bhujyate ity evam ādikāyāṃ kriyāyām anadhikāraḥ /
bhrātur anyasmin sapiṇḍe sthaviratare jīvati pautraprabhṛter apatyaṃ jīvadeva yuvasañjñam vā bhavati /
prakṛtaṃ jīvati-grahaṇaṃ sapiṇḍasya viśeṣaṇam, idaṃ tu sañjñinaḥ /
tarab-nirdeśa ubhayotkarṣārthaḥ /
sthānena vayasā ca+utkṛṣṭe yathā syāt pitṛvye pitāmahe bhrātari vayasādhike jivati /
gargasya apatyaṃ gārgyāyaṇaḥ gārgyo vā /
vātsyayanaḥ vātsyo vā /
dakṣāyaṇaḥ dākṣirvā /
sthaviratare iti kim ? sthānavayonayūne gārgya eva bhavati /
jīvati iti kim ? mṛte mṛto vā gārgya eva bhavati //


____________________________________________________________________


vṛddhasya ca pūjāyām || PS_4,1.166 ||


_____START JKv_4,1.166:

apatyam antarhitaṃ vṛddham iti śāstrāntare paribhāṣaṇād gotraṃ vṛddham ity ucyate /
vṛddhasya yuvasañjñā vā bhavati pūjāyāṃ gamyamānāyām /
sañjñasāmarthyād gotraṃ yuvapratyayena punar ucyate /
vṛddhasya iti ṣaṣṭhī-nirdeśo vicitrā sūtrasya kṛtiḥ iti /
tatra bhavān gārgyāyaṇaḥ gārgyo vā /
tatra bhavān vātsyāyanaḥ vātsyo vā /
tatra bhavān dākṣāyaṇaḥ dākṣirvā /
pūjāyām iti kim ? gārgyaḥ /
vātsyaḥ //


____________________________________________________________________


yūnaś ca kutsāyām || PS_4,1.167 ||


_____START JKv_4,1.167:

kutsāyāṃ gamyamanāyāṃ yūno vā yuvasañjñā bhavati /
nivṛttipradhāno vikalpaḥ /
yuvasañjñāyāṃ pratiṣiddhāyāṃ pakṣe gotrasañjñā+eva bhavati, pratipakṣābhāvāt /
gārgyo jālmaḥ /
gārgyāyaṇo vā /
vātsyo jālmaḥ vātsyāyano vā /
dākṣir jālmaḥ dākṣāyaṇo vā /
kutsāyām iti kim ? gārgyāyaṇaḥ //


____________________________________________________________________


janapada-śabdāt kṣatriyād añ || PS_4,1.168 ||


_____START JKv_4,1.168:

janapadaśabdo yaḥ kṣatriya-vācī, tasmād apatye añ pratyayo bhavati /
pājcālaḥ aikṣvākaḥ /
vaidehaḥ /
janapadaśabdāt iti kim ? druhyor apatyaṃ drauhyavaḥ /
puravaḥ /
kṣatriyāt iti kim ? brāhmaṇasya pañcālasya apatyaṃ pāñcāliḥ /
vaidehiḥ /
kṣatriyasamānaśabdāj janapadaśabdāt tasya rājanyaptyavat /
pañcālānāṃ rājā pāñcālaḥ /
vaidehaḥ /
māgadhaḥ //


____________________________________________________________________


sālveya-gāndhāribhyāṃ ca || PS_4,1.169 ||


_____START JKv_4,1.169:

sālveya-gāndhāri-śabdābhyām apatye añ pratyayo bhavati /
janapadaśabdāv etau kṣatriyābhidhāyinau tābhyām añapavāde vṛddhād iti ñyaṅi prāte punar añ vidhīyate /
sālveyaḥ /
gāndhāraḥ /
tasya rājani ity eva, sālveyo rājā /
gāndhāro rājā //


____________________________________________________________________


[#360]

dvy-añ-magadha-kaliṅg-asūramasād aṇ || PS_4,1.170 ||


_____START JKv_4,1.170:

janapadaśabdāt kṣatriyābhidhāyino dvy-acaḥ, magadha kaliṅga sūramasa iti etebhyaś ca apatye aṇ pratyayo bhavati /
año 'pavādaḥ /
āṅgaḥ /
vāṅgaḥ /
apuṇḍraḥ sauhmaḥ /
magadhaḥ /
kāliṅgaḥ /
sauramasaḥ /
tasya rājani ity eva, āṅgo rājā //


____________________________________________________________________


vṛddha-it-kosala-ajādāñ ñyaṅ || PS_4,1.171 ||


_____START JKv_4,1.171:

janapadaśabddat kṣatriyāt ity eva /
vṛddhāt prātipadikāt ikārāntāt ca, kosala-ajāda-śabdābhyāṃ ca aptya ñyaṅ pratyayo bhavati /
año 'pavādaḥ /
vṛddhāt tāvat - āmbaṣṭhyaḥ /
sauvīryaḥ /
ikārāntāt - āvantyaḥ /
kauntyaḥ /
kausala-ajādayor avṛddhārthaṃ vacanam /
kausalyaḥ /
ājādyaḥ /
taparakaranam kim ? kumārī nāma janapadasamānaśabdaḥ kṣatriyaḥ, tasya apatyaṃ kaumāraḥ /
pāṇḍor janapadābdāt kṣatriyāḍ ḍyaṇ vaktavyaḥ /
pāṇḍyaḥ /
anyasmāt pāṇḍava eva /
tasya rājani ity eva, āmbaṣṭhyo rājā /
āvantyaḥ /
kauntyaḥ /
kuasalyaḥ /
ājādyaḥ //


____________________________________________________________________


kuru-nādibhyo ṇyaḥ || PS_4,1.172 ||

_____START JKv_4,1.172:

janapadaśabdāt kṣatriyāt ity eva /
kuruśabdāt nādibhyaś ca prātipadikebhyo ṇyaḥ pratyayo bhavati /
aṇañor apavādaḥ /
kauravyaḥ /
nakārādibhyaḥ - naiṣadhyaḥ /
naipathyaḥ /
tasya rājani ity eva, kauravyo rājā //


____________________________________________________________________


sālvāvayava-pratyagratha-kalakūṭa-aśmakād iñ || PS_4,1.173 ||


_____START JKv_4,1.173:

janapadaśabdāt kṣatriyāt ity eva /
salvā nāma akṣatriyā tannāmikā, tasyā apatyaṃ, dvyacaḥ (*4,2.121) iti ḍhak, sālveyaḥ /
aṇ apīṣyate, sālvaḥ /
tasya nivāsaḥ sālvo janapadaḥ /
tad avyavā udumbarādayaḥ, tebhyaḥ kṣatriya-vṛttibhya idaṃ pratyaya-vidhānam /
sālvāvayavebhyaḥ pratyagratha-kalakūṭa-aśmaka-śabdebhyaś cāpatye iñ pratyayo bhavati /
año 'pavādaḥ /
audumbariḥ /
tailakhaliḥ /
mādrakāriḥ /
yaugandhariḥ /
bhauliṅgiḥ /
śāradaṇḍiḥ /
pratyagrathiḥ /
kālakūṭiḥ /
āśmakiḥ /
tasya rājani ity eva, audumbarī rājā /
udumbarāstilakhalā madrakārā yugandharāḥ /
bhuliṅgāḥ śaradaṇḍāś ca sālvāvayavasañjñitāḥ //

____________________________________________________________________


[#361]

te tadrājāḥ || PS_4,1.174 ||


_____START JKv_4,1.174:

janpadaśabdāt kṣatriyād añ (*4,1.168) ity evam ādayaḥ pratyayāḥ sarvanāmnā pratyavamṛśyante, na tu pūrve, gotrayuvasañjñākānḍena vyavahitatvāt /
te 'ñādayaḥ tadrājasañjñā bhavanti /
tathā codāhṛtam /
tadrājapradeśāḥ - tadrājasya bahuṣu tena+eva astriyām (*2,4.62) ity evam ādayaḥ //


____________________________________________________________________

kambojāl luk || PS_4,1.175 ||


_____START JKv_4,1.175:

janapadaśabdāt kṣatriyāt ity anena vihitasya año lug ucyate /
kambojāt pratyayasya luk bhavati /
kambojaḥ /
kambojādibhyo lug-vacanaṃ colādyartham /
colaḥ /
keralaḥ /
śakaḥ /
yavanaḥ /
tasya rājani ity eva, kambojo rājā //


____________________________________________________________________

striyām avanti-kunti-kurubhyaś ca || PS_4,1.176 ||


_____START JKv_4,1.176:

avanti-kunti-kuru-śabdebhya utpannasya tadrājasya stiryām abhidheyāyāṃ lug bhavati /
avanti-kuntibhyāṃ ñyaṅaḥ, kurorṇyasya /
avantī /
kntī /
kurūḥ /
striyām iti kim ? āvantyaḥ /
kauntyaḥ /
kauravyaḥ //


____________________________________________________________________


ataś ca || PS_4,1.177 ||


_____START JKv_4,1.177:

striyām ity eva /
akāra-pratyayasya tadrājasya striyām abhidheyāyām lug bhavati /
takāro vispaṣṭārthaḥ /
śūrasenī /
madrī /
darat /
avantyādibhyo lugvacanāt tadantavidhiratra nāsti, teneha na bhavati, āmbaṣṭhyā /
sauvīryā //


____________________________________________________________________


na prācya-bharga-ādi-yaudheya-ādibhyaḥ || PS_4,1.178 ||

_____START JKv_4,1.178:

prācyebhyaḥ bhargādibhyaḥ yaudheyādibhyaś ca utpannasya lugna bhavati /
ataś ca (*4,1.177) ity anena striyāṃ luk prāptaḥ pratiṣidhyate /
prācyebhyaḥ kṣatriyebhyas tāvat - pāñcālī /
vaidehī /
āṅgī /
vāṅgī /
magadhī /
bhargādibhyaḥ - bhārgī /
kārūṣī /
kaikeyī /
yaudheyādibhyaḥ - yaudheyī /
śaubhreyī /
śaukreyī /
kasya punar akārasya pratyayasya yaudheyādibhyo luk prāptaḥ pratiṣidhyate ? pāñcamikasyañaḥ, parśvādiyaudheyādibhyām anañau ity etasya /
kathaṃ punas tasya bhinnaprakaraṇasthasya anena luk prāpnoti ? etad eva vijñāpayati pāścamikasya api tadrājasya ataś ca ity anena lug bhavati iti /
kim etasya jñāpanena prayojanam ? parśvādyāṇaḥ striyāṃ luk siddho bhavati /
parśūḥ /
rakṣāḥ /
asurī /
tathā ca+uktaṃ yaudheyādi-pratiṣedho jñāpakaḥ parśvādyaṇo luk iti /

[#362]

bharga /
karūṣa /
kekaya /
kaśmīra /
sālva /
susthāla /
uraśa /
kauravya /
iti bhargādiḥ /
yaudheya /
śaubhreya /
śaukreya /
jyābāneya /
dhārteya /
dhārteya /
trigarta /
bharata /
uśīnara /
yaudheyādiḥ //
iti śrījayādityaviracitāyām kāśikāyāṃ vṛttau caturthādhyāyasya prathamaḥ pādaḥ //


______________________________________________________

caturthādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


[#363]

tena raktaṃ rāgāt || PS_4,2.1 ||


_____START JKv_4,2.1:

śuklasya varṇāntarāpādanam iha rañjer arthaḥ /
rajyate 'nena iti rāgaḥ /
tena iti tṛtīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād raktam ity etasminn arthe yathāvihitam pratyayo bhavati /
kaṣāyeṇa raktaṃ vastram kāṣāyam /
māñjiṣṭham /
kausumbham /
rāgāt iti kim ? devadattena raktaṃ vastram /
kathaṃ kāṣāyau gardabhasya karṇau, hāridrau kukkuṭasya padau iti ? upamānād bhaviṣyati, kāṣāyau iva kāṣāyau, hāridrāv iva hāridrau /
dvaipa-vaiyāghrād añ (*4,2.12) iti yāvat tṛtīyāsamartha-vibhaktir anuvartate //


____________________________________________________________________


lākṣā-rocanā-śakala-kardamāṭ ṭhak || PS_4,2.2 ||


_____START JKv_4,2.2:

lākṣādibhyo rāgavacanebhyas tṛtīyāsamarthebhyo raktam ity etasminn arthe ṭhak pratyayo bhavati /
aṇo 'pavādaḥ /
lākṣayā raktaṃ vastram lākṣikam /
raucanikam /
śākalikam /
kārdamikam /
śakalakardamābhyāmaṇapīṣyate /
śākalam /
kārdam /
nīlyā an vaktavyaḥ /
nīlyā raktaṃ nīlaṃ vastram /
pītāt kan vaktavyaḥ /
pītena raktaṃ pītakam /
haridrāmahārajanābhyāmañ vaktavyaḥ /
hāridram /
māharajanam //


____________________________________________________________________


nakṣatreṇa yuktaṃ kālaḥ || PS_4,2.3 ||


_____START JKv_4,2.3:

tṛtīyāsamartha-vibhaktiḥ anuvartate /
tena iti tṛtīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād yuktaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
yo 'sau yuktaḥ /
kālaś cet sa bhavati /
kathaṃ punar nakṣatreṇa puṣyādinā kālo yujyate ? puṣyādi-samīpasthe candramasi vartamānāḥ puṣyādi-śabdāḥ pratyayamutpādayanti puṣyeṇa yuktaḥ kālaḥ /
puṣya-samīpasthena candramasā yuktaḥ ity arthaḥ /
pauṣī rātriḥ /
pauṣamahaḥ /
māghī rātriḥ /
māghamahaḥ /
nakṣatreṇa iti kim ? candramasā yuktā rātriḥ /
kālaḥ iti kim ? puṣyeṇa yuktaś candramāḥ //


____________________________________________________________________


[#364]

lub aviśeṣe || PS_4,2.4 ||


_____START JKv_4,2.4:

pūrveṇa vihitasya pratyayasya lub bhavati aviśeṣe /
na cen nakṣatra-yuktasya kālasya rātryādi-viśeṣo 'bhidhīyate /
yāvan kāle nakṣatreṇa yujyate ahorātraḥ, tasya aviśeṣe lub bhavati /
adya puṣyaḥ /
adya kṛttikāḥ /
aviśeṣe iti kim ? pauṣī rātriḥ /
pauṣamahaḥ //


____________________________________________________________________


sañjñāyāṃ śravaṇa-aśvatthābhyām || PS_4,2.5 ||


_____START JKv_4,2.5:

aviśeṣe lup vihitaḥ pūrveṇa, viśeṣa-artho 'yam ārambhaḥ /
śravana-śabdād aśvattha-śabdāc ca+utpannasya pratyayasya lub bhavati sañjñāyāṃ viṣaye /
śravaṇārātriḥ /
aśvattho muhūrtaḥ /
lupi yuktavad-bhāvaḥ kasmān na bhavati ? nipātanāt vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ (*4,2.23) iti /
sañjñāyām iti kim ? śrāvaṇī, āśvatthī rātriḥ //


____________________________________________________________________


dvanvāc chaḥ || PS_4,2.6 ||


_____START JKv_4,2.6:

nakṣatradvandvāt tṛtīyāsamarthād yukte kāle chaḥ pratyayo bhavati, viśeṣe ca aviśeṣe ca /
rādhānurādhīyā rātriḥ /
tiṣyapunarvasavīyamahaḥ /
aviśeṣe - rādhānurādhīyam /
adya tiṣyapunarvasavīyam /
lupaṃ paratvād bādhate //


____________________________________________________________________


dṛṣṭaṃ sāma || PS_4,2.7 ||


_____START JKv_4,2.7:

tena iti tṛtīyāsamarthād dṛṣṭaṃ sāma ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yad dṛṣṭaṃ sāma cet tad bhavati /
kruñcena dṛṣtaṃ kauñcaṃ sāma /
vāsiṣṭham /
vaiśvāmitram //


____________________________________________________________________


kaler ḍhak || PS_4,2.8 ||

_____START JKv_4,2.8:

kali-śabdāt tṛtīyāsamarthād dṛṣṭaṃ sāma ity etasminn arthe ḍhak pratyayo bhavati /
aṇo 'pavādaḥ /
kalinā dṛṣṭaṃ sāma kāleyam /
sarvatra agnikalibhyāṃ ḍhag vaktavyaḥ /
agninā dṛṣṭam āgneyam /
evam agnau bhavam, agner āgatam, agneḥ svam iti sarvatra ḍhag eva bhavati /
āgneyam /
tathā kāleyam api pratipattavyam /
dṛṣṭe sāmani aṇ vā ḍid bhavati iti vaktavyam /
uśanasā dṛṣṭaṃ sāma auśanasam, auśanam /
jāte ca arthe yo 'nyena bādhitaḥ punar aṇ vidhīyate sa vā ḍid bhavati iti vaktavyam /

[#365]

prāgdīvyato 'ṇ prāptaḥ kālaṭhañā bādhitaḥ saṃdhivelādy-ṛtu-nakṣatrebhyaḥ iti punar vidhiyate sa vā ḍid bhavati iti vaktavyam /
śatabhiṣaji jātaḥ /
śātabhiṣajaḥ, śātabhiṣaḥ /
tīyādīkak svārthe vā vaktavyaḥ /
dvaitīyīkam /
tārtīyīkam /
dvitīyakam /
tṛtīyakam /
na vidyāyaḥ /
dvitīyā, tṛtīyā vidyā /
gotrādaṅkavadiṣyate /
dṛṣṭaṃ sāma ity etasminn arthe /
aupagavena dṛṣṭaṃ sāma aupagavakam /
kāpaṭavakam /
gotracaraṇād vuñ bhavati /
dṛṣṭe sāmani jāte ca dviraṇ ḍidvā vidhīyate /
tīyādīkak na vidyāyā gotrādaṅkavadiṣyate //


____________________________________________________________________

vāmadevāḍ ḍyaḍ-ḍyau || PS_4,2.9 ||


_____START JKv_4,2.9:

vāmadeva-śabdāt tṛtīyāsamarthāt dṛṣṭaṃ sāma ity etasminn arthe ḍyat ḍya ity etau pratyayau bhavataḥ /
aṇo 'pavādaḥ /
vāmadevena dṛṣṭaṃ sāma vāmadevyaṃ sāma /
titkaraṇaṃ svarārtham /
ḍitkaraṇaṃ kim artham ? ya-yatoś ca atadarthe (*6,2.156) iti naña uttarasya antodāttatve vidhīyamāne 'nyor grahaṇaṃ mā bhūt /
ananubandhakagrahaṇa-paribhāṣayā ekānubandhakagrahaṇaparibhāṣayā ca anayor nivṛttiḥ kriyate /
avāmadevyam /
siddhe yasya+iti lopena kimarthaṃ yayatau ḍitau /
grahaṇaṃ mā 'tadarthe bhūdvāmadevyasya nañsvare //


____________________________________________________________________


parivṛto rathaḥ || PS_4,2.10 ||


_____START JKv_4,2.10:

tena iti tṛtīyāsamarthāt parivṛtaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau parivṛtaḥ rathaś cet sa bhavati /
vastreṇa prativṛto rathaḥ vāstro rathaḥ /
kāmbalaḥ /
cārmaṇaḥ /
rathaḥ iti kim ? vastreṇa parivṛtaḥ kāyaḥ /
samantāt veṣṭitaḥ parivṛta ucyate /
yasya kaścid avayavo vastrādibhir aveṣṭitaḥ, tatra na bhavati /
tena+iha na, chātraiḥ parivṛto rathaḥ //


____________________________________________________________________


[#366]
pāṇḍukambalād iniḥ || PS_4,2.11 ||


_____START JKv_4,2.11:

pāṇḍukambala-śabdāt tṛtīyāsamarthāt parivṛto rathaḥ ity etasminn arthe iniḥ pratyayo bhavati /
aṇo 'pavādaḥ /
pāṇḍukambalī, pāṇḍukambalinau, pāṇḍukambalinaḥ /
pāṇḍukambalaśabdo rājāstaraṇasya varṇakambalasya vācakaḥ /
matvarthīyena+eva siddhe vacanamaṇo nivṛttyartham //


____________________________________________________________________


dvaipa-vaiyāghrād añ || PS_4,2.12 ||


_____START JKv_4,2.12:

dvīpi-vyāghrayor vikarabhūte carmaṇo dvaipa-vaiyāghre, tābhyāṃ tṛtīyāsamarthābhyāṃ parivṛto rathaḥ ity etasminn arthe añ pratyayo bhavati /
aṇo 'pavādaḥ /
svare viśeṣaḥ /
dvaipena parivṛto rathaḥ dvaipaḥ /
vaiyāghraḥ //


____________________________________________________________________


kaumāra-apūrvavacane || PS_4,2.13 ||


_____START JKv_4,2.13:

kaumāra ity etad aṇpratyayantaṃ nipātyate 'pūrvavacane /
pāṇigrahaṇasya apūrvavacanam /
ubhyataḥ striyāḥ apūrvatve nipātanam etat /
apūrvapatiṃ kumārīṃ patir upapannaḥ kaumāraḥ patiḥ /
kumārī-śabdād dvitīyāsamarthād upayantari pratyayaḥ /
apūrvapatiḥ kumārī patim upapannā kaumārī bhāryā /
prathamāntād eva svārthe pratyayo 'pūrvatve dyotye /
kaumārāpūrvavacane kumāryā aṇ vidhīyate /
apūrvatvaṃ yadā tasyāḥ kumāryāṃ bhavati iti vā //
kumāryāṃ bhavaḥ kaumāraḥ patiḥ, tasya strī kaumārī bhāryā iti siddham //


____________________________________________________________________


tatra+uddhṛtam amatrebhyaḥ || PS_4,2.14 ||


_____START JKv_4,2.14:

tatra iti saptamīsamarthād amatra-vācinaḥ śabdād uddhṛtam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
bhuktocchiṣṭam uddhṛtam ucyate, yasya+uddharaṇam iti prasiddhiḥ /
amatraṃ bhājanaṃ pātram ucyate /
śarāveṣu uddhṛtaḥ śārāva odanaḥ /
māllikaḥ /
kārparaḥ /
amatrebhyaḥ iti kim ? pāṇāvuddhṛta odanaḥ /
tatra iti saptamī samarthavibhaktiḥ kṣīrāḍ ḍhañ (*4,2.20) iti yāvad anuvartate //


____________________________________________________________________


sthaṇḍilāc chayitari vrate || PS_4,2.15 ||


_____START JKv_4,2.15:

sthaṇḍila-śabdāt saptamīsamarthāt śayitaryabhidheye yathāvihitaṃ pratyayo bhavati, samudāyena cet vrataṃ gamyate /
vratam iti śāstrito niyamaḥ ucyate /
sthaṇḍile śayituṃ vratamasya sthāṇḍilo bhikṣuḥ /
sthāṇḍilo brahmacārī /
vrate iti kim ? sthāṇḍile śete brahmadattaḥ //


____________________________________________________________________


[#367]

saṃskṛtaṃ bhakṣāḥ || PS_4,2.16 ||


_____START JKv_4,2.16:

tatra iti saptamīsamarthāt saṃskṛtam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat saṃskṛtaṃ bhakṣāḥ cet te bhavanti /
kharaviśadam abhyavahārārthaṃ bhakṣam ity ucyate /
sat utkarṣādhānam saṃskāraḥ /
bhrāṣṭre saṃskṛtā bhakṣāḥ bhrāṣṭrā apūpāḥ /
kālaśāḥ /
kaumbhāḥ /
bhakṣāḥ iti kim ? puṣpapuṭe saṃskṛto mālāguṇaḥ //


____________________________________________________________________


śūla-ukhād yat || PS_4,2.17 ||


_____START JKv_4,2.17:

śūla-śabdād ukhā-śabdāc ca saptamīsamarthāt saṃskṛtaṃ bhakṣāḥ ity etasminn arthe yat pratyayo bhavati /
aṇo 'pavādaḥ /
śūle saṃskṛtaṃ śūlyaṃ māṃsam /
ukhyam //


____________________________________________________________________

dadhnaṣ ṭhak || PS_4,2.18 ||


_____START JKv_4,2.18:

dadhi-śabdāt saptamīsamarthāt saṃskṛtaṃ bhakṣāḥ ity etasminn arthe ṭhak pratyayo bhavati /
dadhani saṃskṛtaṃ dādhikam /
nanu ca saṃskṛta-arthe prāgvahateḥ ṭhakaṃ vakṣyati, tena+eva siddham ? na sidhyati /
dadhnā hi tat saṃskṛtaṃ yasya dadhikṛtam eva+utkarṣādhānam, iha tu dadhi kevalamādhārabhūtaṃ, dravyāntareṇa lavaṇādinā saṃskāraḥ kriyate //


____________________________________________________________________


udaśvito 'nyatarasyām || PS_4,2.19 ||


_____START JKv_4,2.19:

udaśvic-chabdāt saptamīsamarthāt saṃskṛtaṃ bhakṣāḥ it yetasminn arthe anyatarasyāṃ ṭhak pratyayo bhavati, pakṣe yathāprāptamaṇ bhavati /
audaśvitkam, audaśvitam //


____________________________________________________________________


kṣīrāḍ ḍhañ || PS_4,2.20 ||


_____START JKv_4,2.20:

kṣīra-śabdāt saptamīsamarthāt saṃskṛtaṃ bhakṣāḥ ity etasminn arthe ḍhañ pratyayo bhavati /
aṇo 'pavādaḥ /
kṣīre saṃskṛtā kṣaireyī yavāgūḥ //


____________________________________________________________________

sā 'smin paurṇamāsī iti sañjñāyām || PS_4,2.21 ||


_____START JKv_4,2.21:

sā iti prathamāsamarthād asminn iti saptamy-arthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ paurṇamāsī ced bhavati /
iti-karaṇaḥ tataś ced vivakṣā bhavati /
sañjñāyām iti samudāyopādhiḥ, pratyayāntena cet sañjñā gamyate iti /
māsārdhamāsasaṃvatsarāṇām eṣā sañjñā /
pauṣī paurṇamāsī asmin pauṣo māsaḥ /
pauṣo 'rdhamāsaḥ /

[#368]

pauṣaḥ saṃvatsaraḥ /
iha na bhavati, pauṣī paurṇamāsī asmin daśarātre iti /
bhṛtakamāse ca na bhavati /
itikaraṇasya sañjñāśabdasya ca tulyam eva phalaṃ prayoga-anusaraṇaṃ, tatra kimarthaṃ dvayam upādīyate ? sañjñāśabdena tulyatām iti karaṇasya jñāpayituṃ, na hy ayaṃ loke tathā prasiddhaḥ /
sañjñārthatve tu samprati jñāpite yat tatra tatra+ucyate itikaraṇas tataś ced vivakṣā iti tadupapannaṃ bhavati /
atha paurṇamāsī iti ko 'yaṃ śabdaḥ /
pūrṇamāsādaṇ paurṇamāsī /
athavā pūrṇo māḥ pūrṇamāḥ, pūrṇamāsa iyaṃ paurṇamāsī /
mā iti candra ucyate //


____________________________________________________________________


āgrahāyaṇy-aśvatthāṭ ṭhak || PS_4,2.22 ||


_____START JKv_4,2.22:

sā asmin paurṇamāsī iti sarvam anuvartate /
āgrahāyaṇī-śabdād aśvattha-śabdāc ca prathamasamarthāt paurṇamāsy-upādhikād asminn iti saptamyarthe ṭhak pratyayo bhavati /
aṇo 'pavādaḥ /
āgrahāyaṇiko māsaḥ, sardhamāsaḥ, saṃvatsaraḥ /
evam āśvatthikaḥ //


____________________________________________________________________


vibhāṣā phālgunī-śravaṇā-kārtikī-caitrībhyaḥ || PS_4,2.23 ||


_____START JKv_4,2.23:

phalguny-ādayaḥ paurṇamāsī-śabdāḥ tebhyo vibhāṣā ṭhak pratyayo bhavati, sā 'smin paurṇamāsī iti sajñāyām (*4,2.21) ity etasmin viṣaye /
nityam aṇi prāpte pakṣe ṭhag vidhīyate /
phālguno māsaḥ, phālgunikaḥ /
śrāvaṇaḥ, śrāvaṇikaḥ /
kārtikaḥ, kārtikikaḥ /
caitraḥ, caitrikaḥ //


____________________________________________________________________


sā 'sya devatā || PS_4,2.24 ||


_____START JKv_4,2.24:

sā iti prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ devatā cet sā bhavati /
yāgasaṃpradānaṃ devatā, deyasya puroḍāśādeḥ svāminī, tasminn abhidheye pratyayaḥ /
indro devatā asya aindraṃ haviḥ /
ādityam /
bārhaspatyam /
prājāpatyam /
devatā iti kim ? kanyā devatā asya /
katham aindro mantraḥ ? mantrastutyam api devatā ity upacaranti /
katham āgneyo vai brāhmaṇo devatā iti ? upamānād bhaviṣyati /
mahārājaproṣṭhapadāṭ ṭhañ (*4,2.35) iti yāvat sā 'sya devatā ity adhikāraḥ /
sā iti prakṛte punaḥ samartha-vibhakti nirdeśaḥ sañjñā-nivṛtty-arthaḥ //

____________________________________________________________________


kasya+it || PS_4,2.25 ||


_____START JKv_4,2.25:

ka-śabdo devatāyāṃ prajāpater vācakaḥ, tataḥ pūrvena+eva aṇ pratyayaḥ siddhaḥ, i-kārādeśa-artham vacanam /
kasya i-kārādeśo bhavati pratyaya-sanniyogena /
kāyaṃ haviḥ /
kāyam ekakapālaṃ nirvapet //


____________________________________________________________________


śukrād ghan || PS_4,2.26 ||


_____START JKv_4,2.26:

śukra-śabdāt sā 'sya devatā ity asinnn arthe ghan pratyayo bhavati /
aṇo 'pavādaḥ /
śukriyaṃ haviḥ /
śukriyo 'dhyāyaḥ //


____________________________________________________________________


[#369]

aponaptr-apāṃnaptṛbhyāṃ ghaḥ || PS_4,2.27 ||


_____START JKv_4,2.27:
aponaptṛ apāṃnaptṛ ity etābhyāṃ ghaḥ pratyayo bhavati sā 'sya devatā ity asmin viṣaye /
aṇo 'pavādaḥ /
aponaptriyaṃ haviḥ, apāṃnaptriyam /
aponapād apāṃnapād iti devatāyā nāmadheye ete /
tayos tu patyayasanniyogena rūpam idaṃ nipatyate //


____________________________________________________________________


cha ca || PS_4,2.28 ||


_____START JKv_4,2.28:

aponaptṛ apāṃnaptṛ ity etābhyāṃ cha-kāraḥ pratyayo bhavati sā asya devatā iti yasmin viṣaye /
aṇo 'pavādaḥ /
aponaptrīyaṃ haviḥ, apāṃnaptrīyam /
yogavibhāgaḥ saṅkhyātānudeśaparihārārthaḥ /
chaprakaraṇe paiṅgākṣīputrādibhya upasaṅkhyānam /
paiṅgākṣīputrīyam /
tārṇabindavīyam /
śatarudrācchaśca ghaśca /
śatarudrīyam, śatarudriyam //


____________________________________________________________________


mahendrād ghāṇau ca || PS_4,2.29 ||


_____START JKv_4,2.29:

mahendra-śabdāt ghāṇau pratyayau bhavataḥ, cakārāc chaś ca, sā 'sya devatā ity asmin viṣaye /
mahendro devatā asya mahendriyam haviḥ, māhendram, mahendrīyam //


____________________________________________________________________


somāṭ ṭyaṇ || PS_4,2.30 ||


_____START JKv_4,2.30:

soma-śabdāt ṭyaṇ pratyayo bhavati sā 'sya devatā ity asmin viṣaye /
aṇo 'pavādaḥ /
ṇa-kāro vṛddhy-arthaḥ /
ṭa-kāro ṅīb-arthaḥ /
somo devatā asya saumyaṃ haviḥ /
saumyaṃ sūktam /
saumyī ṛk //


____________________________________________________________________


vāyv-ṛtu-pitr-uṣaso yat || PS_4,2.31 ||


_____START JKv_4,2.31:

vāyv-ādibhyaḥ śabdebhyaḥ yat pratyayo bhavat sā 'sya devatā ity etasmin viṣaye /
aṇo 'pavādaḥ /
vāyuḥ devatā asya vāyavyam /
ṛtavyam /
pitryam /
uṣasyam //


____________________________________________________________________


[#370]

dyāvāpṛthivī-śunāsīra-marutvad-agnīṣoma-vāstoṣpati-gṛhamedhāc cha ca || PS_4,2.32 ||


_____START JKv_4,2.32:

dyāvāpṛthivy-ādibbhyaḥ chaḥ pratyayo bhavati sā 'sya devatā ity asmin viṣaye, cakārād yac ca /
aṇo ṇyasya ca apavādaḥ /
dyauś ca pṛthivī ca dyāvāpṛthivyau devate asya dyāvāpṛthivīyam, dyāvāpṛthivyam, /
śunaś ca sīraś ca tau devate asya iti śunāsīrīyam, śaunāsīryam /
śuno vāyuḥ /
sīraḥ ādityaḥ /
marutvān devatā asya marutvatīyam, marutvatyam /
agnīṣomīyam, agnīśomyam /
vāstoṣpatīyam, vāstoṣpatyam /
gṛhamedhīyam, gṛhamedhyam //


____________________________________________________________________


agner ḍhak || PS_4,2.33 ||


_____START JKv_4,2.33:

agni-śabdād ḍhak pratyayo bhavati sā+asya devatā ity asmin viṣaye /
aṇo 'pavādaḥ /
agnir devatā asya āgneyo 'ṣṭākapālaḥ /
prāgdīvyatīyeṣu taddhitārtheṣu sarvatrāgnikalibhyāṃ ḍhag vaktavyaḥ /


____________________________________________________________________


kālebhyo bhavavat || PS_4,2.34 ||


_____START JKv_4,2.34:
kālaviśeṣa-vācibhyaḥ śabdebhyo bhavavat pratyayā bhavanti sā 'sya devatā ity asmin viṣaye /
kālāṭ ṭhañ (*4,3.11) iti prakaraṇe bhave pratyayā vidhāsyante te sā 'sya devatā ity asmin arthe tathā+eva+iṣyante, tadartham idam ucyate /
vat-karaṇaṃ sarvasādṛśya-parigraha-artham /
māse bhavam māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvṛṣeṇyam /
tathā māso devatā 'sya māsikam /
ārdhamāsikam /
sāṃvatsarikam /
vāsantam /
prāvṛṣeṇyam //


____________________________________________________________________


mahārāja-proṣṭhapadāṭ ṭhañ || PS_4,2.35 ||


_____START JKv_4,2.35:

mahārāja-śabdāt proṣṭhapada-śabdāc ca ṭhañ prayayo bhavati sā 'sya devatā ity asmin viṣaye /
mahārājo devatā asya māhārājikam /
prauṣṭhapadikam /

[#371]

ṭhañ-prakaraṇe tadasmin vartata iti navayajñādibhya upasaṅkhyānam /
navayajño 'smin vartate nāvayajñikaḥ kālaḥ /
pākayajñaikaḥ /
pūrṇamāsādaṇ /
pūrṇamāso 'syāṃ vartate paurṇamāsī tithiḥ //


____________________________________________________________________

pitṛvya-mātula-mātāmaha-pitāmahāḥ || PS_4,2.36 ||

_____START JKv_4,2.36:

pitṛvyādayo nipātyante /
samarthavibhaktiḥ, pratyayaḥ, pratyayārtho 'nubandhaḥ iti sarvaṃ nipātanād vijñeyam /
pitṛmātṛbhyāṃ bhrātaryabhidheye vyat ḍulac ity etau pratyayu nipātyete /
pitrur bhrātā pitṛvyaḥ /
mātur bhrātā mātulaḥ /
tābhyāṃ pitari ḍāmahac mātari ṣicca /
tābhyām eva pitari ḍāmahac pratyayo bhavati /
pituḥ pitā pitāmahaḥ /
mātuḥ pitā mātāmahaḥ /
mātari ṣicca /
pitāmahī /
mātāmahī /
averdugdhe soḍhadūsamarīsaco vaktavyāḥ /
averdugdham avisoḍham, avidūsam, avimarīsam /
tilānniṣphalāt piñjapejau pratyayau vaktavyau /
niṣphalastilaḥ tilapiñjaḥ, tilapejaḥ /
piñjaśchandasi ḍicca /
tilpiñjaṃ daṇḍanaṃ naḍam //


____________________________________________________________________


tasya samūhaḥ || PS_4,2.37 ||


_____START JKv_4,2.37:

tasya iti ṣaṣṭhīsamarthāt samūhaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
kim iha+udāharaṇam ? cittavadadyudāttamagotraṃ yasya ca na anyat pratipadaṃ grahaṇam /
acittāt ṭhakaṃ vakṣyati, anudāttāderañ (*4,2.44), gotrād vuñ, pratipadaṃ ca kedārād yañca (*4,2.40) ity evam ādi, tatparihāreṇa atra+udāharaṇaṃ draṣṭavyam /
kākānāṃ samūhaḥ kākam /
bākam /
ini-tra-kaṭyacaś ca (*4,2.51) iti yāvat samūhādhikāraḥ /
guṇādibhyo grāmaj vaktavyaḥ /
guṇagrāmaḥ /
karaṇagrāmaḥ /
guṇa /
karaṇa /
tattva /
śabda /
indriya /
ākṛtiganaḥ //


____________________________________________________________________


[#372]

bhikṣā-ādibhyo 'ṇ || PS_4,2.38 ||


_____START JKv_4,2.38:

bhikṣā ity evam ādibhyaḥ śabdebhyo 'ṇ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
aṇ-grahanaṃ bādhaka-bādhana-artham /
bhikṣāṇāṃ samūhaḥ bhaikṣam /
gārbhiṇam yuvati-śabdo 'tra paṭhyate, tasya grahaṇa-sāmarthyād pumbadbhāvo na bhavati bhasyāḍhe taddhite (*6,3.35) iti /
yuvatīnāṃ samūho yauvatam /
bhaikṣā /
garbhiṇī /
kṣetra /
karīṣa /
aṅgāra /
carmin /
dharmin /
sahasra /
yuvati /
padāti /
paddhati /
atharvan /
dakṣiṇā /
bhūta //


____________________________________________________________________


gotra-ukṣa-uṣṭra-urabhra-rāja-rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 ||


_____START JKv_4,2.39:

gotrādibhyo vuñ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
apatya-adhikārād anyatra laukikaṃ gotraṃ gṛhyate 'patyamātraṃ, na tu pautraprabhṛtyeva /
aupagavānāṃ samūhaḥ aupagavakam /
kāpaṭavakam /
ukṣan - aukṣakam /
uṣṭra - auṣṭrakam /
urabhra - aurabhrakam /
rājan - rājakam /
rājanya - rājanyakam /
rājaputra - rājaputrakam /
vatsa - vātsakam /
manuṣya - mānuṣyakam /
aja - ājakam /
prakṛtyā 'ke rājanyamanuṣyayuvānaḥ iti yalopo na bhavati, āpatyasay ca taddhite 'nāti (*6,4.151) iti /
vṛddhācceti vaktavyam /
vṛddhānāṃ samūho vārdhakam //


____________________________________________________________________


kedārād yañ ca || PS_4,2.40 ||


_____START JKv_4,2.40:
kedāra-śabdād yañ pratyayo bhavati, ca-kārād vuñ ca, tasya samūhaḥ ity etasmin viṣaye /
acitta-lakṣanasya ṭhakaḥ apavādaḥ /
kedārāṇām samūhaḥ kaidāryam, kaidārakam /
gaṇikāyāś ca yaj vaktavyaḥ /
ganikānāṃ samūhaḥ gāṇikyam //


____________________________________________________________________


ṭhañ kavacinaś ca || PS_4,2.41 ||


_____START JKv_4,2.41:

kavacin śabdāt ṭhañ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
kavacinām samūhaḥ kāvacikam /
cakāraḥ kedārāt ity asya anukarṣaṇa-arthaḥ /
kedārāṇāṃ samūhaḥ kaidārikam //


____________________________________________________________________


[#373]

brāhmaṇa-māṇava-vāḍavād yan || PS_4,2.42 ||


_____START JKv_4,2.42:

brāhmaṇādibhyaḥ śabdebhyo yan pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
nakāraḥ svarārthaḥ /
brāhmaṇānāṃ samūhaḥ brāhmaṇyam /
māṇavyam /
vāḍavyam /
yan-prakaraṇe pṛṣṭhād upasaṅkhyānam /
pṛṣṭhānāṃ samūhaḥ pṛṣṭhyaḥ /
ahnaḥ khaḥ kratau /
ahṇāṃ samūhaḥ ahīnaḥ kratuḥ /
kratau iti kim ? āhnaḥ /
khaṇḍikādiṣu darśanādañ bhavati /
parśvā ṇas vaktavyaḥ /
parśūnāṃ samūhaḥ pārśvam /
padasañjñakatvād guṇo na bhavati /
vātādūlaḥ /
vātānāṃ samūhaḥ vātūlaḥ //


____________________________________________________________________


grāma-jana-bandhu-sahāyebhyas tal || PS_4,2.43 ||


_____START JKv_4,2.43:

grāmādibhyaḥ tal pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
grāmāṇāṃ samūhaḥ grāmatā /
janatā /
bandhutā /
sahāyatā /
gajācceti vaktavyam /
gajānāṃ samūhaḥ gajatā //


____________________________________________________________________


anudāttāder añ || PS_4,2.44 ||


_____START JKv_4,2.44:

anudāttādeḥ śabdād añ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
kapotānāṃ samūhaḥ kāpotam /
māyūram /
taittiram //


____________________________________________________________________


[#374]

khaṇḍika-ādibhyaś ca || PS_4,2.45 ||


_____START JKv_4,2.45:

khaṇdikā ity evam ādibhyaḥ śabdebhyo 'ñ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
ādy-udātta-artham acittārtham ca vacanam /
khaṇdikānāṃ mamūhaḥ khāṇḍikam /
vāḍavam /
kṣudraka-mālava-śabdotra paṭhyate /
kṣudrakāś ca mālavāś ca iti kṣatriya-dvandvaḥ /
tataḥ pūrveṇa+eva añi siddhe vacanaṃ gotravuñ bādhana-artham /
nanu ca paratvādañā vuñ bādhiṣyate, na ca gotrasamudāyo gotraṃ, na ca tadantavidhir atra asti ? evaṃ tarhi etaj jñāpayati vuñi pūrvavipratiṣedhaḥ, samūhikeṣu ca tadantavidhir asti iti /
pratyojanam aupagavakaṃ kāpaṭavakam iti vuñ bhavati, vānahastikaṃ gaudhenukam iti ca tadantavidhiḥ /
kṣudrakamālavāt ity etāvatā yogavibhāgena pūrvaviprateṣedhas tadantavidhiś ca jñāpitaḥ, punar asyaa+eva niyamārtham ucyate senāsañjñāyām iti /
kṣudrakamālavāt senāsaṃjñāyām eva añ bhavati /
kṣaudrakamālavī senā /
kṣaudrakamālavamanyat /
añsiddhir anudātādeḥ ko 'rthaḥ kṣudrakamālavāt /
gotrād vuñ na ca tadgotraṃ tadantān na ca sarvataḥ //
jñāpakaṃ syāt tadantatve tathā ca api śalier vidhiḥ /
senāyāṃ niyama-arthaṃ ca yathā badhyeta cāñ vuñā //
khaṇdikā /
vaḍavā /
kṣudrakamālavāt senāsañjñāyām /
bhikṣuka /
śuka /
ulūka /
śvan /
yuga /
ahan /
varatrā /
halabandha //


____________________________________________________________________


caraṇebhyo dharmavat || PS_4,2.46 ||


_____START JKv_4,2.46:

caraṇa-śabdāḥ kaṭhakalāpādayaḥ, tebhyaḥ ṣaṣṭhīsamarthebhyaḥ samūhe dharmavat pratyayā bhavanti /
gotracaraṇād vuñ ity ārabhya pratyayā vakṣyante, tatra ced amucyate caraṇād dharmāmnāyayoḥ iti, tena dharmavat ity atideśaḥ kriyate /
vatiḥ sarvasādṛśyārthaḥ /
kaṭhānāṃ dharmaḥ kāṭhakam /
kālāpakam /
chandogyam /
aukthikyam /
ātharvaṇam /
tathā samūhe 'pi - kāṭhakam /
kālāpakam /
chandogyam /
aukthikyam /
ātharvaṇam //


____________________________________________________________________


acitta-hasti-dhenoṣ ṭhak || PS_4,2.47 ||


_____START JKv_4,2.47:

acitta-arthebhyo hasti-dhenu-śabdābhyāṃ ca ṭhak pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
aṇañor apavādaḥ /
apūpānāṃ samūhaḥ āpūpikam /
śāṣkulikam /
hāstikam /
dhainukam /
dhenoranaña iti vaktavyam /
ādhenavam //


____________________________________________________________________


[#375]

keśa-aśvābhyāṃ yañ-chāv anyatarasyām || PS_4,2.48 ||


_____START JKv_4,2.48:

keśa aśva ity etyābhyāṃ yathāsaṅkhyaṃ yañ cha ity etau pratyayau bhavato 'nyatarasyāṃ tasya samūhaḥ ity etasmin viṣaye /
keśānāṃ samūhaḥ kaiśyam, kaiśikam /
aśvānām samūhaḥ aśvīyam, āśvam //


____________________________________________________________________


pāśādibhyo yaḥ || PS_4,2.49 ||


_____START JKv_4,2.49:

pāśadibhyaḥ yaḥ pratyayo bhavati tasya samūhaḥ ity etasmin viṣaye /
pāśānāṃ samūhaḥ pāśyā /
tṛṇyā /
pāśa /
tṛṇa /
dhūma /
vāta /
aṅgāra /
pota /
bālaka /
piṭaka /
piṭāka /
śakaṭa /
hala /
naḍa /
vana //


____________________________________________________________________


khala-go-rathāt || PS_4,2.50 ||


_____START JKv_4,2.50:

khala-go-ratha-śabdebhyaḥ yaḥ pratyaya bhavat tasya samūhaḥ ity etasmin viṣaye /
khalānāṃ samūhaḥ khalyā /
gavyā /
rathyā /
pāśādiṣvapāṭhaḥ uttarārthaḥ //


____________________________________________________________________


ini-tra-kaṭyacaś ca || PS_4,2.51 ||


_____START JKv_4,2.51:

khala-go-ratha-śabdebhyo yathāsaṅkhyam ini tra kaṭyac ity ete pratyayā bhavanti tasya samūhaḥ ity etasmin viṣaye /
khalinī /
gotrā /
rathākaṭyā /
khalādibhya inir vaktavyaḥ /
ḍākinī /
kuṇḍalinī /
kuṭumbinī /
kamalādibhyaḥ khaṇḍac pratyayo bhavati /
kamalakhaṇḍam /
ambhojakhaṇḍam /
kamala /
ambhoja /
padminī /
kumuda /
saroja /
padma /
nalinī /
kairaviṇī /
kamalādir ākṛtigaṇaḥ /
narakarituraṅgāṇām skandhac pratyayaḥ /
naraskandhaḥ /
kariskandhaḥ /
turaṅgaskandhaḥ /
pūrvādibhyaḥ kāṇḍaḥ pratyayo bhavati /
pūrvakāṇḍam /
tṛṇakāṇḍam /
karmakāṇḍam //


____________________________________________________________________


[#376]

viṣayo deśe || PS_4,2.52 ||


_____START JKv_4,2.52:

samūhaḥ iti nivṝttam /
ṣaṣṭhī samarthavibhaktir anuvartate /
tasya iti ṣaṣṭhīsamarthād viṣayaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yo 'sau viṣayaḥ deśaś cet sa bhavati /
viṣaya-śabdo bahvarthaḥ /
kvacid grāmasamudāye vartate, viṣayo labdhaḥ iti /
kvacid indriyagrāhye, cakṣur viṣayo rūpam iti /
kvacid atyantaśīlite jñeye, devadattasya viṣayo 'nuvākaḥ iti /
kvācid anyatra abhāve, matsyānām viṣayo jalam iti /
tatra deśa-grahaṇaṃ grāmasamudāya-pratipatty-artham /
śibīnāṃ viṣayo deśaḥ śaibaḥ /
auṣṭraḥ /
deśe iti kim ? devadattasya viṣayo 'nuvākaḥ //


____________________________________________________________________


rājanyādibhyo vuñ || PS_4,2.53 ||


_____START JKv_4,2.53:

rājanyādibhyaḥ śabdebhyo vuñ pratyayo bhavati viṣayo deśe ity etasminn arthe /
aṇo 'pavādaḥ /
rājanyānāṃ viṣayo deśaḥ rājanyakaḥ /
daivayānakaḥ /
ākṛtigaṇaś ca ayam /
mālavānāṃ viṣayo deśaḥ mālavakaḥ /
vairāṭakaḥ /
traigartakaḥ /
rājanya /
devayāna /
śālaṅkāyana /
jālandharāyaṇa /
ātmakāmeya /
ambarīṣaputra /
vasāti /
bailvavana /
śailūṣa /
udumbara /
bailvata /
ārjunāyana /
saṃpriya /
dākṣi /
ūrṇanābha //


____________________________________________________________________


bhaurikyādy-aiṣukāryādibhyo vidhalbhaktalau || PS_4,2.54 ||


_____START JKv_4,2.54:

bhairikyādibhyaḥ aiṣukāryādibhyaś ca yathāsaṅkhyaṃ vidhal bhaktal ity etau pratyayau bhavataḥ viṣayo deśe ity etasmin viṣaye /
aṇo 'pavādaḥ /
bhaurikividhaḥ /
vaipeyavidhaḥ /
aiṣukāryādibhyaḥ - aiṣukāribhaktaḥ /
sārasyāyanabhaktaḥ /
bhauriki /
vaipeya /
bhauliki /
caiṭayata /
kāṇeya /
vāṇijaka /
vālija /
vālijyaka /
śaikayata /
vaikayata /
aiṣukāri /
sārasyāyana /
cāndrāyaṇa /
dvyākṣāyaṇa /
tryākṣāyaṇa /
auḍāyana /
jaulāyana /
khāḍāyana /
sauvīra /
dāsamitri /
dāsamitrāyaṇa /
śaudrāṇa /
dākṣāyaṇa /
śayaṇḍa /
tārkṣyāyaṇa /
śaubhrāyaṇa /
sāyaṇḍi /
śauṇdi /
vaiśvamāṇava /
vaiśvadhenava /
nada /
tuṇḍadeva /
viśadeva //


____________________________________________________________________


so 'sya-ādir iti cchandasaḥ pragātheṣu || PS_4,2.55 ||


_____START JKv_4,2.55:

sa iti samarthavibhaktiḥ /
asya iti pratyaya-arthaḥ /
ādiḥ iti prakṛtiviśeṣanam /
iti-karaṇo vivakṣārthaḥ /
chandasaḥ iti prakṛtinirdeśaḥ /
pragātheṣu iti pratyayārthaviśeṣaṇam /
sa iti prathamāsamarthād asya ti ṣaṣṭyārthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamarthaṃ chandaś cet tadādir bhavati, yat tadasya iti nirdiṣṭaṃ pragāthāś cet te bhavanti, iti-karaṇas tataś ced vivakṣā /

[#377]

paṅktir ādir asya pāṅkataḥ pragāthaḥ /
ānuṣṭubhaḥ /
jāgataḥ /
ādiḥ iti kim ? anuṣṭubḥ madhyam asya pragāthasya /
chandasaḥ iti kim ? udutya-śabda ādir asya pragāthasya /
pragātheṣu iti kim ? paṅktir ādir asya anuvākasya /
pragātha-śabdaḥ kriyānimittakaḥ kvacid eva mantraviśeṣe vartate /
yatra dve ṛcau pragrathanena tisraḥ kriyante, sa pragrathanāt prakarṣagānād vā pragāthaḥ ity ucyate /
chandasaḥ pratyayavidhāne napuṃsake svārtha upasaṅkhyānam /
triṣṭub eva traiṣṭubham /
jāgatam //


____________________________________________________________________


saṅgrāme prayojana-yoddhṛbhyaḥ || PS_4,2.56 ||


_____START JKv_4,2.56:

so 'sya iti samarthavibhaktiḥ, pratyayārthaś ca anuvartate /
prathamāsamarthaviśeṣaṇaṃ prayojanaṃ yoddhāraś ca /
pratyayārthaviśeṣanaṃ saṅgrāmaḥ /
prayojanavācibhyaḥ yoddhṛvācibhyaś ca śabdebhyaḥ prathamāsamarthebhyaḥ asya iti ṣaṣṭhyarthe saṅgrāme 'bhidheye yathāvihitaṃ pratyayo bhavati /
bhadrā prayojanam asya saṅgrāmasya bhadraḥ saṅgrāmaḥ /
saubhadraḥ /
gaurimitraḥ /
yoddhṛbhyaḥ - āhimālā yoddhāro 'sya saṅgrāmasya āhimālaḥ /
syāndanāśvaḥ /
bhārataḥ /
saṅgrāme iti kim ? subhadrā prayojanam asya dānasya /
prayojana-yoddhṛbhyaḥ iti kim ? subhadrā prekṣikā 'sya saṅgrāmasya //


____________________________________________________________________


tad asyāṃ praharaṇam iti krīḍāyāṃ ṇaḥ || PS_4,2.57 ||

_____START JKv_4,2.57:

tat iti prathamāsamarthād asyām iti saptamy-arthe ṇaḥ pratyayo bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ cet bhavati /
yad asyām iti nirdiṣṭaṃ krīḍā tad cet sā bhavati /
itikaraṇas tataś ced vivakṣā /
daṇḍaḥ praharaṇam asyāṃ krīḍāyāṃ dāṇḍā /
mauṣṭā /
praharaṇam iti kim ? mālā bhūṣaṇam asyāṃ krīḍāyām /
krīḍāyām iti kim ? khaṅgaḥ praharaṇam asyāṃ senāyām //


____________________________________________________________________


ghañaḥ sāsyāṃ kriyeti ñaḥ || PS_4,2.58 ||


_____START JKv_4,2.58:

sā iti samarthavibhaktiḥ /
asyām iti pratyayārthaḥ strīliṅgaḥ /
kriyā iti prakṛtyartha-viśeṣaṇam /
ghañaḥ iti prakṛtinirdeśaḥ /
iti karaṇo vivakṣārthaḥ /
ghañantāt kiyāvācinaḥ prathamāsamarthād asyām iti saptamyarthe strīliṅge ñaḥ prayayo bhavati /
ghañaḥ iti kṛd-grahaṇam, tatra gatikāraka-pūrvam api gṛhyate /
śyenapāto 'syāṃ vartate śyainaṃpātā /
tailaṃpātā ghañaḥ iti kim ? śyenapatanam asyāṃ vartate /
kriyā iti kim ? prākāro 'syāṃ vartate /
atha samarthavibhaktiḥ pratyayārthaś ca kasmāt punar upādiyate, yāvatā dvayam api prakṛtam eva ? krīḍāyām ity anena tatsambaddham, atastadanuvṛttau krīḍānuvṛttir api sambhāvyeta /
sāmānyena ca+idaṃ vidhānam /
daṇḍapāto 'syāṃ tithau vartate dāṇḍapātā tithiḥ /
mausalapātā tithiḥ //


____________________________________________________________________

tad adhīte tad veda || PS_4,2.59 ||


_____START JKv_4,2.59:

tat iti dvitīyāsamarthāt adhīte veda ity etayoḥ arthayoḥ yathāvihitaṃ pratyayo bhavati /
chando 'dhīte chāndasaḥ /
vaiyākaraṇaḥ /
nairuktaḥ /
nimittāni veda naimittaḥ /
mauhūrtaḥ /
autpātaḥ /
dvistad-grahaṇam adhīyānaviduṣoḥ pṛthag-nidhāna-artham //


____________________________________________________________________


[#378]

kratu-ukthādi-sūtrāntāṭ ṭhak || PS_4,2.60 ||


_____START JKv_4,2.60:

kratuviśeṣa-vācibhyaḥ ukthādibhyaś ca sūtrāntāc ca ṭhak pratyayo bhavati tadadhīte tadveda ity etasmin viṣaye /
aṇo 'pavādaḥ /
agniṣṭomam adhīte veda vā āgniṣṭomikaḥ /
vājapeyikaḥ /
ukthādibhyaḥ - aukthikaḥ /
laukāyatikaḥ /
sūtrāntāt - vārttikasūtrikaḥ /
sāṅgrahasūtrikaḥ /
sūtrāntād akalpāder iṣyate /
kalpasūtram adhīte kālpasūtraḥ /
aṇ eva bhavati /
uktha-śabdaḥ keṣucid eva sāmasu rūḍhaḥ /
yajñāyajñīyāt pareṇa yāni gīyante, na ca tāny adhīyāne pratyaya iṣyate, kiṃ tarhi, sāmalakṣaṇe aukthikye vartamānaḥ uktha-śabdaḥ pratyayam utpādayati /
uktham adhīte aukthikaḥ /
aukthikyam adhīte ity arthaḥ /
aukthikya-śabdāc ca pratyayo na bhavaty eva, anabhidhānāt /
vidyālakṣaṇa-kalpasūtrāntād iti vaktavyam /
vāyasavidyikaḥ /
sārpavidyikaḥ /
gaulakṣaṇikaḥ /
āśvalakṣaṇikaḥ /
mātṛkalpikaḥ /
pārāśarakalpikaḥ /
vidyā ca na aṅga-kṣatra-dharma-saṃsarga-tri-pūrvā /
aṅgavidyām adhīte āṅgavidyaḥ /
kṣātravidyaḥ /
dhārmavidyaḥ /
sāṃsargavidyaḥ /
traividyaḥ /
ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhag vaktavyaḥ /
ākhyānākhyāyīkayor artha-grahaṇam, itihāsa-purāṇayoḥ svarūpa-grahaṇaṃ yāvakrītikaḥ /
praiyaṅgavikaḥ /
vāsavadattikaḥ /
saumanottarikaḥ /
aitihāsikaḥ /
paurāṇikaḥ /
sarvasāder dvigoś ca laḥ /
sarvavedaḥ /
sarvatantraḥ /
sādeḥ - savārttikaḥ /
sasaṅgrahaḥ /
dvigoḥ - dvivedaḥ /
pañcavyākaraṇaḥ /
anusūrlakṣyalakṣaṇe ca /
anusūrnāmagranthaḥ, tam adhīte ānusukaḥ /
lākṣikaḥ /
lākṣaṇikaḥ /
ikan bahulaṃ padottarapadāt /
pūrvapadikaḥ /
śataṣaṣṭeḥ ṣikan patho bahulam /
śatapathikaḥ /
śatapathikī /
ṣaṣṭipathikaḥ /
ṣaṣṭipathikī /
bahula-grahaṇād aṇ api bhavati /
śātapathaḥ /
ṣāṣṭipathaḥ /
uktha /
lokāyata /
nyāya /
nyāsa /
nimitta /
punarukta /
nirukta /
yajña /
carcā /
dharma /
krametara /
ślakṣṇa /
saṃhitā /
pada /
krama /
saṅghāta /
vṛtti /
saṅgraha /
guṇāguṇa /
āyurveda /
sūtrāntādakalpādeḥ /
vidyālakṣaṇakalpāntāt /
vidyācānaṅgakṣatradharmasaṃsargatripūrvā /
ākhyānākhyāyiketihāsapurāṇebhyaṣ ṭhak /
sarvasāder dvigoś ca laḥ /
anusūrlakṣyalakṣaṇe ca /
dvipadi jyotiṣi /
anupada /
anukalpa /
anuguṇa /
ikanbahulaṃ padottarapadāt /
śataṣaṣṭeḥ ṣikan /
patho bahulam //


____________________________________________________________________


kramādibhyo vun || PS_4,2.61 ||


_____START JKv_4,2.61:

krama ity evam ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tadadhīte tadveda ity etasmin viṣaye /
aṇo 'pavādaḥ /
kramakaḥ /
padakaḥ /
krama /
pada /
śikṣā /
mīmaṃsā /
sāman //


____________________________________________________________________


[#379]

anubrāhmaṇād iniḥ || PS_4,2.62 ||

_____START JKv_4,2.62:

anubrāhmaṇa-śabdāt iniḥ pratyayo bhavati tadadhīte tadveda ity etasmin viṣaye /
aṇo 'pavādaḥ /
brāhmaṇa-sadṛśo 'yaṃ granthaḥ anubrāhmaṇam /
tad adhīte anubrāhmaṇī /
anubrāhmaṇinau, anubrāhmaṇinaḥ /
mattvarthena ata ini-ṭhanau (*5,2.115) iti ininā siddham ? tatra+etasmāṭ ṭhann api prāpnoti /
anabhidhānān na bhaviṣyati ? aṇo nivṛtty-arthaṃ tarhi vacanam //


____________________________________________________________________


vasantādibhyaṣ ṭhak || PS_4,2.63 ||

_____START JKv_4,2.63:

vasanta ity evam ādibhyaḥ ṭhak pratyayo bhavati tadadhīte tadveda ity asmin viṣaye /
aṇo 'pavādaḥ /
vasanta-sahacarito 'yaṃ granthaḥ vasantaḥ /
tam adhīte vāsantikaḥ /
vārṣikaḥ /
vasanta /
varṣāśaradam /
hemanta /
śiśira /
prathama /
guṇa /
carama /
anuguṇa /
aparvan /
atharvan //


____________________________________________________________________


proktāl luk || PS_4,2.64 ||


_____START JKv_4,2.64:

prokta-sahacaritaḥ pratyayaḥ proktaḥ /
prokta-pratyayāntād adhyetṛveditroḥ utpannasya lug bhavati /
pāṇininā proktaṃ pāṇinīyam /
tad adhīte pāṇinīyaḥ /
āpiśalaḥ /
striyāṃ svare ca viśeṣaḥ /
pāṇinīyā brāhmaṇī //


____________________________________________________________________


sūtrāc ca ka+upadhāt || PS_4,2.65 ||


_____START JKv_4,2.65:

sūtra-vācinaḥ ka-kāra+upadhād upannasya pratyayasya lug bhavati /
aprokta-artha ārambhaḥ /
pāṇinīyam aṣṭakaṃ sūtram /
tad adhīyate aṣṭakāḥ pāṇinīyāḥ /
daśakā vaiyaghrapadīyāḥ /
trikāḥ kāśakṛtsnāḥ /
saṅkhyāprakṛter iti vaktavyam /
iha mā bhūt, mahāvārttikaṃ sūtram adhīte māhāvārttikaḥ /
kālāpakam adhīte kālāpakaḥ /
kopadhāt iti kim ? catuṣṭayam adhīte cātuṣṭayaḥ //


____________________________________________________________________


chando-brāhamaṇāni ca tad-viṣayāṇi || PS_4,2.66 ||


_____START JKv_4,2.66:

prokta-grahaṇam anuvartate /
chandāṃsi brāhmaṇāni ca proktapratyayāntāni tadviṣayāṇy eva bhavanti /
adhyetṛveditṛratyayaviṣayāṇi /
ananyabhāvo viṣaya-arthaḥ /
tena svātantryam upādhyāntarayogo vakyaṃ ca nivartate /

[#380]

kaṭhena proktam adhīyate kaṭhāḥ /
maudāḥ /
paippalādāḥ /
ārcābhinaḥ /
vājasaneyinaḥ /
brāhamaṇāni khalv api - tāṇḍinaḥ /
bhālllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
brāhmaṇa-grahaṇaṃ kiṃ, yāvatā chanda eva tad ? brāhmaṇaviśeṣa-pratipatty-artham /
iha tadviṣayatā mā bhūt, yājñavalkyena proktāni brāhmanṇāni yājñavalkyāni /
saulabhāni /
cakāro 'nukta-samuccaya-arthaḥ /
kalpe - kāśyapinaḥ /
kauśikinaḥ /
sūtre - pārāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
karmandinaḥ /
kṛśāśvinaḥ /
chando-brāhmaṇāni iti kim ? pāṇinīyaṃ vyākaraṇam /
paiṅgī kalpaḥ //


____________________________________________________________________


tad asminn asti iti deśe tannāmni || PS_4,2.67 ||


_____START JKv_4,2.67:

tat iti prathamā samarthavibhaktiḥ /
asmin iti pratyayārthaḥ /
asti īt prakṛtyartha-viśeṣaṇam /
iti-karaṇo vivakṣa-arthaḥ /
deśe tannamni iti pratyayārtha-viśeṣaṇam /
tat iti rathamāsamarthād asmin iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat prathamāsamartham asti cet tad bhavati yad asmin iti nirdiṣṭaṃ deśaś cet sa tannāmā bhavati, pratyayāntanāmā, iti-karaṇas tataś ced vivakṣā /
udumbarā asmin deśe santi audumbaraḥ /
bālbajaḥ /
pārvataḥ /
matvarthīyāpavādo yogaḥ //


____________________________________________________________________


tena nirvṛttam || PS_4,2.68 ||


_____START JKv_4,2.68:

tena iti tṛtīyāsamarthāt nirvṛttam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati deśanāmadheye gamyamāne /
deśe tannamni iti caturṣv api yogeṣu sambadhyate /
sahasreṇa nirvṛttā sāhasrī parikhā /
kuśāmbena nirvṛttā kauśāmbī nagarī /
hetau kartari ca yathāyogaṃ tṛtīyā samartha-vibhaktiḥ //


____________________________________________________________________


tasya nivāsaḥ || PS_4,2.69 ||


_____START JKv_4,2.69:

tasya iti ṣaṣṭhīsamarthān nivāsaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati deśanāmadheye gamyamāne /
nivasanty asminn iti nivāsaḥ /
ṛjunāvāṃ nivāso deśaḥ ārjunāvo deśaḥ /
śaibaḥ /
śudiṣṭhaḥ //

____________________________________________________________________


adūrabhavaś ca || PS_4,2.70 ||


_____START JKv_4,2.70:

pūrvā samarthavibhaktir anuvartate /
tasya iti ṣaṣṭhīsamarthāt adūrabhavaḥ ityetasminnarthe yathāvihitaṃ pratyayo bhavati /
vidiśāyāḥ adūrabhavaṃ nagaraṃ vaidiśam /
haimavatam /
cakāraḥ pūrveṣāṃ trayāṇām arthānām iha sannidhāna-arthaḥ /
tena+uttareṣu /
catvāro 'py arthāḥ sambadhyante //


____________________________________________________________________


[#381]

or añ || PS_4,2.71 ||


_____START JKv_4,2.71:

catvāro 'rthāḥ anuvartante /
u-varṇāntāt prātipadikāt yathavihitaṃ samarthavibhakti-yuktāt añ pratyayo bhavati tad asminn asti ity evam ādiṣv artheṣu /
aṇo 'pavādaḥ /
araḍu - āraḍavam /
kakṣatu - kākṣatavam /
karkaṭelu - kārkaṭelavam /
nadyāṃ tu paratvān matub bhavati /
ikṣumatī /
añadhikāraḥ prāk subāstvādibhyo 'ṇaḥ //

____________________________________________________________________


matoś ca bahv-aj-aṅgāt || PS_4,2.72 ||


_____START JKv_4,2.72:

bahvac aṅgaṃ yasya asau bahvajaṅgao matup, tadantāt prātipadikāt añ pratyayo bhavati cāturarthikaḥ /
aṇo 'pavādaḥ /
aiṣukāvatam /
saidhrākāvatam /
bahvajaṅgāt iti kim ? āhimatam /
yāvamatam /
aṅga-grahaṇaṃ bahvaj iti tad viśeṣaṇam yathā vijñāyate, matvanta-viśeṣaṇaṃ mā vijñāyi iti /
mālāvatāṃ nivāso mālāvatam //


____________________________________________________________________


bahv-acaḥ kūpeṣu || PS_4,2.73 ||


_____START JKv_4,2.73:

bahvacaḥ prātipadikāt añ pratyayo bhavati cāturarthikaḥ kūpeṣv abhidheyesu /
aṇo 'pavādaḥ /
yathāsambhavamarthāḥ sambadhyante /
dīrghavaratreṇa nirvṛttaḥ kūpaḥ dairghavaratraḥ /
kāpilavaratraḥ //


____________________________________________________________________


udak ca vipāśaḥ || PS_4,2.74 ||

_____START JKv_4,2.74:

vipāśaḥ uttare kūle ye kūpāsteṣv abhidheyeṣu añ pratyayo bhavati cāturarthikaḥ /
aṇo 'pavādaḥ /
abahvaj-artha ārambhaḥ /
dattena nirvṛtaḥ kūpaḥ dāttaḥ /
gauptaḥ /
udak iti kim ? dakṣiṇato vipāśaḥ kūpeṣu aṇ eva dāttaḥ /
gauptaḥ /
svare viśeṣaḥ /
mahatī sūkṣmekṣikā vartate sūtrakārasya //


____________________________________________________________________


saṅkalādibhyaś ca || PS_4,2.75 ||


_____START JKv_4,2.75:

kūpeṣu iti nivṛttam /
saṅkala ity evam ādibhyaḥ añ pratyayo bhavati cāturarthikaḥ /
aṇo 'pavādaḥ /
yathāsambhavam arthasambandhaḥ /
saṅgataḥ kalaḥ saṅkalaḥ /
saṅklena nirvṛttaḥ sāṅkalaḥ /
pauṣkalaḥ /

[#382]

saṅkala /
puṣkala /
udvapa /
uḍupa /
utpuṭa /
kumbha /
vidhāna /
sudakṣa /
sudatta /
subhūta /
sunetra /
supiṅgala /
sikatā /
pūtīkī /
pūlasa /
kūlāsa /
palāśa /
niveśa /
gaveṣa /
gambhīra /
itara /
śarman /
ahan /
loman /
veman /
varuṇa /
bahula /
sadyoja /
abhiṣikta /
gobhṛt /
rājabhṛt /
gṛha /
bhṛta /
bhalla /
māla /
vṛt //


____________________________________________________________________


strīṣu sauvīra-sālva-prākṣu || PS_4,2.76 ||


_____START JKv_4,2.76:
deśe tannamni ity asya viśeṣanaṃ sauvīrādayaḥ, strītvaṃ ca /
ṅyāpprātipadikāt añ pratyayo bhavati cāturarthikaḥ, aṇo 'pavādaḥ, sauvīre strīliṅge deśe vācye sālve prāci /
sauvīre tāvat - dattamitreṇa nirvṛttā nagarī dāttāmitrī /
sālve - vidhūmāgninā nirvṛttā vaidhūmāgnī /
prāci khalv api - kakandena nirvṛttā kākandī /
mākandī /
maṇicarī /
jāruṣī //


____________________________________________________________________


suvāstv-ādibhyo 'ṇ || PS_4,2.77 ||


_____START JKv_4,2.77:

subāstu ity evam ādibhyaḥ aṇ pratyayo bhavati cāturarthikaḥ /
aña u-varṇānta-lakṣaṇasya kūpa-lakṣaṇasya ca apavādaḥ /
suvāstoḥ adūrabhavaṃ nagaraṃ sauvāstavam /
vārṇavam /
aṇgrahaṇaṃ nadyāṃ matupo bādhana-artham /
sauvāstavī nadī /
suvāstu /
varṇu /
bhaṇḍu /
khaṇḍu /
secālin /
karpūrin /
śikhaṇdin /
garta /
karkaśa /
śaṭīkarṇa /
kṛṣṇa /
karka /
karṅkadhū matī /
gohya /
ahisaktha /
vṛt //


____________________________________________________________________


roṇī || PS_4,2.78 ||


_____START JKv_4,2.78:

roṇīśabdād an pratyayo bhavati cāturarthikaḥ /
yathāsambhavam arthasambandhaḥ /
kūpalakṣaṇasya año 'pavādaḥ /
roṇī iti ko 'yaṃ nirdeśo, yāvatā pratyayavidhau pañcamī yuktā ? sarvāvasthapratipattyartham evam ucyate /
roṇī-śabdaḥ sarvavastho 'ṇ-pratyayam utpādayati, kevalas tadantaś ca /
rauṇaḥ /
ājakaroṇaḥ /
saihikaroṇaḥ //


____________________________________________________________________


[#383]

ka-upadhāc ca || PS_4,2.79 ||


_____START JKv_4,2.79:

ka-kāra-upadhāt ca prātipadikāt an pratyayo bhavati cāturarthikaḥ /
yathāsambhavam arthasambandhaḥ /
kūpa-lakṣaṇasya+uvarnal-akṣaṇasya ca año 'pavādaḥ /
kārṇacchidrikaḥ kūpaḥ /
kārṇaveṣṭakaḥ /
kṛkavākunā nirvṛttaṃ kārkavākavam /
traiśaṅkavam //


____________________________________________________________________


vuñ-chaṇ-ka-ṭhaj-ila-sa-ini-ra-ḍha ṇya-ya-phak-phiñ-iñ-ñya-kak-ṭhako 'rīhaṇa-kṛśāśva-rśya-kumuda-kāśa-tṛṇa-prekṣā-aśma-sakhi-saṅkāśa-bala-pakṣa-karṇa-sutaṅgama-pragadin-varāha-kumuda-ādibhyaḥ || PS_4,2.80 ||


_____START JKv_4,2.80:

vuñādayaḥ spatadaśa pratyayāḥ, arīhaṇādayo 'pi saptadaśa+eva prātipadikagaṇāḥ /
ādi-śabdaḥ pratyekam abhisambadhyate /
tatra yathāsaṅkhyaṃ saptadaśabhyaḥ prātipadikagaṇebhyaḥ saptadaśa pratyayāḥ bhavanti cāturarthikāḥ /
aṇo 'pavādaḥ /
yathāsambhavamarthasambandhaḥ /
arīhaṇādibhyo vuñ pratyayo bhavati /
ārīhaṇakam /
draughaṇakam /
arīhaṇa /
drughaṇa /
khadira /
sāra /
bhagala /
ulanda /
sāmparāyaṇa /
krauṣṭrāyaṇa /
bhāstrayaṇa /
maitrāyaṇa /
traigartāyana /
rāyaspoṣa /
vipatha /
uddaṇḍa /
udañcana /
khāḍāyana /
khaṇḍa /
vīraṇa /
kāśakṛtsna /
jāmbavanta /
śiṃśipā /
kiraṇa /
raivata /
bailva /
vaimatāyana /
sausāyana /
śāṇdilyāyana /
śirīṣa /
badhira /
arīhaṇādiḥ /
kṛśāśvādibhyaḥ chaṇ pratyayo bhavati /
kārśāśvīyaḥ /
āriṣṭīyaḥ /
kṛśāśva /
ariṣṭa /
arīśva /
veśman /
viśāla /
romaka /
śabala /
kūṭa /
roman /
varvara /
sukara /
sūkara /
pratara /
sudṛśa /
puraga /
sukha /
dhūma /
ajina /
vinatā /
avanata /
vikughāsa /
arus /
avayāsa /
maudgalya /
kṛśāśvādiḥ /
ṛśyādibhyaḥ kaḥ pratyayo bhavati /
ṛśyakaḥ /
nyagrodhakaḥ /
ṛśya /
nyagrodha /
śirā /
nilīna /
nivāsa /
nidhāna /
nivāta /
nibaddha /
vibaddha /
parigūḍha /
upagūḍha /
uttarāśman /
sthūlabāhu /
khadira /
śarkarā /
anaḍuḥ /
parivaṃśa /
veṇu /
vīraṇa /
ṛśyādiḥ /
kumudādibhyaḥ ṭhac pratyayo bhavati /
kumudikam /
śarkarikam /
kumuda /
śarkarā /
nyagrodha /
itkaṭa /
garta /
bīja /
aśvattha /
balvaja /
parivāpa /
śirīṣa /
yavāṣa /
kūpa /
vikaṅkata /
kumudādiḥ /

[#384]

kāśādibhya ilaḥ pratyayo bhavati /
kāśilam /
vāśilam /
kāśa /
vāśa /
aśvattha palāśa /
pīyūṣa /
viśa /
tṛṇa /
nara /
caraṇa /
kardama /
karpūra /
kaṇṭaka /
gṛha /
kāśādiḥ /
tṛṇādibhyaḥ śaḥ pratyayo bhavati /
tṛṇaśaḥ /
naḍaśaḥ /
tṛṇa /
naḍa /
busa /
parṇa /
varṇa /
caraṇa /
arṇa /
jana /
bala /
lava /
vana /
tṛṇādiḥ /
prekṣādibhya ini-pratyayo bhavati /
prekṣī /
halakī /
prekṣā /
halakā /
bandhukā /
dhruvakā /
kṣipakā /
nyagrodha /
irkuṭa /
prekṣādiḥ /
aśmādibhyo rapratyayo bhavati /
aśmaraḥ /
aśman /
yūṣa /
rūṣa /
mīna /
darbha /
vṛnda /
guḍa /
khaṇḍa /
naga /
śikhā /
aśmādiḥ /
sakhyādibhyo ḍhañ pratyayo bhavati /
sākheyam /
sākhidatteyam /
sakhi /
sakhidatta /
vāyudatta /
gohita /
bhalla /
pāla /
cakrapāla /
cakravāla /
chaṅgala /
aśoka /
karavīra /
sīkara /
sakara /
sarasa /
samala /
sakhyādiḥ /
saṃkāśādibhyo ṇyapratyayo bhavati /
sāṃkāśyam /
kampilyam /
saṃkāśa /
kāmpilya /
samīra /
kaśmara /
śūrasena /
supathin /
sakthaca /
yūpa /
aṃśa /
ega /
aśman /
kūṭa /
malina /
tīrtha /
agasti /
virata /
cikāra /
viraha /
nāsikā /
saṃkāśādiḥ /
balādibhyo yaḥ pratyayo bhavati /
balyaḥ /
kulyam /
bala /
vula /
tula /
ula /
ḍula /
kavala /
vana /
kula /
balādiḥ /
pakṣādibhyaḥ phak pratyayo bhavati /
pākṣāyaṇaḥ /
tauṣāyanaḥ /
pakṣa /
tuṣa /
aṇḍa /
kambalika /
citra /
aśman /
atisvan /
pathin pantha ca /
pakṣādiḥ /
karṇādibhyaḥ phiñ pratyayo bhavati /
kārṇāyaniḥ /
vāsiṣṭhāyaniḥ /

[#385]

karṇa /
vasiṣṭha /
aluśa /
śala /
ḍupada /
anaḍuhya /
pāñcajanya /
sthirā /
kuliśa /
kumbhī /
jīvantī /
jitva /
aṇḍīvat /
karṇādiḥ /
sutaṅgamādibhya iñ pratyayo bhavati /
sautaṅgamiḥ /
maunicittiḥ /
sutaṅgama /
municitta /
vipracitta /
mahāputra /
śveta /
gaḍika /
śukra /
vigra /
bījavāpin /
śvan /
arjuna /
ajira /
jīva /
sutaṅgamādiḥ /
pragadinnādibhyaḥ jyaḥ pratyayo bhavati /
prāgadyam /
pragadin /
magadin /
śaradin /
kaliva /
khaḍiva /
gaḍiva /
cūḍāra /
mārjāra /
kovidāra /
pragadyādiḥ /
varāhādibhyaḥ kak pratyayo bhavati /
vārāhakam /
pālāśakam /
varāha /
palāśa /
śirīṣa /
pinaddha /
sthūṇa /
vidagdha /
vijagdha /
vibhagna /
bāhu /
khadira /
śarkarā /
varāhādiḥ /
kumudādibhyaḥ ṭhak pratyayo bhavati /
kaumudikam /
kumuda /
gomatha /
rathakāra /
daśagrāma /
aśvattha /
śālmalī /
kuṇḍala /
munisthūla /
kūṭa /
mucukarṇa /
kumudādiḥ /
śirīṣa-śabdo 'rīhaṇādiṣu, kumudādiṣu, varāhādiṣu ca paṭhyate, autsargiko 'pi tata iṣyate, tasya ca varaṇādiṣu darśanāl lub bhavati /
tathā ca+uktam, śirīṣāṇāmadūrabhavo grāmaḥ śirīṣāḥ, tasya vanaṃ śirīṣavanam iti //


____________________________________________________________________


janapade lup || PS_4,2.81 ||


_____START JKv_4,2.81:

deśe tannāmni yaś cāturarthikaḥ pratyayaḥ bhavati, tasya deśaviśeṣe anapade 'bhidheye lub bhavati /
grāmasamudāyo janapadaḥ /
pañcālānāṃ nivāso janapadaḥ pañcālāḥ /
kuravaḥ /
matsyāḥ /
aṅgāḥ /
baṅṅāḥ /
magadhāḥ /
suhmāḥ /
puṇḍrāḥ /
iha kasmān na bhavati, udumbarāḥ asmin santi audumbaro janapadaḥ, vaidiśo janapadaḥ iti ? tannāmni iti vartate /
na ca atra lubantaṃ tannāmadheyaṃ bhavati //

____________________________________________________________________


varaṇa-ādibhyaś ca || PS_4,2.82 ||


_____START JKv_4,2.82:

varaṇa ity evam ādibhyaḥ utpannasya cāturarthikasya pratyayasya lup bhavati /
ajanapadārtha ārambhaḥ /
varaṇānām adūrabhavaṃ nagaraṃ varaṇāḥ /
śṛṅgī /
śālmalayaḥ /
cakāro 'nuktasamuccayārtha ākṛtigaṇatāmasya bodhayati /
kaṭukabadaryā adūrabhavo grāmaḥ kaṭukabadarī /
śirīṣāḥ /
kāñcī /
varaṇāḥ /
pūrvau godau /
āliṅgyāyana /
parṇī /
śṛṅgī /
śālmalayaḥ /
sadāṇvī /
vaṇiki /
vaṇika /
jālapada /
mathurā /
ujjayinī /
gayā /
takṣaśilā /
uraśā /
akṛtyā //


____________________________________________________________________

[#386]

śarkarāyā vā || PS_4,2.83 ||


_____START JKv_4,2.83:

śarkarā-śabdād utpannasya cāturarthikasya pratyayasya vā lub bhavati /
vā-grahaṇaṃ kim, yāvatā śarkarā-śabdaḥ kumudādiṣu varāhādiṣu ca paṭhyate, tatra pāṭhasamarthyāt pratyayasya pakṣe śravaṇaṃ bhaviṣyati ? evaṃ tarhy etaj jñāpayati, śarkarā-śabdād autsargiko bhavati, tasya ayaṃ vikalpito lup iti /
śarkarā /
śārkaram /
gaṇapāṭhāc ca śravaṇam uttarasūtre vihitau ca dvau pratyayau, tad evaṃ ṣaḍ rūpāṇi bhavanti /
śarkarā, śārkaram, śarkarikam, śārkarakam , śārkarikam, śarkarīyam iti //


____________________________________________________________________


ṭhak-chau ca || PS_4,2.84 ||


_____START JKv_4,2.84:

śarkarā-śabdāt ṭhak cha ity etau pratyayau bhavataś cāturarthikau /
yathāsambhavam arthasambandhaḥ /
śārkarikam /
śarkarīyam //


____________________________________________________________________


nadyāṃ matup || PS_4,2.85 ||


_____START JKv_4,2.85:

nadyām abhidheyāyāṃ matup pratyayo bhavati cāturarthikaḥ /
tannāmno deśasya viśeṣaṇaṃ nadī /
udumbarā yasyāṃ santi udumbaravatī /
maśakāvatī /
vīraṇāvatī /
puṣkarāvati /
ikṣumatī /
drumatī /
iha kasmān na bhavati, bhāgīrathī, bhaimarathī ? matubantasya atannāmadheyatvāt //


____________________________________________________________________


madhvādibhyaś ca || PS_4,2.86 ||


_____START JKv_4,2.86:

madhu ity evam ādibhyaḥ śabdebhyo matup pratyayo bhavati cāturarthikaḥ /
anadyartha ārambhaḥ /
madhumān /
bisavān /
madhu /
bisa /
sthāṇu /
muṣṭi /
ikṣu /
veṇu /
ramya /
ṛkṣa /
karkandhu /
śamī /
kirīra /
hima /
kiśarā /
śarpaṇā /
marut /
maruva /
dārvāghāṭa /
śara /
iṣṭakā /
takṣaśilā /
śakti /
āsandī /
āsuti /
śalākā /
āmidhī /
khaḍā /
veṭā /
madhvādiḥ //


____________________________________________________________________


kumuda-naḍa-vetasebhyo ḍmatup || PS_4,2.87 ||


_____START JKv_4,2.87:

kumuda naḍa vetasa ity etebhyaḥ śabdebhyaḥ ḍmatup pratyayo bhavati cāturarthikaḥ /
kumudvān /
naḍvān /
vetasvān /
mahiṣāc ca+iti vaktavyam /
mahiṣmān nāma deśaḥ //


____________________________________________________________________


[#387]

naḍa-śādāḍ ḍvalac || PS_4,2.88 ||


_____START JKv_4,2.88:

naḍa-śāda-śabdābhyāṃ ḍvalac pratyayo bhavati cāturarthikaḥ /
yathāsambhavam arthasambandhaḥ /
naḍvalam /
śādvalam //


____________________________________________________________________


śikhāyā valac || PS_4,2.89 ||


_____START JKv_4,2.89:

śikhā-śabdāt valac pratyayo bhavati cāturarthikaḥ /
yathāsambhavam arthasambandhaḥ /
śikhāvalaṃ nāma nagaram /
matup-prakaraṇe 'pi śikhāyā valacaṃ vakṣyati, tadadeśārthaṃ vacanam //


____________________________________________________________________


utkarādibhyaś chaḥ || PS_4,2.90 ||


_____START JKv_4,2.90:

utkara ity evam ādibhyaḥ chaḥ pratyayo bhavati cāturarthikaḥ /
yathāsambhavam arthasambandhaḥ /
utkarīyam /
śapharīyam /
utkara /
saṃphala /
śaphara /
pippala /
pippalīmūla /
aśman /
arka /
parṇa /
suparṇa /
khalājina /
iḍā /
agni /
tika /
kitava /
ātapa /
aneka /
palāśa /
tṛṇava /
picuka /
aśvattha /
śakākṣudra /
bhastrā /
viśālā /
avarohita /
garta /
śāla /
anya /
janya /
ajina /
mañca /
carman /
utkrośa /
śānta /
khadira /
śūrpaṇāya /
śyāvanāya /
naiva /
baka /
nitānta /
vṛkṣa /
indravṛkṣa /
ārdravṛkṣa /
arjunavṛkṣa /
utkarādiḥ //


____________________________________________________________________


naḍādīnāṃ kuk ca || PS_4,2.91 ||

_____START JKv_4,2.91:

naḍa ity evam ādīnāṃ kugāgamo bhavati, chaś ca pratyayaś cāturarthikaḥ /
yathāsambhavamarthasambandhaḥ /
naḍakīyam /
plakṣadīyam /
naḍa /
plakṣa /
bilva /
veṇu /
vetra /
vetasa /
tṛṇa /
ikṣu /
kāṣṭha /
kapota /
kruñcāyāṃ hrasvatvaṃ ca /
takṣannalopaśca //

____________________________________________________________________


śeṣe || PS_4,2.92 ||


_____START JKv_4,2.92:

śeṣe ity adhikāro 'yam /
yānita ūrdhvaṃ pratyayān anukramiṣyāmaḥ, śeṣe 'rthe te veditavyāḥ /
upayuktād anyaḥ śeṣaḥ /
apatyādibhyaś caturartha-paryantebhyo 'nyo 'rthaḥ /
śeṣaḥ /
tasya idaṃ viśeṣā hy apatyasamūhādayaḥ, teṣu ghādayo mā bhūvan iti śeṣādhikāraḥ kriyate /
kiṃ ca sarveṣu jātādiṣu ghādayo yathā syuḥ anantareṇa+ev ārthādeśena sambandhitvena kṛtārthatā mā jñāyi iti sākalyārthaṃ śeṣa-vacanam /


____________________________________________________________________


vakṣyati -

rāṣṭra-avārapārād gha-khau || PS_4,2.93 ||


_____START JKv_4,2.93:

rāṣṭriyaḥ /
avārapārīṇaḥ /

[#388]

śeṣe iti lakṣaṇaṃ ca adhikāraś ca /
cakṣuṣā gṛhyate cākṣuṣaṃ rūpam /
śrāvaṇaḥ śabdaḥ /
dṛṣadi piṣṭāḥ dārṣadāḥ saktavaḥ /
ulūkhale kṣuṇṇaḥ aulūkhalo yāvakaḥ /
aśvair uhyate āśvo rathaḥ /
caturbhir uhyate cāturaṃ śakaṭam /
caturdaśyāṃ dṛśyate cāturdaśaṃ rakṣaḥ iti //


____________________________________________________________________


rāṣṭra-avārapārād gha-khau || PS_4,2.94 ||

_____START JKv_4,2.94:

rāṣṭra avārapāra ity etābhyāṃ yathāsaṅkhyaṃ gha-khau ity etau pratyayau bhavataḥ /
rāṣṭriyaḥ /
avārapārīṇaḥ /
vigṛhītād api iṣyate /
avārīṇaḥ /
pārīṇaḥ /
viparītāc ca /
pārāvārīṇaḥ /
prakṛti-viśeṣa+upādāna-mātreṇa tāvat pratyayā vidhīyante /
teṣāṃ tu jātādayo 'rthāḥ samartha-vibhaktayaś ca purastād vakṣyante //
grāmād yakhañau (*4,2.93) /
grāma-śabdāt ya khañ ity etau pratyayau bhavataḥ /
grāmyaḥ, grāmīṇaḥ //


____________________________________________________________________


katry-ādibhyo ḍhakañ || PS_4,2.95 ||


_____START JKv_4,2.95:

katri ity evam ādibhyo ḍhakañ pratyayo bhavati /
kātreyakaḥ /
aumbheyakaḥ /
katri /
umbhi /
puṣkara /
modana /
kumbhī /
kuṇḍina /
nagara /
vañjī /
bhakti /
māhiṣmatī /
carmaṇvatī /
grāma /
ukhyā /
kuḍyāyā yalopaś ca /
katryādiḥ //


____________________________________________________________________


kula-kukṣi-grīvābhyaḥ śva-asy-alaṅkāreṣu || PS_4,2.96 ||


_____START JKv_4,2.96:

kula-kukṣi-grīvā-śabdebhyo yathāsaṅkhyaṃ śvan asi alaṅkāra ity eteṣu jatādiṣv artheṣu ḍhakañ pratyayo bhavati /
kauleyako bhavati śvā cet /
kaulo 'nyaḥ /
kaukṣeyako bhavati asiś cet /
kaukṣo 'nyaḥ /
graiveyako bhavati alaṅkāraś cet /
graivo 'nyaḥ //


____________________________________________________________________


[#389]

nady-ādibhyo ḍhak || PS_4,2.97 ||


_____START JKv_4,2.97:

nadī ity evam ādibhyo ḍhak pratyayo bhavati /
nādeyam /
māheyam /
pūrvanagarī-śabdo 'tra paṭhyate /
paurvanagareyam /
kecit tu pūrvanagirī iti paṭhanti, vicchidya ca pratyayaṃ kurvanti, paureyam, vāneyam, gaireyam iti /
tad ubhayam api darśanaṃ pramāṇam /
nadī /
mahī /
vārāṇasī /
śrāvastī /
kauśāmbī /
navakauśāmbī /
kāśapharī /
khādirī /
pūrvanagarī /
pāvā /
māvā /
sālvā /
dārvā /
dālvā /
vāsenakī /
vaḍavāyā vṛṣe //


____________________________________________________________________


dakṣiṇā-paścāt-purasas tyak || PS_4,2.98 ||


_____START JKv_4,2.98:

dakṣiṇā paścāt puras ity etebhyaḥ tyak prayayo bhavati śaiṣikaḥ /
dākṣiṇātyaḥ /
pāścātyaḥ /
paurastyaḥ //


____________________________________________________________________

kāpiśyāḥ ṣphak || PS_4,2.99 ||


_____START JKv_4,2.99:

kāpiśī-śabdāt ṣphak pratyayo bhavati śaiṣikaḥ /
ṣakāro ṅīṣ-arthaḥ /
kāpiśāyanaṃ madhu /
kāpiśāyanī drākṣā /
bāhlyurdipardibhyaś ca+iti vaktavyam /
bāhlāyanī /
aurdāyanī /
pārdāyanī //


____________________________________________________________________


raṅkor amanuṣye 'ṇ ca || PS_4,2.100 ||


_____START JKv_4,2.100:

raṅku-śabdād aṇ pratyayo bhavati, cakārāt ṣphak ca śaiṣiko 'manusye 'bhidheye /
rāṅkavo gauḥ, rāṅkavāyaṇo gauḥ /
amanusye iti kim ? rāṅkavako manusyaḥ /
nanu ca raṅku-śabdaḥ kacchādiṣu paṭhyate, tatra ca manuṣya-tasthayor vuñ (*4,2.134) iti manusye paratvād vuñaiva bhavitavyaṃ, kacchādipāṭhādamanusye aṇ api siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena ca ? tad ucyate, na+eva ayam manusyapratiṣedhaḥ, kiṃ tarhi, nañivayaktanyāyena manusyasadṛśe prāṇini pratipattiḥ kriyate /
tena rāṅkavaḥ kambalaḥ iti ṣphak na bhavati /
viśeṣavihitena ca ṣphakā aṇo bādhā mā bhūt ity aṇ-grahaṇam api kriyate //


____________________________________________________________________


dyu-prāg-apāg-udak-pratīco yat || PS_4,2.101 ||


_____START JKv_4,2.101:
div prāc apāc udac pratyac ity etebhyo yat pratyayo bhavati śaisikaḥ /
divyam /
prācyam /
apācyam /
udīcyam /
pratīcyam /
avyayāt tu kālavācinaḥ paratvāt ṭyuṭyulau bhavataḥ /
prāktanam //


____________________________________________________________________


[#390]

kanthāyāṣṭhak || PS_4,2.102 ||


_____START JKv_4,2.102:

kanthā-śabdāt ṭhak pratyayo bhavati śaiṣikaḥ /
kānthikaḥ //


____________________________________________________________________


varṇau vuk || PS_4,2.103 ||


_____START JKv_4,2.103:

kanthāyāḥ ity eva /
varṇau yā kanthā tasyā vuk pratyayo bhavati śaiṣikaḥ /
ṭhako 'pavādaḥ /
varṇurnāma nadaḥ, tatsamīpo deśo varṇuḥ /
tadviṣayārtha-vācinaḥ kanthā-śabdādayaṃ pratyayaḥ /
tathā hi - jātaṃ himavatsu kānthakam //

____________________________________________________________________


avyayāt tyap || PS_4,2.104 ||

_____START JKv_4,2.104:

avyayāt tyap pratyayo bhavati śaiṣikaḥ /
amehakvatasitrebhyas tyadvidhir yo 'vyayāt smṛtaḥ /
ninirbhyāṃ ghruvagatyoś ca praveśo niyame tathā //
amātyaḥ /
ihatyaḥ /
kvatyaḥ /
itastyaḥ /
tatratyaḥ /
yatratyaḥ /
parigaṇanaṃ kim ? aupariṣṭaḥ paurastaḥ /
pārastaḥ /
vṛddhāttudho bhavati /
ārātīyaḥ /
tyab nerghruve /
niyataṃ ghruvam nityam /
niso gate /
nirgato varṇāśramebhyaḥ niṣṭyaḥ caṇḍālādiḥ /
āvisaś chandasi /
āvis śabdāc chandasi tyap pratyayo bhavati /
āviṣṭyo vardhate cārurāsu /
araṇyāṇ ṇo vaktavyaḥ /
āraṇyāḥ sumanasaḥ /
dūrādetyaḥ /
dūretyaḥ pathikaḥ /
uttarādāhañ /
auttarāham //


____________________________________________________________________

[#391]

aiṣameo-hyaḥ-śvaso 'nyatarasyām || PS_4,2.105 ||


_____START JKv_4,2.105:

aiṣamas hyas śvas ity etebhyo 'nyatarasyāṃ tyap patyayo bhavati śaiṣikaḥ /
aiṣamastyam, aiṣamastanam /
hyastyam, hyastanam /
śvastyam, śvastanam /
śvasastuṭ ca (*4,3.15) iti ṭhañ api tṛtīyo bhavati /
śauvastikam //


____________________________________________________________________


tīra-rūpya-uttarapadād añ-ñau || PS_4,2.106 ||


_____START JKv_4,2.106:

tīra-uttarapadāt rūpya-uttarapadāc ca prātipadikād yathāsaṅkhyam añ ña ity etau pratyayau bhavataḥ śaiṣikau /
aṇo 'pavādau /
kākatīram /
pālvalatīram /
rūpyottarapadāt - vārkarūpyam /
śaivarūpyam /
tīrarūpyāntāt iti noktaṃ bahuc-pratyaya-pūrvād mā bhūt iti /
bāhurūpyam /
aṇeva bhavati //


____________________________________________________________________


dik-pūrvapadād asañjñāyāṃ ñaḥ || PS_4,2.107 ||


_____START JKv_4,2.107:

asañjñāyām iti prakṛti-viśeṣaṇam /
dik-pūrvapadāt prātipadikāt asañjñā-viṣayāt ñaḥ patyayo hbavati śaiṣikaḥ /
aṇo 'pavadaḥ /
paurvaśālaḥ /
dākṣiṇaśālaḥ /
āparaśālaḥ /
asañjñāyām iti kim ? pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
dikṣaṅkhye sañjñāyām (*2,1.50) iti samāsaḥ /
prācāṃ grāmanagarāṇām iti uttarapada-vṛddhiḥ /
pada-grahaṇaṃ svarūpavidhinirāsārtham //


____________________________________________________________________


madrebhyo 'ñ || PS_4,2.108 ||


_____START JKv_4,2.108:

dik-pūrvapadāt ity eva /
dik-pūrvapadāt madra-śabdād añ pratyayo bhavati śaiṣikaḥ /
paurvamadraḥ /
āparamadraḥ /
diśo 'madrāṇām (*7,3.13) iti paryudāsād ādivṛddhir eva //


____________________________________________________________________


udīcyagrāmāc ca bahvaco 'ntodāttāt || PS_4,2.109 ||

_____START JKv_4,2.109:

dig-grahaṇaṃ nivṛttam /
udīcyagrāmavācinaḥ prātipadikād bahvaco 'ntodāttād añ pratyayo bhavati śaiṣikaḥ /
aṇo 'pavādaḥ /
śaivapuram /
māṇḍavapuram /
udīcyagrāmāt iti kim ? māthuram /
bahvacaḥ iti kim ? dhvajī /
dhvājam /
antodāttāt iti kim ? śārkarīdhānam /
śarkarīdhāna-śabde lit-svareṇa dhāna-śabda udāttaḥ //


____________________________________________________________________


[#392]

prastha-uttarapada-paladyādi-ka-upadhādaṇ || PS_4,2.110 ||


_____START JKv_4,2.110:

prasthottarapadāta paladyādibhyaḥ kakāropadhāt ca prātipadikād aṇ pratyayo bhavati śaisikaḥ /
udīcyagrāmalakṣaṇasya año 'pavādaḥ /
mādrīprasthaḥ /
māhakīrasthaḥ /
paladyādibhyaḥ - pāladaḥ /
pāriṣadaḥ /
kakāropadhāt - nailīnakaḥ /
caiyātakaḥ /
paladyādiṣu yo vāhīkagrāmaḥ, tataḥ ṭhaññiṭhayoḥ apavādaḥ /
yathā - gauṣṭhī, naitakī iti /
gomatī-śabdaḥ paṭhyate, tato ropadhetoḥ prācām (*4,2.123) iti vuño 'pavādaḥ /
vāhīka-śabdaḥ kopadho 'pi punaḥ paṭhyate paraṃ chaṃ (*4,2.114) bādhitum /
aṇgrahaṇaṃ bādhakabādhanārtham /
paladī /
pariṣat /
yakṛlloman /
romaka /
kālakūṭa /
paṭaccara /
vāhīka /
kalakīṭa /
malakīṭa /
kamalakīṭa /
kamalabhidā /
goṣṭhī /
kamalakīra /
bāhukīta /
naitakī /
parikhā /
śūrasena /
gomatī /
udayāna /
paladyādiḥ //


____________________________________________________________________


kaṇva-ādibhyo gotre || PS_4,2.111 ||


_____START JKv_4,2.111:

gotram iha na pratyaya-artho na ca prakṛtiviśeṣaṇam /
tarhy evaṃ sambadhyate, kaṇvādibhyo gotre yaḥ pratyayo vihitaḥ, tadantebhya eva aṇ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
kāṇvāḥ chātrāḥ /
gaukakṣāḥ //


____________________________________________________________________

iñaś ca || PS_4,2.112 ||


_____START JKv_4,2.112:

gotre ity eva /
gotre ya iñ vihitaḥ tadantāt prātipdikāt aṇ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
dākṣāḥ /
plākṣāḥ /
māhakāḥ /
gore ity eva, sautaṅgamer idaṃ sautaṅgamīyam //


____________________________________________________________________


na dvy-acaḥ prācya-bharatesu || PS_4,2.113 ||


_____START JKv_4,2.113:

dvy-acaḥ prātipadikāt prācya-bharata-gotrād iñantād aṇ pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate /
paiṅgīyāḥ /
pauṣṭhīyāḥ /
caidīyāḥ /
pauṣkīyāḥ /
kāśīyāḥ /
pāśīyāḥ /
dvyacaḥ iti kim ? pānnāgārāḥ /
prācyabharateṣu iti kim ? dākṣāḥ /
kāśīyāḥ iti katham udāhṛtaṃ, yāvatā kāśyādibhyaṣ ṭhañ - ñiṭhābhyāṃ bhavitavyam ? na+etad asti /
deśavācinaḥ kāśiśabdasya tatra grahaṇaṃ caidi-śabdena sāhacaryāt /
gotrāt tu vṛddhācchaḥ eva bhavati /
jñāpakād anyatra prācya-grahaṇena bharata-grahaṇaṃ na bhavati iti sva-śabdena bharatānām upādānaṃ kṛtam //


____________________________________________________________________


[#393]

vṛddhāc chaḥ || PS_4,2.114 ||


_____START JKv_4,2.114:

gotre iti na anuvartate /
sāmānyena vidhānam /
vṛddhāt prātipadikāt chaḥ pratyayo bhavati śaiṣikaḥ /
aṇo 'pavādaḥ /
gārgīyaḥ /
vātsīyaḥ /
śālīyaḥ /
mālīyaḥ /
avyaya-tīra-rūpya-uttarapada-udīcya-grāma. ka-upadha-vidhīn tu paratvād bādhate //

____________________________________________________________________


bhavataṣ ṭhak-chasau || PS_4,2.115 ||


_____START JKv_4,2.115:

vṛddhāt ity eva /
bhavac-chabdād vṛddhāt ṭhak-chasau pratyayau bhavataḥ śaiṣikau /
chasya apavādau sakāraḥ padasañjña-arthaḥ /
bhavatastyadāditvād vṛddha-sañjñā /
bhāvatkaḥ /
bhavadīyaḥ /
avṛddhāt tu bhavataḥ śaturaṇeva bhavati /
bhāvataḥ //

____________________________________________________________________


kāśyādibhyaṣ ṭhañ-ñiṭhau || PS_4,2.116 ||


_____START JKv_4,2.116:

kāśi ity evam ādibhyaḥ ṭhañ ñiṭha ity etau pratyayau bhavataḥ śaiṣikau /
ikāra uccāranārthaḥ /
ñakāra evobhayatra viparyastadeśo 'nubandhaḥ /
strīpratyaye viśeṣaḥ /
kāśikī /
kāśikā /
baidikī /
baidikā /
vṛddhāt ity atra anuvartate /
ye tu avṛddhāḥ paṭhyante, vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ /
devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti vṛddhasañjñā /
daivadattikaḥ /
vāhīkagrāmasya tu na asti vṛddhasañjñā /
daivadattaḥ /
kathaṃ bhāṣye udāhṛtaṃ vā nāmadheyasya vṛddhasañjñā veditavyā devadattīyāḥ, daivadattāḥ iti, yāvatā vṛddhasañjñā-apakṣe kāśyāditvāt ṭhaññiṭhābhyāṃ bhavitavyam ? tatra+evaṃ varṇayanti, vā nāmadheyasya iti vyavasthita-vibhāṣeyam, sā che kartavye bhavati, ṭhaññiṭhayor na bhavati iti /
kāśi /
ceti /
sañjñā /
saṃvāha /
acyuta /
mohamāna /
śakulāda /
hastikarṣū /
kudāman /
hiraṇya /
karaṇa /
godhāśana /
bhauriki /
bhauliṅgi /
arindama /
sarvamitra /
devadatta /
sādhumitra /
dāsamitra /
dāsagrāma /
saudhāvatāna /
yuvarāja /
uparāja /
sindhumitra /
devarāja /
āpadādipūrvapadāt kālāt /
āpatkālikī, āpatkālikā /
aurdhvakālikī, aurdhvakālikā /
tātkālikī, tātkālikā //


____________________________________________________________________


vāhīkagrāmebhyaś ca || PS_4,2.117 ||


_____START JKv_4,2.117:

vṛddhāt ity eva /
vāhīkagrāma-vācibhyaḥ vṛddhebhyaḥ ṭhaññiṭhau pratyayau bhavataḥ śaiṣikau /
chasya apavādau /
śākalikī, śākalikā /
mānthavikī, mānthavikā //


____________________________________________________________________


[#394]

vibhāṣā+uśīnareṣu || PS_4,2.118 ||

_____START JKv_4,2.118:

vṛddhāt iti vartate, vāhīkagrāmebhyaḥ iti ca /
uśīnaresu ye vāhīkagrāmāḥ, tadvācibhyo vṛddhebhyaḥ prātipadikebhyaḥ vibhāṣā ṭhaññiṭhau pratyayau bhavataḥ /
āhvajālikī, āhvajālikā, āhvajālīyā /
saudarśanikī, saudarśanikā, saudarśanīyā //


____________________________________________________________________


or deśe ṭhañ || PS_4,2.119 ||


_____START JKv_4,2.119:

vṛddhāt eti nāvuvartate, uttarasūtre punarvṛddhagrahaṇāt /
u-varṇāntāt deśavācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /
naiṣādakarṣukaḥ /
śāvarajambukaḥ /
deśe iti kim ? paṭośchātrāḥ pāṭavāḥ /
ṭhaññiṭhayoḥ prakaraṇe ṭhañaḥ kevalasya anuvṛttiḥ na labhyate iti ṭhañ-grahaṇaṃ kṛtam //


____________________________________________________________________


vṛddhat prācām || PS_4,2.120 ||


_____START JKv_4,2.120:

or deśe ity eva /
u-varṇāntāt vṛddhāt prāgdeśab-vācinaḥ /
prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /
āḍhakajambukaḥ /
śākajambukaḥ /
nāpitavāstukaḥ /
pūrveṇa+eva ṭhañi siddhe niyamārthaṃ vacanam, vṛddhād eva prācām avṛddhān na bhavati iti /
mallavāstu - māllavāstavaḥ //


____________________________________________________________________


dhanva-ya-upadhād vuñ || PS_4,2.121 ||


_____START JKv_4,2.121:

vṛddhāt iti vartate, deśe iti ca /
dhanva-vācino ya-kāra-upadhāc ca deśa-abhidhāyino vṛddhāt prātipadikāt vuñ pratyayo bhavati śaiṣikaḥ /
dhanva-śabdo marudeśa-vacanaḥ /
pāredhanvakaḥ /
airāvatakaḥ /
yopadhāt - sāṃkāśyakaḥ /
kampilyakaḥ //


____________________________________________________________________


prastha-pura-vahāntāc ca || PS_4,2.122 ||


_____START JKv_4,2.122:

vṛddhāt ity eva, deśe iti ca /
anta-śabdaḥ pratyekam abhisambadhyate /
prasthapura vaha ity evam antāt deśa-vācinaḥ prātipadikād vṛddhād vuñ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
mālāprasthakaḥ /
nāndīpurakaḥ /
kāntīpurakaḥ /
pailuvahakaḥ /
phālgunīvahakaḥ /
purānto ropadhastataḥ uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam //


____________________________________________________________________


ra-upadha-itoḥ prācām || PS_4,2.123 ||


_____START JKv_4,2.123:

vṛddhat ity eva, deśe iti ca /
tadviśesaṇaṃ prāggrahaṇam /
ra-upadhāt īkārāntāc ca pragdeśa-vācino vṛddhād vuñ pratyayo bhavati śaiṣikaḥ /
chasya apavādaḥ /
pāṭaliputrakāḥ aikacakrakāḥ /
ītaḥ khalv api - kākandī /
kākandakaḥ /
mākandī /
māknadakaḥ /
prācām iti kim ? dāttāmitrīyaḥ /
taparakarāṇaṃ vispaṣṭārtham //


____________________________________________________________________


[#395]

janapada-tadavadhyoś ca || PS_4,2.124 ||


_____START JKv_4,2.124:

vṛddhāt ity eva, deśe iti ca /
tadviśeṣanaṃ janapada-tadavadhī /
vṛddhāj janapada-vācinaḥ tadavadhi-vācinaś ca prātipadikāt vuñ pratyayo bhavati śaisikaḥ /
chasya apavādaḥ /
ābhisārakaḥ /
ādarśakaḥ /
janapadāvadheḥ khalv api aupuṣṭakaḥ /
śyāmāyanakaḥ /
tadavadher api janapā eva gṛhyate na grāmaḥ /
kim arthaṃ tarhi grahaṇam ? bādhakabādhana-artham /
gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher bhavati /
traigartakaḥ //


____________________________________________________________________


avṛddhād api bahuvacana-viṣayāt || PS_4,2.125 ||

_____START JKv_4,2.125:

janapada-tadavadhyoḥ ity eva /
avṛddhād vṛddhāc ca janapadāt tadavadhi-vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ /
aṇchayor apavādaḥ /
avṛddhāj janapadāt tāvat - aṅgāḥ /
vaṅgāḥ /
kaliṅgāḥ /
āṅgakaḥ /
vāṅgakaḥ /
kāliṅgakaḥ /
avṛddhāj janapada-avadheḥ - ajamīḍhāḥ /
ajakrandrāḥ /
ājamīḍhakaḥ /
ājakrandakaḥ /
vṛddhāj janapadāt - dārvāḥ /
jāmbvāḥ /
dārvakaḥ /
jāmbvakaḥ /
vṛddhāj janapadāvadheḥ - kālañjarāḥ /
vaikuliśāḥ /
kālañjarakaḥ /
vaikuliśakaḥ /
viṣaya-grahaṇamanayatra bhāvārtham /
janapada-ekaśeṣa-bahutve mā bhūt /
vartanyaḥ /
vārtanaḥ /
apigrahaṇaṃ kim yāvatā vṛddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena bādhā mā vijñāyi iti samuccīyate //


____________________________________________________________________


kaccha-agni-vaktra-garta-uttarapadāt || PS_4,2.126 ||


_____START JKv_4,2.126:

deśe ity eva uttarapada-śabdaḥ pratyekam abhisambadhyate /
kaccha-ady-uttarapadād deśavācinaḥ /
prātipadikāc ca avṛddhād vṛddhāc ca vuñ pratyayo bhavati śaiṣikaḥ /
chaṇor apavādaḥ /
dārukacchakaḥ /
paippalīkacchakaḥ /
kāṇḍāgnakaḥ /
vaibhujāgnakaḥ /
aindravaktrakaḥ /
saindhuvaktrakaḥ /
bāhugartakaḥ /
cākragartakaḥ //


____________________________________________________________________


dhūmādibhyaś ca || PS_4,2.127 ||


_____START JKv_4,2.127:

dhūmādibhyo deśavacibhyaḥ prātipadikebhyaḥ vuñ pratyayo bhavati śaiṣikaḥ /
aṇāder apavādaḥ /
dhaumakaḥ /
khāṇḍakaḥ /
pātheya-śabdaḥ paṭhyate, tasya yopadhātvād eva vuñi siddhe sāmarthyād adeśārthaṃ grahaṇam /
tathā videha-anartaśabdayoḥ janapada-lakṣaṇe vuñi siddhe 'deśārthaḥ pāṭhaḥ /
videhānāṃ kṣatriyāṇāṃ svaṃ vaidehakam /
ānartakam /
samudra-śabdaḥ paṭhyate, tasya nāvi manuṣye ca vuñ iṣyate /
sāmudrikā nauḥ /
sāmudrako manusyaḥ /
anyatra na bhavati, sāmudraṃ jalam iti /
dhūma /
khaṇḍa /
śaśādana /
ārjunāda /
dāṇḍāyanasthalī /
māhakasthalī /
ghoṣasthalī /
māṣasthalī /
rājasthalī /
rājagṛha /
satrāsāha /
bhakṣāsthalī /
madrakūla /
gartakūla /
āñjīkūla /
dvyāhāva /
tryāhāva /
saṃhīya /
varvara /
varcagarta /
videha /
ānarta /
māṭhara /
pātheya /
ghoṣa /
śiṣya /
mitra /
vala /
ārājñī /
dhartarājñī /
avayāta /
tīrtha /
kūlāt sauvīreṣu /
samudrānnāvi manusye ca /
kukṣi /
antarīpa /
dvīpa /
aruṇa /
ujjayinī /
dakṣiṇāpatha /
sāketa //


____________________________________________________________________


[#396]

nagarāt kutsana-prāvīṇyayoḥ || PS_4,2.128 ||


_____START JKv_4,2.128:

nagara-śabdāt vuñ pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne /
pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane prāvīṇye ca jātādau pratyayārtha iti /
kutsanaṃ nindanam /
prāvīṇyaṃ naipuṇyam /
kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
corā hi nāgarakā bhavanti /
kena+idaṃ likhitaṃ citraṃ manonetravikāśi yat /
iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa /
pravīṇā hi nāgarakā bhavanti /
kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ /
katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti pratyudāhāryam //


____________________________________________________________________


araṇyān manusye || PS_4,2.129 ||


_____START JKv_4,2.129:

araṇya-śabdād vuñ pratyayo bhavati śaisiko manusye 'bhidheye /
aupasaṅkhyānikasya ṇasya apavādaḥ /
āraṇyako manusyaḥ /
pathyādhyāyanyāyavihāramanusyahastiṣu iti vaktavyam /
āraṇyakaḥ panthāḥ /
āraṇyako 'dhyāyaḥ /
āraṇyako nyāyaḥ /
āraṇyako vihāraḥ /
āraṇyako manuṣyaḥ /
āraṇyako hastī /
vā gomayesu /
āraṇyāḥ, āraṇyakā gomayāḥ /
etesu iti kim ? āraṇyāḥ paśavaḥ //


____________________________________________________________________


vibhāṣā kuru-yugandharābhyām || PS_4,2.130 ||


_____START JKv_4,2.130:

kuru yugandhara ity etābhyāṃ vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ /
kauravakaḥ, kauravaḥ /
yaugandharakaḥ , yaugandharaḥ /
janapada-śabdāv etau, tābhyām avṛddhād api iti nitye vuñi prāpte vikalpa ucyate /
kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati /
saiṣā yugandhara-arthā vibhāṣa /
manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo bhavati, kauravako manusyaḥ, kauravakamasya hasitam iti //


____________________________________________________________________


madra-vṛjyoḥ kan || PS_4,2.131 ||


_____START JKv_4,2.131:

madra-vṛji-śabdābhyāṃ kan pratyayo bhavati śaiṣikaḥ /
janapadavuño 'pavādaḥ /
madresu jātaḥ madrakaḥ /
vṛjikaḥ //


____________________________________________________________________


[#397]

kopadhād aṇ || PS_4,2.132 ||


_____START JKv_4,2.132:

deśe ity eva /
ka-kāra-upadhāt prātipadikād aṇ pratyayo bhavati śaisikaḥ /
janapadavuño 'pavādaḥ /
anyatra janapadaṃ muktvā pūrveṇa+eva kopadhād aṇi siddham /
ṛṣikeṣu jātaḥ ārṣikaḥ /
māhiṣikaḥ /
aṇ-grahaṇam u-varṇāntād api yathā syāt, ikṣvākuṣu jātaḥ aikṣvākaḥ //


____________________________________________________________________


kaccha-ādibhyaś ca || PS_4,2.133 ||


_____START JKv_4,2.133:

deśe ity eva /
kaccha ity evam ādibhyo deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ /
vuñāder apavādaḥ /
kācchaḥ /
saindhavaḥ /
vārṇavaḥ /
kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor vuñarthaḥ pāṭhaḥ /
vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham /
kaccha /
sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kuru /
raṅku /
aṇu /
khaṇḍa /
dvīpa /
anūpa /
ajavāha /
vijāpakaḥ /
kulūna /
kacchādiḥ //


____________________________________________________________________

manusya-tatsthayor vuñ || PS_4,2.134 ||


_____START JKv_4,2.134:

kacchādibhyaḥ ity eva /
manuṣye manuṣyasthe ca jātādau pratyayārthe kacchādibhyo vuñ pratyayo bhavati /
aṇo 'pavādaḥ /
kāchako manusyaḥ /
kācchakam asya hasitaṃ, jalpitam /
kācchikā cūḍā /
saindhavako manusyaḥ /
saindhavanasya hasitaṃ, jalpitam /
saindhavikā cūḍā /
manuṣya-tatsthayoḥ iti kim ? kāccho gauḥ /
saindhavo vārṇavaḥ //


____________________________________________________________________


apadātau sālvāt || PS_4,2.135 ||


_____START JKv_4,2.135:

sālva-śabdaḥ kacchādisu paṭhyate, tataḥ pūrveṇa+eva manusya-tatsthayoḥ vuñi siddhe niyamārthaṃ vacanam /
apadātāv eva manusye manaṣyasthe ca sālva-śabdād vuñ pratyayo bhavati /
sālvako manusyaḥ /
salvakam asya hasitam, jalpitam /
apadātau iti kim ? sālvaḥ padātirvrajati //


____________________________________________________________________


go-yavagvoś ca || PS_4,2.136 ||

_____START JKv_4,2.136:

gavi yavāgvām ca jātādau pratyayārthe sālva-śabdād buñ pratyayo bhavati śaisikaḥ /
kacchādyaṇo 'pavādaḥ /
sālvako gauḥ /
sālvikā yavāgūḥ /
sālvamanyat //


____________________________________________________________________


[#398]

garta-uttarapadāc chaḥ || PS_4,2.137 ||


_____START JKv_4,2.137:

deśe ity eva /
garta-uttarapadāt deśa-vācinaḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /
aṇo 'pavādaḥ /
vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate /
vṛkagartīyam /
śṛgālagartīyam /
śvāvidgartīyam /
uttarapada-grahaṇaṃ bahucpūrvanirāsārtham /
bāhugartam //


____________________________________________________________________


gaha-ādibhyaś ca || PS_4,2.138 ||


_____START JKv_4,2.138:

gaha ity evam ādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati śaisikaḥ /
aṇāder apavādaḥ /
gahīyaḥ /
antaḥsthīyaḥ /
deśādhikāre 'pi saṃbhava-apekṣaṃ viśeṣaṇaṃ, na sarveṣām /
madhyamadhyamaṃ cāṇ caraṇe iti paṭhyate, tasyāyamarthaḥ /
madhya-śabdaḥ pratyayasaṃniyogena madhyamam āpadyate /
madhyamīyāḥ /
caraṇe tu pratyayarthe aṇ bhavati, mādhyamāḥ iti /
tad etad viśeṣa eva smaryate /
pṛthivīmadhyasya madhyamabhāvaḥ /
caraṇasambandhena nivāsalakṣaṇo 'ṇ iti ca /
mukhapārśvatasor lopaś ca /
mukhatīyam /
pārśvatīyam /
kugjanasya parasya ca /
janakīyam /
parakīyam /
devasya ca+iti vaktavyam /
devakīyam /
veṇukādibhyaś chaṇ vaktavyaḥ /
ākṛtigaṇo 'yam /
vaiṇukīyam /
vaitrakīyam /
auttarapadakīyam /
prāsthakīyam /
mādhyamakīyam /
gaha /
antaḥstha /
sama /
viṣama /
madhyamadhyamaṃ cāṇ caraṇe /
uttama /
aṅga /
vaṅga /
magadha /
pūrvapkṣa /
aparapakṣa /
adhamaśākha /
uttamaśākha /
samānaśākha /
ekagrāma /
ekavṛkṣa /
ekapalāśa /
eṣvagra /
iṣvanī /
avasyandī /
kāmaprastha /
khāḍāyani /
kāveraṇi śaiśiri /
śauṅgi /
āsuri /
āhiṃsi /
āmitri /
vyāḍi /
vaidaji /
bhauji /
āḍhyaśvi /
ānṛśaṃsi /
sauvi /
pāraki /
agniśarman /
devaśarman /
śrauti /
āraṭaki /
vālmīki /
kṣemavṛddhin /
uttara /
antara /
mukhapārśvatasorlopaḥ /
janaparayoḥ kukca /
devasya ca /
veṇukādibhyaś chaṇ /
gahādiḥ //


____________________________________________________________________


prācāṃ kaṭādeḥ || PS_4,2.139 ||


_____START JKv_4,2.139:

deśe ity eva /
tadviśeṣanaṃ prāg-grahaṇam /
prāgdeśa-vācinaḥ kaṭādeḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /
aṇo 'pavādaḥ /
kaṭanagarīyam /
kaṭhaghoṣīyam /
kaṭapalvalīyam //


____________________________________________________________________


rājñaḥ ka ca || PS_4,2.140 ||


_____START JKv_4,2.140:

asaṃbhavād deśādhikāro na viśeṣaṇam /
rājñaḥ kakāraś ca antādeśo bhavti chaś ca pratyayaḥ /
rājakīyam /
ādeśamātram iha vidheyaṃ, pratyaystu vṛddhāc chaḥ (*4,2.114) ity eva siddhaḥ //


____________________________________________________________________


[#399]

vṛddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||

_____START JKv_4,2.141:

deśe ity eva /
vṛddhād deśa-vācinaḥ aka ika ity evam antāt khakāropadhāc ca prātipadikāt chaḥ pratyayo bhavati śaisikaḥ /
kopadha-lakṣaṇasya aṇo 'pavādaḥ /
vāhīkagrāma-lakṣaṇasya ca pratyayasya, ropadhetoḥ prācām (*4,2.123) iti ca /
akāntāt tāvat - ārīhaṇakīyam /
draughaṇakīyam /
ikāntāt - āśvapathikīyam /
śālmalikīyam /
khopadhāt - kauṭiśikhīyam /
āyomukhīyam /
akekānta-grahaṇe kopadha-grahaṇaṃ sausukādyartham /
sausukīyam /
mausukīyam /
aindraveṇukīyam //


____________________________________________________________________


kanthā-palada-nagara-grāma-hrada-uttarapadāt || PS_4,2.142 ||


_____START JKv_4,2.142:

deśe ity eva, vṛddhāt iti ca /
kanthādy-uttarapadād deśa-vācino vṛddhāt prātipadikāc chaḥ pratyayo bhavati śaiṣikaḥ /
vāhīkagramādi-lakṣaṇasya pratyayasya apavādaḥ /
dākṣikanthīyam /
māhikikanthīyam /
dākṣipaladīyam /
māhikipaladīyam /
dākṣinagarīyam /
māhikinagarīyam /
dākṣigrāmīyam /
māhikigrāmīyam /
dākṣihradīyam /
māhikihradīyam //


____________________________________________________________________

parvatāc ca || PS_4,2.143 ||


_____START JKv_4,2.143:

parvata-śabdāc chaḥ pratyayo bhavati śaiṣikaḥ /
aṇo 'pavadaḥ /
parvatīyo rājā /
parvatīyaḥ puruṣaḥ //


____________________________________________________________________


vibhāṣā 'manuṣye || PS_4,2.144 ||


_____START JKv_4,2.144:

parvataśabdāc chaḥ pratyayo bhavati vā amanuṣye vācye /
pūrveṇa nitye prāpte vikalpa ucyate /
parvatīyāni phalāni, pārvatāni phalāni /
parvatīyamudakam, pārvatamudakam /
amanuṣye iti kim ? parvatīyo manuṣyaḥ //


____________________________________________________________________


kṛkaṇa-parṇād bharadvāje || PS_4,2.145 ||


_____START JKv_4,2.145:

deśe ity eva /
bhāradvāja-śabdo 'pi deśa-vacana eva, na gotra-śabdaḥ /
prakṛti-viśeṣaṇam ca+etan, na pratyayārthaḥ /
kṛkaṇaparṇa-śabdābhyāṃ bhāradvājadeśa-vācibhyāṃ chaḥ pratyayo bhavati śaiṣikaḥ /
kṛkaṇīyam /
parṇīyam /
bhāradvāje iti kim ? kārkaṇam /
pārṇam //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau caturthādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

caturthādhyāyasya tṛtīyaḥ pādaḥ /


____________________________________________________________________


[#400]

yuṣmad-asmador anyatarasyāṃ khañ ca || PS_4,3.1 ||


_____START JKv_4,3.1:

deśādhikāro nivṛttaḥ /
yuṣmad-asmadoḥ khañ pratyayo bhavati śaiṣikaḥ /
cakārāc chaḥ ca /
anyatarasyāṃ-grahaṇād yathāprāptam /
tad ete trayaḥ pratyayāḥ bhavanti, tatra vaiṣamyād yathāsaṅkhyaṃ na bhavati /
tyadāditvād vṛddha-sañjñakayor yuṣmad-asmadoḥ che prāpte pratyekaṃ pratyayatrayaṃ vidhīyate /
yauṣmākīṇaḥ /
āsmākīnaḥ /
yuṣmadīyaḥ /
asmadīyaḥ /
yauṣmākaḥ /
āsmākaḥ /


____________________________________________________________________


tasminn aṇi ca yuṣmāka-asmākau || PS_4,3.2 ||


_____START JKv_4,3.2:

tasmin iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra-anukṛṣṭaḥ chaḥ /
tasmin khañi aṇi ca yuṣmad-asmador yathāsaṅkhyaṃ yuṣmāka asmāka ity etāv ādeśau bhavataḥ /
nimittayor ādeśau prati yathāsaṅkhaṃ kasmān na bhavati ? yogavibhāgaḥ kariṣyate, tasmin khañi yuṣmad-asmadoḥ yuṣmāka-asmākau bhavataḥ, tato 'ṇi ca iti /
yauṣmākīṇaḥ /
āsmākīnaḥ /
yauṣmākaḥ /
āsmākaḥ /
tasmin aṇi ca iti kim ? yuṣmadīyaḥ /
asmadīyaḥ //


____________________________________________________________________


tavaka-mamakāv ekavacane || PS_4,3.3 ||


_____START JKv_4,3.3:

ekavacana-parayor yuṣmad-asmadoḥ tavaka mamaka ity etāv ādeśau bhavataḥ yathāsaṅkhyaṃ tasmin khañi aṇi ca parataḥ /
nimittayos tu yathāsaṅkhyaṃ pūrvavad eva na bhavati /
nanu ca na lumatā aṅgasya (*1,1.63) iti pratyayalakṣaṇa-pratiṣedhād ekavacana-paratā yuṣmad-asmador na sambhavati ? vacanāt pratyayalakṣaṇam bhaviṣyati /
atha vā na+eva+idaṃ pratyayalakṣaṇaṃ, kiṃ tarhy anvartha-grahaṇam /
ekavacane yuṣmad-asamādī ekasya arthasya vācake tavaka-mamakāv ādeśau pratipadyete iti sūtra-arthaḥ /
tāvakīnaḥ /
māmakīnaḥ /
tāvakaḥ /
māmakaḥ /
tasminn aṇi ca ity eva, tvadīyaḥ /
madiyaḥ //


____________________________________________________________________


ardhād yat || PS_4,3.4 ||


_____START JKv_4,3.4:

ardha-śabdāt yat pratyayo bhavati śaiṣikaḥ /
aṇo 'pavādaḥ /
ardhyam /
sapūrvapadāṭ ṭhañ vaktavyaḥ /
bāleyārdhikam /
gautamārdhikam //


____________________________________________________________________


[#401]

para-avara-adhama-uttama-pūrvāc ca || PS_4,3.5 ||


_____START JKv_4,3.5:

para avara adhama uttama ity evaṃ pūrvāc ca ardhāt yat pratyayo bhavati śaiṣikaḥ /
parārdhyam /
avarārdhyam /
adhamārdhyam /
uttamārdhyam /
pūrva-grahaṇaṃ kim ? para-avara-adhama-uttamebhyaḥ ity eva+ucyate, ardhāt iti vartate, tasya tatpūrvatā vijñāsyate ? para-avara-śabdāv adig-grahaṇāv api staḥ paraṃ sukham, avaram sukham iti /
tatra kṛta-arthatvād dik-śabdapakṣe pareṇa ṭhañyatau syātām /
asmāt pūrva-grahaṇād yat pratyayo bhavati parārdhyam, avarārdhyam iti //


____________________________________________________________________


dik-pūrvapadāṭ ṭhañ ca || PS_4,3.6 ||


_____START JKv_4,3.6:

dik-pūrvapadād ardhāntāt prātipadikāt ṭhañ pratyayo bhavati, cakārād yat ca śaiṣikaḥ /
aṇo 'pavādaḥ /
paurvārdhikam /
pūrvārdhyam /
dākṣiṇārdhikam, dakṣiṇārdhyam /
pada-grahaṇaṃ svarūpa-vidhinivāraṇa-artham //


____________________________________________________________________


grāma-janapada+ekadeśād añ-ṭhañau || PS_4,3.7 ||


_____START JKv_4,3.7:

dik-pūrvapadāt ity eva /
grāma-ekadeśa-vācino janapada-ekadeśavācinaś ca prātipadikād dik-pūrvapadād ardhāntād añ-ṭhañau pratyayau bhavataḥ śaiṣikau /
yato 'pavadau /
ime khalv asmākaṃ grāmasya janapadasya vā paurvārdhaḥ, paurvārdhikāḥ /
dākṣiṇārdhāḥ, dākṣiṇārdhikāḥ //


____________________________________________________________________


madhyānamaḥ || PS_4,3.8 ||


_____START JKv_4,3.8:

madhya-śabdān maḥ pratyayo bhavati śaiṣikaḥ /
aṇo 'pavādaḥ /
madhyamaḥ /
ādeś ca+iti vaktavyam /
ādimaḥ /
avo 'dhasor lopaś ca /
avamam /
adhamam //


____________________________________________________________________


a sāmpratike || PS_4,3.9 ||


_____START JKv_4,3.9:

a-kāraḥ pratyayo bhavati madhya-śabdāt sāmpratike jātādau pratyaya-arthe /
masya apavādaḥ /
sāmpratikaṃ nyāyyaṃ, yuktam ucitaṃ, samamucyate /
nātidīrghaṃ nātihrasvaṃ madhyaṃ kāṣṭham /
nātyutkṛṣṭo nātyavakṛṣṭo madhyo vaiyākaraṇaḥ /
madhyā strī //


____________________________________________________________________


[#402]

dvīpād anusamudraṃ yañ || PS_4,3.10 ||

_____START JKv_4,3.10:

samudra-samīpe yo dvīpaḥ, tasmād yañ pratyayo bhavati śaiṣikaḥ /
kacchādipāṭhāt aṇo, manuṣyavuñaḥ cāpavādaḥ /
dvaipyam /
dvaipyaṃ bhavanto 'nucaranti cakram /
anusamudram iti kim ? dvaipakam /
dvaipamanyat //


____________________________________________________________________


kālāṭ ṭhañ || PS_4,3.11 ||


_____START JKv_4,3.11:

kāla-viśeṣa-vācinaḥ prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ /
aṇo 'pavādaḥ /
vṛddhāt tu chaṃ paratvād bādhate /
māsikaḥ /
ārdhamāsikaḥ /
sāṃvatsarikaḥ /
yathākathañcid guṇa-vṛttyā api kāle vartamānāt pratyaya iṣyate /
kādambapuṣpikam /
vraihipalālikam /
tatra jātaḥ (*4,3.25) iti prāgataḥ kālādhikāraḥ //


____________________________________________________________________


śrāddhe śaradaḥ || PS_4,3.12 ||


_____START JKv_4,3.12:

śarac-chabdāt ṭhañ pratyayo bhavati śrāddhe 'bhidheye śaiṣikaḥ /
ṛtvaṇaḥ apavādaḥ /
śrāddhe iti ca karma gṛhyate, na śraddhāvān puruṣaḥ, anabhidhānāt /
śāradikaṃ śrāddham /
śāradam anyat //


____________________________________________________________________


vibhāṣā roga-ātapayoḥ || PS_4,3.13 ||


_____START JKv_4,3.13:

śaradaḥ ity eva /
roge ātape ca abhidheye śarac-chabdāṭ ṭhañ pratyayo vā bhavati śaiṣikaḥ /
ṛtvaṇo 'pavādaḥ /
śāradiko rogaḥ /
śāradikaḥ ātapaḥ /
śārado rogaḥ /
śāradaḥ ātapaḥ /
rogātapayoḥ iti kim ? śāradaṃ dadhi //


____________________________________________________________________


niśā-pradoṣābhyāṃ ca || PS_4,3.14 ||


_____START JKv_4,3.14:

niśā-pradoṣa-śabdābhyāṃ ca vibhāṣā ṭhañ pratyayo bhavati śaiṣikaḥ /
kālāṭ ṭhañ (*4,3.11) iti nitye ṭhañi prāpte vikalpa ucyate /
naiśikam, naiśam /
prādoṣikam, prādoṣam //

____________________________________________________________________


śvasas tuṭ ca || PS_4,3.15 ||


_____START JKv_4,3.15:

vibhāṣā ity eva /
śvaḥ-śabdād vibhāṣa ṭhañ pratyayo hbavati, tasya ca tuḍ-āgamo bhavati /
tyap-pratyayo 'py ato vihitaḥ, aiṣamohyaḥ śvaso 'nyatrasyām (*4,2.105) iti /
etābhyāṃ mukte ṭyuṭyulāv api bhavataḥ /
śaivastikaḥ, śvastyaḥ, śvastanaḥ //


____________________________________________________________________


[#403]

sandhivela-ādy-ṛtu-nakṣatrebhyo 'ṇ || PS_4,3.16 ||


_____START JKv_4,3.16:

kālāt ity eva /
sandhivela-ādibhyaḥ ṛtubhyo nakṣatrebhyaś ca kāla-vṛttibhyo 'ṇ pratyayo bhavati śaiṣikaḥ /
ṭhaño 'pavādaḥ /
aṇ-grahaṇam vṛddhācchasya (*4,2.114) bādhana-artham /
sandhivelādibhyas tāvat - sāndhivelam /
sāṃdhyam /
ṛtubhyaḥ - graiṣmam /
śaiśiram /
nakṣtrebhyaḥ - taiṣam /
pauṣam /
sandhivelā /
sandhyā /
amāvāsyā /
trayodaśī /
caturdaśī /
pañcadaśī /
paurṇamasī /
pratipad /
saṃvatsarāt phalaparvaṇoḥ - sāṃvatsaraṃ phalam /
sāṃvatsaraṃ parva //


____________________________________________________________________


prāvṛṣa eṇyaḥ || PS_4,3.17 ||


_____START JKv_4,3.17:

prāvṛṣ-śabdād eṇyaḥ pratyayo bhavati śaiṣikaḥ /
ṛtvaṇo 'pavādaḥ /
prāvṛṣeṇyaḥ balāhakaḥ //


____________________________________________________________________


varṣābhyaṣṭhak || PS_4,3.18 ||


_____START JKv_4,3.18:

varṣa-śabdāṭ ṭhak pratyayo bhavati śaiṣikaḥ ṛtvaṇo 'pavādaḥ /
vārṣikaṃ vāsaḥ /
vārṣikamanulepanam //


____________________________________________________________________


chandasi ṭhañ || PS_4,3.19 ||


_____START JKv_4,3.19:

varṣa-śabdāt chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /
ṭhako 'pavādaḥ /
svare bhedaḥ /
nabhaś ca abhasyaś ca vārṣikāvṛtū //


____________________________________________________________________


vasantāc ca || PS_4,3.20 ||


_____START JKv_4,3.20:

chandasi ity eva /
vasanta-śabdāc chandasi viṣaye ṭhañ pratyayo bhavati śaiṣikaḥ /
ṛtvaṇo 'pavādaḥ /
madhuś ca mādhavaś ca vāsantikāvṛtū //


____________________________________________________________________


hemantāc ca || PS_4,3.21 ||


_____START JKv_4,3.21:

chandasi ityeva /
hemanta-śabdāc chandasi viṣaye ṭhaj pratyayo bhavati śaiṣikaḥ /
ṛtvaṇo 'pavādaḥ /
sahaś ca sahasyaś ca haimantikāvṛtū /
yogavibhāgaḥ uttarārthaḥ //

____________________________________________________________________


sarvatra aṇ ca talopaś ca || PS_4,3.22 ||


_____START JKv_4,3.22:

hemanta-śabdād aṇ pratyayo bhavati, tatsaṃniyogena ca asya takāra-lopaḥ /
haimanaṃ vāsaḥ /
heimanam upalepanam /
sarvatra-grahaṇaṃ chando 'dhikāranivṛtty-artham /
chandasi bhāṣāyāṃ ca sarvatra+etad bhavati /
nanu ca chandasi iti na anuvartiṣyate ? saivān anuvṛttiḥ śabdena akhyāyate pratyatnādhikyena pūrvasūtre 'pi sambandha-artham /

[#404]

haimantikam iti bhāṣāyām api ṭhañaṃ smaranti /
atha aṇ ca iti cakāraḥ kim arthaḥ ? aṇ, yathāprāptaṃ ca ṛtvaṇ iti /
kaḥ punar anayor viśeṣaḥ ? ṛtvaṇi hi takāralopo na asti haimanti paṅktī paṅktiḥ iti /
tad evaṃ trīṇi rūpāṇi bhavanti, haimantikam, haimantam, haimanam iti //


____________________________________________________________________


sāyaṃ-ciraṃ-prāhṇe-prage 'vyayebhyaṣ ṭyu-ṭyulau tuṭ ca || PS_4,3.23 ||


_____START JKv_4,3.23:

kālāt ity eva /
sāyaṃ ciraṃ prāhṇe prage ity etebhyaḥ avyayebhyaś ca kālavācibhyaḥ ṭyu-ṭyulau pratyayau bhavataḥ, tayoś ca adiṣṭayoḥ tuḍāgamo bhavati /
sāyantanam /
cirantanam /
prāhṇetanam /
pragetanam /
avyayebhyaḥ - doṣātanam /
divātanam /
sāyam iti makārāntaṃ padam avyayam, tato 'vyayād eva siddhaḥ pratyayaḥ /
yastu syaterantakarmaṇo ghañi sāya-śabdas tasya+idaṃ makārāntatvaṃ pratyaya-sanniyogena nipātyate /
divasāvasānaṃ sāyaḥ /
cira-śabdasya api makārāntatvaṃ nipātyate /
prāhṇe, prage ity ekārāntatvam /
ciraparutparāribhyastno vaktavyaḥ /
ciratnam /
parutnam /
parāritnam /
pragasya chandasi galopaś ca /
pratnam /
agrapaścāḍḍimac /
agrimam /
paścimam /
antāc ca+iti vaktavyam /
antimam //


____________________________________________________________________


vibhāṣā pūrvāhṇa-aparāhṇābhyām || PS_4,3.24 ||


_____START JKv_4,3.24:

pūrvāhṇa-aparāhṇā-śabdābhyāṃ vibhāṣā ṭyu-ṭyulau pratyayau bhavataḥ, tuṭ ca tayor āgamaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañi prāpte vacanaṃ, pakṣe so 'pi bhavati /
pūrvāhṇetanam /
aparāhṇetanam /
paurvāhṇikam /
āparāhṇikam /
ghakālataneṣu kālanāmnaḥ (*6,3.17) iti saptamyā aluk /
yadā tu na saptamī samartha-vibhaktiḥ pūrvāhṇaḥ soḍhaḥ asya iti tadā pūrvāhṇatanaḥ iti bhavitavyam //


____________________________________________________________________


[#405]

tatra jātaḥ || PS_4,3.25 ||


_____START JKv_4,3.25:

aṇ-ādayo ghādayaś ca pratyayāḥ prakṛtāḥ, teṣām ataḥ prabhṛti arthāḥ samartha-vibhaktayaḥ ca nirdiśyante /
tatra iti saptamīsamarthāt jātaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
srughne jātaḥ straughnaḥ /
māthuraḥ /
autsaḥ /
audapānaḥ /
rāṣṭriyaḥ /
avārapārīṇaḥ /
śākalikaḥ /
mākalikaḥ /
grāmyaḥ /
grāmīṇaḥ /
kātreyakaḥ /
aumbheyakaḥ //


____________________________________________________________________


prāvṛṣaṣṭhap || PS_4,3.26 ||


_____START JKv_4,3.26:

prāvṛṭ-śabdāt saptamīsamarthāj jātaḥ ity etasminn arthe ṭhap pratyayo bhavati /
eṇyasya apavādaḥ /
pakāraḥ svarārthaḥ /
prāvṛṣi jātaḥ prāvṛṣikaḥ //

____________________________________________________________________


sañjñāyāṃ śarado vuñ || PS_4,3.27 ||


_____START JKv_4,3.27:

śarac-chabdāt saptamī-samarthāj jātaḥ ity etasminn arthe vuñ pratyayo bhavati ṛtvaṇaḥ apavādaḥ, samudāyena cet sañjñā gamyate /
śāradakā darbhāḥ /
śāradakā mudgāḥ /
darbha-viśeṣasya mudga-viśeṣasya ca+iyaṃ sañjñā /
sañjñāyām iti kim ? śāradaṃ sasyam /
sañjñādhikāraṃ kecit kṛtalabdhakrītakuśalāḥ (*4,3.38) iti yāvad anuvartayanti //


____________________________________________________________________


pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || PS_4,3.28 ||


_____START JKv_4,3.28:

pūrvāhṇa-ādibhyaḥ śabdebhyaḥ vun pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /
pūrvāhṇakaḥ /
aparāhṇakaḥ /
vibhāṣā pūrvāhṇa-aparahṇābhyām (*4,3.24) ity asya apavādaḥ /
ārdrakaḥ /
mūlakaḥ /
nakṣatrāṇaḥ apavādaḥ /
pradoṣakaḥ /
niśāpradoṣābhyaṃ ca (*4,3.14) ity asya apavādaḥ /
avaskarakaḥ /
autsargikasyāṇaḥ (*4,1.73) apavādaḥ /
asañjñāyāṃ tu yathāprāptaṃ ṭhañādayaḥ eva bhavanti //

____________________________________________________________________


pathaḥ pantha ca || PS_4,3.29 ||


_____START JKv_4,3.29:

pathi-śabdād vun pratyayo bhavati, tatra jātaḥ ity etasmin viṣaye 'ṇo 'pavādaḥ /
pratyaya. saṃniyogena ca pathaḥ pantha ity ayam ādeśaḥ bhavati /
pathi jātaḥ panthakaḥ //


____________________________________________________________________


[#406]

amāvāsyāyā vā || PS_4,3.30 ||


_____START JKv_4,3.30:

amāvāsyā-śabdād vun pratyayo bhavati vā tatra jātaḥ ity etasmin viṣaye /
sandivelady-ṛtu-nakṣatrebhyo 'ṇ (*4,3.16) ity ādiṣu pāṭhāt aṇo 'pavādaḥ /
amāvasyakaḥ, āmāvāsyaḥ /
ekadeśavikṛtasyānanyatvād amāvasyaśabdād api bhavati /
amāvasyakaḥ, āmāvasyaḥ //


____________________________________________________________________


a ca || PS_4,3.31 ||


_____START JKv_4,3.31:

amāvāsyā-śabdāt akāraḥ pratyayo bhavati tatra jātaḥ (*4,3.25) ity etasmin viṣaye /
pūrveṇa vunnaṇoḥ prāptayoḥ ayaṃ tṛtīyaḥ vidhīyate /
amāvāsyaḥ, amāvāsyakaḥ, amāvāsyaḥ /
amāvasyaḥ, amāvasyakaḥ, āmāvasyaḥ //


____________________________________________________________________


sindhv-apakarābhyāṃ kan || PS_4,3.32 ||


_____START JKv_4,3.32:

sindhu-śabdād apakara-śabdāc ca kan pratyayo bhavati tatra jāta (*4,3.25) ity etasmin viṣaye /
sindhu-śabdaḥ kacchādiḥ, tato 'ṇi manuṣyavuñi ca prāpte vidhānam /
apakara-śabdād api autsargike 'ṇi /
sindhukaḥ /
apakarakaḥ //


____________________________________________________________________


aṇañau ca || PS_4,3.33 ||


_____START JKv_4,3.33:

sindhv-apakara-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayau bhavataḥ tatra jātaḥ (*4,3.25) it yetasmin viṣaye /
pūrveṇa kani prāpte vacanam /
saindhavaḥ /
āpakaraḥ //


____________________________________________________________________


śraviṣṭhā-phalguny-anurādhā-svāti-tiṣya-punarvasu-hasta-viśākhā-aṣāḍhā-bahulāl luk || PS_4,3.34 ||


_____START JKv_4,3.34:

śraviṣṭhā-ādibhyaḥ śabdebhyaḥ nakṣatrebhyaḥ āgatasya jātārthe lug bhavati /
tasmin strīpratyayasya api luk taddhitaluki (*1,2.49) iti bhavati /
śraviṣṭhāsu jātaḥ śraviṣṭhaḥ /
phalgunaḥ /
anurādhaḥ /
svātiḥ /
tiṣyaḥ /
punarvasuḥ /
hastaḥ /
viśākhaḥ /
aṣāḍhaḥ /
bahulaḥ /
lukprakaraṇe citrārevatīrohiṇībhyaḥ striyām upasaṅkhyānam /
citrāyāṃ jātā citrā /
revatī /
rohiṇī /
strīpartyayasya luki kṛte gaurāditvāt ṅīṣ /
phalgunyaṣāḍhābhyāṃ ṭānau vaktavyau /
phalgunī /
aṣāḍhā /
śraviṣṭhāṣāḍhābhyāṃ chaṇapi vaktavyaḥ /
śrāviṣṭhīyaḥ /
āṣāḍhīyaḥ //


____________________________________________________________________


[#407]

sthānānata-gośāla-kharaśālāc ca || PS_4,3.35 ||


_____START JKv_4,3.35:

sthānāntāt prātipadikāt gośāla-śabdāt kharaśāla-śabdāt ca jāta-arthe pratyayasya lug bhavati /
gosthāne jātaḥ gosthānaḥ /
aśvasthānaḥ /
gośālaḥ /
kharaśālaḥ //


____________________________________________________________________


vatsaśālā-abhijid-aśvayuk-chatabhiṣajo vā || PS_4,3.36 ||


_____START JKv_4,3.36:

vatsaśālādibhyaḥ parasya jāta-arthe pratyayasya lug vā bhavati /
vatsaśālāyāṃ jātaḥ vatsaśālaḥ, vātsaśālaḥ /
abhijit, ābhijitaḥ /
aśvayuk, āśvayujaḥ /
śatabhiṣak, śātabhiṣajaḥ /
bahula-grahaṇasya ayaṃ prapañcaḥ //


____________________________________________________________________


nakṣatrebhyo bahulam || PS_4,3.37 ||


_____START JKv_4,3.37:

nakṣatrebhyaḥ uttarasya jāta-arthe pratyayasya bahulaṃ lug bhavati /
rohiṇaḥ, rauhiṇaḥ /
mṛgaśirāḥ, mārgaśīrṣaḥ //


____________________________________________________________________


kṛta-labdha-krīta-kuśalāḥ || PS_4,3.38 ||


_____START JKv_4,3.38:

tatra ity eva /
saptamī-samārthāt kṛtādiṣv artheṣu yathāvihitaṃ pratyayaḥ bhavati /
srudhne kṛto vā labdho vā krīto vā kuśalo vā sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
nanu ca yad yatra kṛtaṃ jātam api tatra bhavati, yac ca yatra krītaṃ labdham api tatra+eva bhavati kimarthaṃ bhedena+upādānaṃ kriyate, śabda-arthasya abhinnatvāt ? vastumātreṇa krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate eva //


____________________________________________________________________


prāyabhavaḥ || PS_4,3.39 ||


_____START JKv_4,3.39:

tatra ity eva /
saptamī-samarthāt ṅy-āp-prātipadikāt prāyabhavaḥ ity etasmin viṣaye yathā-vihitaṃ pratyayo bhavati /
prāya-śabdaḥ sākalyasya kiṃcinnayūnatām āha /
srughne prāyeṇa bahulyena bhavati sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
prāyabhava-grahaṇam anarthakaṃ tatra bhavena kṛtatvāt /
anityabhavaḥ prāyabhavaḥ iti ced, mukta-saṃśayena tulyam //


____________________________________________________________________


[#408]
upajānu-upakarṇa-upanīveṣ ṭhak || PS_4,3.40 ||


_____START JKv_4,3.40:

upajānv-ādibhyaḥ śabdebhyaḥ saptamī-samarthebhyaḥ prāyabhava ity etasmin viṣaye ṭhak pratyayo bhavati /
aṇo 'pavādaḥ /
aupajānukaḥ /
aupakrṇikaḥ /
aupanīvikaḥ //


____________________________________________________________________


sambhūte || PS_4,3.41 ||


_____START JKv_4,3.41:

tatra ity eva /
saptamī-samarthād ṅy-āp-prātipadikāt sambhūte ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
avaklṛptiḥ pramāṇānatirekaś ca sambhavaty arthaḥ iha gṛhyate, na+utpattiḥ sattā vā, jātabhavābhyāṃ gatatvāt /
srughne sambhavati sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ //


____________________________________________________________________


kośāḍ ḍhañ || PS_4,3.42 ||


_____START JKv_4,3.42:

kośa-śabdāt ṭhañ pratyayo bhavati tatra sambhūte ity asmin viṣaye /
aṇo 'pavādaḥ /
kośe sambhūtaṃ kauśeyaṃ vastram /
rūḍhir eṣā, tena krimau na bhavati, khaṅgakośāc ca //


____________________________________________________________________


kālāt sādhu-puṣpyat-pacyamāneṣu || PS_4,3.43 ||


_____START JKv_4,3.43:

tatra ity eva kāla-viśeṣa-vācibhyaḥ saptamī-samārthebhyaḥ sādhv-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /
hemante sādhuḥ haimantaḥ prākāraḥ /
śaiśiramanulepanam /
vasante puṣpyanti vāsantyaḥ kundalatāḥ /
graiṣmyaḥ pāṭalāḥ /
śaradi pacyante śāradāḥ śālayaḥ /
graiṣma yavāḥ //


____________________________________________________________________


upte ca || PS_4,3.44 ||


_____START JKv_4,3.44:

tatra ity eva, kālāt iti ca /
saptamī-samarthāt kālavācinaḥ prātipadikāt upte 'rthe yathāvihitaṃ pratyayo bhavati /
hemante upyante haimantā yavāḥ /
graiṣmāḥ vrīhayaḥ /
yogavibhāga uttarārthaḥ //


____________________________________________________________________

āśvayujyā vuñ || PS_4,3.45 ||


_____START JKv_4,3.45:

āśvayujī-śabdāt vuñ pratyayo bhavati upte 'rthe /
ṭhaño 'pavādaḥ /
āśvayujyāmuptāḥ āśvayujakāḥ māṣāḥ /
aśvinībhyāṃ yuktā paurṇamāsī āśvayujī /
aśvinīparyāyo 'śvayuk-śabdaḥ //


____________________________________________________________________


[#409]

grīṣma-vasantād anyatrasyām || PS_4,3.46 ||


_____START JKv_4,3.46:

grīṣma-vasanta-śabdābhyām anyatarasyāṃ vuñ pratyayo bhavati upte 'rthe /
ṛtvaṇo 'pavādaḥ /
grīṣmaṃ sasyam, graiṣmakam /
vāsantam, vāsantakam //


____________________________________________________________________


deyam ṛṇe || PS_4,3.47 ||


_____START JKv_4,3.47:

tatra ity eva, kālāt iti ca /
saptamī-samārthāt kālavācinaḥ prātipadikāt deyam ity asminn arthe yathāvihitaṃ pratyayo bhavati, yad deyam ṛṇaṃ cet tad bhavati /
māse deyam ṛṇaṃ māsikam /
ārdhamāsikam /
sāṃvatsarikam /
ṛṇe iti kim ? māse deyā bhikṣā //


____________________________________________________________________


kalāpy-aśvattha-yavabusād vun || PS_4,3.48 ||


_____START JKv_4,3.48:

kālāt ity eva /
kalāpin aśvattha yavabusa ity etebhyaḥ kālavācibhyaḥ saptamī-samarthebhyo deyam ṛṇam ity etasminn arthe vun pratyayo bhavati /
kalāpyādayaḥ śabdāḥ sāhacaryāt kāle vartante /
yasmin kāle mayūśaḥ kalāpino bhavanti sa kalāpī /
yasmin aśvatthāḥ phalanti so 'śvatthaḥ /
yasmin yavabusaṃ sampadyate sa yavabusa-śabdena+ucyate /
kalāpini kāle deyam ṛṇam kalāpakam /
aśvatthakam /
yavabusakam //


____________________________________________________________________


grīṣma-avarasamād vuñ || PS_4,3.49 ||


_____START JKv_4,3.49:

grīṣma avarasama-śabdābhyāṃ vuñ pratyayo bhavati deyam ṛṇam ity etasminnarthe /
aṇṭhañor apavādaḥ /
grīṣme deyam ṛṇaṃ graiṣmakam /
āvarasamakam /
pratyayāntarakaraṇaṃ vṛddhy-artham /
samā-śabdo varṣaparyāyaḥ //


____________________________________________________________________


saṃvatsara-āgrahāyaṇībhyāṃ ṭhañ ca || PS_4,3.50 ||


_____START JKv_4,3.50:

saṃvatsara-āgrahāyaṇī-śabdābhyāṃ ṭhañ pratyayo bhavati, cakārād vuñ ca deyam ṛṇam ity etasminn arthe saṃvatsare deyam ṛṇaṃ sāṃvatsarikam, sāṃvatsarakam /
āgrahayaṇikam, āgrahāyaṇakam /
vā iti vaktavye ṭhañ-grahaṇaṃ sandhivelādiṣu saṃvatsarāt phalaparvaṇoḥ iti paṭhyate, tatra phale ṛṇatvena vivakṣite 'ṇaṃ bādhitvā ṭhañ eva yathā syāt iti //


____________________________________________________________________


[#410]

vyāharati mṛgaḥ || PS_4,3.51 ||


_____START JKv_4,3.51:

tatra ity eva, kālāt iti ca /
kālavācinaḥ saptamī-samarthāt prātipadikāt vyāharati mṛgaḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
niśāyāṃ vyāharati mṛgaḥ vaiśaḥ, naiśikaḥ /
prādoṣaḥ, prādosikaḥ /
mṛgaḥ iti kim ? niśāyāṃ vyāharati ulūkaḥ //


____________________________________________________________________


tad asya soḍham || PS_4,3.52 ||

_____START JKv_4,3.52:

kālāt ity eva /
tad iti prathamā-samarthāt kālavācinaḥ prātipadikāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati yat prathamā-samarthaṃ soḍhaṃ cet tad bhavati /
soḍhaṃ jitamabhyas tam ity arthaḥ /
niśāsahacaritam adhyayanaṃ niśā, tat soḍham asya chātrasya naiśaḥ, vaiśikaḥ /
prādoṣaḥ, pradoṣikaḥ //


____________________________________________________________________


tatra bhavaḥ || PS_4,3.53 ||


_____START JKv_4,3.53:

kālāt iti nivṛttam /
tatra iti saptamī-samarthāt ṅy-āp-prātipadikāt bhavaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
sattā bhavatyartho gṛhyate, na janma, tatra jātaḥ (*4,3.25) iti gatārthatvāt /
srughne bhavaḥ sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ /
punas tatra-grahaṇaṃ tad asya iti nivṛtty-artham //

____________________________________________________________________


dig-ādibhyo yat || PS_4,3.54 ||


_____START JKv_4,3.54:

diś ity evam ādibhyaḥ prātipadikebhyaḥ yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇaśchasya ca apavādaḥ /
diśi bhavam diśyam /
vargyam /
mukha-jaghana-śabdayor aśarīra-avayava-arthaḥ pāṭhaḥ, senāmukhyam, senājaghanyam iti /
diś /
varga /
pūga /
gaṇa /
pakṣa /
dhāyyā /
mitra /
medhā /
antara /
pathin /
rahas /
alīka /
ukhā /
sākṣin /
ādi /
anta /
mukha /
jaghna /
megha /
yūtha /
udakāt sañjñayām /
nyāya /
vaṃśa /
anuvaṃśa /
viśa /
kāla /
ap /
ākāśa /
digādiḥ //


____________________________________________________________________


śarīra-avayavāc ca || PS_4,3.55 ||


_____START JKv_4,3.55:

śarīraṃ prāṇikāyaḥ śarīra-avayava-vācinaḥ prātipadikād yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
danteṣu bhavaṃ dantyam /
karṇyam /
oṣṭhyam //


____________________________________________________________________


[#411]

dṛti-kukṣi-kalaśi-vasty-asty-aher ḍhañ || PS_4,3.56 ||


_____START JKv_4,3.56:

dṛtyādibhyaḥ prātipadikebhyaḥ ḍhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
dṛtau bhavaṃ dārteyam /
kaukṣeyam /
kālaśeyam /
vāsteyam /
āsteyam /
āheyam ajaraṃ viṣam /
asti-śabdaḥ prātipadikaṃ, na tiṅ-antaḥ //


____________________________________________________________________


grīvābhyo 'ṇ ca || PS_4,3.57 ||


_____START JKv_4,3.57:

grīvā-śabdād aṇ pratyayo bhavati, cakārāḍ ḍhañ ca, tatra bhavaḥ ity etasmin viṣaye /
śarīra-avayavād yato 'pavādaḥ /
grīvāsu bhavaṃ graivam, graiveyam /
grīvā-śabdo dhamanīvacanas tāsāṃ bahutvād bahuvacanaṃ kṛtam //


____________________________________________________________________


gambhīrāñ ñyaḥ || PS_4,3.58 ||


_____START JKv_4,3.58:

gambhīra-śabdād ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
gambhīre bhavaṃ gāmbhīryam /
bahirdevapañcajanebhyaś ceti vaktavyam /
bāhyam /
daivyam /
pāñcajanyam //


____________________________________________________________________


avyayībhāvāc ca || PS_4,3.59 ||


_____START JKv_4,3.59:

avyayībhāva-sañjñākāt prātipadikāc ca ñyaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
na ca sarvasmādavyayībhāvād bhavati, kiṃ tarhi, parimukhādeḥ /
parimukhādīnāṃ ca gaṇapāṭhasya etad eva prayojanam /
teṣāṃ viśeṣaṇam avyayībhāva-grahaṇam /
parimukhaṃ bhavaṃ pārimukham /
pārihanavyam /
parimukhāder anyatra na bhavati, aupakūlam /
parimukha /
parihanu /
paryoṣṭha /
paryulūkhala /
parisīra /
anusīra /
upasīra /
upasthala /
upakalāpa /
anupatha /
anukhaḍga /
anutila /
anuśīta /
anumāṣa /
anuyava /
anuyūpa /
anuvaṃśa //


____________________________________________________________________


antaḥ-pūrvapadāṭ ṭhañ || PS_4,3.60 ||


_____START JKv_4,3.60:

avyayībhāvāt ity eva /
anytaḥ-śabdo vibhakty-arthe samasyate /
atapūrvapadāt avyayībhāvāṭ ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
āntarveśmikam /
āntargehikam /

[#412]

samānaśabdād ṭhañ vaktavyaḥ /
samāne bhavaṃ sāmānikam /
tadādeś ca /
sāmānagrāmikam /
sāmānadeśikam /
adhyātmādibhyaś ca /
ādhyātmikam /
ādhidaivikam /
ādhibhautikam /
adhyātmādir ākṛtigaṇaḥ /
ūrdhvandamāc ca ṭhañ vaktavyaḥ /
aurdhvandamikaḥ /
ūrdhva-śabdena samānārtha ūrdhvandama-śabdaḥ /
ūrdhvadehāc ca /
aurdhvadehitkam /
lokottarapadāc ca /
aihalaukikam /
pāralaukikam /
mukhapārśva-śabdābhyāṃ tasantābhyāmīyaḥ pratyayo vaktavyaḥ /
mukhatīyam /
pārśvatīyam /
janaparayoḥ kuk ca /
janakīyam /
parakīyam /
madhyaśabdādīyaḥ /
madhyīyaḥ maṇmīyau ca pratyayau vaktavyau /
mādhyamam /
ṃdhyamīyam /
madhyo madhyaṃ dinaṇ ca asmāt /
madhye bhavaṃ mādhyandinam /
sthamno lug vaktavyaḥ /
aśvatthāmā /
ajināntāc ca /
vṛkājinaḥ /
siṃhājihaḥ /

[#413]

samānasya tadādeś ca adhyātmādiṣu ca+iṣyate /
ūrdhvandamācca dehācca lokottarapadasya ca //
mukhapārśvatasorīyaḥ kugjanasya parasya ca /
īyaḥ kāryo 'tha madhyasya maṇmīyau pratyayau tathā //
madhyo madhyaṃ dinaṇ ca asmāt sthāmno lugajināt tathā //


____________________________________________________________________


grāmāt pary-anu-pūrvāt || PS_4,3.61 ||


_____START JKv_4,3.61:

avyayībhavāt ity eva /
grāma-śabdāntād avyayībhāvāt pari anu ity evaṃ pūrvāt ṭhañ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
pārigrāmikaḥ /
ānugrāmikaḥ //


____________________________________________________________________


jihvāmūla-aṅguleś chaḥ || PS_4,3.62 ||


_____START JKv_4,3.62:

jihvāmūla-śabdād aṅguli-śabdāt ca chanḥ pratayo bhavati tatra bhavaḥ ity etasmin viṣaye /
yato 'pavādaḥ /
jihvāmūlīyam /
aṅgulīyam //


____________________________________________________________________


vargāntāc ca || PS_4,3.63 ||

_____START JKv_4,3.63:
varga-śabdāntāt ca prātipadikāc chaḥ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
ka-vargīyam /
ca-vargīyam //


____________________________________________________________________


aśabde yat-khāv anyatarasyām || PS_4,3.64 ||


_____START JKv_4,3.64:

vargāntāt ity eva /
śabdād anyasmin pratyaya-arthe vargāntāt prātipadikād anyatarasyāṃ yatkhau pratyayau bhavataḥ tatra bhavaḥ ity etasmin viṣaye /
che prāpte vacanam /
pakṣe so 'pi bhavati /
vāsudevavargyaḥ, vāsudevavargīṇaḥ, vāsudevavargīyaḥ /
yudhiṣṭhiravargyaḥ, yudhiṣṭhiravargīṇaḥ, yudhiṣṭhiravargīyaḥ /
aśabde iti kim ? kavargīyo varṇaḥ //


____________________________________________________________________


karṇa-lalāṭāt kan alaṅkāre || PS_4,3.65 ||


_____START JKv_4,3.65:

karṇalalāṭa-śabdābhyāṃ kan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye 'laṅkāre 'bhidheye /
yato 'pavādaḥ /
karṇikā /
lalāṭikā /
alaṅkāre iti kim ? karṇyam /
lalāṭyam //


____________________________________________________________________


tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ || PS_4,3.66 ||


_____START JKv_4,3.66:

vyākhyāyate 'nena iti vyākhyānaṃ, vyākhyātavyasya nāma vyākhyātavyanāma /
tasya iti ṣaṣṭhīsamarthāt vyākhayātavyanāmnaḥ prātipadikād vyākhyāne 'bhidheye yathāvihitaṃ pratyayo bhavati tatra bhave ca /
vākyārthasamīpe cakāraḥ śrūyamāṇaḥ pūrvavākhya-artham eva samuccinoti tatra bhava (*4,3.53) iti /

[#414]

supāṃ vyākhyānaḥ saupo granthaḥ /
taiṅaḥ /
kārttaḥ /
supsu bhavaṃ saupam /
taiṅam /
kārtam /
vyākhyātavyanāmnaḥ iti kim ? pātaliputrasya vyākhyānī sukośalā, pāṭaliputraḥ sukośalayā vyākhyāyate, evaṃ saṃniveśaṃ pāṭaliputram iti, na tu pāṭaliputro vyākhyātavyanāma /
bhavavyākhyānayor yugapadadhikāro 'pavādavidhānārthaḥ /
kṛta-nirdeśau hi tau //


____________________________________________________________________


bahvaco 'ntodāttāṭa ṭhañ || PS_4,3.67 ||


_____START JKv_4,3.67:

bahvaco vyākhyātavyanāmnaḥ prātipadikād antodāttād bhavavyākhyānayoḥ ṭhañ pratyayo bhavati /
aṇo 'pavādaḥ /
ṣātvaṇatvikam /
nātānatikam /
samāsasvareṇa antodāttāḥ prakṛtayaḥ /
bahvacaḥ iti kim ? dvyacaḥ ṭhakaṃ vakṣyati /
ekāc prayudāhriyate /
saupam /
taiṅam /
kārtam /
anyodāttāt iti kim ? saṃhitāyāḥ sāṃhitam /
saṃhitāśabdo hi gatisvareṇa adyudāttaḥ //


____________________________________________________________________


kratu-yajñebhyaś ca || PS_4,3.68 ||


_____START JKv_4,3.68:

kratubhyo yajñebhyaś ca vyākhyātavyanamabhyaḥ prātipadikebhyaḥ bhavavyākhyānayor arthayoḥ ṭhañ pratyayo bhavati /
aṇo 'pavādaḥ /
kratubhyas tāvat - agniṣṭomasya vyākhyānaḥ, tatra bhavaḥ āgniṣṭomikaḥ /
vājapeyikaḥ /
rājasūyikaḥ /
yajñebhyaḥ - pākayajñikaḥ /
nāvayajñikaḥ /
anantodāttārtha ārambhaḥ /
kratubhyaḥ ity eva siddhe yajña-grahaṇam asomayāgebhyo 'pi yathā syāt /
pāñcaudanikaḥ /
dāśaudanikaḥ /
bahuvacanaṃ svarūpavidhinirāsārtham //


____________________________________________________________________


adhyāyeṣv eva rṣeḥ || PS_4,3.69 ||


_____START JKv_4,3.69:

ṛṣi-śabdāḥ pravarnāmadheyāni, tebhyaḥ ṛṣi-śabdebhyo bhavavyākhyānayoḥ arthayoḥ ṭhañ pratayo bhavati aṇo 'pavādaḥ adhyāyeṣveva pratyayārthe viśeṣaṇeṣu /
vyākhyātavyanāmnaḥ ityanuvartate, tatsāhacaryād ṛṣiśabdair grantha ucyate /
vasiṣṭhasya vyākhyānaḥ tatra bhavo vā vāsiṣṭhiko 'dhyāyaḥ /
vaiśvāmitrikaḥ /
adhyāyeṣu iti kim ? vāsiṣṭhī ṛk //


____________________________________________________________________


paurāḍāśa-puroḍāśāt ṣṭhan || PS_4,3.70 ||


_____START JKv_4,3.70:

paurāḍāśa-śabdāt puroḍāśa-śabdāc ca bhavavyākhyānayor arthayoḥ ṣṭhan pratyayo bhavati /
puroḍāśāḥ piṣṭapiṇḍāḥ, teṣāṃ saṃskārako mantraḥ pauroḍāśaḥ, tasya vyākhyānaḥ tatra bhavo vā pauroḍāśikaḥ, pauroḍāśikī /
puroḍāśasahacarito granthaḥ puroḍāśaḥ, tasya vyākhyānas tatra bhavo vā puroḍāśikaḥ, puroḍāśikī /
ṣakāro ṅīṣarthaḥ //


____________________________________________________________________


[#415]

chandaso yadaṇau || PS_4,3.71 ||


_____START JKv_4,3.71:

chandaḥ-śabdād bhavavyākhyānayor arthayoḥ yad aṇau pratyayau bhavataḥ /
dvyacaḥ iti ṭhaki prāpte vacanam /
chandasyaḥ chāndasaḥ //


____________________________________________________________________


dvyaj-ṛd-brāhmaṇa-rk-prathama-adhvara-puraścaraṇa-nāmākhyātāṭ ṭhak || PS_4,3.72 ||


_____START JKv_4,3.72:

dvyajādibhyaḥ prātipadikebhyo vyākhyātavyanāmabhyo bhavavyākhyānayor arthayoḥ ṭhak pratyayo bhavati /
aṇāder apavādaḥ /
dvyacas tāvat - aiṣṭikaḥ /
pāśukaḥ /
ṛkārāntāt - cāturhotṛkaḥ /
pāñcahotṛkaḥ /
brāhmaṇa - brāhmaṇikaḥ /
ṛk - ārcikaḥ /
prathama - prāthamikaḥ /
adhvara - ādhvarikaḥ /
puraścaraṇa - pauraścaraṇikaḥ /
nāmākhyāta-grahaṇaṃ saṅghātavigṛhītārtham /
nāmikaḥ /
ākhyātikaḥ /
nāmakhyātikaḥ //


____________________________________________________________________


aṇ ṛgayana-ādibhyaḥ || PS_4,3.73 ||


_____START JKv_4,3.73:

ṛgayana-ādibhyaḥ prātipadikebhyo bhavavyākhyānayor arthayoḥ aṇ pratyayo bhavati /
ṭhañāder apavādaḥ /
ārgayanaḥ /
pādavyākhyānaḥ /
aṇ-grahaṇaṃ bādhakabādhana-artham /
vāstuvidyaḥ /
ṛgayana /
padavyākhyāna /
chandomāna /
chagdobhāṣā /
chandoviciti /
nyāya /
punarukta /
vyākaraṇa /
nigama /
vāstuvidyā /
aṅgavidyā /
kṣatravidyā /
utpāta /
utpāda /
saṃvatsara /
muhūrta /
nimitta /
upaniṣat /
śikṣā /
ṛgayanādiḥ //


____________________________________________________________________


tata āgataḥ || PS_4,3.74 ||


_____START JKv_4,3.74:

tataḥ iti pañcamī-samarthād āgataḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
srughnāt āgataḥ sraughanaḥ /
māthuraḥ /
rāṣṭriyaḥ /
tataḥ iti mukhyam apādānaṃ vivakṣitaṃ yat tad iha gṛhyate, na nāntarīyakam /
srughnādāgcchan vṛkṣamūlādāgataḥ iti //


____________________________________________________________________


ṭhag āyasthānebhyaḥ || PS_4,3.75 ||


_____START JKv_4,3.75:

āya iti svāmigrāhyo bhāga ucyate, sa yasminn utpadyate tadāyasthānam /
āyasthanavācibhyaḥ prātipadikebhyaḥ ṭhak pratyayo bhavati tata āgataḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
śulkaśālāyā āgataḥ śaulkaśālikaḥ /
ākarikam /
bahuvacanaṃ svarūpavidhinirāsārtham //


____________________________________________________________________


[#416]

śuṇḍikādibhyo 'ṇ || PS_4,3.76 ||


_____START JKv_4,3.76:

śuṇḍika ity evam ādibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati tataḥ āgataḥ ity etasmin viṣaye /
āyasthānaṭhako 'pavādaḥ /
śuṇḍikād āgataḥ śauṇḍikaḥ /
kārkaṇaḥ /
aṇ-grahaṇaṃ bādhakabādhanārtham /
audapānaḥ /
śuṇḍika /
kṛkaṇa /
sthaṇḍila /
udapāna /
upala /
tīrtha /
bhūmi /
tṛṇa /
parṇa /
śuṇdikādiḥ //


____________________________________________________________________


vidyā-yoni-sambandhebhyo vuñ || PS_4,3.77 ||


_____START JKv_4,3.77:

vidyā-yoni-kṛtaḥ sambandho yeṣāṃ te vidyā-yoni-sambandhāḥ /
tadvācibhyaḥ śabdebhyo vuñ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
vidyā-sambandhebhyas tāvat - upādhyāyād āgataṃ aupādhyāyakam /
śauṣyakam /
ācāryakam /
yoni-sambandhebhyaḥ - mātāmahakaḥ /
paitāmahakaḥ /
mātulakaḥ //


____________________________________________________________________


ṛtaṣ-ṭhañ || PS_4,3.78 ||


_____START JKv_4,3.78:
vidyā-yoni-sambandhebhyaḥ ity eva /
ṛ-kārāntebhyaḥ prātipadikebhyo vidyāyonisambandha-vācibhyaḥ ṭhañ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /
vuño 'pavādaḥ /
vidyā-sambandha-vācibhyas tāvat - hotur āgataṃ hautṛkam /
pautṛkam /
yoni-sambandha-vācibhyaḥ - bhrātṛkam /
svāsṛkam /
mātṛkam /
taparakaraṇam mukhasukha-artham /
vidyāyonibhyām anyatra, sāvitram //


____________________________________________________________________


pitur yac ca || PS_4,3.79 ||


_____START JKv_4,3.79:

pitṛ-śabdād yat pratyayo bhavati, ca-kārāṭ ṭhañ ca tat āgataḥ ity etasmin viṣaye /
pitur āgataṃ pitryam, paitṛkam //


____________________________________________________________________


gotrād aṅkavat || PS_4,3.80 ||


_____START JKv_4,3.80:

apatyādhikārād anyatra laukikaṃ gotram apatyamātraṃ gṛhyate /
gotra-pratyayāntāt prātipadikād aṅkavat pratyaya-vidhirb havati tataḥ āgataḥ ity etasmin viṣaye /
aṅka-grahaṇena tasya+idam arthasāmānyaṃ lakṣyate /
tasmād vuñ atidiṣyate, na aṇ, saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ (*4,3.127) iti /
aupagavānām aṅkaḥ aupagavakaḥ /
kāpaṭavakaḥ /
nāḍāyanakaḥ /
cārāyaṇakaḥ /
evam aupagavebhya āgatam aupagavakam /
kāpaṭavakam /
nāḍāyanakam /
cārāyaṇakam //


____________________________________________________________________


[#417]

hetu-manuṣyebhyo 'nyatarasyāṃ rūpyaḥ || PS_4,3.81 ||


_____START JKv_4,3.81:

hetubhyo manusyebhyaś ca anyatarasyāṃ rupyaḥ pratyayo bhavati tata āgataḥ ity etasmin viṣaye /
manuṣya-grahaṇam ahetvartham /
hetuḥ kāraṇam /
hetubhyas tāvat - samādāgatam samarūpyam, samīyam /
viṣamarūpyam, viṣamīyam /
gahādityvāc chaḥ /
manusyebhyaḥ - devadattarūpyam /
yajñadattarūpyam daivadattam /
yājñadattam /
bahuvacanaṃ svarūpavidhinirāsārtham //


____________________________________________________________________


mayaṭ ca || PS_4,3.82 ||


_____START JKv_4,3.82:

hetubhyo manuṣyebhyaḥ ca mayaṭ pratyayo bhavati tataḥ āgataḥ ity etasmin viṣaye /
samamayam /
viṣamamayam /
manusyebhyaḥ - devadattamayam /
yajñadattamayam /
ṭa-kāro ṅīb-arthaḥ /
samamayī /
yogavibhāgo yathāsaṅkhyanirāsārthaḥ //


____________________________________________________________________


prabhavati || PS_4,3.83 ||


_____START JKv_4,3.83:

tataḥ ity eva /
pañcamī-samarthāt ṅyāp-prātipadikāt prabhavati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
prabhavati prakāśate, prathamata upalabhyate ity arthaḥ /
himavataḥ prabhavati gaimavatī gaṅgā /
dāradī sindhuḥ //


____________________________________________________________________


vidūrāñ ñyaḥ || PS_4,3.84 ||


_____START JKv_4,3.84:

vidūra-śabdāt ñyaḥ pratyayo bhavati tataḥ prabhavati ity etasmin viṣaye /
aṇo 'pavādaḥ /
vidūrāt prabhavati vaidūryo maṇiḥ /
nanu ca vālavāyād asau prabhavati, na vidūrāt, tatra tu saṃskriyate ? evaṃ tarhi - vālavāyo vidūraṃ ca prakṛtyanataram eva vā /
na vai tatra iti ced brūyāj jitvarīvad upācaret //

____________________________________________________________________


tad gacchati pathi-dūtayoḥ || PS_4,3.85 ||


_____START JKv_4,3.85:

tad iti dvitīyā-samarthād gacchati ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati, yo 'sau gacchati panthāś cet sa bhavati dūto vā /
srughnaṃ gacchati sraughnaḥ panthā dūto vā /
māthuraḥ /
tatstheṣu gacchatsu panthā gacchati ity ucyate /
atha vā srughna-prāptiḥ patho gamanam /
pathidūtayoḥ iti kim ? srughnaṃ gacchati sārthaḥ //


____________________________________________________________________


[#418]

abhiniṣkrāmati dvāram || PS_4,3.86 ||


_____START JKv_4,3.86:

tad ity eva /
tad iti dvitīyā-samarthād abhiniṣkrāmati ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat abhiniṣkrāmati dvāraṃ ced tad bhavati /
ābhimukhyena niṣkrāmati abhiniṣkrāmati /
srughnam abhiniṣkrāmati kānyakubjadvāraṃ sraughnam /
māthuram /
rāṣṭriyam /
dvāram abhiniṣkramaṇakriyāyāṃ karaṇaṃ prasiddhaṃ, tad iha svātantryeṇa vivakṣyate, yathā sādhvasiśchinatti iti /
dvāram iti kim ? srughnam abhiniṣkrāmati puruṣaḥ //


____________________________________________________________________

adhikṛtya kṛte granthe || PS_4,3.87 ||


_____START JKv_4,3.87:

tad ity eva /
adhikṛtya+etad apekṣya dvitīyā /
adhikṛtya prastutya, āgūrya ity arthaḥ /
taditi dvitīyāsamarthād adhikṛtya kṛte ity etasminn arthe yathāvihitaṃ pratyayo bhavati yat tat kṛtaṃ granthaś cet sa bhavati /
subhadrāmadhitya kṛto granthaḥ saubhadraḥ /
gairimitraḥ /
yāyātaḥ /
granthe iti kim ? subhdrām adhikṛtya kṛtaḥ prāsādaḥ /
lubākhyāyikārthasya pratyayasya bahulam /
vāsavadattām adhikṛtya kṛtā ākhyāyikā vāsavadattā /
sumanottarā /
urvaśī /
na ca bhavati /
bhimarathī //


____________________________________________________________________


śiśukranda-yamasabha-dvandva-indrajanana-ādibhyaś chaḥ || PS_4,3.88 ||


_____START JKv_4,3.88:

tad ity eva, adhikṛtya kṛte granthe iti ca /
śiśukranda-ādibhyo dvitiyā-samarthebhyaḥ chaḥ pratyayo bhavati adhikṛtya kṛte granthe /
aṇo 'pavādaḥ /
śiśūnāṃ krandanaṃ śiśukrandaḥ, tam adhikṛtya kṛto granthaḥ śiśukrandīyaḥ /
yamasya sabhā yamasabham, yamasabhīyaḥ /
dvandvāt - indrajananīyam /
pradyumnāgamanīyam /
indrajananādirākṛtigaṇaḥ prayogato 'nusartavyaḥ, prātipadikeṣu na paṭhyate /
dvandve devāsurādibhyaḥ pratiṣedhaḥ /
daivāsuram /
rākṣo 'suram /
gauṇamukhyam /
indrajanāder ākṛtigaṇatvāt śiśukrandādayo 'pi tatra+eva draṣṭavyāḥ /
prapañca-artham eṣāṃ grahaṇam /
evaṃ sati devāsurādi-pratiṣedho 'pi na vaktavyaḥ, tataś cha-pratyayasya adarśanāt //


____________________________________________________________________


[#419]
so 'sya nivāsaḥ || PS_4,3.89 ||


_____START JKv_4,3.89:

saḥ iti prathamā-samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ nivāsaḥ cet sa bhavati /
nivasanty asmin nivāso deśa ucyate /
srughno nivāso 'sya sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ //


____________________________________________________________________


abhijanaś ca || PS_4,3.90 ||


_____START JKv_4,3.90:

so 'sya ity eva /
sa iti prathamā-samarthād asya+iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samartham abhijanaś cet sa bhavati /
abhijanaḥ pūrvabāndhavaḥ /
tatsambandhād deśo 'pi abhijanaḥ iti ucyate, yasmin pūrvabāndha-vairuṣitam /
tasmād iha deśavācinaḥ pratyayaḥ, na bandhubhyo, nivāsapratyāsatteḥ /
srughno 'bhijano 'sya sraughnaḥ /
māthuraḥ /
rāṣṭiyaḥ /
nivāsābhijanayoḥ ko viśeṣaḥ ? yatra saṃpratyuṣyate sa nivāsaḥ, yatra pūrvairuṣitaṃ so 'bhijanaḥ /
yogavibhāga uttarārthaḥ //


____________________________________________________________________


āyudhajīvibhyaś chaḥ parvate || PS_4,3.91 ||


_____START JKv_4,3.91:

so 'sya abhijanaḥ iti vartate /
āyudhajīvibhyaḥ iti tādarthye caturthī, parvate iti prakṛti-viśeṣaṇam /
parvatavācinaḥ prathamā-samarthād abhijanād asya+iti ṣaṣṭhyarthe chanḥ pratyayo bhavati /
āyudhajīvibhyaḥ āyudhajīvyartham āyudhajīvino 'bhidhātuṃ pratyayo bhavati ity arthaḥ /
hṛdgolaḥ parvato 'bhijanaḥ eṣām āyudhajīvināṃ hṛdgolīyāḥ /
andhakavartīyāḥ /
rohitagirīyāḥ /
āyudhajīvibhyaḥ iti kim ? ṛkṣodaḥ parvato 'bhijanaḥ eśāṃ brahmaṇānām ārkṣodā brāhmaṇāḥ /
parvate iti kim ? sāṃkāśyakā āyudhajīvinaḥ //


____________________________________________________________________


śaṇdika-ādibhyo ñyaḥ || PS_4,3.92 ||


_____START JKv_4,3.92:

śaṇḍika ity evam ādibhyaḥ prātipadikebhyaḥ ñyaḥ pratyayo bhavati so 'sya abhijanaḥ ity etasmin viṣaye /
aṇāder apavādaḥ /
śāṇḍikyaḥ /
sārvasenyaḥ /
śaṇḍika /
sarvasena /
sarvakeśa /
śaka /
saṭa /
raka /
śaṅkha /
bodha /
śaṇḍikādiḥ //


____________________________________________________________________


sindhu-takṣaśilā-ādibhyo 'ṇ-añau || PS_4,3.93 ||


_____START JKv_4,3.93:

ādi-śabdaḥ pratyekam abhisambadhyate /
sindhv-ādibhyaḥ prātipadikebhyaḥ takṣaśilādibhyaś ca yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ so 'sya abhijanaḥ ity etasmin viṣaye /
saindhavaḥ /
vārṇavaḥ /

[#420]

sindhu /
varṇu /
gandhāra /
madhumat /
kamboja /
kaśmīra /
sālva /
kiṣkindhā /
gadikā /
urasa /
darat /
ye tu kacchādiṣu paṭhyante sindhu-varṇu-prabhṛtayaḥ, tebhyas tata eva aṇi siddhe manuṣyavuño bādhanārthaṃ vacanam /
takṣaśilādibhyaḥ khalv api - tākṣaśilaḥ /
vātsoddharaṇaḥ /
takṣaśilā /
vatsoddharaṇa /
kaumedura /
kaṇḍavāraṇa /
grāmaṇī /
sarālaka /
kaṃsa /
kinnara /
saṃkucita /
siṃhakoṣṭha /
karṇakoṣṭha /
barbara /
avasāna //


____________________________________________________________________


tūdī-śalātura-varmatī-kūcavārāḍ ṭhak-chaṇ-ḍhañ-yakaḥ || PS_4,3.94 ||


_____START JKv_4,3.94:

tūdyādibhyaś caturbhyaḥ śabdebhyo yathāsaṅkhyaṃ catvāra eva ḍhak chaṇ ḍhañ yak ity ete pratyayā bhavanti so 'sya abhijanaḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
taudeyaḥ /
śālāturiyaḥ /
vārmateyaḥ /
kaucavāryaḥ //


____________________________________________________________________


bhaktiḥ || PS_4,3.95 ||

_____START JKv_4,3.95:

samartha-vibhaktiḥ pratyayārthaś ca anuvartate /
abhijana iti nivṛttam /
sa iti prathamā-samarthāt asya iti ṣaṣṭhy-arthe yathāvihitaṃ pratyayo bhavati, yat prathamā-samarthaṃ bhaktiś ced tad bhavati /
bhajyate sevyate iti bhaktiḥ /
srughno bhaktir asya sraughnaḥ /
māthuraḥ /
rāṣṭriyaḥ //


____________________________________________________________________


acittād adeśa-kālāṭ ṭhak || PS_4,3.96 ||


_____START JKv_4,3.96:

deśa-kāla-vyatiriktād acittavācinaḥ prātipadikāṭ ṭhak pratyayo bhavati so 'sya bhaktir ity etasmin viṣaye /
aṇo 'pavādaḥ /
vṛddhāc chaṃ paratvād bādhate /
apūpo bhaktir asya āpūpikaḥ /
pāyasikaḥ /
śāṣkulikaḥ /
acittād iti kim ? daivadattaḥ /
adeśād iti kim ? sraughnaḥ /
akālāt iti kim ? graiṣmaḥ //


____________________________________________________________________


mahārājāṭ ṭhañ || PS_4,3.97 ||


_____START JKv_4,3.97:
mahārāja-śabdāt ṭhaj pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
mahārājo bhaktir asya māhārājikaḥ /
pratyayāntarakaraṇam svarārtham //


____________________________________________________________________


[#421]

vāsudeva-arjunābhyāṃ vun || PS_4,3.98 ||


_____START JKv_4,3.98:

vāsudeva-arjuna-śabdābhyāṃ vun pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /
chāṇor apavādaḥ /
vāsudevo bhaktir asya vāsudevakaḥ /
arjunakaḥ /
nanu ca vāsudeva-śabdād gotra-kṣatriya-ākhyebhyaḥ iti vuñ asty eva, na ca atra vun-vuñor viśeṣo vidyate, kimarthaṃ vāsudeva-grahaṇam ? sañjñaiṣā devatā-viśeṣasya na kṣatriyākhyā /
alpa-actara (*2,2.34), ajādy-adantam (*2,2.33) iti ca arjuna-śabdasya pūrva-nipātam akurvan jñāpayati abhyarhitaṃ pūrvam nipatati iti //


____________________________________________________________________


gotra-kṣatriya-ākhyebhyo bahulaṃ vuñ || PS_4,3.99 ||


_____START JKv_4,3.99:

gotra-ākhyebhyaḥ kṣatriya-ākhyebhyaś ca prātipadikebhyaḥ bahulaṃ vuñ pratyayo bhavati so 'sya bhaktiḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
vṛddhāc chāṃ paratvād bādhate /
glucukāyanirbhaktir asya glaucukāyanakaḥ /
aupagavakaḥ /
kāpaṭavakaḥ /
kṣatriya-ākhyebhyaḥ - nākulakaḥ /
sāhadevakaḥ /
sāmbakaḥ /
ākhyā-grahaṇaṃ prasiddha-kṣatriya-śabda-parigraha-arthaṃ, yathākathaṃcit kṣatriya-vṛttibhyo mā bhūt /
bahula-grahaṇāt kvacid apravṛttir eva /
pāṇino bhaktir asya pāṇinīyaḥ /
pauravīyaḥ //

____________________________________________________________________


janapadināṃ janapadavat sarvaṃ janapadena samānaśabdānāṃ bahuvacane || PS_4,3.100 ||


_____START JKv_4,3.100:

janapadino ye bahuvacane janapadena samānaśabdās teṣāṃ janapadavat sarvaṃ bhavati, pratyayaḥ prakṛtiś ca so 'sya bhaktiḥ ity etasmin viṣaye /
janapadatadavadhyoś ca ity atra prakaraṇe ye pratyayā vihitāḥ, te janapadibhyo 'sminn arthe 'tidiśyante /
janapadino janapadasvāminaḥ kṣatriyāḥ /
aṅgā janapado bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
tadvat aṅgāḥ kṣatriyā bhaktir asya āṅgakaḥ /
vāṅgakaḥ /
sauhmakaḥ /
pauṇḍrakaḥ /
janapadinām iti kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /
sarva-grahaṇaṃ prakṛty-atideśa-arthaṃ, sa ca dvyekayoḥ prayojayati, vṛddhi-nimitteṣu ca vuñādiṣu viśeṣo na asti iti /
madravṛjyoḥ kani viśeṣaḥ /
madrasyāpatyaṃ, dvyañ-magadha-kaliṅga-sūramasād aṇ (*4,1.170), mādraḥ /
vṛji-śabdād api, vṛddha-it-kosala-ajādāñ ñyaṅ (*4,1.171), vārjyaḥ /
sa bhaktir asya iti prakṛtinirhrāse kṛte, madrakaḥ /
vṛjikaḥ /
janapadena samānaśabdānām iti kim ? anuṣṇḍo janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /
bahuvacana-grahaṇaṃ samānaśabdatāviṣayalakṣaṇārtham /
anyathā hi yatra+eva samānaśabdatā tatra+eva atideśaḥ syāt, ekavacan-advivacanayor na syāt, vāṅgo vaṅgau vā bhaktir asya iti /
bahuvacane tu, bahuvacane samānaśabdānām ekavacana-dvivacanayoḥ saty api śabdabhede 'tideśo bhavati /
vāṅgaḥ vāṅgau vā bhaktir asya vāṅgaka //


____________________________________________________________________


[#422]

tena proktam || PS_4,3.101 ||


_____START JKv_4,3.101:

tena iti tṛtīyā-samarthāt proktam ity asminn arthe yathāvihitaṃ pratyayo bhavati /
prakarṣeṇa+uktam proktam ity ucyate, na tu kṛtam, kṛte granthe (*4,3.116) ity anena gatārthatvāt /
anyena kṛtā māthureṇa proktā māthurī vṛttiḥ /
pāṇinīyam /
āpiśalam /
kāśakṛtsnam //


____________________________________________________________________


tittiri-varatantu-khaṇḍika-ukhāc chaṇ || PS_4,3.102 ||


_____START JKv_4,3.102:

tittiryādibhyaḥ śabdebhyaḥ chaṇ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
tittiriṇā proktam adhīyate taittirīyāḥ /
vāratantavīyāḥ /
khāṇdikīyāḥ /
aukhīyāḥ /
chandasi ca ayam iṣyate /
tittiriṇā proktaḥ ślokaḥ ity atra na bhavati /
śaunakādibhyaś chandasi (*4,3.106) ity atra asya anuvṛtteḥ chando 'dhikāra-vihitānāṃ ca tadviṣayatā iṣyate //


____________________________________________________________________


kāśyapa-kauśikābhyām ṛṣibhyāṃ ṇiniḥ || PS_4,3.103 ||


_____START JKv_4,3.103:

kāśyapa-kauśikābhyām ṛṣibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
chasya apavādaḥ /
ṇakāra uttaratra vṛddhy-arthaḥ /
kalpastābhyāṃ proktaḥ iti smaryate /
tasya api tadviṣayatā bhavaty eva /
śaunakādibhyaś chandasi (*4,3.106) ity atra anuvṛtteḥ chando 'dhikāra-vihitānāṃ ca tatra tadviṣayatā iṣyate /
kāśyapena proktaṃ kalpamadhīyate kāśyapinaḥ /
kauśikinaḥ /
ṛṣibhyām iti kim ? idānīṃtanena gotrakāśyapena proktaṃ kāśyapīyam //


____________________________________________________________________


kalāpi-vaiśampāyana-antevāsibhyaś ca || PS_4,3.104 ||


_____START JKv_4,3.104:

kalāpyantevāsināṃ vaiśampāyanāntevāsināṃ ca ye vācakāḥ śabdās tebhyo ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
tatra kalāpyantevāsinaścatvāraḥ - haridruḥ, chagalī, tumburuḥ, ulapaḥ iti /
vaiśampāyanāntevasinaḥ nava - ālambiḥ, palaṅgaḥ, kamalaḥ, ṛcābhaḥ, āruṇiḥ, tāṇḍyaḥ, śyāmāyanaḥ, kaṭhaḥ, kalāpī iti /
pratyakṣa-kāriṇo gṛhyante na tu vyavahitāḥ śaiṣyaśiṣyāḥ /
kutaḥ ? kalāpikhāṇḍāyana-grahaṇāt /
tathā hi vaiśampāyanāntevāsī kalāpī, tadantevāsino vaiśampāyanāntevāsina eva bhavanti, kiṃ kalāpi-grahaṇena ? tathā vaiśampāyanāntevāsī kaṭhas tadantevāsī khāṇḍāyanaḥ, tasya kiṃ śaunakādisu pāṭhena ? tad etat pratyakṣakāri-grahaṇasya liṅgam /
kalāpyanatevāsibhyaḥ tāvat - haridruṇā proktam adhīyate hāridraviṇaḥ /
taumburaviṇaḥ /
aulapinaḥ /
chaṅgalinaḥ ḍhinukaṃ vakṣyati /
vaiśampāyanāntevāsibhyaḥ - ālambinaḥ /
pālaṅginaḥ /
kāmalinaḥ /
ārcābhinaḥ /
āruṇinaḥ /
tāṇḍinaḥ /
śyāmāyaninaḥ /
kaṭhāllukaṃ vakṣyati, kalāpinaścāṇam /

[#423]

haridrureṣāṃ prathamastataśchagalitumburū /
ulapena caturthena kālāpakam iha+ucyate //
ālambiścarakaḥ prācāṃ palaṅgakamalāvubhau /
ṛcābhāruṇitāṇḍyāś ca madhyamīyāstrayo 'pare //
śyāmāyana udicyeṣu uktaḥ kaṭhakalāpinoḥ /
carakaḥ iti vaiśampāyanasyākhyā, tatsambandhena sarve tadantevāsinaścarakāḥ ity ucyante //


____________________________________________________________________


purāṇa-prokteṣu brāhmaṇa-kalpeṣu || PS_4,3.105 ||


_____START JKv_4,3.105:

pratyayārtha-viśeṣaṇam etat /
tṛtīyā-samarthāt prokte ṇiniḥ pratyayo bhavati yat proktaṃ purāṇa-proktāś ced brāhmaṇa-kalpās te bhavanti /
purāṇena cirantanena muninā proktāḥ /
brāhmaṇeṣu tāvat - bhāllavinaḥ /
śāṭyāyaninaḥ /
aitareyiṇaḥ /
kalpeṣu - paiṅgī kalpaḥ /
āruṇaparājī /
purāṇa-prokteṣu iti kim ? yājñavalkāni brāhmaṇāni /
āśmarathaḥ kalpaḥ yājñavalkyādayo 'cirakālā ity ākhyāneṣu vārtā /
tathā vyavaharati sūtrakāraḥ /
tadviṣayatā kasmān na bhavati ? pratipadaṃ brāhmaṇesu yaḥ pratyayas tasya tadviṣayatā vidhīyate ṇineḥ /
ayaṃ tu yājñavalkya-śabdasya kaṇvādiṣu pāṭhādaṇ /
na vā 'yaṃ yogaś chando 'dhikāram anuvartayati, tena kalpeṣv api na bhavati /
purāṇa iti nipātanāt tuḍ abhāvaḥ /
na vā+atyantabādhaiva, tena purātanam ity api bhavati //


____________________________________________________________________


śaunaka-ādibhyaś chandasi || PS_4,3.106 ||


_____START JKv_4,3.106:

śaunaka ity evam ādibhyaḥ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye chandasy abhidheye /
chāṇor apavādaḥ /
śaunakena proktam adhīyate śaunakinaḥ /
vājasaneyinaḥ /
chandasi iti kim ? śaunakīyā śikṣā /
kaṭhaśāṭha ity atra paṭhyate tatsaṃhatārthaṃ, kevalād dhi lukaṃ vakṣyati /
kaṭaśāṭhābhyāṃ proktam adhīyate kāṭhaśāṭhinaḥ /
śaunaka /
vājasaneya /
sāṅgarava /
śāarṅgarava /
sāmpeya /
śākheya /
khāṇḍāyana /
skandha /
skanda /
devadattaśaṭha /
rajjukaṇṭha /
rajjubhāra /
kaṭhaśāṭha /
kaśāya /
talavakāra /
puruṣāṃsaka /
aśvapeya /
śaunakādiḥ //


____________________________________________________________________


[#424]

kaṭha-carakāl luk || PS_4,3.107 ||


_____START JKv_4,3.107:

kaṭha-caraka-śabdābhyāṃ parasyaprokta-pratyayasya lug bhavati /
kaṭha-śabdād vaiśampāyana-anttevāsibhyaḥ iti ṇineḥ, caraka-śabdād apy aṇaḥ /
kaṭhena proktam adhīyate kaṭhāḥ /
carakāḥ /
chandasi ity eva /
kāṭhāḥ /
cārakāḥ //


____________________________________________________________________


kalāpino 'ṇ || PS_4,3.108 ||


_____START JKv_4,3.108:

kalāpi-śabdād aṇ pratyayo bhavati tena proktam ity etasmin viṣaye /
vaiśampāyanāntevāsitvāṇ ṇiner apavādaḥ /
kalāpinā proktam adhīyate kālāpāḥ /
inaṇyanapatye (*6,4.164) iti prakṛtibhāve prāpte, na antasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitalijājalijāṅgali. lāṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam /
iti ṭilopaḥ /
athāṇ-grahaṇaṃ kim, yathāprāptam ity eva siddham ? adhikavidhānārthaṃ, tena māthurī vṛttiḥ, saulabhāni brāhmaṇāni ity evam ādi siddham //


____________________________________________________________________


chagalino ḍhinuk || PS_4,3.109 ||


_____START JKv_4,3.109:

chaṅgalin-śabdāt ḍhinuk pratyayo bhavati tena proktam ity etasmin viṣaye /
kalāpyantevāsitvāṇ ṇiner apavādaḥ /
chaṅgalinā proktam adhīyate chāgaleyinaḥ //


____________________________________________________________________


pārāśarya-śilālibhyāṃ bhikṣu-naṭasūtrayoḥ || PS_4,3.110 ||

_____START JKv_4,3.110:

ṇinir iha anuvartate, na ḍhinuk /
pārāśaryaśilālibhyāṃ ṇiniḥ pratyayo bhavati tena proktam ity etasmin viṣaye /
bhikṣu-naṭasūtrayoḥ iti yathāsaṅkhyaṃ pratyayārtha-viśeṣaṇam /
sūtra-śabdaḥ pratyekam abhisambadhyate /
tadviṣayatā cātreṣyate, tadartheṃ chando-grahaṇam anuvartyaṃ, guṇakalpanayā ca bhikṣu-naṭasūtrayoḥ chandastvam /
pārāśaryeṇa proktam adhīyate parāśariṇo bhikṣavaḥ /
śailālino naṭāḥ /
bhikṣunaṭasūtrayoḥ iti kim ? pārāśaram /
śailālam //


____________________________________________________________________

karmanda-kṛśāśvād iniḥ || PS_4,3.111 ||


_____START JKv_4,3.111:

bhikṣu-naṭasūtrayoḥ ity eva /
karmanda-kṛśāśva-śabdābhyām iniḥ pratyayo bhavati tena proktam ity etasmin viṣaye yathāsaṅkhyaṃ bhikṣu-naṭasūtrayor abhidheyayoḥ /
aṇo 'pavādaḥ /
atra api tadviṣayatārthaṃ chando-grahaṇam anuvartyam /
karmandena proktam adhīyate karmandino bhikṣavaḥ /
kṛśāśvino naṭāḥ /
bhikṣu-naṭasūtrayoḥ ityeva, kārmandam /
kārśāśvam //


____________________________________________________________________


[#425]

tena+ekadik || PS_4,3.112 ||


_____START JKv_4,3.112:

tena iti tṛtīyā-samarthād ekadik ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
ekadik tulyadik samānadik ity arthaḥ /
sudāmnā ekadik saudāmanī vidyut /
haimavatī /
traikakudi /
pailumūlī /
tena iti prakṛte punaḥ samarthavibhakti-grahaṇaṃ chando 'dhikāranivṛtty-artham /
pūrvatra hi chando 'dhikārāt tadviṣayatā sādhyate //


____________________________________________________________________

tasiś ca || PS_4,3.113 ||


_____START JKv_4,3.113:

tasiś ca pratyayo bhavati tena+ekadik ity etasmin viṣaye /
pūrveṇ ghādisu aṇādiṣu ca prāpteṣu ayam aparaḥ pratyayo vidhīyate /
svarādi-pāṭhād avyayatvam /
sudāmataḥ /
himavattaḥ /
pilumūlataḥ //


____________________________________________________________________


uraso yac ca || PS_4,3.114 ||


_____START JKv_4,3.114:

uras-śabdāt yat pratyayo bhavati, cakārāt tasiś ca, tena ekadik ity etasmin viṣaye /
aṇo 'pavādaḥ /
urasā ekadig urasyaḥ, urastaḥ //


____________________________________________________________________


upajñāte || PS_4,3.115 ||


_____START JKv_4,3.115:

tena ity eva /
tṛtīyā-samarthāt upajñāte ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
vinā upadeśena jñātamaupajñātaṃ, svayam abhisambaddham ity arthaḥ /
pāṇininā upajñātaṃ pāṇinīyam akālakaṃ vyākaraṇam /
kāśakṛtsnaṃ gurulāghavam /
āpiśalaṃ duṣkaraṇam //


____________________________________________________________________


kṛte granthe || PS_4,3.116 ||


_____START JKv_4,3.116:

tena ity eva /
tṛtīyā-samarthāt kṛte ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tatkṛtaṃ granthaś cet sa bhavati /
vararucinā kṛtāḥ vārarucāḥ ślokāḥ /
haikupādo granthaḥ /
bhaikurāṭo granthaḥ /
jālūkaḥ /
granthe iti kim ? takṣakṛtaḥ prāsādaḥ /
utpāditaṃ kṛtaṃ, vidyāmānām eva jñātam aupajñātam ity ayam anayor viśeṣaḥ //


____________________________________________________________________


sañjñāyām || PS_4,3.117 ||


_____START JKv_4,3.117:

tṛtīyā-samarthāt kṛte ity etasminn arthe yathāvihitaṃ pratyayo bhavati samudāyena cet sañjñā jñāyate /
makṣikābhi kṛtaṃ mākṣikam /
kārmukam /
sāragham /
pauttikam /
madhunaḥ sañjñāḥ etāḥ //


____________________________________________________________________


[#426]

kulāla-ādibhyo vuñ || PS_4,3.118 ||


_____START JKv_4,3.118:

tena, kṛte, sañjñāyām iti ca+etat sarvam anuvartate /
kulālādibhyaḥ vuñ pratyayo bhavati tena kṛtam ity etasminn arthe sañjñāyāṃ gamyamānāyām /
kaulālakam /
vāruḍakam /
kulāla /
varuda /
caṇḍāla /
niṣāda /
karmāra /
senā /
siraghra /
sendriya /
devarāja /
pariṣat /
vadhū /
ruru /
dhruva /
rudra /
anaḍuḥ /
brahman /
kumbhakāra /
śvapāka /
kulālādiḥ //


____________________________________________________________________


kṣudrā-bhramara-vaṭara-pādapād añ || PS_4,3.119 ||


_____START JKv_4,3.119:

tena, kṛte, sañjñāyām iti sarvam anuvartate /
kṣudrādibhyaḥ añ pratyayo bhavati tena kṛte ity etasmin viṣaye sañjñāyāṃ gamyamānāyām /
aṇo 'pavādaḥ /
svare viśeṣaḥ /
kṣudrādibhiḥ kṛtaṃ kṣaudram /
bhrāmaram /
vāṭaram /
pādapam //


____________________________________________________________________


tasya+idam || PS_4,3.120 ||


_____START JKv_4,3.120:

tasya iti ṣaṣṭhī-samarthād idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
aṇādayaḥ pañca mahotsargāḥ /
ghādayaś ca pratyayā yathāvihitaṃ vidhīyante /
prakṛtipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ tatsarvam avivakṣitam /
upagor idam aupagavam /
kāpaṭavam /
rāṣṭriyam /
avārapārīṇam /
anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram iti /
saṃvahesturaṇiṭ ca /
saṃvoḍhuḥ svaṃ sāṃvahitram /
siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam /
āgnīdhaḥ śaraṇe raṇ bhaṃ ca /
āgnīdhram /
samidhāmādhāne ṣeṇyaṇ /
sāmidhenyo mantraḥ /
sāmidhenī ṛk //


____________________________________________________________________


rathādyat || PS_4,3.121 ||


_____START JKv_4,3.121:

ratha-śabdāt yat pratyayo bhavati tasya+idam ity etasmn viṣaye /
aṇo 'pavādaḥ /
rathasya idam rathyaṃ, cakraṃ vā yugaṃ vā /
rathāṅga eva+iṣyate, na anyatra anabhidhānāt /
rathasītāhalebhyo yadvidhāv iti tadantavidhir upasaṅkhyāyate /
paramarathyam /
uttamarathyam //


____________________________________________________________________


[#427]

patrapūrvā dañ || PS_4,3.122 ||


_____START JKv_4,3.122:

patanti tena iti patram aśvādikaṃ vāhanam ucyate /
tatpūrvād ratha-śabdāt añ pratyayo bhavati tasya+idam ity etasmin viṣaye /
pūrvasya yato 'pavādaḥ /
āśvarathaṃ cakram /
auṣṭraratham /
gārdabharatham //

____________________________________________________________________


patra-adhvaryu-pariṣadaś ca || PS_4,3.123 ||


_____START JKv_4,3.123:

patraṃ vāhanam, tadvācinaḥ prātipadikāt adhvaryu-pariṣac-chabdābhyāṃ ca añ pratyayo bhavati tasya+idam ity etasmin viṣaye /
aṇo 'pavādaḥ /
patrād vāhye /
aśvasya idaṃ vahanīyam āśvam /
auṣṭram /
gārdabham /
ādhvaryavam /
pāriṣadam //


____________________________________________________________________

hala-sīrāṭ ṭhak || PS_4,3.124 ||


_____START JKv_4,3.124:

hala-sīra-śabdābhyāṃ ṭhak pratyayo bhavati tasya+idam ity asmin viṣaye /
aṇo 'pavādaḥ /
halasya idaṃ hālikam /
sairikam //


____________________________________________________________________


dvandvād vun vaira-maithunikayoḥ || PS_4,3.125 ||


_____START JKv_4,3.125:

dvandva-sañjñākāt vun pratyayo bhavati tasya+idam ity etasmin viṣaye, vaira-maithunikayoḥ pratyayārtha-viśaṣaṇayoḥ /
aṇo 'pavādaḥ /
chaṃ tu paratvād bādhate /
vaire tavat - bābhravyaśālaṅkāyanikā /
kākolūkikā /
maithunikāyām - atribharadvājikā /
kutsakuśikikā /
vivahanamaithunikā /
vairasya napuṃsakatve 'py amī svabhāvataḥ strīliṅgāḥ /
vaire devāsurādibhyaḥ pratiṣedho vaktavyaḥ /
daivāsuram /
rākṣo 'suraṃ vairam //


____________________________________________________________________


gotra-caraṇād vuñ || PS_4,3.126 ||


_____START JKv_4,3.126:

gotra-vācibhyaḥ caraṇa-vācibhyaḥ ca prātipadikebhyo vuñ pratyayo bhavati tasya+idam ity etasmin viṣaye aṇo 'pavādaḥ /
chaṃ tu pratvād bādhate /
gotrāt tāvad - glaucukāyanakam /
aupagavakam /
caraṇād dharmāmnāyayor iṣyate /
kāṭhakam /
kālāpakam /
maudakam /
paippalādakam //


____________________________________________________________________


[#428]

saṅgha-aṅka-lakṣaṇeṣv añ-yañ-iñām aṇ || PS_4,3.127 ||


_____START JKv_4,3.127:

saṅgha-ādiṣu pratayārtha-viśeṣaṇeṣu añanatād, yañantād, iñantāc ca prātipadikād aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /
pūrvasya vuño 'pavādaḥ /
ghoṣa-grahaṇam atra kartavyam /
tena vaiṣamyād yathāsaṅkhyaṃ na bhavati /
añanatāt baidaḥ saṅghaḥ /
baidā 'ṅkaḥ /
baidam lakṣaṇam /
baido ghoṣaḥ /
yañantāt gārgaḥ saṅghaḥ /
gārgo 'ṅkaḥ /
gārgaṃ lakṣaṇam /
gārgo ghoṣaḥ /
iñantāt dākṣaḥ saṅghaḥ /
dākṣo 'ṅakaḥ /
dākṣaṃ lakṣaṇam /
dākṣo ghoṣaḥ /
aṅkalakṣaṇayoḥ ko viśeṣaḥ ? lakṣaṇaṃ lakṣyabhūtasya+eva cihnabhūtaṃ svaṃ yathā vidyā bidānām, aṅkastu gavādistho 'pi gavādīnāṃ svaṃ na bhavati /
ṇitkaraṇaṃ ṅībarthaṃ puṃvadbhāva-pratiṣedha-arthaṃ ca /
vaidī vidyā asya vaidīvidyaḥ //


____________________________________________________________________


śākalād vā || PS_4,3.128 ||


_____START JKv_4,3.128:

śākala-śabdāt saṅghādiṣu pratyayārtha-viśeṣaneṣu vā aṇ-pratyayo bhavati tasya+idam ity etasmin viṣaye /
vuño 'pavādaḥ /
śākalena proktam adhīyate śākalāḥ /
teṣāṃ saṅghaḥ śākalaḥ, śākalakaḥ /
śākalo 'ṅkaḥ, śākalako 'ṅkaḥ /
śākalaṃ lakṣaṇam, śākalakaṃ lakṣaṇam /
śākalo ghoṣaḥ, śākalako ghoṣaḥ //


____________________________________________________________________


chandoga-aukthika-yājñika-bahvṛca-naṭāj ñyaḥ || PS_4,3.129 ||


_____START JKv_4,3.129:

saṅghādayo nivṛttāḥ, sāmānyena vivānam /
chandoga-ādibhyaḥ śabdebhyo ñyaḥ pratyayo bhavati tasya+idam ity etasmin viṣaye /
vuñaṇor apavādaḥ /
caraṇād dharmāmnāyayoḥ, tatsāhacaryān naṭaśabdādapi dharmāmnāyayoreva bhavati /
chandogānāṃ dharmo vā āmnāyo vā chandogyam /
aukthikyam /
yājñikyam /
bāhvṛcyam /
nāṭyam /
anyatra chāndogaṃ kulam ity ādiḥ //


____________________________________________________________________


na daṇḍamāṇava-antevāsiṣu || PS_4,3.130 ||


_____START JKv_4,3.130:

daṇḍa-pradhānā mānavāḥ daṇḍa-māṇavāḥ, antevāsinaḥ śiṣyāḥ /
teṣv abhidheyeṣu vuñ pratyayo na bhavati /
gotra-grahaṇam iha anuvartate, tena vuñ-pratiṣedho vijñāyate /
gaukakṣāḥ daṇḍamāṇavāḥ antevāsino vā /
dākṣāḥ /
māhakāḥ //


____________________________________________________________________


raivatika-ādibhyaś chaḥ || PS_4,3.131 ||


_____START JKv_4,3.131:

daivatika-ādibhyaḥ chaḥ pratayo bhavati tasya+idam ity etasmin viṣaye /
gotra-pratyayāntā ete, tataḥ pūrveṇa vuñi prāpte cha-vidhāna-arthaṃ vacanam /
raivatikīyaḥ /
svapiśīyaḥ /
raivatika /
svāpiśi /
kṣaimavṛddhi /
gauragrīvi /
audameyi /
audavāhi /
baijavāpi //


____________________________________________________________________


[#429]

kaupiñjala-hāsitapadādaṇ || PS_4,3.132 ||


_____START JKv_4,3.132:

kaupiñjala-hāstipada-śabdābhyam aṇ pratyayo bhavati tasya+idam ity etasmin viṣaye /
gotra-vuño 'pavādaḥ, gotra-adhikārāt /
kaupiñjalaḥ /
hāstipadaḥ //


____________________________________________________________________


ātharvaṇikasya+ika-lopaś ca || PS_4,3.133 ||


_____START JKv_4,3.133:

aṇ ity eva /
ātharvaṇika-śabdād aṇ pratyayo bhavati, tatsaṃnihogena ca ika-lopaḥ, tasya+idam ity etasmin viṣaye /
caranavuño 'pavādaḥ /
ātharvaṇikasyāyaṃ ātharvaṇo dharmaḥ āmnāyo vā /
caraṇād dharmāmnāyayoḥ //


____________________________________________________________________


tasya vikāraḥ || PS_4,3.134 ||


_____START JKv_4,3.134:

tasya iti ṣaṣṭhī-samarthād vikāraḥ ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati /
prakṛter avasthāntaraṃ vikāraḥ /
kim iha+udāharaṇam ? aprāṇyādy-udāttam avṛddhaṃ, yasya ca na anyat pratipadaṃ vidhānam /
aśmano vikāraḥ āśmanaḥ, āśmaḥ /
aśmano vikāre /
iti ṭilopaḥ pākṣikaḥ /
bhāsmanaḥ /
mārttikaḥ /
nitsvareṇādyudāttā ete /
tasya prakaraṇe tasya iti punar vacanaṃ śaiṣika-nivṛtty-artham /
vikārāvayavayordhādayo na bhavanti /
hālaḥ /
sairaḥ //


____________________________________________________________________


avayave ca prāṇy-oṣadhi-vṛkṣebhyaḥ || PS_4,3.135 ||


_____START JKv_4,3.135:

prāṇ-yoṣadhi-vṛkṣa-vācibhyaḥ śabdebhyaḥ ṣaṣṭhī-samarthebhyaḥ avayave yathāvihitaṃ pratyayo bhavati, cakārād vikāre ca /
tatra prāṇibhyaḥ añaṃ vakṣyati /
kapotasya vikāro avayavo vā kāpotaḥ /
māyūraḥ /
taittiraḥ /
oṣadhibhyaḥ -- maurvaṃ kāṇḍam /
maurvaṃ bhasma /
vṛkṣebhyaḥ -- kārīraṃ kāṇḍam /
kārīraṃ bhasma /
ita uttare pratyayāḥ prāṇyoṣadhivṛkṣebhyaḥ vikārāvayavayoḥ bhavanti /
anyebhyas tu vikāramātre /
kathaṃ dvayam apy adhikriyate tasya vikāraḥ, avayave ca prāṇy-oṣadhi-vṛkṣebhyaḥ iti ? vikārāvayavayor yugapadadhikāro 'pavāda /
vidhāna-arthaḥ /
kṛta-nirdeśau hi tau //


____________________________________________________________________


bilva-ādibhyo 'ṇ || PS_4,3.136 ||


_____START JKv_4,3.136:
bilva ity evam ādibhyo 'ṇ pratyayo bhavati vikāra-avayavayor arthayoḥ /
yathāyogam añmayaṭor apavādaḥ /
bilvasya vikāro 'vayavo vā bailvaḥ /
gavedhukā-śabdo 'tra paṭhyate, tataḥ kopadhāt eva siddhe mayaḍbādhanārthaṃ grahaṇam /
vilva /
vrīhi /
kāṇḍa /
mudag /
masūra /
godhūma /
ikṣu /
veṇu /
gavedhukā /
karpāsī /
pāṭalī /
karkandhū /
kuṭīra /
bilvādiḥ //


____________________________________________________________________


[#430]

ka-upādhāc ca || PS_4,3.137 ||


_____START JKv_4,3.137:

ka-kāra-upadhāt prātipadikād aṇ pratyayo bhavati yathāyogaṃ vikāra-avayavayor arthayoḥ /
año 'pavādaḥ /
tarku - tārkavam /
tittiḍīka-taittiḍīkam /
māṇḍūkam /
dārdurūkam /
mādhūkam //


____________________________________________________________________

trapu-jatunoḥ ṣuk || PS_4,3.138 ||


_____START JKv_4,3.138:

trapu-jatu-śabdābhyām aṇ pratyayo bhavati vikare, tatsanniyogena tayoḥ ṣugāgamo bhavati /
oraño 'pavādaḥ /
trapuṇo vikāraḥ trāpuṣam /
jātuṣam /
aprāṇyāditvān na avayave //


____________________________________________________________________


orañ || PS_4,3.139 ||


_____START JKv_4,3.139:

u-varṇāntāt prātipadikāt añ pratayo bhavati vikāra-avayavayor arthayoḥ /
aṇo 'pavādaḥ /
anudāttāder anyadihodāharaṇam /
daivadāram /
bhādradāravam //


____________________________________________________________________


anudātta-ādeś ca || PS_4,3.140 ||


_____START JKv_4,3.140:

anudāttādeḥ prātipadikāt añ pratyayo bhavati vikāra-avayavayor arthayoḥ /
aṇo 'pavādaḥ /
dādhittham /
kāpittham /
māhittham //


____________________________________________________________________


palāśa-ādibhyo vā || PS_4,3.141 ||


_____START JKv_4,3.141:

palāśa-ādibhyaḥ prātipadikebhyaḥ vā añ pratyayo bhavati vikāra-avayavayor arthayoḥ /
pālāśam /
khādiram /
yavāsam /
ubhayatra vibhāṣeyam /
palāśakhadiraśiṃśipāspandanānām anudattāditvāt prāpte anyeṣām aprāpte /
palāśa /
khadira /
śiṃśipā /
spandana /
karīra /
śirīṣa /
yavāsa /
vikaṅkata /
palāśādiḥ //


____________________________________________________________________


śamyāṣ ṭlañ || PS_4,3.142 ||


_____START JKv_4,3.142:

śamī-śabdāṭ ṭlañ pratyayo bhavati vikārāvayavayor arthayoḥ /
año 'pavādaḥ /
śāmīlaṃ bhasma /
śāmīlīsruk //


____________________________________________________________________


[#431]

mayaḍ vaā+etayor bhāṣāyām abhakṣya ācchādanayoḥ || PS_4,3.143 ||


_____START JKv_4,3.143:

prakṛtimātrād vā mayaṭ pratyayo bhavati bhakṣyācchādanavarjitayoḥ vikārāvayavayor arthayor bhāṣāyāṃ viṣaye yathāyathaṃ pratyayeṣu prāpteṣu /
aśmamayam, āśmanam /
mūrvāmayam, maurvām /
bhāṣāyām iti kim ? bailvaḥ khādiro vā yūpaḥ syāt /
abhakṣyācchādanayoḥ iti kim ? maudgaḥ sūpaḥ /
kārpāsamācchādanam /
etayoḥ ity anena kiṃ yāvatā vikāra-avayavau prakṛtāv eva ? ye viśeṣa-pratyayāḥ prāṇirajatādibhyo 'ñ (*4,3.154) ity evam ādayas tadviṣaye 'pi yathā syāt, kapotamayam, kāpotam, lohamayam, lauham iti //


____________________________________________________________________


nityaṃ vṛddha-śara-ādibhyaḥ || PS_4,3.144 ||


_____START JKv_4,3.144:

bhāṣāyām abhakṣyācchādanayoḥ ity eva /
vṛddhebhyaḥ prātipadikebhyaḥ śarādibhyaś ca abhakṣyācchādanayoḥ vikārāvayavayoḥ bhāṣāyāṃ viṣaye nityaṃ mayaṭ pratyayo bhavati /
vṛddhebhyas tāvat - āmramayam /
śālamayam /
śākamayam /
śarādibhyaḥ - śaramayam /
darbhamayam /
mṛnmayam /
nitya-grahaṇaṃ kiṃ yāvatā ārambha-sāmarthyād eva nityaṃ bhavisyati ? eka-aco nityaṃ mayaṭamicchanti, tad anena kriyate, tvaṅmayam, sraṅmayam , vāṅmayam iti /
śara /
darbha /
mṛt /
kuṭī /
tṛṇa /
soma /
balvaja /
śarādiḥ //


____________________________________________________________________


goś ca purīṣe || PS_4,3.145 ||


_____START JKv_4,3.145:

go-śabdāt purīṣe 'bhidheye mayaṭ pratyayo bhavati /
gomayam /
purīṣe iti kim ? gavyaṃ payaḥ /
purīṣaṃ na vikāro na ca avayavaḥ, tasya+idaṃ viṣaye vidhānam /
vikārāvayavayos tu gopayasoryataṃ vakṣyati //


____________________________________________________________________


piṣṭāc ca || PS_4,3.146 ||


_____START JKv_4,3.146:

piṣṭa-śabdān nityaṃ mayaṭ pratyayo bhavati tasya vikāraḥ ity etasmin viṣaye /
aṇo 'pavādaḥ /
piṣṭamayaṃ bhasma //


____________________________________________________________________


sañjñāyāṃ kan || PS_4,3.147 ||


_____START JKv_4,3.147:

piṣṭa-śabdāt kan pratyayo bhavati vikāre sañjñāyāṃ viṣaye /
mayaṭo 'pavādaḥ /
piṣṭakaḥ //


____________________________________________________________________


vrīheḥ puroḍāśe || PS_4,3.148 ||


_____START JKv_4,3.148:

vrīhi-śabdān mayaṭ pratyayo bhavati puroḍaśe vikāre /
bilvādyaṇo 'pavādaḥ /
vrīhimayaḥ puroḍāśaḥ /
vraiham anyat //


____________________________________________________________________


[#432]

asañjñāyāṃ tila-yavābhyām || PS_4,3.149 ||

_____START JKv_4,3.149:

tila-yava-śabdābhyām asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /
tilamayam /
yavamayam /
asañjñāyām iti kim ? tailam /
yāvakaḥ /
yāvādibhyaḥ kan (*5,4.29) //


____________________________________________________________________

dvyacaś chandasi || PS_4,3.150 ||


_____START JKv_4,3.150:

dvyacaḥ prātipadikāt chandasi viṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /
bhāṣāyāṃ mayaḍuktaḥ, chandasyaprāpto vidhīyate /
yasya parṇamayī juhūrbhavati /
darbhamayaṃ vāso bhavati /
śaramayaṃ bahirbhavati //


____________________________________________________________________


na+uttvad-vardhra-bilvāt || PS_4,3.151 ||


_____START JKv_4,3.151:

utvataḥ prātipadikād vardhra-bilva-śabdābhyāṃ ca mayaṭ pratyayao na bhavati /
dvyacaś chandasi (*4,3.150) iti prāptaḥ pratiṣidhyate /
mauñjaṃ śikyam /
gārmutaṃ carum /
vārdhrī bālapragrathitā bhavati /
bailvo brahmavarcasakāmena kāryaḥ /
taparakaraṇaṃ tatkālārtham dhūmamayāni abhrāṇi /
matub-nirdeśas tadantavidhinirāsārthaḥ /
iha+eva syāt vaiṇavī yaṣṭiḥ iti //


____________________________________________________________________


tāla-ādibhyo 'ṇ || PS_4,3.152 ||


_____START JKv_4,3.152:

tāla-ādibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayor arthayoḥ /
mayaḍādīnām apavādaḥ /
tālaṃ dhanuḥ /
bārhiṇam /
aindrāliśam /
tālāddhanuṣi /
bārhiṇa /
indrāliśa /
indrādṛśa /
indrāyudha /
cāpa /
śyāmāka /
pīyukṣā /
tālādiḥ //


____________________________________________________________________


jātarūpebhyaḥ parimāṇe || PS_4,3.153 ||


_____START JKv_4,3.153:

jātarūpaṃ suvarṇam /
bahuvacana-nirdeśāt tadvācinaḥ sarve gṛhyante /
jātarūpa-vācibhyaḥ prātipadikebhyaḥ aṇ pratyayo bhavati parimāṇe vikāre /
mayaḍādīnam apavādaḥ /
hāṭako niṣkaḥ /
hāṭakaṃ kārṣāpaṇam /
jātarūpam /
tāpanīyam /
parimāṇe iti kim ? yaṣṭiriyaṃ hāṭakamayī //


____________________________________________________________________


[#433]

prāṇi-rajata-ādibhyo 'ñ || PS_4,3.154 ||


_____START JKv_4,3.154:

prāṇi-vācibhyaḥ prātipadikebhyo rajatadibhyaś ca añ pratyayo bhavati vikārāvayavayor arthayoḥ /
aṇādinām apavādaḥ /
anudāttādeḥ añ vihita eva pariśiṣṭam iha+udāharaṇam /
prāṇibhyastāvat - kāpotam /
māyūram /
taittiram /
rajatādibhyaḥ - rājatam /
saisam /
lauham /
rajatādiṣu ye 'nudāttādayaḥ paṭyante rajatakaṇḍakaraprabhṛtayastebhyo 'ñi siddhe punarvacanaṃ mayaḍvādhanārtham /
rajata /
sīsa /
loha /
udumbara /
nīladāru /
rohitaka /
bibhītaka /
pītadāsa /
tīvradāru /
trikaṇṭaka /
kaṇṭakāra /
rajatādiḥ //


____________________________________________________________________


ñitaś ca tatpratyayāt || PS_4,3.155 ||


_____START JKv_4,3.155:

añ ity eva /
tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ /
ñid yo vikārāvayavapratyayas tadantāt prātipadikāt añ pratyayo bhavati vikāravayavayoḥ eva /
mayaṭo 'pavādaḥ /
orañ (*4,2.71), śamyāṣṭlañ (*4,3.142), prāṇirajatādibhyo 'ñ (*4,3.154), uṣṭrādvuñ (*4,3.157), eṇyā ḍhañ (*4,3.159), kaṃsīya-paraśavyayor yañ-añau luk ca (*4,3.168) ity ete pratyayāḥ gṛhyante /
daivadāravasya vikāro 'vayavo vā daivadāravam /
dādhitthasya dādhittham /
pālāśasya pālāśam /
śāmīlasya śāmīlam /
kāpotasya kāpotam /
auṣṭrakasya auṣṭrakam /
aiṇeyasya aiṇeyam /
kāṃsyasya kāṃsyam /
pāraśavasya pāraśavam /
ñitaḥ iti kim ? bailvamayam /
tatpratyayāt iti kim ? baidamayam //


____________________________________________________________________


krītavat praimāṇāt || PS_4,3.156 ||

_____START JKv_4,3.156:

prāgvateṣṭhañ (*4,1.18) ity ata ārabhya krītārthe ye pratyayāḥ parimāṇād vihitāḥ, te vikāre 'tidiśyante /
parimāṇāt krīta iva pratyayā bhavanti tasya vikāraḥ ity etasmin viṣaye /
aṇādīnām apavādaḥ /
saṅkhyā api parimāṇa-grahaṇena gṛhyate, na rūḍhiparimāṇam eva /
niṣkeṇa krītaṃ naiṣkikam /
evaṃ niṣkasya vikāro naiṣkikaḥ /
śatena krītaṃ śatyam, śatikam /
śatasya vikāraḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
vatiḥ sarvasādṛśyārthaḥ /
adhyardhapūrvād dvigor lug asañjñāyām (*5,1.28) ity evam ādikam apy atidiśyate /
dvisahasraḥ, dvisāhasraḥ /
dviniṣkaḥ, dvinaiṣkikaḥ //


____________________________________________________________________


uṣṭrād vuñ || PS_4,3.157 ||


_____START JKv_4,3.157:

uṣṭra-śabdād vuñ pratyayo vikārāvayavayor arthyoḥ /
prāṇyaño 'pavādaḥ /
uṣṭrasya vikāro 'vayavo vā auṣṭrakaḥ //


____________________________________________________________________


[#434]

umā-ūrṇayor vā || PS_4,3.158 ||


_____START JKv_4,3.158:

umā-śabdād ūrṇā-śadac ca vā vuñ pratyayo bhavati vikārāvayavayor arthayoḥ /
aumakam, aumam /
aurṇakam aurṇam //


____________________________________________________________________


eṇyā ḍhañ || PS_4,3.159 ||


_____START JKv_4,3.159:

eṇī-śabdād ḍhañ pratyayo bhavati vikārāvayavayor arthayoḥ /
prāṇyaño 'pavādaḥ /
aiṇeyam māṃsam /
puṃsastu añ eva bhavati /
eṇasya māṃsam aiṇam //


____________________________________________________________________


gopayasor yat || PS_4,3.160 ||


_____START JKv_4,3.160:

gopayas-śabdābhyāṃ yat pratyayo bhavati vikārāvayavayor arthayoḥ /
gavyam /
payasyam /
sarvatra gorajādi-prasaṅge yad asty eva, mayḍviṣaye tu vidhīyate //


____________________________________________________________________

droś ca || PS_4,3.161 ||


_____START JKv_4,3.161:
dru-śabdād yat pratyayo bhavati vikārāvayavayor arthayoḥ /
oraño 'pavādaḥ /
dravyam //


____________________________________________________________________


māne vayaḥ || PS_4,3.162 ||


_____START JKv_4,3.162:

dra-śabdān māne vikāra-viśeṣe vayaḥ pratyayo bhavati /
yato 'pavādaḥ /
druvayam //


____________________________________________________________________


phale luk || PS_4,3.163 ||

_____START JKv_4,3.163:

vikārāvayavayor utpannasya phale tadviṣaye vivakṣite lug bhavati /
āmalakyāḥ phalam āmalakam /
kuvalam /
vadaram /
phalitasya vṛkṣāsya phalam avayavo bhavati vikāraś ca, pallavitasya+iva pallavaḥ //


____________________________________________________________________


plakṣa-ādi-bhyo 'ṇ || PS_4,3.164 ||


_____START JKv_4,3.164:

phale ity eva /
plakṣa-ādibhyaḥ prātipadikebhyaḥ phale vikārāvayavatvena vivakṣite aṇ pratyayo bhavati /
año 'pavādaḥ /
vidhāna-sāmarthyāt tasya na lug bhavati /
plākṣam /
naiyagrodham /
plakṣa /
nyagrodha /
aśvattha /
iṅgudī /
śigru /
kakarndhu /
vuhatī /
plakṣa-ādiḥ //


____________________________________________________________________


[#435]

jambvā vā || PS_4,3.165 ||


_____START JKv_4,3.165:

phale ity eva /
jambū-śabdāt phale 'bhidheye vā aṇ pratyayo bhavati /
año 'pavādaḥ /
atra aṇo vidhāna - samārthyāl lug na bhavati, añas tu bhavaty eva /
jāmbavāni phalāni, jambūni vā //


____________________________________________________________________


lup ca || PS_4,3.166 ||


_____START JKv_4,3.166:

vā ity eva /
jambvāḥ phale 'bhidheye pratyayasya vā lup bhavati /
yuktavadbhāve viśeṣaḥ /
jambvāḥ phalam jambūḥ phalam, jambu phalam, jāmbavam iti vā /
lup-prakaraṇe pahla-pākaśuṣām upasaṅkhyānam /
vrīhayaḥ /
yavāḥ /
māṣāḥ /
mudgāḥ /
tilāḥ /
puṣpamūlesu bahulam /
mallikāyāḥ puṣpam mallikā /
navamallikā jātiḥ /
bidāryāḥ mūlaṃ bidārī /
aṃśumatī /
bṛhatī /
na ca bhavati /
pāṭalāni puṣpāṇi /
śālvāni mūlani /
bahulavacanāt kvacid anyad api bhavati, kadambaṃ puṣpam, aśokam, karavīram, bailvāni phalāni iti //


____________________________________________________________________


harītaky-ādibhya śca || PS_4,3.167 ||

_____START JKv_4,3.167:

harītakī ity evam ādibhyaḥ śabdebhyaḥ phale pratyayasya lub bhavati /
luki prāpte lupo vidhāne yuktavadbhāve strī-pratyayaśravaṇe ca viśeṣaḥ /
harītakyāḥ phalaṃ harītakī /
kośātakī /
nakharajanī /
atra ca vyaktir yuktavadbhāvena+iṣyate, vacanaṃ tv abhidheyavad eva bhavati /
harītakyāḥ phalāni harītakyaḥ /
harītakī /
kośātakī /
nakharajanī /
śaṣkaṇḍī /
dāḍī /
doḍī /
dīḍī /
śvetapākī /
arjunapākī /
kālā /
drākṣā /
dhvaṅkṣā /
gargarikā /
kaṇṭakārikā /
śephālikā /
yeṣāṃ ca phalapāka-nimittaḥ śoṣaḥ /
puṣpamuleṣu bahulam /
harītakyādiḥ //


____________________________________________________________________


kaṃsīya-paraśavyayor yañ-añau luk ca || PS_4,3.168 ||


_____START JKv_4,3.168:

prāk krītāc chaḥ (*5,1.1), kaṃsīyaḥ /
u-gav-ādibhyo yat (*5,1.2), paraśavyaḥ /
kaṃsīya-paraśavya-śabdābhyāṃ yathāsaṅkhyaṃ yañ-añau pratyayau bhavataḥ tasya vikāraḥ ity etasmin viṣaye, tatsaṃniyogena ca kaṃsīya-paraśavyayoḥ lug bhavati /

[#436]

kaṃsīyasya vikāraḥ kāṃsyaḥ /
paraśavyasya vikāraḥ pāraśavaḥ /
prātipadika-adhikārād dhātupratyayasya na lug bhavati /
paraśavya-śabdād anudātta-āditvād eva añi siddhe lug-arthaṃ vacanam /
nanu ca yasya+iti ca (*6,4.148) iti lope kṛte halas taddhitasya (*6,4.150) iti ya-lopo bhaviṣyati ? naa+ead asti, īti iti tatra vartate //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau caturthādhyāyasya tṛtīyaḥ pādaḥ

______________________________________________________

[#437]

caturthādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


prāg vahateṣ ṭhak || PS_4,4.1 ||


_____START JKv_4,4.1:

tad vahati ratha-yuga-prāsaṅgam (*4,4.76) iti vakṣyati /
prāgetasmād vahatisaṃśabdanād yānarthān anukramamiṣyāmaḥ, ṭhak pratyayas teṣv adhikṛto veditavyaḥ /
vakṣyati - tena dīvyati khanati jayati jitam (*4,4.2) iti /
akṣair dīvyati ākṣikaḥ /
ṭhak-prakaraṇe tadāheti māśabdādibhya upasaṅkhyānam /
māśabdaḥ ity āha māśabdikaḥ /
naityaśabdikaḥ kāryaśabdikaḥ /
vākyād etat pratyayavidhānam /
āhau prabhūtādibhyaḥ /
prabhūtam āha prābhūtikaḥ /
pāryāptikaḥ /
kriyāviśeṣaṇat pratyayaḥ /
pṛcchatau susnātādibhyaḥ /
susnataṃ pṛcchati sausnātikaḥ /
saukharātrikaḥ /
saukhaśāyanikaḥ /
gacchati paradārādibhyaḥ /
paradārān gacchati pāradārikaḥ /
gaurutalpikaḥ //


____________________________________________________________________


tena dīvyati khanati jayati jitam || PS_4,4.2 ||


_____START JKv_4,4.2:

tena iti tṛtīyā-samarthād dīvyati khanati jayati jitam ity eteṣv artheṣu ṭhak pratyayo bhavati /
akṣair dīvyati ākṣikaḥ /
śālākikaḥ /
abhryā khanati ābhrikaḥ /
kauddālikaḥ /
akṣair jayati ākṣikaḥ /
akṣair jitam ākṣikam /
śālākikam /
sarvatra karaṇe tṛtīyā samarthavibhaktiḥ /
devadattena jitam iti pratyayo na bhavati, anabhidhānāt /
aṅgulyā khanati iti ca /
pratyayārthe saṅkhyākālayor avivakṣā /
kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt sādhanapradhānaḥ //


____________________________________________________________________


[#438]

saṃskṛtam || PS_4,4.3 ||


_____START JKv_4,4.3:

tena iti tṛtīyā-samarthāt saṃskṛtam ity etasminn arthe ṭhak pratyayo bhavati /
sata utkarṣādhānaṃ saṃskāraḥ /
dadhnā saṃskṛtam dādhikam /
śārṅgaverikam /
mārīcikam /
yogavibhāga uttarārthaḥ //


____________________________________________________________________


kulattha-ka-upadhād aṇ || PS_4,4.4 ||


_____START JKv_4,4.4:

kulattha-śabdāt ka-kāropadhāt śabdāc ca prātipadikād aṇ pratyayo hbavati saṃskṛtam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
kulatthaiḥ saṃskṛtam kaulattham /
kakāropadhāt - taittiḍīkam /
dārdabhakam //


____________________________________________________________________


tarati || PS_4,4.5 ||


_____START JKv_4,4.5:

tena iti tṛtīyāsamarthāt tarati ity etasminn arthe ṭhak pratyayo hbavati /
tarati plavate ity arthaḥ /
kāṇḍaplavena tarati kāṇḍaplavikaḥ /
auḍupikaḥ //


____________________________________________________________________

gopucchāṭ ṭhañ || PS_4,4.6 ||


_____START JKv_4,4.6:

gopuccha-śabdāṭ ṭhañ pratyayo bhavati tarati ity etasminn arthe /
ṭhako 'pavādaḥ /
svare viśeṣaḥ /
gaupucchikaḥ //


____________________________________________________________________


nau-dvyacaṣ ṭhan || PS_4,4.7 ||


_____START JKv_4,4.7:

nau-śabdād dvyacaś ca prātipadikāṭ ṭhan pratyayo hbavati tarati ity etasmin arthe /
ṭhako 'pavādaḥ /
nāvā tarati nāvikaḥ /
dvyacaḥ khalv api - ghaṭikaḥ /
plavikaḥ /
bāhukaḥ /
ṣakāraḥ sāṃhitiko nānubandhaḥ /
bāhukā strī /
ākarṣāt parpāder bhastrādibhyaḥ kusīda-sūtrāc ca /
āvasathāt kiśarādeḥ ṣitaḥ ṣaḍete ṭhag-adhikāre //
vidhivākyāpekṣaṃ ca ṣaṭtvaṃ, pratyayās tu sapta //

____________________________________________________________________


parati || PS_4,4.8 ||


_____START JKv_4,4.8:

tena iti tṛtīyāsamarthāc carati ity etasminn arthe ṭhak patyayo bhavati /
caratir bhakṣaṇe gatau ca vartate /
dadhnā carati dadhikaḥ /
hāstikaḥ /
śākaṭikaḥ //


____________________________________________________________________


[#439]

ākarṣāt ṣṭhal || PS_4,4.9 ||


_____START JKv_4,4.9:

ākarṣa-śabdād ṣthal pratyayo bhavati carati ity etasminn arthe /
ṭhako 'pavādaḥ /
lakāraḥ svarārthaḥ /
ṣakāro ṅīṣarthaḥ /
ākarṣeṇa carati ākarṣikaḥ /
ākarṣikī /
ākarṣaḥ iti suvarṇa-parīkṣārtho nikaṣopalaḥ ucyate //


____________________________________________________________________


parpa-ādibhyaḥ ṣṭhan || PS_4,4.10 ||

_____START JKv_4,4.10:

parpa ity evam ādibhyaḥ ṣṭhan pratyayo bhavati carati ity etasminn arthe /
ṭhako 'pavādaḥ /
nakāraḥ svarārthaḥ /
ṣakāro ṅīṣarthaḥ /
parpikaḥ /
parpikī /
aśvikaḥ /
aśvikī /
parpa /
aśva /
aśvattha /
ratha /
jāla /
nyāsa /
vyāla /
pāda /
pañca /
padika /
parpādiḥ //


____________________________________________________________________


śvagaṇāṭ ṭhañca || PS_4,4.11 ||


_____START JKv_4,4.11:

śvagaṇa-śabdāt ṭhañ pratyayo bhavati, cakārāt ṣṭhan, carati ity etasminn arthe /
ṭhako 'pavādaḥ /
śvagaṇena carati śvāgaṇikaḥ /
śvāgaṇikī /
ṭhan - śvagaṇikaḥ /
śvagaṇikā /
śva-āder iñi (*7,3.8) it yatra vakṣyati, ikārādi-grahaṇaṃ ca kartavyam śvāgaṇikādy-artham (*7,3.8) iti /
tena thatri dvarādikāryaṃ na bhavati //


____________________________________________________________________


vetana-ādibhyo jīvati || PS_4,4.12 ||


_____START JKv_4,4.12:

tena iti tṛtīyāsamarthebhyaḥ vetanādibhyaḥ śabdebhyaḥ jīvati ity etasminn arthe ṭhak pratyayo bhavati /
vetanena jīvati vaitanikaḥ karmakaraḥ /
dhanurdaṇḍagrahaṇam atra saṅghātavigṛhītārtham /
dhanurdaṇḍikaḥ /
dhānuṣkaḥ /
dāṇḍikaḥ /
vetana /
vāha /
ardhavāha /
dhanurdaṇḍa /
jāla /
vesa /
upavesa /
preṣana /
upasti /
sukha /
śayyā /
śakti /
upaniṣat /
upaveṣa /
srak /
pāda /
upasthāna /
vetanādiḥ //


____________________________________________________________________


vasna-kraya-vikrayāṭ ṭhan || PS_4,4.13 ||


_____START JKv_4,4.13:

vasna-krayavikraya-śabdābhyāṃ tṛtīyāsamarthābhyāṃ ṭhan pratyayo bhavati jīvati ity etasmin viṣaye /
ṭhako 'pavādaḥ /
vasnena jīvati vasnikaḥ /
kraya-vikraya-grahaṇaṃ saṅghātavigṛhīta-artham /
krayavikrayīkaḥ /
krayikaḥ /
vikrayikaḥ //


____________________________________________________________________


[#440]

āyudhac cha ca || PS_4,4.14 ||


_____START JKv_4,4.14:

āyudha-śabdāt cha pratyayo bhavati, cakārāṭ ṭhaṃś ca, jīvati ity etasmin viṣaye /
āyudhena jīrvāta āyudhīyaḥ, āyudhikaḥ //


____________________________________________________________________


haraty utsaṅga-ādibhyaḥ || PS_4,4.15 ||


_____START JKv_4,4.15:
tena ity eva /
utsaṅgādibhyas tṛtiyāsamarthebhyo harati ity etasminn arthe ṭhak pratyayo bhavati /
haratir deśāntaraprāpaṇe vartate /
utsaṅgena harati autsaṅgikaḥ /
auḍupikaḥ /
utsaṅga /
uḍupa /
utpata /
piṭaka /
utsaṅgādiḥ //


____________________________________________________________________


bhastrādibhyaḥ ṣṭhan || PS_4,4.16 ||


_____START JKv_4,4.16:

bhastrā ity evam ādibhyaḥ tṛtīyāsamrthebhyaḥ harati tiyetasminnarthe ṣṭhan pratyayo bhavati /
bhastrayā harati bhastrikaḥ /
bhastrikī /
bharaṭikaḥ /
bharaṭikī /
bhastrā /
bharaṭa /
bharaṇa /
śīrṣabhāra /
śīrṣebhāra /
aṃsabhāra /
aṃsebhāra /
bhastrādiḥ //

____________________________________________________________________


vibhāṣā vivadha-vīvadhāt || PS_4,4.17 ||


_____START JKv_4,4.17:

harati ity eva /
vivadha-vīvadha-śabdābhyām tṛtīyāsamarthābhyāṃ vibhāṣā ṣṭhan pratyayo bhavati /
tena mukte prakṛtaḥ ṭhag bhavati /
vivadhena harati vivadhikaḥ /
vivadhikī /
vīvadhikaḥ /
vivadhikī /
ṭhak khalv api - vaivadhikaḥ /
vaivadhikī /
vivadha-vīvadha-śabdau samānārthau pathi paryāhāre ca vartete //


____________________________________________________________________


aṇ kuṭilikāyāḥ || PS_4,4.18 ||

_____START JKv_4,4.18:

harati ity eva /
kuṭilikā-śabdāt tṛtīyāsamarthād aṇ pratyayo hbavati harati ity etasminn arthe /
kuṭilikāyā harati mṛgo vyādhaṃ kauṭiliko mṛgaḥ /
kuṭilikayā haratyaṅgārāt kauṭilikaḥ karmāraḥ /
kuṭilikā vakragatiḥ, karmārāṇāmāyudhakarṣaṇī lohamayī yaṣṭiś ca+ucyate //


____________________________________________________________________


[#441]

nirvṛtte 'kṣadyūta-ādibhyaḥ || PS_4,4.19 ||

_____START JKv_4,4.19:

tena ity eva /
akṣadyūtādibhyaḥ tṛtīyāsamarthebhyo nirvṛtte ity etasminn arthe ṭhak pratyayo bhavati /
akṣadyūtena nirvṛttam ākṣadyūtikaṃ vairam /
jānuprahṛtikam /
akṣadyūta /
jānuprahṛta /
jaṅghāprahṛta /
pādasvedana /
kaṇṭakamardana /
gatāgata /
yātopayāta /
anugata /
akṣadyūtādiḥ //


____________________________________________________________________


trermam nityam || PS_4,4.20 ||


_____START JKv_4,4.20:

nirvṛtta ity eva /
ḍvitaḥ ktriḥ (*3,3.88) ity ayaṃ triśabdo gṛhyate /
tryantān nityaṃ map pratyayo bhavati tena virvṛtte ity etasminn arthe /
ḍupacaṣ pāke - paktrimam /
ḍuvap - uptrimam /
ḍukṛñ - kṛtrimam /
nitya-grahaṇaṃ svātantryanivṛtty-artham, tena tryantaṃ nityaṃ map-pratyayāntam eva bhavati, viṣayāntare na prayoktavyam iti /
bhāva-pratyayāntādim abvaktavyaḥ /
pākena nirvṛttam pākimam /
tyāgimam /
sekimam /
kuṭṭimam //

____________________________________________________________________


apamitya-yācitābhyāṃ kak kanau || PS_4,4.21 ||


_____START JKv_4,4.21:

nirvṛtta ity eva /
apamitya-yācita-śabdābhyāṃ yathāsaṅkhyaṃ kak kan ity etau pratyayau bhavataḥ nirvṛtte ity etasminn arthe /
āpamityakam /
yācitakam //


____________________________________________________________________


saṃsṛṣṭe || PS_4,4.22 ||


_____START JKv_4,4.22:

tena ity eva /
tṛtīyāsamarthāt saṃsṛṣṭe ity etasminn arthe ṭhak pratyayo bhavati /
saṃsṛṣṭam ekībhūtam abhinnam ity arthaḥ /
dadhnā saṃsṛṣṭaṃ dādhikam /
māricikam /
śārṅgaverikam /
paippalikam //


____________________________________________________________________


cūrṇādiniḥ || PS_4,4.23 ||


_____START JKv_4,4.23:

cūrṇa-śabdād iniḥ pratyayo bhavati saṃsṛṣte /
ṭhako 'pavādaḥ /
cūrṇaiḥ saṃsṛṣṭāḥ cūrṇino 'pūpāḥ /
cūrṇino dhānāḥ //


____________________________________________________________________


[#442]

lavaṇāl luk || PS_4,4.24 ||


_____START JKv_4,4.24:

saṃsṛṣte (*4,3.22) ity anena+utpannasya ṭhako lavaṇa-śabdāl luk bhavati /
lavaṇaḥ sūpaḥ /
lavaṇaṃ śākam /
lavaṇā yavāgūḥ /
dravya-vācī lavaṇa-śabdo lukaṃ prayojayati, na guṇavācī //


____________________________________________________________________


mudgād aṇ || PS_4,4.25 ||


_____START JKv_4,4.25:

mudga-śabdād aṇ pratyayo bhavati saṃsṛṣṭe ity etasmin viṣaye /
ṭhako 'pavādaḥ /
maudga odanaḥ /
maudgī yavāgūḥ //

____________________________________________________________________


vyañjanair upasikte || PS_4,4.26 ||


_____START JKv_4,4.26:

tena ity eva /
vyañjana-vācibhyaḥ prātipadikebhyaḥ tṛtīyāsamarthebhyaḥ upasikte ity etasminn arthe ṭhak pratyayo bhavati /
dadhnā upasiktaṃ dādhikam /
saupikam /
khārikam /
vyañjanaiḥ iti kim ? udakena+upasikta odanaḥ //


____________________________________________________________________


ojaḥsaho 'mbhasā vartate || PS_4,4.27 ||


_____START JKv_4,4.27:

ojas sahas ambhas ity etebhyaḥ tṛtīyāsamarthebhyo vartate ity arthe ṭhak pratyayo bhavati /
ojasā vartate aujasikaḥ śūraḥ /
sāhasikaścauraḥ /
āmbhasiko matsyaḥ //


____________________________________________________________________


tat praty-anu-pūrvam īpa-loma-kūlam || PS_4,4.28 ||


_____START JKv_4,4.28:

tad iti dvitīyāsamartha-vibhaktiḥ /
prati anu ity evaṃ pūrvebhyaḥ īpa-loma-kūla-śabdebhyo dvitiyāsamarthebhyo vartate ity etasminn arthe ṭhak pratyayo bhavati /
nanu ca vṛtir akarmakaḥ, tasya kathaṃ karmaṇā sambandhaḥ ? kriyāviśṣaṇam akarmakāṇām api karma bhavati /
pratīpaṃ vartate prātīpikaḥ /
ānvīpikaḥ /
prātilomikaḥ /
ānulomikaḥ /
prātikūlikaḥ /
ānukūlikaḥ //


____________________________________________________________________


parimukhaṃ ca || PS_4,4.29 ||


_____START JKv_4,4.29:

parimukha-śabdād dvitīyāsamarthād vartate ity easminn arthe ṭhak pratyayo bhavati /
parimukhaṃ vartate pārimukhikaḥ /
cakāro 'nukta-samuccayārthaḥ /
pāripārśvikaḥ //


____________________________________________________________________


[#443]

prayacchati garhyam || PS_4,4.30 ||


_____START JKv_4,4.30:

tat iti dvitīyāsamarthāt prayacchati ity etasminn arthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ garhyaṃ cet tad bhavati /
dviguṇārtha dviguṇaṃ, tādarthyāt tācchabdyam /
dviguṇaṃ prayacchati dvaiguṇikaḥ /
triguṇikaḥ /
vṛddher vṛdhuśibhāvo vaktavyaḥ /
vārdhuṣikaḥ /
prakṛtyanataraṃ vā vṛddhiparyāyo vṛdhuṣiśabdaḥ /
garhyam iti kim ? dviguṇaṃ prayacchaty adhamarṇaḥ //


____________________________________________________________________


kusīda-daśa-ekādaśāt ṣṭhanṣṭhacau || PS_4,4.31 ||


_____START JKv_4,4.31:

prayacchati garhyam ity eva /
kusīdaṃ vṛddhiḥ, tadarthaṃ dravyaṃ kusidam /
ekādaśārthā daśa daśaikādaśaśabdena+ucyante /
kusīda-daśa-ekādaśaśabdābhyāṃ yathāsaṅkhyaṃ ṣṭhan ṣṭhac ity etau pratyayau bhavataḥ prayacchati garhyam ity etasmin viṣaye /
ṭhako 'pavādau /
kusidaṃ prayacchati kusīdikaḥ /
kusīdikī /
daśaikādaśikaḥ /
daśaikādaśikī //


____________________________________________________________________


ucchati || PS_4,4.32 ||


_____START JKv_4,4.32:

tad iti dvitīyāsamarthād ucchati ity etasminn arthe ṭhak pratyayo bhavati /
badarāṇi ucchati bādarikaḥ /
śyāmākikaḥ /
bhūmau patitasyaikaikasya kaṇasyopādānamuñchaḥ /
kaṇānuñchati kāṇikaḥ //


____________________________________________________________________


rakṣati || PS_4,4.33 ||


_____START JKv_4,4.33:

tad iti dvitīyāsamarthād rakṣati ity etasminn arthe ṭhak pratyayo bhavati /
samājaṃ rakṣati sāmājikaḥ /
sāṃniveśikaḥ //


____________________________________________________________________


śabda-darduraṃ karoti || PS_4,4.34 ||


_____START JKv_4,4.34:

tad iti dvitīyāsamarthābhyāṃ śabda-dardura-śabdābhyāṃ karoti ity etasminn arthe ṭhak pratyayo bhavati /
śabdaṃ karoti śābdiko vaiyākaraṇaḥ /
dārdurikaḥ kumbhakāraḥ //


____________________________________________________________________


pakṣi-matsya-mṛgān hanti || PS_4,4.35 ||


_____START JKv_4,4.35:

tad ity eva /
pakṣyādibhyo dvitīyāsamarthebhyo hanti ity etasminn arthe ṭhak pratyayo bhavati /
svarūpasya paryāyāṇāṃ tadviśeṣāṇām ca grahaṇam iha+isyate /
pakṣiṇo hanti pākṣikaḥ /
śākunikaḥ /
māyūrikaḥ /
taittirikaḥ /
matsya - mātsyikaḥ /
mainikaḥ /
śāpharikaḥ /
śākulikaḥ /
mṛga - mārgikaḥ /
hāriṇikaḥ /
saukarikaḥ /
sāraṅgikaḥ //


____________________________________________________________________


[#444]

paripanthaṃ ca tiṣṭhati || PS_4,4.36 ||


_____START JKv_4,4.36:

paripantha-śabdāt tad iti dvitīyāsamarthāt tiṣṭhati ity etasminn arthe ṭhak pratyayo bhavati /
paripanthaṃ tiṣṭhati pāripanthikaścauraḥ /
cakāro bhinnakramaḥ pratyayārthaṃ samuccinoti /
paripanthaṃ hanti pāripanthikaḥ /
samarthavibhaktiprakaraṇe punar dvitiyoccāraṇaṃ laukikavākya-pradarśana-artham /
paripathaśabda-paryāyaḥ paripantha-śabdo 'sti iti jñāpayati /
sa viṣayāntare 'pi prayoktavyaḥ //


____________________________________________________________________


mātha-uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 ||


_____START JKv_4,4.37:

mātha-śabda-uttarapadāt prātipaikāt padavī anupada ity etābhyāṃ ca dhāvati ity etasminnarthe ṭhak pratyayo bhavati /
daṇḍamāthaṃ dhāvati dāṇḍamāthikaḥ /
śaulkamāthikaḥ /
pādavikaḥ /
ānupadikaḥ /
mathaśabdaḥ pathiparyāyaḥ //


____________________________________________________________________


ākrandāṭ ṭhañ ca || PS_4,4.38 ||


_____START JKv_4,4.38:

ākrandanti etasmin nityākrando deśaḥ /
atha vā ākrandyate ity ākrandaḥ ārtāyanam ucyate /
viśeṣābhāvād dvayor api grahaṇam /
ākranda-śabdāt tad iti dvitīyāsamarthād dhāvati ity etasminn arthe ṭhañ pratyayo bhavati, cakārāṭ ṭhak ca /
svare viśeṣaḥ /
ākrandaṃ dhāvati ākrandikaḥ /
ākrandikī //


____________________________________________________________________


pada-uttarapadaṃ gṛhṇāti || PS_4,4.39 ||


_____START JKv_4,4.39:

padaśabdaḥ uttarapadaṃ yasya tasmāt padottarapada-śabdāt tad iti dvitīyāsamarthād gṛhṇāti ity etasminn arthe ṭhak pratyayo bhavati /
pūrvapadaṃ gṛhṇāti paurvapadikaḥ /
auttarapadikaḥ /
padānatāt iti na+uktaṃ, bahucpūrvān mā bhūt iti //


____________________________________________________________________


pratikaṇṭha-artha-lalāmaṃ ca || PS_4,4.40 ||


_____START JKv_4,4.40:

pratikaṇṭha-artha-lalāma-śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ gṛhṇāti ity etasminn arthe ṭhak pratyayo bhavati /
pratikaṇṭhaṃ gṛhṇāti prātikaṇṭhikaḥ /
ārthikaḥ /
lālāmikaḥ //


____________________________________________________________________


dharmaṃ carati || PS_4,4.41 ||


_____START JKv_4,4.41:

dharma-śabdāt tad iti dvitīyāsamarthāc carati ity etasminn arthe ṭhak pratyayo bhavati /
caratirāsebāyāṃ nānuṣṭhānamātre /
dharmaṃ carati dhārmikaḥ /
adharmāc ca+iti vaktavyam /
ādharmikaḥ //


____________________________________________________________________


[#445]

pratipatham eti ṭhaṃś ca || PS_4,4.42 ||


_____START JKv_4,4.42:

pratipatha-śabdād dvitīyāsamarthād eti ity asminn arthe ṭhan pratyayo bhavati, cakārāṭ ṭhak ca /
pratipatham eti pratipathikaḥ, prātipathikaḥ //


____________________________________________________________________


samavāyān samavaiti || PS_4,4.43 ||


_____START JKv_4,4.43:

samavāyā-vācibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ samavaiti ity etasminn arthe ṭhak pratyayo bhavati /
samavāyaḥ samūhaḥ ucyate, na saṃpradhāraṇā /
samavāyān iti bahuvacanaṃ sarūpavidhinirāsārtham /
samavaiti āgatya tadekadeśī bhavati ity arthaḥ /
samavāyān samavaiti sāmavāyikaḥ /
sāmājikaḥ /
sāmūhikaḥ /
sānniveśikaḥ //


____________________________________________________________________


pariṣado ṇyaḥ || PS_4,4.44 ||


_____START JKv_4,4.44:

pariṣadaḥ ṇyaḥ pratyayo bhavati samavāyān samavaiti ity etasmin viṣaye /
ṭhako 'pavādaḥ /
pariṣadaṃ samavaiti pāriṣadyaḥ //


____________________________________________________________________


senāyā vā || PS_4,4.45 ||


_____START JKv_4,4.45:

senā-śabdād vā ṇyaḥ pratyayo bhavati samavāyān samavaiti ity etasminn arthe /
ṭhako 'pavādaḥ /
pakṣe so 'pi bhavati /
senāṃ samavaiti sainyaḥ, sainikaḥ //


____________________________________________________________________


sañjñāyāṃ lalāṭa-kukkuṭyau paśyati || PS_4,4.46 ||


_____START JKv_4,4.46:

lalāṭa-kukkuṭī-śabdābhyāṃ tad iti dvitīyāsamarthābhyāṃ paśyati ity etasminn arthe ṭhak pratyayo bhavati sañjñāyāṃ viṣaye /
sañjñā-grahaṇam abhidheya-niyama-arthaṃ, na tu rūḍhyartham /
lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ /
kaukkuṭiko bhikṣuḥ /
sarvāvayavebhyo lalāṭaṃ dūre dṛśyate /
tad anena lalāṭa-darśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ lakṣyate /
lālāṭikaḥ sevakaḥ /
svāminaḥ kāryeṣu na+upatiṣṭhate ity arthaḥ /
kukkuṭī-śabdena api kukkuṭīpāto lakṣyate /
deśasya alpatayā hi bhikṣuravikṣiptadṛṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ iti //


____________________________________________________________________


[#446]

tasya dharmyam || PS_4,4.47 ||


_____START JKv_4,4.47:

tasya iti ṣaṣṭhīsamarthād dharmyam ity etasminn arthe ṭhak pratyayo bhavati /
dharmyaṃ nyāyyam /
ācārayuktam ity arthaḥ /
śulkaśālāyāḥ dharmyaṃ śaulkaśālikam /
ākarikam /
āpaṇikam /
gaulmikam //


____________________________________________________________________


aṇ mahiṣy-ādibhyaḥ || PS_4,4.48 ||


_____START JKv_4,4.48:

mahiṣī ity evam ādibhyaḥ aṇ pratyayo bhavati tasya dharmyam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
mahisyāḥ dharmyam māhiṣam /
prājāvatam /
mahiṣī /
prajāvatī /
pralepikā /
vilepikā /
anulepikā /
purohita /
maṇipālī /
anucāraka /
hotṛ /
yajamāna /
mahiṣyādiḥ //


____________________________________________________________________


ṛto 'ñ || PS_4,4.49 ||


_____START JKv_4,4.49:

ṛkārāntāt prātipadikāt añ pratyayo bhavati tasya dharmyam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
potur dhrmyaṃ pautram /
audgātram /
narac ca+eti vaktavyam /
narasya dharmyā nārī /
viśasitur iḍlopaś ca /
viśasituḥ dharmyam vaiśastram /
vibhājayiturṇilopaś ca /
vibhājayitur dhrmyam vaibhājitram //


____________________________________________________________________


avakrayaḥ || PS_4,4.50 ||


_____START JKv_4,4.50:

tasya ity eva /
ṣaṣṭhīsamarthāt avakraya ity etasminn arthe ṭhak pratyayo bhavati /
avakrīṇite 'nena iti avakrayaḥ piṇḍakaḥ ucyate /
śulkaśālāyāḥ avakrayaḥ aulkaśālikaḥ /
ākarikaḥ /
āpaṇikaḥ /
gaulmikaḥ /
nanu avakrayo 'pi dharmyam eva ? na+etad asti /
lokapīḍayā dharmatikrameṇa apy avakrayo bhavati //


____________________________________________________________________


[#447]

tad asya paṇyam || PS_4,4.51 ||


_____START JKv_4,4.51:

tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattatprathamāsamarthaṃ paṇyaṃ cet tad bhavati /
apūpāḥ paṇyam asya āpūpikaḥ /
śāṣkulikaḥ /
maudakikaḥ /
paṇyam iti viśeṣanaṃ taddhitavṛttāv antarbhūtam ataḥ paṇya-śabdo na prayujyate //


____________________________________________________________________


lavaṇāṭ ṭhañ || PS_4,4.52 ||


_____START JKv_4,4.52:

lavaṇa-śabdāṭ ṭhañ pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
svare viśeṣaḥ /
lavaṇaṃ paṇyam asya lāvaṇikaḥ //


____________________________________________________________________


kiśarādibhyaḥ ṣṭhan || PS_4,4.53 ||


_____START JKv_4,4.53:

kiśara ity evam ādibhyaḥ ṣṭhan pratyayo tad asya paṇyam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
kiśarādayo gandhaviśeṣa-vacanāḥ /
kiśarāḥ paṇyam asya kiśarikaḥ /
kiśarikī /
niradikaḥ /
naradikī /
kiśara /
narada /
nalada /
sumaṅgala /
tagara /
guggulu /
uśīra /
haridrā /
haridrāyaṇī /
kiśarādiḥ //


____________________________________________________________________


śalāluno 'nyatarasyām || PS_4,4.54 ||


_____START JKv_4,4.54:

śalālu-śabdād anyatarasyāṃ ṣṭhan pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
pakṣe so 'pi bhavati /
śalālu-śabdo gandhaviśeṣa-vacanaḥ /
śalālu paṇyam asya śalālukaḥ /
śalālukī /
śālālukaḥ /
śālālukī //


____________________________________________________________________


śilpam || PS_4,4.55 ||


_____START JKv_4,4.55:

tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yattat prathamāsamarthaṃ śilpaṃ cet tad bhavati /
śilpaṃ kauśalam /
mṛdaṅgavādanaṃ śilpam asya mārdaṅgikaḥ /
pāṇavikaḥ /
vaiṇikaḥ /
mṛdaṅgavādane vartamāno mṛdaṅgaśabdaḥ pratyayam utpādayati /
śilpaṃ taddhitavṛttāv antarbhavati //


____________________________________________________________________


[#448]

maḍḍuka-jharjharād aṇ anyatarasyām || PS_4,4.56 ||


_____START JKv_4,4.56:

maḍḍuka-jharjhara-śabdābhyām anyatarasyām aṇ pratyayo bhavati tad asya śilpam ity etasmin viṣaye /
pakṣe so 'pi bhavati /
maḍḍukavādanaṃ śilpamastha māḍḍukaḥ, māḍḍukikaḥ /
jhārjharaḥ, jhārjharikaḥ //

____________________________________________________________________


praharaṇam || PS_4,4.57 ||


_____START JKv_4,4.57:

tad asya ity eva /
tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yattat prathamāsamarthaṃ praharaṇaṃ cet tad bhavati /
asiḥ praharaṇam asya āsikaḥ /
prāsikaḥ /
cākrikaḥ dhānuṣkaḥ //


____________________________________________________________________


paraśvadhāṭ ṭhañ ca || PS_4,4.58 ||


_____START JKv_4,4.58:

paraśvadha-śabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak /
svare viśeṣaḥ /
paraśvadhaḥ praharaṇam asya pāraśvadhikaḥ //


____________________________________________________________________


śakti-yaṣṭyor īkak || PS_4,4.59 ||


_____START JKv_4,4.59:

śakti-yaṣṭi-śabdābhyām īkak pratyayo bhavati tad asya praharaṇam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
śaktiḥ praharaṇam asya śāktīkaḥ /
yāṣṭīkaḥ //


____________________________________________________________________


asti-nāsti-diṣṭaṃ matiḥ || PS_4,4.60 ||


_____START JKv_4,4.60:

tad asya ity eva /
tad iti prathamāsamarthebhyaḥ asti nāsti diṣṭa ity etebhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ matiś cet tad bhavati /
asti matiḥ asya āstikaḥ /
nāsti matiḥ asya nāstikaḥ /
daiṣṭikaḥ /
na ca matisattāmātre pratyaya iṣyate, kiṃ tarhi, paraloko 'sti iti yasya matiḥ sa āstikaḥ /
tadviparīto nāstikaḥ /
pramāṇa-anupātinī yasya matiḥ sa daiṣṭikaḥ /
tad etad abhidhāna-śakti-svabhāvāl labhyate /
asti-nāsti-śabdau nipātau, vacanasāmarthyād vā ākhyātād vākyāc ca pratyayaḥ //


____________________________________________________________________

śīlaṃ || PS_4,4.61 ||


_____START JKv_4,4.61:

tad asya ity eva /
tad iti prathamāsamarthād asya iti ṣaṣṭyarthe ṭhak pratyayo bhavati yattat prathamāsamarthaṃ śīlaṃ ced tad bhavati /
śīlaṃ svabhāvaḥ /
apūpabhakṣaṇaṃ śīlam asya āpūpikaḥ /
śāṣkulikaḥ /
maudakikaḥ /
bhakṣaṇakriyā tadviśeṣaṇaṃ ca śīlaṃ taddhitavṛttāv antarbhavati //


____________________________________________________________________


[#449]

chatrādibhyo ṇaḥ || PS_4,4.62 ||


_____START JKv_4,4.62:

chatra ity evam ādibhyaḥ prātipadikebhyo ṇaḥ pratyayo bhavati tad asya śīlam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
chatraṃ śīlam asya chātraḥ /
chādanādāvaraṇāc chatram /
gurukāryeṣvahitaḥ tacchidrāvaraṇapravṛttaḥ chatraśīlaḥ śīṣyaḥ chātraḥ /
sthā-śabdo 'tra paṭhyate, sa upasarga-pūrvo 'tra gṛhyate āsthā saṃsthā avasthā iti /
chatra /
bubhukṣā /
śikṣā /
puroha /
sthā /
curā /
upasthāna /
ṛṣi /
karman /
viśvadhā /
tapas /
satya /
anṛta /
śibikā /
chatrādiḥ //


____________________________________________________________________

karmādhyayane vṛttam || PS_4,4.63 ||


_____START JKv_4,4.63:

tad asya ity eva /
tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati, yat tatprathamāsmarthaṃ karma cet tad vṛttam adhyayanaviṣayaṃ bhavati /
ekamanyadadhyayane karma vṛttam asya aikānyikaḥ /
dvaiyanyikaḥ /
traiyanyikaḥ /
ekamanyat iti vigṛhya taddhitārtha iti samāsaḥ /
tataś ca ṭhak pratyayaḥ /
adhyayane karma vṛttam ity etat sarvaṃ taddhitavṛttāvantarbhavati /
yasya adhyayanaprayuktasya parīkṣākāle paṭhataḥ skhalitam apapāṭharūpam ekaṃ jātaṃ sa ucyate aikānyikaḥ iti /
evaṃ dvaiyanyikaḥ traiyanyika iti //


____________________________________________________________________


bahv-ac-pūrvapadāṭ ṭhac || PS_4,4.64 ||


_____START JKv_4,4.64:

bahvac pūrvapadaṃ yasya tasmād bahvacpūrvapadāt prātipadikāt ṭhac pratyayo bhavati tad asya karmādhyayane vṛttam ity etasminn arthe ṭhako 'pavādaḥ /
dvādaśānyāni karmāṇyadhyayane vṛttāny asya dvādaśānyikaḥ /
trayodaśānyikaḥ /
caturdaśānyikaḥ /
caturdaśāpapāṭhā asya jātā ity arthaḥ /
udātte kartavye yo 'nudāttaṃ karoti sa ucyate anyat tvaṃ karoṣi iti //


____________________________________________________________________


hitaṃ bhakṣāḥ || PS_4,4.65 ||

_____START JKv_4,4.65:

tad asya ity eva /
tad iti prathamāsamarthādasya iti ṣaṣṭhyarthe ṭhak pratyayo bhavati yat tatprathamāsamarthaṃ hitaṃ cet tad bhavati, tac ca bhakṣāḥ /
nanu ca hitayoge caturthyā bhavitavyaṃ, tatra kathaṃ ṣaṣṭhyarthe pratyayo vidhīyate ? evaṃ tarhi sāmarthyād vibhaktivipariṇāmo bhaviṣyati /
apūpabhakṣaṇaṃ hitam asmai āpūpikaḥ /
śāṣkulikaḥ /
maudakikaḥ /
hitārthakriyā ca taddhitavṛtāvantarbhavati //


____________________________________________________________________


[#450]

ta dasmai dīyate niyuktam || PS_4,4.66 ||


_____START JKv_4,4.66:

tat iti prathamāsamarthād asmā iti caturthyartha ṭhak pratyayo bhavati yat tat prathamāsamarthaṃ tac ced dīyate niyuktam /
niyogena avyabhicāreṇa dīyate ity arthaḥ /
avyabhicāro niyogaḥ /
agre bhojanam asmai niyuktaṃ dīyate āgrabhojanikaḥ /
āpūpikaḥ /
śāṣkulikaḥ /
kecit tu niyuktaṃ nityam āhuḥ /
apūpā nityam asmai dīyante āpūpikaḥ //


____________________________________________________________________


śrāṇā-māṃsa-odanāṭ ṭiṭhan || PS_4,4.67 ||


_____START JKv_4,4.67:

śrāṇā-māṃsa-odana-śabdābhyāṃ ṭiṭhan pratyayo bhavati tad asmai dīyate niyuktam ity etasminn arthe /
ṭhako 'pavādaḥ /
ikāra uccāraṇa-arthaḥ /
ṭakāro ṅīb-arthaḥ /
śrāṇā niyuktam asmai dīyate śrāṇikaḥ /
śrāṇikī /
māṃsaudanikaḥ /
māṃsaudanikī /
atha ṭhañ eva kasmān na+uktaḥ, na hy atra ṭhañaṣ ṭiṭhano vā viśeṣo 'sti ? māṃsaudana-grahaṇaṃ saṅghātavigṛhīta-arthaṃ kecid icchanti, tatra vṛddhyabhāvo viśeṣaḥ /
odanikaḥ /
odanikī //


____________________________________________________________________


bhakṭād aṇ ānyatarasyām || PS_4,4.68 ||


_____START JKv_4,4.68:

bhakta-śabdād aṇ pratyayo bhavati anyatrasyām tad asami dīyate niyuktam ity etasmin viṣaye /
ṭhako 'pavādaḥ /
pakṣe so 'pi bhavati /
bhaktam asmai dīyate niyuktam bhāktaḥ, bhaktikaḥ //


____________________________________________________________________


tatra niyuktaḥ || PS_4,4.69 ||


_____START JKv_4,4.69:

tatra iti saptamīsamarthān niyukta ity etasminn arthe ṭhak pratyayo bhavati /
niyuktaḥ ādhikṛto vyāpāritaḥ ity arthaḥ /
śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ /
ākarikaḥ /
āpaṇikaḥ /
gaulmikaḥ /
dauvārikaḥ //


____________________________________________________________________


agāra-antāṭ ṭhan || PS_4,4.70 ||


_____START JKv_4,4.70:

agāra-śabdāntāt prātipadikāt ṭhan pratyayo bhavati tatra niyuktaḥ ity etasmin viṣaye /
ṭhako 'pavādaḥ /
devāgāre niyuktaḥ devāgārikaḥ /
koṣṭhāgārikaḥ /
bhāṇḍāgārikaḥ //


____________________________________________________________________


[#451]

adhyāyiny adeśa-kālāt || PS_4,4.71 ||


_____START JKv_4,4.71:

tatra ity eva /
saptamīsamarthād adeśa-vācinaḥ paratipadikād akāla-vācinaḥ ca adhyāyinyabhidheye ṭhak pratyayo bhavati /
adhyayanasya yau deśakālau śāstraṇa pratiṣiddhau tāvadeśakāla-śabdena+ucyete, tata idaṃ pratyayavidhānam /
śmāśāne 'dhīte śmāśānikaḥ /
cātuṣpathikaḥ /
akālāt - caturadaśyamadhīte cāturdaśikaḥ /
āmāvāsyikaḥ /
adeśakālāt iti kim ? srughne 'dhīte /
pūrvāhṇe 'dhīte //


____________________________________________________________________


kaṭhinānta-prastāra-saṃsthāneṣu vyavaharati || PS_4,4.72 ||


_____START JKv_4,4.72:

tatra ity eva /
kaṭhina-śabdāntāt saptamīsamarthāt prastāra-saṃsthāna-śabdābhyāṃ ca ṭhak pratyayo bhavati vyavaharati ity etasmnn arthe /
vyavahāraḥ kriyātattvam yathā laukikavyavahāraḥ iti /
vaṃśakaṭhine vyavaharati vāṃśakaṭhinikaḥ cakracaraḥ /
vārdhrakaṭhinikaḥ /
prāstārikaḥ /
sāṃsthānikaḥ //


____________________________________________________________________


nikaṭe vasati || PS_4,4.73 ||


_____START JKv_4,4.73:

nikaṭa-śābdāt saptamīsmarthāt vasati ity etasminn arthe ṭhak pratyayo bhavati /
yasya śāstrato nikaṭavāsas tatra ayaṃ vidhiḥ /
āraṇyakena bhikṣuṇā grāmāt krośe vastavyam iti śāstram /
nikaṭe vasati naikaṭiko bhikṣuḥ //


____________________________________________________________________

āvasathāt ṣṭhal || PS_4,4.74 ||

_____START JKv_4,4.74:

tatra ity eva /
āvasatha-śabdāt saptamīsamarthāt vasati ity etasminn arthe ṣṭhal pratyayo bhavati /
lakāraḥ svarārthaḥ /
ṣakāro ṅīṣarthaḥ /
āvasathe vasati āvasathikaḥ /
āvasathikī /
ṭhakaḥ pūrṇo 'vadhiḥ, ataḥ paramanyaḥ pratyayo vidhīyate //


____________________________________________________________________


prāg ghitād yat || PS_4,4.75 ||


_____START JKv_4,4.75:

tasmai hitam (*5,1.5) iti vakṣyati /
prāg etasmād dhitasaṃśabdanād yānita ūrdhvam anukramiṣyāmo yat pratyayasteṣvadhikṛto veditavyaḥ /


____________________________________________________________________


vakṣyati -

tadvahati rathayugaprāsaṅgam || PS_4,4.76 ||


_____START JKv_4,4.76:

rathyaḥ /
yugyaḥ /
prāsaṅgyaḥ //
tadvahati rathayugaprāsaṅgam (*4,4.76) /
tad iti dvitīyāsamarthebhyo rathayugaprāsaṅgebhyo vahati ity etasminn arthe yat pratyayo bhavati /
rathaṃ vahati rathyaḥ /
yugyaḥ /
prāsaṅgyaḥ /
rathasītāhalebhyo yad vidhau iti tad anatavidhy-upasaṅkhyānāt paramarathyaḥ ity api bhavati //


____________________________________________________________________


[#452]

dhuro yaḍ-ḍhakau || PS_4,4.77 ||


_____START JKv_4,4.77:

tad vahati ity eva /
dhur ity etasmād dvitīyāsamarthād vahati ity etasminn arthe yat ḍhak ity etau pratyayau bhavataḥ /
dhuraṃ vahati dhuryaḥ, dhaureyaḥ //


____________________________________________________________________


khaḥ sarvadhurāt || PS_4,4.78 ||


_____START JKv_4,4.78:

tadvahati ity eva /
sarvadhurā-śabdād dvitīyāsamarthāt vahati ity etasminn arthe khaḥ pratyayo bhavati /
sarvadhurāṃ vahati sarvadhurīṇaḥ /
strīliṅge nyāyye sarvadhurāt iti prātipadikamātra-apekṣo nirdeśaḥ /
khaḥ iti yogavibhāgaḥ kartavyaḥ iṣṭasaṅgrahārthaḥ /
uttaradhurīṇaḥ /
dakṣiṇadhurīṇaḥ //


____________________________________________________________________


ekadhurāl luk ca || PS_4,4.79 ||


_____START JKv_4,4.79:

tad vahati ity eva /
ekadhurā-śabdād dvitīyāsamarthād vahati ity etasminn arthe khaḥ pratyayo bhavati, tasya ca lug bhavati /
vacanasamārthyāt pakṣe lug vidhīyate /
ekadhurām vahati ekadhurīṇaḥ, ekadhuraḥ //


____________________________________________________________________


śakaṭād aṇ || PS_4,4.80 ||


_____START JKv_4,4.80:

tadvahati ity eva /
śakaṭa-śabdād dvitīyāsamarthād vahati ity etasminn arthe aṇ pratyayo bhavati /
śakaṭam vahati śākaṭo gauḥ //


____________________________________________________________________


halasīrāṭ ṭhak || PS_4,4.81 ||


_____START JKv_4,4.81:
tadvahati ity eva /
hala-sīra-śabdābhyāṃ dvitīyāsmarthābhyāṃ vahati ity etasminn arthe ṭhak pratyayo bhavati /
halaṃ vahati hālikaḥ /
sairikaḥ //


____________________________________________________________________


sañjñāyāṃ janyāḥ || PS_4,4.82 ||


_____START JKv_4,4.82:

tad vahati ity eva /
janī-śabdād dvitīyāsamarthād vahati ity etasminn arthe yat pratyayo bhavati, samudāyena cet sañjñāgamyate /
janīṃ vahati janyā, jāmāturvayasyā /
sā hi vihārādiṣu jamātṛsamīpaṃ prāpayati /
janī vadhūrucyate //


____________________________________________________________________


[#453]

vidhyatyadhanuṣā || PS_4,4.83 ||


_____START JKv_4,4.83:

tat iti dvitīyāsamarthād vidhyati ity etasminn arthe yat pratyayo bhavati, na ced dhanuṣkaraṇaṃ bhavati /
pādau vidhyanti padyāḥ śarkarāḥ /
ūravyāḥ kaṇṭakāḥ /
adhanuṣā iti kim ? pādau vidhyati dhanuṣā /
nanu asamarthatvād anabhidhānāc ca pratyayo na bhavati, na hi dhanuṣā padya iti vivakṣito 'rthaḥ pratīyate ? evaṃ tarhi dhanuṣpratiṣedhena vyadhanakriyā viśeṣyate, yasyāṃ dhanuṣkaraṇam na sambhāvyate iti /
tena iha na bhavati, cauraṃ vidhyati, śatruṃ vidhyati devadattaḥ iti //

____________________________________________________________________


dhana-gaṇaṃ labdhā || PS_4,4.84 ||


_____START JKv_4,4.84:

tad ity eva /
dhanagaṇa-śabdābhyāṃ dvitīyāsamarthābhyām labdhā ity etasminn arthe yat pratyayo bhavati /
dhanyaḥ /
gaṇyaḥ /
labdhā iti tṛnnantaṃ, tena dvitīyā samarthā vibhaktir yujyate //


____________________________________________________________________


annāṇ ṇaḥ || PS_4,4.85 ||


_____START JKv_4,4.85:

anna-śabdāt tad iti dvitīyāsamarthāt labdhā ity etasmin arthe ṇaḥ pratyayo bhavati /
annaṃ labdhā ānnaḥ //


____________________________________________________________________


vaśaṃ gataḥ || PS_4,4.86 ||


_____START JKv_4,4.86:

vaśa-śabdāt tad iti dvitīyāsamarthād gataḥ ity etasminn arthe yat pratyayo bhavati /
vaśaṃ gataḥ vaśyaḥ /
kāmaprāpto vidheyaḥ ity arthaḥ //

____________________________________________________________________


padam asmin dṛśyam || PS_4,4.87 ||


_____START JKv_4,4.87:

nirdeśāt eva prathamā samarthavibhaktiḥ /
padaśabdāt prathamāsamarthād dṛśyārthopādhikād asminniti saptamyarthe yat pratyayo bhavati /
padaṃ dṛśyam asmin padyaḥ kardamaḥ /
padyāḥ pāṃsavaḥ /
śakyārthe kṛtyaḥ /
śakyate yasmin padaṃ mūlyāḥ, suṣṭhu draṣṭuṃ pratimudrotpādanena sa padyaḥ kardamaḥ /
kardamasya avasthā+ucyate nātidravo nātiśuṣka iti //


____________________________________________________________________


mūlam asya āvarhi || PS_4,4.88 ||


_____START JKv_4,4.88:

mula-śabdāt prathamāsamarthād āvarhi ity evam upādhikādasya+iti ṣaṣṭhyarthe yat pratyayo bhavati /
mūlam eṣām āvarhi mūlyā māṣāḥ /
mūlyā mudgāḥ /
vṛhū udyamane /
yeṣāṃ mūlam āvṛhyate utpāṭyate te mūlyāḥ, suṣṭhu niṣpannāḥ /
mūlotpāṭanena vinā saṅgrahītuṃ na śakyante ity arthaḥ //


____________________________________________________________________


[#454]
sañjñāyāṃ dhenuṣyā || PS_4,4.89 ||


_____START JKv_4,4.89:

dhenuṣyā iti nipātyate sañjñāyāṃ viṣaye /
sañjñā-grahaṇam abhidheyaniyama-artham /
dhenoḥ sugāgamo yaś ca pratyayaḥ nipātyate /
antodātto 'pi hy ayam iṣyate /
yā dhenur uttamarṇāya ṛṇapradānād dohanārthaṃ dīyate sā dhenuṣyā /
pītadugdhā iti yasyāḥ prasiddhiḥ /
dhenusyāṃ bhavati dadāami //


____________________________________________________________________


gṛhapatinā saṃyukte ñyaḥ || PS_4,4.90 ||

_____START JKv_4,4.90:

nirdeśād eva tṛtīyā samarthavibhaktiḥ /
gṛhapati-śabdāt tṛtīyāsamarthāt saṃyukte ity etasminn arthe ñyaḥ pratyayo bhavati /
gṛhapatinā saṃyuktaḥ gārhapatyo 'gniḥ /
anyasya api gṛhapatinā saṃyogo 'sti, tatra sañjñādhikārād atiprasaṅga-nivṛttiḥ //


____________________________________________________________________


nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya-prāpya-vadhya-ānāmya-sama-samita-saṃmiteṣu || PS_4,4.91 ||


_____START JKv_4,4.91:

nāvādhibhyo 'ṣṭabhyaḥ śabdebhyo 'ṣṭasv eva tāryādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /
pratyayārthadvāreṇa tṛtīyā samarthavibhaktir labhyate /
nāvā tāryam navyam udakam /
navyā nadī /
śakyārthe kṛtyaḥ /
vayasā tulyaḥ vayasyaḥ sakhā /
sañjñādhikāro 'bhidheyaniyamārthaḥ /
tena vayasā tulye śatrau na bhavati /
dharmeṇa prāpyaṃ dharmyam /
nanu ca dharmādanapete iti vakṣyamāṇena+eva siddham ? na+etad asti /
dharmaṃ yad anuvartate tad dharmād anapetam ity ucyate /
phalaṃ tu dharmād apety eva, kāryavirodhitvād dharmasya /
viṣeṇa vadhyaḥ viṣyaḥ /
viṣeṇa vadham arhati ity arthaḥ /
mūlena ānāmyam mūlyam /
ānāmyam abhibhavanīyam /
paṭādīnām utpattikāraṇaṃ mūlaṃ tena tadabhibhūyate śeṣīkriyate /
mūlaṃ hi saguṇaṃ mulyaṃ karoti /
poradupadhāt (*3,1.98) iti yati prāpte ānāmyam iti nipātanāt ṇyat /
mūlena samaḥ mūlyaḥ paṭaḥ /
upadānena samānaphalaḥ ity arthaḥ /
sītayā samitaṃ sītyam kṣetram /
samitaṃ saṅgatam ity arthaḥ /
rathasītāhalebhyo yad vidhau iti tad antavidhir api iṣyate /
paramasītyam /
uttarasītyam /
dvisītyam /
trisītyam /
tulyā saṃmitaṃ tulyam /
saṃmitaṃ samānaṃ, sadṛśam ity arthaḥ /
yathā tulā paricchinatti param evaṃ tad api iti //


____________________________________________________________________


dharma-pathy-artha-nyāyād anapete || PS_4,4.92 ||


_____START JKv_4,4.92:
nirdeśād eva pañcamī samarthavibhaktiḥ /
dharmādibhyaḥ pañcamīsamarthebhyo 'napetaḥ ity arthe yat pratyayo bhavati /
dharmāt anapetaṃ dharmyam /
pathyam /
arthyam /
nyāyyam /
sañjñādhikārād abhidheyaniyamaḥ //


____________________________________________________________________


[#455]

chandaso nirmite || PS_4,4.93 ||


_____START JKv_4,4.93:

pratyayārthasāmarthyalabhyā samartha-vibhaktiḥ /
chandaḥ-śabdāt tṛtīyāsamarthān nirmite ity etasminn arthe yat pratyayo bhavati /
nirmitaḥ utpāditaḥ /
chandasā nirmitaḥ chandasyaḥ /
chandasā icchayā kṛtaḥ ity arthaḥ /
icchā-paryāya chandaḥ-śabdaḥ iha gṛhyate //


____________________________________________________________________


uraso 'ṇ ca || PS_4,4.94 ||


_____START JKv_4,4.94:

uraḥśabdāt tṛtīyāsamarthān nirmite ity etasminn arthe 'ṇ pratyayo bhavati, cakārāt yat ca /
urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ /
sañjñādhikārād abhidheyaniyamaḥ //

____________________________________________________________________


hṛdayasya priyaḥ || PS_4,4.95 ||


_____START JKv_4,4.95:

nirdeśād eva samarthavibhaktiḥ /
hṛdaya-śabdāt ṣaṣṭhīsamarthāt priyaḥ ity etasminn arthe yat pratyayo bhavati /
hṛdayasya priyaḥ hṛdyaḥ deśaḥ /
hṛdyaṃ vanam /
sañjñādhikārād abhidheyaniyamaḥ /
iha na bhavati, hṛdayasya priyaḥ putraḥ iti //


____________________________________________________________________


bandhane carṣau || PS_4,4.96 ||


_____START JKv_4,4.96:

hṛdayasya ity eva /
bandhane iti pratyayārthaḥ /
tadviśeṣaṇam ṛṣigrahanam /
vadhyate yena tad bandhanam /
hṛdaya-śabdāt ṣaṣṭhīsamarthād bandhane ṛṣāvabhidheye yat pratyayo bhavati /
ṛṣir vedo gṛhyate /
hṛdayasya bandhanam ṛṣiḥ hṛdyaḥ /
parahṛdayaṃ yena badhyate vaśīkriyate sa vaśīkaraṇamantro hṛdyaḥ ity ucyate //


____________________________________________________________________


matajanahalāt karaṇajalpakarṣeṣu || PS_4,4.97 ||


_____START JKv_4,4.97:

matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣv eva karaṇādiṣv artheṣu yathāsaṅkhyaṃ yat pratyayo bhavati /
pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ /
mataṃ jñānaṃ tasya karaṇaṃ matyam /
bhāvasādhanaṃ vā /
janasya jalpaḥ janyaḥ /
halasyaḥ karṣaḥ halyaḥ /
dvihalyaḥ /
trihalyaḥ /
karṣaṇaṃ karṣaḥ, bhāvasādhanaṃ vā //


____________________________________________________________________


tatra sādhuḥ || PS_4,4.98 ||


_____START JKv_4,4.98:

tatra iti saptamīsamarthāt sādhuḥ ity etasminn arthe yat pratyayo bhavati /
sāmasu sādhuḥ sāmanyaḥ /
vemanyaḥ /
karmaṇyaḥ /
śaraṇyaḥ /
sādhuḥ iha pravīṇo yogyo vā gṛhyate, na+upakārakaḥ /
tatra hi paratvāt tasmai hitam (*5,1.5) ity anena vidhinā bhavitavyam //


____________________________________________________________________


[#456]

pratijana-ādibhyaḥ khañ || PS_4,4.99 ||


_____START JKv_4,4.99:

pratijanādibhyaḥ śabdebhyaḥ khañ pratyayo bhavati tatra sādhuḥ ity etasminn arthe /
yato 'pavādaḥ /
pratijane sādhuḥ prātijanīnaḥ /
jane jane sādhuḥ ity arthaḥ /
aidaṃhugīnaḥ /
sāṃyugīnaḥ /
pratijana /
idaṃyuga /
saṃyuga /
samayuga /
parayuga /
parakula /
parasyakula /
amuṣyakula /
sarvajana /
viśvajana /
pañcajana /
mahājana /
pratijanādiḥ /
yatra hitārtha eva sādhvarthastatra vacanāt prākkrītīyā bādhyante //


____________________________________________________________________


bhaktāṇ ṇaḥ || PS_4,4.100 ||


_____START JKv_4,4.100:

bhakta-śabdāt ṇaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
bhakte sādhuḥ bhaktaḥ śāliḥ /
bhāktāḥ taṇḍulāḥ //


____________________________________________________________________

pariṣado ṇyaḥ || PS_4,4.101 ||


_____START JKv_4,4.101:

pariṣac-chabdād ṇyaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
pariṣadi sādhuḥ pāriṣadyaḥ /
ṇa-pratyayo 'py atra+iṣyate /
tadarthaṃ yogavibhāgaḥ kriyate /
pariṣadaḥ ṇo bhavati, pariṣadi sādhuḥ pāriṣadaḥ /
tataḥ ṇyaḥ /
pariṣadaḥ ity eva //


____________________________________________________________________


kathādibhyaṣ ṭhak || PS_4,4.102 ||


_____START JKv_4,4.102:

kathādibhyaḥ śabdebhyaḥ ṭhak pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
kathāyāṃ sādhuḥ kāthikaḥ /
vaikathikaḥ /
kathā /
vikathā /
vitaṇḍā /
kuṣṭacit /
janavāda /
janevāda /
vṛtti /
sadgṛha /
guṇa /
gaṇa /
āyurveda /
kathādiḥ //


____________________________________________________________________


guḍa-ādibhyaṣ ṭhañ || PS_4,4.103 ||


_____START JKv_4,4.103:

guḍa-ādibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
guḍe sādhuḥ gaudikaḥ ikṣuḥ /
kaulmāṣiko mudgaḥ /
sāktuko yavaḥ /
guḍa /
kulmāṣa /
saktu /
apūpa /
māṃsaudana /
iakṣu /
veṇu saṅgrāma /
saṅghāta /
pravāsa /
nivāsa /
upavāsa /
guḍādiḥ //


____________________________________________________________________

pathy-atithi-vasati-svapater ḍhañ || PS_4,4.104 ||


_____START JKv_4,4.104:

pathy-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
pathi sādhu pātheyam /
ātitheyam /
vāsateyam /
svāpateyam //


____________________________________________________________________


[#457]

sabhāyāḥ yaḥ || PS_4,4.105 ||


_____START JKv_4,4.105:

sabhā-śabdād yaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye /
yato 'pavādaḥ /
svare viśeṣaḥ /
sabhāyāṃ sādhuḥ sabhyaḥ //


____________________________________________________________________


ḍhaś chandasi || PS_4,4.106 ||


_____START JKv_4,4.106:

sabhā-śabdāḍ ḍhaḥ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye chandasi /
yasya apavādaḥ /
sabheyo yuvā 'sya yajamānasya vīro jāyatām //


____________________________________________________________________


samānātīrthe vāsī || PS_4,4.107 ||


_____START JKv_4,4.107:

sādhuḥ iti nivṛttam /
vāsī iti pratyayārthaḥ /
samāanatīrtha-śabdāt tatra iti saptamīsamarthād vāsi ity etasminn arthe yat pratyayo bhavati /
samānatīrthe vāsī iti satīrthyaḥ /
samanopadhyāyaḥ ity arthaḥ /
tīrthaś-abdena+iha gurur ucyate //


____________________________________________________________________


samāna-udare śayita o codāttaḥ || PS_4,4.108 ||


_____START JKv_4,4.108:

samānodara-śabdāt saptamīsamarthāt śayitaḥ ity etasminn arthe yat pratyayo bhavati, okāraś ca+udāttaḥ /
śayitaḥ sthitaḥ ity arthaḥ /
samānodare śayitaḥ samānodaryaḥ bhrātā //


____________________________________________________________________


sodarād yaḥ || PS_4,4.109 ||

_____START JKv_4,4.109:

sodara-śabdāt saptamīsamarthāt śayitaḥ ity etsminn arthe yaḥ pratyayo bhavati /
vibhāṣodare (*6,3.88) /
iti sūtreṇa yakārādau pratyaye vivakṣite prāg eva samānasya sabhāvaḥ /
samānodare śayitaḥ sodaryaḥ bhrātā /
o ca+udāttaḥ iti na anuvartate /
yakāre svaraḥ //


____________________________________________________________________


bhave chandasi || PS_4,4.110 ||


_____START JKv_4,4.110:

tatra ity eva /
sptamīsamarthāt bhava ity etasminn arthe chandasi viṣaye yat pratyayo bhavati /
aṇādīnāṃ ghādīnāṃ cāpavādaḥ /
sati darśane te 'pi bhavanti, sarvavidhīnām chandasi vyabhicārāt /
namo medhyāya ca vidyutyāya ca namaḥ /
āpādaparisamāpteḥ chando 'dhikāraḥ /
bhavādhikāraś ca samudra-abhrād dhaḥ (*4,4.118) iti yāvat //


____________________________________________________________________


[#458]

pātho-nadībhyāṃ ḍyaṇ || PS_4,4.111 ||


_____START JKv_4,4.111:

pāthaḥ-śabdān nadī-śabdāc ca ḍyaṇ pratyayo bhavati tatra bhavaḥ ity etasminn arthe /
yato 'pavādaḥ /
pāthasi bhavaḥ pāthyo vṛṣā /
ca no dadhīta nādyo giro me /
pāthaḥ antarikṣam //


____________________________________________________________________


veśanta-himavadbhyām aṇ || PS_4,4.112 ||


_____START JKv_4,4.112:

veśanta-śabdād dhimavaccha-śabdāc ca aṇ pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
yato 'pavādaḥ vaiśantībhyaḥ svāhā /
haimavatībhyaḥ svāhā //


____________________________________________________________________


srotaso vibhāṣā ḍyaḍ-ḍyau || PS_4,4.113 ||


_____START JKv_4,4.113:

srotaḥ-śabdād vibhāṣā ḍyat dya ity etau pratyayau bhavataḥ tatra bhavaḥ ity etasmin viṣaye /
yato 'pavādaḥ /
pakṣe so 'pi bhavati /
srotasi bhavaḥ srotyaḥ /
srotasyaḥ /
ḍyaḍ-ḍyayoḥ svare viśeṣaḥ //


____________________________________________________________________


sagarbha-sayūtha-sanutād yan || PS_4,4.114 ||


_____START JKv_4,4.114:

sagarbha-sayūtha-sanuta-śabdebhyo yan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
yato 'pavādaḥ /
svare viśeṣaḥ /
anu bhrātā sagarbhyaḥ /
anu sahā sayūthyaḥ /
yo naḥ sanutyaḥ /
sarvatra samānasya chandasi iti sabhāvaḥ //


____________________________________________________________________


tugrād ghan || PS_4,4.115 ||


_____START JKv_4,4.115:

tugra-śabdād ghan pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
yato 'pavādaḥ /
tvamagne vṛṣabhastugriyāṇām /
annākāśayajñaviriṣṭheṣu tugraśabdaḥ //


____________________________________________________________________


agrād yat || PS_4,4.116 ||


_____START JKv_4,4.116:

agra-śabdāt yat pratyayo bhavati tatra bhavaḥ ity etasmin viṣaye /
agre bhavam agryam /
kim artham idaṃ yāvatā sāmānyena yad vihita eva ? ghacchau ca (*4,4.117) iti vakṣyati tābhyāṃ bādhā mā bhūt iti punar vidhīyate //


____________________________________________________________________


gha-cchau ca || PS_4,4.117 ||


_____START JKv_4,4.117:
agra-śabdāt yat gha-cchau ca pratyayā bhavanti tatra bhavaḥ ity etasmin viṣaye /
agryam, agriyam, agrīyam /
cakāraḥ tugrād ghan (*4,4.115) ity asya anukarṣaṇa-arthaḥ /
agriyam /
svare viśeṣaḥ //


____________________________________________________________________


[#459]

samudra-abhrād ghaḥ || PS_4,4.118 ||


_____START JKv_4,4.118:

samudra-śabdāt abhra-śabdāc ca ghaḥ pratyayo bhavati tatra bhavaḥ ity etasminn arthe /
yato 'pavādaḥ /
samudriyā nadīnām /
abhriyasyeva ghoṣāḥ /
abhra /
śabdasya apūrvanipātaḥ, tasya lakṣaṇasya vyabhicāritvāt //


____________________________________________________________________

barhiṣi dattam || PS_4,4.119 ||


_____START JKv_4,4.119:

bhavaḥ iti nivṛttam /
barhiḥ-śabdāt saptamīsamarthāt dattam ity etasmin arthe yat pratyayo bhavati /
barhiṣyeṣu nidhisu priyeṣu //


____________________________________________________________________


dutasya bhāga-karmaṇī || PS_4,4.120 ||


_____START JKv_4,4.120:

nirdeśād eva samarthavibhaktiḥ /
dūta-śabdāt ṣaṣṭhīsamarthād bhāge karmaṇi ca abhidheye yat pratyayo bhavati /
bhāgaḥ aṃśaḥ /
karma kriyā /
yadagne yāsi dūtyam /
dūtabhāgaḥ dūtakarkma vā //


____________________________________________________________________


rakṣo-yātūnāṃ hananī || PS_4,4.121 ||


_____START JKv_4,4.121:

nirdeśād eva samarthavibhaktiḥ /
rakṣaḥ-śabdād yātu-śabdāc ca ṣaṣṭhīsamarthād hananī ity etasminn arthe yat pratyayo bhavati /
hanyate 'nyā iti hananī /
yā vāṃ mitrāvaruṇau rakṣasyā tanū yātavyā /
rakṣasāṃ hananī /
yātūnāṃ hananī /
bahuvacanaṃ stutivaiśiṣṭyajñāpanārtham /
bahunāṃ rakṣasāṃ hananena tanūḥ stūyate //


____________________________________________________________________


revatī-jagatī-haviṣyābhyaḥ praśasye || PS_4,4.122 ||


_____START JKv_4,4.122:

revaty-ādibhyaḥ ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati /
praśaṃsanaṃ praśasyam, bhāve kyap pratyayo bhavati /
yadvo revatī revatyam /
yadvo jagatī jagatyam /
yadvo haviṣyā haviṣyam /
haviṣe hitā haviṣyāḥ, tāsāṃ praśaṃsnaṃ haviṣyam /
yasya+iti ca (*6,4.148) iti lope kṛte halo yamāṃ yami lopaḥ (*8,4.64) iti lopaḥ //


____________________________________________________________________


asurasya svam || PS_4,4.123 ||


_____START JKv_4,4.123:

asura-śabdāt ṣaṣṭhīsamarthāt svam ity etasminn arthe yat pratyayo bhavati /
aṇo 'pavādaḥ /
asuryaṃ vā etat pātraṃ yat kulālakṛtaṃ cakravṛttam //


____________________________________________________________________

[#460]

māyāyām aṇ || PS_4,4.124 ||


_____START JKv_4,4.124:

asura-śabdāt ṣaṣṭhīsamarthāt māyāyāṃ svaviśeṣe aṇ pratyayo bhavati /
pūrvasya yato 'pavādaḥ /
āsurī māyā svadhayā kṛtāsi //


____________________________________________________________________


tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ || PS_4,4.125 ||


_____START JKv_4,4.125:

tadvān iti nirdeśād eva samarthavibhaktiḥ /
matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet tā bhavanti /
luk ca matoḥ iti prakṛtinirhṛāsaḥ /
itikaraṇas tataś ced vivakṣā /
tadvān ity avayavena samudāyo vyapadiśyate /
varcaḥ-śabdo yasmin mantre 'sti sa varcasvān /
upadhīyate yena sa upadhānaḥ /
cayanavacanaḥ ity arthaḥ /
varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigṛhya yati vihite mator luki kṛte, varcasyā upadadhāti, tejasyā upadadhāti /
payasyāḥ /
retasyāḥ /
tadvān iti kim ? mantrasamudāyād eva mā bhūt /
upadhānaḥ iti kim ? varcasvān upasthānamantraḥ āsām ity atra mā bhūt /
mantraḥ iti kim ? aṅgulimānupadhāno hastaḥ āsām ity atra mā bhūt /
iṣṭakāsu iti kim ? aṅgulimānupadhāno hasta āsām ity atra mā bhūt /
iti-karaṇo niyamārthaḥ /
anekapadasambhave 'pi kenacid eva padena tadvān mantro gṛhyate, na sarveṇa //

____________________________________________________________________


aśvimānaṇ || PS_4,4.126 ||


_____START JKv_4,4.126:

aśvi-śabdo yasmin mantre 'sti so 'śvimān /
aśvimacchabdād aṇ pratyayo bhavati /
pūrvasya yato 'pavādaḥ /
aśvimānupadhāno mantraḥ āsāmi ṣṭakānām iti vigṛhyāṇ vidhīyate, tatra matupo luki kṛte inaṇyanapatye (*6,4.164) iti prakṛtibhāvaḥ /
āśvinīrupadadhāti //


____________________________________________________________________


vayasyāsu mūrdhno matup || PS_4,4.127 ||


_____START JKv_4,4.127:

vayasvānupadhāno mantro yāsāṃ tā vayasyāḥ, tāsv abhidheyāsu mūrdhno matup pratyayo bhavati /
pūrvasya yato 'pavādaḥ /
yasmin mantre vayaḥ-śabdo mūrdhan-śabdaś ca vidyate sa vayasvān api bhavati mūrdhanvān api, yathā mūrdhā vayaḥ prajāpatiś chandaḥ iti /
tatra vayasvacchabdād iva mūrdhavacchabdād api yati prāpte matup vidhāsyate /
mūrdhanvatīr bhavanti /
vayasyā eva mūrdhanvatyaḥ /
vayasyāsu iti kim ? yatra mūrdhan-śabda eva kevalo na vayaḥ-śabdasn tatra mā bhūt /
mūrdhanvataḥ iti vaktavye mūrdhnaḥ ity uktaṃ, matupo lukaṃ bhāvinaṃ citte kṛtvā //


____________________________________________________________________


[#461]

matv-arhe māsa-tanvoḥ || PS_4,4.128 ||


_____START JKv_4,4.128:

yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ /
prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo bhavati /
matvarthīyānām apavādaḥ /
nabhāṃsi vidyante asmin māse abhasyo māsaḥ /
sahasyaḥ /
tapasyaḥ /
madhavyaḥ /
nabhaḥśado 'bhreṣu vartate /
tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ /
rakṣasyā tanūḥ /
māsatanvoḥ iti kim ? madhumatā pātreṇa carati māsatanvor anantarārthe vā /
madhv asminn asti madhv asminn anantaram iti vā madhvyo māsaḥ /
lugakārekārarephāś ca vaktavyāḥ /
luk tāvat - tapaśca tapasyaśca /
nabhaśca nabhasyaśca /
sahaśca sahasyaśca /
napuṃsakaliṅgaṃ chandasatvāt /
akāraḥ - iṣo māsaḥ /
ūrjo māsaḥ /
ikāraḥ - śucirmāsaḥ /
rephaḥ - śukro māsaḥ //


____________________________________________________________________


madhor ña ca || PS_4,4.129 ||


_____START JKv_4,4.129:

madhu-śabdān matvarthe ñaḥ pratyayo bhavati, cakārād yat ca /
uapsaṅkhyānāl luk ca /
mādhavaḥ, madhavyaḥ, madhuḥ /
tanvāṃ khalv api mādhavā, madhavyā, madhuḥ tanūḥ //


____________________________________________________________________


ojaso 'hani yatkhau || PS_4,4.130 ||


_____START JKv_4,4.130:

matvarthe ity eva /
ojaḥ-śadān matvayarthe yatkhau pratyayau bhavato 'hanyabhidheye /
ojasyamahaḥ /
ojasīnamahaḥ //


____________________________________________________________________


veśo-yaśa-āder bhagād yal || PS_4,4.131 ||


_____START JKv_4,4.131:
matvarthe ity eva veśoyaśasī ādau yasya prātipadikasya tasmād veśoyaśāader bhagāntāt prātipadikāt matvarthe yal pratyayo bhavati /
lakāraḥ svarārthaḥ veśobhago vidyate yasya sa veśobhagyaḥ /
yaśobhagyaḥ /
veśaḥ iti valam ucyate /
śrīkāmaprayatnamāhātmyavīryayaśassu bhagaśabdaḥ /
veśaś ca asau bhagaś ca śrīprabhṛtir veśobhagaḥ, so 'sya asti iti veśobhagyaḥ //


____________________________________________________________________


[#462]
kha ca || PS_4,4.132 ||


_____START JKv_4,4.132:

veśoyaśāader bhagāntāt prātipadikāt matvarthe khaḥ pratyayo bhavati /
yogavibhāgo yathāsaṅkhyanirāsārthaḥ uttarārthaś ca /
cakārāt yat /
veśobhagīnaḥ, veśobhagyaḥ /
yaśobhagīnaḥ, yaśobhagyaḥ //


____________________________________________________________________


pūrvaiḥ kṛtam ina-yau ca || PS_4,4.133 ||


_____START JKv_4,4.133:

matvarthe iti nivṛttam /
nirdeśād eva samarthavibhaktiḥ /
pūrvaśabdāt tṛtīyāsamarthāt kṛtam ity etasminn arthe ina ya ity etau pratyayau bhavataḥ /
cakārāt kha ca /
gambhīrebhiḥ prathibhiḥ pūrviṇebhiḥ /
pūrvyaiḥ /
pūrvīṇaiḥ /
pūrvaiḥ iti bahuvacanān tena pūrvapuruṣāḥ ucyante /
tatkṛtāḥ panthānaḥ praśastā iti pathāṃ praśaṃsā //


____________________________________________________________________


adbhiḥ saṃskṛtam || PS_4,4.134 ||


_____START JKv_4,4.134:
nirdeśād eva samarthavibhaktiḥ /
ap-śabdāt tṛtīyāsamarthāt saṃskṛtam ity etasminn arthe yat pratyayo bhavati /
yasya+idam apyaṃ haviḥ /
adbhiḥ saṃskṛtam iti //


____________________________________________________________________


sahasreṇa saṃmitau ghaḥ || PS_4,4.135 ||


_____START JKv_4,4.135:

nirdeśād eva samarthavibhaktiaḥ /
sahasra-śabdāt tṛtīyāsamarthāt sammita ity etasminn arthe ghaḥ pratyayo bhavati /
sammitaḥ tulyaḥ, sadṛśaḥ /
ayama gniḥ sahasriyaḥ /
sahasratulyaḥ ity arthaḥ /
kecit tu samitau iti paṭhanti /
tatra api samityā sammitaḥ eva lakṣayitavyaḥ /
tatra chandasi prayogadarśanāt //


____________________________________________________________________


matau ca || PS_4,4.136 ||


_____START JKv_4,4.136:

matvarthe ca sahasra-śabdāt ghaḥ pratyayo bhavati /
sahasram asya vidyate sahasriyaḥ /
tapaḥ-sahasrābhyāṃ vini-inī (*5,2.102), aṇ ca (*5,2.103) ity asya apavādaḥ //


____________________________________________________________________

somam arhati yaḥ || PS_4,4.137 ||


_____START JKv_4,4.137:

nirdeśād eva samarthavibhaktiḥ /
soma-śabdāt dvitīyāsamarthāt arhati ity etasminn arthe yaḥ pratyayo bhavati /
somam arhanti somyā brāhmaṇāḥ /
yajñārhāḥ ity arthaḥ /
yati prakṛte ya-grahaṇam /
svare viśeṣaḥ //


____________________________________________________________________


[#463]

maye ca || PS_4,4.138 ||


_____START JKv_4,4.138:

soma-grahaṇaṃ yaś ca anuvartate /
maya iti mayaḍartho lakṣyate /
soma-śabdān mayaḍarthe yaḥ pratyayo bhavati /
āgatavikārāvayavaprakṛtā mayaḍarthāḥ /
hetum anuṣyebhyo 'nyatrasyāṃ rūpyaḥ (*4,3.81) mayaṭ ca (*4,3.82), mayaḍ-vā+etayor bhāṣāyām abhakṣya ācchādanayoḥ (*4,3.143), tatprakṛtavacane mayaṭ (*5,4.21) iti /
tatra yathāyogaṃ samarthavibhaktiḥ /
pibāti somyaṃ madhu /
somam ayam ity arthaḥ //


____________________________________________________________________


madhoḥ || PS_4,4.139 ||

_____START JKv_4,4.139:

yaśabdo nivṛttaḥ /
madhu-śabdān mayaḍarthe yatpratyayo bhavati /
madhavyān stokān /
madhumayān ity arthaḥ //


____________________________________________________________________


vasoḥ samūhe ca || PS_4,4.140 ||


_____START JKv_4,4.140:

vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe ca /
yathāyogaṃ samarthavibhaktiḥ /
vasavyaḥ samūhaḥ /
mayaḍartho vā /
akṣarasamūhe chandasaḥ svārtha upasaṅkhyānam /
o śrāvaya iti caturakṣaram /
astu śrauṣaṭ iti caturakṣaram /
yaja iti dvyakṣaram /
ye yajāmahe iti pañcākṣaram /
dvyakṣaro vaṣaṭkāraḥ /
eśa vai saptadaśākṣaraś chandasyaḥ prajāpatiraṃryajño mantre vihitaḥ /
saptadaśākṣarāṇy eva chandasyaḥ ity arthaḥ /
chandaḥśabdād akṣarasamūhe vartamānāt svārthe yat pratyayaḥ /
vasuśabdād api yad vaktavyaḥ /
hasto pṛṇasva bahubhir vasavyaiḥ /
vasubhiḥ ity arthaḥ /
āgnirāśe vasavyasya /
vasoḥ ity arthaḥ //


____________________________________________________________________

nakṣatrād ghaḥ || PS_4,4.141 ||


_____START JKv_4,4.141:

nakṣatra-śabdād ghaḥ pratyayo bhavati svārthe /
samūhe iti na anuvartate /
nakṣatriyebhyaḥ svāhā //


____________________________________________________________________


sarvadevāt tātil || PS_4,4.142 ||


_____START JKv_4,4.142:

sarvadeva-śabdābhyāṃ tātil pratyayo bhavati chandasi viṣaye svārthikaḥ /
sarvatātim /
devatātim //


____________________________________________________________________


[#464]

śiva-śam-ariṣṭasya kare || PS_4,4.143 ||


_____START JKv_4,4.143:

karoti iti karaḥ pratyayārthaḥ /
tatsāmarthyalabhyā ṣaṣṭhī samarthavibhaktiḥ /
śivādibhyaḥ śabdebhyaḥ ṣaṣṭhīsamarthebhyaḥ kare ity etasminn arthe tātil pratyayo bhavati /
śivaṃ karoti iti śivatātiḥ /
śaṃtātiḥ /
ariṣṭatātiḥ //


____________________________________________________________________


bhāve ca || PS_4,4.144 ||


_____START JKv_4,4.144:

bhāve cārthe chandasi viṣaye śivādibhyaḥ tātil pratyayo bhavati /
śivasya bhāvaḥ śivatātiḥ /
śaṃtātiḥ /
śriṣṭatātiḥ /
yataḥ pūrṇo 'vadhiḥ /
ataḥ paramanyaḥ pratyayo 'dhikriyate //
iti śrijayādityaviracitāyāṃ kāśikāyāṃ vṛttau caturthādhyāyasya caturthaḥ pādaḥ //
prathamo bhāgaḥ samāptaḥ

[#465]

pañcamo 'dhyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


prāk-krītāc chaḥ || PS_5,1.1 ||


_____START JKv_5,1.1:

tena krītam (*5,1.37) iti vakṣyati /
prāg etasmāt krīta-saṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ cha-pratyayasteṣv adhikṛto veditavyaḥ /
vakṣyati tasmai hitam (*5,1.5) iti /
vatsebhyo hitaḥ vatsīyo godhuk /
karabhīyaḥ uṣṭraḥ /
akarabhīyaḥ /
avatsīyaḥ /
artho 'vadhitvena gṛhītaḥ, na pratyayaḥ /
tena prāk ṭhañaḥ chanḥ iti noktam //


____________________________________________________________________


u-gavādibhyo yat || PS_5,1.2 ||


_____START JKv_5,1.2:

prāk krītāt ity eva /
u-varṇāntāt prātipadikāt gava-ādibhyaś ca yat pratyayo bhavati prāk-krītiyeṣv artheṣu /
chasya apavādaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
kamaṇḍalavyā mṛttikā /
gavādibhyaḥ khalv api - gavyam /
haviṣyam /
sanaṅgurnāma carmavikāraḥ /
tataḥ paratvāt carmaṇo 'ñ (*5,1.15) ity eṣa vidhiḥ prāpnoti /
tathā carurnāma haviḥ, sakturannavikāraḥ /
apūpādiṣu annavikārebhyaś ca iti paṭhyate /
tato vibhāṣā havir-apūpa-ādibhyaś ca (*5,1.3) ity eṣa vidhiḥ prāpnoti /
tatra sarvatra pūrvavipratiṣedhena yat-pratyay eva+iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, saktavyā dhānāḥ iti /
gavādiṣu nābhi nabha ca iti paṭhyate /
tasya ayam arthaḥ /
nābhi-śabdo yat-pratyayam utpādayati nabhaṃ cādeśam āpadyate iti /
nābhaye hitaḥ nabhyo 'kṣaḥ /
nabhyamañjanam /
yas tu śarīra-avayavād yat (*5,1.6) iti yati kṛte, nābhaye hitaṃ nābhyaṃ tailam iti bhavitavyam /
gava-ādiṣu yatā sanniyukto nabhabhāvo 'tra na bhavati /
go /
havis /
varhiṣ /
khaṭa /
aṣṭakā /
yuga /
medhā /
srak /
nābhi nabhaṃ ca /
śunaḥ samprasāraṇaṃ vā ca dīrghatvaṃ tatsaniyogena cāntodāttatvam /
śunyaṃ, śūnyam /
cakārasya anukta-samuccaya-arthatvāt nas taddhite iti lopo na syāt /
ūdhaso 'naṅ ca /
ūdhanyaḥ kūpaḥ /
khara /
skhada /
akṣara /
viṣa /
gavādiḥ //


____________________________________________________________________


[#466]

kaṃvalāc ca sañjñāyām || PS_5,1.3 ||


_____START JKv_5,1.3:

kambalāt prākkrītīyeṣv artheṣu yat pratyayo bhavati sañjñāyāṃ viṣaye /
chasya apavādaḥ /
kambalyam ūrṇāpalaśatam /
sañjñāyām iti kim ? kambalīyā ūrṇā //


____________________________________________________________________


vibhāṣā havir-apūpa-ādibhyaḥ || PS_5,1.4 ||


_____START JKv_5,1.4:

havir-viśeṣa-vācibhyo 'pūpa-ādibhyaś ca prātipadikebhyaḥ prakkrītīyeṣv artheṣu vibhāṣā yat pratyayo bhavati /
āmikṣyaṃ dadhi, āmikṣīyaṃ dadhi /
puroḍāśyāstaṇḍulāḥ, pūroḍāśīyāḥ /
haviśśabdāt tu gavādiṣu paṭhān nityam eva bhavati /
apūpādibhyaḥ - apūpyam, apūpīyam /
taṇḍulyam, taṇḍulīyam /
apūpa /
taṇḍula /
abhyūṣa /
abhyoṣa /
pṛthuka /
abhyeṣa /
argala /
musala /
sūpa /
kaṭaka /
karṇaveṣṭaka /
kiṇva /
annavikārebhyaḥ /
pūpa /
sthūṇā /
pīpa /
aśva /
patra /
apūpādiḥ //


____________________________________________________________________


tasmai hitam || PS_5,1.5 ||


_____START JKv_5,1.5:

tasmai iti caturthī-samarthād htam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
vatsebhyo hito godhuk vatsīyaḥ /
avatsīyaḥ /
paṭavyam /
gavyam /
haviṣyam /
apūpyam /
apūpīyam //


____________________________________________________________________


śarīra-avayavād yat || PS_5,1.6 ||


_____START JKv_5,1.6:

śarīra prāṇikāyaḥ /
śarīra-avayava-vācinaḥ prātipadikāt yat pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
dantyam /
kaṇṭhyam /
oṣṭhyam /
nābhyam /
nasyam //


____________________________________________________________________


khala-yava-māṣa-tila-vṛṣa-brahmaṇaś ca || PS_5,1.7 ||


_____START JKv_5,1.7:

khala-ādibhyo yat pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
khalāya hitam khalyam /
yavyam /
māṣyam /
tilyam /
vṛṣyam /
brahmaṇyam /
vṛṣṇe hitam, brāhmaṇebhyo hitam iti vākyam eva bhavati /
cha-pratyayo 'pi na bhavati, anabhidhānāt /
cakāro 'nukta-samuccaya-arthaḥ /
rathāya hitā rathyā //


____________________________________________________________________


[#467]

ajāvibhyāṃ thyan || PS_5,1.8 ||


_____START JKv_5,1.8:

aja avi ity etābhyāṃ thyan pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /

[#469]

ajathyā yūthiḥ /
avithyā //


____________________________________________________________________


[#467]

ātman-viśvajana-bhoga-uttarapadāt khaḥ || PS_5,1.9 ||


_____START JKv_5,1.9:

ātman viśvajana ity etābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
ātmann iti nalopo na kṛtaḥ prakṛti-parimāṇa-jñāpana-artham /
tena+uttarapada-grahaṇam bhoga-śabdena+eva sambadhyate, na tu pratyekam /
ātmane hitam ātmanīnam /
ātma-adhvānau khe (*6,4.169) iti prakṛtibhāvaḥ /
viśvajanebhyo hitam viśvajanīnam /
karmadhārayād eva+iṣyate /
ṣaṣṭhī-samāsād bahuvrīheś ca cha eva bhavati /
viśvajanāya hitam viśvajanīyam /
pañcajanādupasaṅkhyānam /
pañcajanāc ca khaḥ /
atra api karmadhārayād iṣyate /
pañcajanīnam /
anyatra pañcajanīyam /
sarvajānāṭ ṭhañ khaś ca /
sārvajanikam, sarvajanīnam /
atra api karmadhārayād eva /
sarvajanīyam anyatra /
mahājanānnityaṃ ṭhañ vaktavyaḥ /
mahājanāya hitam māhājanikam /
tatpuruṣād eva /
bahuvrīhes tu cha eva bhavati /
mahājanīyam /
bhogottarapadāt khalv api - mātṛbhogīṇaḥ /
pitṛbhogīṇaḥ /
bhoga-śabdaḥ śarīra-vācī /
kevalebhyo mātrādibhyaḥ cha eva bhavati /
mātrīyam /
pitiriyam /
rājācāryābhyāṃ tu nityam /
bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, na kevalābhyām /
rājabhogīnaḥ /
ācāryādaṇatvaṃ ca /
ācāryabhogīnaḥ /
kevalābhyāṃ vākyam eva bhavati, rājñe hitam, ācāryāya hitam iti //


____________________________________________________________________


[#468]

sarva-puruṣābhyāṃ ṇa-ḍhañau || PS_5,1.10 ||


_____START JKv_5,1.10:

sarva-puruṣābhyāṃ yathāsaṅkhyaṃ ṇaḍañau pratyayau bhavataḥ tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
sarvasmai hitam sārvam /
pauruṣeyam /
sarvāṇṇasya vā vacanam /
sārvam, sarvīyam /
puruṣādvadhavikārasamūhatena kṛteṣv iti vaktavyam /
pauruṣeyo vadhaḥ, pauruṣeyo vikāraḥ, pauruṣeyaḥ samūho vā /
tena kṛte pauruṣeyo granthaḥ //


____________________________________________________________________


māṇava-carakābhyāṃ khañ || PS_5,1.11 ||


_____START JKv_5,1.11:

māṇavacaraka-śabdābhyāṃ khañ pratyayo bhavati tasmai hitam ity etasmin viṣaye /
chasya apavādaḥ /
māṇavāya hitam māṇavīnam /
cārakīṇam //

____________________________________________________________________


tad-arthaṃ vikṛteḥ prakṛtau || PS_5,1.12 ||


_____START JKv_5,1.12:

prakṛtiḥ upādānakāraṇaṃ, tasya+eva uttaram avasthāntaraṃ vikṛtiḥ /
vikṛti-vācinaḥ prātipādikāt prakṛtāv abhidheyāyāṃ yathāvihitaṃ pratyayo bhavati /
tadartham iti pratyayārtha-viśeṣaṇam /
tad iti sarvanāmnā vikṛtiḥ parāmṛśyate /
vikṛtyarthāyāṃ prakṛtau pratyayaḥ /
tadartha-grahaṇena prakṛter ananyārthatā ākhyāyate /
na prakṛtivikāra-sambhavam ātre pratyayaḥ, kiṃ tarhi, prakṛter ananyārthatve vivakṣite /
pratyayārthasya ca tadarthatve sati sāmarthyāl labhyā caturthī samarthavibhaktiḥ /
kecit tu tasmai hitam (*5,1.5) ity anuvartayanti /
aṅgārebhyo hitāni etāni kāṣṭhāni aṅgārīyāṇi kāṣṭhāni /
prākārīyā iṣṭakāḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
tadartham iti kim ? yavānāṃ dhānāḥ /
dhānānāṃ saktavaḥ /
prakṛtyantar anivṛttir atra vivakṣitā na tādarthyam dhānānāṃ saktavaḥ, na lājānām iti /
vikṛteḥ iti kim ? udakārthaḥ kūpaḥ /
vikṛti-grahaṇe 'kriyamāṇe yā kācit prakrtir gṛhyate, na+upādānakāraṇam eva /
bhavati ca kūpa udakasya prakṛtiḥ, tatra+utpādanāt /
na tu udakaṃ tasyaḥ vikṛtiḥ, atyantabhedāt prakṛtau iti kim ? asyarthā kośī /
asirayaso vikṛtir bhavati, na tu kośī tasya prakṛtir bhavati /
dvayor api prakṛti-vikṛtyor grahaṇe vivakṣitaḥ prakṛtivikārabhāvo labhyate //


____________________________________________________________________


[#469]

chadir-upadhi-baler ḍhañ || PS_5,1.13 ||


_____START JKv_5,1.13:

chadir-ādibhyaḥ śabdebhyaḥ ḍhañ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau (*5,1.12) ity etasmin viṣaye /
chasya apavādaḥ /
chādiṣeyāṇi tṛṇāni /
aupadheyaṃ dāru /
bāleyāstaṇḍulāḥ /
upadhi-śabdāt svārthe pratyayaḥ /
upadhīyate iti upadhiḥ rathāṅgaṃ aupadheyam api tad eva dāru //


____________________________________________________________________


ṛṣabha-upānahor ñyaḥ || PS_5,1.14 ||


_____START JKv_5,1.14:

ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikṛṭeḥ prakṛtau (*5,1.12) ity etasmin viṣaye /
chasya apavādaḥ /
ārṣabhyo vatsaḥ /
aupānahyo muñjaḥ /
carmaṇy api prakṛtitvena vivakṣite pūrvavipratiṣedhād ayam eva+iṣyate /
aupānahyaṃ carma //


____________________________________________________________________


carmaṇo 'ñ || PS_5,1.15 ||


_____START JKv_5,1.15:

carmaṇaḥ iti ṣaṣṭhī /
carmaṇo yā vikṛtiḥ tadvācinaḥ prātipadikāt añ pratyayo bhavati tadarthaṃ vikṛteḥ prakṛtau (*5,1.12) ity etasmin viṣaye /
chasya apavādaḥ /
vārdhraṃ carma /
vāratraṃ carma //


____________________________________________________________________


tad asya tad asmin syād iti || PS_5,1.16 ||


_____START JKv_5,1.16:

tad iti prathamā samarthavibhaktiḥ, asya iti pratyayārthaḥ, syāt iti prakṛtiviśeṣaṇam /
iti-karaṇo vivakṣārthaḥ /
evaṃ dvitīye 'pi vākye /
saptamy-arthe tu pratyaya ity etāvān viśeṣaḥ /
prathamāsamarthāt ṣaṣṭhyarthe saptamyarthe ca yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ syāc cet tad bhavati /
iti-karaṇaḥ tataś ced vivakṣā /
prākāra āsāmiṣṭakānāṃ syāt prākārīyā iṣṭakāḥ /
prāsādīyaṃ dāru /
saptamyarthe khalv api - prākāro 'smin deśe syāt prākārīyo deśaḥ /
prāsādīyā bhūmiḥ /
syād iti sambhāvanāyāṃ liṅ, sambhāvane 'lam iti ced ity ādinā /
iṣṭakānāṃ vahutvena tat sambhāvyate prākāra āsāmiṣṭakānāṃ syāt iti /
deśasya ca guṇena sambhāvyate prāsādo 'smin deśe syāt iti /
prakṛtivikārabhāvastādarthyaṃ ca+iha na vivakṣitam /
kiṃ tarhi, yogyatāmātram /
tena pūrvasya ayam aviṣayaḥ /
dvistad-grahaṇaṃ nyāya-pradarśanārtham, anekasmin pratyayārthe pratyekaṃ samarthavibhaktiḥ sambandhanīyā iti /
atha+iha kasmān na bhavati, prāsādo devadattasya syāt iti ? guṇavānayaṃ sambhāvyate prāsādalābho 'sya iti /
iti-karaṇo vivakṣārthaḥ ity uktam //


____________________________________________________________________

[#470]

parikhāyā ṭhañ || PS_5,1.17 ||


_____START JKv_5,1.17:

parikhāś-abdāt ḍhañ pratyayo bhavati tad asya tad asmin syāt (*5,1.16) ity etasminn arthe /
chasya apavādaḥ /
pārikheyī bhūmiḥ /
chayatoḥ pūrṇo 'vadhiḥ /
itaḥ paramanyaḥ pratyayo vidhīyate //


____________________________________________________________________


prāg-vateṣ ṭhañ || PS_5,1.18 ||


_____START JKv_5,1.18:

tena tulyaṃ kriyā ced vatiḥ (*5,1.115) iti vakṣyati /
prāg etasmād vatisaṃ-śabdanād yānita ūrdhvam anukramiṣyāmaḥ ṭhañ pratyayas teṣv adhikṛto viditavyaḥ /
vakṣyati - pārāyaṇaturāyaṇacāndrāyaṇaṃ vartayati /
pārāyaṇikaḥ /
taurāyaṇikaḥ /
cāndrāyaṇikaḥ //


____________________________________________________________________


ā-arhād a-gopuccha-saṅkhyā-parimāṇāṭ ṭhak || PS_5,1.19 ||


_____START JKv_5,1.19:

tad arhati (*5,1.63) iti vakṣyati /
ā etasmād arhasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ ṭhak pratyayas teṣv adhikṛto veditavyaḥ, gopucchādīn varjayitvā /
abhividhāv ayam ākāraḥ, tena arhaty artho 'pi ṭhak bhavatyeva /
ṭhañ-adhikāram adhye tadapavādaḥ ṭhagvidhīyate /
vakṣyati - tena krītam (*5,1.37) /
naiṣkikam /
pāṇikam /
agopucchasaṅkhyāparimāṇāt iti kim ? gopucchena krītaṃ gaupucchikam /
saṅkhyā - ṣāṣṭikam /
parimāṇa - prāsthikam /
kauḍavikam /
ṭhañ pratyudāhriyate /
saṅkhyāparimāṇayoḥ ko viśeṣaḥ ? bhedagaṇanaṃ saṅkhyā ekatvādiḥ /
gurutvamānam unmānaṃ palādi /
āyāmamānaṃ pramāṇaṃ vitastyādi /
ārohapariṇāhamānaṃ parimāṇaṃ prasthādi /
ūrdhvamānaṃ kilonmānaṃ parimāṇaṃ tu sarvataḥ āyāmastu pramāṇaṃ syāt saṅkhyā bāhyā tu sarvataḥ //


____________________________________________________________________


asamāse niṣka-ādibhyaḥ || PS_5,1.20 ||


_____START JKv_5,1.20:

ārhāt ity eva /
viṣkādibhyaḥ śabdebhyo 'samāse ṭhak pratyayo bhavati ārhīyeṣv artheṣu /
ṭhaño 'pavādaḥ /
naiṣkikam /
pāṇikam /
pādikam /
māṣikam /
asamāse iti kim ? paramanaiṣkikam /
uttamanaiṣkikam /
ṭhaj eva bhavati, arimāṇāntasya ity uttarapadavṛddhiḥ /
atha kimartham asamāse ity ucyate yāvatā grahaṇavatā prātipadikena tadantavidhiḥ pratiṣidhyate ? niṣkādiṣv asamāsa-grahaṇaṃ jñāpakaṃ pūrvatra tadantāpratiṣedhasya /
ugavādibhyo yat (*5,1.2) - gavyam, sugavyam, atisugavyam vibhāṣā havir-apūpādibhyaḥ (*5,1.4) - apūpyam, apūpīyam, yavāpūpyam, yavāpūpīyam /

[#471]

śarīra-avayavād yat (*5,2.6) - dantyam, rājadantyam ity evamādi sidhdaṃ bhavati /
ita uttaraṃ ca saṅkhyāpūrvapadānāṃ tadantavidhir iṣyate /
pārāyaṇa-turāyaṇa-cāndrāyaṇaṃ vartayati (*5,1.72) - dvaipārāyaṇikaḥ, traipārāyaṇikaḥ /
lugantāyāḥ tu prakṛter na+iṣyate /
dvābhyāṃ śūrpābhyāṃ krītam dviśūrpam /
triśūrpam /
dviśūrpeṇa krītam iti tadantavidhi-pratiṣedhāt śūrpād añ anyatrasyām (*5,1.26) iti añ na bhavati /
sāmānyavihitaṣ ṭhañ eva bhavati /
dviśaurpikam /
ṭhaño dviguṃ pratyanimittāl lugabhāvaḥ /
tathā ca+uktam, prāgvateḥ saṅkhyāpūrvapadānāṃ tadant-agrahaṇam aluki iti /
niṣka /
paṇa /
pāda /
māṣa /
vāha /
droṇa /
ṣaṣti /
niṣkādiḥ //


____________________________________________________________________


śatāc ca ṭhanyatāv aśate || PS_5,1.21 ||

_____START JKv_5,1.21:

ārhāt ity eva /
śata-śabdāt ṭhanyatau pratyayau bhavataḥ aśate 'dhidheye ārhīyeṣv artheṣu /
kano 'pavādaḥ /
śatena krītaṃ śatikam, śatyam /
aśate iti kim ? śataṃ parimāṇam asya śatakaṃ nidānam /
pratyayārtho 'tra saṅghaḥ /
śatam eva vastutaḥ prakṛtyarthān na bhidyate /
iha tu na bhavati, śatena krītaṃ śatyaṃ śāṭakaśatam, śatikaṃ śāṭakaśatam iti /
vākyena hy atra pratyaya-arthasya tattvaṃ gamyate, na śrutyā /
tathā ca+uktam, śatapratiśedhe 'nyaśatatve 'pratiṣedhaḥ iti /
cakāro 'samāsa ity anukarṣaṇa-arthaḥ /
dvau ca śataṃ ca dviśataṃ, dviśatena krītaṃ dviśatakam /
triśatakam /
prāgvateḥ saṅkhyā-pūrvapadānāṃ tadantagrahaṇam aluki ity anayā iṣṭyā samāsād api prāpnoti //


____________________________________________________________________


saṅkhyāyā ati-śad-antāyāḥ kan || PS_5,1.22 ||


_____START JKv_5,1.22:

ārhāt ity eva /
saṅkhyāyā aty-antāyā aśad-antāyāś ca kan pratyayo bhavati ārhīyeṣu artheṣu /
ṭhaño 'pavādaḥ /
pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /
bahukaḥ /
gaṇakaḥ /
atiśadantāyāḥ iti kim ? sāptatikaḥ /
cātvāriṃśatkaḥ /
arthavatastiśabdasya grahaṇāḍ ḍateḥ paryudāso na bhavati, katikaḥ //


____________________________________________________________________


vator iḍ vā || PS_5,1.23 ||


_____START JKv_5,1.23:

vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍ-āgamo vidhīyate /
vatoḥ parasya ano vā iḍ-āgamo bhavati ārhīyeṣv artheṣu /
tāvatikaḥ, tāvatkaḥ /
yāvatikaḥ, yāvatkaḥ //


____________________________________________________________________


[#472]

viṃśati-triṃśadbhyāṃ ḍvun asañjñāyām || PS_5,1.24 ||


_____START JKv_5,1.24:

viṃśati-triṃśadbhyāṃ ḍvun pratyayo bhavati asañjñāyāṃ viṣaye ārhīyeṣv artheṣu /
viṃśakaḥ /
triṃśakaḥ /
ti viṃśater ḍiti (*6,4.142) iti tilopaḥ /
asañjñāyām iti kim ? viṃśatikaḥ /
triṃśatkaḥ /
kathaṃ punar atra kan, yāvatā atiśadantāyāḥ iti paryudāsena bhavitavyam ? yogavibhāgaḥ kariṣyate, viṃśati-triṃśadbhyāṃ kan pratyayo bhavati, tato ḍvun asañjñāyāṃ iti //


____________________________________________________________________


kaṃsāṭ ṭiṭhaṇ || PS_5,1.25 ||


_____START JKv_5,1.25:

kaṃsāṭ ṭiṭhan pratyayo bhavati ārhīyeṣv artheṣu /
ṭhaño 'pavādaḥ /
ṭakāro ṅīb-arthaḥ /
ikāra uccāraṇa-arthaḥ /
nakāraḥ svara-arthaḥ /
kaṃsikaḥ /
kaṃsikī /
ardhāc ca+iti vaktavyam /
ardhikaḥ /
ardhikī /
kārṣāpaṇāṭ ṭiṭhan vaktavyaḥ /
kārṣāpaṇikaḥ /
kārṣāpaṇikī /
pratiśabdaś ca asya ādeśo vā vaktavyaḥ /
pratikaḥ /
pratikī //


____________________________________________________________________


śūrpād añ anyatarasyām || PS_5,1.26 ||


_____START JKv_5,1.26:

śūrpa-śabdād anyatarasyām añ pratyayo bhavati ārhīyeṣv artheṣu /
ṭhaño 'pavādaḥ /
pakṣe so 'pi bhavati /
śūrpeṇa krītam śaurpam, śaurpikam //


____________________________________________________________________


śatamāna-viṃśatika-sahasra-vasanād aṇ || PS_5,1.27 ||


_____START JKv_5,1.27:

śatamānādibhyaḥ śabdebhyaḥ aṇ pratyayo bhavati ārhīyeṣv artheṣu /
ṭhak-ṭhañor apavādaḥ /
śatamānena krītaṃ śātamānaṃ śatam /
vaiśatikam /
sāhasram /
vāsanam //


____________________________________________________________________


[#473]

adhyardhapūrva-dvigor lug asañjñāyām || PS_5,1.28 ||


_____START JKv_5,1.28:

ārhāt ity eva /
adhyardha-śabdaḥ pūrvo yasmin tasmād adhyardhapūrvāt prātipadikad dvigoś ca parasya ārhīyasya lug bhavati asañjñāyāṃ iti kim ? pāñcalohitikam /
pāñcakalāpikam /
lohinī-śabdasya bhasyāḍhe taddhite iti puṃvadbhāvaḥ /
pratyayāntasya viśeṣaṇam asañjñā-grahaṇaṃ na cet pratyayāntaṃ sañjñā iti /
adhyardha-śabdaḥ saṅkhyā+eva, kimarthaṃ bhedena+upādīyate ? jñāpakārthaṃ, kvacid asya saṅkhyākāryaṃ na bhavati, saṅkhyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc (*5,4.17) iti //


____________________________________________________________________


vibhāṣā kārṣāpaṇa-sahasrābhyām || PS_5,1.29 ||


_____START JKv_5,1.29:

adhyardhapūrvād dvigoś ca kārṣāpaṇa-sahasrāntāt uttarasya ārhīya-pratyayasya vibhāṣā lug bhavati /
pūrveṇa luki nitya prāpte vikalpyate /
adhyardhakārṣāpaṇam, adhyardhakārśāpaṇikam /
dvikārṣāpaṇam, dvikārṣāpaṇikam /
aupasaṅkhyānikasya ṭiṭhano luk /
alukpakṣe ca pratirādeśo vikalpitaḥ /
adhyardhapratikam /
dvipratikam /
tripratikam /
sahasrāt - adhyardhasahasram, adhyardhasāhasram /
dvisahasram, dvisāhasram /
alukpakṣe saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca ity uttarapadavṛddhiḥ /
sauvarṇaśatamānayor upasaṅkhyānam /
adhyardhasuvarṇam, adhyardhasauvarṇikam /
dvisuvarṇam, dvisauvarṇikam /
adhyardhaśatamānam, adhyardhaśātamānam /
dviśatamānam, dviśātamānam /
parimāṇāntasya ity uttarapadavṛddhiḥ //


____________________________________________________________________


dvi-tri-pūrvān niṣkāt || PS_5,1.30 ||


_____START JKv_5,1.30:

dvigoḥ ity eva /
dvitripūrvād dvigor niṣkāntāt ārhīya-pratyayasya vibhāṣā lug bhavati /
dviniṣkam, dvinaiṣkikam /
triniṣkam, trinaiṣkikam /
bahupūrvāc ca+iti vaktavyam /
bahuniṣkam, bahunaiṣkikam /
parimāṇāntasya ity uttarapada-vṛddhiḥ //


____________________________________________________________________


bistāc ca || PS_5,1.31 ||


_____START JKv_5,1.31:

dvi-tri-pūrvāt iti cakāreṇa anukṛṣyate /
dvi-tri-pūrvād bistāntād dvigoḥ parasya ārhīya-pratyayasya vibhāṣā lug bhavati /
dvibistam, dvibaistikam /
tribistam, tribaistikam /
bahuvistam, bahubaistikam //


____________________________________________________________________


[#474]

viṃśatikāt khaḥ || PS_5,1.32 ||

_____START JKv_5,1.32:

adhyardhapūrvāt prātipadikād dvigoś ca viṃśatika-śabdāntāt ārhīyeṣv artheṣu khaḥ pratyayo bhavati /
adhyardhaviṃśaikīnam /
dviviṃśatikīnam /
triviṃśatikīnam /
vidhānasāmarthyāt asya luk na bhavati //


____________________________________________________________________


khāryā īkan || PS_5,1.33 ||


_____START JKv_5,1.33:

adhyardhapūrvad dvigoḥ ity eva adhyardhapūrvāt prātipadikād dvigoś ca khārī-śabdānatāt ārhīyeṣv artheṣu īkan pratyayo bhavati /
adhyardhakhārīkam /
dvikhārīkam /
kevalāyāś ca+iti vaktavyam /
khārīkam /
kākiṇyāś ca+upasaṅkhyānam /
adhyardhakākiṇīkam /
dvikākiṇīkam /
trikākiṇīkam /
kevalāyāś ca /
kākiṇīkam //


____________________________________________________________________

paṇa-pāda-māṣa-śatād yat || PS_5,1.34 ||


_____START JKv_5,1.34:

adhyardhapūrvād dvigoḥ ity eva /
adhyardhapūrvād dvigoś ca paṇ-apāda-māṣa-śata-śabdāntāt ārhīyeṣv artheṣu yat pratyayo bhavati /
avyardhapaṇyam /
dvipaṇyam /
tripaṇyam /
pāda - adhyardhapādyam /
dvipādyam /
tripādyam /
padbhāvo na bhavati pad yaty-atadarthe (*6,3.53) iti /
prāṇy-aṅgasya sa iṣyate /
idaṃ tu parimāṇam /
māṣa - adhyardhamāṣyam /
dvimāsyam /
trimāsyam /
śata - adhyardhaśatyam /
dviśatyam /
triśatyam //


____________________________________________________________________


śāṇād vā || PS_5,1.35 ||

_____START JKv_5,1.35:

adhyardhapūrvāt dvigoḥ ity eva /
śāṇa-śabdād adhyardhapūrvād dvigor ārhīyeṣv artheṣu vā yat pratyayo bhavati /
ṭhaño 'pavādaḥ /
pakṣe so 'pi bhavati, tasya ca luk /
adhyardhaśāṇyam, adhyardhaśāṇam /
dviśāṇyam, dviśāṇam /
triśāṇyam, triśāṇam /
śatāc ca+iti vaktavyam /
adhyardhaśatyam, dhyardhaśatam /
dviśatyam, dviśatam /
triśatyam, triśatam //


____________________________________________________________________


[#475]

dvi-tri-pūrvād aṇ ca || PS_5,1.36 ||


_____START JKv_5,1.36:

śāṇād vā (*5,1.35) ity eva /
dvi-tri-pūrvāc chāṇāntāt prātipadikād ārhīyeṣv artheṣu aṇ pratyayo bhavati, cakārād yac ca vā /
tena trairūpyaṃ samadyate /
dvaiśāṇam, dviśāṇyam, dviśāṇam /
traiśāṇam, triśāṇyam, triśāṇam /
parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) iti paryudāsādivṛddhir eva bhavati //


____________________________________________________________________


tena krītam || PS_5,1.37 ||

_____START JKv_5,1.37:

ṭhañādayas trayodaśa pratyayāḥ prakṛtāḥ /
teṣām itaḥ prabhṛti samartha-vibhaktayaḥ pratyayārthāś ca nirdiśyante tena iti tṛtīyāsamarthāt krītam ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
saptatyā krītam sāptatikam /
āśītikam /
naiṣkikam /
pāṇikam /
pādikam /
māṣikam /
śatyam /
śatikam /
dvikam /
trikam /
tena iti mūlyāt karaṇe tṛtīyā samartha-vibhaktiḥ /
anyatrān abhidhānān na bhavati, devadattena krītam, pāṇinā krītam iti /
dvivacana-bahuvacana-antāt pratayayo na bhavati, prasthābhyāṃ krītam, prasthaiḥ krītam iti, anabhidhānād eva /
yatra tu prakṛtyarthasya saṅkhyābhedāvagame pramāṇam asti tatra dvivacana-bahuvacana-antād api pratyayo bhavati /
dvābhyāṃ krītam dvikam /
trikam /
pañcakam /
tathā mudgaiḥ krītam maudgikam /
māṣikam /
na hy ekena mudgena krayaḥ sambhavati //


____________________________________________________________________


tasya nimittaṃ saṃyoga-utpātau || PS_5,1.38 ||


_____START JKv_5,1.38:

tasya iti ṣaṣṭhīsamarthāt nimittam ity etasminn arthe yathāvihitaṃ pratyayo bhavati, yat tan nimittaṃ saṃyogaś cet sa bhavati utpāto vā saṃyogaḥ sambandhaḥ prāṇināṃ śubhāśubhasūcakaḥ /
mahābhūta-pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, śatikaḥ /
sāhasraḥ /
utpataḥ khalv api - śatasya nimittaṃ utpātaḥ dakṣiṇākṣispandanam śatyam, śatikam /
sāhasram /
tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ śamanakopanayor upasaṅkhyānam /
vātasya śamanaṃ kopanaṃ vā vātikam /
paittikam /
ślaiṣmikam /
sannipātāc ca+iti vaktavyam /
sānnipātikam //


____________________________________________________________________


godvyaco 'saṅkhyā-parimāṇa-aśva-ader yat || PS_5,1.39 ||


_____START JKv_5,1.39:

gośabdād dvyacaś ca prātipadikāt saṅkhyā-parimāṇa-aśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasminn arthe /
ṭhañādīnām apavādaḥ /
goḥ nimittaṃ saṃyogaḥ utpāto vā gavyaḥ /

[#476]

dvyacaḥ khalv api - dhanyam /
svargyam /
yaśasyam /
āyuṣyam /
asaṅkhyā-parimāṇa-aśvāder iti kim ? pañcānāṃ nimittam pañcakam /
saptakam /
aṣṭakam /
parimāṇa - prāsthikam /
khārīkam /
aśvādi - āśvikaḥ /
brahmavarcasād upasaṅkhyānam /
brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam /
aśva /
aśman /
gaṇa /
ūrṇā /
umā /
vasu /
varṣa /
bhaṅga /
aśvādiḥ //


____________________________________________________________________


putrāc cha ca || PS_5,1.40 ||


_____START JKv_5,1.40:

putra-śabdāc chaḥ pratyayo bhavati, cakārād yat ca tasya nimittaṃ saṃyoga+utpātau (*5,1.38) ity etasmin viṣaye /
dvyacaḥ iti nitye yati prāpte vacanam /
putrasya nimittaṃ saṃyogaḥ utpāto vā putrīyam, putryam //


____________________________________________________________________


sarvabhūmi-pṛthivībhyām aṇañau || PS_5,1.41 ||


_____START JKv_5,1.41:

sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇañau pratyayu bhavataḥ tasya nimittaṃ saṃyoga-utpātau (*5,1.38) ity etasmin viṣaye /
ṭhako 'pavādau /
sarvabhūmer nimittaṃ saṃyoga utpāto vā sārvabhaumaḥ /
pārthivaḥ /
sarvabhūmeḥ anuśatikādi pāṭhādubhayapada-vṛddhiḥ //


____________________________________________________________________

tasya+īśvaraḥ || PS_5,1.42 ||


_____START JKv_5,1.42:

tasya iti ṣaṣṭhīsamarthābhyāṃ sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ īśvaraḥ ity etasmin viṣaye /
sarvabhūmeḥ īśvaraḥ sārvabhaumaḥ /
pārthivaḥ /
ṣaṣṭhīprakaraṇe punaḥ ṣaṣṭhīsamartha-vibhakti-nirdeśaḥ pratyayārthasya nivṛttaye /
anyathā saṃyogotpātāv iva īśvaro 'pi pratyayārthasya nimittasya viśeṣaṇaṃ saṃbhāvyeta //


____________________________________________________________________


tatra vidita iti ca || PS_5,1.43 ||


_____START JKv_5,1.43:

tatra iti saptamīsamarthābhyāṃ sarvabhūmi-pṛthivī-śabdābhyāṃ yathāsaṅkhyam aṇ-añau pratyayau bhavataḥ viditaḥ ity etasminn arthe /
vidito jñātaḥ prakāśitaḥ ity arthaḥ /
sarvabhūmau viditaḥ sārvabhaumaḥ /
pārthivaḥ //


____________________________________________________________________

loka-sarvalokāṭ ṭhañ || PS_5,1.44 ||


_____START JKv_5,1.44:

loka-sarvaloka-śabdābhyāṃ tatra iti saptamīsamarthābhyām viditaḥ ity etasmin viṣaye ṭhañ pratyayo bhavati /
loke viditaḥ laukikaḥ /
sārvalaukikaḥ /
anuśatikāditvāt ubhayapada-vṛddhiḥ //


____________________________________________________________________


[#477]

tasya vāpaḥ || PS_5,1.45 ||


_____START JKv_5,1.45:

tasya iti ṣaṣṭhīsamarthād vāpaḥ ity etasminn arthe yathāvihitaṃ pratyayo bhavati /
upyate 'smin vāpaḥ kṣetram ucyate /
prasthasya vāpaḥ kṣetraṃ prāsthikam /
drauṇikam /
khārīkam //


____________________________________________________________________


pātrāt ṣṭhan || PS_5,1.46 ||

_____START JKv_5,1.46:

pātra-śabdāt ṣṭhan pratyayo bhavati tasya vāpaḥ (*5,1.45) ity etasmin viṣaye /
ṭhaño 'pavādaḥ /
nakāraḥ svarārthaḥ /
ṣakāro ṅīṣ-arthaḥ /
pātra-śabdaḥ parimāṇavācī /
pātrasya vāpaḥ pātrikaṃ kṣetram /
pātrikī kṣetrabhaktiḥ //


____________________________________________________________________

tad asmin vṛddhy-āya-lābha-śulka-upadā dīyate || PS_5,1.47 ||


_____START JKv_5,1.47:

tad iti prathamāsamarthād asminn iti saptamyarthe yathāvihitaṃ pratyayo bhavati, yat tat prathamāsamarthaṃ vṛddhyādi cet tad dīyate /
dīyate ity ekavacanāntaṃ vṛddhyādibhiḥ pratyekam abhisambadhyate /
tatra yad adhamarṇena uttamarṇāya mūladhanātiriktaṃ deyaṃ tad vṛddhiḥ /
grāmādiṣu svāmigrāhyo bhāgaḥ āyaḥ /
paṭādīnām upādānamūlādatiriktaṃ dravyaṃ lābhaḥ /
rakṣānirveśo rājabhāgaḥ śulkaḥ /
utkocaupadā /
pañca asmin vṛddhir vā āyo vā lābho vā śulko vā upadā vā dīyate pañcakaḥ /
saptakaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ //
caturthyartha upasaṅkhyānam /
pañca asmai vṛddhir vā āyo vā lābho vā upadā vā dīyate pajcako devadattaḥ /
siddhaṃ tv adhikaraṇatvena vivakṣitatvāt /
samamabrāhmaṇe dānam iti yathā //


____________________________________________________________________


pūraṇa-ardhāṭ ṭhan || PS_5,1.48 ||


_____START JKv_5,1.48:

pūraṇa-vācinaḥ śabdāt ardha-śabdāc ca ṭhan pratyayo bhavati tad asmin vṛddhy-āya. lābhaśulka-upadā dīyate (*5,1.47) ity etasminn arthe /
yathāyathaṃ ṭhakṭiṭhanor apavādaḥ /
dvitīyo vṛddhyādir asmin dīyate dvitīyikaḥ /
tṛtīyikaḥ /
pañcamikaḥ /
saptamikaḥ /
ardhikaḥ /
ardha-śabdo rupakārdhasya rūḍhiḥ //


____________________________________________________________________


bhāgād yac ca || PS_5,1.49 ||


_____START JKv_5,1.49:

bhāga-śadād yat pratyayo bhavati, cakārāt ṭhan ca, tad asmin vṛddhy-āya-lābhaśulka-upadā dīyate (*5,1.47) ity etasminn arthe /
ṭhaño 'pavādaḥ /
bhāgo /
vṛddhyādir asmin dīyate bhāgyaṃ, bhāgikaṃ śatam /
bhāgyā, bhāgikā viṃśatiḥ /
bhāga-śabdo 'pi rūpakārdhasya vācakaḥ //


____________________________________________________________________


[#478]

tad dharati vahavty āvahati bhārād vaṃśādibhyaḥ || PS_5,1.50 ||


_____START JKv_5,1.50:

tad iti dvitīyāsamarthād dharaty-ādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /
prakṛti-viśeṣaṇaṃ bhārād vaṃśādibhyaḥ iti /
vaṃśādibhyaḥ paro yo bhāra-śabdaḥ tadantāt prātipadikāt iti /
vaṃśabhāraṃ harati vahati āvahati vā vāṃśabhārikaḥ /
kauṭajabhārikaḥ /
bālvajabhārikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyaḥ iti kim ? vrīhibhāraṃ harati /
aparā vṛttiḥ - bhārād vaṃśādibhyaḥ iti, bhārabhūtebhyo vaṃśādibhyaḥ ity arthaḥ /
bhāra-śabdo 'rthadvāreṇa vaṃśādīnāṃ viśeṣaṇam /
bhārabhūtān vaṃśān harati vāṃśikaḥ /
kauṭajikaḥ /
bālvajikaḥ /
bhārāt iti kim ? vaṃśaṃ harati /
vaṃśādibhyāḥ iti kim ? bhārabhūtān vrīhīn vahati /
sūtrārthadvayam api ca+etad ācāryeṇa śiṣyāḥ pratipāditāḥ /
tadubhayam api grāhyam /
harati deśāntaraṃ prāpayati corayati vā /
vahaty utkṣipya dhārayati ity arthaḥ /
āvahati utpādayati ity arthaḥ /
vaṃśa /
kuṭaja /
balvaja /
mūla /
akṣa /
sthūṇā /
aśman /
aśva /
ikṣu /
khaṭvā /
vaṃśādiḥ //


____________________________________________________________________


vasna-dravyābhyāṃ ṭhan-kanau || PS_5,1.51 ||


_____START JKv_5,1.51:

vasna-dravya-śabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kan ity aitau pratyayau bhavato haratyādiṣv artheṣu /
vasnaṃ harati vahati vā vasnikaḥ /
dravyakaḥ //


____________________________________________________________________

sambhavaty avaharati pacati || PS_5,1.52 ||


_____START JKv_5,1.52:

tat iti dvitīyā samartha-vibhaktir anuvartate /
tad iti dvitiyāsamarthāt sambhavatyādiṣv artheṣu yathāvihitaṃ pratyayo bhavati /
tatra adheyasya pramāṇānatirekaḥ sambhavaḥ /
upasaṃharaṇam avahāraḥ /
vikledanaṃ pākaḥ /
prasthaṃ sambhavati avaharati pacati vā prāsthikaḥ /
kauḍavikaḥ /
khārīkaḥ /
nanu ca pāke ca sambhavo 'sti ? na asty atra niyogaḥ /
prasthaṃ pacati brāhmaṇī prāsthikī /
tatpacati iti droṇādaṇ ca /
droṇaṃ pacati drauṇī, drauṇikī //


____________________________________________________________________


[#479]

āḍhaka-ācita-pātrāt kho 'nyatarasyām || PS_5,1.53 ||


_____START JKv_5,1.53:

āḍhaka-ācita-pātra-śadebhyo dvitīyāsamarthabhyo 'nyatarasyāṃ saṃbhavādiṣv artheṣu khaḥ bhavati /
ṭhaño 'pavādaḥ /
pakṣe so 'pi bhavati /
āḍhakaṃ saṃbhavati avaharati pacati vā āḍhakīnā, āḍhakikī /
ācitīnā, ācitikī /
pātrīṇā, pātrikī //


____________________________________________________________________


dvigoḥ ṣṭhaṃś ca || PS_5,1.54 ||


_____START JKv_5,1.54:

āḍhakācitapātrāt ity eva /
āḍhaka-ācita-pātra-antād dvigoḥ saṃbhavatyādiṣv artheṣu ṣṭhan pratyayo bhavati, cakārāt khaḥ, anyatarasyām /
vidhānasāmarthyād eva anayor luk na bhavati /
ṭhañas tu pakṣe 'nujñātasya adhyardha-pūrva-dvigoḥ iti lug bhavaty eva /
nakāraḥ svarārthaḥ /
ṣakāro ṅīṣ-arthaḥ /
dvyāḍhakikī, dvyāḍhakīnā, dvyāḍhakī /
dvyācitikī, dvyācitīnā, dvyācitā /
aparimāṇa-vibsta-āciteti ṅīpaḥ pratiṣedhaḥ /
dvipātrikī, dvipātrīṇā, dvipātrī //


____________________________________________________________________


kulijāl lukkhau ca || PS_5,1.55 ||


_____START JKv_5,1.55:

dvigoḥ ity eva /
kulija-śabdānatād dvigoḥ saṃbhavatyādiṣv artheṣu lukkhau bhavataḥ /
cakārāt ṣṭhan ca /
anyatarasyām grahaṇa-anuvṛttyā lug api vikalpyate /
ṭhañaḥ pakṣe śravaṇaṃ bhavati /
tena cātūrūpyaṃ saṃpadyate /
dve kulije saṃbhavati avaharati pacati vā dvikulijiki, dvikulijīnā, dvikulijī, dvaikulijiki /
parimāṇāntasya asaṃjñāśāṇayoḥ (*7,3.17) ity atra kulija-grahaṇam apīṣyate, tena+uttarapada-vṛddhir api na bhavati //


____________________________________________________________________


so 'sya aṃśa-vasna-bhṛtayaḥ || PS_5,1.56 ||


_____START JKv_5,1.56:

sa iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamartham aṃśavasnabhṛtayaś cet tā bhavati /
aṃśo bhāgaḥ /
vasnaṃ mūlyam /
bhṛtirvetanam /
pañca aṃśo vasno vā bhṛtirvāsya pañcakaḥ /
saptakaḥ /
sāhasraḥ //


____________________________________________________________________


tad asya parimāṇam || PS_5,1.57 ||


_____START JKv_5,1.57:

tat iti prathamāsamarthāt asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati yat prathamāsamarthaṃ parimāṇaṃ cet tad bhavati /
prasthaḥ parimāṇam asya prāsthiko rāśiḥ /
khāraśatikaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ /
drauṇikaḥ /
kauḍavikaḥ /
varṣaśataṃ parimāṇamasya vārṣaśatikaḥ /
vārṣasahasrikaḥ /
ṣaṣṭirjīvitaparimāṇam asya iti ṣāṣṭikaḥ /
sāptatikaḥ /
samarthavibhaktiḥ pratyayārthaś ca pūrvasūtrād eva anuvartiṣyate, kim arthaṃ punar anayor upādānam ? punar vidhānārtham /
dve ṣaṣṭī jīvitaparimāṇam asya dviṣāṣṭikaḥ /
dvisāptatikaḥ /
punar vidhāna-sāmarthyād adhyardha-pūrvadvigor luk na bhavati //


____________________________________________________________________


[#480]

saṅkhyāyāḥ sañjñā-saṅgha-sūtra-adhyayaneṣu || PS_5,1.58 ||


_____START JKv_5,1.58:

tad asya parimāṇam (*5,1.57) iti vartate /
saṅkhyā-vācinaḥ prātipadikāt parimāṇopādhikāt prathamāsamarthād asya iti ṣaṣṭhyarthe yathāvihitaṃ pratyayo bhavati /
sañjñā-saṅgha-sūtra-adhyayaneṣu iti pratyayārtha-viśeṣaṇam /
tatra sañjñāyāṃ svārthe pratyayo vācyaḥ /
pañcaiva pañcakāḥ śakunayaḥ /
trikāḥ śālaṅkāyanāḥ /
saṅgha - pañca parimāṇam asya pañcakaḥ saṅghaḥ /
aṣṭakaḥ /
sūtra - aṣṭau adhyāyāḥ parimāṇam asya sūtrasya aṣṭakaṃ pāṇinīyam /
daśakaṃ vaiyāghrapadīyam /
trikaṃ kāśakṛtsnam /
nanu ca adhyāyasamūhaḥ sūtrasaṅgha eva bhavati ? na+etad asti /
prāṇisamūhe saṅgha-śabdo rūḍhaḥ /
adhyayana - pañcako 'dhītaḥ /
saptako 'dhītaḥ /
aṣṭakaḥ /
anavakaḥ /
adhītir adhyayanam /
tasya saṅkhyāparimāṇaṃ pañcāvṛttayaḥ pañcavārāḥ pañca rūpāṇi asya adhyayanasya pañcakam adhyayanam /
stome ḍavidhiḥ pañcadaśādy-arthaḥ /
pañcadaśa mantrāḥ parimāṇam asya pañcadaśaḥ stomaḥ /
saptadaśaḥ /
ekaviṃśaḥ /
śanśator ḍiniś chandasi /
pañcadaśino 'rdhamāsāḥ triṃśino māsāḥ /
viṃśateś ca+iti vaktavyam /
viṃśino 'ṅgirasaḥ //


____________________________________________________________________


paṅkti-viṃśati-triṃśac-catvāriṃśat-pañcāśat-ṣaṣṭi-saptaty-aśīti-navati-śatam || PS_5,1.59 ||


_____START JKv_5,1.59:

tad asya parimāṇam (*5,1.47) iti vartate /
paṅktyādayaḥ śabdā nipātyante /
yad iha lakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
pañcānā ṭilopaḥ tiś ca pratyayaḥ /
pañca parimāṇam asya paṅktiś chandaḥ /
dvayor daśatoḥ vinbhāvaḥ śatiś ca pratyayaḥ dvau daśatau praimāṇam asya saṅghasya viṃśatiḥ /
trayāṇāṃ daśatāṃ trinbhāvaḥ śat ca pratyayaḥ /
trayo daśataḥ parimāṇam asya triṃśat /
caturṇāṃ daśatāṃ catvārinbhāvaḥ śat ca pratyayaḥ /
catvāro daśataḥ parimāaṇasya catvāriṃśat /
pañcānāṃ daśatāṃ pañcābhāvaḥ śat ca pratyayaḥ /
pañca daśataḥ parimāṇām asya pañcāśat /
ṣaṇṇāṃ daśatāṃ ṣaḍbhāvaḥ, tiḥ pratyayo 'padatvaṃ ca /
ṣaṅ daśataḥ parimāṇam asya ṣaṣṭiḥ /
saptānāṃ daśatāṃ saptabhāvaḥ tiḥ pratyayaś ca /
sapta daśataḥ parimāṇam asya saptatiḥ /

[#481]

aṣṭānāṃ daśatām aśībhāvaḥ tiḥ pratyayaś ca /

[#480]

aṣṭau daśataḥ parimāṇam asya aśītiḥ /
navānāṃ daśatāṃ navabhāvaḥ tiḥ pratyayaś ca /
nava daśataḥ parimāṇam asya navatiḥ /
daśanāṃ daśatāṃ śabhāvaḥ taś ca pratyayaḥ /
daśa daśataḥ parimāṇam asya saṅghasya śatam /
viṃśatyādayo guṇa-śabdāḥ, te yathā kathaṃcid vyutpādyāḥ /
na atra avayavārthe 'bhiniveṣṭavyam /
tathā hi - paṅktiḥ iti kramasamniveśe 'pi vartate, brāhmaṇapaṅktiḥ, papīlikāpaṅktiḥ iti /
na ca atra avayavārthaḥ kaścid asti /
yā ca+eṣāṃ viṣayabhedena guṇa-mātre guṇini ca vṛttiḥ, svaliṅga-saṅkhya-anuvidhānaṃ ca, etad api sarvaṃ svābhāvikam eva /
sahasrādayo 'py evaṃ jātiyakāḥ tadvad eva draṣṭavyāḥ /
udāharaṇamātram etad iti //


____________________________________________________________________


[#481]

pañcad-daśatau varge vā || PS_5,1.60 ||


_____START JKv_5,1.60:

pañcat daśat ity etau nipātyete tad asya aprimāṇam ity asmin viṣaye varge 'bhidheye /
saṅkhyāyāḥ iti kani prāpte ḍatirnipātyate /
vāvacanāt pakṣe so 'pi bhavati /
pañca parimāṇasya pañcad vargaḥ /
daśadvargaḥ /
pañcako vargaḥ /
daśako vargaḥ //


____________________________________________________________________


saptano 'ñ chandasi || PS_5,1.61 ||


_____START JKv_5,1.61:
varge ity eva, tad asya parimānam iti ca /
saptan śabdāc chandasi viṣaye 'ñ pratyayo bhavati varge 'bhidheye /
sapta sāptāni asṛjat //


____________________________________________________________________


triṃśac-catvāriṃśator brāhmaṇe sañjñāyāṃ ḍaṇ || PS_5,1.62 ||


_____START JKv_5,1.62:

tad asya parimāṇam ity eva /
varge iti nivṛttam /
triṃśac-catvariṃśac-chabdābhyāṃ sañjñāyāṃ viṣaye ḍaṇ pratyayo bhavati tad asya parimāṇam ity etasmin viṣaye brāhmaṇe 'bhidheye /
abhidheyasaptamī eṣā, na viṣayasaptamī /
tena mantrabhāṣayor api bhavati /
triṃśad-adhyāyāḥ parimāṇam eṣāṃ brāhamaṇānāṃ traiśāni brāhmaṇāni /
cātvāriṃśāni brāhmaṇāni /
kānicid eva brāhmaṇāny ucyante //


____________________________________________________________________


tad arhati || PS_5,1.63 ||


_____START JKv_5,1.63:

tat iti dvitīyāsamarthād arhati ity asminn arthe yathāvihitaṃ pratyayo bhavati /
śvetacchatram arhati śvaitachatrikaḥ /
vāstrayugmikaḥ /
śatyaḥ, śatikaḥ /
sāhasraḥ //


____________________________________________________________________


[#482]

cheda-ādibhyo nityam || PS_5,1.64 ||


_____START JKv_5,1.64:

nitya-grahaṇaṃ pratyayārtha-viśeṣaṇam /
cheda-ādibhyo dvitīyāsamarthebhyo nityam arhati ity asminn arthe yathāvihitaṃ pratyayo bhavati /
chedaṃ nityam arhati chaidikaḥ /
bhaidikaḥ /
cheda /
bheda /
droha /
doha /
varta /
karṣa /
saṃprayoga /
viprayoga /
preṣaṇa /
saṃpraśna /
viprakarṣa /
virāga viraṅgaṃ ca /
vairaṅgikaḥ //


____________________________________________________________________


śīrṣacchedād yac ca || PS_5,1.65 ||


_____START JKv_5,1.65:

śīrṣaccheda-śabdād dvitīyāsamarthān nityam arhati ity asminn arthe yat pratyayo bhavati /
cakārād yathāvihitaṃ ca /
śiraśchedaṃ nityam arhati śīrṣacchedyaḥ, śairṣacchedikaḥ /
pratyayasaṃniyogena śirasaḥ śīrṣabhāvo nipātyate //


____________________________________________________________________


daṇdādibhyaḥ || PS_5,1.66 ||


_____START JKv_5,1.66:

nityam iti nivṛttam /
daṇḍādibhyo dvitiyāsamarthebhyaḥ arhati ity asminn arthe yat pratyayo bhavati /
ṭhako 'pavādaḥ /
daṇḍam arhati daṇḍyaḥ /
musalyaḥ /
daṇḍa /
musala /
madhuparka /
kaśā /
argha /
medhā /
megha /
yuga /
udaka /
vadha /
guhā /
bhāga /
ibha /
daṇḍādiḥ //


____________________________________________________________________


chandasi ca || PS_5,1.67 ||

_____START JKv_5,1.67:

prātipadikamātrāc chandasi viṣaye tad arhati ity asminn arthe yat pratyayo bhavati /
ṭhañādīnām apavādaḥ /
udakyā vṛttayaḥ /
yūpyaḥ palāśaḥ /
gartyo deśaḥ //


____________________________________________________________________


pātrād ghaṃś ca || PS_5,1.68 ||

_____START JKv_5,1.68:

pātra-śabdād ghan pratyayo bhavati cakārād yat ca, tad arhati ity asminn arthe /
ṭhakṭhañor apavādaḥ /
pātraṃ parimāṇam apy asti /
pātram arhati pātriyaḥ /
pātryaḥ //


____________________________________________________________________


kaḍaṅkaradakṣiṇāc cha ca || PS_5,1.69 ||


_____START JKv_5,1.69:

kaḍaṅkaradakṣiṇā-śabdābhyāṃ chaḥ pratyayo bhavati, cakārād yat ca, tad arhati ity asmin viṣaye /
ṭhako 'pavādaḥ /
kaḍaṅkaram arhati kaḍaṅkarīyo gauḥ, kaḍaṅkaryaḥ /
dakṣiṇām arhati dakṣiṇīyo bhikṣuḥ, dakṣiṇyo brāhmaṇaḥ /
dakṣiṇaśabdasya alpāctarasya apūrvanipātena lakṣaṇavyabhicāracihnena yathāsaṅkhyābhāvaṃ sūcayati //

____________________________________________________________________


[#483]

sthālībilāt || PS_5,1.70 ||


_____START JKv_5,1.70:

chayatau anuvarttete sthālībila-śabdāc chayatau pratyayau bhavataḥ tad arhati ity asminn arthe /
ṭhako 'pavādau /
sthālībimalarhanti sthālībilīyāḥ taṇḍulāḥ, sthālībilyāḥ /
pākyogyāḥ ity arthaḥ //


____________________________________________________________________


yajña-rtvigbhyāṃ gha-khañau || PS_5,1.71 ||


_____START JKv_5,1.71:

yajña-śabdād ṛtvik-śabdāc ca yathāsaṅkhyaṃ gha-khañau pratyayau bhavataḥ tad arhati ity asmin viṣaye /
ṭhako 'pavādau /
yajñiyo brāhmaṇaḥ /
ārtvijīno brāhmaṇaḥ /
yajña-rtvigbhyāṃ tatkarmārhati ity upasaṅkhyānam /
yajñakarma arhati yajñiyo deśaḥ /
ṛtvikkarma arhati ārtvijīnaṃ brāhmaṇakulam /
arhīyāṇāṃ ṭhagādīnāṃ pūrṇo 'vadhiḥ /
ataḥ paraṃ prāgvatīyaḥ ṭhañ eva bhavati //


____________________________________________________________________

pārāyaṇa-turāyaṇa-cādnrāyaṇaṃ vartayati || PS_5,1.72 ||


_____START JKv_5,1.72:

samarthavibhaktir anuvartate /
arhati iti nivṛttam /
pārāyaṇa-adibhyo dvitīyāsamarthebhyaḥ vartayati ity asminn arthe ṭhañ pratyayo bhavati /
pārāyaṇaṃ vartayati adhīte pārāyaṇikaśchātraḥ /
taurāyaṇiko yajamānaḥ /
cāndrāyaṇikastapasvī //


____________________________________________________________________


saṃśayamāpannaḥ || PS_5,1.73 ||


_____START JKv_5,1.73:

saṃśaya-śabdād dvitīyāsamarthāt āpannaḥ ity etasminn arthe ṭhañ pratyayo bhavati /
saṃśayam āpannaḥ prāptaḥ sāṃśayikaḥ sthāṇuḥ //


____________________________________________________________________


yojanaṃ gacchati || PS_5,1.74 ||


_____START JKv_5,1.74:

yojana-śabdāt dvitīyāsamarthād gacchati ity asminn arthe ṭhañ pratyayo bhavati /
yojanaṃ gacchati yaujanikaḥ /
krośaśatayojanaśatayor upasaṅkhyānam /
krośaśatam gacchati krauśaśatikaḥ /
yaujanaśatikaḥ /
tato 'bhigamanam arhati iti ca krośaśatayojanaśatayor upasaṅkhyānam /
krośaśatādabhigamanam arhati krauśaśatiko bhikṣuḥ /
yaujanaśatika ācāryaḥ //


____________________________________________________________________


[#484]

pathaḥ ṣkan || PS_5,1.75 ||


_____START JKv_5,1.75:

pathin-śabdād dvitīyāsamarthād gacchati ity asminn arthe ṣkan pratyayo bhavati /
nakāraḥ svarārthaḥ /
ṣakāro ṅīṣ-arthaḥ /
panthānaṃ gacchati pathikaḥ /
pathikī //


____________________________________________________________________


pantho ṇa nityam || PS_5,1.76 ||


_____START JKv_5,1.76:

nity-agrahaṇaṃ pratyayārtha-viśeṣaṇam /
pathaḥ pantha ity ayam ādeśo bhavati ṇaś ca pratyayo nityaṃ gacchati ity asmin viṣaye /
panthānaṃ nityaṃ gacchati pāntho bhikṣāṃ yācate /
nityam iti kim ? pathikaḥ //


____________________________________________________________________

uttarapathen āhṛtaṃ ca || PS_5,1.77 ||


_____START JKv_5,1.77:

nirdeśād eva samarthavibhaktiḥ /
uttarapatha-śabdād tṛtīyāsamarthāt āhṛtam ity etasmin viṣaye ṭhañ pratyayo bhavati /
cakāraḥ pratyayārthasam uccaye, gacchati iti ca /
atra api tṛtīyā+eva samarthavibhaktiḥ /
uttarapathena-āhṛtam auttarapathikam /
uttarapathena gacchati auttarapathikaḥ /
āhṛta-prakaraṇe vārijaṅgalasthalkāntārapūrvapadād upasaṅkhyānam /
vāripathena āhṛtam vāripathikam /
vāripathena gacchati vāripathikaḥ /
jaṅgalapathena āhṛtam jāṅgalapathikam /
jaṅgalapathena gacchati jāṅgalapathikaḥ /
sthalapathena āhṛtam sthālapathikam /
sthalapathen agacchati sthālapathikaḥ /
kāntārapathena āhṛtam kāntārapathikam /
kāntārapathena gacchati kāntārapathikaḥ /
ajapathaśaṅkupathābhyāṃ ca+upasaṅkhyānam /
ajapathena āhṛtam ājapathikam, gacchati vā ājapathikaḥ /
śaṅkupathena āhṛtam śāṅkupathikam /
gacchati vā śāṅkupathikaḥ /
madhukamaricayor aṇ sthalāt /
sthalapathena āhṛtam sthālapathaṃ madhukam //


____________________________________________________________________


kālāt || PS_5,1.78 ||


_____START JKv_5,1.78:

kālāt ity adhikāraḥ /
yad ita ūrdhvam anukramiṣyāmaḥ kālāt ity evaṃ tad veditavyam /

____________________________________________________________________


vakṣyati - tena virvṛttam || PS_5,1.79 ||


_____START JKv_5,1.79:

māsena nirvṛttam māsikam /
ārdhamāsikam /
sāṃvatsarikam /
kālāt ity adhikāraḥ vyuṣṭa-ādibhyo 'ṇ (*5,1.97) iti yāvat //


[#485]

tena nirvṛttam (*5,1.79) /
tena iti tṛtīyāsamarthāt kāla-vācinaḥ prātipadikāt virvṛttam ity asminn arthe ṭhañ pratyayo bhavati /
ahnā virvṛttam āhnikam /
ārdhamāsikam /
sāṃvatsarikam //


____________________________________________________________________


tam adhīṣṭo bhṛto bhūto bhāvī || PS_5,1.80 ||


_____START JKv_5,1.80:

tam iti dvitīyāsamarthāt kālavācinaḥ prātipadikāt adhīṣṭo bhṛto bhūto bhāvī vā ity asminn arthe yathāvihitaṃ pratyayo bhavati /
adhīṣṭaḥ satkṛtya vyāpāditaḥ /
bhṛtaḥ vetanena krītaḥ /
bhūtaḥ svasattayā vyāptakālaḥ /
bhāvī tādṛśa evānāgataḥ /
kālādhvanor atyantasaṃyoge (*2,3.5) iti dvitīyā /
māsamadhīṣṭaḥ māsiko 'dhyāpakaḥ /
māsaṃ bhṛtaḥ māsikaḥ karmakaraḥ /
māsaṃ bhūtaḥ māsiko vyādhiḥ /
māsaṃ bhāvī māsikaḥ utsavaḥ /
nanu cādhyeṣaṇaṃ bharaṇaṃ ca muhūrtaṃ kriyate tena kathaṃ māso vyāpyate ? adhyeṣaṇabharaṇe kriyārthe, tatra phalabhūtayā kriyayā māso vyāpyamānas tābhyām eva vyāptaḥ ity ucyate //


____________________________________________________________________


māsād vayasi yatkhañau || PS_5,1.81 ||


_____START JKv_5,1.81:

māsa-śabdād vayasy abhidheye yatkhañau pratyayau bhavataḥ /
ṭhaño 'pavādau /
adhīṣṭādīnāṃ caturṇām adhikāre 'pi sāmarthyād bhūta eva atra abhisambadhyate /
māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ /
vayasi ti kim ? māsikam //


____________________________________________________________________


dvigor yap || PS_5,1.82 ||


_____START JKv_5,1.82:

māsād vayasi ti vartate /
māsāntād dvigor yap pratyayo bhavati vayasy abhidheye /
dvaumāsau bhūtaḥ dvimāsyaḥ /
trimāsyaḥ //


____________________________________________________________________

ṣaṇmāsāṇ ṇyac ca || PS_5,1.83 ||


_____START JKv_5,1.83:

vayasi ity eva /
ṣaṇmāsa-śabdād vayasy abhidheye ṇyat pratyayo bhavati, yap ca /
autsargikaṣṭhañapīṣyate, sa cakāreṇa samuccetavyaḥ /
svaritatvāccānantaro 'nuvartiṣyate /
tena traiṛūpyaṃ bhavati /
ṣāṇmāsayḥ, ṣaṇmāsyaḥ, ṣāṇmāsikaḥ //


____________________________________________________________________


avayasi ṭhaṃś ca || PS_5,1.84 ||


_____START JKv_5,1.84:

ṣaṇmāsa-śabdād vayasy abhidheye ṭhaṇ pratyayo bhavati /
cakāreṇa anantarasya ṇyataḥ samuccayaḥ kriyate /
ṣaṇmāsiko rogaḥ, ṣāṇmāsyaḥ //


____________________________________________________________________


[#486]

samāyāḥ khaḥ || PS_5,1.85 ||


_____START JKv_5,1.85:

adhīṣṭa-ādayaś catvāro 'rthā anuvartante /
samā-śabdād dvitīyāsmārthād adhīṣṭādiṣu artheṣu khaḥ pratyayo bhavati /
ṭhaño 'pavādaḥ samāmadhīṣṭo bhṛto bhūto bhāvī vā samīnaḥ /
kecit tu tena nirvṛttam (*5,1.79) iti sarvatra anuvartayanti /
samayā nirvṛttaḥ samīnaḥ //


____________________________________________________________________


dvigor vā || PS_5,1.86 ||


_____START JKv_5,1.86:

samāyāḥ khaḥ (*5,1.85) ity eva /
samā-śabdāntād dvigoḥ nirvṛttādisu artheṣu pañcasu vā khaḥ pratyayo bhavati /
pūrveṇa nityaḥprāpto vikalpyate /
prāgvateḥ saṅkhyāpūrvapadānāṃ tadanta-grahaṇam aluki (*7,3.17) iti prāptir asty eva /
khena mukte pakṣe ṭhañ api bhavati /
dvisaminaḥ, dvaisamikaḥ /
trisamīnaḥ, traisamikaḥ //


____________________________________________________________________


rātry-ahaḥ-saṃvatsarāc ca || PS_5,1.87 ||


_____START JKv_5,1.87:

rātri ahaḥ saṃvatsara ity evam antād dvigoḥ nirvṛttādiṣu artheṣu vā khaḥ pratyayo bhavati /
khena mukte pakṣe ṭhañ api bhavati /
dvirātrīṇaḥ, dvairātrikaḥ /
trirātrīṇaḥ, trairātrikaḥ /
dvyahīnaḥ, dvaiyahnikaḥ /
tryahīṇaḥ, traiyahnikaḥ /
dvisaṃvatsarīṇaḥ, dvisāṃvatsarikaḥ /
trisaṃvatsarīṇaḥ, trisāṃvatsarikaḥ /
saṅkhyāyāḥ saṃvatsarasaṅkhyasya ca ity uttarapada-vṛddhiḥ //


____________________________________________________________________


varṣāl luk ca || PS_5,1.88 ||


_____START JKv_5,1.88:

dvigoḥ ity eva /
varṣāntād dvigor nirvṛttādiṣv artheṣu vā khaḥ pratyayo bhavati /
pakṣe ṭhañ /
tayoś ca vā lug bhavati /
evaṃ trīṇi rūpāṇi bhavanti /
dvivarṣīṇo vyādhiḥ, dvivārṣikaḥ, dvivarṣaḥ /
trivarṣīṇaḥ, trivārṣikaḥ, trivarṣaḥ /
varṣasya abhaviṣyati (*7,3.16) ity uttarapada-vṛddhiḥ /
bhāvini tu traivarṣikaḥ //


____________________________________________________________________


cittavati nityam || PS_5,1.89 ||


_____START JKv_5,1.89:

cittavati pratyaya-arthe 'bhidheye varṣa-śabdāntād dvigor nirvṛttādiṣv artheṣu utpannasya pratyayasya nityaṃ lug bhavati /
pūrveṇa vikalpe prāpte vacanam /
dvivarṣo dārakaḥ /
cittavati iti kim ? dvivarṣīṇo vyādhiḥ //


____________________________________________________________________

ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante || PS_5,1.90 ||


_____START JKv_5,1.90:

ṣaṣṭika-śabdo nipātyate /
bahuvacanam atantram /
ṣaṣṭirātra-śabdāt tṛtīyāsamarthāt kan pratyayo nipātyate pacyante ity etasminn arthe, rātri-śabdasya ca lopaḥ /
ṣaṣṭirātreṇa pacyante ṣaṣṭikāḥ /
sañjñā eṣā dhānyaciśeṣasya /
tena mudgādiṣv atiprasaṅgo na bhavati //


____________________________________________________________________


[#487]

vatsarāntāc chaś chandasi || PS_5,1.91 ||


_____START JKv_5,1.91:

vatsarāntāt prātipadikāt nivṛttādiṣv artheṣu chandasi viṣaye chanḥ pratyayo bhavati /
ṭhaño 'pavādaḥ /
idvatsarīyaḥ /
idāvatsarīyaḥ //


____________________________________________________________________


saṃparipūrvāt kha ca || PS_5,1.92 ||


_____START JKv_5,1.92:

saṃparipūrvāt vatsarāntāt prātipadikāc chandasi viṣaye /
nirvṛttādiṣv arthesu khaḥ pratyayo bhavati, cakārāc chaś ca /
saṃvatsarīṇāḥ, saṃvatsarīyā /
parivatsarīṇam, parivatsarīyā //


____________________________________________________________________


tena parijayya-labhya-kārya-sukaram || PS_5,1.93 ||


_____START JKv_5,1.93:

tena iti tṛtīyāsamarthāt kālavācinaḥ prātipadikāt parijayya, labhya, kāya, sukara ity eteṣv artheṣu ṭhañ pratyayo bhavati /
māsena parijayyaḥ, śakyate jetuṃ, māsiko vyādhiḥ /
sāṃvatsarikaḥ /
māsena labhyaḥ māsikaḥ paṭaḥ /
māsena kāryam māsikaṃ cāndrāyaṇam /
māsena sukaraḥ māsikaḥ prāsādaḥ //


____________________________________________________________________


tad asya brahmacaryam || PS_5,1.94 ||


_____START JKv_5,1.94:

tad iti dvitiyāsamartha-vibhaktiḥ /
sā ca atyantasaṃyoge /
asya iti pratyayārthaḥ /
brahamacaryam iti dvābhyām api sambadhyate /
kālasya vyāpakaṃ, pratyayārthasya ca svam iti /
tad iti dvitīyāsamarthāt kālavācinaḥ prātipadikād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, brahmacaryaṃ ced gamyate /
māsaṃ brahmacaryamasya māsikaḥ brahmacārī /
ārdhamāsikaḥ /
sāṃvatsarikaḥ /
aparā vṛttiḥ - tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tad asya iti nirdiṣṭaṃ brahmacaryaṃ ced tad bhavati /
māso 'sya brahamacaryasay māsikaṃ brahamacaryam /
ārdhamāsikam /
sāṃvatsarikam /
pūrvatra brahamacārī pratyayārthaḥ, uttaratra brahamacaryam eva /
ubhayam api pramāṇam, ubhayathā sūtrapraṇayanāt /
mahānāmnyādibhyaḥ ṣaṣṭhīsamarthebhya upasaṅkhyānam /
māhānāmikam /
gaudānikam /
ādityavratikam /
[#488]

tac carati iti ca /
mahānāmnya ṛcaḥ, tat sahacaritaṃ vrataṃ tacchabdena+ucyate /
mahānāmnīścarati māhānāmikaḥ /
ādityavratikaḥ /
gaudānikaḥ /
bhasyāḍhe iti puṃbadbhāvena ṅīpi nivṛtte nas taddhite (*6,4.144) iti ṭilopaḥ /
avāntaradīkṣādibhyo ḍinirvaktavyaḥ /
avāntaradīkṣāṃ carati avāntaradīkṣī /
tilavratī /
aṣṭācatvāriṃśato ḍvuṃś ca ḍiniś ca vaktavyaḥ /
aṣṭācatvāriṃśad varṣāṇi vrataṃ carati aṣṭācatvāriṃśakaḥ, aṣṭācatvariṃśī /
cāturmāsyānāṃ yalopaś ca ḍvuṃś ca ḍiniś ca vaktavyaḥ /
cāturmāsyāni carati cāturmāsakaḥ, cāturamāsī /
caturmāsyāṇ ṇyo yajñe tatra bhave /
caturṣu māseṣu bhavāni cāturmāsyāni /
sañjñāyāmaṇ vaktavyaḥ /
caturṣu māseṣu bhavā cāturmāsī paurṇamāsī /
āṣāḍhī /
kārtikī /
phālgunī //


____________________________________________________________________


tasya ca dakṣiṇā yajñākhyebhyaḥ || PS_5,1.95 ||


_____START JKv_5,1.95:

tasya iti ṣaṣṭhīsamarthebhyo yajñākhyebhyo dakṣiṇā ity etasminn arthe ṭhañ pratyayo bhavati /
agniṣṭomasya dakṣiṇā āgniṣṭomikī /
vājapeyikī /
rājasūyikī /
ākhyā-grahaṇam akālād api yajñavācino yathā sayāt iti /
itarathā hi kālādhikārād ekāhadvādaśāhaprabhṛtaya eva yajñā gṛhyeran /
prāgvateḥ saṅkhyāpūrvapadānāṃ tadantagrahaṇam aluki (*7,3.17) iti kālādhikāre 'pi dvādaśāhādiṣv asti prāptiḥ //


____________________________________________________________________


[#489]

tatra ca dīyate kāryaṃ bhavavat || PS_5,1.96 ||


_____START JKv_5,1.96:

tatra iti saptamīsamarthāt kālavācinaḥ prātipadikād dīyate, kāryam ity etayor arthayor bhavavat pratyayo bhavati /
yathā - māse bhavaṃ māsikam /
sāṃvatsarikam /
prāvṛṣeṇyam /
vāsantikam /
vāsantam /
haimanam /
haimantam /
haimantikam /
śāradam /
vatiḥ sarvasādṛśyārthaḥ /
yogavibhāgaś ca atra kartavyaḥ, tatra ca dīyate, yajñākhyebhyaḥ iti /
āgniṣṭemikaṃ bhaktam /
rājasūyikam /
vājapeyikam /
kālādhikārasya pūrṇo 'vadhiḥ /
ataḥ paraṃ sāmānyena pratyayavidhānam //


____________________________________________________________________


vyuṣṭa-ādibhyo 'ṇ || PS_5,1.97 ||


_____START JKv_5,1.97:

tatra iti saptamīsamarthebhyaḥ vyuṣṭādibhyaḥ dīyate, kāryam ity etayor aṇ pratyayo bhavati /
vyuṣṭe dīyate kāryam vā vaiyuṣṭam /
naityam /
aṇprakaraṇe 'gnipadādibhya upasaṅkhyānam /
āgnipadam /
pailumūlam /
kiṃ vaktavyam? na vaktavyam /
atra+eva te paṭhitavyāḥ /
vyuṣṭa /
nitya /
niṣkramaṇa /
praveśana /
tīrtha /
sambhrama /
āstaraṇa /
saṅgrāma /
saṅghāta /
agnipada /
pīlumūla /
pravāsa /
upasaṅkramaṇa /
vyuṣṭādiḥ //


____________________________________________________________________

tena yathākathāca-hastābhyāṃ ṇa-yatau || PS_5,1.98 ||


_____START JKv_5,1.98:

dīyate, kāryam iti vartate /
tena iti tṛtīyāsamarthābhyāṃ yathākathāca-hasta-śabdābhyāṃ yathāsaṅkhyaṃ ṇa-yatau pratyayau bhavataḥ /
dīyate, kāryam ity etayor arthayoḥ pratyekam abhisambadhaḥ, yathāsaṅkhyaṃ na+iṣyate /
yathākathāca-śabdo 'vyayasamudāyo 'nādare vartate /
tṛtīyārthamātraṃ ca atra saṃbhavati, na tu tṛtīyā samarthavibhaktiḥ /
yathākathāca dīyate kāryaṃ vā yāthākathācam /
hastena dīyate kāryaṃ vā hastyam //


____________________________________________________________________


sampādini || PS_5,1.99 ||


_____START JKv_5,1.99:

tena ity eva /
tṛtīyāsamarthāt sampādinyabhidheye ṭhañ pratyayo bhavati /
guṇotkarṣaḥ sampattiḥ /
āvaśyake ṇiniḥ /
karṇaveṣṭakābhyāṃ saṃpādi mukhaṃ kārṇaveṣṭakikaṃ mukham /
vāstrayugikaṃ śarīram /
vastrayugena viśeṣataḥ śobhate ity arthaḥ //


____________________________________________________________________


[#490]

karma-veṣād yat || PS_5,1.100 ||

_____START JKv_5,1.100:

karma-veṣa-śabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ity etasmin viṣaye /
ṭhaño 'pavādaḥ /
karmaṇā sampadyate karmaṇyam śarīram /
veṣeṇa saṃpadyate veṣyo naṭaḥ //


____________________________________________________________________


tasmai prathavati santāpa-ādibhyāḥ || PS_5,1.101 ||


_____START JKv_5,1.101:

tasmai iti caturthīsamarthebhyaḥ santāpādibhyaḥ prabhavati ity asmin viṣaye ṭhañ pratyayo bhavati /
samarthaḥ, śakta prabhavati ity ucyate /
alamarthe caturthī /
saṃtāpāya prabhavati sāntāpikaḥ /
sānnāhikaḥ /
santāpa /
sannāha /
saṅgrāma /
saṃyoga /
saṃparāya /
saṃpeṣa /
niṣpeṣa /
nisarga /
asarga /
visarga /
upasarga /
upavāsa /
pravāsa /
saṅghāta /
saṃmodana /
saktumāṃsaudanādvigṛhītād api //

____________________________________________________________________


yogād yac ca || PS_5,1.102 ||


_____START JKv_5,1.102:

yoga-śabdāt yat pratyayo bhavati, cakārāt ṭhañ, tasmai prabhavati ity asmin viṣaye /
yogāya prabhavati yogyaḥ, yaugikaḥ //


____________________________________________________________________


karmaṇa ukañ || PS_5,1.103 ||


_____START JKv_5,1.103:

karman-śabdā ukañ pratyayo bhavati tasmai prabhavati ity etasminn arthe /
ṭhaño 'pavādaḥ /
karmaṇe prabhavati kārmukaṃ dhanuḥ /
dhanuṣo 'nyatra na bhavati, anabhidhānāt //


____________________________________________________________________


samayas tad asya prāptam || PS_5,1.104 ||


_____START JKv_5,1.104:

samaya-śabdāt tat iti prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati, yat tatprathamāsamarthaṃ prāptaṃ ced tad bhavati /
samayaḥ prāpto 'sya sāmayikaṃ kāryam /
upanatakālam ity arthaḥ /
samarthavibhakti-nirdeśa uttarārthaḥ //


____________________________________________________________________


ṛtoraṇ || PS_5,1.105 ||


_____START JKv_5,1.105:

tad asya prāptam ity anuvartate /
ṛtu-śabdāt tad iti prathamāsamarthāt asya iti ṣaṣṭhyarthe aṇ pratyayo bhavati tad asya prāptam ity etasmin viṣaye /
ṛtuḥ prāpto 'sya ārtavaṃ puṣpam /
tad asya prakaraṇe upavastrādibhyaḥ upasaṅkhyānam /
upavastā prāpto 'sya aupavastram /
prāśitā prāpto 'sya prāśitram //


____________________________________________________________________


[#491]

chandasi ghas || PS_5,1.106 ||

_____START JKv_5,1.106:

ṛtu-śabdāc chandasi viṣaye ghas pratyayo bhavati tad asya prāptam ity asmin visaye /
aṇo 'pavādaḥ /
ayaṃ te yonirṛtviyaḥ //


____________________________________________________________________


kālād yat || PS_5,1.107 ||

_____START JKv_5,1.107:

kāla-śabdāt yat pratyayo bhavati tad asya prāptam ity asmin viṣaye /
kālaḥ prāpto 'sya kālyaḥ tāpaḥ /
kālyaṃ śītam //


____________________________________________________________________


prakṛṣṭe ṭhañ || PS_5,1.108 ||


_____START JKv_5,1.108:

kālāt ity eva, tad asya iti ca /
prāptam iti nivṛttam /
prakarṣeṇa kālo viśeṣyate /
prakarṣe vartamānāt kālāt prathamāsamarthād asya iti ṣaṣṭhyarthe ṭhañ pratyayo bhavati /
prakṛṣṭo dīrghaḥ kālo 'sya kālikamṛṇam /
kālikaṃ vairam /
ṭhañ-grahaṇaṃ vispaṣṭa-artham //


____________________________________________________________________


prayojanam || PS_5,1.109 ||


_____START JKv_5,1.109:

tad asya ity eva /
tad iti prathamasamarthāt asya iti ṣaṣthyarthe ṭhañ prayayo bhavati, yat tat prathamāsamarthaṃ prayojanaṃ ced tad bhavati /
indramahaḥ prayojanam asya aindramahikam /
gāṅgāmahikam //

____________________________________________________________________


viśākhā-aṣāḍhād aṇ mantha-daṇḍayoḥ || PS_5,1.110 ||


_____START JKv_5,1.110:

viśākhā-ṣaḍhā-śabdābhyām aṇ pratyayo bhavati tad asya prayojanam ity etasmin viṣaye yathāsaṅkhyam mantha-daṇḍayor abhidheyayoḥ /
viśākhā prayojanam asya vaiśākho manthaḥ /
āṣāḍho daṇḍaḥ /
cūḍādibhya upasaṅkhyānam /
cūḍā prayojanam asya cauḍam /
śraddhā prayojanam asya śrāddham //


____________________________________________________________________


anupravacana-ādibhyaś chaḥ || PS_5,1.111 ||


_____START JKv_5,1.111:

anupravacanādibhyaḥ prātipadikebhyaḥ chaḥ pratyayo bhavati tad asya prayojanam ity asmin viṣaye ṭhaño 'pavādaḥ /
anupravacanaṃ prayojanam asya anupravacanīyam /
utthāpanīyam /
viśipūripatiruhiprakṛteranāt sapūrvapadād upasaṅkhyānam /
gṛhapraveśanaṃ prayojanam asya gṛhapraveśanīyam /
prapāpūraṇīyam /
aśvaprapatinīyam /
prāsādārohaṇīyam /
svargādibhyo yad vaktavyaḥ /
svargaḥ prayojanam asya svargyam /
yaśasyam /
āyuṣyam /
kāmyam /
dhanyam /
[#492]

puṇyāhavācanādībhyo lug vaktavyaḥ /
puṇyāhavācanaṃ prayojanam asya puṇyāhavācanam /
svastivācanam /
śāntivācanam /
anupravacana /
utthāpana /
praveśana /
anupraveśana /
upasthāpana /
saṃveṣana /
anuveśana /
anuvacana /
anuvādana /
anuvāsana /
ārambhaṇa /
ārohaṇa /
prarohaṇa /
anvārohaṇa /
anupravacanādiḥ //


____________________________________________________________________


samāpanāt sapūrvapadāt || PS_5,1.112 ||


_____START JKv_5,1.112:

samāpana-śabdāt sapūrvapadāt vidyamānapūrvapadāc chaḥ pratyayo bhavati tad asya prayojanam ity etasmin viṣaye /
ṭhaño 'pavādaḥ /
chandaḥsamāpanaṃ prayojanamasya chandaḥsamāpanīyam /
vyākaraṇasamāpanīyam /
pada-grahaṇaṃ bahucpūrvanirāsārtham //


____________________________________________________________________


aikāgārikaṭ caure || PS_5,1.113 ||


_____START JKv_5,1.113:

aikāgārikaṭ iti nipātyate caure 'bhidheye /
ekāgāraṃ prayojanam asya aikāgārikaḥ cauraḥ /
aikāgārikī /
kim artham idaṃ nipātyate, yāvatā prayojanam ity eva siddhaṣṭhañ ? caure niyamārthaṃ vacanam /
iha mā bhūt, ekāgāraṃ prayojanam asya bhikṣoḥ iti /
ṭhakāraḥ kāryāvadhāraṇa-arthaḥ, ṅīb eva bhavati na ñitsvaraḥ iti /
apare punar ikaṭ pratyayaṃ vṛddhiṃ ca nipātayanti //


____________________________________________________________________


ākālikaḍ-ādyantavacane || PS_5,1.114 ||


_____START JKv_5,1.114:

ākālikaṭ iti nipātyate ādyantavacane /
samānakāla-śabdasya ākāla-śabda ādeśaḥ /
ādyantayoś ca+etad viśeṣaṇam /
ikaṭ pratyayaś ca nipātyate /
samānakālau ādyantau asya ākālikaḥ stanayitnuḥ /
ākālikī vidyut /
janmanā tulyakālavināśā /
utpādānantaraṃ vināśinītyarthaḥ /
ākālāṭ ṭhaṃś ca /
cāt ṭhañ ca /
ākālikā vidyut /
ṭhañaḥ pūrṇo 'vadhiḥ //

____________________________________________________________________


tena tulyaṃ kriyā ced vatiḥ || PS_5,1.115 ||


_____START JKv_5,1.115:

tena iti tṛtīyāsamarthāt tulyam ity etasminn arthe vatiḥ pratyayo bhavati, yat tulyaṃ kriyā cet sā bhavati /
brāhmaṇena tulyaṃ vartate brāhmaṇavat /
rājavat /
kriyā-grahaṇam kim ? guṇatulye mā bhūt /
putreṇa tulyaḥ sthūlaḥ /
putreṇa tulyo gomān //


____________________________________________________________________


[#493]

tatra tasya+iva || PS_5,1.116 ||


_____START JKv_5,1.116:

tatra iti saptamīsamarthāt tasya iti ṣaṣṭhīsamarthāc ca iva-arthe vatiḥ pratyayo bhavati /
mathurāyām iva mathurāvat srughne prākāraḥ /
pāṭaliputravat sākete parikhā /
ṣaṣthīsamarthāt - devadattasya iva devadattavat yajñādattasya gāvaḥ /
yajñadattasya iva yajñadattavat devadattasya dantāḥ //


____________________________________________________________________


tad arham || PS_5,1.117 ||

_____START JKv_5,1.117:

tat iti dvitīyāsamarthāt arham ity etasminn arthe vatiḥ pratyayo bhavati /
rājānam arhati rājavat pālanam /
brāhmaṇavat ṛṣivat /
kṣatriyavat //


____________________________________________________________________


upasargāc chandasi dhātv-arthe || PS_5,1.118 ||


_____START JKv_5,1.118:

upasargāt sasādhane dhātvarthe vartamānāt svārthe vatiḥ pratyayo bhavati chandasi viṣaye /
yadudvato nivato yāsi vapsad /
udgatāni nigatāni ca //


____________________________________________________________________


tasya bhāvas tva-talau || PS_5,1.119 ||


_____START JKv_5,1.119:

tasya iti ṣaṣthīsamarthād bhāvaḥ ity etasmninn arthe tavatalau pratyayau bhavataḥ /
bhavato 'smād abhidhānapratyayau iti bhāvaḥ /
śabdasya pravṛtti-nimittaṃ bhāva-śabdena+ucyate /
aśvasya bhāvaḥ aśvatvam, aśvatā /
gotvam, gotā //


____________________________________________________________________

ā ca tvāt || PS_5,1.120 ||

_____START JKv_5,1.120:

brahmaṇas tvaḥ (*5,1.136) iti vakṣyati /
ā etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, tatra tvatalau pratyayāvadhikṛtau veditavyau /
vakṣyati - pṛthvādibhya imanij vā (*5,1.122) iti /
prathimā, pārthavam, pṛthutvam, pṛthutā /
mradimā, mārdavam, mṛdutvam, mṛdutā /
apavādaiḥ saha samāveśārthaṃ vacanam /
karmaṇi ca vidhānārthaṃ guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti /
cakāro nañsnañbhyām api samāveśa-arthaḥ /
striyāḥ bhāvaḥ straiṇam, strītvam, strītā /
puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam //


____________________________________________________________________


na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-lasebhyaḥ || PS_5,1.121 ||


_____START JKv_5,1.121:

ita uttare ye bhāva. pratyayāḥ, te nañ-pūrvāt tatpuruṣāt na bhavanti caturādīn varjayitvā /
vakṣyati - patyantapurohitādibhyo yak (*5,1.128) iti /
apatitvam, apatitā /
apaṭutvam, apaṭutā /
aramaṇīyatvam, aramaṇīyatā /
nañ-pūrvāt iti kim ? bārhaspatyam /
prājāpatyam /
tatpuruṣāt iti kim ? na asya paṭavaḥ santi iti apaṭuḥ, tasya bhāvaḥ āpaṭavam /
ālaghavam /
acaturādibhyaḥ iti kim ? ācaturyam /
āsaṅgatyam /
ālavaṇyam /
āvaṭyam /
ābudhyam /
ākatyam /
ārasyam /
ālasyam //


____________________________________________________________________


[#494]

pṛthv-ādibhya imanij vā || PS_5,1.122 ||


_____START JKv_5,1.122:

pṛthu ity evam ādibhyaḥ prātipadikebhyaḥ imanic pratyayo bhavati vā tasya bhāvaḥ ity etasminn arthe /
vāvacanam aṇādeḥ samāveśa-artham /
pṛthor bhāvaḥ prathimā, pārthavam /
mradimā, mārdavam /
tur iṣṭha-ima-īyaḥsu (*6,4.154), ṭeḥ (*6,4.155) iti ṭilopaḥ /
ra ṛto halader laghoḥ (*6,4.161) iti rephādeśaḥ /
tvatalau sarvatra bhavata eva /
pṛthutvam, pṛthutā /
mṛdutvam, mudutā /
pṛthu /
mṛdu /
mahat /
paṭu /
tanu /
lghu /
bahu /
sādhu /
veṇu /
āśu /
bahula /
guru /
daṇḍa /
ūru /
khaṇḍa /
caṇḍa /
bāla /
akiṃcana /
hoḍa /
pāka /
vatsa /
manda /
svādu /
hrasva /
dīrgha /
priya /
vṛṣa /
ṛju /
kṣipra /
kṣupra /
kṣudra /
pṛthvādiḥ //


____________________________________________________________________


varṇa-dṛḍha-ādibhyaḥ ṣyañ ca || PS_5,1.123 ||


_____START JKv_5,1.123:

varṇaviśeṣa-vācibhyaḥ prātipadikebhyo dṛḍha-ādibhyaś ca ṣyañ pratyayo bhavati, cakārāt imanic ca, tasya bhāvaḥ ity etasmin viṣaye /
śuklasya bhāvaḥ śauklyam, śuklimā, śuklatvam, śuklatā /
kārṣṇyam, kṛṣṇimā, kṛṣṇatvam, kṛṣṇatā /
dṛḍhādibhyaḥ - dārḍhyam, draḍhimā, dṛḍhatvam, dṛḍhatā /
ṣakāro ṅīṣarthaḥ /
aucitī /
yāthākāmī /
dṛḍha /
parivṛḍha /
bhṛśa /
kṛśa /
cakra /
āmra /
lavaṇa /
tāmra /
amla /
śīta /
uṣṇa /
jaḍa /
badhira /
paṇḍita /
madhura /
mūrkha /
mūka /
veryātalābhamatimanaḥ śāradānām /
samo matimanasoḥ //


____________________________________________________________________


guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca || PS_5,1.124 ||


_____START JKv_5,1.124:

guṇam uktavanto guṇavacanāḥ /
guṇavacanedhyo brāhmaṇādibhyaś ca tasya iti ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati /
cakārād bhāve ca /
karma-śabdaḥ kriyāvacanaḥ /
jaḍasya bhāvaḥ karma vā jāḍyam /
brāhmaṇādibhyaḥ khalv api - brāhmaṇyam /
māṇavyam /
āpādaparisamāpter bhāvakarmādhikāraḥ /
brāhmaṇādir ākṛtigaṇaḥ /
ādi-śabdaḥ prakāravacanaḥ /
caturvarṇyādibhyaḥ svārthe upasaṅkhyānam /
catvāra eva varṇāḥ cāturvarṇyam /
cāturāśramyam /
trailokyam /
traisvaryam /
ṣāḍguṇyam /
sainyam /
sānnidhyam /
sāmīpyam /
aupamyam /
saukhyam /
brāhmaṇa /
vāḍava /
māṇava /
cora /
mūka /
ārādhaya /
virādhaya /
aparādhaya /
uparādhaya /
ekabhāva /
dvibhāva /
tribhāva /
anyabhāva /
samastha /
viṣamastha /
paramastha /
madhyamastha /
anīśvara /
kuśala /
kapi /
capala /
akṣetrajña /
nipuṇa /
arhato num ca ārhantyam /
saṃvādin /
saṃveśin /
bahubhāṣin /
bāliśa /
duṣpuruṣa /
kāpuruṣa /
dāyād /
viśasi /
dhūrta /
rājan /
saṃbhāṣin /
śīrṣapātin /
adhipati /
alasa /
piśāca /
piśuna /
viśāla /
gaṇapati /
dhanapati /
narapati /
gaḍula /
niva /
nidhāna /
viṣa /
sarvavedādibhyaḥ svārthe /
caturvedasya+ubhayapada-vṛddhiś ca /
cāturvaidyam /
iti brāhmaṇādiḥ //


____________________________________________________________________


[#495]

stonād yan nalopaś ca || PS_5,1.125 ||


_____START JKv_5,1.125:

stona-śabdāt ṣaṣṭhīsamarthād bhāvakarmaṇoḥ yat pratyayo bhavati, na-śabdasya lopaś ca bhavati /
stonasya bhāvaḥ karma vā stoyam /
stonāt iti kecid yogavibhāgaṃ kurvanti /
stonāt ṣyañ bhavati /
staunyam /
tato yan nalopaś ca /
stoyam //


____________________________________________________________________


sakhyur yaḥ || PS_5,1.126 ||


_____START JKv_5,1.126:

sakhiśabdāt yaḥ pratyayo bhavati bhāvakarmaṇor arthayoḥ /
sakhyuḥ bhāvaḥ karma vā sakhyam /
dūtavaṇigbhyāṃ ca+iti vaktavyam /
dūtyam /
vaṇijyam /
kathaṃ vāṇijyam ? brāhmaṇāditvāt //


____________________________________________________________________


kapi-jñātyor ḍhak || PS_5,1.127 ||


_____START JKv_5,1.127:

kapi-jñāti-śabdābhyāṃ ḍhak prayayo bhavati bhāvakarmaṇor arthayoḥ /
kaper bhāvaḥ karma vā kāpeyam /
jñāteyam /
yathāsaṅkhyam arthayoḥ sarvatra+eva atra prakaraṇe na+iṣyate //


____________________________________________________________________

patyantapurohitādibhyo yak || PS_5,1.128 ||


_____START JKv_5,1.128:

patyantāt prātipadikāt purohitādibhyaś ca yak pratyayo bhavati bhāvakarmaṇor arthayoḥ /
senāpateḥ bhāvaḥ karma vā saināpatyam /
gārhapatyam /
prājāpatyam /
paurohityam /
rājyam /
purohita /
rājan /
saṃgrāmika /
eṣika /
varmita /
khaṇḍika /
daṇḍika /
chatrika /
milika /
piṇḍika /
bāla /
manda /
stanika /
cūḍitika /
kṛṣika /
pūtika /
patrika /
pratika /
ajānika /
salanika /
sūcika /
śākvara /
sūcaka /
pakṣika /
sārathika /
jalika /
sūtika /
añjalika /
rājāse /
purohitādiḥ //


____________________________________________________________________


prāṇabhṛjjāti-vayovacana-udgātrādibhyo 'ñ || PS_5,1.129 ||


_____START JKv_5,1.129:

prāṇabhṛjjātivācibhyaḥ prātipadikebhyo vayovacanebhya udgātrādibhyaś ca añ pratyayo bhavati bhāvakramaṇor arthayoḥ /
aśvasya bhāvaḥ karma vā āśvam /
auṣṭram /
vayovacanebhyaḥ kaumāram /
kaiśoram /
udgātrādibhyaḥ - audgātram /
aunnetram /
udgātṛ /
unnetṛ /
pratihartṛ /
rathagaṇaka /
pakṣigaṇaka /
suṣṭhu /
duṣṭhu /
adhvaryu /
vadhū /
subhaga mantre /
udgātrādiḥ //


____________________________________________________________________


[#496]
hāyanānta-yuvādibhyo 'ṇ || PS_5,1.130 ||


_____START JKv_5,1.130:

hāyanāntebhyaḥ prātipadikebhyaḥ yuvādibhaś ca aṇ pratyayo bhavati bhāvakarmaṇor arthayoḥ /
dvihāyanasya bhāvaḥ karma nā dvaihāyanam /
traihāyanam /
yuvādibhyaḥ - yauvanam sthāviram /
śrotriyasya yalopaś ca vācyaḥ /
śrotriyasya bhāvaḥ karma vā śrautram /
yuvan /
sthavira /
hotṛ /
yajamāna /
kamaṇḍalu /
puruṣāse /
suhṛt /
yātṛ /
śravaṇa /
kustrī /
sustri /
muhṛdaya /
subhrātṛ /
vṛṣala /
durbhrātṛ /
hṛdayāse /
kṣetrajña /
kṛtaka /
parivrājaka /
kuśala /
capala /
nipuṇa /
piśuna /
sabrahmacārin /
kutūhala /
anṛśaṃsa /
yuvādiḥ //

____________________________________________________________________


ig-antāś ca laghu-pūrvāt || PS_5,1.131 ||


_____START JKv_5,1.131:

igantāc ca laghupūrvāt aṇ pratyayo bhavati bhāvakarmaṇoḥ /
laghupūrva-grahaṇena prātipadika-samudāyo viśeṣyate /
laghuḥ pūrvo 'vayavo 'sya iti laghupūrvaḥ /
kutaḥ punar asau laghuḥ pūrvaḥ /
ik-sannidhānādikaḥ iti vajñāyate /
laghuḥ pūrvo yasmād ikaḥ tadantān prātipadikād ity ayam artho vivakṣitaḥ /
apare tatpuruṣa-karmadhārayaṃ varṇayanti /
ik cāsāvantaś ca iti igantaḥ /
laghupūrva-grahanena sa eva viśeṣyate, paścāt tena prātipadikasya tadantavidhiḥ iti /
asmin vyākhyāne 'nta-grahaṇam atiricyate /
laghupurvādikaḥ ity etāvadeva vācyaṃ syāt /
śucer bhāvaḥ karma vā śaucam /
maunam /
nāgaram hārītakam /
pāṭavam /
lāghavam /
igantāt iti kim ? paṭatvam /
ghaṭatvam /
laghupūrvāt iti kim ? kaṇḍūtvam /
pāṇḍutvam /
kathaṃ kāvyam iti ? brāhmaṇādiṣu kaviśabdo draṣtavyaḥ //


____________________________________________________________________


ya-upadhād guru-upottamād vuñ || PS_5,1.132 ||


_____START JKv_5,1.132:

triprabhṛtīnām antasya samīpam upottamam /
guruḥ upottamaṃ yasya tad gurūpottamam /
yakāropadhāt gurūpottamād vuñ pratyayo bhavati bhāvakarmaṇoḥ /
ramaṇīyasya bhāvaḥ karma vā rāmaṇīyakam /
vāsanīyakam /
yopadhāt iti kim ? vimānatvam /
gurūpottamāt iti kim ? kṣatriyatvam /
sahāyādveti vaktavyam /
sāhāyakam, sāhāyyam //


____________________________________________________________________


[#497]

dvandva-manojña-ādibhyaś ca || PS_5,1.133 ||


_____START JKv_5,1.133:

dvandva-sañjñakebhyaḥ manojña-ādibhyaś ca vuñ pratyayo bhavati bhāvakarmaṇoḥ /
gopālapaśupālānāṃ bhāvaḥ karma vā gaupālapaśupālikā /
śaiṣyopādhyāyikā /
kautsakuśikikā /
manojñādbhyaḥ - mānojñakam /
kālyāṇakam /
manojña /
kalyāṇa /
priyarūpa /
chāndasa /
chātra /
medhāvin /
abhirūpa /
āḍhya /
kulaputra /
śrotriya /
cora /
dhūrta /
vaiśvadeva /
yuvan /
grāmaputra /
grāmakhaṇḍa /
grāmakumāra /
amuṣyaputra /
amuṣyakula /
śatapatra /
kuśala /
manojñādiḥ //


____________________________________________________________________


gotracaraṇāc chlāghā-atyākāra-tadaveteṣu || PS_5,1.134 ||


_____START JKv_5,1.134:

gotravācinaḥ caranavācinaḥ ca prātipadikāt vuñ pratyayo bhavati, pratyekaṃ bhāvakarmaṇor arthayoḥ ślāghādiṣu viṣayabhūteṣu /
tatra ślāghā vikatthanam /
atyākāraḥ parādhikṣepaḥ /
tadavetaḥ tatprāptaḥ tajjño vā /
tad iti gotracaraṇayoḥ bhāvakarmaṇī nirdiśyete /
tatprāptaḥ tadavagatavān daveta ity ucyate /
ślāghāyāṃ tāvat - gārgikayā ślāghate /
kāṭhikayā ślāghate /
gārgyatvena kaṭhatvena ca vikatthate ity arthaḥ /
atyākāre - gārgikayā atyākurute /
kāṭhikayā atyākurute /
gārgyatvena kaṭhatvena ca parānadhikṣipati ity arthaḥ /
tadvetaḥ - gārgikāmavetaḥ /
kāṭhikāmavetaḥ /
gārgyatvaṃ kaṭhatvaṃ ca prāptaḥ ity arthaḥ /
tad vā avagatavān ity arthaḥ /
ślāghādiṣu iti kim ? gārgyatvam /
kaṭhatvam //


____________________________________________________________________


hotrābhyaś chaḥ || PS_5,1.135 ||


_____START JKv_5,1.135:

gotrā-śabdaḥ ṛtvigviśeṣa-vacanaḥ /
ṛtvigviśeṣa-vācibhyaḥ chaḥ pratyayo bhavati bhāvakarmaṇoḥ /
acchāvākasya bhāvaḥ karma vā acchāvādīyam /
mitrāvaruṇīyam /
brāhmaṇācchaṃsīyam /
āgnīdhrīyam /
pratiprasthītriyam /
tvaṣṭrīyam /
potrīyam /
bahuvacanaṃ svarūpavidhinirāsārtham //


____________________________________________________________________

brahmaṇas tvaḥ || PS_5,1.136 ||


_____START JKv_5,1.136:

hotrābhyaḥ ity anuvartate /
brahman-śabdād hotrāvācinaḥ tvaḥ pratyayo bhavati bhāvakarmaṇoḥ /
chasya apavādaḥ /
brahmaṇo bhāvaḥ karma vā brahmatvam /
na iti vaktavye tvavacanaṃ talo bādhanārtham /
yas tu jāti-śabdo brāhmaṇaparyāyo brahman-śabdaḥ, tataḥ tvatalau bhavata eva /
brahmatvam, brahmatā /
bhavanāvadhikayor nañstañor adhikāraḥ samāptaḥ //
iti kāśikāyāṃ vṛttau pañcamādhyāyasya prathamaḥ pādaḥ ______________________________________________________

pañcamādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


[#498]

dhānyānāṃ bhavane kṣetre khañ || PS_5,2.1 ||


_____START JKv_5,2.1:

nirdeśād eva samarthavibhaktiḥ /
dhānyaviśeṣa-vācibhyaḥ ṣaṣṭhīsamarthebhyo bhavane 'bhidheye khañ pratyayo bhavati, tac ced bhavanaṃ kṣetraṃ bhavati /
bhavanam iti bhavanti jāyante 'sminn iti bhavanam /
mudgānāṃ bhavanaṃ kṣetram maudgīnam /
kaudravīṇam /
kaulatthīnam /
dhānyānām iti kim ? tṛṇānāṃ bhavanaṃ kṣetram ity atra na bhavati /
kṣetram iti kim ? mudgānāṃ bhavanaṃ kusūlam /
bahuvacanaṃ svarūpavidhinirāsārtham //


____________________________________________________________________


vrīhi-śālyor ḍhak || PS_5,2.2 ||


_____START JKv_5,2.2:

vrīhi-śāli-śabdābhyāṃ ḍhak pratyayo bhavati bhavane kṣetre abhidheye khaño 'pavādaḥ /
vrīhīṇāṃ bhavanaṃ kṣetram vraiheyam /
śāleyam //


____________________________________________________________________


yava-yavaka-ṣaṣṭikād yat || PS_5,2.3 ||


_____START JKv_5,2.3:

yavādibhyaḥ śabdebhyo yat pratyayo bhavati bhavane kṣetre 'bhidheye /
khaño 'pavādaḥ /
yavānāṃ bhavanaṃ kṣetram yavyam /
yavakyam /
ṣaṣṭikyam //


____________________________________________________________________


vibhāṣā tila-māṣa-umā-bhaṅgā-aṇubhyaḥ || PS_5,2.4 ||


_____START JKv_5,2.4:

tila māṣa umā bhaṅgā aṇu ity etebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre 'bhidheye /
khañi prāpte vacanaṃ, pakṣe so 'pi bhavati /
umābhaṅgayor api dhānyatvam āśritam eva /
tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam /
māṣyam, māṣīṇam /
umyam, aumīnam /
bhaṅgyam, bhāṅgīnam /
aṇavyam, aṇavīnam //


____________________________________________________________________

sarvacarmaṇaḥ kṛtaḥ kha-khañau || PS_5,2.5 ||


_____START JKv_5,2.5:

sarvacarman śabdāt tṛtīyāsamarthāt kṛtaḥ ity asminn arthe kha-khañau pratyayau bhavataḥ /
sarvaśabdaś ca atra pratyayārthena kṛtena sambadhyate, na carmaṇā /
tatra ayam asamarthasamāso draṣṭavyaḥ /
sarvaś carmaṇā kṛtaḥ ity etasmin vākyārthe vṛttiḥ /
sarvacarmīṇaḥ, sārvacarmīṇaḥ //


____________________________________________________________________


[#499]

yathāmukha-sammukhasya darśanaḥ khaḥ || PS_5,2.6 ||


_____START JKv_5,2.6:

yathāmukha-śabdāt sammukha-śabdāt ṣaṣṭhīsamarthād darśanaḥ ity etasminn arthe khaḥ pratyayo bhavati /
dṛśyate 'smin iti darśanaḥ ādarśādiḥ pratibimbāśraya ucyate /
nipātanāt sādṛśye 'vyayībhāvaḥ /
yathāmukhaṃ darśanaḥ yathāmukhīnaḥ /
sarvasya mukhasya darśanaḥ sammukhīnaḥ //


____________________________________________________________________


tat sarva-ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||


_____START JKv_5,2.7:

tat iti dvitīyā samarthavibhaktiḥ /
vyāpnoti iti pratyayārthaḥ /
pariśiṣṭaṃ prakṛtiviśeṣaṇam /
sarva-ādeḥ prātipadikāt pathin aṅga karman patra pātra ity evam antād dvitīyāsamarthād vyāpnoti ity asminn arthe khaḥ pratyayo bhavati /
sarvapathaṃ vyāpnoti sarvapathīno rathaḥ /
sarvāṅgiṇaḥ tāpaḥ /
sarvakarmīṇaḥ puruṣaḥ /
sarvapatrīṇaḥ sārathiḥ /
sarvapātrīṇaḥ odanaḥ //


____________________________________________________________________


āprapadaṃ prāpnoti || PS_5,2.8 ||


_____START JKv_5,2.8:

prapadam iti pādasya agram ucyate /
āṅ maryādāyām /
tayor avyayībhāvaḥ /
āprapada-śabdāt tad iti dvitīyāsamarthāt prāpnoti ity etasminn arthe khaḥ pratyayo bhavati /
āprapadaṃ prāpnoti āprapadīnaḥ paṭaḥ /
śarīreṇa asambaddhasya api paṭasya pramāṇam ākhyāyate //


____________________________________________________________________


anupada-sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||


_____START JKv_5,2.9:

anupada-ādibhyaḥ śabdebhyaḥ tad iti dvitīyāsamarthebhyaḥ yathāsaṅkhyaṃ baddhā bhakṣayati neya ity eteṣv artheṣu khaḥ pratyayo bhavati /
anuḥ āyāme sādṛśye vā /
anupadaṃ baddhā upānat anupadīnā /
padapramāṇā ity arthaḥ /
sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /
ayaḥ pradakṣiṇam, anayaḥ prasavyam /
pradakṣiṇaprasavyagāmināṃ śārāṇāṃ yasmin paraśāraiḥ padānāmasamāveśaḥ so 'yānayaḥ /
ayānayaṃ neyaḥ ayānayīnaḥ śāraḥ /
phalakaśiraḥsthita ity arthaḥ //


____________________________________________________________________


parovara-parampara-putrapautram anubhavati || PS_5,2.10 ||


_____START JKv_5,2.10:

parovara parampara putrapautra ity etebhyaḥ tad iti dvitīyāsamarthebhyaḥ anubhavati ity asmin arthe khaḥ pratyayo bhavati /
parovara iti parasyotvaṃ pratyayasaṃniyogena nipātyate /
parāṃśca avarāṃśca anubhavati parovarīṇaḥ /
paraparatarāṇāṃ ca paramparabhāvo nipātyate /
parāṃśca paratarāṃśca anubhavati paramparīṇaḥ /
putrapautrān anubhavati putrapautrīṇaḥ /
paramparaśabdo vināpi pratyayena dṛśyate, mantriparamparā mantraṃ bhinatti iti /
tacchabdāntaram eva draṣṭavyam //


____________________________________________________________________


[#500]

avārapāra-atyanta-anukāmaṃ gāmī || PS_5,2.11 ||


_____START JKv_5,2.11:

avārapāra atyanta anukāma ity etebhyo dvitīyāsamarthebhyaḥ gāmī ity etasminn arthe khaḥ pratyayo bhavati /
gamiṣyati iti gāmī, bhaviṣyati gamyādayaḥ (*3,3.3) iti /
aka-inor bhavisyad-ādhamarṇyayoḥ (*2,2.70) /
iti ṣaṣṭhīpratiṣedhaḥ /
avārapāraṃ gāmī avārapārīṇaḥ /
viparītāc ca /
pārāvārīṇaḥ /
vigṛhītād api iṣyate /
avārīṇaḥ /
atyantaṃ gāmī atyantīnaḥ /
bhṛśaṃ gantā ity arthaḥ /
anukāmaṃ gāmī anukāmīnaḥ /
yathā+iṣṭaṃ gantā ity arthaḥ //


____________________________________________________________________


samāṃsamāṃ vijāyate || PS_5,2.12 ||


_____START JKv_5,2.12:

samāṃsamām iti vīpasā /
subantasamudāyaḥ prakṛtiḥ /
vijāyate garbhaṃ dhārayati iti pratyayārthaḥ /
garbhadhāraṇena sakalā 'pi samā vyāpyate iti atyantasaṃyoge dvitīyā /
samāṃsamāṃ vijāyate samāṃsamīnā gauḥ /
samāṃsamīnā vaḍavā /
pūrvapade supo 'lug vaktavyaḥ /
kecit tu samāyāṃ vijāyate iti vigṛhṇanti, garbhamocane tu vijanir vartate ity āhuḥ /
teṣāṃ pūrvapade yalopamātraṃ nipātyate, pariśiṣṭasya alug vaktavyaḥ /
anutpattāv uttarapadasya ca vā yalopo vaktavyaḥ /
samāṃsamāṃvijāyate, samāyāṃ samāyāṃ vijāyate iti vā //


____________________________________________________________________


adyaśvīnā avaṣṭabdhe || PS_5,2.13 ||

_____START JKv_5,2.13:

vijāyate iti vartate /
adyaśvīna iti nipātyate avaṣṭabdhe vijane, āsanne prasave /
āvidūrye hi mūrdhanyo vidhīyate avāc ca ālambana-āvidūryayoḥ (*8,3.68) iti /
adya vā śvo vā vijāyate 'dyaśvīnā gauḥ /
adyaśvīnā vaḍavā /
kecit tu vijāyate iti na anuvartayanti, avaṣṭabdhamātre nipātanam ity āhuḥ /
adyaśvīnaṃ maraṇam, adyaśvīno viyogaḥ iti //


____________________________________________________________________


[#501]

āgavīnaḥ || PS_5,2.14 ||


_____START JKv_5,2.14:

āgavīnaḥ iti nipātyate /
goḥ āṅpūrvād ā tasya goḥ pratipādanāt karmakāriṇi khaḥ pratyayo nipātyate /
āgavīnaḥ karmakaraḥ /
yo gavā bhṛtaḥ karma karoti ā tasya goḥ pratyarpaṇāt //


____________________________________________________________________


anugv-alaṅgāmī || PS_5,2.15 ||


_____START JKv_5,2.15:

goḥ paścād anugu /
anugu-śabdād alaṅgāmī ity etasminn arthe khaḥ pratyayo bhavati /
anugu paryāptaṃ gacchati anugavīnaḥ gopālakaḥ //


____________________________________________________________________


adhvano yat-khau || PS_5,2.16 ||


_____START JKv_5,2.16:

tat iti dvitīyā samarthavibhaktir anuvartate /
alaṅgāmī iti ca pratyayārthaḥ /
adhvan-śabdāt dvitīyāsamarthād alaṅgāmī ity etasminn arthe yat-khau pratyayau bhavataḥ /
adhvānam alaṅgāmī adhvanyaḥ, adhvanīnaḥ /
ye ca abhavakarmaṇoḥ (*6,4.168), ātma-adhvānau khe (*6,4.169) iti prakṛtibhāvaḥ //


____________________________________________________________________


abhyamitrāc cha ca || PS_5,2.17 ||


_____START JKv_5,2.17:

abhyamitra-śadāt dvitīyāsamarthāt alaṅgāmī ity asminn arthe chaḥ pratyayo bhavati /
cakārād yat-khau ca /
abhyamitram alaṅgāmī abhyamitrīyaḥ abhamitryaḥ, abhyamitrīṇaḥ /
amitrābhimukhaṃ suṣṭhu gacchati ity arthaḥ //


____________________________________________________________________


goṣṭhāt khañ bhūtapūrve || PS_5,2.18 ||


_____START JKv_5,2.18:

gāvastiṣṭhanty asmin iti goṣṭham /
goṣṭha-śabdena sannihitagosamūho deśa ucyate /
bhūtapūrva-grahaṇam tasya+eva viśeṣaṇam /
goṣṭha-śabdād bhūtapūrvopādhikāt svārthe khañ pratyayo bhavati /
goṣṭho bhūtapūrvaḥ gauṣṭhīno deśaḥ /
bhūtapūrva-grahaṇaṃ kim ? goṣṭho vartate //


____________________________________________________________________


aśvasyaikāhagamaḥ || PS_5,2.19 ||


_____START JKv_5,2.19:

nirdeśād eva samarthavibhaktiḥ /
aśva-śabdād ṣaṣṭhīsamarthāt ekāhagamaḥ ity etasminn arthe khañ pratyayo bhavati /
ekāhena gamyate iti ekāhagamaḥ /
aśvasya ekāhagamo 'dhvā āśvīnaḥ /
āśvīnāni śataṃ patitvā //


____________________________________________________________________


[#502]

śālīna-kaupīne adhṛṣṭa-akāryayoḥ || PS_5,2.20 ||


_____START JKv_5,2.20:

śālīna-kaupīna-śabdau nipātyete yathāsaṅkhyam adhṛṣṭe akārye ca abhidheye /
adhṛṣṭaḥ apragalbhaḥ /
akāryam akaraṇārhaṃ viruddham /
śālīnakaupīne adhṛṣṭākāryayoḥ paryāyau yathākathañcid vyutpādayitavyau /
śālāpraveśanam arhati, kūpāvatāram arhati iti khañ pratyayaḥ uttarapadalopaś ca nipātyate /
śālīno jaḍaḥ /
kaupīnaṃ pāpam //


____________________________________________________________________


vrātena jīvati || PS_5,2.21 ||


_____START JKv_5,2.21:

nirdeśād eva tṛtīyā samarthavibhaktiḥ /
vrāta-śabdāt tṛtīyāsamarthāt jīvati ity asminn arthe khañ pratyayo bhavati /
nānājātīyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /
utsedhaḥ śarīraṃ, tadāyāsya ye jīvanti te utsedhajīvinaḥ, teṣā karma vrātam /
tena vrātena jīvati vrātīnaḥ /
teṣām eva vrātānāmanyatama ucyate /
yastvanyastadīyena jīvati tatra na+iṣyate //


____________________________________________________________________


sāptapadīnaṃ sakhyam || PS_5,2.22 ||


_____START JKv_5,2.22:

sāptapadīnam iti nipātyate sakhye 'bhidheye /
saptabhiḥ padair avāpyate sāptapadīnam /
sakhyaṃ janāḥ sāptapadīnam āhuḥ /
kathaṃ sāptapadīnaḥ sakhā, sāptapadīnaṃ mitram iti ? yadā guṇapradhānaḥ sāptapadīna-śabdaḥ sakhibhāve tatkarmaṇi ca vartate tadā sakhya-śabdena sāmānādhikaraṇyaṃ bhavati, yadā tu lakṣaṇayā vartate tadā puruṣeṇa sāmānādhikaraṇyaṃ bhavati //


____________________________________________________________________

haiyaṅgavīnaṃ sañjñāyām || PS_5,2.23 ||


_____START JKv_5,2.23:

haiyaṅgavīnaṃ nipātyate sañjñāyāṃ viṣaye /
hyogodohasya hiyaṅgavādeśaḥ, tasya vikāre khañ pratyayo bhavati sañjñāyām /
hyogodohasya vikāraḥ haiyaṅgavīnam /
ghṛtasya sañjñā /
tena+iha na bhavati, hyogodohasya vikāra udaśvit //


____________________________________________________________________


tasya pāka-mūle pīlvadi-karṇādibhyaḥ kuṇab-jāhacau || PS_5,2.24 ||


_____START JKv_5,2.24:

tasya iti ṣaṣṭhīsamarthebhyaḥ pīlvādibhyaḥ karṇādibhyaś ca yathāsaṅkhyaṃ pāka-mūlayor arthayoḥ kuṇap jāhac ity etau pratyayau bhavataḥ /
pīlūnāṃ pākaḥ pīlukuṇaḥ /
karkandhukuṇaḥ /
karṇādibhyaḥ - karṇasya mūlaṃ karṇajāham /
pīlu /
karkandhu /
śamī /
karīra /
kuvala /
badara /
aśvattha /
khadira /
pīlvādiḥ /
karṇa /
akṣi /
nakha /
mukha /
makha /
keśa /
pāda /
gulpha /
bhrūbhaṅga /
danta /
oṣṭha /
pṛṣṭha /
aṅguṣṭha /
karṇādiḥ //


____________________________________________________________________


[#503]

pakṣāt tiḥ || PS_5,2.25 ||


_____START JKv_5,2.25:
tasya ity eva /
tasya iti ṣaṣṭhīsamarthāt pakṣa-śabdāt mūle 'bhidheye tiḥ pratyayo bhavati /
mūla-grahaṇam anuvartate, na pākṣa-grahaṇam /
ekayoganirdiṣṭānām apy ekadeśo 'nuvartate iti /
pakṣasya mūlaṃ pakṣatiḥ pratipat //


____________________________________________________________________


tena vittaś cuñcup-caṇapau || PS_5,2.26 ||


_____START JKv_5,2.26:

tena iti tṛtīyāsamarthāt vittaḥ ity etasminn arthe cuñcup caṇap ity etau pratyayau bhavataḥ /
vittaḥ pratītaḥ jñāta ity arthaḥ /
vidyayā vittaḥ vidyācuñcuḥ, vidyācaṇaḥ //


____________________________________________________________________


vi-nañbhyāṃ nā-nāñau nasaha || PS_5,2.27 ||


_____START JKv_5,2.27:

vi nañ ity etābhyāṃ yathāsaṅkhyaṃ nā nāñ ity etau pratyayau bhavataḥ /
nasaha iti prakṛtiviśeṣaṇam /
asahārthe pṛthagbhāve vartamānābhyāṃ vinañbhyāṃ savārthe nā-nāñau pratyayau bhavataḥ /
vinā /
nānā //


____________________________________________________________________


veḥ śālac-chaṅkaṭacau || PS_5,2.28 ||


_____START JKv_5,2.28:

viśadāt śālac śaṅkaṭac ity etau pratyayau bhavataḥ /
sasādhanakṛiyāvacanāt upasargāt svārthe pratyayau bhavataḥ /
vigate śṛṅge viśāle, viśaṅkaṭe /
tadyogād gaur api viśālaḥ, viśaṅkaṭaḥ ity ucyate /
paramārthatas tu guṇa-śabdā ete yathākathañcid vyutpādyante /
na atra prakṛtipratyayārthayor abhiniveśaḥ //


____________________________________________________________________


saṃ-pra-udaś ca kaṭac || PS_5,2.29 ||


_____START JKv_5,2.29:

sam pra ud ity etebhyaḥ kaṭac pratyayo bhavati /
cakārād veśca /
saṅkaṭam /
prakaṭam /
utkaṭam /
vikaṭam /
kaṭacprakaraṇe 'lābūtilomābhaṅgābhyo rajasy upasaṅkhyānam /
alābūnāṃ rajaḥ alābūkaṭam /
tilakaṭam /
umākaṭam /
bhaṅgākaṭam /
goṣṭhādayaḥ sthānādiṣu paśunām ādibhya upasaṅkhyānam /
gavāṃ sthānaṃ gogoṣṭham /
mahiṣīgoṣṭham /
saṅghāte kaṭac vaktavyaḥ /

[#504]

avīnāṃ saṅghātaḥ avikaṭam /
vistāre paṭac vaktavyaḥ /
avipaṭam /
dvitve goyugac /
uṣṭragoyugam /
aśvagoyugam /
prakṛtyarthasya ṣaṭtve ṣaṅgavac /
hastiṣaṅgavam /
aśvaṣaṅgavam /
vikāre snehe tailac /
eraṇḍatailam /
iṅgudītailam /
tilatailam /
bhavane kṣetre ikṣvādibhyaḥ śākaṭaśākinau /
ikṣuśākaṭam, ikṣuśākinam /
mūlaśākaṭam, mūlaśākinam //


____________________________________________________________________


avāt kuṭārac ca || PS_5,2.30 ||


_____START JKv_5,2.30:

ava-śabdāt kuṭārac pratyayo bhavati /
cakārāt kaṭac /
avakuṭāram, abakaṭam //


____________________________________________________________________


nate nāsikāyāḥ sañjñāyāṃ ṭīṭañ-nāṭaj-bhraṭacaḥ || PS_5,2.31 ||


_____START JKv_5,2.31:

avāt ity eva /
namanaṃ natam /
nāsikāyāḥ sambandhini nate abhidheye ṭiṭac nāṭac bhraṭac ity ete pratyayā bhavanti sañjñāyāṃ viṣaye /
nāsikāyā natam avaṭīṭam, avanāṭam, avabhraṭam /
tadyogān nāsikā 'pi tathā+ucyate, avaṭīṭaḥ, avanāṭaḥ, avabhraṭaḥ iti //


____________________________________________________________________


nerbiḍajbirīsacau || PS_5,2.32 ||


_____START JKv_5,2.32:
nate nāsikāyāḥ ity anuvartate, sañjñāyām iti ca /
ni-śabdān nāsikāyā nate 'bhidheye biḍac birīsac ity etau pratyayau bhavataḥ /
nibiḍam, nibirīsam /
tadyogāt nāsikā 'pi /
puruṣo 'pi, nibiḍaḥ, nibirīsaḥ /
kathaṃ nibiḍāḥ keśāḥ, nibiḍaṃ vastram ? upamānād bhaviṣyati //


____________________________________________________________________


[#505]

inac piṭac cika ci ca || PS_5,2.33 ||


_____START JKv_5,2.33:

neḥ ity eva, nate nāsikāyāḥ iti ca /
ni-śabdān nāsikāyā nate 'bhidheye inac piṭac ity etau pratyayau bhavataḥ, tatsaṃniyogena ca ni-śabdasya yathāsaṅkhyaṃ cika ci ity etāv ādeśau bhavataḥ /
cikinaḥ, cipiṭaḥ //
kakāraḥ pratyayo vaktavyaścik ca prakṛtyādeśaḥ /
cikkaḥ /
tathā ca+uktam - inac-piṭac-kāścikacicikādeśāś ca vaktavyāḥ iti /
klinnasya cil-pillaś ca asya cakṣuṣī /
klinnasya cil pil ity etāv ādeśau bhavataḥ laś ca pratyayo 'sya cakṣuṣī ity etasminn arthe /
klinne asya cakṣuṣī cillaḥ, pillaḥ /
culādeśo vaktavyaḥ /
cullaḥ /
asya ity anena nārthaḥ /
cakṣuṣor eva abhidhāne pratyaya iṣyate /
klianne cakṣuṣī cille, pille culle /
tadyogāt tu puruṣas tathā+ucyate //


____________________________________________________________________


upa-adhibhyāṃ tyakann āsanna-ārūḍhayoḥ || PS_5,2.34 ||


_____START JKv_5,2.34:

upa adhi ity etābhyāṃ yathāsaṅkhyam āsannārūḍhayor vartamānābhhyāṃ svārthe tyakan pratyayo bhavati /
sañjñādhikārāc ca niyataviṣayam āsannārūḍhaṃ gamyate /
parvatasya āsannam upatyakā /
tasya+esva ārūḍham adhityakā /
pratyayasthāt kātpūrvasya iti itvam atra na bhavati, sañjñādhikārād eva //


____________________________________________________________________


karmaṇi ghaṭo 'ṭhac || PS_5,2.35 ||


_____START JKv_5,2.35:

nirdeśād eva samarthavibhaktiḥ /
karma-śabdāt saptamīsamarthād ghaṭaḥ ity etasminn arthe aṭhac pratyayo bhavati /
ṅhaṭate iti ṅhaṭaḥ /
karmaṇi ṅhaṭate karmaṭhaḥ puruṣaḥ //


____________________________________________________________________


tad asya sañjātaṃ tārakā-ādibhya itac || PS_5,2.36 ||


_____START JKv_5,2.36:

tad iti prathamāsamarthebhyas tārakā-ādibhyaḥ śabdebhyaḥ asya iti ṣaṣṭhyarthe itac pratyayo bhavati /
sañjāta-grahaṇaṃ prakṛti-viśeṣaṇam /
tārakāḥ sañjātā asya nabhasaḥ tārakitaṃ nabhaḥ /
puṣpito vṛkṣaḥ /
tārakā /
puṣpa /
mukula /
kaṇṭaka /
pipāsā /
sukha /
duḥkha /
ṛjīṣa /
kuḍmala /
sūcaka /
roga /
vicāra /
vyādhi /
niṣkramaṇa /
mūtra /
purīṣa /
kisalaya /
kusuma /
pracāra /
tandrā /
vega /
pukṣā /
śraddhā /
utkaṇṭhā /
bhara /
droha /
garbhādaprāṇini /
tārakādirākṛtigaṇaḥ //


____________________________________________________________________


[#506]

pramāṇe dvayasaj-daghnañ-mātracaḥ || PS_5,2.37 ||

_____START JKv_5,2.37:

tad asya ity anuvartate /
tad iti prathamāsamarthād asya iti ṣaṣṭhyarthe dvayasac daghnac mātrac ity ete pratyayā bhavanti yat tat prathamāsamarthaṃ pramāṇaṃ cet tad bhavati /
ūruḥ pramāṇam asya ūrudvayasam, ūrudaghnam, ūrumātram /
jānudvayasam /
jānudaghnam /
jānumātram /
prathamaś ca dvitiyaś ca ūrdhvamāne matau mama /
ūrudvayasam udakam /
ūrudaghnam udakam /
mātrac punar aviśeṣeṇa, prasthamātram ity api bhavati /
pramāṇe lo vaktavyaḥ /
pramāṇa-śabdā iti ye prasiddhāḥ, tebhya utpannasya pratyayasya lug bhavati /
śamaḥ pramāṇamasya śamaḥ /
diṣṭiḥ /
vitastiḥ /
dvigor nityam /
dvau śamau pramāṇam asya dviśamaḥ /
triśamaḥ /
dvivitastiḥ /
nitya-grahaṇaṃ kim ? saṃśaye śrāviṇaṃ vakṣyati, tatra api dvigor lug eva yathā syāt /
dve diṣṭī syātāṃ vā na vā dvidiṣṭiḥ /
ḍiṭ stome vaktavyaḥ /
pañcadaśaḥ stomaḥ /
pañcadaśī rātriḥ /
ṭittvād ṅīp /
śanśatorḍinirvaktavyaḥ /
pañcadaśino 'rdhamāsāḥ, triṃśino māsāḥ /
viṃśateś ceti vaktavyam /
viṃśino 'ṅgirasaḥ /
pramāṇaparimāṇābhyāṃ saṅkhyāyāś ca api saṃśaye mātrac vaktavyaḥ /
śamamātram /
diṣṭimātram /
prasthamātram /
kuḍavamātram /
pañcamātram /
daśamātrā gāvaḥ /
vatvantāt svārthe dvayasajmātracau bahulam /
tāvad eva tāvaddvayasam, tāvanmātram /
etāvaddvayasam, etāvanmātram /
yāvaddvayasam, yāvanmātram //


____________________________________________________________________


[#507]

puruṣa-hastibhyām aṇ ca || PS_5,2.38 ||


_____START JKv_5,2.38:

tad asya ity eva, pramāṇe iti ca /
puruṣahastibhyāṃ prathamāsamarthābhyāṃ pramāṇopādhikābhyām asya iti ṣaṣṭhyārthe aṇ pratyayo bhavati, cakārād dvayasajādayaḥ /
puruṣaḥ pramāṇam asya pauruṣam, puruṣadvayasam, puruṣadadhnam, puruṣamātram /
hāstinam, hastidvayasam, hastidaghnam, hastimātram /
dvigor nityaṃ luk /
dvipuruṣam udakam /
tripuruṣam udakam /
dvihasti /
trihasti /
dvipuruṣī /
tripuruṣī /
dvihastini /
trihasinī //


____________________________________________________________________


yat-tad-etebhyaḥ parimāṇe vatup || PS_5,2.39 ||


_____START JKv_5,2.39:
tad asya ity eva /
yat-tad-etebhyaḥ prathamāsamarthebhyaḥ parimāṇopādhikebhyaḥ asya iti ṣaṣṭhyarthe vatup pratyayo bhavati /
yat parimāṇam asya yāvān /
tāvān /
etāvān /
pramāṇa-grahaṇe 'nuvartamāne parimāṇa-grahaṇaṃ pramāṇaparimāṇayor bhedāt /
ḍāvatāv-arthavaiśeṣyān nirdeśaḥ pṛthag ucyate /
mātrādyapratighātāya bhāvaḥ siddhaś ca ḍāvatoḥ /
vatupprakaraṇe yuṣmadasmadbhyāṃ chandasi sādṛśya upasaṅkhyānam /
na tvā vāṃ anyo divyo na pīrthivo a jāto na janisyate /
tvāvataḥ purūvaso yajñaṃ viprasya māvataḥ /
tvatsadṛśasya, matsadṛśasya ity arthaḥ //


____________________________________________________________________


kim-idam-bhyāṃ vo ghaḥ || PS_5,2.40 ||


_____START JKv_5,2.40:

kim-idam-bhyām uttarasya vatupo vakārasya ghakārādeśo bhavati /
kiyān /
iyān /
etad eva cādeśavidhānaṃ jñāpakaṃ kimidambhyāṃ vatup-pratyayo bhavati iti /
atha vā yogavibhāgena vatupaṃ vidhāya paścād vo gho vidhīyate //


____________________________________________________________________


kimaḥ saṅkhyāparimāṇe ḍati ca || PS_5,2.41 ||


_____START JKv_5,2.41:

saṅkhyāyāḥ parimāṇaṃ saṅkhyāparicchedaḥ ity arthaḥ /
saṅkhyāparimāṇe vartamānāt kimaḥ prathamāsamarthād asya iti ṣaṣṭhyarthe ḍatiḥ pratyayo bhavati, cakārād vatup /
tasya ca vakārasya ghādeśo bhavati /
pṛcchyamānatvāt paricchedopādhikāyāṃ saṅkhyāyāṃ vartamānāt kimaḥ pratyayo vijñāyate /

[#508]

kā saṅkhyā parimāṇam eṣāṃ brāhmaṇānām kati brāhmaṇāḥ, kiyanto brāhmaṇāḥ /
atha vā saṅkhyā+eva parimāṇātmikā paricchedasvabhāvā gṛhyate, kā saṅkhyā parimāṇaṃ yeṣāṃ iti /
nanu ca saṅkhyā evamātmikaiva paricchedasvabhāvā, sā kimarthaṃ parimāṇena viśeṣyate ? yatra aparicchedakatvena vivakṣyate tatra mā bhūd iti /
kṣepe hi paricchedo na asti, keyam eṣāṃ saṅkhyā daśānām iti //


____________________________________________________________________


saṅkhyāyā avayave tayap || PS_5,2.42 ||


_____START JKv_5,2.42:

tad asya ity eva /
saṅkhyāyā avayave vartamānāyāḥ asya iti ṣaṣṭhyarthe tayap pratyayo bhavati /
avayavāvayavinaḥ sambandhinaḥ iti sāmarthyāt avayavī pratyayārtho vijñāyate /
pañca avayavā yasya pañcatayam /
daśatayam /
catuṣṭayam /
catuṣṭayī //


____________________________________________________________________


dvi-tribhyāṃ tayasya ayaj vā || PS_5,2.43 ||


_____START JKv_5,2.43:

pūrveṇa vihitasya tayasya dvitribhyāṃ parasya vā ayajādeśo bhavati /
dvau avayavau asya dvayam, dvitayam /
trayam, tritayam /
taya-grahaṇaṃ sthāninirdeśārtham /
anyathā pratyayāntaram ayaj vijñāyeta /
tatra ko doṣaḥ ? trayī gatiḥ iti tayanibandhana īkāro na syāt, prathama-carama-taya-alpa-ardha-katipaya. nemāś ca (*1,1.33) /
ity eṣa vidhirna syāt /
dvaye /
dvayāḥ /
cakāraḥ svarārthaḥ //


____________________________________________________________________


ubhād udātto nityam || PS_5,2.44 ||


_____START JKv_5,2.44:

ubha-śabdāt parasya tayapo nityam ayajādeśo bhavati, sa codāttaḥ /
vacanasāmarthyādāder udāttatvaṃ vijñāyate /
ubhaśabdo yati laukikī saṅkhyā tataḥ pūrveṇa+eva vihitasya tayapa ādeśavidhānārthaṃ vacanam /
atha na saṅkhyā, tato yogavibhāgena tayapaṃ vidhāya tasya nityam ayajādeśo vidhīyate /
ubhayo maṇiḥ /
ubhaye 'sya devamanuṣyāḥ //


____________________________________________________________________


tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5,2.45 ||


_____START JKv_5,2.45:

tat iti prathamāsamarthāt asmin iti saptamyarthe daśāntāt prātipadikāt ḍaḥ pratyayo bhavati yat tatprathamāsamartham adhikaṃ cet tad bhavati /
itikaraṇas tataś ced vivakṣā /
ekādaśa adhikā asminaśate ekādaśam śatam /
ekādaśaṃ sahastram /
dvādaśaṃ śatam /
dvādaśaṃ sahasram /
daśāntāt iti kim ? pañca adhikā asmin śate /
anta-grahaṇaṃ kim ? daśādhikā asmin śate /

[#509]

pratyayārthena ca samānajātīye prakṛtyarthe sati pratyaya iṣyate /
ekādaśa kārṣāpaṇā adhikā asmin kārṣāpaṇaśate ekādaśaṃ kārṣāpanaśatam iti /
iha tu na bhavati, ekādaśa māṣā adhikā asmin kārṣāpaṇaśate iti /
śatasahasrayoś ca+iṣyate /
iha na bhavati, ekādaśādhikā asyāṃ triṃśati iti /
itikaraṇo vivakṣārtha ity uktaṃ, tata idaṃ sarvaṃ labhyate /
katham ekādaśam śatasahasram iti ? śatānāṃ sahasraṃ, sahasrāṇām vā śatam iti śatasahasram ity ucyate /
tatra śatasahasrayoḥ ity eva siddham /
adhike samānajātāviṣṭaṃ śatasahasrayoḥ /
yasya saṅkhyā tadādhikye ḍaḥ kartavyo mato mama //


____________________________________________________________________


śadanta-viṃśateś ca || PS_5,2.46 ||


_____START JKv_5,2.46:

tad asminn adhikam ity anuvartate, ḍaḥ iti ca /
śadantāt prātipadikāt viṃśateś ca ḍaḥ pratyayo bhavati tad asminn adhikam ity etasmin viṣaye /
triṃśadadhikā asmiñ chate triṃśaṃ śatam /
śad-grahane 'nta-grahanaṃ pratyaya-grahaṇe yasmāt sa tadāder adhikārtham /
ekatriṃśa śatam /
ekacatvāriṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha mā bhūt, gotriṃśadadhikā asmin gośate iti /
viṃśateś ca /
viśaṃ śatam /
tadantād api iti vaktavyam /
ekaviṃśaṃ śatam /
saṅkhyā-grahaṇaṃ ca kartavyam /
iha mā bhūt, goviṃśatir adhikā 'smin gośate iti //


____________________________________________________________________


saṅkhyāyā guṇasya nimāne mayaṭ || PS_5,2.47 ||


_____START JKv_5,2.47:
tad asya ity anuvartate tad asya sañjātam ity ataḥ /
tad iti prathamāsamarthāt saṅkhyāvācinaḥ prātipadikāt asya iti ṣaṣṭhyarthe mayaṭ pratyayo bhavati yat tat prathamāsamarthaṃ guṇasya cen nimāne vartate /
guṇo bhāgaḥ nimānaṃ mūlyam /
guṇo yena nimīyate mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /
yavānāṃ dvau bhāgau nimānam asya udaśvidbhāgasya dvimayamudaśvid yavānām /
trimayam /
caturmayam /
bhāge 'pi tu vidhīyāmānaḥ pratyayaḥ prādhānyena bhāgavantamācaṣṭe /
tena sāmānyādhikaraṇyaṃ bhavati dvimayamudaśvit iti /
guṇasya iti caikatvaṃ vivakṣitaṃ, tena+iha na bhavati, dvau bhāgau yavānāṃ traya udaśvitaḥ iti /

[#510]

bhūyasaś ca vācikāyāḥ saṅkhyāyāḥ pratyaya iṣyate /
iha na bhavati, eko bhāgo nimānamasya iti /
bhūyasaḥ iti ca pratyayārthāt prakṛtyarthasya adhikyamātraṃ vivakṣitam /
bahutvamatantraṃ, tena dviśabdād api bhavati /
guṇaśabdaḥ samānāvayvavacanaḥ /
tena+iha na bhavati, dvau bhāgau yavānām adhyardha udaśvitaḥ iti /
nimeye cāpi dṛśyate /
nimeye vartamānāyāḥ saṅkhyāyā nimāne pratyayo dṛśyate /
udaśvito dvau bhāgau nimeyamasya yavabhāgasya dvimayā yavā udaśvitaḥ /
trimayā yavā udaśvitaḥ /
caturmayāḥ /
guṇasya iti kim ? dvau vrīhiyavau nimānamasya+udaśvitaḥ /
nimāne iti kim ? dvau guṇau kṣīrasya ekastailasya, dviguṇaṃ pacyate tailaṃ kṣīreṇa ity atra mā bhūt //


____________________________________________________________________


tasya pūraṇe ḍaṭ || PS_5,2.48 ||


_____START JKv_5,2.48:
tasya iti ṣaṣṭhīsamarthāt saṅkhyāvācinaḥ prātipadikāt pūraṇe ity asminn arthe ḍaṭ pratyayo bhavati /
pūryate 'nena iti pūraṇam /
yena saṅkhyā saṅkhyānaṃ pūryate sampadyate, sa tasyāḥ pūraṇaḥ /
ekādaśānāṃ pūraṇaḥ ekadaśaḥ /
trayodaśaḥ /
yasminn upasañjāte 'nyā saṅkhyā sampadyate sa pratyayārthaḥ /
iha na bhavati, pañcānāṃ muṣṭikānāṃ pūraṇo ghaṭaḥ iti //


____________________________________________________________________


na antād asaṅkhyā-āder maṭ || PS_5,2.49 ||


_____START JKv_5,2.49:

ḍaṭ iti vartate /
nakārāntāt saṅkhyāvācinaḥ prātipadikāt asaṃkhyādeḥ parasya ḍaṭo maḍāgamo bhavati /
nāntāt iti pañcamī iṭa āgamasambandhe ṣaṣṭhīṃ prakalpayati /
pañcānāṃ pūraṇaḥ pañcamaḥ /
saptamaḥ /
nāntāt iti kim ? viṃśateḥ pūraṇaḥ viṃśaḥ /
asaṅkhyādeḥ iti kim ? ekādaśānāṃ pūraṇaḥ ekādaśaḥ //


____________________________________________________________________


thaṭ ca chandasi || PS_5,2.50 ||


_____START JKv_5,2.50:

nāntād asaṅkhyādeḥ parasya ḍaṭaḥ chandasi viṣaye thaḍāgamo bhavati /
cakārāt pakṣe maḍapi bhavati /
parṇamayāni pañcathāni bhavanti /
pañcathaḥ /
saptathaḥ /
maṭ - pañcamamindriyasyāpākrāmat //


____________________________________________________________________


[#511]

ṣaṭ-kati-katipaya-caturāṃ thuk || PS_5,2.51 ||


_____START JKv_5,2.51:

ḍaṭ iti anuvartate,

[#510]

tad iha saptamyā vipariṇamyate /
ṣaṭ kati katipaya catur ity eṣāṃ ḍaṭi puratasthugāgamo bhavati /
katipayaśabdo na saṅkhyā /
tasya asmād eva jñāpakāt ḍaṭ pratyayo vijñāyate /
ṣaṇṇāṃ puraṇaḥ ṣaṣṭhaḥ /
katithaḥ /
katipayathaḥ /
caturthaḥ /
caturaśchayatāvādyakṣaralopaś ca /
caturṇāṃ pūraṇaḥ turīyaḥ, turyaḥ //


____________________________________________________________________


[#511]

bahu-pūga-gaṇa-saṅghasya tithuk || PS_5,2.52 ||


_____START JKv_5,2.52:

ḍaṭ ity eva /
bahu pūga gana saṅgha ity eteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati /
pūgasaṅghaśabdayor asaṅkhyātvādidam eva jñāpakaṃ ḍaṭo bhāvasya /
bahūnāṃ pūraṇaḥ bahutithaḥ /
pūgatithaḥ /
gaṇatithaḥ /
saṅghatithaḥ //


____________________________________________________________________


vator ithuk || PS_5,2.53 ||


_____START JKv_5,2.53:

ḍaṭ ity eva /
vator ḍaṭi parataḥ ithugāgamo bhavati /
vatvantasya saṃkhyātvāt pūrveṇa ḍaḍ vihitaḥ, tasminn ayam āgamaḥ vidhīyate /
yāvatāṃ pūraṇaḥ yāvatithaḥ /
tāvatithaḥ /
etāvatithaḥ //

____________________________________________________________________


dves tīyaḥ || PS_5,2.54 ||


_____START JKv_5,2.54:

dviśabdāt tīyaḥ pratyayo bhavati tasya pūraṇe ity asmin viṣaye /
ḍaṭo 'pavādaḥ /
dvyoḥ pūraṇaḥ dvitīyaḥ //


____________________________________________________________________


treḥ samprasāraṇaṃ ca || PS_5,2.55 ||


_____START JKv_5,2.55:

triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ity etad viṣaye /
ḍaṭo 'pavādaḥ /
tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati /
trayāṇām pūraṇaḥ tṛtīyaḥ /
halaḥ (*6,4.2.) iti saṃprasāraṇasya dīrghatvaṃ na bhavati /
aṇaḥ iti tatra anuvartate ḍhralope ity ataḥ /
pūrveṇa ca ṇakāreṇa aṇgrahaṇaṃ //


____________________________________________________________________


[#512]

viṃśaty-ādibhyas tamaḍ anyatarasyām || PS_5,2.56 ||


_____START JKv_5,2.56:

viṃśaty-ādibhyaḥ parasya ḍaṭaḥ tamaḍāgamo bhavaty anyatarasayām /
pūraṇādhikārāt ḍaṭpratyaya āgamī vijñāyate /
viṃśateḥ pūraṇaḥ viṃśatitamaḥ, viṃśaḥ /
ekaviṃśatitamaḥ, ekaviṃśaḥ /
triviṃśatitamaḥ, triviṃśaḥ /
triṃśattamaḥ, triṃśaḥ /
ekatriṃśattamaḥ, ekatriṃśaḥ /
viṃśatyādayo laukikāḥ saṅkhyāśabdā gṛhyante, na paṅktyādi-sūtra-saṃniviṣṭāḥ /
tadgrahaṇe hy ekaviṃśatiprabhuṛtibhyo na syāt /
grahaṇavatā prātipadikena tadantavidhipratiṣedhāt /
evaṃ ca sati ṣaṣṭyādeś ca asaṅkhyādeḥ (*5,2.58) iti paryudāsoyujyata eva //


____________________________________________________________________


nityaṃ śatādi-māsa-ardhamāsa-saṃvatsarāc ca || PS_5,2.57 ||


_____START JKv_5,2.57:

śatādayaḥ saṃkhyāśabdāḥ laukikā gṛhyante /
śatādibhyaḥ māsārdhamāsasaṃvatsaraśadebhyaś ca parasya ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /
māsādayaḥ saṃkhyāśabdā na bhavanti, tebhyo 'smād eva jñāpakāt ḍaṭ pratyayo vijñāyate /
śatasya pūraṇaḥ śatatamaḥ /
sahasratamaḥ /
lakṣatamaḥ /
māsasya pūranaḥ māsatamo divasaḥ /
ardhamāsatamaḥ /
saṃvatsaratamaḥ /
ṣaṣṭyādeś ca asaṅkhyādeḥ (*5,2.58) iti vakṣyamāṇena siddhe śatādigrahaṇaṃ saṅkhyādyartham /
ekaśatatamaḥ /
dviśatatamaḥ //


____________________________________________________________________

ṣaṣṭyādeś ca asaṅkhyādeḥ || PS_5,2.58 ||


_____START JKv_5,2.58:

ṣaṣṭyādeḥ saṅkhyāśabdād asaṅkhyādeḥ parasya ḍaṭo nityaṃ tamaḍāgamaḥ bhavati /
viṃśatyādibhyaḥ iti vikalpena prāpte nityārtham /
ṣaṣṭitamaḥ /
saptatitamaḥ /
asaṃkhyādeḥ iti kim ? ekaṣaṣṭaḥ, ekaṣaṣṭitamaḥ /
ekasaptataḥ, ekasaptatitamaḥ //


____________________________________________________________________


matau chaḥ sūkta-sāmnoḥ || PS_5,2.59 ||


_____START JKv_5,2.59:

matau iti matvartha ucyate /
prātipadikān matvarthe chaḥ pratyayo bhavati sūkte sāmani ca abhidheye /
matvartha-grahaṇena samarthavibhaktiḥ, prakṛtiviśeṣanaṃ, pratyayārthaḥ iti sarvam ākṣipyate /
acchāvāka-śabdo 'sminn iti acchāvākīyaṃ sūktam /
mitrāvaruṇīyam /
yajñāyajñīyaṃ sāma /
vāravantīyam /
anukarana-śabdāś ca svarūpāmātra-pradhānāḥ pratyayam utpādayanti /
tena anekapadād api siddham /
asyavamīyam /
kayāṣubhīyam //


____________________________________________________________________


[#513]

adhyāya-anuvākayor luk || PS_5,2.60 ||


_____START JKv_5,2.60:

matau ity eva /
matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheyayoḥ /
kena punar adhyāyānuvākayoḥ pratyayaḥ ? idam eva lug-vacanaṃ jñāpakaṃ tadvidhānasya /
vikalpena lug ayam iṣyate /
gardabhāṇḍaśabdo 'sminn iti gardabhāṇḍo 'dhyāyaḥ, anuvāko vā gardabhānḍīyaḥ /
dīrghajīvitaḥ, dīrghajīvitīyaḥ /
palitastambhaḥ, palitastambhīyaḥ //


____________________________________________________________________


vimukta-ādibhyo 'ṇ || PS_5,2.61 ||


_____START JKv_5,2.61:

matau ity eva, adhyāyānuvākayoḥ iti ca /
vimuktādibhyaḥ prātipadikebhyo 'ṇ pratyayo bhavati matvarthe adhyāyānuvākayor abhidheyayoḥ /
vimukta-śabdo 'sminn asti vaimukto 'dhyāyaḥ anuvāko vā /
daivāsuraḥ /
vimukta /
devāsura /
vasumat /
satvat /
upasat /
daśārhapayas /
havirddhāna /
mitrī /
somāpūṣan /
agnāviṣṇu /
vṛtrahati /
iḍā /
rakṣosura /
sadasat /
pariṣādak /
vasu /
marutvat /
patnīvat /
mahīyala /
daśārha /
vayas /
patatri /
soma /
mahitrī /
hetu /
vimuktādiḥ //


____________________________________________________________________


goṣadādibhyo vun || PS_5,2.62 ||


_____START JKv_5,2.62:

matau ity eva, adhyāyānuvākayoḥ iti ca /
goṣadādibhyaḥ prātipadikebhyaḥ vun pratyayo bhavati matvarthe 'dhyāyānuvākayoḥ /
goṣadaśabdo 'sminn iti goṣaḍako 'dhyāyo 'nuvāko vā /
iṣetvakaḥ /
mātariśvakaḥ /
goṣada /
iṣetvā /
mātariśvan /
devasyatvā /
devīrāpaḥ /
kṛṣṇosyākhyareṣṭaḥ /
daivīṃdhiyam /
rakṣohaṇa /
añjana /
prabhūta /
pratūrta /
kṛśānu /
goṣadādiḥ //


____________________________________________________________________


tatra kuśalaḥ pathaḥ || PS_5,2.63 ||


_____START JKv_5,2.63:

vun ity eva /
tatra iti saptamīsamarthāt pathinśabdāt kuśalaḥ ity asminn arthe vun pratyayo bhavati /
pathi kuśalaḥ pathakaḥ //


____________________________________________________________________


ākarśādibhyaḥ kan || PS_5,2.64 ||


_____START JKv_5,2.64:

tatra ity eva, kuśalaḥ iti ca /
ākarśādibhyaḥ prātipadikebhyaḥ saptamīsamarthebhyaḥ kuśalaḥ ity etasminn arthe kan pratyayo bhavati /
ākarṣe kuśalaḥ ākarṣakaḥ /
tsarukaḥ /
ākarṣa /
tsaru /
pippasā /
picaṇḍa /
aśani /
aśman /
vicaya /
caya /
jaya /
ācaya /
aya /
naya /
nipāda /
gadgada /
dīpa /
hrada /
hrāda /
hlāda /
śakuni /
ākarśādiḥ //


____________________________________________________________________


[#514]

dhana-hiraṇyāt kāme || PS_5,2.65 ||


_____START JKv_5,2.65:

tatra ity eva, kan iti ca /

[#513]

dhana-hiraṇya-śabdābhyāṃ tatra iti saptamīsamarthābhyāṃ kāme ity asminn arthe kan pratyayo bhavati /
kāmaḥ icchā, abhilāṣaḥ /
dhane kāmaḥ dhanako devadattasya /
hiraṇyako devadattasya //


____________________________________________________________________

[#514]

svāṅgebhyaḥ prasite || PS_5,2.66 ||


_____START JKv_5,2.66:

tatra ity eva, kan iti ca /
svāṅgavācibhyaḥ śabdebhyaḥ tatra iti saptamīsamarthebhyaḥ prasite ity etasminn arthe kan pratyayo bhavati /
prasitaḥ prasaktas tatparaḥ ity arthaḥ /
keśeṣu prasitaḥ keśakaḥ /
keśādiracanāyāṃ prasakta evam ucyate /
bahuvacanaṃ svāṅga-samudāya-śabdād api yathā syāt /
dantauṣṭhakaḥ /
keśanakhakaḥ //


____________________________________________________________________


udarāṭ ṭhagādyūne || PS_5,2.67 ||


_____START JKv_5,2.67:

tatra ity eva, prasite iti ca /
udaraśabdāt saptamīsamarthāt prasite ity etasminn arthe ṭhak pratyayo bhavati /
ādhyūne iti pratyayārthaviśeṣaṇam /
udare 'vijigīṣurbhaṇyate /
yo bubhukṣayā 'tyantaṃ pīḍyate sa evam ucyate /
udare prasitaḥ audarikaḥ ādyūnaḥ /
ādyūne iti kim ? udarakaḥ //


____________________________________________________________________


sasyena parijātaḥ || PS_5,2.68 ||


_____START JKv_5,2.68:

kan pratyayaḥ ity eva svaryate, na ṭhak /
nirdeśād eva tṛtīyāsamarthavibhaktiḥ /
sasya-śabdāt tṛtīyāsamarthāt parijātaḥ ity asminn arthe kan pratyayo bhavati /
sasyaśabdo 'yam guṇavāci /
pariḥ sarvato bhāve vartate /
yo guṇaiḥ sambaddho jāyate, yasya kiñcid api vaiguṇyaṃ na asti, tasya+idam abhidhānam /
sasyena parijātaḥ sasyakaḥ śālika /
sasyakaḥ sādhuḥ /
sasyako maṇiḥ /
ākaraśuddha ity arthaḥ //


____________________________________________________________________


aṃśaṃ hāri || PS_5,2.69 ||


_____START JKv_5,2.69:

aṃśaśabdān nirdeśād eva dvitiyāsamarthād hārī ity etasminn arthe kan pratyayo bhavati /
aṃśaṃ hārī aṃśako dāyādaḥ /
aṃśakaḥ putraḥ /
hārī iti āvaśyake ṇiniḥ /
tatra ṣaṣṭhīpratiṣedhāt karmaṇi dvitīyā eva bhavati //


____________________________________________________________________


[#515]

tantrād-acira-apahṛte || PS_5,2.70 ||

_____START JKv_5,2.70:

tantraśabdān nirdeśād eva pañcamīsamarthāt acirāpahṛte ity etasminn arthe kan pratyayo bhavati /
acirāpahṛtaḥ stokakālāpahṛtaḥ ity arthaḥ /
tantrād acirāpahṛtaḥ tantrakaḥ paṭaḥ /
tantrakaḥ prāvāraḥ /
pratyagro nava ucyate //


____________________________________________________________________


brāhmaṇaka-uṣṇike sañjñāyām || PS_5,2.71 ||


_____START JKv_5,2.71:

brāhmaṇaka uṣṇika ity etau śabdau nipātyete kan pratyayāntau sañjñāyām viṣaye /
brāhmaṇako deśaḥ /
uṣṇikā yavāgūḥ /
yatra ayudhajīvino brāhmaṇāḥ santi tatra brāhmaṇakaḥ iti sañjñā /
alpānnā yavāgūḥ uṣṇikā ity ucyate //


____________________________________________________________________


śītoṣṇābhyāṃ kāriṇi || PS_5,2.72 ||


_____START JKv_5,2.72:

śītoṣṇā-śabdābhyāṃ kāriṇyabhidheye kan pratyayo bhavati /
kriyāviśeṣaṇād dvitīyāsamarthād ayaṃ pratyayaḥ /
śītaṃ karoti śītakaḥ /
alaso, jaḍa ucyate /
uṣṇaṃ karoti uṣṇakaḥ /
śīghrakārī, dakṣa ucyate //

____________________________________________________________________


adhikam || PS_5,2.73 ||


_____START JKv_5,2.73:

adhikam iti nipātyate /
adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ /
adhiko droṇaḥ khāryām /
adhikā khārī droṇena /
kartari karmaṇi ca adhyārūḍhaśabdaḥ //


____________________________________________________________________


anuka-abhika-abhīkaḥ kamitā || PS_5,2.74 ||


_____START JKv_5,2.74:

anuka abhika abhīka ity ete śabdāḥ kanpratyayāntā nipātyante kamitā ity etasminn arthe /
abheḥ pakṣe dīrghatvaṃ canipātyate /
anukāmayate anukaḥ /
abhikaḥ /
abhīkaḥ //


____________________________________________________________________


pārśvena anvicchati || PS_5,2.75 ||

_____START JKv_5,2.75:

pārśvaśabdāt tṛtīyāsamarthād anvicchati ity asminn arthe kan pratyayo bhavati /
anṛjurupāyaḥ pārśvam, tena arthān anvicchati pārśvakaḥ /
māyāvī, kausṛtikaḥ, jālikaḥ ucyate //


____________________________________________________________________


ayaḥśūla-daṇḍa-ajinābhyāṃ ṭhak-ṭhañau || PS_5,2.76 ||


_____START JKv_5,2.76:

anvicchati ity eva /
ayaḥśūla-daṇḍa-ajināhbyāṃ tṛtīyāsamarthābhyām anvicchati ity etasminn arthe ṭhakṭ-hañau pratyayau bhavataḥ /
tīkṣṇaḥ upāyaḥ ayañśūlam ucyate /
tena anvicchati āyaḥśūlikaḥ sāhasikaḥ ity arthaḥ dambho daṇḍājinam, tena anvicchati dāṇḍājinikaḥ /
dāmbhikaḥ ity arthaḥ //


____________________________________________________________________


[#516]

tāvatithaṃ grahaṇam iti lug vā || PS_5,2.77 ||


_____START JKv_5,2.77:

tāvatāṃ pūraṇaṃ tāvatithām /
gṛhyate 'nena iti grahaṇam /
prakṛtiviśeṣaṇaṃ ca+etat /
pūraṇapratyayāntāt prātipadikāt grahaṇopādhikāt svārthe kan pratyayo bhavati /
pūraṇasya pratyayasya vā luk /
dvitīyena rūpeṇa granthaṃ gṛhṇāti dvikaṃ grahaṇam, dvitīyakam /
trikam, tṛtīyakam /
catuṣkam, caturthakam /
tāvatithena gṛhṇāti iti kan vaktavyaḥ, pūraṇapratyayasya ca nityaṃ luk /
ṣaṣṭhena rūpeṇa granthaṃ gṛhṇāti ṣaṭko devadattaḥ /
pañcakaḥ /
catuṣkaḥ /
itikaraṇo vivakṣārthaḥ /
tena granthaviṣayam eva grahaṇam vijñāyate, na anyaviṣayam //


____________________________________________________________________


sa eṣāṃ grāmaṇīḥ || PS_5,2.78 ||


_____START JKv_5,2.78:

sa iti prathamāsamarthāt eṣām iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ grāmaṇīś cet sa bhavati /
grāmaṇīḥ pradhānaḥ, mukhyaḥ ity arthaḥ /
devadattaḥ grāmaṇīḥ eṣām devadattakāḥ /
brahmadattakāḥ /
grāmaṇīḥ iti kim ? devadattaḥ śatrur eṣām //


____________________________________________________________________


śṛṅkhalam asya bandhanaṃ karabhe || PS_5,2.79 ||


_____START JKv_5,2.79:

śṛṅkhala-śabdāt prathamāsamarthād asya iti ṣaṣṭhyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ bandhanaṃ ced tad bhavati, yat tad asya iti nirdeṣṭaṃ karabhaś cet sa bhavati /
śṛṅkhalaṃ bandhanam asya karabhasya śṛṅkhalakaḥ /
uṣṭrāṇāṃ bālakāḥ karabhāḥ /
teṣāṃ kāṣṭhamayaṃ pāśakaṃ pāde vyātiṣajyate, tad ucyate śṛṅkhalam iti /
yadyapi rajjvādikam api tatra asti tathāpi śṛṅkhalam asya asvatantrīkaraṇe bhavati sādhanam iti bandhanam ity ucyate //

____________________________________________________________________


utka unamanāḥ || PS_5,2.80 ||


_____START JKv_5,2.80:

utkaḥ iti nipātyate, unmanāś ced sa bhavati /
udgataṃ mano yasya sa unmanāḥ /
uc-chabdāt sasādhanakriyāvacanāt tadvati kan pratyayo nipātyate /
utko devadattaḥ /
utkaḥ pravāsī /
utsukaḥ ity arthaḥ //


____________________________________________________________________


kāla-prayojanād roge || PS_5,2.81 ||


_____START JKv_5,2.81:

arthalabhyā samarthavibhaktiḥ /
kālāt prayojanāc ca yathāyogaṃ samarthavibhaktiyuktāt roge 'bhidheye kan pratyayo bhavati /
kālo devas ādiḥ /
prayojanaṃ kāraṇaṃ rogasya phalaṃ vā /
dvitīye 'hni bhavo dvitīyako jvaraḥ /
caturthakaḥ /
prayojanāt - viṣapuṣpair janito viṣapuṣpako jvaraḥ /
kāśapuṣpakaḥ /
uṣṇaṃ kāryam asya uṣṇako jvaraḥ /
śītako jvaraḥ /
uttarasūtrāt iha sañjñāgrahaṇam apakṛṣyate /
tena ayaṃ prakāraniyamaḥ sarvo labhyate //

____________________________________________________________________


[#517]

tad asminn annaṃ prāye sañjñāyām || PS_5,2.82 ||


_____START JKv_5,2.82:

tat iti prathamāsamarthād asmin iti saptamyarthe kan pratyayo bhavati, yat tat prathamāsamarthaṃ annaṃ cet prāyaviṣayaṃ tad bhavati /
prāyo bāhulyam /
sañjñāgrahaṇa tadantopādhiḥ /
guḍāpūpāḥ prāyeṇa annam asyāṃ paurṇamāsyāṃ guḍāpūpikā /
tilāpūpikā paurṇamāsī /
vaṭakebhya inir vaktavyaḥ /
vaṭakinī paurṇamāsī //


____________________________________________________________________


kulmāṣād añ || PS_5,2.83 ||


_____START JKv_5,2.83:

kulmāṣa-śabdāt añ pratyayo bhavati, tad asminn annaṃ prāye sañjñāyām (*5,2.82) ity etasminn arthe /
ñakāro vṛddhisvarārthaḥ /
kulmāṣāḥ prāyeṇa annamasyām kaulmāṣī paurṇamāsī //


____________________________________________________________________


śrotriyaṃ śchando 'dhīte || PS_5,2.84 ||


_____START JKv_5,2.84:

śrotriyan iti nipātyate chando 'dhīte ity etasminn arthe /
nakāraḥ svarārthaḥ /
śrotriyo brāhmaṇaḥ /
śrotriyaṃś chando 'dhīte iti vākyārthe padavacanam, chandaso vā śrotrabhāvaḥ, tadadhīte iti ghan ca pratyayaḥ /
kathaṃ chando 'dhīte chandasaḥ ? bāgrahaṇam anuvartate tāvatithaṃ grahaṇam iti lug vā (*5,2.77) ity ataḥ //


____________________________________________________________________


śrāddham anenan bhuktam ini-ṭhanau || PS_5,2.85 ||


_____START JKv_5,2.85:

śrāddham iti prakṛtiḥ /
anena iti pratyayārthaḥ /
bhuktam iti prakṛtiviśeṣaṇam /
śrāddhaśabdād bhuktopādhikād anena ity asminn arthe iniṭhanau pratyayau bhavataḥ /
śrāddha-śabdaḥ karmanāmadheyam tat sādhanadravye vartitvā pratyayam utpādayati /
śrāddhaṃ bhuktam anena śrāddhī, śrāddhikaḥ /
iniṭhanoḥ samānakālagrahaṇaṃ kartavyam, adya bhukte śrāddhe śvaḥ śrāddhikaḥ iti mā bhūt //


____________________________________________________________________


pūrvādiniḥ || PS_5,2.86 ||


_____START JKv_5,2.86:

anena iti pratyayārthaḥ kartā 'nuvartate /
na ca kriyām antareṇa kartā sambhavati iti yāṃ kāñcit kriyāmadhyāhṛtya pratyayo vidheyaḥ /
pūrvāt anena ity asminn arthe iniḥ pratyayo bhavati /
pūrvaṃ gatam anena pītam bhuktaṃ vā pūrvī, pūrviṇau, pūrviṇaḥ //

____________________________________________________________________


[#518]

sapūrvāc ca || PS_5,2.87 ||


_____START JKv_5,2.87:

vidyamānaṃ pūrvaṃ yasmād iti sapūrvaṃ prātipadikam, tasya pūrvaśabdena tad antavidhiḥ /
sapūrvāt pratipadikāt pūrvaśabdāntāt anena ity asminn arthe iniḥ pratyayo bhavati /
pūrvaṃ kṛtam anena kṛtapūrvī kaṭam /
bhuktapūrvī odanam /
sup supā iti samāsaṃ kṛtvā taddhita utpādyate /
yogadvayena ca anena pūrvādiniḥ (*5,2.86), sapūrvac ca (*5,2.87) iti paribhāṣādvayaṃ jñāpyate, vyapadeśivadbhāvo 'prātipadikena, grahaṇavatā prātipadikena tadantavidhir na asti iti //

____________________________________________________________________


iṣṭa-ādibhyaś ca || PS_5,2.88 ||


_____START JKv_5,2.88:

anena ity eva iṣṭādibhyaḥ prātipadikebhyaḥ anena ity asminn arthe iniḥ pratyayo bhavati /
iṣṭamanena iṣṭī yajñe /
pūrtī śrāddhe /
ktasyenviṣayasya karmaṇi iti saptamy uasaṅkhyāyate /
iṣṭa /
pūrta /
upasādita /
nigadita /
parivādita /
nikathita /
parikathita /
saṅkalita /
nipaṭhita /
saṅkalpita /
anarcita /
vikalita /
saṃrakṣita /
nipatita /
paṭhita /
parikalita /
arcita /
parirakṣita /
pūjita /
parigaṇita /
upagaṇita /
avakīrṇa /
parita /
āyukta /
āmnāta /
śruta /
adhīta /
āsevita /
apavārita /
avakalpita /
nirākṛta /
upakṛta /
upākṛta /
anuyukta /
upanata /
anuguṇita /
anupaṭhita /
vyākulita /
nigṛhīta /
iṣṭādiḥ //


____________________________________________________________________


chandasi paripanthi-paripariṇau paryavasthātari || PS_5,2.89 ||


_____START JKv_5,2.89:

paripanthin pariparin ity etau śabdau chandasi viṣaye nipātyete, paryavasthātari vācye /
paryavasthātā pratipakṣaḥ, saptna ucyate /
mā tvā paripanthino vidan mā tvā paripariṇo vidan //


____________________________________________________________________


anupady-anveṣṭā || PS_5,2.90 ||


_____START JKv_5,2.90:

anupadī iti nipātyate anveṣṭā cet sa bhavati /
padasya paścād anupadam /
anupadī gavām /
anupadī uṣṭrāṇām //


____________________________________________________________________


sākṣād draṣṭari sañjñāyām || PS_5,2.91 ||


_____START JKv_5,2.91:

sākṣāc-chabdo 'vyayam /
tasmādiniḥ pratyayo bhavati draṣṭari vācye /
sañjñāgrahaṇam abhidheyaniyama-artham /
sākṣād draṣṭā sākṣī /
sākṣiṇau /
sākṣiṇaḥ /
sañjñāgrahaṇād upadraṣṭā eva ucyate, na dātā grahītā vā //


____________________________________________________________________


[#519]

kṣetriyac parakṣetre cikitsyaḥ || PS_5,2.92 ||


_____START JKv_5,2.92:

kṣetriyac iti nipātyate parakṣetre cikitsyaḥ ity etasmin vākyārthe padavacanam /
parakṣetrād tatra iti saptamīsamarthāt cikitsyaḥ ity etasminn arthe ghac pratyayaḥ paraśabdalopaś ca nipātyate /
parakṣetre cikitsyaḥ kṣetreyo vyādhiḥ /
kṣetriyaṃ kuṣṭham /
parakṣetraṃ janmāntaraśarīram, tatra cikitsyaḥ kṣetriyaḥ /
asādhyaḥ pratyākhyeyo vyādhir ucyate /
nāmṛtasya nivartate ity arthaḥ /
atha vā kṣetriyaṃ viṣam yat parakṣetre paraśarīre saṃkramayya cikitsate /
atha vā kṣetriyāṇi tṛṇāni yāni sasyārthe kṣetre jātāni cikitsyāni nāśayitavyāni /
atha vā kṣetriyaḥ pāradārikaḥ /
paradārāḥ parakṣetraṃ tatra cikitsyaḥ nigrahītavyaḥ /
sarvaṃ ca+etat pramāṇam //


____________________________________________________________________


indriyam-indraliṅgam-indradṛṣṭam-indrasṛṣṭam-indrajuṣṭam-indradattam iti vā || PS_5,2.93 ||


_____START JKv_5,2.93:

indriyam ity antodāttaṃ śabdarūpaṃ nipātyate /
rūḍhir eṣā cakṣurādināṃ karaṇānam /
tathā ca vyutpatter aniyamaṃ darśayati /
indra-śabdāt ṣaṣṭhīsamarthāt liṅgam ity etasminn arthe ghac-pratyayo bhavati /
indrasy liṅgam indriyam /
indra ātmā, sa cakṣurādinā karaṇena anumīyate /
nākartṛkaṃ karaṇam asti /
indreṇa dṛṣṭam /
tṛtīyāsamarthāt pratyayaḥ /
ātmanā dṛṣṭam ity arthaḥ /
indreṇa sṛṣṭam, ātmanā sṛṣṭam /
tatkṛtena śubhāśubhakarmaṇotpannam iti kṛtvā /
indreṇa juṣṭam, ātmanā juṣṭaṃ, sevitam /
taddvāreṇa vijñānotpādanāt /
indreṇa dattam, ātmanā viṣayebhyo dattaṃ yathāyathaṃ grahaṇāya /
itikaraṇaḥ prakārārthaḥ /
sati sambhave vyutpattir anyathā 'pi kartavyā, rūḍheraniyamāt iti /
vāśabdaḥ pratyekam abhisambadhyamāno vikalpānāṃ svātantryam darśayati //


____________________________________________________________________


tad asya asty asminn iti matup || PS_5,2.94 ||


_____START JKv_5,2.94:

ṭat iti prathamā samarthavibhaktiḥ /
asya asmin iti pratyayārthau /
asti iti prakṛtiviśeṣaṇam /
itikaraṇo vivakṣārthaḥ /
tad iti prathamāsamarthād asya+iti ṣaṣṭhyārthe 'sminn iti saptamyarthe vā matup pratyayo bhavati, yat tat prathamāsamartham asti cet tad bhavati /
astyarthopādhikaṃ ced tad bhavati ity arthaḥ /
itikaraṇas tataś ced vivakṣā /
gāvo 'sya santi gomān devadattaḥ /
vṛkṣāḥ asmin santi vṛkṣavān parvataḥ /
yavamān /
plakṣavān /
iti karaṇād viṣayaniyamaḥ /
bhūmanindāpraśaṃsāsu nityayoge 'tiśāyane /
saṃsarge 'sti vivakṣāyāṃ bhavanti matubādayaḥ //


[#520]

bhūmni tāvat - gomān /
nindāyām - kuṣṭhī /
kakudāvartinī /
praśaṃsāyām - rūpavatī kanyā /
nityayoge - kṣīriṇo vṛkṣāḥ /
atiśāyane - udariṇī kanyā /
saṃsarge - daṇḍī /
chatrī /
astivivakṣāyām - astimān /
guṇavacanebhyo matupo lugvaktavyaḥ /
śuklo guṇo 'sya asti śuklaḥ paṭaḥ /
kṛṣṇaḥ /
śvetaḥ //


____________________________________________________________________


rasādibhyaś ca || PS_5,2.95 ||


_____START JKv_5,2.95:

rasādibhyaḥ prātipadikebhyaḥ matup pratyayo bhavati tad asya asty asmin ity etasmin viṣaye /
rasavān /
rūpavān /
kimartham idam ucyate, na pūrvasūtreṇa+eva matup siddhaḥ ? rasādibhyaḥ punar vacanam anyanivṛttyartham, anye matvarthīyā mā bhūvann iti /
kathaṃ rūpiṇī kanyā, rūpiko dārakaḥ ? prāyikam etad vacanam /
itikaraṇo vivakṣārtho 'nuvartate /
atha vā guṇāt iti atra paṭhyate /
tena ye rasanendriyādigrāhyā guṇāḥ, teṣām atra pāṭhaḥ /
iha mā bhūt, rūpiṇī, rūpikaḥ iti /
śobhāyogo gamyate /
rasiko naṭaḥ ity atra bhāvayogaḥ /
rasa /
rūpa /
gandha /
sparśa /
śabda /
sneha /
guṇāt /
ekācaḥ /
guna-grahaṇaṃ rasādīnāṃ viśeṣaṇam //


____________________________________________________________________


prāṇisthād āto laj anyatarasyām || PS_5,2.96 ||


_____START JKv_5,2.96:

prāṇisthavācinaḥ śabdāt ākārāntāt lac pratyayo bhavaty anyatarasyāṃ matvarthe /
cūḍālaḥ, cūḍāvān /
karṇikālaḥ, karṇikāvān /
prāṇisthāt iti kim ? śikhāvān pradīpaḥ /
āt iti kim ? hastavān /
pādavān /
prāṇyaṅgād iti vaktavyam /
iha mā bhūt, cikīrṣā 'sya asti cikīrṣāvān, jihīrṣā 'sya asti jihīrṣāvān /
pratyayasvareṇa+eva antodāttatve siddhe, cakāraś cūḍālo 'sti ity atra svarito vānudatte padādau (*8,2.6) iti svaritabādhanārthaḥ //


____________________________________________________________________

sidhma-ādibhyaś ca || PS_5,2.97 ||


_____START JKv_5,2.97:
lajanyatarasyām iti vartate /
sidhmādibhyaḥ prātipadikebhyo lac pratyayo bhavaty anyatarasyāṃ matvarthe /
sidhmalaḥ, sidhmavān /
gaḍulaḥ, gaḍumān /
anyatarasyāṃ grahaṇena matup samuccīyate, na tu pratyayo vikalpyate /
tasmāt akārāntebhyaḥ iniṭhanau pratyayau na bhavataḥ /
sidhma /
gaḍu /
maṇi /
nābhi /
jīva /
niṣpāva /
pāṃsu /
saktu /
hanu /
māṃsa /
paraśu /
pārṣṇidhamanyor dīrghaś ca /
pārṣṇīlaḥ /
dhamanīlaḥ /
parṇa /
udaka /
prajñā /
maṇḍa /
pārśva /
gaṇḍa /
granthi /
vātadantabalalalāṭānāmūṅ ca /

[#521]

vātūlaḥ /
dantūlaḥ /
balūlaḥ /
lalāṭūlaḥ /
jaṭāghaṭākalāḥ kṣepe /
jaṭālaḥ /
ghaṭālaḥ /
kalālaḥ /
sakthi /
karṇa /
sneha /
śīta /
śyāma /
piṅga /
pitta /
śuṣka /
pṛthu /
mṛdu /
mañju /
patra /
caṭu /
kapi /
kaṇḍu /
sañjñā /
kṣudrajantūpatāpāc ca+iṣyate /
kṣudrajantu - yūkālaḥ /
makṣikālaḥ /
upatāpa - vicarcikālaḥ /
vipādikālaḥ /
mūrcchālaḥ /
sidhmādiḥ //


____________________________________________________________________


vatsāṃsābhyāṃ kāmabale || PS_5,2.98 ||


_____START JKv_5,2.98:

vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe /
vatsalaḥ /
aṃsalaḥ /
vṛttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau tadvati pratyayam utpādayataḥ /
na hy atra vatsārthaḥ aṃsārtho vā vidyate /
vatsalaḥ iti snehavānucyate, vatsalaḥ svāmī, vatsalaḥ pitā iti /
aṃsalaḥ iti ca upacitamāṃso balavānucyate /
na ca ayam artho matupi sambhavati iti nityaṃ lajeva bhavati /
anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ //


____________________________________________________________________


phenād ilac ca || PS_5,2.99 ||


_____START JKv_5,2.99:

phenaśabdāt ilac pratyayo bhavati matvarthe /
cakārāt lac ca /
anyatarasyām grahaṇam matup samuccayārthaṃ sarvatra+eva anuvartate /
henilaḥ, phenalaḥ, phenavān //


____________________________________________________________________


lomādi-pāmādi-picchādibhyaḥ śa-na-ilacaḥ || PS_5,2.100 ||


_____START JKv_5,2.100:

lomādibhyaḥ pāmādibhyaḥ picchādibhyaś ca tribhyo gaṇebhyo yathāsaṅkhyaṃ śa na ilac ity ete pratyayā bhavanti matvarthe, matup ca /
lomādibhyaḥ śo bhavati - lomaśaḥ, lomavān /
pāmādibhyo no bhavati - pāmanaḥ, pāmavān /
pichādibhaḥ ilac bhavati - picchilaḥ, picchavān /
urasilaḥ, urasvān /
loman /
roman /
valgu /
babhrau /
hari /
kapi /
śuni /
taru /
lomādiḥ /
pāman /
vāman /
heman /
śleṣman /
kadru /
bali /
śreṣṭha /
palala /
sāman /
aṅgāt kalyāṇe /
śākīpalalīdadrvāṃ hrasvatvam ca /
viṣvagityuttarapadalopaścākṛtasandheḥ /
lakṣmyā acca /
pāmādiḥ /
piccha /
uras /
ghruvakā /
kṣuvakā /
jaṭāghaṭākalāḥ kṣepe /
varṇa /
udaka /
paṅka /
prajñā /
picchādiḥ //


____________________________________________________________________


prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ || PS_5,2.101 ||


_____START JKv_5,2.101:
prajñā śraddhā arcā vṛtti ity etebhyaḥ ṇaḥ pratyayo bhavati matubarthe /
matup sarvatra samuccīyate /
prājñaḥ, prajñāvān /
śrāddhāḥ, sraddhāvān /
ārcaḥ, arcāvān /
vārttaḥ, vṛttimān //


____________________________________________________________________


[#522]

tapaḥ-sahasrābhyāṃ vini-inī || PS_5,2.102 ||


_____START JKv_5,2.102:

tapaḥ-sahasra-śabdābhyāṃ vini ini ity etau pratyayau bhavataḥ matvarthe /
pratyayārthayos tu yathāsaṅkhyaṃ sarvatra+eva asmin prakaraṇe nisyate /
tapo 'sya asmin vā vidyate tapasvī /
sahasrī /
asantatvād adantatvāc ca siddhe pratyaye punar vacanam aṇā vakṣyamāṇena bādhā mā bhūt iti /
sahasrāt tu ṭhan api bādhyate //


____________________________________________________________________


aṇ ca || PS_5,2.103 ||


_____START JKv_5,2.103:

tapaḥ-sahasrābhyām aṇ ca pratyayo bhavati /
tāpasaḥ /
sāhasraḥ /
yogavibhāga uttarārthaḥ, yathāsaṅkhyārthaś ca /
aṇprakaraṇe jyotsnādibhya upsaṅkhyānam /
jyotsnā vidyate 'smin pakṣe jyautsnaḥ pakṣaḥ /
tāmisraḥ /
kauṇḍalaḥ /
kautapaḥ /
vaisarpaḥ /
vaupādikaḥ //

____________________________________________________________________


sikatā-śarkarābhyāṃ ca || PS_5,2.104 ||


_____START JKv_5,2.104:

sikatā-śarkarābhyām aṇ pratyayo bhavati matvarthe /
saikato ghaṭaḥ /
śārkaraṃ madhu /
adeśe iha+udāharaṇam /
deśe tu lubilacau bhaviṣyataḥ //


____________________________________________________________________


deśe lub-ilacau ca || PS_5,2.105 ||


_____START JKv_5,2.105:

sikatāśarkarābhyāṃ deśe 'bhidheye lub-ilacau bhavataḥ /
cakārād aṇ ca, matup ca /
kasya punar ayaṃ lup ? matubādīnām anyatamasya, viśeṣābhāvāt /
sikatā asmin vidyate sikatā deśaḥ, sikatilaḥ, saikataḥ, sikatāvān /
evaṃ śarkarā deśaḥ, śarkarilaḥ, śārkaraḥ, śarkarāvān /
deśe iti kim ? saikato ghaṭaḥ /
śārkaraṃ madhu //


____________________________________________________________________


danta unnata urac || PS_5,2.106 ||


_____START JKv_5,2.106:
unnata iti prakṛtiviśeṣaṇam /
dantaśabdād unatopādhikād urac pratyayo bhavati mavarthe /
dantā unnatā asya santi danturaḥ unnata iti kim ? dantavān //


____________________________________________________________________


ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 ||


_____START JKv_5,2.107:

ūṣa suṣi maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /
ūṣaraṃ kṣetram /
suṣiraṃ kāṣṭham /
muṣkaraḥ paśuḥ /
madhuro guḍaḥ /

[#523]

itikaraṇo vivakṣārthaḥ sarvatrābhidheyaniyamaṃ karoti /
iha na bhavati, ūṣo 'smin ghaṭe vidyate, madhu asmin ghaṭe vidyate iti /
raprakaraṇe khamukhakuñjebhya upasaṅkhyānam /
khamasya asti kaṇṭhavivaram mahat kharaḥ /
mukham asya asti iti sarvasmin vaktavye mukharaḥ /
kuñjāvasya staḥ kuñjaraḥ /
hastihanū kuñjaśabdena+ucyete /
nagapāṃsupāṇḍubhyaś ca+iti vaktavyam /
nagaram /
pāṃsuram /
pāṇḍuram /
kacchvā hrasvatvam ca /
kaccuram //


____________________________________________________________________


dyu-drubhyāṃ maḥ || PS_5,2.108 ||


_____START JKv_5,2.108:

dyu-dru-śabdābhyāṃ maḥ pratyayo bhavati matvarthe /
dyumaḥ /
drumaḥ /
rūḍhiśabdau etau /
rūḍhiṣu matup punar na vikalpyate //


____________________________________________________________________


keśād vo 'nyatarasyām || PS_5,2.109 ||


_____START JKv_5,2.109:

keśaśabdād vaḥ pratyayo bhavati matvarthe anyatarasyām /
nanu ca prakṛtam anyatarasyāṃ grahaṇam anuvartata eva ? matup samucāyārthaṃ tad ity uktam /
anena tu iniṭhanau prapyete /
tataś cātūrūpyaṃ bhavati, keśavaḥ, keśī, keśikaḥ, keśavān iti /
vaprakaraṇe 'nyebhyo 'pi dṛśyate iti vaktavyam /
maṇivaḥ /
hiraṇyavaḥ /
kurarāvaḥ /
kumārāvaḥ /
kuñjāvaḥ /
rājīvam /
iṣṭakāvaḥ /
vimbāvaḥ /
arṇaso lopaś ca /
arṇavaḥ /
chandasīvanipau ca vaktavayau /
rathīrabhūn mudgalānī gaviṣṭhau /
sumaṅgalīriyaṃ vadhūḥ /
vanip - maghavānamīmahe /
vakārāmatupau ca /
udvā ca udvatī ca /
medhārathābhyāmiranniracau vaktavyau /
medhiraḥ /
rathiraḥ //


____________________________________________________________________


[#524]

gāṇḍyajagāt sañjñāyām || PS_5,2.110 ||


_____START JKv_5,2.110:

gāṇdī ajaga ity etābhyāṃ vaḥ pratyayo bhavati sañjñāyāṃ viṣaye matvarthe /
gāndīvaṃ dhanuḥ /
ajagavam dhanuḥ /
hrasvād api bhavati gāṇḍivaṃ dhanuḥ iti /
tatra tulyā hi saṃhitā dīrgha-hrasvayoḥ /
ubhayathā ca sūtraṃ praṇītam //


____________________________________________________________________


kāṇḍa-āṇḍād īrann-īracau || PS_5,2.111 ||


_____START JKv_5,2.111:

kāṇḍa aṇḍa ity etābhyāṃ yathāsaṅkhyam īrannīracau pratyayau bhavato matvarthe /
kāṇdīraḥ /
aṇdīraḥ //


____________________________________________________________________


rajaḥ-kṛṣy-āsuti-pariṣado valac || PS_5,2.112 ||


_____START JKv_5,2.112:

rajaḥ-prabhṛtibhyaḥ prātipadikebhyaḥ valac pratyayo bhavati matvarthe /
rajasvalāstrī /
kṛṣīvalaḥ kuṭumbī /
āsutīvalaḥ śauṇdikaḥ /
pariṣadvalo rājā /
vale (*6,3.118) iti dīrghatvam /
itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate /
tena+iha na bhavati, rajo 'smin grāme vidyate iti /
valacprakaraṇe 'nyebhyo 'pi dṛśyata iti vaktavyam /
bhrātṛvalaḥ /
putravalaḥ /
utsāhavalaḥ //


____________________________________________________________________


danta-śikhāt sañjñāyām || PS_5,2.113 ||


_____START JKv_5,2.113:

danta-śikhā-śabdābhyāṃ balac pratyayo bhavati matvarthe sañjñāyāṃ viṣaye /
dantāvalaḥ sainyaḥ /
dantāvalo gajaḥ /
śikhāvalaṃ nagaram /
śikhāvalā sthūṇā //


____________________________________________________________________


jyotsnā-tamisrā-śṛṅgiṇa-ūrjasvinn-ūrjasvala-gomin-malina-malīmasāḥ || PS_5,2.114 ||


_____START JKv_5,2.114:

jyotsnādayaḥ śabdāḥ nipātyante matvarthe sañjñāyāṃ viṣaye /
jyotiṣa upadhālopo naś ca pratyayo nipātyate - jyotsnā candraprabhā /
tamasa upadhāyā ikāro raś ca - tamisrā rātriḥ /
strītvamatantram anyatra api dṛśyate - tamisraṃ nabhaḥ /
śṛṅgād inac pratyayo nipātyate - śṛṅgiṇaḥ /
ūrjo 'sugāgamo nipātyate vinivalacau pratyayau - ūrjasvī, ūrjasvalaḥ /
gormini pratyayo nipātyate - gomī /
malaśabdād inajīmasacau pratyayau nipātyete - malinaḥ, malīmasaḥ //


____________________________________________________________________


ata iniṭhanau || PS_5,2.115 ||


_____START JKv_5,2.115:

akārāntāt prātipadikāt iniṭhanau pratyayau bhavataḥ /
daṇḍī, daṇḍikaḥ /
chantrī, cnatrikaḥ /
anyatarasyām ity adhikārān matub api bhavati /
daṇḍavān /
chatravān /
taparakaraṇaṃ kim ? śraddhāvān /
ekākṣarāt kṛto jāteḥ saptamyāṃ ca na tau smṛtau /
ekākṣarāt tāvat - svavān /
khavān /
kṛtaḥ - kārakavān /
jāteḥ - vyāghravān /
siṃhavān /
saptamyām - danḍā asyāṃ santi daṇḍavatī śālā iti /

[#525]

itikaraṇo viṣayaniyamārthaḥ sarvatra sambadhyate ity uktam, tena kvacid bhavaty api, kāryī, hāryī, taṇḍulī, taṇdulikaḥ iti //


____________________________________________________________________


vrīhyādibhyaś ca || PS_5,2.116 ||


_____START JKv_5,2.116:

vrīhyādibhyaḥ prātipadikebhyaḥ iniṭhanau pratyayau bhavato matvarthe /
matub bhavaty eva /
vrīhī, vrīhikaḥ, vrīhimān /
māyī, māyikaḥ, māyāvān /
na ca vrīhyādibhyaḥ sarvebhyaḥ pratyayadvayam iṣyate /
kiṃ tarhi ? śikhādibhya inirvācya ikan yavakhadādiṣu /
pariśiṣṭebhya ubhayam /
śikhā mekhalā sañjñā balākā mālā vīṇā vaḍavā aṣṭakā patākā karman carman haṃsā ity etebhya inir eva+iṣyate /
yavakhada kumārī nau ity etebhya ikann eva+iṣyate /
pariśiṣṭebhyo dvāv api pratyayau bhavataḥ /
vrīhigrahaṇaṃ kimartham, yāvatā tundādiṣu vrīhiśabdaḥ paṭhyate, tatra iniṭhanau cakāreṇa vidhīyete ? evaṃ tarhi tundādisu vrīhigrahaṇam arthagrahaṇam vijñāyate /
śālayo 'sya santi śālinaḥ, śālī, śālikaḥ, śālimān iti /
vrīhiśikhādayaḥ pūrvaṃ paṭhitāḥ /
yavakhada /
kumārī /
nau /
śīrṣān nañaḥ - aśīrṣī, aśīrṣikaḥ //


____________________________________________________________________


tundādibhya ilac ca || PS_5,2.117 ||


_____START JKv_5,2.117:

tundādibhyaḥ prātipadikebhya ilac pratyayo bhavati matvarthe /
cakārād iniṭhanau matup ca /
tundilaḥ, tundī, tundikaḥ, tundavān /
udarilaḥ, udarī, udarikaḥ, udaravān /
tunda /
udara /
picaṇḍa /
ghaṭa /
yava /
vrīhi /
svāṅgād vivṛddhau ca /
tundādiḥ //


____________________________________________________________________


eka-go-pūrvāṭ ṭhañ nityam || PS_5,2.118 ||


_____START JKv_5,2.118:
ekapūrvād gopūrvāc ca prātipadikān nityaṃ ṭhañ pratyayo bhavati matvarthe /
ekaśatam asya asti iti aikaśatikaḥ /
aikasahasrikaḥ /
gopūrvāt ca - gauśatikaḥ /
gausahasrikaḥ /
ata ity eva ekaviṃśatir asya asti iti na bhavati /
katham aikagavikaḥ ? samāsānte kṛte bhaviṣyati /
kathaṃ gauśakaṭikaḥ ? śakaṭīśabdena samānārthaḥ śakaṭaśabdo 'sti, tato bhaviṣyati /
avaśyaṃ ca ataḥ ity anuvartyam, dvandvopatāpagarhyāt ity evam ādyartham /
nityagrahaṇaṃ matupo bādhanārtham /
katham ekadravyavattvāt iti ? naivāyaṃ sādhuḥ /
ekena vā dravyavattvād iti samarthanīyam //


____________________________________________________________________


śata-sahasra-antāc ca niṣkāt || PS_5,2.119 ||


_____START JKv_5,2.119:

śatāntāt sahasrāntāt ca prātipadikāt ṭhañ pratyayo bhavati matvarthe tau cet śatasahasraśabdau niṣkāt parau bhavataḥ /
niṣkaśatam asya asti naiṣkaśatikaḥ /
naiṣkasahasrikaḥ /
suvarṇaniṣkaśatam asya asti iti anabhidhānān na bhavati //


____________________________________________________________________


[#526]

rūpād āhata-praśaṃsayor yap || PS_5,2.120 ||


_____START JKv_5,2.120:

āhatapraśaṃse prakṛtyupādhī /
āhatapraśaṃsāviśiṣṭārthe vartamānād rūpaśabdāt yap pratyayo bhavati matvarthe /
āhataṃ rūpamasya rūpyo dīnāraḥ /
rūpyaḥ kedāraḥ /
rūpyaṃ kārṣāpaṇam /
praśastaṃ rūpam asya asti rūpyaḥ purusaḥ /
nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn ity ucyate /
āhatapraśaṃsayoḥ iti kim ? rūpavān /
yapprakaraṇe 'nyebhyo 'pi dṛśyata iti vaktavyam /
himyāḥ parvatāḥ /
guṇyāḥ brāhmaṇāḥ //


____________________________________________________________________


as-māyā-medhā-srajo viniḥ || PS_5,2.121 ||


_____START JKv_5,2.121:

asantāt prātipadikāt, māyā medhā sraj ity etebhyaś ca viniḥ pratyayo bhavati matvarthe /
matup sarvatra samuccīyate eva /
asantāt tāvat - yaśasvī, payasvī /
māyāvī /
medhāvī /
sragvī /
māyāśabdād vrīhyādiṣu pāṭhāt iniṭhanau api bhavataḥ /
māyī, māyikaḥ //


____________________________________________________________________


bahulaṃ chandasi || PS_5,2.122 ||


_____START JKv_5,2.122:
chandasi viṣaye bahulaṃ viniḥ pratyayo bhavati matvarthe /
agne tejasvin /
na bhavati /
sūryo varcasvān /
chandasi viniprakaraṇe 'ṣṭrāmekhalādvayobhayarujāhṛdayānāṃ dīrghatvaṃ veti vaktavyam /
aṣṭrāvī /
mekhalāvī /
dvayāvī /
ubhayāvī /
rujāvī /
hṛdayāvī /
dvayobhayagṛdayāni dīrghatvaṃ prayojayanti /
marmaṇaś ca+iti vaktavyam /
marmāvī /
sarvatrāmayasya+upasaṅkhyānam /
chandasi bhāṣāyāṃ ca /
āmayāvī /
śṛṅgavṛndābhyāmārakan vaktavyaḥ /
śṛṅgārakaḥ /
vṛndārakaḥ /
phalabarhābhyāminac vaktavyaḥ /
phalinaḥ /
barhiṇaḥ /

[#527]

hṛdayāccālur anyatarasyām /
hṛdayāluḥ, hṛdayī, hṛdayikaḥ, hṛdayavān /
śītoṣṇatṛprebhyastanna sahata ity āluc vaktavyaḥ /
śītaṃ na sahate śītāluḥ /
uṣṇāluḥ /
tṛprāluḥ /
tanna sahata iti himācceluḥ /
himaṃ na sahate himeluḥ /
balādūlac /
balaṃ na sahate balūlaḥ /
vātāt samūhe ca /
vātaṃ na sahata iti ca /
vātānāṃ samūhaḥ, vātaṃ na sahate iti vā vātūlaḥ /
parvamarudbhyāṃ tan vaktavyaḥ /
parvataḥ /
maruttaḥ /
arthāttadabhāva inirvaktavyaḥ /
arthī /
tadabhāve ity eva, arthavān /
tad etat sarvaṃ bahulagrahaṇena sampadyate //


____________________________________________________________________


ūrṇāyā yus || PS_5,2.123 ||


_____START JKv_5,2.123:

ūrṇāśabdād yus pratyayo bhavati matyarthe /
sakāraḥ padasañjñārthaḥ /
ūrṇā asya vidyate ūrṇāyuḥ /
kecic chandograhaṇam anuvartayanti //


____________________________________________________________________


vāco gminiḥ || PS_5,2.124 ||


_____START JKv_5,2.124:

vācśabdāt gminiḥ pratyayo bhavati matvarthe /
vāgmī, vāgminau, vāgminaḥ //


____________________________________________________________________

ālajāṭacau bahubhāṣiṇi || PS_5,2.125 ||


_____START JKv_5,2.125:

vācśabdāt prathamāsamarthād ālac āṭac ity etau pratyayau bhavato matvarthe bahubhāṣiṇi abhidheye /
gminer apavādaḥ /
vācālaḥ /
vācāṭaḥ /
kutsita iti vaktavyam /
yo hi samyag bahu bhāṣate vāgmīty eva sa bhavati //


____________________________________________________________________


[#528]

svāminn-aiśvarye || PS_5,2.126 ||


_____START JKv_5,2.126:

svāmin iti nipātyate aiśvarthe gamyamāne /
svaśadād aiśvaryavācino matvarthe āmin pratyayo nipātyate /
svam asya asti iti aiśvaryam asya asti iti svāmī /
svāminau /
svāminaḥ /
aiśvarye iti kim ? svavān //


____________________________________________________________________


arśa-ādibhyo 'c || PS_5,2.127 ||


_____START JKv_5,2.127:
arśas ity evam adibhyaḥ prātipadikebhyo 'c pratyayo bhavati matvarthe /
arśāsi asya vidyante arśasaḥ /
urasaḥ /
ākṛtigaṇaś ca ayam /
yatra abhinnarūpeṇa śabdena tadvato 'bhidhānaṃ tat sarvam iha draṣṭavyam /
arśas /
uras /
tunda /
catura /
palita /
jaṭā /
ghatā /
abhra /
kardama /
āma /
lavaṇa /
svāṅgāddhīnāt /
varṇāt /
arśāadiḥ //


____________________________________________________________________


dvandva-upatāpa-garhyāt prāṇisthād iniḥ || PS_5,2.128 ||


_____START JKv_5,2.128:

dvandvaḥ samāsaḥ /
upatāpo rogaḥ /
garhyaṃ nindyam /
tadviṣayebhyaḥ śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe /
dvandvāt tāvat - kaṭakavalayinī /
śaṅkhanūpuriṇī /
upatāpāt - kuṣṭhī /
kilāsī /
garhyāt - kakudāvartī /
kākatālukī /
prāṇisthāt iti kim ? puṣpaphalavān vṛkṣaḥ /
prāṇyaṅgānneṣyate, pāṇipādavatī /
ataḥ iti anuvartate /
tena+iha ni bhavati, citralalāṭikāvatī /
siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham //


____________________________________________________________________


vāta-atisārābhyāṃ kuk ca || PS_5,2.129 ||


_____START JKv_5,2.129:

vāta-atisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bhavati /
vātātisārayor upatāpatvāt pūrveṇa+eva siddhe pratyaye kugartham eva+idaṃ vacanam /
vātakī /
atisārakī /
piśācāc ca+iti vaktavyam /
piśācakī vaiśravaṇaḥ /
roge ca ayam iṣyate /
iha na bhavati, vātavatī guhā //


____________________________________________________________________


vayasi pūraṇāt || PS_5,2.130 ||


_____START JKv_5,2.130:

inir anuvartate /
pūraṇapratyayāntāt prātipadikāt iniḥ pratyayo bhavati matvarthe vayasi dyotye /
pañcamo 'sya asti māsaḥ saṃvatsaro vā pañcamī uṣṭraḥ /
navamī /
daśamī /
siddhe sati niyamārthaṃ vacanam, inir eva bhavati, ṭhan na bhavati iti /
vayasi iti kim ? pañcamavān grāmarāgaḥ //


____________________________________________________________________


[#529]

sukha-ādibhyaś ca || PS_5,2.131 ||


_____START JKv_5,2.131:

sukha ity evam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe /
suhī /
duḥkhī /
mālākṣepe iti paṭhyate, vrīhyādiṣu ca mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ vacanam /
sukha /
duḥkha /
tṛpra /
kṛcchra /
āmra /
alīka /
karuṇā /
kṛpaṇa /
soḍha /
pramīpa /
śīla /
hala /
māla kṣpe /
praṇaya //


____________________________________________________________________


dharma-śīla-varṇāntāc ca || PS_5,2.132 ||


_____START JKv_5,2.132:

antaḥśabdaḥ pratyekam abhisambadhyate /
dharmādyantāt prātipadikāt iniḥ pratyayo niyamyate /
brahmaṇānāṃ dharmo brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī /
brāhmaṇaśīlī /
brāhmaṇavarṇī //


____________________________________________________________________


hastāj jātau || PS_5,2.133 ||


_____START JKv_5,2.133:

hastaśabdāt iniḥ pratyayo niyamyate matvarthe, samudāyena cej jātir abhidhīyate /
hasto 'sya asti iti hastī /
hastinau hastinaḥ /
jātau iti kim ? hastavān puruṣaḥ //


____________________________________________________________________


varṇād brāhmacāriṇi || PS_5,2.134 ||


_____START JKv_5,2.134:

varṇaśabdāt iniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate /
brahmacāri iti traivarṇiko 'bhipretaḥ /
sa hi vidyāgrahaṇārtham upanīto brahama carati, niyamam āsevate ity arthaḥ /
varṇī, varṇinau, varṇinaḥ /
brahmacāriṇi iti kim ? varṇavān /
brāhmaṇādayastrayo varṇā varṇinaḥ ucyante //


____________________________________________________________________


puṣkara-ādibhyo deśe || PS_5,2.135 ||


_____START JKv_5,2.135:

puṣkara ity evam ādibhyaḥ prātipadikebhya iniḥ pratyayo bhavati samudāyena ced deśo 'bhidhīyate /
puṣkariṇī /
padminī /
deśe iti kim ? puskaravān hastī /
iniprakaraṇe balād bahūr upūrvād upasaṅkhyānam /
bāhuvalī /
ūrubalī /
sarvādeś ca /
sarvadhanī /
sarvabījī /
sarvakeśī naṭaḥ /

[#530]

arthāc ca asannihite /
arthī /
asannihite iti kim ? arthavān /
tadantāc ca+iti vaktavyam /
dhānyārthī /
hiraṇyārthī /
puṣkara /
padma /
utpala /
tamāla /
kumuda /
naḍa /
kapittha /
bisa /
mṛṇāla /
kardama /
śālūka /
vigarha /
karīṣa /
śirīṣa /
yavāsa /
pravāsa /
hiraṇya /
puṣkarādiḥ //


____________________________________________________________________


balādibhyo matub anyatarasyām || PS_5,2.136 ||


_____START JKv_5,2.136:

balādibhyaḥ prātipadikebhyo matuppratyayo bhavati /
anyatarasyāṃ grahaṇena prakṛtaḥ iniḥ samuccīyate /
balavān, bālī /
utsāhavān, utsāhī /
bala /
utsāha /
udbhāva /
udvāsa /
udvāma /
śikhā /
pūga /
mūla /
daṃśa /
kula /
āyāma /
vyāyāma /
upayāma /
āroha /
avaroha /
pariṇāha /
yuddha //


____________________________________________________________________


sañjñāyāṃ man-mābhyām || PS_5,2.137 ||


_____START JKv_5,2.137:

mannantāt prātipadikān maśabdāntāc ca iniḥ pratyayo bhavati matvarthe, samudāyena cet sañjñā gamyate /
prathiminī /
dāminī /
maśabdāntāt hominī /
sominī /
sañjñāyām iti kim ? somavān /
homavān //


____________________________________________________________________


kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ || PS_5,2.138 ||


_____START JKv_5,2.138:

kam śam iti makārāntau udkasukhayor vācakau, tābhyāṃ ba bha yus ti tu ta yas ity ete sapta pratyayā bhavanti matvarthe /
kambaḥ, kambhaḥ, kaṃyuḥ, kantiḥ, kantuḥ, kantaḥ, kaṃyaḥ /
śambaḥ, śambhaḥ, śaṃyuḥ, śantiḥ, śantuḥ, śantaḥ, śaṃyaḥ /
sakāraḥ padasañjñārthaḥ, tena anusvāraparasavarṇau siddhau bhavataḥ /
sañjñāyāṃ hi asatyāṃ kamyaḥ, śamyaḥ iti syāt //

____________________________________________________________________


tundi-bali-vaṭer bhaḥ || PS_5,2.139 ||


_____START JKv_5,2.139:

tundi bali vaṭi ity etebhyo bhaḥ pratyayo bhavati matvarthe /
tundiḥ iti vṛddhā nābhirucyate, sā asya asti iti tundibhaḥ /
balibhaḥ /
vaṭibhaḥ /
valiśabdaḥ āmādiṣu paṭhyate, tena balinaḥ ity api bhavati //


____________________________________________________________________


[#531]

ahaṃ-śubhamor yus || PS_5,2.140 ||


_____START JKv_5,2.140:

aham iti śabdāntaram ahaṅkāre vartate, śubham ity avyayaṃ śubhaparyāyaḥ, tābhyāṃ yusa pratyayo bhavati matvarthe /
sakāraḥ padasañjñārthaḥ /
ahaṃyuḥ /
ahaṅkāravān ity arthaḥ /
śubhaṃyuḥ /
kalyāṇavān ity arthaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

pañcamādhyāyasya tṛtīyaḥ pādaḥ /

____________________________________________________________________


[#532]

prāg-diśo vibhaktiḥ || PS_5,3.1 ||


_____START JKv_5,3.1:

dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ (*5,3.27) iti vakṣyati /
prāg etasmād dikṣaṃ śabdanād yān ita ūrdhvam anukramiṣyāmo vibhaktisañjñās te veditavyāḥ /
vakṣyati - pañcamyās tasil (*5,3.7) /
tataḥ /
yataḥ /
kutaḥ /
tasilādīnāṃ vibhaktitve prayojanaṃ tyadādividhayaḥ idamo vibhaktisvaraś ca /
iha /
ūḍidam iti vibhaktyudāttatvaṃ siddhaṃ bhavati /
ataḥ paraṃ svārthikāḥ pratyayāḥ, teṣu samarthādhikāraḥ prathamagrahaṇaṃ ca pratiyogyapekṣatvān na+upayujyate iti nivṛttam /
vāvacanaṃ tu vartata eva /
tena vikalpena tasilādayo bhavanti, kutaḥ , kasmāt, kutra, kasmin iti //


____________________________________________________________________


kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ || PS_5,3.2 ||


_____START JKv_5,3.2:

prāgdiśaḥ ity eva /
kimaḥ sarvanāmno bahuśabdāc ca prāgdiśaḥ pratyayāḥ veditavyāḥ /
sarvanāmatvāt prāpte grahaṇe dvyādiparyudāsaḥ kriyate /
kutaḥ , kutra /
yataḥ, yatra /
tataḥ, tatra /
bahutaḥ, bahutra /
advyādibhyaḥ iti kim ? dvābhyām /
dvayoḥ /
prakṛtiparisaṅkhyānaṃ kim ? vṛkṣāt /
vṛkṣe /
prāgdiśaḥ ity eva, vaiyākaraṇapāśaḥ /
sarvanāmatvād eva siddhe kimo grahaṇam dvyādiparyudāsāt /
bahugrahaṇe saṅkhyāgrahaṇam /
iha na bhavati, bahoḥ sūpāt, bahau sūpe iti //


____________________________________________________________________


idam iś || PS_5,3.3 ||


_____START JKv_5,3.3:

prāg diśaḥ /
idam iś ity ayam ādeśo bhavati prāg-diśīyeṣu pratyayeśu parataḥ /
śakāraḥ sarvādeśārthaḥ /
iha //


____________________________________________________________________


eta-itau ra-thoḥ || PS_5,3.4 ||


_____START JKv_5,3.4:

rephathakārādau prāg-diśīye pratyaye parataḥ idamaḥ eta-itau ādeśau bhavataḥ /
iśo 'pavādaḥ /
rephe 'kāra uccāraṇārthaḥ /
idamo rhil (*5,3.16) - etarhi /
idamas thamuḥ (*5,3.24) - ittham //

____________________________________________________________________


[#533]

etado 'ś || PS_5,3.5 ||


_____START JKv_5,3.5:

prāgdiśaḥ ity eva /
etadaḥ prāg-diśīye parataḥ aś ity ayam ādeśo bhavati /
śakāraḥ sarvādeśārthaḥ /
ataḥ /
atra /
etadaḥ iti yogavibhāgaḥ kartavyaḥ /
etado rathoḥ parata eta it ity etāv ādeśau bhavataḥ /
etarhi /
ittham rephādeḥ anadyatane rhil anyatarasyām (*5,3.21) iti vidyata eva /
thamupratyayaḥ punaretada upasaṅkhyeyaḥ //


____________________________________________________________________


sarvasya so 'nyatarasyāṃ di || PS_5,3.6 ||


_____START JKv_5,3.6:

sarvasya sa ity ayam ādeśo bhavati prāg-diśīye dakārādau pratyaye parato 'nyatarasyām /
sarvadā /
sadā /
prāg-diśīye ity eva, sarvaṃ dadāti iti sarvadā brāhmaṇī //


____________________________________________________________________

pañcamyās tasil || PS_5,3.7 ||


_____START JKv_5,3.7:

pañcamyantebhyaḥ kiṃsarvanāmabahubhyaḥ tasil pratyayo bhavati /
kutaḥ /
yataḥ /
tataḥ /
bahutaḥ //


____________________________________________________________________


taseś ca || PS_5,3.8 ||


_____START JKv_5,3.8:

pratiyoge pañcamyās tasiḥ (*5,4.44) , apādāne ca ahīya-ruhoḥ (*5,4.45) iti vakṣyati /
tasya taseḥ kiṃsarvanāmabahubhyaḥ parasya tasilādeśo bhavati /
kuta āgataḥ /
yataḥ /
tataḥ /
bahuta āgataḥ /
tases tasilvacanaṃ svarārthaṃ vibhaktyarthaṃ ca //


____________________________________________________________________


pary-abhibhyāṃ ca || PS_5,3.9 ||


_____START JKv_5,3.9:

pari abhi ity etābhyāṃ tasil pratyayo bhavati /
sarvobhayārthe vartamānābhyāṃ pratyaya iṣyate /
paritaḥ /
sarvataḥ ity arthaḥ /
abhitaḥ /
ubhayataḥ ity arthaḥ //


____________________________________________________________________


saptamyās tral || PS_5,3.10 ||


_____START JKv_5,3.10:

kiṃsarvanāmabahubhyaḥ saptamyantebhyaḥ tral pratyayo bhavati /
kutra /
yatra /
tatra /
bahutra //


____________________________________________________________________


idamo haḥ || PS_5,3.11 ||

_____START JKv_5,3.11:

idamaḥ saptamyantād haḥpratyayo bhavati /
tralo 'pavādaḥ /
iha //


____________________________________________________________________

[#534]

kimo 't || PS_5,3.12 ||


_____START JKv_5,3.12:

kimaḥ saptamyantād at pratyayo bhavati /
tralo 'pavādaḥ /
kva bhokṣyase /
kvādhyeṣyase /
tralam api kecid icchanti - kutra /
tatkatham ? uttarasūtrād vāvacanaṃ purastād apakṛṣyate //


____________________________________________________________________


vā ha ca cchandasi || PS_5,3.13 ||


_____START JKv_5,3.13:

kimaḥ saptamyanatād vā haḥ pratyayo bhavati chandasi visaye /
yathāprāptaṃ ca /
kva /
kuha /
kutracidasya sā dūre kva brāhmaṇasya cāvakāḥ //


____________________________________________________________________


itarābhhyo 'pi dṛśyante || PS_5,3.14 ||


_____START JKv_5,3.14:

saptamī-pañcamy-apekṣam itaratvam /
itarābhyo vibhaktibhyas tasilādayo dṛśyante /
dṛśigrahaṇam prāyikavidhyarthaṃ, tena bhavadādibhir yoga eva+etad vidhānam /
ke punar bhavadādayaḥ ? bhavān dīrghāyurāyuṣmān devānāṃ priyaḥ iti /
sa bhavān, tato bhavān, tatra bhavān /
taṃ bhavantaṃ, tatra bhavantam, tato bhavantam /
tena bhavatā, tatra bhavatā, tato bhavatā /
tasmai bhavate, tatra bhavate, tato bhavate /
tasmād bhavataḥ, tatra bhavataḥ , tato bhavataḥ /
tasmin bhavati, tatra bhavati, tato bhavati /
evaṃ dīrghayuḥprabhṛtiṣv apy udāhāryam //


____________________________________________________________________


sarva-eka-anya-kiṃ-yat-tadaḥ kāle dā || PS_5,3.15 ||


_____START JKv_5,3.15:

saptamyāḥ iti vartate, na tu itarābhyaḥ iti /
sarvādibhyaḥ prātipadikebhyo dā pratyayo bhavati /
tralo 'pavādaḥ /
sarvasmin kāle sarvadā /
ekadā /
anyadā /
kadā /
yadā /
tadā /
kāle iti kim ? sarvatra deśe //


____________________________________________________________________


idamo rhil || PS_5,3.16 ||

_____START JKv_5,3.16:

saptamyāḥ ity eva, kāle iti ca /
idamaḥ saptamyantāt kāle vartamānāt rhil pratyayo bhavati /
hasya apavādaḥ /
lakāraḥ svarārthaḥ /
asmin kāle etarhi /
kāle ity eva, iha deśe //


____________________________________________________________________


adhunā || PS_5,3.17 ||


_____START JKv_5,3.17:

adhunā iti nipātyate /
idamo 'śbhāvo dhunā ca pratyayaḥ /
asmin kāle adhunā //


____________________________________________________________________


[#535]

dānīṃ ca || PS_5,3.18 ||


_____START JKv_5,3.18:

idamaḥ saptamyantāt kāle vartamānād dānīṃ pratyayo bhavati /
asmin kāle idānīm //


____________________________________________________________________

tado dā ca || PS_5,3.19 ||


_____START JKv_5,3.19:

tadaḥ saptamyantāt kāle vartamānād dā pratyayo bhavati, cakārād dānīṃ ca /
tasmin kāle tadā, tadānīm /
tado dāvacanam anarthakaṃ, vihitatvāt //


____________________________________________________________________


tayor dā-rhilau ca chandasi || PS_5,3.20 ||


_____START JKv_5,3.20:

tayoḥ iti prātipadika-nirdeśaḥ /
tayor idamaḥ tadaś ca yathāsaṅkhyaṃ dā-rhilau pratyayau bhavataś chandasi viṣaye /
cakārād yathāprāptaṃ ca /
idāvatsarīyaḥ /
idaṃ tarhi /
idānīm /
tadānīm //


____________________________________________________________________


anadyatane rhil anyatarasyām || PS_5,3.21 ||


_____START JKv_5,3.21:

chandasi iti na svaryate /
sāmānyena vidhānam /
kiṃsarvanāmabahubhyaḥ saptamyantebhyaḥ anadyatane kālaviśeṣe vartamānebhyaḥ rhil pratyayo bhavaty antarasyām /
karhi, kadā /
yarhi, yadā /
tarhi, tadā //


____________________________________________________________________


sadyaḥ parut parāry-auṣamaḥ paredyavy-adya-pūrvedyur-anyedyur-anyataredyur-itaredyur-aparedyur-adharedyur-ubhayedyur-uttaredyuḥ || PS_5,3.22 ||


_____START JKv_5,3.22:

sptamyāḥ iti kāle iti ca vartate /
sadyaḥ-prabhṛtayaḥ śabdāḥ nipātyante /
prakṛtiḥ, pratyayaḥ, ādeśaḥ, kālaviśeṣaḥ iti sarvam etan nipātanāl labhyate /
samānasya sabhāvo nipātyate dyaś ca pratyayaḥ ahany abhidheye /
samāne 'hani sadyaḥ /
pūrvapūrvatarayoḥ parabhāvo nipātyate udārī ca pratyayau saṃvatsare 'bhidheye /
pūrvasmin saṃvatsare parut /
pūrvatare saṃvatsare parārī /
idama iśbhāvaḥ samasaṇ pratyayaḥ nipātyate saṃvatsare 'bhidheye /
asmin saṃvatsare aiṣamaḥ /
parasmād edyavi pratyayo 'hani /
parasminn ahani paredyavi /
idamo 'śbhāvo dyaś ca pratyayo 'hani /
asminn ahani adya /
pūrva-anya. anyatara-itara-apara-addhara-ubhaya-uttarebhya edyus pratyayo nipātyate ahanyabhidheye /
pūrvasminn ahani pūrvedyuḥ /
anyasminn ahani anyedyuḥ /
anyatarasminn ahani anyataredyuḥ /
itarasminn ahani itaredyuḥ /
aparasminn ahani aparedyuḥ /
adharasminn ahani adharedyuḥ /
ubhayor ahnoḥ ubhayedyuḥ /
uttarasminn ahani uttaredyuḥ /
dyuś ca+ubhayād vaktavyaḥ /
ubhayadyuḥ //


____________________________________________________________________


[#536]

prakāravacane thāl || PS_5,3.23 ||


_____START JKv_5,3.23:

kiṃ-sarvanāma-bahubhyo 'dvy-ādibhyaḥ (*5,3.2) iti vartate /
saptamyāḥ iti kāle iti ca nivṛttam /
sāmānyasya bhedakaḥ viśeṣaḥ prakāraḥ /
prakṛtyarthaviśeṣaṇaṃ ca+etat /
prakāravṛttibhyaḥ kiṃ-sarvanāma-bahubhyaḥ svārthe thāl pratyayo bhavati /
tena prakāreṇa tathā /
yathā /
sarvathā /
jātīyaro 'pīdṛśam eva lakṣaṇam /
sa tu svabhāvāt prakāravati vartate, thāl punaḥ prakāramātre //


____________________________________________________________________


idamas thamuḥ || PS_5,3.24 ||


_____START JKv_5,3.24:

idaṃ-śabdāt prakāravacane thamuḥ pratyayo bhavati /
thālo 'pavādaḥ anena prakāreṇa ittham /
ukāro makāraparitrāṇārthaḥ //


____________________________________________________________________


kimaś ca || PS_5,3.25 ||

_____START JKv_5,3.25:

kiṃ-śabdāt prakāravacane thamuḥ pratyayo bhavati /
kena prakāreṇa katham /
yogavibhāgaḥ uttarārthaḥ //


____________________________________________________________________


thā hetau ca cchandasi || PS_5,3.26 ||


_____START JKv_5,3.26:

kiṃśabdād dhetau vartamānāt thā pratyayo bhavati, cakārāt prakāravacane chandasi viṣaye /
hetau tāvat - kathā grāmaṃ na pṛcchasi /
kena hetunā na pṛcchasi ity arthaḥ /
prakāra-vacane - kathā devā āsan purāvidaḥ /
vibhakti-sañjñāyāḥ pūrṇo 'vadhiḥ //


____________________________________________________________________


dik-śabdebhyaḥ saptamī-pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3.27 ||


_____START JKv_5,3.27:

diśāṃ śabdāḥ dikśabdāḥ /
tebhyo dikśabdebhyo dig-deśa-kāleṣu vartamānebhyaḥ saptamī. pañcamī-prathamāntebhyaḥ astātiḥ pratyayo bhavati svārthe /
yathāsaṅkhyam atra na+iṣyate /
purastād vasati /
purastād āgataḥ /
purastād ramaṇīyam /
adhastād vasati /
adhastād āgataḥ /
adhastād ramaṇīyam /
dikśabdebhyaḥ iti kim ? aindryāṃ diśi vasati /
saptamī-pañcamī-prathamābhyaḥ iti kim ? pūrvaṃ grāmaṃ gataḥ /
dig-deśa-kālesu iti kim ? pūrvasmin gurau vasati /
ikārastakāraparitrāṇārthaḥ //


____________________________________________________________________


dikṣiṇa-uttarābhyām atasuc || PS_5,3.28 ||


_____START JKv_5,3.28:

dikṣiṇa-uttarābhyāṃ dig-deśa-kāleṣu vartamānabhyāṃ saptamī-pañcamī-prathamāntābhyāṃ svārthe 'tasuc pratyayo bhavati /
astāter apavadaḥ /
dakṣiṇā-śabdaḥ kāle na sambhavati iti digdeśavṛttiḥ parigṛhyate /
dakṣiṇato vasati /
dakṣiṇata āgataḥ /
dakṣinato ramaṇīyam /
uttarato vasati /
uttarata āgataḥ /
uttarato ramaṇīyam /
akāro viśeṣaṇārthaḥ ṣaṣṭhy-atasarthapratyayena (*2,3.30) iti //


____________________________________________________________________


[#537]

vibhāṣā para-avarābhyām || PS_5,3.29 ||


_____START JKv_5,3.29:

para-avara-śabdābhyāṃ vibhāṣā atasuc pratyayo bhavati astāter arthe /
parato vasati /
parta āgataḥ /
parato ramaṇīyam /
parastād vasati /
parastād āgataḥ /
parastād ramaṇīyam /
avarato vasati /
avarata āgataḥ /
avarato ramaṇīyam /
avarastad vasati /
avarastād āgataḥ /
avarastād ramaṇīyam //


____________________________________________________________________


añcer luk || PS_5,3.30 ||


_____START JKv_5,3.30:

añcatyantebhyo dikśabdebhya uttarasya astātipratyayasya lug bhavati /
prācyāṃ diśi vasati /
luk taddhita-luki (*1,2.49) iti stripratyayo 'pi nivartate /
prāg vasati /
prāg āgataḥ /
prāg ramaṇiyam /
pratyag vasati /
pratyag āgataḥ /
pratyag ramaṇīyam //

____________________________________________________________________


upary-upariṣṭāt || PS_5,3.31 ||


_____START JKv_5,3.31:

upari upariṣṭat ity etau śabdau nipātyete astāterarthe /
ūrdhvasya upabhāvaḥ rilriṣṭātilau ca pratyayau nipātyete /
ūrdhvāyāṃ diśi vasati upari vasati /
upary āgataḥ /
upari ramaṇīyam /
upariṣṭad vasati /
upariṣṭ ādāgataḥ /
upariṣtād ramaṇīyam //


____________________________________________________________________


paścāt || PS_5,3.32 ||


_____START JKv_5,3.32:

paścād ity ayaṃ śabdo nipātyate 'stāterarthe /
aparasya paścabhāvaḥ ātiś ca pratyayaḥ /
aparasyāṃ diśi vasati paścād diśi vasati /
paścād āgataḥ /
paścād ramaṇīyam /
dikpūrvapadasya aparasya paścabhāvo vaktavya ātiś ca pratyayaḥ /
dakṣiṇāpaścāt /
uttarapaścāt /
ardhottarapadasya dikpūrvasya paścabhāvo vaktavyaḥ /
dakṣiṇapaścārdhaḥ /
uttarapaścārdhaḥ /
vinā 'pi pūrvapadena paścabhāvo vaktavyaḥ /
paścārdhaḥ //


____________________________________________________________________


paśca paścā ca chandasi || PS_5,3.33 ||


_____START JKv_5,3.33:

paśca-paścā-śabdau nipātyete chandasi viṣaye astāterarthe /
cakārāt paścād api bhavati /
aparasya paścabhāvo 'kārākārau ca pratyayau nipātyete /
purā vyāghro jāyate paśca siṃhaḥ /
paścā siṃhaḥ /
paścāt siṃhaḥ //


____________________________________________________________________


[#538]

uttara-adhara-dakṣiṇād ātiḥ || PS_5,3.34 ||


_____START JKv_5,3.34:

uttara-adhara-dakṣiṇa-śabdebhyaḥ ātiḥ pratyayo bhavati astāterarthe /
uttarasyāṃ diśi vasati uttarād vasati /
uttarād āgataḥ /
uttarād ramaṇīyam /
adharād vasati /
adharād āgataḥ /
adharād ramaṇīyam /
dakṣiṇād vasati /
dakṣiṇād āgataḥ /
dakṣiṇād ramaṇīyam //


____________________________________________________________________


enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||


_____START JKv_5,3.35:

uttara-adhara-dakṣiṇa-śabdebhyaḥ enap pratyayo bhavatyanatarasyām astāterarthe adūre ced avadhimānavadher bhavati /
vibhaktitraye prakṛte 'pañcagyā iti pañcamī paryudasyate /
tena ayaṃ saptamī-prathamāntād vijñāyate pratyayaḥ /
uttareṇa vasati, uttarād vasati, uttarato vasati /
uttareṇa ramaṇīyam, uttarād ramaṇīyam, uttarato ramaṇīyam /
adhreṇa vasati adharād vasati, aghastād vasati /
adhareṇa ramaṇīyam, adharād ramaṇīyam, adhastād ramaṇīyam /
dakṣiṇena vasati, dakṣiṇād vasati, dakṣiṇāto vasati /
dakṣiṇena ramaṇīyam, dakṣiṇād ramaṇīyam, dakṣiṇato ramaṇīyam /
adūre iti kim ? uttārād vasati /
apañcamyāḥ iti kim ? uattarādāgataḥ /
apajcamyāḥ iti prāgaseḥ /
asipratayas tu pañcamyantād api bhavati /
kecid iha+uttarādigrahaṇaṃ na anuvartayanti /
dikśabdamātrāt pratyayaṃ manyante /
pūrveṇa grāmam /
apareṇa grāmam //


____________________________________________________________________


dakṣiṇād āc || PS_5,3.36 ||


_____START JKv_5,3.36:

adūre iti na svaryate /
apañcayāḥ iti vartate /
dakṣiṇa-śabdāt āc-pratyayo bhavati astāterarthe /
dakṣiṇā vasati /
dakṣiṇā ramaṇīyam /
apañcamyāḥ ity eva, dakṣiṇata āgataḥ /
cakāro viśeṣaṇārthaḥ /
añcūttarapadājāhiyukte iti //


____________________________________________________________________


āhi ca dūre || PS_5,3.37 ||


_____START JKv_5,3.37:

dakṣiṇa-śabdād āhiḥ pratyayo bhavati astāterarthe, cakārād āc, dūre ced avadhimānavadher bhavati /
dakṣiṇāhi vasati, dakṣiṇā vasati /
dakṣiṇāhi ramaṇīyam, dakṣiṇā ramaṇīyam /
dūre iti kim ? dakṣiṇato vasati /
apañcamāḥ ity eva, dakṣiṇata āgataḥ //


____________________________________________________________________


uttarāc ca || PS_5,3.38 ||


_____START JKv_5,3.38:

uttara-śabdād ājāhī pratyayau bhavataḥ astāterarthe dūre ced avadhimānavadher bhavati /
uttarā vasati, uttarāhi vasati /
uttarā ramaṇīyam, uttarāhi ramaṇīyam /
dūre ity eva, uttareṇa prayāti /
pañcamyāḥ ity eva, uttarād āgataḥ //

____________________________________________________________________


[#539]

pūrva-adhara-avarānām asi pur-adḥ-avaś ca+eṣām || PS_5,3.39 ||


_____START JKv_5,3.39:

apañcamyāḥ iti nivṛttam /
tisṛṇāṃ vibhaktīnām iha grahaṇam /
pūrvādharāvarāṇām asiḥ pratyayo bhavati astāterarthe /
tat saṃniogena ca+eṣām yathāsaṅkhyaṃ pur adḥ av ity ete ādeśā bhavanti /
asi ity avibhaktiko nirdeśaḥ /
puro vasati /
pura āgataḥ /
puro ramaṇīyam /
adho vasati /
adha āgataḥ /
adho ramaṇīyam /
avo vasati /
ava āgataḥ /
avo ramaṇīyam //


____________________________________________________________________


astāti ca || PS_5,3.40 ||


_____START JKv_5,3.40:

saptamyāntam etat /
astāti-pratyaye parataḥ purvādīnāṃ yathāsaṅkhyaṃ purādaya ādeśā bhavanti /
idam eva ādeśavidhānaṃ jñāpakam , astātir ebhyo bhavati, asi-pratyayena na ādhyate iti /
purastād vasati /
purastād āgataḥ /
purastād ramaṇīyam /
adhastād vasati /
adhastād āgataḥ /
adhastād ramaṇīyam //


____________________________________________________________________


vibhāṣā 'varasya || PS_5,3.41 ||


_____START JKv_5,3.41:

pūrveṇa nitye prāpte vikalpa ucyate /
avarasya astātau parato vibhāṣā av ity ayam ādeśo bhavati /
avastād vasati /
avastād āgataḥ /
avastād ramaṇīyam /
avarastād vasati /
avarastād āgataḥ /
avarastād ramaṇīyam //


____________________________________________________________________


saṅkhyāyā vidhārthe dhā || PS_5,3.42 ||


_____START JKv_5,3.42:

saṅkhyāvācibhyaḥ prātipadikebhyo vidhārthe vartamāṇebhyo dhā pratyayo bhavati svārthe /
vidhā prakāraḥ, sa ca sarvakriyāviṣaya eva gṛhyate /
kriyaprakāre vartamānāyāḥ saṅkhyāyā dhā pratyayaḥ /
ekadhā bhuṅkte /
dvidhā gacchati /
tridhā /
caturdhā /
pañcadhā //


____________________________________________________________________


adhikaraṇavicāle ca || PS_5,3.43 ||


_____START JKv_5,3.43:

saṅkhyāyāḥ ity eva /
adhikaraṇaṃ dravyaṃ, tasya vicālaḥ saṅkhyāntarāpādanam /
ekasya anekīkaraṇam anekasya vā ekīkaraṇam /
adhikaraṇavicāle gamyamāne saṅkhyāyāḥ svārthe dhā pratyayo bhavati /
ekaṃ rāśiṃ pañcadhā kuru /
aṣṭadhā kuru /
anekam ekadhā kuru //


____________________________________________________________________


ekād dho dyamuñ anyatarasyām || PS_5,3.44 ||


_____START JKv_5,3.44:

ekaśabdāt parasya dhā-pratyayasya dhyamuñ ādeśaḥ bhavaty anyatarasyām /
ekadhā rāśiṃ kuru, aikadhyaṃ kuru /
ekadhā bhuṅkte, aikadhyaṃ bhuṅkte /
prakaraṇād eva labdhe punar dhā-grahaṇam vidhārthe vihitasya api yathā syāt /
anantarasya+eva hy etat pratpnoti //


____________________________________________________________________


[#540]

dvi-tryoś ca dhamuñ || PS_5,3.45 ||


_____START JKv_5,3.45:

dhā ity anuvartate /
dvi-tryoḥ sambandhino dhā-prayayasya vidhārthe adhikaraṇavicāle ca vihitasya dhamuñ-ādeśo bhavati anyatarasyām /
cakāro vikalpānukarṣaṇārthaḥ /
dvidhā, dvaidham /
tridhā, traidham /
dhamuñantāt svārthe ḍadarśanam /
matidvaidhāni saṃśrayante /
matitraidhāni saṃśrayante //


____________________________________________________________________


edhāc ca || PS_5,3.46 ||


_____START JKv_5,3.46:

dvi-tryoḥ sambandhino dhā-pratyayasya edhāc ādeśo bhavaty anyatrasyām /
cakāro vikalpānukarṣaṇa-arthaḥ /
dvedhā, dvaidham, dvidhā /
tredhā, traidham, tridhā //


____________________________________________________________________


yāpye pāśap || PS_5,3.47 ||

_____START JKv_5,3.47:

yāpyaḥ kutsitaḥ iti ucyate /
yāpye vartamānāt prātipadikāt svārthe pāśap pratyayo bhavati /
yāpyo vaiyākaraṇaḥ, kutsito vaiyākaraṇaḥ vaiyākaraṇapāśaḥ /
yājñikapāśaḥ /
yo vyākarana-śāstre pravīṇo duḥśīlaḥ, tatra kasmān na bhavati ? yasya guṇasya sadbhāvād dravye śabdaniveśaḥ, tasya kutsāyāṃ pratyayaḥ //


____________________________________________________________________


pūraṇād bhāge tīyād an || PS_5,3.48 ||


_____START JKv_5,3.48:

pūraṇa-pratyayo yastīyaḥ, tadantāt prātipadikād bhāge vartamānāt svārthe an pratyayo bhavati /
svarārtham vacanam /
dvitīyo bhāgaḥ dvitiyaḥ /
tṛtīyaḥ /
bhāge iti kim ? dvitīyam /
tṛtīyam /
pūraṇa-grahaṇam uttarārtham, na hy apūraṇastīyo 'sti /
mukhatīyādir anarthakaḥ //


____________________________________________________________________


prāg ekādaśabhyo 'cchandasi || PS_5,3.49 ||


_____START JKv_5,3.49:

pūraṇād bhāge ity eva /
prāg ekādaśabhyaḥ saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ bhāge vartamānebhyaḥ svārthe 'n pratyayo bhavati acchandasi viṣaye /
svarārtham vacanam /
pañcamaḥ /
saptamaḥ /
navamaḥ /
daśamaḥ /
prāg ekādaśabhyaḥ iti kim ekādaśaḥ /
dvādaśaḥ /
acchandasi iti kim ? tasya pañcamamindriyasyāapākrāmat //


____________________________________________________________________


[#541]

ṣaṣṭha-aṣṭamābhyāṃ ña ca || PS_5,3.50 ||


_____START JKv_5,3.50:

bhāge ity eva, acchandasi iti ca /
ṣaṣṭha-aṣṭamabhyāṃ bhāge abhidheye acchandasi viṣaye ñaḥ pratyayo bhavati /
cakārād an ca /
ṣaṣṭho bhāgaḥ ṣaṣṭaḥ, ṣaṣṭhaḥ /
āṣṭamaḥ, aṣṭamaḥ //


____________________________________________________________________


māna-paśv-aṅgayoḥ kan-lukau ca || PS_5,3.51 ||


_____START JKv_5,3.51:

bhāge ity eva /
ṣaṣṭha-aṣṭamābhyāṃ yathāsaṅkhyaṃ kan-lukau ca bhavato mānapaśvaṅgayor bhāgayor abhidheyayoḥ /
ṣaṣṭhako bhāgo mānaṃ cet tad bhavati /
aṣṭamo bhāgaḥ paśvaṅga cet tad bhavati /
kasya luk ? ñasya luk /
ano vā /
cakārād yathāprāptaṃ ca /
ṣāṣṭhaḥ, ṣaṣṭhaḥ /
āṣṭamaḥ, aṣṭamaḥ /
mānapaśvaṅgayoḥ iti kim ? ṣāṣṭhaḥ, ṣaṣṭhaḥ /
āṣṭamaḥ, aṣṭamaḥ //


____________________________________________________________________


ekād ākinic ca asahāye || PS_5,3.52 ||


_____START JKv_5,3.52:

eka-śadād sahāya-vācinaḥ svārthe ākinic pratyayo bhavati /
cakārāt kan-lukau ca /
ākinicaḥ kano vā lug vijñāyate /
sa ca vidhānasāmarthyāt pakṣe bhavati /
ekākī, ekakaḥ, ekaḥ /
asahāya-grahaṇaṃ saṅkhyāśabdanirāsārtham /
tadupādāne hi dvibahvor na syāt, ekākinau, ekākinaḥ //


____________________________________________________________________


bhūtapūrve caraṭ || PS_5,3.53 ||


_____START JKv_5,3.53:

pūrva bhūtaḥ iti vigṛhya supsupeti samāsaḥ /
bhūtapūrvaśabdo 'tikrāntakālavacanaḥ /
prakṛtiviśeṣaṇaṃ ca+eat /
bhūtapūrvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe caraṭ pratyayo bhavati /
āḍhyo bhūtapūrvaḥ āḍhyacaraḥ /
sukumāracaraḥ /
ṭakāro ṅībarthaḥ /
āḍhyacarī //


____________________________________________________________________


ṣaṣṭhyā rūpya ca || PS_5,3.54 ||


_____START JKv_5,3.54:

ṣaṣṭhyantāt prātipadikāt rūpyaḥ pratyayo bhavati /
cakārāc caraṭ ca /
ṣaṣṭhyantāt pratyayavidhānāt saṃprati bhūtapūrvagrahaṇaṃ pratyayārthasya viśeṣaṇaṃ, na tu prakṛtyarthaviśeṣaṇam /
devadattasya bhūtapūrvo gauḥ devadattarūpyaḥ, devadattacaraḥ //


____________________________________________________________________


[#542]

atiśāyane tamabiṣṭhanau || PS_5,3.55 ||


_____START JKv_5,3.55:

atiśayanam atiśāyanaṃ prakarṣaḥ /
nipātanād dīrghatvam /
prakṛtyarthaviśeṣaṇaṃ ca+etat /
atiśāyanaviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe tamabiṣṭhanau pratyayau bhavataḥ /
prakṛtyarthaviśeṣaṇaṃ ca svārthikānāṃ dyotyaṃ bhavati /
sarva ime āḍhyāḥ, ayam eṣām atiśayena āḍhyaḥ āḍhyatamaḥ /
darśanīyatamaḥ /
sukumāratamaḥ /
ayam eṣām atiśayena paṭuḥ paṭiṣthaḥ /
laghiṣṭhaḥ /
gariṣṭhaḥ /
yadā ca prakarṣavatāṃ punaḥ prakarṣo vivakṣyate tadātiśāyikāntād aparaḥ pratyayo bhavaty eva /
devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe /
yudhiṣṭhiraḥ śreṣṭhatamaḥ kurūṇām iti //


____________________________________________________________________


tiṅaś ca || PS_5,3.56 ||


_____START JKv_5,3.56:

tiṅantāt ca atiśāyane dyotye tamap pratyayo bhavati /
ṅy-āp-prātipadikāt (*4,1.1) ity adhikārāt tiṅo na prāpnoti iti idaṃ vacanam /
sarve ime pacanti iti, ayam eṣām atiśayena pacati pacatitamām /
jalpatitamām /
iṣṭhannodāhriyate, guṇavacane tasya niyatatvāt //


____________________________________________________________________


dvivacana-vibhajya-upapade tarab-īyasunau || PS_5,3.57 ||


_____START JKv_5,3.57:

dvayor arthayor vacanaṃ dvivacanam vibhaktavyo vibhajyaḥ /
nipātanād yat bhavati /
dvyarthe vibhajye ca+upapade prātipadikāt tiṅantāc ca atiśāyane tarabīyasunau pratyayau bhavataḥ /
tamabiṣṭhanor apavādau /
yathāsaṅkhyam atra na+iṣyate /
dvāvimāvāḍhyau, ayam anayor atiśayena āḍhyaḥ āḍhyataraḥ /
sukumārataraḥ /
pacatitarām /
jalpatitarām /
īyasun khalv api - dvāvimau paṭū, ayam anayor atiśayena paṭuḥ paṭīyān /
vibhajye ca+upapade - māthurāḥ pāṭaliputrakebhya āḍhyatarāḥ /
darśanīyatarāḥ /
paṭīyāṃsaḥ /
laghīyāṃsaḥ //


____________________________________________________________________


ajādi guṇavacanād eva || PS_5,3.58 ||


_____START JKv_5,3.58:

iṣṭhannīyasunau ajādī sāmānyena vihitau, tayor ayaṃ viṣayaniyamaḥ kriyate, guṇavacanād eva bhavatastau na anyasmād iti /
paṭīyān /
laghīyān /
paṭiṣṭhaḥ /
laghīṣṭhaḥ /
iha na bhavataḥ, pācakataraḥ, pācakatamaḥ iti /
eva kāraḥ iṣṭato 'vadhāraṇārthaḥ, pratyayaniyamo 'yaṃ na prakṛtiniyamaḥ iti /
paṭutaraḥ /
paṭutamaḥ //


____________________________________________________________________


[#543]

tuś chandasi || PS_5,3.59 ||


_____START JKv_5,3.59:
tuḥ iti tṛn-tṛcoḥ sāmānyena grahaṇam /
trantāc chandasi viṣaye ajadī pratyayau bhavataḥ /
pūrveṇa guṇavacanād eva niyame kṛte chandasi prakṛtyantarāṇy abhyanujñāyante, trantād apy ajādī bhavata iti /
āsutiṃ kariṣṭhaḥ /
dohīyasī dhenuḥ /
bhasyāḍhe taddhite iti puṃvadbhāve kṛte turiṣṭhemeyaḥsu (*3,4.154) iti tṛco nivṛttiḥ //


____________________________________________________________________


praśasyasya śraḥ || PS_5,3.60 ||


_____START JKv_5,3.60:

praśasya śabdasya śra ity ayam ādeśe bhavati ajādyoḥ pratyayayoḥ parataḥ /
ajādī iti prakṛtasya saptamī vibhaktivipariṇamyate /
nanu ca praśasya śabdasya aguṇavacanatvād ajādī na sambhavataḥ ? evaṃ tarhi ādeśavidhānasāmarthyāt tadviṣayo niyamo na pravartate, ajādī guṇavacanād eva iti /
evam uttareṣv api yogeṣu vijñeyam /
sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ śreṣṭhaḥ /
ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ śreyān /
ayam asmāt śreyān /
prakṛtyau kāc iti prakṛtibhāvat śraśabdasya ṭilopayasyetilopau na bhavataḥ //


____________________________________________________________________


jya ca || PS_5,3.61 ||


_____START JKv_5,3.61:

praśasya śabdasya jya ity ayam ādeśo bhavati ajādyoḥ pratyayayoḥ parataḥ /
sarve ime praśasyāḥ, ayam eṣām atiśayena praśasyaḥ jyeṣṭhaḥ /
ubhāvimau praśasyau, ayam anayor atiśayena praśasyaḥ jyāyān /
ayamasmāt jyāyān /
jyādādīyasaḥ (*6,4.160) ity ākāraḥ //


____________________________________________________________________


vṛddhasya ca || PS_5,3.62 ||


_____START JKv_5,3.62:

vṛddha-śabdasya ca jya ity ayam ādeśo bhavaty ajādyoḥ pratyayayoḥ parataḥ /
tayoś ca sattvaṃ niyamābhāvena pūrvavaj jñāpyate /
sarve ime vṛddhāḥ, ayam eṣām atiśayena vṛddhaḥ jyeṣṭhaḥ /
ubhāvimau vṛddhau, ayam anayor atiśayena vṛddhaḥ jyāyān /
ayam asmāj jyāyān /
priyasthira ity ādinā vṛddhaśabdasya varṣādeśo vidhīyate /
vacanasāmarthyāt pakṣe so 'pi bhavati /
varṣiṣṭhaḥ /
varṣīyān //


____________________________________________________________________


[#544]

antika-bāḍhayor neda-sādhau || PS_5,3.63 ||


_____START JKv_5,3.63:

antika-bāḍhayoḥ yathāsaṅkhyaṃ neda sādha ity etāv ādeśau bhavato 'jādyoḥ parataḥ /
tayoś ca sattvaṃ pūrvavad vijñeyam /
nimittabhūtayor yathāsaṅkhyam atra eṣyate sarvāṇīmānyantikāni, idameṣāmatiśayena antikam nediṣṭham /
ubhe ime antike, idam anayor atiśayena antikaṃ nedīyaḥ /
idam asmān nediyaḥ /
sarve ime bāḍhamadhīyate, ayam eṣām atiśayena bāḍham adhīte sadhiṣṭhaḥ /
ubhāvimau bāḍham adhīyāte, ayam anayor atiśayena bāḍham adhīte sādhīyaḥ /
ayam asmāt sādhīyo 'dhīte //


____________________________________________________________________


yuva-alpayoḥ kan anyatarasyām || PS_5,3.64 ||

_____START JKv_5,3.64:

yuva-alpa-śabdayoḥ kan ity ayam ādeśo bhavaty anyatarasyām ajadyoḥ parataḥ /
tayoś ca sattvaṃ pūrvavaj jñeyam /
sarve ime yuvānaḥ, ayam eṣam atiśayena yuva kaniṣṭhaḥ /
dvāvimau yuvānau, ayam anayor atiśayena yuvā kanīyān /
ayam asmāt kanīyān /
yaviṣṭhaḥ, yavīyān iti vā /
sarve ime 'lpāḥ, ayam eṣām atiśayena alpaḥ kaniṣṭhaḥ /
ubhāvimāv alpau, aym anayor atiśayena alpaḥ kanīyān /
ayam asmāt kanīyān /
alpiṣṭhaḥ, alpīyān iti vā //


____________________________________________________________________


vin-mator luk || PS_5,3.65 ||


_____START JKv_5,3.65:

vino matupaś ca lug bhavati ajādyoḥ pratyayayoḥ parataḥ /
idam eva vacanaṃ jñāpakam ajādis adbhāvasya /
sarve ime sragviṇaḥ, ayam eṣām atiśayena sragvī srajiṣṭhaḥ /
ubhāvimau sragviṇau, ayam anayor atiśayena sragvī srajiyān /
ayam asmāt srajīyān /
sarve ime tvagvantaḥ, ayam eṣām atiśayena tvagvān tvaciṣṭhaḥ /
ubhāvimau tvagvantau, ayam anayor atiśayena tvagvān tvacīyān /
ayam asmāt tvacīyān //


____________________________________________________________________


praśaṃsāyāṃ rūpap || PS_5,3.66 ||


_____START JKv_5,3.66:

praśaṃsā stutiḥ /
prakṛtyarthasya viśeṣaṇam ca+etat /
praśaṃsāviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe rūpap pratyayo bhavati /
svārthikāś ca pratyayāḥ prakṛtyarthaviśeṣasya dyotakā bhavanti /
praśasto vaiyākaraṇo vaiyākaraṇarūpaḥ /
yājñikarūpaḥ /
prakṛtyarthasya vaiśiṣṭye praśaṃsā bhavati /
vṛṣalarūpo 'yaṃ yaḥ palāṇḍunā surāṃ pibati /
corarūpaḥ, dasyurūpaḥ, yo 'kṣṇor apy añjanaṃ haret /

[#545]

tiṅaś ca (*5,3.56) ity anuvartate /
pacatirūpam /
pacatorūpam /
pacantirūpam /
kriyāpradhānam ākhyātam /
ekā ca kriyā iti rupappratyayāntād dvivacanabahuvacane na bhavataḥ /
napuṃsakaliṅgaṃ tu bhavati, lokāśrayatvālliṅgasya //


____________________________________________________________________


īṣadasamāptau kalpab-deśya-deśīyaraḥ || PS_5,3.67 ||

_____START JKv_5,3.67:

sampūrṇatā padārthānāṃ samāptiḥ /
stokenāsampūrṇatā īṣadasamāptiḥ /
prakṛtyarthaviśeṣaṇaṃ ca+etat /
īṣadasamāptiviśeṣṭe 'rthe vartamānāt prātipadikāt kalpap deśya deśīyar ity ete pratyayā bhavanti /
īṣadasamāptaḥ paṭuḥ paṭukalpaḥ, paṭudeśyaḥ, paṭudeśīyaḥ /
mṛdukalpaḥ, mṛdudeśyaḥ, mṛdudeśīyaḥ /
tiṅaś ca (*5,3.56) ity eva, pacatikalpam /
jalpatikalpam //


____________________________________________________________________


vibhāṣā supo bahuc parastāt tu || PS_5,3.68 ||


_____START JKv_5,3.68:

īṣadasamāptiviśeṣṭe 'rthe vartamānāt subantāt vibhaṣā bahuc pratyayo bhavati /
sa tu purastād eva bhavati, na parataḥ /
citkaraṇam antodāttārtham /
īṣadasamāptaḥ paṭuḥ bahupaṭuḥ /
bahumṛduḥ /
bahuguḍo drākṣā /
vibhāṣāvacanāt kalpabādayo 'pi bhavanti /
subgrahaṇaṃ tiṅantān mā bhūd iti //


____________________________________________________________________


prakāravacane jātīyar || PS_5,3.69 ||


_____START JKv_5,3.69:

sāmānyasya bhedako viśeṣaḥ prakāraḥ, tasya vacane /
prakṛtyartheviśeṣaṇam ca+etat /
subantāt prakāraviśiṣṭe 'rthe vartamānāt prātipadikāt svārthe jātīyar pratyayo bhavati /
prakāravati ca ayaṃ pratyayaḥ /
thāl punaḥ prakāramātra eva bhavati /
paṭuprakāraḥ paṭujātīyaḥ /
mṛdujātīyaḥ /
darśanīyajatīyaḥ //


____________________________________________________________________


prāg-ivāt kaḥ || PS_5,3.70 ||


_____START JKv_5,3.70:

ive pratikṛtau (*5,3.96) iti vakṣyati /
prāk etasmād iva saṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ kapratyayas teṣu adhikṛto veditavyaḥ /
vakṣyati - ajñāte (*5,3.73) iti /
aśvakaḥ /
gardabhakaḥ /
tiṅantād ayaṃ pratyayo niṣyate, akajiṣyate /
tiṅaś ca (*5,3.56) ity anuvṛttam uttarasūtreṇa+eva sambandhanīm //


____________________________________________________________________


[#546]

avyaya-sarvanāmnām akac prāk ṭeḥ || PS_5,3.71 ||


_____START JKv_5,3.71:

tiṅaś ca (*5,3.56) ity eva /
avyayānām sarvanāmnāṃ ca prāgivīyeṣv artheṣu akac pratyayo bhavati, sa ca prāk ṭeḥ, na parataḥ /
kasya apavādaḥ /
uccakaiḥ /
nīcakaiḥ /
śanakaiḥ /
sarvanāmnaḥ khalv api - sarvake /
viśvake /
ubhayake /
prātipadikāt, supaḥ iti dvayam api iha anuvartate /
tatra abhidhānato vyavasthā bhavati /
kvacit prātipadikasya prāk ṭeḥ pratyayo bhavati, kvacit subantasya /
yuṣmakābhiḥ , asmakābhiḥ, yuṣmakāsu, asmakāsu, yuvakayoḥ, āvakayoḥ, ity atra prātipadikasya /
tvayakā, mayakā, tvayaki, mayaki ity atra subantasya /
akacprakaraṇe tūṣṇīmaḥ kāmpratyayo vaktavyaḥ /
sa ca mittvād antyāt acaḥ paro bhavati /
tuṣṇīkām āste /
tūṣṇīkāṃ tiṣṭhati /
śīle ko malopaś ca vaktavyaḥ /
tūṣṇīṃśīlaḥ tūṣṇīkaḥ /
tiṅaś ca (*5,3.56) iti prakṛtamatra sambadhyate /
pacataki /
jalpataki //


____________________________________________________________________


kasya ca daḥ || PS_5,3.72 ||


_____START JKv_5,3.72:

kakārāntasya prātipadikasya akacsanniyogena dakārādeśo bhavati /
cakāraḥ sanniyogārthaḥ /
sāmarthyāc cāvyayagrahaṇam anuvartate, na sarvanāmagrahaṇam /
kakārāntasya sarvanāmno 'sambhavāt /
dhik - dhakit /
hiruk - hirakut /
pṛthak - pṛthakat //


____________________________________________________________________


ajñāte || PS_5,3.73 ||


_____START JKv_5,3.73:

ajñātaviśeṣaḥ ajñātaḥ /
ajñātatvopādhike 'rthe vartamānāt prātipadikāt tiṅantāc ca svārthe yathāvihitaṃ pratyayo bhavati /
svena rūpeṇa jñāte padārthe viśeṣarūpeṇa ajñāte pratyayavidhānam etat /
kasya ayam aśvaḥ iti svasvāmisambandhena ajñāte aśve pratyayaḥ, aśvakaḥ /
gardabhakaḥ /
uṣṭrakaḥ /
evam anyatra api yathāyogam ajñātatā vijñeyā /
uccakaiḥ /
nīcakaiḥ /
sarvake /
viśvake /
pacataki /
jalpataki //


____________________________________________________________________


[#547]

kutsite || PS_5,3.74 ||


_____START JKv_5,3.74:

kutsito garhito, ninditaḥ /
prakṛtyarthaviśeṣaṇaṃ ca+etat /
kutsitasvopādhike 'rthe vartamānāt prātipadikāt svārthe yathāvihitaṃ pratyayo bhavati /
kutsito 'śvaḥ aśvakaḥ /
uṣṭrakaḥ /
gardabhakaḥ /
uccakaiḥ /
nīcakaiḥ /
sarvake /
viśvake /
pacataki /
jalpataki //


____________________________________________________________________


sañjñāyāṃ kan || PS_5,3.75 ||


_____START JKv_5,3.75:

kutsite ity eva /
kutsitatvopādhike 'rthe vartamānāt prātipaidkāt kan-pratyayo bhavati, kasya apavādaḥ, pratyayāntena cet sañjñā gamyate /
śūdrakaḥ /
dhārakaḥ /
pūrṇakaḥ //


____________________________________________________________________


anuampāyām || PS_5,3.76 ||


_____START JKv_5,3.76:

kāruṇyena abhyupapattiḥ parasya anukampā /
tasyā gamyamānāyāṃ subantāt tiṅantāc ca yathāvihitaṃ pratyayo bhavati /
putrakaḥ /
vatsakaḥ /
durbalakaḥ /
bubhukṣitakaḥ /
svapitaki /
śvasitaki //


____________________________________________________________________


nītau ca tadyuktāt || PS_5,3.77 ||


_____START JKv_5,3.77:

sāmadānādirupāyo nītiḥ /
nītau ca gamyamānāyāṃ tadyuktād anukampāyuktād yathāvihitaṃ pratyayo bhavati /
hanta te dhānakāḥ /
hanta te tilakāḥ /
ehaki /
addhaki /
parasya anukampāmātropādānenārādhayati /
pūrveṇa pratyāsannānukampāsambandhāt anukampyamānād eva pratyayo vihitaḥ /
saṃprati vyavahitād api yathā syād iti vacanam //


____________________________________________________________________


bahvaco manusyanāmnaṣ ṭhaj vā || PS_5,3.78 ||


_____START JKv_5,3.78:

anukampāyām (*5,3.76), nītau ca tadyuktāt (*5,3.77) iti vartate /
bahvacaḥ prātipadikāt manuṣyanāmadheyād vā ṭhac pratyayo bhavati, anukampāyāṃ gamyamānāyāṃ nītau ca /
devikaḥ, devadattakaḥ /
yajñikaḥ, yajñadattakaḥ /
bahvacaḥ iti kim ? dattakaḥ /
guptakaḥ /
manuṣyanāmnaḥ iti kim ? madrabāhukaḥ /
bhadrabāhukaḥ //


____________________________________________________________________


[#548]

ghan-ilacau ca || PS_5,3.79 ||


_____START JKv_5,3.79:

anukampāyām ity ādi sarvam anuvartate /
pūrveṇa ṭhaci vikalpena prāpte vacanam /
bahvaco manusyanāmno ghan ilac ity etau pratyayau bhavataḥ /
cakārād yathāprāptaṃ ca /
deviyaḥ, devilaḥ, devikaḥ, devadattakaḥ /
yajñiyaḥ, yajñilaḥ, yajñikaḥ, yajñadattakaḥ //


____________________________________________________________________


prācām upāder aḍaj-vucau ca || PS_5,3.80 ||


_____START JKv_5,3.80:

pūrvavat sarvam anuvartate /
upaśabda ādiryasya tasmād upādeḥ prātipadikād bahvaco manusyanāmnaḥ /
aḍac-vuc-pratyayau bhavataḥ /
cakārād ghanilacau pratyayau bhavataḥ ṭhac ca vā /
upaḍaḥ, upakaḥ, upiyaḥ, upilaḥ, upikaḥ, upendradattakaḥ /
prācāṃ-grahaṇaṃ pūjārtham /
vā ity eva hi vartate //


____________________________________________________________________


jātināmnaḥ kan || PS_5,3.81 ||


_____START JKv_5,3.81:

bahvacaḥ iti na anuvartate /
sāmānyena vidhānam /
jātiśabdo yo manusyanāmadheyo vyāghra siṃha ity evam ādiḥ, tasmād anukampāyāṃ nītau ca kan-pratyayo bhavati /
vyāghrakaḥ /
siṃhakaḥ /
śarabhakaḥ /
vāvacanānuvṛtter yathādarśanam anyo 'pi bhavati /
vyāghrilaḥ /
siṃhilaḥ /
nāma-grahaṇaṃ svarūpanivṛttyartham //


____________________________________________________________________


ajināntasya+uttarapadalopaś ca || PS_5,3.82 ||


_____START JKv_5,3.82:

kan ity anuvartate, manusyanāmnaḥ iti ca /
ajina-śabdāntāt prātipadikān manusyanāmno 'nukampāyāṃ kanpratyayo bhavati, tasya ca+uttarapadalopaḥ /
vyāghrājino nām akaścin manusyaḥ, so 'nukampitaḥ vyāghrakaḥ /
siṃhakaḥ //


____________________________________________________________________

ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || PS_5,3.83 ||


_____START JKv_5,3.83:

lopaḥ ity anuvartate /
asmin prakaraṇe yaḥ ṭhaḥ ajādiś ca pratyayaḥ, tasmin parataḥ prakṛter dvitīyād aca ūrdhvaṃ yac chabdarūpaṃ tasya lopo bhavati /
ūrdhva-grahaṇaṃ sarvalopārtham /
anukampito devadattaḥ devikaḥ, deviyaḥ, devilaḥ /
yajñikaḥ, yajñikyaḥ, yajñilaḥ /
upaḍaḥ, upaka, upiyaḥ, upilaḥ, upikaḥ /
ṭhagrahaṇamuko dvitīyātve kavidhānārtham /
ajādilakṣaṇe hi māthitikādivat prasaṅgaḥ /
vāyudattaḥ vāyukaḥ /
pitṛdattaḥ pitṛkaḥ /
caturthād aca ūrdhvasya lopo vaktavyaḥ /
anukampito bṛhaspatidattaḥ bṛhaspatikaḥ bṛhaspatiyaḥ bṛhaspatilaḥ /

[#549]

anajādau vibhāṣā lopo vaktavyaḥ /
devadattakaḥ, devakaḥ /
yajñadattakaḥ, yajñakaḥ /
lopaḥ pūrvapadasya ca ṭhājādāvanajādau ca vaktavyaḥ /
dattikaḥ, dattilaḥ, dattiyaḥ, dattakaḥ /
vinā 'pi pratyayena pūrvottarapadayoḥ vibhāṣā lopo vaktavyaḥ /
devadatto dattaḥ, deva iti vā /
uvarṇāl la ilasya ca /
bhānudatto bhānulaḥ /
vasudatto vasulaḥ /
caturthādanajādau ca lopaḥ pūrvapadasya ca /
apratyaye tathā+eva+iṣṭa uvarṇāl la ilasya ca //
dvitīyād aco lope sandhyakṣaradvitīyatve tadāder lopavacanam /
lahoḍaḥ lahikaḥ /
kahoḍaḥ kahikaḥ /
ekākṣarapūrvapadānām uttarapadalopo vaktavyaḥ /
vāgāśīḥ vācikaḥ /
srucikaḥ /
tvacikaḥ /
kathaṃ ṣaḍaṅgulidattaḥ ṣaḍikaḥ iti ? ṣaṣaṣṭhājādivacanāt siddham //


____________________________________________________________________


śevala-supari-viśālā-varuṇa-aryama-ādināṃ tṛtīyāt || PS_5,3.84 ||


_____START JKv_5,3.84:

śevalādīnāṃ manuṣyanāmnāṃ ṭhājādau pratyaye parataḥ tṛtīyād acaḥ ūrdhvasya lopo bhavati /
pūrvasya ayam apavādaḥ /
anukampitaḥ śevaladattaḥ śevalikaḥ, śevaliyaḥ, śevalilaḥ /
suparikaḥ, supariyaḥ, suparilaḥ /
viśālikaḥ, viśāliyaḥ, viśālilaḥ /
varuṇikaḥ, varuṇiyaḥ, varuṇilaḥ /
aryamikaḥ, aryamiyaḥ, aryamilaḥ /
śevalādīnāṃ tṛtīyādaco lopaḥ sa cākṛtasandhīnām iti vaktavyam /
śevalendradattaḥ, suparyāśīrdattaḥ śevalikaḥ, suparikaḥ iti yathā syāt /
śevalyikaḥ, suparyikaḥ iti mā bhūt //


____________________________________________________________________


[#550]

alpe || PS_5,3.85 ||


_____START JKv_5,3.85:

parimāṇāpacaye alpaśabdaḥ /
prakṛtiviśeṣaṇaṃ ca+etat /
alpatvaviśiṣṭe arthe vartamānāt prātipadikāt yathāvihitaṃ patyayo bhavati /
alpaṃ tailam tailakam /
ghṛtakam /
sarvakam /
viśvakam /
uccakaiḥ /
nīcakaiḥ /
pacataki /
jalpataki //


____________________________________________________________________


hrasve || PS_5,3.86 ||


_____START JKv_5,3.86:

hrasvatvaviśiṣṭe 'rthe vartamānāt prātipadikāt yathāvihitaṃ pratyayo bhavati /
dīrghapratiyohī hrasvaḥ /
hrasvo vṛkṣaḥ vṛkṣakaḥ /
plakṣakaḥ /
stambhakaḥ //


____________________________________________________________________


sañjñāyāṃ kan || PS_5,3.87 ||


_____START JKv_5,3.87:

hrasve ity eva /
hrasvatvahetukā yā sañjñā tasyāṃ gamyamānāyāṃ kan-pratyayo bhavati /
pūrvasya ayam apavādaḥ /
vaṃśakaḥ /
veṇukaḥ /
daṇḍakaḥ //


____________________________________________________________________


kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 ||


_____START JKv_5,3.88:

hrasve ity eva /
sañjñāgrahaṇaṃ na anuvartate /
sāmānyena vidhānam /
kuṭī-śamī-śuṇḍābhyo hrasvārthe dyotye raḥ pratyayo bhavati /
kasya apavādaḥ /
hrasvā kuṭī kuṭīraḥ /
śamīraḥ /
śuṇḍāraḥ /
svārthikatve 'pi puṃliṅgatā, lokāśrayatvāl liṅgasya //


____________________________________________________________________


kutvā ḍupac || PS_5,3.89 ||


_____START JKv_5,3.89:

hrasve ity eva /
kutūśabdād hrasvatve dyotye dupacpratyayo bhavati /
kasya apavādaḥ /
hrasvā kuṭūḥ kutupam /
carmam ayaṃ snehabhājanam ucyate /
kutūḥ ity āvapanasyākhyā //


____________________________________________________________________

kāsū-goṇībhyāṃ ṣṭarac || PS_5,3.90 ||


_____START JKv_5,3.90:

hrasve ity eva /
kāsū-goṇī-śabdābhyāṃ hrasvasve dyotye ṣṭarac pratyayo bhavati /
kasya apavādaḥ /
ṣakāro ṅīṣarthaḥ /
hrasvā kāsūḥ kāsūtarī /
goṇītarī /
kāsūḥ iti śaktiḥ, āyudhaviśesaḥ ucyate //


____________________________________________________________________


[#551]

vatsa-ukṣa-aśva-rṣabhebhyaś ca tanutve || PS_5,3.91 ||


_____START JKv_5,3.91:

hrasve iti nivṛttam /
vatsa ukṣan aśva ṛṣabha ity etebhyaḥ tanutve dyotye ṣṭarac-pratyayo bhavati /
yasya guṇasya hi bhāvād dravye śabdaniveśaḥ tasya tanutve pratyayaḥ /
vatsataraḥ /
ukṣataraḥ /
aśvataraḥ /
ṛṣabhataraḥ /
prathamavayā vatsaḥ, tasya tanutvaṃ dvitīyavayaḥprāptiḥ /
taruṇa ukṣā, tasya tanutvaṃ tṛtīyavayaḥprāptiḥ /
aśvena aśvāyām utpanno 'svaḥ, tasya tanutvam anyapitṛkatā /
anuḍvān ṛṣabhaḥ, tasya tanutvaṃ bhāravahane mandaśaktitā //

____________________________________________________________________


kiṃ-yat-tado nirdhāraṇe dvayor ekasya ḍatarac || PS_5,3.92 ||


_____START JKv_5,3.92:

kim yat tat ity etebhyaḥ prātipadikebhya dvayor ekasya nirdhāraṇe ḍataracpratyayo bhavati /
nirdhāryamāṇavācibhyaḥ svārthe pratyayaḥ /
jātyā, kriyayā, gunena, sañjñayā vā samudāyād ekadeśasya pṛthakkaraṇaṃ nirdhāraṇam /
kataro bhavatoḥ kaṭhaḥ /
kataro bhavatoḥ kārakaḥ /
kataro bhavatoḥ paṭuḥ /
kataro bhavator devadattaḥ /
yataro bhavatoḥ kārakaḥ /
yataro bhavatoḥ patuḥ /
yataro bhavatordevadattaḥ, tatara āgacchatu /
mahāvibhāṣayā cātra pratyayo vikalpyate /
ko bhavator devadattaḥ, sa āgacchatu /
nirdhāraṇe iti visayasaptamīnirdeśaḥ /
dvayoḥ iti samudāyān nirdhāraṇavibhaktiḥ /
ekasya iti nirdeśaḥ nirdharyamāṇanirdeśaḥ //


____________________________________________________________________


vā bahūnāṃ jātiparipraśno ḍatamac || PS_5,3.93 ||


_____START JKv_5,3.93:

kiṃyattadaḥ iti vartate nirdhārane, ekasya iti ca /
bahūnām iti nirdhārane ṣaṣṭhī /
bahunāṃ madhye ekasya nirdhārane gamyamāne jātiparipraśnaviṣayebhyaḥ kimādibhyaḥ vā ḍatamac pratyayo bhavati /
katamo bhavatāṃ kaṭhaḥ /
yatamo bhavatām kaṭhaḥ, tatama āgacchatu /
vāvacanam akajartham /
yako bhavatāṃ kaṭhaḥ, saka āgacchatu /
mahāvibhāṣā ca pratyayavikalopārthā anuvartate eva /
ko bhavatāṃ kaṭhaḥ /
yo bhavatāṃ kaṭhaḥ, sa āgacchatu /
jātiparipraśne iti kim ? ko bhavatām devadattaḥ /
paripraśnagrahaṇaṃ ca kima eva viśeṣaṇaṃ, na yattadoḥ, asambhavāt /
jātigrahaṇaṃ tu sarvair eva sambadyate /
kimo 'smin viṣaye ḍataram api icchanti kecit, kataro bhavatāṃ kālāpaḥ iti /
tatra katarakatamau jātiaparipraśne (*2,1.63) iti vacanāt siddham //


____________________________________________________________________


ekāc ca prācām || PS_5,3.94 ||


_____START JKv_5,3.94:

ekaśabdāt prācām ācāryāṇāṃ matena ḍatarac ḍatamac ity etau pratyayau bhavataḥ svasmin viṣyae /
cakāro ḍataraco 'nukarsaṇārthaḥ /
dvayor nirdhārane ḍatarac, bahūnāṃ nirdhārane ḍatamac /
jātiparipraśne iti na anuvartate /
sāmānyena vidhānam /
ekataro bhavator devadattaḥ /
ekatamo bhavatāṃ devadattaḥ /
prācāṃ-grahaṇaṃ pūjārthaṃ, vikalpo 'nuvartate eva //


____________________________________________________________________


[#552]

avakṣepaṇe kan || PS_5,3.95 ||

_____START JKv_5,3.95:

avakṣiyate yena tad avakṣepaṇam /
tasmin vartamānāt pratipadikāt kanpratyayo bhavati /
vyākaraṇakena nāma tvaṃ garvitaḥ /
yājñikyakena nāma tvaṃ garvitaḥ /
parasya kutsārthaṃ yadupādīyate tad iha+udāharaṇam /
yat punaḥ svayam eva kutsitaṃ tatra kutsite (*5,3.74) ity anena kanpratyayo bhavati, devadattakaḥ, yajñadattakaḥ iti /
prāgivīyasya pūrṇo 'vadhiḥ //


____________________________________________________________________


ive pratikṛtau || PS_5,3.96 ||


_____START JKv_5,3.96:

kan ity anuvartate /
ivārthe yat prātipadikaṃ vartate tasmāt kan pratyayo bhavati /
ivārthaḥ sādṛśyaṃ, tasya viśesaṇaṃ pratikṛtigrahaṇam /
pratikṛtiḥ pratirūpakaṃ, praticchandakam /
aśva iva ayam aśvapratikṛtiḥ aśvakaḥ /
uṣṭrakaḥ /
gardabhakaḥ /
pratikṛtau iti kim ? gaur iva gavayaḥ //


____________________________________________________________________


sañjñāyāṃ ca || PS_5,3.97 ||


_____START JKv_5,3.97:

iva ity anuvartate, kan iti ca /
ivārthe gamyamāne kanpratyayo bhavati, samudāyena cet sañjñā gamyate /
apratikṛtyartha ārambhaḥ /
aśvasadṛśasya sañjñā aśvakaḥ /
uṣṭrakaḥ /
gardabhakaḥ //


____________________________________________________________________


lum-manusye || PS_5,3.98 ||


_____START JKv_5,3.98:

sañjñāyām ity eva /
sañjñāyāṃ vihitasya kano manusye 'bhidheye lub bhavati /
cañceva manuṣyaḥ cañcā /
dāsī /
kharakuṭī /
manusye iti kim ? aśvakaḥ /
uṣṭrakaḥ /
gardabhakaḥ /
devapathāder ākṛtigaṇatvāt tasya+eva ayaṃ prapañco veditavyaḥ //


____________________________________________________________________


jīvikārthe cāpaṇye || PS_5,3.99 ||


_____START JKv_5,3.99:

jīvikārthaṃ yad apaṇyam tasminn abhidheye kano lub bhavati /
vikrīyate yat tat paṇya /
vāsudevaḥ /
śivaḥ /
skandaḥ /
viṣṇuḥ /
ādityaḥ /
devalakādīnāṃ jīvikārthā devapratikṛtaya ucyante /
apaṇye iti kim ? hastikān vikrīṇīte /
aśvakān /
rathakān /
devapathāder eva ayaṃ prapañcaḥ //


____________________________________________________________________


devapathādibhyaś ca || PS_5,3.100 ||

_____START JKv_5,3.100:

ive pratikṛtau (*5,3.96), sañjñāyāṃ ca (*5,3.97) vihitasya kano devapathādibhya uttarasya lub bhavati /
ādiśabdaḥ prakāre /
ākṛtigaṇaś ca ayam /
devapathaḥ /
haṃsapathaḥ /

[#553]

arcāsu pūjanārthāsu citrakarmadhvajeṣu ca /
ive pratikṛtau lopaḥ kano devapathādiṣu //
arcāsu tāvat - śivaḥ /
viṣṇuḥ /
citrakarmaṇi - arjunaḥ /
duryodhanaḥ /
dhvajeṣu - kapiḥ /
garuḍaḥ /
siṃhaḥ /
devapatha /
haṃspatha /
vāripatha /
jalapatha /
rājapatha /
śatapatha /
siṃhagati /
uṣṭragrīvā /
cāmarajju /
rajju /
hasta /
indra /
daṇda /
puṣpa /
matsya //


____________________________________________________________________


vaster dhañ || PS_5,3.101 ||

_____START JKv_5,3.101:

iva ity anuvartate /
itaḥ prabhṛti pratyayāḥ sāmānyena bhavanti, pratikṛtau capratikṛtau ca /
vastiśabdād ivārthe dyotye ṭhañ pratyayo bhavati /
vastir iva vāsteyaḥ /
vāsteyī //


____________________________________________________________________


śilāyā ḍhaḥ || PS_5,3.102 ||


_____START JKv_5,3.102:

śilāśabdād ivārthe ḍhaḥ pratyayo bhavati /
śileva śileyaṃ dadhi /
kecid atra ḍhañam api icchanti, tadarthaṃ yogavibhāgaḥ kartavyaḥ /
śilāyāḥ ḍhañ pratyayo bhavati /
śaileyam /
tato dhaḥ /
śileyam //


____________________________________________________________________


śākhādibhyo yat || PS_5,3.103 ||


_____START JKv_5,3.103:

śākhā ity evam ādibhyaḥ prātipadikebhyaḥ patpratyayo bhavati ivārthe śākheva śakhyaḥ /
mukhyaḥ /
jaghanyaḥ /
śākhā /
mukha /
jaghana /
śṛṅga /
megha /
caraṇa /
skandha /
śiras /
uras /
agra /
śarana /
śākhādiḥ //


____________________________________________________________________


dravyaṃ ca bhavye || PS_5,3.104 ||

_____START JKv_5,3.104:

dravyaśabdo vipātyate bhavye 'bhidheye /
druśabdād ivārthe yatpratyayo nipātyate /
dravyam, bhavyaḥ, ātmavān adhipretānām arthanāṃ pātrabhūta ucyate /
dravyo 'yaṃ rājaputraḥ /
dravyo 'yaṃ māṇavakaḥ //


____________________________________________________________________


kuśāgrāc chaḥ || PS_5,3.105 ||


_____START JKv_5,3.105:

kuśāgraśabdād ivārthe chaḥ pratyayo bhavati /
kuśāgram iva sūkṣmatvāt kuśāgrīyā buddhiḥ /
kuśāgrīyaṃ śastram //


____________________________________________________________________


[#554]

samāsāc ca tadviṣayāt || PS_5,3.106 ||


_____START JKv_5,3.106:

tad ity anena prakṛta ivārtho nirdeśyate /
ivārthaviṣayāt samāsād aparasminn ivārthe eva chanḥ pratyayo bhavati /
kālatālīyam /
ajākṛpāṇīyam /
andhakavartakīyam /
atarkitopanataṃ citrīkaraṇamucyate /
tat katham ? kākasyāgamanaṃ yādṛcchikam, tālasya patanaṃ ca /
tena talena patatā kākasya vadhaḥkṛtaḥ /
evam eva devadattasya tatrāgamanaṃ, dasyūnāṃ ca upanipātaḥ /
taiśca tasya vadhaḥ kṛtaḥ /
tatra yo devadattasya dasyūnāṃ ca samāgamaḥ, sa kākatālasamāgamasadṛśaḥ ity ekaḥ upamārthaḥ, ataśca devadattasya vadhaḥ, sa kālatālavadhasadṛśaḥ iti dvitīyaḥ upamārthaḥ /
tatra prathame samāsaḥ, dvitīye pratyayaḥ /
samāsaś ca ayam asmād eva jñāpakāt, na hy asya aparaṃ sakṣaṇam asti /
supsupeti vā samāsaḥ /
sa ca+evam viṣaya eva //


____________________________________________________________________


śarkarā-ādibhyo 'ṇ || PS_5,3.107 ||


_____START JKv_5,3.107:

śarkarā ity evam ādibhyaḥ prātipadikebhyaḥ ivārthe aṇ pratyayo bhavati /
śarkarā iva śārkaram /
kāpālikam /
śarkarā /
kapālikā /
piṣṭika /
puṇḍarīka /
śatapatra /
goloman /
gopuccha /
narāli /
nakulā /
sikatā /
śarkarādiḥ //


____________________________________________________________________


aṅgulyādibhyaṣ ṭhak || PS_5,3.108 ||


_____START JKv_5,3.108:

aṅgulyādibhyaḥ ivārthe ṭhak pratyayo bhavati /
aṅgulīva āṅgulikaḥ /
bhārujikaḥ /
aṅguli /
bharuja /
babhru /
valgu /
maṇḍara /
maṇḍala /
śaṣkula /
kapi /
udaśvit /
goṇī /
uras /
śikhara /
kuliśa /
aṅgulyādiḥ //


____________________________________________________________________


ekaśālāyāṣ ṭhaj anyatarasyām || PS_5,3.109 ||


_____START JKv_5,3.109:

ekaśālāśabdad ivārthe 'nyatarasyāṃ ṭhac pratyayo bhavati /
anyatarasyāṃgrahaṇena anantaraḥ ṭhak prāpyate /
ekaśāleva ekaśālikaḥ, aikaśālikaḥ //


____________________________________________________________________

[#555]

karka-lohitād īkak || PS_5,3.110 ||


_____START JKv_5,3.110:

karka-lohita-śabdābhyām ivārthe īkak pratyayo bhavati /
karkaḥ śuklo 'śvaḥ, tena sadṛśaḥ kārkīkaḥ /
lauhitīkaḥ sphaṭikaḥ /
svayamalohito 'py upāśrayavaśāt tathā pratīyate //


____________________________________________________________________


pratna-pūrva-viśva-imāt thāl chandasi || PS_5,3.111 ||


_____START JKv_5,3.111:

pratna pūrva viśva ima ity etebhyaḥ ivārthe thālpratyayo bhavati chandasi viṣaye /
taṃ pratnathā pūrvathā viśvathemathā //


____________________________________________________________________


pūgāñ ñyo 'grāmaṇīpūrvāt || PS_5,3.112 ||


_____START JKv_5,3.112:

ivārthe iti nivṛttam /
nānājātiyā aniyatavṛttayo 'rthakām apradhānāḥ saṅghāḥ pūgāḥ /
pūgavācinaḥ prātipadikāt agrāmaṇīpūrvāt svārthe ñyaḥ pratyayo bhavati /
lauhadhvajyaḥ, lauhadhvajyau, lohadhvajāḥ /
śaivyaḥ, śaibyau, śibayaḥ /
cātakyaḥ, cātakyau, cātakāḥ /
agrāmaṇīpūrvāt iti kim ? devadatto grāmaṇīreṣāṃ ta ime devadattakāḥ /
yajñadattakāḥ //


____________________________________________________________________


vrāta-cphañor astriyām || PS_5,3.113 ||


_____START JKv_5,3.113:

nānājātiyāḥ aniyatavṛttayaḥ utsedhajīvinaḥ saṅghāḥ vrātāḥ /
vrātavācibhyaḥ prātipadikebhyaḥ ca svārthe ñyaḥ pratyayo bhavaty astriyām /
kāpotapākyaḥ, kāpotapākyau, kapotapākāḥ /
vraihimatyaḥ, vraihimatyau, vrīhimatāḥ /
cphañaḥ khalv api - kauñjāyanyaḥ, kauñjāyanayau, kauñjāyanāḥ /
brādhnāyanyaḥ, brādhnāyanyau, brādhnayanāḥ /
astriyām iti kim ? kapotapākī /
vrīhimatī /
kauñjāyanī /
brādhnāyanī //


____________________________________________________________________


āyudha-jīvisaṅkghāññyaḍ-vāhīkeṣv abrāhmaṇa-rājanyāt || PS_5,3.114 ||


_____START JKv_5,3.114:
āyudhajīvināṃ saṅghaḥ āyudhajīvisaṅghaḥ /
sa vāhīkair viśeṣyate /
vāhīkeṣu ya āyudhajīvisaṅghaḥ, tadvācinaḥ prātipadikāt brāhmaṇarājanyavarjitāt svārthe ñyaṭ pratyayo bhavati /
brāhmaṇe tadviśeṣagrahaṇam /
rājanye tu svarūpagrahaṇam eva /
ṭakāro ṅībarthaḥ, tena astriyām iti na anuvartate /
kauṇḍibṛsyaḥ, kauṇḍīvṛsyau, kauṇḍīvṛsāḥ /
kṣaudrakyaḥ, kṣaudrakyau, kṣudrakāḥ /
mālavyaḥ, mālavyau, mālavāḥ /
striyām - kauṇdivṛsī /
kṣaudrakī /
mālavī /
āyudhajīvigrahaṇaṃ kim ? mallāḥ /
śayaṇḍāḥ /
saṅghagrahaṇaṃ kim ? samrāṭ /
vāhīkesu iti kim ? śabarāḥ /
pulindāḥ /
abrāhmaṇarājanyāt iti kim ? gopālavā brāhmaṇāḥ /
śālaṅkāyanā rājanyāḥ //


____________________________________________________________________


[#556]

vṛkāṭ ṭeṇyaṇ || PS_5,3.115 ||


_____START JKv_5,3.115:

āyudhajīvisaṅghāt iti vartate /
vṛkaśadāt āyudhajīvinaḥ svārthe ṭeṇyaṇ pratyayo bhavati /
ṭakāro ṅībartho, ṇakāro vṛddhyarthaḥ /
vārkeṇyaḥ, vārkeṇyau, vṛkāḥ /
āyudhajīvisaṅghaviśeṣaṇaṃ, jātiśabdān mā bhūt /
kāmakrodhau manusyāṇāṃ khāditārau vṛkāv iva //


____________________________________________________________________


dāmanyādi-trigartaṣṭhāc chaḥ || PS_5,3.116 ||


_____START JKv_5,3.116:

āyudhajīvisaṅghāt iti vartate /
dāmanyādibhyaḥ prātipadikebhyaḥ trigartaṣaṣṭhebhyaḥ ca āyudhajīvisaṅghavācibhyaḥ svārthe chaḥ pratyayo bhavati /
yeṣām āyudhajīvināṃ saṅghānāṃ ṣaḍantavargās teṣām ca trigartaḥ ṣaṣṭhaḥ /
trigartaḥ ṣaṣṭho yeṣāṃ te trigartaṣaṣṭhāḥ ity ucyante /
teṣu ca+iyaṃ smṛtiḥ -- āhustrigartaṣaṣṭhāṃstu kauṇḍoparathadāṇḍakī /
krauṣṭakirjālamāniśca brāhmagupto 'rtha jānakiḥ //
iti /
dāmanyādibhyas tāvat - dāmanīyaḥ, dāmanīyau, dāmanayaḥ /
aulapīyaḥ, aulapīyau, ulapayaḥ /
trigartaṣaṣṭhebhyaḥ khalv api - koṇḍoparathīyaḥ, kauṇḍoparathīyau, kauṇḍoparathāḥ /
dāṇḍakīyaḥ, dāṇḍakīyau, dāṇḍakayaḥ /
kauṣṭakīyaḥ /
jālamānīyaḥ /
brahamaguptīyaḥ /
jānakīyaḥ /
dāmanī /
aulapi /
ākidantī /
kākaranti /
kākadanti /
śatruntapi /
sārvaseni /
bindu /
mauñjāyana /
ulabha /
sāvitrīputra /
dāmanyādiḥ //


____________________________________________________________________


parśvādi-yaudheyādibhyām aṇ-añau || PS_5,3.117 ||

_____START JKv_5,3.117:

āyudhajīvisaṅghāt ity eva /
parśvādibhyaḥ yaudheyādibhyaś ca prātipadikebhyaḥ āyudhajīvisaṅghavācibhyaḥ svārthe 'ṇañau pratyayau bhavataḥ /
pārśavaḥ, parśavau, pārśavaḥ /
āsuraḥ, āsurau, asurāḥ /
yaudheyaḥ /
śaukreyaḥ /
parśu /
asura /
rakṣas /
bāhlīka /
vayas /
marut /
daśārha /
piśāca /
viśāla /
aśani /
kārṣāpaṇa /
satvat /
vasu /
parśvādiḥ /
yaudheya /
kauśeya /
krauśeya /
śaukreya /
śaubhreya /
dhārteya /
vārteya /
jābāleya /
trigarta /
bharata /
uśīnara /
yaudheyādiḥ //


____________________________________________________________________

abhijid-vidabhṛc-chālāvac-chikhāvac-chamīvad-ūrṇāvac-charumad-aṇo yañ || PS_5,3.118 ||


_____START JKv_5,3.118:

āyudhajīvisaṅghāt iti nivṛttam /
abhijidādibhyo 'ṇantebhyaḥ prātipadikebhyaḥ svārthe yañ pratyayo bhavati /
abhijito 'patyam ity aṇ, tadantād yañ /

[#557]

ābhijityaḥ, ābhijityau, ābhijitāḥ /
vaidabhṛtyaḥ, vaidabhṛtyau, vaidabhṛtāḥ /
śālāvatyaḥ, śālāvatyau, śālāvatāḥ /
śaikhāvatyaḥ /
śāmīvatyaḥ /
aurṇāvatyaḥ /
śraumatyaḥ /
gotrapratyayasya atra aṇo grahaṇam iṣyate /
abhijito muhurtaḥ, ābhijitaḥsthālīpākaḥ ity atra na bhavati //


____________________________________________________________________


ñyādayas tadrājāḥ || PS_5,3.119 ||


_____START JKv_5,3.119:

pūgāñ ñyo 'grāmaṇīpūrvāt (*5,3.112) ity ataḥ prabhṛti ye pratyayāḥ, te tadrājasañjñā bhavanti /
tathā ca+eva+udāhṛtam /
tadrājapradeśāḥ - tadrājasya bahusu ity evam ādayaḥ //
iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya tṛtīyaḥ pādaḥ

______________________________________________________

pañcamādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


[#558]

pādaśatasya saṅkhyāder vīpsāyāṃ vun lopaś ca || PS_5,4.1 ||


_____START JKv_5,4.1:

pādaśatāntasya saṅkhyādeḥ prātipadikasya vīpsāyāṃ dyotyāyāṃ vun pratyayo bhavati /
tatsanniyogena cāntasya lopo bhavati /
yasya+iti lopena+eva siddhe punar vacanam anaimittikārtham /
yasya+iti lopaḥ paranimittakaḥ /
tasya sthānivadbhāvāt pādaḥ pat (*6,4.130) iti padbhāvo na syāt /
asya tv anaimittikatvān na sthānivattvam /
dvau dvau pādau dadāti dvipadikāṃ dadāti /
dve dve śate dadāti dviśatikāṃ dadāti /
taddhitārtha iti samāsaḥ /
tataḥ pratyayaḥ /
svabhāvāc ca vunpratyayāntaṃ striyām eva vartate /
pādaśatasya iti kim ? dvau dvau māṣau dadāti /
saṅkhyādeḥ iti kim ? pādaṃ pādaṃ dadāti /
vīpsāyām iti kim ? dvau pādau dadāti /
dve śate dadāti /
pādaśatagrahaṇam anarthakam /
anyatra api darśanāt /
dvimodakikāṃ dadāti trimodakikāṃ dadāti //


____________________________________________________________________


daṇḍa-vyavasargayoś ca || PS_5,4.2 ||

_____START JKv_5,4.2:

damanaṃ daṇḍaḥ /
dānaṃ vyavasargaḥ /
daṇḍavyavasargayoḥ gamyamānayoḥ pādaśatāntasya prātipadikasya saṅkhyādeḥ vunpratyayo bhavati, antalopaś ca /
avīpsārtho 'yam ārambhaḥ /
dvau pādau daṇḍitaḥ dvipadikāṃ daṇḍitaḥ /
dvau pādau vyavasṛjati dvipadikāṃ vyavasṛjati /
dviśatikāṃ daṇḍitaḥ /
triśatikām /
dviśatikāṃ vyavasṛjati /
triśatikām //


____________________________________________________________________


sthūlādibhyaḥ prakāravacane kan || PS_5,4.3 ||


_____START JKv_5,4.3:

sthūlādibhyaḥ prakāravacane dyotye kanpratyayo bhavati /
jātīyaraḥ apavādaḥ /
prakāro viśeṣaḥ /
sthūlaprakāraḥ sthūlakaḥ /
aṇukaḥ /
māṣakaḥ /
kanprakaraṇe cañcadbṛhator upasaṅkhyānam /
cañcatprakāraḥ cañcatkaḥ /
bṛhatkaḥ /
cañcadbṛhayoḥ iti kecit paṭhanti /
teṣāṃ cañcakaḥ, bṛhakaḥ iti udāharaṇaṃ draṣṭavyam /
sthūla /
aṇu /
māṣa /
iṣu /
kṛṣṇa tileṣu /
yava vrīhiṣu /
pādyakālāvadātāḥ surāyām /
gomūtra ācchādane /
surāyā ahau /
jīrṇa śāliṣu /
patramūle samastavyaste /
kumārīputra /
kumāra /
śvaśura /
maṇi /
iti sthūlādiḥ //


____________________________________________________________________


[#559]

anatyantagatau ktāt || PS_5,4.4 ||


_____START JKv_5,4.4:

atyantagatiḥ aśeṣasambandhaḥ, tadabhāvo 'ntyantagatiḥ /
anatyantagatau gamyamānāyāṃ ktāntāt kanpratyayo bhavati /
bhinnakaḥ /
channakaḥ /
anatyantagatau iti kim ? bhinnam /
chinnam //


____________________________________________________________________


na sāmivacane || PS_5,4.5 ||


_____START JKv_5,4.5:
sāmivacane upapade ktāntāt kanpratyayo na bhavati /
sāmikṛtam /
sāmibhuktam /
vānagrahaṇaṃ paryāyārtham /
ardhakṛtam /
nemakṛtam /
sāmivacane pratiṣedhānarthakyam, prakṛtyābhihitatvāt ? evaṃ tarhi na+eva ayam anatyantagatau vihitasya kanaḥ pratiṣedhaḥ, kiṃ tarhi, svārthikasya /
kena punaḥ svarthikaḥ kan vihitaḥ ? etad eva jñāpakaṃ bhavati svārthe kan iti /
tatra yad etad ucyate, evaṃ hi sūtram abhinnatarakaṃ bhavati, etair hi bahutarakaṃ vyāpyate ity evam ādi, tadupapannaṃ bhavati //


____________________________________________________________________


bṛhatyā ācchādane || PS_5,4.6 ||


_____START JKv_5,4.6:

kann anuvartate, na pratiṣedhaḥ /
bṛhatīśabdād ācchādane vartamānāt svārthe kan pratyayo bhavati /
bṛhatikā /
ācchādane iti kim ? bṛhatīchandaḥ //


____________________________________________________________________


aṣaḍakṣa-āśitaṅgv-alaṅkarma-alampuruṣa-adhyuttarapadāt khaḥ || PS_5,4.7 ||


_____START JKv_5,4.7:

aṣaḍakṣa āśitaṅgu alagkarma alampuruṣa ity etebhyaḥ adhyuttarapadāt ca svārthe khaḥ pratyayo bhavati /
avidyamānāni ṣaḍkṣīṇi asya iti bahuvrīhiḥ /
bahuvrīhau sakthyakṣṇoḥ iti ṣac, tataḥ khapratyayaḥ /
aṣaḍakṣīṇo mantraḥ /
yo dvābhyam eva kriyate na bahubhiḥ /
āśitā gāvo 'sminn araṇye āśitaṅgavīnam araṇyam /
nipātanāt pūrvapadasya mumāgamaḥ /
akaṅkarman, alampuruṣaḥ iti paryādayo glānadyarthe caturthyā iti samāsaḥ /
alaṃ karmaṇe alaṅkakarmīṇaḥ /
alaṃ puruṣāya alaṃpuruṣīṇaḥ /
adhyuttarapadas tatpurusaḥ /
adhiśabdaḥ śauṇḍādisu paṭhyate /
rājādhīnaḥ /
nityaś ca ayaṃ pratyayaḥ, uttaratra vibhāṣāgrahaṇāt /
anye 'pi svārthikā nityāḥ pratyayāḥ smaryante, tamabādayaḥ prakknaḥ, ñyādayaḥ prāgvunaḥ, āmādayaḥ prāṅ mayaṭaḥ, bṛhatījātyantāḥ samānāntāś ca iti //


____________________________________________________________________


[#560]

vibhāṣā-añcer adikṣtriyām || PS_5,4.8 ||


_____START JKv_5,4.8:

añcatyantāt prātipadikāt adikṣtriyāṃ vartamānāt svārthe vibhāṣā khaḥ pratyayo bhavati /
prāk prācīnam /
arvāk, arvācīnam /
adikṣtriyām iti kim ? prācī dik /
pratīcī dik /
diggrahaṇaṃ kim ? prācīnā brāhmaṇī /
avācīnā /
strīgrahaṇaṃ kim ? prācīnaṃ digramaṇīyam /
udīcīnaṃ digraramaṇīyam //


____________________________________________________________________


jātyantāc cha bandhuni || PS_5,4.9 ||

_____START JKv_5,4.9:

jātyantāt prātipadikāt bandhuni vartamānāt svārthe chaḥ pratyayo bhavati /
badhyate 'smiñ jātiḥ iti bandhuśabdena dravyam ucyate /
yena brāhmaṇatvādijātir vyajyate tadbandhu dravyam /
brāhmaṇamātīyaḥ, kṣatriyajātīyaḥ, vaiśyajātīyaḥ iti brāhmaṇādir eva+ucyate /
bandhuni iti kim ? brāhmaṇajātiḥ śobhanā //


____________________________________________________________________


sthānāntād vibhāṣā sasthānena+iti cet || PS_5,4.10 ||


_____START JKv_5,4.10:

sthānāntāt prātipadikāt vibhāṣā chaḥ pratyayo bhavati sasthānena cet sthānāntamarthavad bhavati /
sasthānaḥ iti tulya ucyate, samānaṃ sthānam asya iti kṛtvā /
pitrā tulyaḥ pitṛsthānīyaḥ, pitṛsthānaḥ /
mātṛsthānīyaḥ, mātṛsthānaḥ /
rājasthānīyaḥ, rājasthānaḥ /
sasthānena iti kim ? gosthānam /
aśvasthānam /
itikaraṇo vivakṣārthaḥ /
tena bahuvrīhiḥ sasthānaśabdārtham upasthāpayati, na tatpuruṣaḥ /
cecchabdaḥ sambandhārthaḥ /
dvyor vibhāṣayor nityā vidhayaḥ iti pūrvatra nityavidhayaḥ //


____________________________________________________________________


kim-et-tiṅ-avyaya-ghād-āṃv-adravyaprakarṣe || PS_5,4.11 ||


_____START JKv_5,4.11:

kima ekārāntāt tiṅantād avyayebhyaś ca yo vihito ghaḥ sa kimettiṅavyayaghaḥ, tadantāt prātipadikāt adravyaprakarṣe āmupratyayo bhavati /
yady api dravyasya svataḥ prakarṣo na asti, tathā api kriyāguṇasthaḥ prakarṣo yadā dravye upacaryate tadā 'yaṃ pratiṣedhaḥ /
kriyāguṇayor eva ayaṃ prakarṣe pratyayaḥ /
kiṃtarām /
kiṃtamām /
pūrvāhṇetarām /
pūrvāhṇetamām /
pacatitarām /
pacatitamām /
uccaistarām /
uccaistamām /
adravyaprakarṣe iti kim ? uccaistaraḥ /
uccaistamaḥ //


____________________________________________________________________


[#561]

amu ca cchandasi || PS_5,4.12 ||


_____START JKv_5,4.12:

kimettiṅavyayaghād adravyaprakarṣe amu pratyayo bhavati chandasi viṣaye /
cakārād āmu ca /
prataraṃ na āyuḥ /
pratarāṃ naya /
svarādiṣu am ām iti paṭhyate, tasmāt tadantasya avyayatvam //


____________________________________________________________________


anugādinaṣ ṭhak || PS_5,4.13 ||


_____START JKv_5,4.13:

anugadati iti anugādi /
anugādinśabdāt svārthe ṭhak pratyayo bhavati /
ānugādikaḥ //


____________________________________________________________________


ṇacaḥ striyām añ || PS_5,4.14 ||


_____START JKv_5,4.14:

karmavyatihāre ṇac striyām (*3,3.43) /
iti ṇac vihitaḥ, tadantāt svārthe añ pratyayo bhavati striyāṃ viṣaye /
vyāvakrośī /
vyāvahāsī vartate /
strīgrahaṇaṃ kimartham, yāvatā ṇac striyām eva vihitaḥ, tataḥ svārthikas tatra+eva bhaviṣyati ? evaṃ tarhy etaj jñāpayati - svārthikāḥ pratyayā prakṛtito liṅgavacanānyativartante 'pi iti /
tena guḍakalpā drākṣā, tailakalpā prasannā, deva eva devatā ity evam ādi upapannaṃ bhavati //


____________________________________________________________________


aṇ inuṇaḥ || PS_5,4.15 ||


_____START JKv_5,4.15:

abhividhau bhāva inuṇ (*3,3.44) vihitaḥ, tadantāt svārthe aṇ pratyayo bhavati /
sāṃrāviṇaṃ vartate /
sāṃkūṭinam //


____________________________________________________________________

visāriṇo matsye || PS_5,4.16 ||


_____START JKv_5,4.16:

visarati iti visārī /
visārinśabdāt svārthe aṇ pratyayo bhavati matsye 'bhidheye /
vaisāriṇo matsyaḥ /
matsye iti kim ? visārī devadattaḥ //


____________________________________________________________________


saṅkyāyāḥ kriyā-abhyāvṛttigaṇane kṛtvasuc || PS_5,4.17 ||


_____START JKv_5,4.17:

saṅkhyāśabdebhyaḥ kriyābhyāvṛttigaṇane vartamānebhyaḥ svārthe kṛtvasuc pratyayo bhavati /
paunaḥpunyam abhyāvṛttiḥ /
ekakakārtṛṇāṃ tulyajātīyānāṃ kriyāṇāṃ janmasaṅkhyānaṃ kriyābhyāvṛttigaṇanaṃ, tatra pratyayaḥ /
pañcavārān bhuṅkte pañcakṛtvaḥ /
saptakṛtvaḥ /
saṅkhyāyāḥ iti kim ? mūrīn vārān bhuṅkte /
kriyāgrahaṇam kimartham, yāvatā abhyavṛttiḥ kriyāyā eva sambhavati, na dravyaguṇayoḥ ? uttarārthaṃ kriyāgrahaṇam /
ekasya sakṛc ca (*5,4.19) ity atra kriya+eva gaṇyate, na abhyāvṛttiḥ, asambhavāt /
abhyāvṛttigrahaṇaṃ kim ? kriyāmātragrahaṇe mā bhūt /
pañca pākāḥ /
daśa pākāḥ /

[#562]

gaṇanagrahaṇaṃ kimartham, yāvatā gaṇanātmikaiva saṅkhyā ? akriyamāṇe gaṇanagrahaṇe kriyābhyāvṛttau vartamānebhyaḥ saṅkhyeyavacanebhya eva pratyayaḥ syāt, śatavārān bhuṅkte śatakṛtvaḥ iti ? iha na syāt, śataṃ vārāṇāṃ bhuṅkte iti ? na hy atra abhyāvṛttau śataśabdaḥ, saṅkhyānamātravṛttitvāt /
gaṇanagrahaṇāt tu sarvatra siddhaṃ bhavati //


____________________________________________________________________

dvi-tri-caturbhyaḥ suc || PS_5,4.18 ||


_____START JKv_5,4.18:

dvi tri catur ity etebhyaḥ saṅkhyāśabdebhyaḥ kriyābhyāvṛttigaṇane vartamānebhyaḥ suc pratyayo bhavati /
kṛtvasuco 'pavādaḥ /
dvirbhuṅkte /
trirbhuṅkte /
catrubhuktam /
cakāraḥ svarārthaḥ //


____________________________________________________________________


ekasya sakṛc ca || PS_5,4.19 ||


_____START JKv_5,4.19:

ekaśabdasya sakṛt ity ayam ādeśo bhavati suc ca pratyayaḥ kriyāgaṇena /
kṛtvasuco 'pavādaḥ /
abhyāvṛttis tv iha na sambhavati /
sakṛd bhuṅkte /
sakṛdadhīte /
ekaḥ pākaḥ ity atra na bhavati, anabhidhānāt //


____________________________________________________________________


vibhāṣā bahor dhā 'viprakrṣṭakāle || PS_5,4.20 ||


_____START JKv_5,4.20:

bahuśabdāt kriyābhyāvṛtigaṇane vartamānāt vibhāṣā dhā pratyayo bhavati /
kṛtvasuco 'pavādaḥ /
pakṣe so 'pi bhavati /
aviprakṛṣṭagrahaṇaṃ kriyābhyāvṛttiviśeṣaṇam /
kriyāṇāmutpattayaś ced āsannakālāḥ bhavanti, na viprakṛṣṭakālāḥ /
bahudhā divasasya bhuṅkte, bahukṛtvo divasasya bhuṅkte /
aviprakṛṣṭakāle iti kim ? bahukṛtvo māsasya bhuṅkte //


____________________________________________________________________


tat prakṛtavacane mayaṭ || PS_5,4.21 ||


_____START JKv_5,4.21:

tad iti prathamāsamarthavibhaktiḥ /
prācuryeṇa prastutaṃ prakṛtam /
prathamāsamarthāt prakṛtopādhike 'rthe vartamānāt svārthe mayaṭ pratyayo bhavati /
ṭakāro ṅībarthaḥ /
annaṃ prakṛtam annamayam /
apūpamayam /
apare punar evam sūtrārtham āhuḥ /
prakrtam iti ucyate 'smin iti prakṛtavacanam /
tad iti prathamāsamarthāt prakṛtavacane 'bhidheye mayaṭ pratyayo bhavati /
annaṃ prakṛtam asmin annamayo yajñaḥ /
apūpamayaṃ parva /
vaṭakamayī yātrā /
dvayam api pramāṇam, ubhayathā sūtrapraṇayanāt //


____________________________________________________________________


samūhavac ca bahuṣu || PS_5,4.22 ||


_____START JKv_5,4.22:

tatprakṛtavacane ity eva /
bahusu prakṛteṣu ucyamānesu samūhavat pratyayā bhavanti /
cakārāt mayaṭ ca /
modakāḥ prakṛtāḥ prācuryeṇa prastutāḥ maudakikam, modakamayam /
śāṣkulikam, śaṣkulīmayam /
ativartante 'pi svārthikāḥ prakṛtito liṅgavacanāni /

[#563]

dvitīye sūtrārthe - modakāḥ prakṛtāḥ asmin yajñe maudakiko yajñaḥ, modakamayaḥ /
śāṣkulikaḥ, śaṣkulīmayaḥ //


____________________________________________________________________


ananta-āvasatha-itiha-bheṣajāñ ñyaḥ || PS_5,4.23 ||


_____START JKv_5,4.23:

anantādibhyaḥ svārthe ñyaḥ pratyayo bhavati /
ananta eva ānantyam /
āvasatha eva āvasathyam /
iti ha aitihyam /
nipātasamudāyo 'yam upadeśapāramparye vartate /
bheṣajam eva bhaiṣajyam /
mahāvibhāṣayā vikalpate pratyayaḥ //


____________________________________________________________________


devatāntāt tādarthye yat || PS_5,4.24 ||


_____START JKv_5,4.24:

devatāśabdāntāt prātipadikāt caturthīsamarthāt tādarthe yatpratyayo bhavati /
tadartha eva tādarthyam /
cātuvarṇyāditvāt ṣyañ /
tad iti prakṛtyarthe nirdiśyate /
āgnidevatāyai idam agnidevatyam /
pitṛdevatyam /
vāyudevatyam //


____________________________________________________________________


pāda-arghābhyāṃ ca || PS_5,4.25 ||


_____START JKv_5,4.25:

tādarthye ity eva /
pādārghaśabdābhyāṃ caturthīsamarthābhyāṃ tādarthye abhidheye yatpratyayo bhavati /
pādarthamudakaṃ pādyam /
arghyam /
anuktasamuccayārthaś cakāraḥ /
yathādarśanam anyatra api pratyayo bhavati /
eṣa vai chandasyaḥ prajāpatiḥ /
vasu, apas, oka, kavi, kṣema, udaka, varcas, niṣkevala, uktha, jana, pūrva, nava, sūra, marta, yaviṣṭha ity etebhyaḥ chandasi svārthe yatpratyayo bhavati /
agnirīśe vasavyasya /
apasyo vasānāḥ /
dvitīyābahuvacanasya aluk /
apo vasānāḥ ity arthaḥ /
sva okye /
kavyo 'si kavyavāhanaḥ /
kṣemyamadhyavasyati /
vāyur varcasyaḥ /
niṣkevalyaṃ śaṃsanti /
ukthyaṃ śaṃsati /
janyaṃ tābhiḥ /
pūrvyā viduḥ /
stomaṃ janayāmi navyam /
sūryaḥ /
matyaḥ /
yaviṣṭhyaḥ /
āmuṣyāyaṇāmuṣyaputriketyupasaṅkhyānam /

[#564]

samaśabdādāvatupratyayo vaktavyaḥ /
samāvad vasati /
navasya nū ādeśastnaptanapkhāś ca pratyayāḥ /
nūtnam, nūtanam, navīnam /
naśca purāṇe prāt /
purāne vartamānāt praśabdān napratyayo bhavati /
cakārān naptanapkhāśca /
praṇam, pratnam, pratanam, prīṇam /
bhāgarūpanāmabhyo dheyaḥ pratyayo vaktavyaḥ /
bhāgadheyam /
rūpadheyam /
nāmadheyam /
mitrācchandasi /
mitradheye yatasva /
āgnīghrāsādharaṇādañ /
āgnīghram /
sādhāraṇam /
striyāṃ ṅīp - āgnīghrī sādhāraṇī /
vāprakaranāc ca vikalpante etāny upasaṃkhyānāni, tena yathāprāptam api bhavati, āgnīghrā śālā, sādhāraṇā bhūḥ iti /
ayavasamarudbhyāṃ chandasyañ vaktavyaḥ /
āyavase ramante /
mārutaṃ śardhāḥ //


____________________________________________________________________


atither ñyaḥ || PS_5,4.26 ||

_____START JKv_5,4.26:

tādarthye ity eva /
atithiśabdāt caturthisamarthāt tādarthye abhidheye ñyaḥ pratyayo bhavati /
atithaye idam ātitham //


____________________________________________________________________


devāt tal || PS_5,4.27 ||


_____START JKv_5,4.27:

tādarthye iti nivṛttam /
devaśabdāt svārthe talpratyayo bhavati /
deva eva devatā //


____________________________________________________________________


[#565]

aveḥ kaḥ || PS_5,4.28 ||


_____START JKv_5,4.28:

aviśabdāt svārthe kaḥ pratyayo bhavati /
avir eva avikaḥ //


____________________________________________________________________


yāvādibhyaḥ kan || PS_5,4.29 ||
_____START JKv_5,4.29:

yāva ity evam ādibhyaḥ svārthe kanpratyayo bhavati /
yāva eva yāvakaḥ /
māṇikaḥ /
yāva /
maṇi /
asthi /
caṇḍa /
pīta /
stamba /
ṛtāvuṣṇaśīte /
paśau lūnaviyāte /
aṇu nipuṇe /
putra kṛtrime /
snāta vedasamāptau /
śūnya rikte /
dāna kutsite /
tanu sūtre /
īyasaśca /
śreyaskaḥ /
jñāta /
kumārīkrīḍanakāni ca /
yāvādiḥ //


____________________________________________________________________


lohitān maṇau || PS_5,4.30 ||


_____START JKv_5,4.30:

lohitaśabdāt maṇau vartamānāt svārthe kanpratyayo bhavati /
lohito maṇiḥ lohitakaḥ /
maṇau iti kim ? lohitaḥ //

____________________________________________________________________


varṇe ca anitye || PS_5,4.31 ||


_____START JKv_5,4.31:

anitye varṇe vartamānāt lohitaśabdāt svārthe kanpratyayo bhavati /
lohitakaḥ kopena /
lohitakaḥ pīḍanena /
anitye iti kim ? lohito gauḥ /
lohitaṃ rudhiram /
lohitālliṅgabādhanaṃ vā vaktavyam /
lohitikā kopena /
lohinikā kopena //


____________________________________________________________________


rakte || PS_5,4.32 ||


_____START JKv_5,4.32:

lākṣādinā rakte yo lohitaśabdaḥ, tasmāt kanpratyayo bhavati /
lohitakaḥ kambalaḥ /
lohitakaḥ paṭaḥ /
liṅgabādhanaṃ vā ity eva, lohitikā, kohinikā śāṭī //


____________________________________________________________________


kālāc ca || PS_5,4.33 ||

_____START JKv_5,4.33:

varne ca anitye (*5,4.31), rakte (*5,4.32) iti dvayam apy anuvartate /
kālaśabdāt anitye vartamānāt rakte ca kanpratyayo bhavati /
kālakaṃ mukhaṃ vailakṣyeṇa /
rakte - kālakaḥ paṭaḥ /
kālikā śāṭī //


____________________________________________________________________


[#566]

vinayādibhyaṣ ṭhak || PS_5,4.34 ||


_____START JKv_5,4.34:

vinaya ity evam ādibhyaḥ svārthe ṭhak pratyayo bhavati /
vinaya eva vainayikaḥ /
sāmayikaḥ /
aupayikaḥ /
vibhāṣāgrahaṇena pratyayo vikalpyate /
vinaya /
samaya /
upāyādghrasvatvaṃ ca /
saṅgati /
kathañcit /
akasmāt /
samayācāra /
upacāra /
samācāra /
vyavahāra /
sampradāna /
samutkarṣa /
samūha /
viśeṣa /
atyaya /
vinayādiḥ //


____________________________________________________________________


vāco vyāhṛta-arthāyām || PS_5,4.35 ||


_____START JKv_5,4.35:

vyāhṛtaḥ prakāśito 'rtho yasyāstasyāṃ vāci vartamānād vācśabdāt svārthe ṭhakpratyayo bhavati /
pūrvamnyena+uktārthatvāt sandeśavāg vyāhṛtārthā ity ucyate /
vācikaṃ kathayati /
vācikaṃ śraddadhe /
vyāhṛtārthāyām iti kim ? madhurā vāk devadattasya //


____________________________________________________________________


tadyuktāt karmaṇo 'ṇ || PS_5,4.36 ||


_____START JKv_5,4.36:

vyāhṛtārthayā vācā yat karma yuktaṃ, tadabhidhāyinaḥ karmaśabdāt svārthe aṇ pratyayo bhavati /
karma eva kārmaṇam /
vācikaṃ śrutvā tathaiva yat karma kriyate tat kārmaṇam ity ucyate /
aṇprakaraṇe kulālavaruḍaniṣādakarmāracaṇḍālamitrāmitrebhyaś chandasy upasaṅkhyānam /
kulāla eva kaulālaḥ /
vāruḍaḥ /
naiṣādaḥ /
kārmāraḥ /
cāṇḍālaḥ /
maitraḥ /
āmitraḥ /
sānnāyānujāvarānuṣūkāṣṭubhacātuṣprāśyarākṣoghna- vaiyātavaikṛtavārivaskṛtāgrāyaṇāgrahāyaṇasāntapanāḥ /
ete 'ṇantāḥ svārthikāśchandasi bhāṣāyāṃ ceṣyante /
sānnāyyam /
ānujāvaraḥ /
ānuṣūkaḥ /
āṣṭubhaḥ /
cātuṣprāśyaḥ /
rākṣoghnam /
vaiyātaḥ /
vaikṛtaḥ /
vārivaskṛtaḥ /
āgrāyaṇaḥ /
āgrahāyaṇaḥ /
sāntapanaḥ //


____________________________________________________________________


oṣadher ajātau || PS_5,4.37 ||


_____START JKv_5,4.37:

oṣadhiśabdād ajātau vartamānāt svārthe 'ṇpratyayo bhavati /
auṣadhaṃ pibati /
auṣadhaṃ dadāti /
ajātau iti kim ? oṣadhayaḥ kṣetre rūḍhā bhavanti //


____________________________________________________________________


[#567]

prajñādibhyaś ca || PS_5,4.38 ||


_____START JKv_5,4.38:

prajānāti iti prajñaḥ /
prajña ity evam ādibhyaḥ prātipadikebhyaḥ svārthe aṇpratyayo bhavati /
prajña eva prājñaḥ /
prājñī strī /
yasya astu prajñā vidyate sā prājñā prajñā-śraddhā-arcā-vṛttibhyo ṇaḥ (*5,2.101) iti /
vidannityatra paṭhyate /
videḥ śatrantasya grahaṇaṃ, videḥ śaturvasuḥ (*7,2.36) ity ata eva jñāpakāt pākṣiko vasvādeśaḥ /
anyatarasyāṃgrahaṇaṃ vā tatra anuvartate, tu-hyos tātaṅ āśiṣy-anyatarasyām (*7,1.35) iti /
prajña /
vaṇij /
uśij /
uṣṇij /
pratyakṣa /
vidvas /
vidan /
ṣoḍan /
ṣoḍaśa /
vidyā /
manas /
śrotra śarīre - śrautram /
juhvat kṛṣṇamṛge /
cikīrṣat /
cora /
śatru /
yodha /
cakṣus /
vakṣas /
dhūrta /
vas /
et /
marut /
kruṅ /
rājā /
satvantu /
daśārha /
vayas /
ātura /
rakṣas /
piśāca /
aśani /
kārṣāpaṇa /
devatā /
bandhu /
prajñādiḥ //


____________________________________________________________________


mṛdas tikan || PS_5,4.39 ||

_____START JKv_5,4.39:

mṛcchabdāt svārthe tikanpratyayo bhavati /
vikalpaḥ srvatrānuvartate /
mṛd eva mṛttikā //


____________________________________________________________________


sasnau praśaṃsāyāṃ || PS_5,4.40 ||


_____START JKv_5,4.40:

praśaṃsopādhike 'rthe vartamānān mṛcchabdāt sa sna ity etau pratyayau bhavataḥ /
rūpapaḥ apavādaḥ /
praśastā mṛd mṛtsā, mṛtsnā /
nityaś ca ayaṃ pratyayaḥ, uttarasūtre 'nyatarasyāṃ grahaṇāt //


____________________________________________________________________

vṛka-jyeṣṭhābhyāṃ til-tātilau ca chandasi || PS_5,4.41 ||


_____START JKv_5,4.41:

praśaṃsāyām ity eva /
vṛka-jyeṣṭhābhyāṃ praśaṃsopādhike 'rthe vartamānābhyāṃ yathāsaṅkhyam til-tātilau pratyayau bhavataḥ chandasi viṣaye /
rūpapo 'pavādau /
vṛkatiḥ /
jyeṣṭhatātiḥ //


____________________________________________________________________


bahv-alpa-arthāc chaskārakād anyatarasyām || PS_5,4.42 ||


_____START JKv_5,4.42:

bahvarthāt alpārthāc ca kārakābhidhāyinaḥ śabdāt śaspratyayo bhavati anyatarasyām /
viśeṣānabhidhānāc ca sarvaṃ karmādikārakaṃ gṛhyate /
bahūni dadāti bahuśo dadāti /
alpaṃ dadāti alpaśo dadāti /
bahubhir dadāti bahuśo dadāti /
alpena, alpaśaḥ /
bahubhyaḥ, bahuśaḥ /
alpāya, alpaśaḥ ity evam ādyudāhāryam /
bahvalpārthāt iti kim ? gāṃ dadāti /

[#568]

aśvaṃ dadāti /
kārakāt iti kim ? bahūnāṃ svāmī /
alpānām svāmī /
arthagrahaṇāt paryāyebhyo 'pi bhavati /
bhūriśo dadāti /
stokaśo dadāti /
bahvalpārthān maṅgalāmaṅgalavacanam /
yatra maṅgalaṃ gamyate tatra ayaṃ pratyaya isyate /
bahuśo dadāti iti ābhyudayikeṣu karmasu /
alpaśo dadāti iti aniṣṭeṣu karmasu //


____________________________________________________________________


saṅkhyā-ekavacanāc ca vīpsāyām || PS_5,4.43 ||


_____START JKv_5,4.43:

saṅkhyāvācibhyaḥ prātipadikebhyaḥ ekavacanāc ca vīpsāyāṃ dyotyāyāṃ śaspratyayo bhavati anyatarasyām /
dvau dvau modakau dadāti dviśaḥ /
triśaḥ /
ekavacanāt khalv api - kārṣāpaṇaṃ kārṣāpaṇaṃ dadāti karṣāpaṇaśaḥ /
māṣaśaḥ /
pādaśo dadāti /
eko 'rtha ucyate yena tad ekavacanam /
kārṣāpaṇādayaś ca parimāṇaśabdāḥ vṛttāvekārthā eva bhavanti /
saṅkhyaikavacanāt iti kim ? ghaṭaṃ ghaṭaṃ dadāti /
vīpsāyām iti kim ? dvau dadāti /
kārṣāpaṇam dadāti /
kārakāt ity eva, dvayor dvayoḥ svāmī /
kārṣāpaṇasya kārṣāpaṇasya svāmī //


____________________________________________________________________


pratiyoge pañcamyās tasiḥ || PS_5,4.44 ||


_____START JKv_5,4.44:

pratinā karmapravacanīyena yoge yā pañcamī vihitā tadantāt tasiḥ pratyayo bhavati /
pradyumno vāsudevataḥ prati /
abhimanyur arjunataḥ prati /
vāgrahaṇānuvṛtter vikalpena bhavati /
vāsudevād arjunād ity api bhavati /
tasiprakaraṇa ādyādibhya upasaṅkhyānam /
ādau āditaḥ /
madyataḥ /
pārśvataḥ /
pṛṣṭhataḥ /
ākṛtigaṇaś ca ayam //


____________________________________________________________________


apādāne ca ahīya-ruhoḥ || PS_5,4.45 ||


_____START JKv_5,4.45:

apādāne yā pañcamī tasyāḥ pañcamyāḥ vā tasiḥ pratyayo bhavati, tac ced apādānaṃ hīyaruhoḥ sambandhi na bhavati /
grāmataḥ āgacchati, grāmāt /
corataḥ bibheti, corāt /
adhyayanataḥ parājayate, adhyayanāt /
ahīyaruhoḥ iti kim ? sārthād hīyate /
parvatādavarohati /
hīyate iti kvikāranirdeśo jahāteḥ pratipattyarthaḥ, jihīter mā bhūt, bhūmita ujjihīte, bhūmer ujjihīte /
kathaṃ mantro hīnaḥ svarato varṇato vā iti /
na+eṣā pañcamī /
kiṃ tarhi, tṛtīyā /
svareṇa varṇena vā hīnaḥ ity arthaḥ //


____________________________________________________________________


[#569]
atigraha-avyathana-kṣepeṣv akartari tṛtīyāyāḥ || PS_5,4.46 ||


_____START JKv_5,4.46:

atikramya grahaḥ atigrahaḥ /
acalanam avyathanam /
kṣepo nindā /
atigrahādiviṣaye yā tṛtīyā tadantād vā tasiḥ pratyayo bhavati, sā cet kartari na bhavati /
vṛttena atigṛhyate vṛttato 'tigṛhyate /
cāritreṇa atigṛhyate cāritrato 'tigṛhyate /
suṣṭhuvṛttavān anyān atikramya vṛttena gṛhyate ity arthaḥ /
avyathane - vṛttena na vyathate vṛttato na vyathate /
cāritreṇa na vyathate cāritrato na vyathate /
vṛttena na calati ity arthaḥ /
kṣepe - vṛttena kṣipto vṛttataḥ kṣiptaḥ /
cāritreṇa kṣiptaḥ cāritrataḥ kṣiptaḥ /
vṛttena ninditaḥ ity arthaḥ /
akartari iti kim ? devadattena kṣiptaḥ //


____________________________________________________________________


hīyamāna-pāpayogāc ca || PS_5,4.47 ||


_____START JKv_5,4.47:

akartari tṛtīyāyāḥ (*5,4.46) ity eva /
hīyamānena pāpena ca yogo yasya tad vācinaḥ śabdāt parā yā tṛtīyā vibhaktir akartari tadantād vā tasiḥ pratyayo bhavati /
vṛttena hīyate vṛttato hīyate /
cāritreṇa hīyate cāritrato hīyate /
pāpayogāt - vṛttena pāpaḥ vṛttataḥ pāpaḥ /
cāritreṇa pāpaḥ cāritrataḥ pāpaḥ /
kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /
kṣepe hi pūrveṇa+eva siddham /
akartari ity eva, devadattena hīyate //

____________________________________________________________________


ṣaṣṭhyā vyāśraye || PS_5,4.48 ||


_____START JKv_5,4.48:

nānāpakṣasamāśrayo vyāśrayaḥ /
vyāśraye gamyamāne ṣaṣṭhyantād vā tasiḥ pratyayo bhavati /
devā arjunato 'bhavan /
ādityāḥ karṇato 'bhavan /
ṣaṣṭhī ca atra pakṣāpekṣaiva /
arjunasya pakṣe, karṇasya pakṣe ity arthaḥ /
vyāśraye iti kim ? vṛkṣasya śākhā //


____________________________________________________________________


rogāc ca apanayane || PS_5,4.49 ||

_____START JKv_5,4.49:

rogo vyādhiḥ /
tad vācinaḥ śabdād yā ṣaṣthī vibhaktiḥ, tadantād vā tasiḥ pratyayo bhavati apanayane gamyamāne /
apanayanaṃ pratīkāraḥ /
cikitsā ity arthaḥ /
pravāhikātaḥ kuru /
kāsataḥ kuru /
chardikātaḥ kuru /
pratīkāramasyāḥ kuru ity arthaḥ /
apanayane iti kim ? pravāhikāyāḥ prakopanaṃ kuru //


____________________________________________________________________

[#570]

abhūtatadbhāve kṛ-bhv-astiyoge sampadyakartari cviḥ || PS_5,4.50 ||


_____START JKv_5,4.50:

kāraṇasya vikārarūpeṇa abhūtasya tadātmanā bhāvaḥ abhūtatadbhāvaḥ /
sampadyateḥ kartā sampadyakartā /
sampadyakartari vartamānāt prātipadikāt abhūtatadbhāve gamyamāne kṛbhvastibhir dhātubhir yoge cviḥ pratyayo bhavati /
aśuklaḥ śuklaḥ sampadyate, taṃ karoti śuklīkaroti /
malinaṃ śuklīkaroti /
śuklībhavati /
śuklīsyāt /
ghaṭīkaroti mṛdam /
ghaṭībhavati /
ghaṭīsyāt /
abhūtatadbhāve iti kim ? śuklaṃ karoti /
na atra prakṛtir vivakṣitā /
kṛbhvastiyoge iti kim ? aśuklaḥ śuklo jāyate /
sampadyakrtari iti kim, yāvatā abhūtatadbhāvasāmarthyāl labdham eva sampadyakartṛtvam ? kārakāntarasampattau mā bhūt, adevagṛhe devagṛhe sampadyate /
devagṛhasyādheyaviśeṣasambandhena abhūtatadbhāvaḥ sattvādhikaraṇasya, na kartuḥ iti ? //


____________________________________________________________________


arur-manaś-cakṣuś-ceto-raho-rajasāṃ lopaś ca || PS_5,4.51 ||


_____START JKv_5,4.51:


aruḥprabhrtīnām antasya lopo bhavati cviś ca pratyayaḥ /
atra sarvaviśeṣaṇasambandhāt pūrveṇa+eva pratyayaḥ siddhaḥ, lopamātrārtha ārambhaḥ /
anaruraruḥ sampadyate, taṃ karoti arūkaroti /
arūbhavati /
arūsyāt /
manas - unmanīkaroti /
unmanībhavati /
unmanīsyāt /
cakṣus - uccakṣūkaroti /
uccakṣūbhavati /
uccakṣūsyāt /
cetas - vicetīkaroti /
vicetībhavati /
vicetīsyāt /
rahas - virahīkaroti /
virahībhavati /
virahīsyāt /
rajas - virajīkaroti /
virajībhavati /
virajīsyāt //


____________________________________________________________________


vibhāṣā sāti kārtsnye || PS_5,4.52 ||


_____START JKv_5,4.52:

abhūtatadbhāve kṛbhvastiyoge sampadyakartari iti sarvam anuvartate /
asmin viṣaye vibhāṣa sātiḥ prayayo bhavati kārtsnye gamyamāne /
yadi prakrtiḥ kṛtsnāṃ vikārātmatāmāpadyate ity arthaḥ /
agnisādbhavati śastram, agnībhavati śastram /
udakasādbhavati, udakībhavati lavaṇam /
kārtsnye iti kim ? ekadeśena paṭaḥ śuklībhavati /
vibhāṣāgrahaṇam cveḥ prāpakam /
pratyayavikalpas tu mahāvibhāṣaya+eva siddhaḥ //


____________________________________________________________________

abhividhau sampadā ca || PS_5,4.53 ||


_____START JKv_5,4.53:

abhividhiḥ abhivyāptiḥ /
abhividhau gamyamāne cviviṣaye sātiḥ pratyayo bhavati sampadā yoge, cakārāt kṛbhvastibhiś ca /
vibhāṣāgrahaṇānuvṛtteḥ cvir apy abhyanujñāyate /
sa tu kṛbhvastibhir eva yoge bhavati, na sampadā /
agnisātsampadyate, agnisādbhavati /
udakasātsampadyate, udakasādbhavati lavaṇam /
agnībhavati /
udakībhavati /

[#571]

athābhividheḥ kārtsnyasya ca ko viśeṣaḥ ? yatra+ekadeśena api sarvā prakṛtir vikāram āpadyate so 'bhividhiḥ, yathā+asyāṃ senāyām utpātena sarvaṃ śastram agnisātsampadyate, varṣāsu sarvaṃ lavaṇamudakasātsampadyate iti /
kārtsnyaṃ tu sarvātmanā dravyasya vikārarūpāpattau bhavati //


____________________________________________________________________


tadadhīnavacane || PS_5,4.54 ||


_____START JKv_5,4.54:

abhūtatadbhāve iti nivṛttam, arthāntaropādānāt /
kṛbhvastiyoge sampadā ca iti vartate /
tadadhīnaṃ tadāyattaṃ, tatsvāmikam ity arthaḥ /
svāmisāmānyam, īśitavyasāmānyam ca tadadhīnaśabdena nirdiśyate /
svāmiviśeṣavācinaḥ prātipadikāt īśitavye 'bhidheye sātiḥ pratyayo bhavati kṛbhvastibhiḥ sampadā ca yoge /
rājādhīnaṃ karoti rājasātkaroti /
rājasādbhavati /
rājasatsyāt /
rājasātsampadyate /
brāhmaṇasatkaroti /
brāhmaṇasādbhavati /
brāhmaṇasātsyāt /
brāhmaṇasātsampadyate //


____________________________________________________________________


deye trā ca || PS_5,4.55 ||


_____START JKv_5,4.55:

tadadhīnavacane ca iti anuvarte /
tasya viśeṣaṇaṃ deyagrahaṇam /
dātavyaṃ deyam /
tadadhīne deye trā pratyayo bhavati, cakārāt sātiś ca kṛbhvastibhiḥ sampadā ca yoge /
brāhmanebhyo deyam iti yad vijñātam, tad yadā teṣā samarpaṇena tadadhīnaṃ kriyate tadātrā pratyayaḥ /
brāhmaṇādhīnaṃ deyaṃ karoti brāhmaṇasātkaroti /
brāhmaṇatrā karoti /
brāhmaṇatrā bhavati /
brāhmaṇatrā syāt /
brāhmaṇatrā sampadyate /
deye iti kim ? rājasād bhavati rāṣṭram //


____________________________________________________________________


deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor bahulam || PS_5,4.56 ||


_____START JKv_5,4.56:

sātir nivṛttaḥ, trā pratyayo 'nuvartate /
devādibhyaḥ prātipadikebhyaḥ dvitīyāsaptamyantebhyaḥ trā pratyayo bhavati bahulam /
kṛbhvastibhiḥ iti na atra sambadhyate /
sāmānyena vidhānam /
devān gacchati devatrā gacchati /
deveṣu vasti devatrā vasati /
manuṣyān gacchati manuṣyatrā gacchati /
manuṣyeṣu vasati manuṣyatrā vasati /
evam anyeṣv apy udāhāryam /
puruṣān gacchati purutrā gacchati /
martyān gacchati martyatrā gacchati /
martyeṣu vasati martyatrā vasati /
bahulavacanād anyatra api bhavati, bahutrā jīvato manaḥ iti //


____________________________________________________________________


avyaktānukaraṇād dvyajavarārdhād anitau ḍāc || PS_5,4.57 ||


_____START JKv_5,4.57:

yatra dhvanāvakārādayo varṇā viśeṣarūpeṇa na vyajyante so 'vhyaktaḥ /
tasya anukaraṇam avyaktānukaraṇam /
dvyac avarārdhaṃ yasya tad dvyajavarārdham /
avaraśabdo 'pakarṣe /
yasya apakarṣe kriyamāṇe suṣṭhu nyūnamardhaṃ dvyackaṃ sampadyate, tasmād avyaktānukaraṇād anitiparāḍ ḍāc pratyayo bhavati /

[#572]

kṛbhvastiyoge ity anuvartate /
yasya ca dvirvacane kṛte dvyajavarārdhaṃ tataḥ pratyayaḥ /
ḍāci bahulaṃ dve bhavataḥ iti viṣayasaptamī /
ḍāci vivakṣite dvirvacanam eva pūrvaṃ kriyate, paścāt pratyayaḥ /
paṭapaṭākaroti /
paṭapaṭābhavati /
paṭapaṭāsyāt /
damadamākaroti /
damadamābhavati /
damadamāsyāt /
avyaktānukaraṇāt iti kim ? dṛṣatkaroti /
dvajavarārdhāt iti kim ? śratkaroti /
avaragrahaṇam kim ? kharaṭakharaṭākaroti /
trapaṭatrapaṭākaroti /
anitau iti kim ? paṭiti karoti /
cakāraḥ svarārthaḥ, svaritabādhanārthaḥ /
paṭapaṭāsi, atra svarito vā 'nudātte padādau (*8,2.6) iti svarito na bhavati /
kecid dvyajavarārdhyād iti yakāraṃ paṭhanti, sa svarthiko vijñeyaḥ //


____________________________________________________________________


kṛño dvitīya-tṛtīya-śamba-bījāt kṛṣau || PS_5,4.58 ||


_____START JKv_5,4.58:

dvitīya-tṛtīyādibhyaḥ śabdebhyaḥ kṛṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kṛño yoge, na anyatra /
punaḥ kṛñgrahaṇam bhvastyor nivṛttyartham /
dvitīyākaroti /
dvitīyaṃ karṣaṇaṃ vilekhanaṃ karoti ity arthaḥ /
tṛtīyākaroti /
śambākaroti /
anulomakṛṣṭaṃ kṣetraṃ punaḥ pratilomaṃ kṛṣati ity arthaḥ /
bījākaroti /
saha bījena vilehanaṃ karoti ity arthaḥ /
kṛṣau iti kim ? kvitīyaṃ karoti padam //


____________________________________________________________________


saṅkhyāyāś ca guṇāntāyāḥ || PS_5,4.59 ||


_____START JKv_5,4.59:

kṛñaḥ iti anuvartate, kṛṣau iti ca /
saṅkhyāvācinaḥ śabdasya gunaśabdo 'nte samīpe yatra sambhavati sā saṅkhyā guṇāntā ity ucyate /
tādṛśāt prātipadikāt kṛṣāvabhidheyāyāṃ ḍāc pratyayo bhavati kṛño yoge /
dviguṇaṃ vilekhanaṃ karoti kṣetrasya dviguṇākaroti kṣetram /
triguṇākaroti /
kṛṣau iti kim ? kviguṇāṃ karoti rajjum //


____________________________________________________________________


samayāc ca yāpanāyām || PS_5,4.60 ||


_____START JKv_5,4.60:

kṛñaḥ ity eva /
kṛṣau iti nivṛttam /
kartavyasyāvasaraprāptiḥ samayaḥ, tasya atikramaṇaṃ yāpanā /
samayaśabdād yāpanāyāṃ gamyamānāyāṃ ḍāc pratyayo bhavati kṛño yoge /
samayākaroti /
samayaṃ yāpayati, kālakṣepaṃ karoti ity arthaḥ /
yāpanāyām iti kim ? samayaṃ karoti //


____________________________________________________________________


[#573]

sapatra-niṣpatrād ativyathane || PS_5,4.61 ||


_____START JKv_5,4.61:

kṛñaḥ ity eva /
sapatra-niṣpatra-śabdābhyām ativyathane ḍāc pratyayo bhavati kṛño yoge sati /
ativyathanam atipīḍanam /
sapatrākaroti mṛgaṃ vyādhaḥ /
sapatraṃ śaramasya śarīre praveśayati ity arthaḥ /
niṣpatrākroti /
śarīrāccharamaparapārśve niṣkrāmayati ity arthaḥ /
ativyathane iti kim ? saptraṃ vṛkṣaṃ karoti jalasecakaḥ /
niṣpatraṃ vṛkṣatalaṃ karoti bhūmiśodhakaḥ //


____________________________________________________________________


niṣkulān niṣkoṣaṇe || PS_5,4.62 ||


_____START JKv_5,4.62:

kṛñaḥ ity eva /
niṣkulaśabdāt niṣkoṣane vartamānāt kṛño yoge ḍāc pratyayo bhavati /
niṣkoṣaṇam antaravayavānāṃ bahirniṣkāsanam /
niṣkulākaroti paśūn /
niṣkuṣṇāti ityarthaḥ /
niṣkoṣaṇe iti kim ? niṣkulān karoti śatrūn //


____________________________________________________________________


sukha-priyād ānulomye || PS_5,4.63 ||


_____START JKv_5,4.63:

sukha-priya-śabdābhyām ānulomye vartamānābhyāṃ kṛño yoge ḍāc pratyayo bhavati /
ānulomyam anukūlatā, ārādhyacittānuvarttanam /
sukhākaroti /
priyākaroti /
svāmyādeḥ cittamārādhayati ity arthaḥ /
sukhaṃ priyaṃ vā kurvann apy ānulomye 'vasthita evam ucyate /
ānulomye iti kim ? sukhaṃ karoti, priyaṃ karoti auṣadhapānam //

____________________________________________________________________


duḥkhāt prātilomye || PS_5,4.64 ||


_____START JKv_5,4.64:

kṛñaḥ ity eva /
duḥkhaśabdāt prātipadikāt prātilomye gamyamāne ḍāc pratyayo bhavati kṛño yoge /
prātikūlyaṃ pratikūlatā /
svāmyādeścittapīḍanam /
kuḥkhākaroti bhṛtyaḥ /
prātilomye iti kim ? duḥkhaṃ karoti kadannam //


____________________________________________________________________


śūlāt pāke || PS_5,4.65 ||


_____START JKv_5,4.65:

kṛñaḥ ity eva /
śūlaśabdāt pākaviṣaye ḍāc pratyayo bhavti kṛño yoge /
śūle pacati śūlākaroti māṃsam /
pāke iti kim ? śūlaṃ karoti kṛdannam //


____________________________________________________________________


[#574]

satyād aśapathe || PS_5,4.66 ||

_____START JKv_5,4.66:

kṛñaḥ ity eva /
satyaśabdāt aśapathe ḍāc pratyayo bhavati kṛño yoge /
satyaśabdo 'nṛtapratipakṣavacanaḥ /
kvacit tu śapathe ca vartate, satyena śāpayed dvijam iti, tasya ayaṃ pratiṣedhaḥ /
satyākaroti vaṇik bhāṇḍam /
mayaitat kretavyam iti tathyaṃ karoti /
aśapathe iti kim ? satyaṃ karoti brāhmaṇaḥ //


____________________________________________________________________


madrāt parivāpaṇe || PS_5,4.67 ||


_____START JKv_5,4.67:

kṛñaḥ ity eva /
madraśabdāt parivāpaṇe ḍāc pratyayo bhavati kṛño yoge /
parivāpaṇaṃ muṇḍanam /
madraśabdo maṅgalārthaḥ /
maṅgalaṃ maṇḍanaṃ karoti madrākaroti /
bhadrāc ca+iti vaktavyam /
bhadrākaroti nāpitaḥ kumāram /
parivāpaṇe iti kim ? bhadraṃ karoti //


____________________________________________________________________


samāsāntāḥ || PS_5,4.68 ||


_____START JKv_5,4.68:

adhikāro 'yam /
āpādaparisamāpteḥ ye pratyayāḥ vihitās te samāsāntāvayavā ekadeśāḥ bhavanti, tadgrahaṇena gṛhyante iti veditavyam /
prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi-sañjñāḥ /
uparājam /
adhirājam /
na avyayībhāvāt ity eṣa vidhir bhavati, anaś ca (*5,4.108) iti ṭac /
dvipurī, tirpurī iti /
dvigoḥ (*4,1.21) iti ṅīp bhavati /
kaṭakavalayinī /
śaṅkhanūpuriṇī /
kośaniṣadinī /
sraktvacinī /
dvandvopatāpagarhyāt iti inir bhavati /
vidhuraḥ /
pradhuraḥ /
tatpuruṣe tulyārtha ity eṣa svaro bhavati /
uccair dhuraḥ /
nīcair dhuraḥ /
bahuvrīhau prakṛtyā pūrvapadam (*6,2.1) ity etad bhavati //


____________________________________________________________________


na pūjanāt || PS_5,4.69 ||


_____START JKv_5,4.69:

yān śabdān upādāya samāsāntā vidhīyante rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) ity evam ādīn, yadā te pūjanāt pūjanavacanāt pare bhavanti tadā samāsānto na bhavati /
surājā /
atirājā /
sugauḥ /
atigauḥ /
pūjāyāṃ svatigrahaṇaṃ kartavyam /
iha mā bhūt, paramarājaḥ, paramagavaḥ iti /
prāgbahuvrīhigrahaṇaṃ ca kartavyam /
bahuvrīhau sakthyakṣṇoḥ ity evam ādau pratiṣedho na bhavati /
susakthaḥ /
atisakthaḥ /
svakṣaḥ /
atyakṣaḥ //


____________________________________________________________________


[#575]

kimaḥ kṣepe || PS_5,4.70 ||


_____START JKv_5,4.70:

kṣepe yaḥ kiṃśabdaḥ tataḥ parasya samāsānto na bhavati /
kiṃrājā yo na rakṣati /
kiṃsakhā yo 'bhidruhyati /
kiṃgauryo na vahati /
kiṃ kṣepe (*2,1.64) iti samāsaḥ /
kṣepe iti kim ? kasya rājā kiṃrājaḥ /
kiṃ sakhaḥ /
kiṃgavaḥ //


____________________________________________________________________


nañas tatpuruṣāt || PS_5,4.71 ||


_____START JKv_5,4.71:

nañaḥ pare vakṣyamāṇā ye rājādayas tadantāt tatpuruṣāt samāsānto na bhavati /
arājā asakhā /
agauḥ /
tatpurṣāt iti kim ? anṛco māṇavakaḥ /
adhuraṃ śakaṭam //

____________________________________________________________________


patho vibhāṣā || PS_5,4.72 ||


_____START JKv_5,4.72:

nañaḥ paro yaḥ pathinśabdaḥ, tadantāt tatpuruṣāt samāsānto vibhāṣā na bhavati /
purveṇa nityaḥ pratisedhaḥ prāpto vikalpyate /
apatham, apanthāḥ //


____________________________________________________________________


bahuvrīhau saṅkhyeye ḍaj abahu-gaṇāt || PS_5,4.73 ||


_____START JKv_5,4.73:

saṅkhyeye yo bahuvrīhir vartate tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati /
saṅkhyayāvyayāsanna iti yo bahuvrīhiḥ tasya+idaṃ grahaṇam /
upadaśāḥ /
upaviṃśāḥ /
upatriṃśāḥ /
āsannadaśāḥ /
adūradaśāḥ /
adhikadaśāḥ /
dvitrāḥ /
pañcaṣāḥ /
pañcadaśāḥ /
saṅkhyeye iti kim ? citraguḥ /
śabalaguḥ /
abahugaṇāt iti kim ? upabahavaḥ /
upagaṇāḥ /
atra svare viśeṣaḥ /
ḍacprakaraṇe saṅkhyāyās tatpuruṣasya+upasaṅkhyānaṃ kartavyaṃ nistriṃśādyartham /
nirgatāni triṃśataḥ nistriṃśāni varṣāṇi devadattasya /
niścatvāriṃśāni yajñadattasya /
nirgatastriṃśato 'ṅgulibhyo nistriṃśaḥ khaḍgaḥ //


____________________________________________________________________


ṛk-pūr-ab-dhūḥ-pathām ānakṣe || PS_5,4.74 ||


_____START JKv_5,4.74:

bahuvrīhau iti na svaryate /
sāmānyena vidhānam /
ṛk pur ap dhur pathin ity evam antānāṃ samāsānām akāraḥ pratyayo bhavati samāsānto 'kṣe na /
sāmarthyād dhura etad viśeṣaṇam, ṛgādīnāṃ na bhavati /
akṣesambandhinī yā dhūḥ tadantasya na bhavati /
anṛcaḥ /
bahvṛcaḥ /
ardharcaḥ /
pur - lalāṭapuram /
nāndīpuram /
ap - dvīpam /
antarīpam /
samīpam /
dhur - rājadhurā /
mahādhuraḥ /
pathin - sthalapthaḥ /
jalapathaḥ /
anṛco anakṣe iti kim ? akṣasya dhūḥ akṣadhūḥ /
dṛḍhadhūḥ akṣaḥ /
anṛco māṇavako jñejo, baḥ vṛcaścaraṇākhyāyām /
māṇavakaḥ /
bahvṛco brāhmaṇaḥ /
anṛkkaṃ sāma, bahvṛkkaṃ sūktam ity atra na bhavati //

____________________________________________________________________


[#576]

ac praty-anv-avapūrvāt sāma-lomnaḥ || PS_5,4.75 ||


_____START JKv_5,4.75:

prati anu ava ity evaṃ pūrvāt sāmāntāt lomāntāt ca samāsād ac pratyayo bhavati /
pratisāmam /
anusāmam /
avasāmam /
pratilomam /
anulomam /
avalomam /
kṛśṇodakpāṇḍupūrvāyā bhūmer acpratyayaḥ smṛtaḥ /
godāvaryāś ca nadyāś ca saṅkhyāyā uttare yadi //
kṛṣṇabhūmaḥ /
pāṇḍubhūmaḥ /
udagbhūmaḥ /
pañcanadam /
pañcagodāvaram /
nadībhiś ca iti avyayībhāvaḥ /
bhūmer api saṅkhyāpūrvāyāḥ ac pratyaya iṣyate - dvibhūmaḥ prāsādaḥ /
tribhūmaḥ /
daśabhūmakaṃ sutram anyatra api ca dṛśyate - padmanābhaḥ /
ūrṇanābhaḥ /
dīrgharātraḥ /
samarātraḥ /
arātraḥ /
tad etat sarvam iha yogavibhāgaṃ kṛtvā sādhayanti //


____________________________________________________________________


akṣṇo 'darśanāt || PS_5,4.76 ||


_____START JKv_5,4.76:

ac ity anuvartate /
darśanād anyatra yo 'kṣiśabdaḥ tadantāt ac pratyayo bhavati /
labaṇākṣaṃ /
puṣkarākṣam /
upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
adarśanāt iti kim ? brāhmaṇākṣi /
kathaṃ kabarākṣam, gavākṣam iti ? aśvādīnāṃ mukhapracchādanārthaṃ bahucchidraṃ kabarākṣam, tena api hi dṛśyate, gavākṣeṇa ca ? na+eṣa doṣaḥ /
cakṣuḥparyāyavacano darśanaśabdaḥ prāṇyaṅgavacana iha aśrīyate //


____________________________________________________________________


acatura-vicatura-sucatura-strīpuṃsa-dhenvanaḍuha-rkṣāma-vāṅmanasa-akṣibhruva-dāragava-ūrvaṣṭhīva-padaṣṭhīva-naktaṃdiva-rātriṃdiva-ahardiva-sarajasa-niḥśreyasa-puruṣāyuṣa-dvyāyuṣa-tryāyuṣa-rgyajuṣa-jātokṣa-mahokṣa-vṛddhokṣa-upaśuna-goṣṭhaśvāḥ || PS_5,4.77 ||


_____START JKv_5,4.77:

acpratyayāntā ete śabdā nipātyante /
samāse vyavasthā api nipātanād eva pratipattavyā /
ādyāstrayo bahuvrīhayaḥ /
adṛśyāni avidyamānāni vā catvāri yasya so 'caturaḥ /
vigatāni catvāri yasya sa vicaturaḥ /
śobhanāni catvāri yasya sa sucaturaḥ /
ataḥ pare ekādaśa dvandvāḥ /
strī ca pumāṃś ca strīpuṃsau /
iha na bhavati, striyāḥ pumān iti /
dhenuś ca anaḍvāṃś ca dhenvanaḍuhau /
ṛk ca sāma ca ṛkṣāme /
vāk ca manaś ca vāṅmanase /
akṣi ca bhruvau ca akṣibhruvam /
dārāś ca gāvaś ca dāragavam /

[#577]

ūrū ca aṣṭhīvantau ca ūrvaṣṭhīvam /
ṭilopo nipātyate /
pādau ca aṣṭhīvantau ca padaṣṭhīvam /
pādasya padbhāvo nipātyate /
naktaṃ ca divā ca naktaṃdivam /
daptamyarthavṛttayor avyayayoḥ samāso 'pi nipātanād eva /
rātrau ca divā ca rātriṃdivam /
pūrvapadasya māntatvaṃ nipātyate /
ahani ca divā ca ahardivam /
nanu ca paryāyāvetau, katham anayor dvandvaḥ ? vīpsāyāṃ dvandvo nipātyate /
ahanyahani ity arthaḥ /
eko 'vyavyībhāvaḥ sākalye - sarajasamabhyavaharati /
bahuvrīhau na bhavati, saha rajasā sarajaḥ paṅkajam iti /
tataḥ tatpuruṣaḥ - niścitaṃ śreyo niḥśreyasam /
niḥśreyaskaḥ puruṣaḥ ity atra na bhavati /
tataḥ ṣaṣṭhīsamāsaḥ - puruṣasya āyuḥ puruṣāyuṣam /
dvandve na bhavati, puruṣaśca āyuśca puruṣāyuṣī /
tato dvigū - dve āyuṣī samāhṛte dvyāyuṣam /
tryāyuṣam /
iha na bhavati, dvyor āyuḥ dvyāyuḥ tryāyuḥ iti /
tato dvandvaḥ - ṛk ca yajuś ca ṛgyajuṣam /
iha na bhavati, ṛgyajurasya unmugdhasya ṛgyajurunmugdhaḥ /
jātādipūrvapadā ukṣaśabdāntāstrayaḥ karmadhārayāḥ - jātokṣaḥ /
mahokṣaḥ /
vṛddhokṣaḥ /
bahuvrīhau na bhavati, jātokṣā brāhmaṇaḥ /
mahokṣā, vṛddhokṣā iti /
tato 'vyayībhāvaḥ - śunaḥ samīpam upaśunam /
ṭilopābhāvaḥ samprasāraṇaṃ ca nipātanād eva /
tataḥ saptamīsamāsaḥ - goṣṭhe śvā goṣṭhaśvaḥ /
caturo 'cprakaraṇe tryupābhyām upasaṅkhyānam /
tricaturāḥ /
upacaturāḥ //


____________________________________________________________________

brahmahastibhyāṃ varcasaḥ || PS_5,4.78 ||


_____START JKv_5,4.78:

brahmahastibhyāṃ paro yo varcaḥśabdas tadantāt samāsād ac pratyayo bhavati /
brahmavarcasam /
hastivarcasam /
palyarājabhyāṃ ca+iti vaktavyam /
palyavarcasam /
rājavarcasam //


____________________________________________________________________


ava-sam-andhebhyas tamasaḥ || PS_5,4.79 ||


_____START JKv_5,4.79:

ava sam andha ity etebhyo yaḥ paraḥ tamasśabdaḥ tadantāt samāsāt ac pratyayo bhavati /
avatamasam /
santamasam /
andhatamasam //


____________________________________________________________________


śvaso vasīyaḥ-śreyasaḥ || PS_5,4.80 ||


_____START JKv_5,4.80:

śvasaḥ parau yau vasīyas-śreyas-śabdau tadantāt samāsāt ac pratyayo bhavati /
śvovasīyasam /
śvaḥśreyasam /
mayūravyaṃsakāditvāt samāsaḥ /
svabhāvāc ca+iha śvaḥśabdaḥ uttarapadārthasya praśaṃsāmāśīr viṣayām ācaśṭe, śvaḥśreyasaṃ te bhūyat /
śobhanaṃ śreyas te bhūyāt ity arthaḥ /
śvovasīyasam ity asya+eva ayaṃ paryāyaḥ //


____________________________________________________________________


[#578]

anv-ava-taptād rahasaḥ || PS_5,4.81 ||


_____START JKv_5,4.81:

anu ava tapta ity etebhyaḥ paro yo rahasśabdaḥ tadantāt samāsād ac pratyayaḥ bhavati /
anurahasam /
avarahasam /
taptarahasam //


____________________________________________________________________


prater urasaḥ saptamīsthāt || PS_5,4.82 ||

_____START JKv_5,4.82:

prateḥ paro ya urasśabdaḥ tadantāt samāsāt ac pratyayo bhavati, sa ced urasśabdaḥ saptamīstho bhavati /
saptamyarthe vartate ity arthaḥ /
urasi vartate /
vibhaktyarthe avyayam iti samāsaḥ /
pratyurasam /
saptamīsthāt iti kim ? pratigatam uraḥ pratyuraḥ //

____________________________________________________________________


anugavam āyāme || PS_5,4.83 ||


_____START JKv_5,4.83:

anugavam ity acpratyayāntaṃ nipātyate āyame 'bhidheye /
anugavam yānam /
yasya cāyāmaḥ (*2,1.16) iti samāsaḥ /
āyame iti kim ? gavāṃ paścadanugu //


____________________________________________________________________


dvistāvā tirstāvā vediḥ || PS_5,4.84 ||


_____START JKv_5,4.84:

dvistāvā tristāvā iti vediś ced abhidheyā bhavati /
acpratyayaḥ, ṭilopaḥ, samāsaś ca nipātyate /
yāvatī prakṛtau vediḥ tato dviguṇā vā triguṇā vā kasyāṃcid vikṛtau tatra+idaṃ nipātanam /
dvistāvā vediḥ /
tristāvā vediḥ /
vediḥ iti kim ? dvistāvatī, tristāvatī rajjuḥ //


____________________________________________________________________


upasargād adhvanaḥ || PS_5,4.85 ||


_____START JKv_5,4.85:

upasargāt paro yo 'dhvanśabdaḥ tadantāt samāsāt ac pratyayo bhavati /
pragato 'dhvānaṃ prādhvor athaḥ /
prādhvaṃ śakaṭam /
niradhvam /
pratyadhvam /
upasargāt iti kim ? paramādhvā /
uttamadhvā //


____________________________________________________________________


tatpuruṣasya aṅguleḥ saṅkhyā-avyayādeḥ || PS_5,4.86 ||


_____START JKv_5,4.86:

aṅguliśabdāntasya tatpuruṣasya saṅkhyādeḥ avyayādeś ca ac pratyayo bhavati /
dve aṅgulī pramānam asya dvyaṅgulam /
tryaṅgulam /
taddhitārtha iti samāsaḥ /
pramāṇe lo dvigor nityam (*6,2.12) iti mātraco lopaḥ /
avyayādeḥ - nirgatam aṅgulibhyaḥ niraṅgulam /
atyaṅgulam /
tatpruṣasya iti kim ? pañcāṅguliḥ /
atyaṅguliḥ puruṣaḥ /
tatpuruṣādhikāraś ca dvandvāccudaṣahāntāt iti yāvat //


____________________________________________________________________


[#579]

ahaḥ-sarva-ekadeśa-saṅkhyāta-puṇyāc ca rātreḥ || PS_5,4.87 ||


_____START JKv_5,4.87:
aharādibhyaḥ paro yo rātriśabdaḥ tadantasya tatpuruṣasya ac pratyayo bhavati, cakārāt saṅkhyādeḥ avyayādeś ca /
ahargrahaṇaṃ dvandvārtham /
ahaś ca rātriś ca ahorātraḥ /
sarvarātraḥ /
ekadeśe pūrvaṃ rātreḥ pūrvarātraḥ /
apararātraḥ /
pūrvaparāvara iti samāsaḥ /
saṅkhyātā rātriḥ saṅkhyātarātraḥ /
viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ /
evaṃ puṇyā ratriḥ puṇyarātraḥ /
saṅkhyāvyāyadeḥ khalv api - dve rātrī samāhṛte dvirātraḥ /
trirātraḥ /
atikrānto rātrim atirātraḥ /
nīrātraḥ //


____________________________________________________________________


ahno 'hna etebhyaḥ || PS_5,4.88 ||


_____START JKv_5,4.88:

rāja-ahaḥ-sakhibhyaṣ ṭac (*5,4.91) iti vakṣyati, tasmin parabhūte ahan ity etasya ahnaḥ ity ayam ādeśo bhavati etebhya uttarasya /
saṅkhyāvyayādayaḥprakrāntāḥ sarvanāmnā pratyavamṛśyante /
sāmarthyāccāhaḥśabdaḥ pūrvatvena nāśrīyate /
pariśiṣṭānāṃ grahaṇam /
na hi ahaḥśabdāt paro 'haḥśabdaḥ sambhavati /
saṅkhyāyāstāvat - dvyor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
avyayāt - aharatikrāntaḥ atyahnaḥ /
nirahnaḥ /
sarvāhṇaḥ /
pūrvahṇaḥ /
aparāhṇaḥ /
saṅkhyātāhnaḥ /
puṇyaśabdāt pratiṣedhaṃ vakṣyati //

____________________________________________________________________


na saṅkhyādeḥ samāhāre || PS_5,4.89 ||


_____START JKv_5,4.89:

saṅkhyādes tatpuruṣasya samāhāre vartamānasya ahaḥśabdasya ahnādeśo na bhavati /
pūrveṇa prāptaḥ pratiṣidyate /
dve ahanī samāhṛte dvyahaḥ /
tryahaḥ /
samāhāre iti kim ? dvayor ahnoḥ bhavaḥ dvyahnaḥ /
tryahnaḥ /
taddhitārtha iti samāse kṛte aṇaḥ āgatasya dvigor lug anapatye (*4,1.88) iti luk //


____________________________________________________________________


uttama-ekābhyāṃ ca || PS_5,4.90 ||


_____START JKv_5,4.90:

uttamaikābhyāṃ ca parasya ahnaḥ ity ayam ādeśo na bhavati /
uttamaśabdo 'nyavacanaḥ puṇyaśabdam ācaṣṭe /
puṇyagrahaṇam eva na kṛtam vaicitryārtham puṇyāhaḥ /
ekāhaḥ /
kecit tu upottamasya api pratipattyarthaṃ varṇayanti /
tena saṅkhyātaśabdād api parasya na bhavati, saṅkhyātāhaḥ iti //


____________________________________________________________________


[#580]
rāja-ahaḥ-sakhibhyaṣ ṭac || PS_5,4.91 ||


_____START JKv_5,4.91:

rājan ahan sakhi ity evam antāt prātipadikāt ṭac pratyayo bhavati /
mahārājaḥ /
madrarājaḥ /
paramāhaḥ /
uttamāhaḥ /
rājñaḥ sakhā rājasakhaḥ /
brāhmaṇasakhaḥ /
iha kasmān na bhavati, madrāṇām rājñī madrarājñī ? liṅgaviśiṣṭaparibhāṣayā prāpnoti ? laghvakṣarasya pūrvanipāte prāpte rājaśabdasya savarṇadīrghārthaṃ prathamaṃ prayogaṃ kurvann etad jñāpayati yasya akāreṇa savarṇadīrghatvaṃ sambhavati tasya+idaṃ grahaṇam iti //


____________________________________________________________________


gor ataddhita-luki || PS_5,4.92 ||


_____START JKv_5,4.92:

gośabdāntāt tatpuruṣāt ṭac pratyayo bhavati, sa cet tapuruṣas taddhita-lug-viṣayo na bhavati /
paramagavaḥ /
uttamagavaḥ /
pañcagavam /
daśagavam /
ataddhitaluki iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /
daśaguḥ /
tena krītam (*5,1.37) ity āgatasya ārhīyasya ṭhako 'dhyardhapūrvād dvigoḥ iti luk /
taddhitagrahaṇaṃ kim ? subluki pratiṣedho mā bhūt /
rājagavamicchati rājagavīyati /
luggrahaṇaṃ kim ? taddhita eva mā bhūt /
pañcabhyo gobhyaḥ āgataṃ pañcagavarūpyam, pañcagavamayam /
daśagavarūpyam, daśagavamayam //


____________________________________________________________________


agra-ākhyāyām urasaḥ || PS_5,4.93 ||


_____START JKv_5,4.93:

urasśabdāntāt tatpuruṣāṭ ṭac pratyayo bhavati, sa ced urasśabdaḥ agrākhyāyāṃ bhavati /
agra pradhānam ucyate /
yathā śarīrāvayavānām ucyate uraḥ pradhānam, evam anyo 'pi pradhānabhūta urasśabdena+ucyate /
aśvānām uraḥ aśvorasam /
hastyurasam /
rathorasam /
agrākhyāyām iti kim ? devadattasya uraḥ devadattoraḥ //


____________________________________________________________________


ano 'śma-ayas-sarasāṃ jāti-sañjñāyoḥ || PS_5,4.94 ||


_____START JKv_5,4.94:

anas aśman ayas saras ity evam antāt tatpurusāt ṭac pratyayo bhavati jātau sañjñāyān ca viṣaye /
upānasam iti jātiḥ /
mahānasam iti sañjñā /
amṛtāśma iti jātiḥ /
piṇḍāśma iti sañjñā /
kālāyasam iti jātiḥ /
lohitāyasam iti sañjñā /
maṇḍūkasarasam iti jātiḥ /
jalasarasam iti sañjñā /
jātisañjñayoḥ iti kim ? sadanaḥ /
sadaśmā /
satsaraḥ //

____________________________________________________________________


grāma-kauṭābhyāṃ ca takṣṇaḥ || PS_5,4.95 ||

_____START JKv_5,4.95:

jātisañjñayoḥ iti na anuvartate /
grāmakauṭābhyāṃ paro yaḥ takṣanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /
grāmasya takṣa grāmatakṣaḥ /
bahūnaṃ sādhāraṇaḥ ity arthaḥ /
kuṭyāṃ bhavaḥ kauṭaḥ, tasya takṣā kauṭatakṣaḥ /
svatantraḥ karmajīvī, na kasya cit pratibaddhaḥ ity arthaḥ /
grāmakāuṭābhyām iti kim ? rājatakṣā //


____________________________________________________________________


[#581]

ateḥ śunaḥ || PS_5,4.96 ||


_____START JKv_5,4.96:

atiśabdāt paraḥ yaḥ śvanśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /
atikrāntaḥ śvānam atiśvo varāhaḥ /
javavān ity arthaḥ /
atiśvaḥ sevakaḥ /
suṣṭhu svāmibhaktaḥ ity arthaḥ /
atiśvī sevā /
atinīcā ity arthaḥ //


____________________________________________________________________

uapmānād aprāṇiṣu || PS_5,4.97 ||


_____START JKv_5,4.97:

upamānavācī yaḥ śvanśabdo 'prāṇiṣu vartate tadantāt tatpuruṣāt ṭac pratyayo bhavati /
ākarṣaḥ śveva ākarṣaśvaḥ /
phalakaśvaḥ /
upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
upamānāt iti kim ? na śvā aśvā loṣṭaḥ /
aprāṇiṣu iti kim ? vānaraḥ śveva vānaraśvā //


____________________________________________________________________


uttaramṛgapūrvāc ca sakthnaḥ || PS_5,4.98 ||


_____START JKv_5,4.98:

uttara mṛga pūrva ity etebhyaḥ paro yaḥ sakthiśabdaḥ, cakārād upamānaṃ ca, tadantāt tatpuruṣāṭ ṭac pratyayo bhavati samāsāntaḥ /
uttarasaktham /
mṛgasaktham /
pūrvasktham /
upamānāt khalv api - phalakam iva sakthi phalakasaktham //


____________________________________________________________________


nāvo dvigoḥ || PS_5,4.99 ||


_____START JKv_5,4.99:

nauśabdāntāt dvigoḥ ṭac pratyayo bhavati samāsāntaḥ /
dve nāvau samāhṛte dvināvam /
trināvam /
dvināvadhanaḥ /
pañcanāvapriyaḥ /
dvābhyāṃ naubhyāmāgataṃ dvināvarūpyam /
dvināvamayam /
dvigoḥ iti kim ? rājanauḥ /
ataddhitaluki ity eva, pañcabhir naubhiḥ krītaḥ pañcanauḥ /
daśanauḥ //


____________________________________________________________________


ardhāc ca || PS_5,4.100 ||


_____START JKv_5,4.100:

ardhaśabdāt paro yo nauśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati /
ardhaṃ nāvaḥ ardhanāvam /
ardhaṃ napuṃsakam (*2,2.2) iti samāsaḥ /
paravalliṅgaṃ na bhavati, lokāśrayatvāt liṅgasya //


____________________________________________________________________


khāryāḥ prācām || PS_5,4.101 ||


_____START JKv_5,4.101:

dvigoḥ, ardhac ca iti dvayam apy anuvartate /
khārīśabdāntāt dvigor ardhāc ca paro yaḥ khārīśabdaḥ tadantāt tatpuruṣāṭ ṭac pratyayo bhavati prācām ācāryāṇāṃ matena /
dve kharyau samāhṛte dvikhāram, dvikhāri /
trikhāram, trikhāri /
ardhaṃ khāryāḥ ardhakhāram, ardhakhāri //

____________________________________________________________________


[#582]

dvi-tribhyām añjaleḥ || PS_5,4.102 ||


_____START JKv_5,4.102:

dvitribhyāṃ paro yo 'ñjaliśabdaḥ tadantāt tatpuruṣāt ṭac pratyayo bhavati /
dvāvañjalī samāhṛtau dvyañjalam /
tryañjalam /
dvigoḥ ity eva, dvyor añjaliḥ dvyañjaliḥ /
ataddhitaluki ity eva, dvābhyām añjalibhyāṃ krītaḥ dvyañjaliḥ /
tryañjaliḥ /
prācām ity eva, dvyañjalipriyaḥ //


____________________________________________________________________


an-as-antān napuṃsakāc chandasi || PS_5,4.103 ||


_____START JKv_5,4.103:

annantāt asantāt ca napuṃsakaliṅgāt tatpuruṣāt ṭac pratyayo bhavati chandasi viṣaye /
hasticarme juhoti /
ṛṣabhacarme 'bhiṣicyate /
asantāt devacchandasāni /
manuṣyacchandasam /
anasantāt iti kim ? bilvādāru juhoti /
napuṃsakāt iti kim ? sutrāmāṇaṃ pṛthivīṃ dyāmanehasam /
anasantānnapuṃsakācchandasi vāvacanam /
brahamasāma, brahamasāmam /
devacchandaḥ, devacchandasam //

____________________________________________________________________


brahmaṇo jānapadākhyāyām || PS_5,4.104 ||


_____START JKv_5,4.104:

brahmanśabdānatāt tatpuruṣāṭ ṭac pratyayo bhavati samāsena ced brahmaṇo jānapadatvam ākhyāyate /
janapadeṣu bhavaḥ jānapadaḥ /
yasya tatpruṣasya janapadaśabdaḥ pūrvapadaṃ tasmād etat pratyayavidhānam /
surāṣṭreṣu brahmā surāṣṭrabrahamaḥ /
avantibrahmaḥ /
yogavibhāgāt saptamīsamāsaḥ /
jānapadākhyāyam iti kim ? devabrahmā nāradaḥ //


____________________________________________________________________


ku-mahadbhyām anyatarasyām || PS_5,4.105 ||


_____START JKv_5,4.105:

kumahadbhyāṃ paro yo brahmā tadantāt tatpuruṣāṭ ṭac pratyayo bhavaty anyatarasyām /
kubrahmaḥ, kubrahmā /
mahābrahmaḥ, mahābrahmā /
brahmaṇaparyāyo brahmanśabdaḥ //


____________________________________________________________________


dvandvāc cu-da-ṣa-ha-antāt samāhāre || PS_5,4.106 ||


_____START JKv_5,4.106:
tatpuruṣādhikāro nivṛttaḥ /
dvandvāt cavargāntāt, dakārāntāt, ṣakārāntāt, hakārāntāt ca ṭac pratyayo bhavati, sa ced dvandvaḥ samāhāre vartate, na+itaretarayoge /
vāk ca tvak ca vāktvacam /
srak ca tvak ca sraktvacam /
śrīsrajam /
iḍūrjam /
vāgūrjam /
samiddṛṣadam /
sampadvipadam /
vāgvipruṣam /
chatropānaham /
dhenugoduham /
dvandvāt iti kim ? tatpuruṣān mā bhūt, pañca vācaḥ samāhṛtāḥ pañcavāk /
cudaṣahāntāt iti kim ? vākṣamit /
samāhāre iti kim ? prāvṛṭśaradau //


____________________________________________________________________


[#583]

avyayībhāve śarat-prabhṛtibhyaḥ || PS_5,4.107 ||


_____START JKv_5,4.107:

śarat ity evam ādibhyaḥ prātipadikebhyaḥ ṭac pratyayo bhavati avyayībhāve /
śaradaḥ samīpam upaśaradam /
pratiśaradam /
upavipāśam /
prativipāśam avyayībhāve iti kim ? pāramaśarat /
ye 'tra jñayantaḥ paṭhyante teṣāṃ nityārthaṃ grahaṇam /
svaryate ca+idam avyayībhāvagrahaṇam prāg bahuvrīheḥ /
śarat /
vipāś /
anas /
manas /
upānaḥ /
div /
himavat /
anaḍuḥ /
diś /
dṛś /
uatur /
yad /
tad /
jarāyā jaraśca /
sadṛś /
pratiparasamanubhyo 'kṣṇaḥ /
pathin /
pratyakṣam /
parokṣam /
samakṣam /
anvakṣam /
pratipatham /
parapatham /
saṃpatham /
anupatham //


____________________________________________________________________


anaś ca || PS_5,4.108 ||


_____START JKv_5,4.108:

annantād avyayībhāvāt ṭac pratyayo bhavati samāsāntaḥ /
uparājam /
pratirājam /
adhyātmam /
pratyātmam //


____________________________________________________________________


napuṃsakād anyatarasyām || PS_5,4.109 ||


_____START JKv_5,4.109:

anaḥ ity eva /
napuṃsakagrahaṇam uttarapadaviśeṣaṇam /
annantaṃ yad napuṃsakaṃ tadantād avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati samāsāntaḥ /
pūrveṇa nitye prāpte vikalpyate /
praticarmam, praticarma /
upacarmam, upacarma //


____________________________________________________________________


nadī paurṇamāsy-āgrahāyaṇībhyaḥ || PS_5,4.110 ||


_____START JKv_5,4.110:

nadī paurṇamāsī āgrahāyaṇī ity evam antād avyayībhāvāt anyatarasyāṃ ṭac pratyayo bhavati /
nadyāḥ samīpam upanadam, upanadi /
upapaurṇamāsam, upapaurṇamāsi /
upāgrahāyaṇam, upāgrahāyaṇi //


____________________________________________________________________


jñayaḥ || PS_5,4.111 ||


_____START JKv_5,4.111:

jñayaḥ iti prayāhāragrahaṇam /
jñayantād avyayībhāvād anyatarasyām ṭac pratyayo bhavati /
upasamimidham, upasamit /
upadṛṣadam, upadṛṣat //


____________________________________________________________________


gireś ca || PS_5,4.112 ||


_____START JKv_5,4.112:

giriśabdāntāt avyayībhāvāṭ ṭac pratyayo bhavati senakasya ācāryasya matena /
antargiram, antargiri /
upagiram, upagiri /
senakagrahaṇaṃ pūjārtham /
vikalpo 'nuvartate eva //


____________________________________________________________________


[#584]

bahuvrīhau sakthy-akṣṇoḥ svāṅgāt ṣac || PS_5,4.113 ||


_____START JKv_5,4.113:

svāṅgavācī yaḥ sakthiśabdaḥ akṣiśabdaś ca tadantāt bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ /
ayam artho 'bhipretaḥ /
sūtre tu duḥśliṣṭavibhaktīni padāni /
dīrghaṃ sakthi yasya dīrghasakthaḥ /
kalyāṇākṣaḥ /
lohitākṣaḥ /
viśālākṣaḥ /
bahuvrīhau iti kim ? paramasakthiḥ /
paramākṣiḥ /
sakthyakṣṇoḥ iti kim ? dīrghajānuḥ /
subāhuḥ /
svāṅgāt iti kim ? dīrghaskthi śakaṭam sthulākṣiḥ ikṣuḥ /
ṭaci prakṛte ṣajgrahaṇaṃ svarārtham /
cakrasakthī strī /
dīrghasakthī strī /
sakthaṃ cākrāntāt (*6,2.198) iti vibhāṣayottarapadasya antodāttatā vidhīyate /
tatra yasmin pakṣe na asty udāttatvaṃ tatra ṅīpi sati udāttanivṛttisvarasya abhāvād anudāttaḥ śrūyeta /
ṅīṣi tu sarvatra+udāttaḥ siddho bhavati /
bahuvrīhigrahaṇam ā pādaparisamāpter anuvartate //


____________________________________________________________________


aṅguler dāruṇi || PS_5,4.114 ||


_____START JKv_5,4.114:

aṅguliśabdāntād bahuvrīheḥ ṣac pratyayo bhavati samāsāntaḥ dāruṇi samāsārthe /
dvyaṅgulaṃ dāru /
tryaṅgulaṃ dāru /
pañcāṅgulaṃ dāru /
aṅgulisadṛśāvayavaṃ dhānyādīnāṃ vikṣepaṇakāṣṭham ucyate /
yasya tu dve aṅgulī pramāṇam dāruṇaḥ tatra taddhitārtha iti samāse iṛte tatpruṣasya aṅguleḥ ity acā bhavitavyam /
dāruṇi iti kim ? pañcāṅgulir hastaḥ //


____________________________________________________________________


dvi-tribhyāṃ ṣa mūrdhnaḥ || PS_5,4.115 ||


_____START JKv_5,4.115:
dvitribhyāṃ paro yo mūrdhanśabdaḥ tadantād bahuvrīheḥ ṣapratyayaḥ bhavati samāsāntaḥ /
dvimūrdhaḥ /
trimūrdhaḥ /
dvitribhyām iti kim ? uccair mūrdhā //


____________________________________________________________________


ap pūraṇī-pramāṇyoḥ || PS_5,4.116 ||


_____START JKv_5,4.116:

pūraṇapratyāantāḥ strīliṅgāḥ śabdāḥ pūraṇīgrahaṇena gṛhyante /
pramāṇī iti svarūpagrahaṇam /
pūraṇyanatāt pramāṇyantāt ca bhuvrīheḥ ap pratyayo bhavati samāsāntaḥ /
kalyāṇī pañcamī āsāṃ rātrīṇāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamā rātrayaḥ /
strī pramāṇī eśām strīpramāṇāḥ kuṭumbinaḥ /
bhāryāpradhānāḥ ity arthaḥ /
api pradhānapūraṇīgrahaṇam kartavyam /
yatra anyapadārthe pūraṇī anupraviśati na kevalaṃ vartipadārtha eva, tatra pūraṇyāḥ prādhānyam /
puṃbadbhāvapratiṣedhe 'pi pradhānapūraṇy eva gṛhyate /
iha na bhavati, kalyāṇī pañcamī asmin pakṣe kalyāṇapañcamīkaḥ pakṣaḥ iti /
neturnakṣatra upasaṅhyānam /

[#585]

mṛgo netā āsāṃ rātrīṇām mṛganetrā rātrayaḥ /
puṣyanetrāḥ /
nakṣatre iti kim ? devadattanetṛkāḥ /
chandasi ca neturupasaṅkhyānam /
vṛhaspatinetrā devāḥ /
somanetrāḥ /
māsād bhṛtipratyayapūrvapadāṭ ṭhajvidhiḥ /
pañcako māso 'sya pañcakamāsikaḥ karmakaraḥ /
daśakamāsikaḥ /
so 'syāṃśavasnabhuṛtayaḥ (*5,1.56) iti saṅkhyāyā atiśadantāyāḥ kan (*5,1.52) //


____________________________________________________________________


antar-bahirbhyāṃ ca lomnaḥ || PS_5,4.117 ||


_____START JKv_5,4.117:

antar bahis ity etābhyāṃ paro yo lomanśabdaḥ tadantād bahuvrīheḥ ap pratyayo bhavati /
antargatāni lomāni asya antarlomaḥ prāvāraḥ /
bahirlomaḥ pataḥ //


____________________________________________________________________


añ nāsikāyāḥ sañjñāyāṃ nasaṃ ca asthūlāt || PS_5,4.118 ||


_____START JKv_5,4.118:

nāsikāntāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samādeśam āpadyate /
asthūlāt iti nāsikāviśeṣaṇaṃ, na cet sthūlaśabdāt parā nāsikā bhavati iti /
sañjñāyām iti samudāyopādhiḥ /
druriva nāsikā asya druṇasaḥ /
vādgrīṇasaḥ /
pūrvapadāt sañjñāyām agaḥ (*8,4.3) iti ṇatvam /
gonasaḥ /
sañjñāyām iti kim ? tuṅganāsikaḥ /
asthūlāt iti kim ? sthūlanāsiko varāhaḥ /
khurakharābhyāṃ nas vaktavyaḥ /
khuraṇāḥ /
kharaṇāḥ /
pakṣe 'cpratyayo 'pi iṣyate /
khuraṇasaḥ /
kharaṇasaḥ /
śitināḥ, ahināḥ, arcanāḥ iti nigama iṣyate //


____________________________________________________________________


upasargāc ca || PS_5,4.119 ||


_____START JKv_5,4.119:

upasargāt paro yo nāsikāśabdaḥ tadantāt bahuvrīheḥ ac pratyayo bhavati, nāsikāśabdaś ca na samāpadyate /
asañjñārthaṃ vacanam /
unnatā nāsikā asya unnasaḥ /
pranasaḥ /
upasargād bahulam (*8,4.28) iti ṇatvam /
vergro vaktavyaḥ /
vigatā nāsikā asya vigraḥ //


____________________________________________________________________


[#586]

suprāta-suśva-sudiva-śārikukṣa-caturaśra-eṇīpadājapada-proṣṭhapadāḥ || PS_5,4.120 ||


_____START JKv_5,4.120:

suprātādayo bahuvrīhisamāsā acpratyayāntā nipātyante /
anyad api ca ṭilopādikaṃ nipātanād eva siddham /
śobhanaṃ prātar asya suprātaḥ /
śobhanaṃ śvo 'sya suśvaḥ /
śobhanaṃ divā asya sudivaḥ /
śārer iva kukṣir asya śārikukṣaḥ /
catasro 'śrayo 'sya caturaśraḥ /
eṇyā iva pādau asya eṇīpadaḥ /
ajasya+iva pādāvasya ajapadaḥ /
proṣtho goḥ, tasya+iva pādāvaya proṣṭhapadaḥ //


____________________________________________________________________


nañ-duḥ-subhyo hali-sakthyor anyārasyām || PS_5,4.121 ||


_____START JKv_5,4.121:

nañ dus su ity etebhyaḥ parau yau hali-sakthi-śabdau tadantad bahuvrīher anyatarasyām ac pratyayo bhavati samāsāntaḥ /
avidyamānā halir asya ahalaḥ, ahaliḥ /
durhalaḥ, durhaliḥ /
suhalaḥ, suhaliḥ /
avidyamānaṃ sakthi asya asakthaḥ, asakthiḥ /
duḥsakthaḥ, duḥsakthiḥ /
susakthaḥ, susakthiḥ /
haliśaktyoḥ iti kecit paṭhanti /
avidyamānā śaktiḥ asya aśaktaḥ, aśaktiḥ /
virūpā śaktiḥ asya duḥśaktaḥ, duḥśaktaḥ, duḥśaktiḥ /
śobhanā śaktiḥ asya suśaktaḥ, suśaktiḥ //


____________________________________________________________________


nityam asic prajā-medhayoḥ || PS_5,4.122 ||


_____START JKv_5,4.122:

nañdussubhyaḥ ity eva /
nañ dus su ity etebhyaḥ parau yau prajā-medhā-śabdau tadantād bahuvrīheḥ nityam asic pratyayo bhavati samāsāntaḥ /
avidyamānā prajā asya aprajāḥ /
duṣprajāḥ /
suprajāḥ /
avidyamānā medhā yasya amedhāḥ /
durmedhāḥ /
sumedhāḥ /
nityagrahaṇaṃ kim, yāvatā pūrvasūtre 'nyatarasyām grahaṇaṃ na+eva svaryate ? evaṃ tarhi nityagrahaṇād anyatra api bhavati iti sūcyate /
śrotriyasya+iva te rājan mandakasyālpamedhasaḥ /
anuvākahatā buddhir na+eṣā tattvārthadarśinī //


____________________________________________________________________


bahuprajāśc chandasi || PS_5,4.123 ||


_____START JKv_5,4.123:

bahuprajāḥ iti chandasi nipātyase /
bahuprajā nirṛtimāviveśa /
chandasi iti kim ? bahuprajo brāhmaṇaḥ //


____________________________________________________________________


dharmād anic kevalāt || PS_5,4.124 ||


_____START JKv_5,4.124:

kevalād yo dharmaśabdaḥ tadantād bahuvrīheḥ anic pratyayo bhavati samāsantaḥ /
kalyāṇo dharmo 'sya kalyāṇadharmā /
priyadharmā /
kevalāt iti im ? paramaḥ svo dharmaḥ asya paramasvadharmaḥ /
yady evaṃ tripade bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya iti ? evaṃ tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt padād yo dharmaśabdo na padasamudāyāt, tadantād bhauvrīheḥ pratyayaḥ //


____________________________________________________________________

[#587]

jambhā suharitatṛṇasomebhyaḥ || PS_5,4.125 ||


_____START JKv_5,4.125:

bahuvrīhau samāse svādibhyaḥ paraṃ jambhā iti kṛtasamāsāntam uttarapadaṃ nipātyate jambhaśabdaḥ abhyavahāryavacī dantaviśeṣavācī ca /
śobhano jambhaḥ asya sujambhā devadattaḥ /
śobhanābhyavahāryaḥ śobhanadanto vā /
evaṃ haritajambhā /
tṛṇajambhā /
somajambhā /
dantavacane - tṛṇam iva jambhaḥ asya, soma iva jambhaḥ asya iti vigrahītavyam /
suharitatṛṇasomebhyaḥ iti kim ? patitajambhaḥ //


____________________________________________________________________


dakṣiṇer mā lubdhayoge || PS_5,4.126 ||


_____START JKv_5,4.126:

dakṣiṇermā iti kṛtasmāsāntaḥ nipātyate bahuvrīhau samāse lubdhayoge /
dakṣiṇam īrmam asya dakṣiṇermā mṛgaḥ /
īrmam vraṇam ucyate /
dakṣiṇam aṅgaṃ vraṇitam asya vyādhena ity arthaḥ /
lubdhayoge iti kim ? dakṣiṇerma śakaṭam //


____________________________________________________________________


ic karmavyatihāre || PS_5,4.127 ||

_____START JKv_5,4.127:

karmavyatihāre yo bahuvrīhiḥ tasmād ic pratyayo bhavati /
tatra tena+idam iti sarūpe (*2,2.27) ity ayaṃ bahuvrīhir gṛhyate /
keśesu keśesu gṛhītvā idaṃ yuddhaṃ pravṛttaṃ keśākeśi /
kacākaci /
mṛsalaiś ca musalaiś ca prahṛtya idaṃ yuddhaṃ pravṛttaṃ musalāmusali /
daṇḍādaṇḍi /
tiṣṭhadguprabhṛtiṣu ayam ic pratyayaḥ paṭhyate //


____________________________________________________________________


dvidaṇḍyādibhyaś ca || PS_5,4.128 ||


_____START JKv_5,4.128:

dvidaṇḍyādayaḥ śabdāḥ ic pratyayāntāḥ sādhavo bhavanti /
dvidaṇḍyādibhyaḥ iti tādarthye eṣā caturthī, na pañcamī /
dvidaṇḍyādyartham ic pratyayo bhavati tathā bhavati yathā dvidaṇḍyādayaḥ siddyanti ity arthaḥ /
samudāyanipātanāc ca arthaviśeṣe 'varudhyante /
dvidaṇḍi praharati /
dvimusali praharati /
iha na bhavati, dvidaṇḍā śālā iti /
bahuvrīhyadhikāre 'pi tatpuruṣāt kvacid vidhānam icchanti /
nikucya karṇau dhāvati nikucyakarṇi dhāvati /
prohya pādau hastinaṃ vāhayati prodyapādi hastinaṃ vāhayati /
mayūravyaṃsakāditvāt samāsaḥ //
dvidaṇḍi /
dvimusali /
ubhāñjali /
ubhayāñjali /
ubhākarṇi /
ubhayākarṇi /
ubhādanti /
ubhayādanti /
ubhāhasti /
ubhayāhasti /
ubhāpāṇi /
ubhayāpāṇi /
ubhābāhu /
ubhayābāhu /
ekapadi /
prohyapadi /
āḍhyapadi /
sapati /
nikucyakarṇi /
saṃhatapucchi /
ubhābāhu, ubhayābāhu iti nipātanād icpratyayalopaḥ /
pratyayalakṣaṇena avyayībhāvasañjñā //


____________________________________________________________________


[#588]

pra-saṃbhyāṃ jānunor jñuḥ || PS_5,4.129 ||


_____START JKv_5,4.129:

pra sam ity etābhyām uttarasya jānuśabdasya jñurādeśo bhavati samāsānto bahuvrīhau /
prakṛṣṭe jānunī asya prajñuḥ /
sañjñauḥ //


____________________________________________________________________


ūrdhvād vibhāṣā || PS_5,4.130 ||


_____START JKv_5,4.130:
ūrdhvaśabdād uttarasya jānuśabdasya vibhāṣā jñuḥ ity ayam ādeśo bhavati /
ūrdhve jānunī asya ūrdhvajānuḥ, ūrdhvajñuḥ //


____________________________________________________________________


ūdhaso 'naṅ || PS_5,4.131 ||


_____START JKv_5,4.131:

ūdhasśabdāntasya bahuvrīheḥ anaṅ ādeśo bhavati samāsāntaḥ /
kuṇḍam iva ūdhaḥ asyāḥ sā kuṇdodhnī /
ghaṭodhnī /
ūdhaso 'naṅi strīgrahaṇaṃ kartavyam /
iha mā bhūt, mahodhāḥ parjanyaḥ /
ghaṭodho dhainukam //


____________________________________________________________________


dhanuṣaś ca || PS_5,4.132 ||


_____START JKv_5,4.132:

dhanuḥśabdāntasya bahuvrīheḥ anaṅādeśo bhavati samāsāntaḥ /
śārṅgaṃ dhanurasya śārṅgadhanvā /
gāṇḍīvadhanvā /
puṣpadhanvā /
adhijyadhanvā //


____________________________________________________________________


vā sañjñāyām || PS_5,4.133 ||


_____START JKv_5,4.133:

dhanuḥśabdāntād bahuvrīher anḍādeśo vā bhavati sañjñāyāṃ viṣaye /
pūrveṇa nityaḥ praptaḥ vikalpyate /
śatadhanuḥ, śatadhanvā /
dṛḍhadhanuḥ, dṛḍhadhanvā //

____________________________________________________________________


jāyāyā niṅ || PS_5,4.134 ||


_____START JKv_5,4.134:

jāyāśabdāntasya bahuvrīher niṅādeśaḥ bhavati /
yuvatiḥ jāyā yasya yuvajāniḥ /
vṛddhajāniḥ //


____________________________________________________________________


[#589]

gandhasya+id ut-pūti-su-surabhibhyaḥ || PS_5,4.135 ||


_____START JKv_5,4.135:

ut pūti su surabhi ity etebhyaḥ parasya gandhaśabdasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /
takāra uccāraṇārthaḥ /
udgato gandho 'sya udgandhiḥ /
pūtigandhiḥ /
sugandhiḥ /
surabhigandhiḥ /
etebhyaḥ iti kim ? tīvragandho vātaḥ /
gandhasyetve tadekāntagrahaṇam /
tena śobhanaḥ gandhaḥ asya sugandhaḥ āpaṇikaḥ //


____________________________________________________________________


alpa-ākhyāyām || PS_5,4.136 ||


_____START JKv_5,4.136:

alpākhyāyāṃ yogandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /
sūpo 'lpo 'smin sūpagandhi bhojanam /
alpam asmin bhojane ghṛtam ghṛtagandhi /
kṣīragandhi /
alpaparyāyo gandhaśabdaḥ //


____________________________________________________________________


upamānāc ca || PS_5,4.137 ||


_____START JKv_5,4.137:

upamānāt paro yo gandhaśabdaḥ tasya ikārādeśo bhavati samāsānto bahuvrīhau samāse /
padmasya iva gandho 'sya padmagandhiḥ /
utpalagandhiḥ /
karīṣagandhiḥ //


____________________________________________________________________

pādasya lopo 'hastyādibhyaḥ || PS_5,4.138 ||


_____START JKv_5,4.138:

upamānāt ity eva /
upamānāt ihastyādivarjitāt parasya pādaśabdasya lopo bhavati samāsānto bahuvrīhau samāse /
sthānidvāreṇa lopasya samāsāntatā vijñāyate /
vyāghrasya+iva pādau asya vyaghrapāt /
saṃhapāt /
ahastyādibhyaḥ iti kim ? hastipādaḥ /
kaṭolapādaḥ /
hastin /
kaṭola /
gaṇḍola /
gaṇḍolaka /
mahilā /
dāsī /
gaṇikā /
kusūla //


____________________________________________________________________


kumbhapadīṣu ca || PS_5,4.139 ||


_____START JKv_5,4.139:

kumbhapadīprabhṛtayaḥ kṛtapādalopāḥ samudāyā eva paṭhyante /
tatra evaṃ sūtram jñeyam /
pādasya lopo bhavati kumbhapadyādiviṣaye yathā kumbhapadyādayaḥ /
sidhyanti /
samudāyapāṭhasya ca prayojanaṃ viṣayaniyamaḥ - striyām eva, tatra ṅīppratyaye eva, na anyadā /
kumbhapadī /
śatapadī /
yac ca iha upamānapūrvaṃ saṅkhyāpūrvaṃ ca paṭhyate, tasya siddhe lope nityaṅībarthaṃ vacanam /
pādo 'nyatarasyām (*4,1.8) iti vikaopo na bhavati /

[#590]

kumbhapadī /
śatapadī /
aṣṭāpadī /
jālapadī /
ekapadī /
mālāpadī /
munipadī /
godhāpadī /
gopadī /
kalaśīpadī /
ghṛtapadī /
dāsīpadī /
niṣpadī /
ārdrapadī /
kuṇapadī /
kṛṣṇapadī /
droṇapadī /
drupadī /
śakṛtpadī /
sūpapadī /
pajcapadī /
arvapadī /
stanapadī /
kumbhapadyādiḥ //


____________________________________________________________________


saṅkhyā-supūrvasya || PS_5,4.140 ||


_____START JKv_5,4.140:

saṅkhyāpūrvasya supūrvasya ca bahuvrīheḥ pādaśabdāntasya lopo bhavati samāsāntaḥ /
dvau pādau asya dvipāt /
tripāt /
śobhanau pādau asya supāt //


____________________________________________________________________


vayasi dantasya datṛ || PS_5,4.141 ||


_____START JKv_5,4.141:

saṅkhyāpūrvasya supūrvasya ca bahuvrīheryo dantaśabdaḥ, tasya datṛ ity ayam ādeśo bhavati samāsāntaḥ vayasi gamyamāne /
ṛkāra ugitkāryārthaḥ /
dvau dantau asya dvidan /
tridan /
caturdan /
śobhanā dantāḥ asya samastāḥ jātāḥ sudan kumāraḥ /
vayasi iti kim ? dvaidantaḥ kuñjaraḥ /
sudanto dākṣiṇātyaḥ //


____________________________________________________________________


chandasi ca || PS_5,4.142 ||


_____START JKv_5,4.142:

chandasi ca dantaśadasya datṛ ity ayam ādeśo bhavati samāsāntaḥ bahuvrīhau samāse /
patradatamālabheta /
ubhayādataḥ ālabhate //


____________________________________________________________________

striyāṃ sañjñāyām || PS_5,4.143 ||


_____START JKv_5,4.143:

striyām anyapadārthe sañjñāyāṃ viṣaye dantaśabdasya datṛ ity ayam ādeśo bhavati /
ayodatī /
phāladatī /
sañjñāyām iti kim ? samadantī /
snigdhadantī //


____________________________________________________________________


vibhāṣā śyāva-arokābhyām || PS_5,4.144 ||


_____START JKv_5,4.144:

śyāva aroka ity etābhyāṃ parasya dantaśabdasya datṛ ity ayam ādeśo bhavati vibhāṣā samāsānto bahuvrīhau /
śyāvadan, śyāvadantaḥ /
arokadan, arokadantaḥ /
aroko nirdīptiḥ /
sañjñāyām ity eva, śyavadantaḥ /
arokadantaḥ //


____________________________________________________________________


[#591]

agrānta-śuddha-śubhra-vṛṣa-varāhebhyaś ca || PS_5,4.145 ||


_____START JKv_5,4.145:
vibhāṣā ity eva /
agrāntāt śabdāt śuddha śubhra vṛṣa varāha ity etebhyaś ca parasya dantaśabdasya vibhāṣā datṛ ity ayam ādeśo bhavati samāsānto bahuvrīhau samāse /
kuḍmalāgradan,kuḍmalāgradantaḥ /
śuddhadan, śuddhadantaḥ /
śubhradan, śubhradantaḥ /
vṛṣadan, vṛṣadantaḥ /
varāhadan, varāhadantaḥ /
anuktasamuccayārthaḥ cakāraḥ /
ahidan, ahidantaḥ /
mūṣikadan, mūṣikadantaḥ /
gardabhadan, gardabhadantaḥ /
śikharadan, śikharadantaḥ //


____________________________________________________________________


kakudasya avasthāyāṃ lopaḥ || PS_5,4.146 ||


_____START JKv_5,4.146:

kakudaśabdāntasya bahuvrīher lopo bhavati samāsāntaḥ avasthāyāṃ gamyamānāyām /
kālādikṛtā vastudharmā vayaḥprabhṛtayaḥ avasthā ity ucyate /
asañjātaṃ kakudam asya asañjātakakut /
bālaḥ ity arthaḥ /
pūrṇakakut /
madhyamavayāḥ ity arthaḥ /
unnatakakut /
vṛddhavayāḥ ity arthaḥ /
sthūlakakut /
valavān ity arthaḥ /
yaṣṭikakut /
nātisthūlo nātikṛśaḥ ity arthaḥ /
avasthāyām iti kim ? śvetakakudaḥ //


____________________________________________________________________

trikakut parvate || PS_5,4.147 ||


_____START JKv_5,4.147:

trikakudi bahuvrīhau kakudaśabdasya lopaḥ samāsānto nipātyate parvate 'bhidheye /
trīṇi kakudānyasya trikakut parvataḥ /
kakudākāraṃ parvatasya śṛṅgaṃ kakudam ity ucyate /
na ca sarvastriśikharaḥ parvataḥ trikakut /
kiṃ tarhi ? sañjñaiṣā parvataviśeṣasya /
parvate iti kim ? trikakudo 'nyaḥ //


____________________________________________________________________


ud-vibhyāṃ kākudasya || PS_5,4.148 ||


_____START JKv_5,4.148:

ut vi ity etābhyāṃ parasya kākudaśabdasya lopo bhavati bahuvrīhau samāse /
udgataṃ kākudam asya utkā kut /
vikākut /
tālu kākudam ucyate //


____________________________________________________________________


pūrṇād vibhāṣā || PS_5,4.149 ||

_____START JKv_5,4.149:

pūrṇāt parasya kākudaśabdasya vibhāṣā lopo bhavati bahuvrīhau samāse /
pūrṇaṃ kākudam asya pūrṇakākut pūrṇakākudaḥ //

____________________________________________________________________


[#592]

suhṛd-durhṛdau mitra-amitrayoḥ || PS_5,4.150 ||


_____START JKv_5,4.150:

suhṛt durhṛt iti nipātyate yathāsaṅkhyaṃ mitra-amitrayor abhidheyayoḥ /
suśabdāt parasya hṛdayaśabdasya hṛdbhāvo nipātyate bahuvrīhau, tathā duḥśabdāt parasya /
śobhanaṃ hṛdayam asya suhṛt mitram /
duṣṭaṃ hṛdayam asya durhṛt amitram /
mitrāmitrayoḥ iti kim ? suhṛdayaḥ kāruṇikaḥ /
durhṛdayaḥ coraḥ //


____________________________________________________________________


uraḥprabhṛtibhyaḥ kap || PS_5,4.151 ||


_____START JKv_5,4.151:

uraḥprabhṛtyantāt bahuvrīheḥ kappratyayo bhavati /
vyūḍham uraḥ asya vyūḍhoraskaḥ /
priyasarpiṣkaḥ /
avamuktopānatkaḥ /
pumān anaḍvān payaḥ nauḥ lakṣmīḥ iti vibhaktyantāḥ paṭhyante, na prātipadikāni /
tatra+idaṃ prayojanam - ekavacanāntānām eva grahaṇam iha vijñāyeta, dvivacana-bahuvacana-antānāṃ mā bhūt iti /
tatra śeṣad vibhāṣā (*5,4.154) iti vikalpa eva bhavati iti /
dvipumān, dvipuṃskaḥ /
bahupumān, bahupuṃskaḥ /
uras /
sarpis /
upānaḥ /
pumān /
anaḍvān /
nauḥ /
payaḥ /
lakṣmīḥ /
dadhi /
madhu /
śāli /
arthān nañaḥ anarthakaḥ //


____________________________________________________________________


inaḥ striyām || PS_5,4.152 ||


_____START JKv_5,4.152:

innantād bahuvrīheḥ kap pratyayo bhavati striyāṃ viṣaye /
bahavo daṇdinaḥ asyāṃ śālāyāṃ bahudaṇdikā śālā /
bahucchatrikā /
bahusvāmikā nagarī /
bahuvāgmikā sabhā /
striyām iti kim ? bahudaṇḍī rājā, bahudaṇḍikaḥ /
śeṣadvibhāṣā (*5,4.154) ity etad bhavati //


____________________________________________________________________


nady-ṛtaś ca || PS_5,4.153 ||


_____START JKv_5,4.153:

nadyantāt bahuvrīheḥ ṛkārāntāt ca kap pratyayo bhavati /
bahvyaḥ kumārya asmin deśe bahukumārīkaḥ deśaḥ /
bahubrahmabandhūkaḥ /
ṛtaḥ khalv api - bahukartṛkaḥ /
takāraḥ mukhasukhārthaḥ //


____________________________________________________________________


śeṣād vibhāṣā || PS_5,4.154 ||


_____START JKv_5,4.154:

yasmād bahuvrīheḥ samāsānto na vihitaḥ sa śeṣaḥ tasmād vibhāṣā kap pratyayo bhavati /
bahvyaḥ khaṭvāḥ asmin bahukhaṭvakaḥ /
bahumālakaḥ /
bahuvīṇakaḥ /
bahukhaṭvākaḥ /
bahumālākaḥ /
bahuvīṇākaḥ /
bahukhaṭvaḥ /
bahumālaḥ /
bahuvīṇaḥ /
katham anṛkkaṃ sāma, bahvṛkkaṃ sūktam iti, yāvatā vihito 'tra sāmānyena samāsāntaḥ ṛṣpūḥ iti /
na+etad asti /
viśeṣe sa iṣyate, anṛco māṇadako jñeyo bahvṛcaś caraṇākhyāyām iti /
śeṣāt iti kim ? priyapathaḥ /
priyadhuraḥ //


____________________________________________________________________


[#593]

na sañjñāyām || PS_5,4.155 ||

_____START JKv_5,4.155:

sañjñāyāṃ viṣaye bahuvrīhau samāse kap pratyayo na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate /
viśve devā asya viśvadevaḥ /
viśvayaśāḥ //


____________________________________________________________________


īyasaś ca || PS_5,4.156 ||


_____START JKv_5,4.156:

īyasantād bahuvrīheḥ kap pratyayo na bhavati /
sarvā prāptiḥ pratiṣidhyate /
bahavaḥ śreyāṃsaḥ asya bahuśreyān /
śeṣād vibhāṣā (*5,4.154) ity asya pratiṣedhaḥ /
bahvyaḥ śreyasyaḥ asya bahuśreyasī /
nadyṛtaś ca (*5,4.153) ity asay pratiṣedhaḥ /
hrasvatvam api na bhavati, īyaso bahuvrīhau puṃvat iti vacanāt //


____________________________________________________________________


vandite bhrātuḥ || PS_5,4.157 ||


_____START JKv_5,4.157:

vandite 'rthe yo bhrātṛśabdo vartate tadantād bahuvrīheḥ kap pratyayo na bhavati /
vanditaḥ stutaḥ pūjitaḥ ity ucyate /
śobhano bhrātā asya subhrātā /
vanditaḥ iti kim ? mūrkhabhrātṛkaḥ /
duṣṭabhrātṛkaḥ //

____________________________________________________________________


ṛtaś chandasi || PS_5,4.158 ||


_____START JKv_5,4.158:

ṛvarnāntād bahuvrīheḥ chandasi viṣaye kap pratyayo na bhavti /
hatā mātā asya hatamātā /
hatapitā /
hatasvasā /
suhotā //


____________________________________________________________________


nāḍī-tantryoḥ svāṅge || PS_5,4.159 ||


_____START JKv_5,4.159:

svāṅge yau nāḍīt-antrī-śabdau tadantād bahuvrīheḥ kap pratyayo na bhavati /
bahvyaḥ nāḍyaḥ asya bahunāḍiḥ kāyaḥ /
bahutantrī grīvā /
dhamanīvacanas tantrīśabaḥ /
svāṅge iti kim ? bahunāḍīkaḥ stambhaḥ /
bahutantrīkā vīṇā //


____________________________________________________________________


niṣpravāṇiś ca || PS_5,4.160 ||


_____START JKv_5,4.160:
niṣpravāṇiḥ iti nadīlakṣaṇasya kapaḥ pratiṣedho nipātyate /
proyate 'syām iti pravāṇī /
pravayanti tayā vā iti prāvāṇī /
karaṇasādhano 'yaṃ lyuṭ /
tantuvāyaśalākā bhṇyate /
nirgatā pravāṇī asya niṣpravāṇiḥ paṭaḥ /
niṣpravāṇiḥ kambalaḥ /
apanītaśalākaḥ samāptavānaḥ pratyagro navakaḥ ucyate //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya caturthaḥ padaḥ

______________________________________________________

ṣaṣṭo 'dhyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


[#594]

eka-aco dve prathamasya || PS_6,1.1 ||


_____START JKv_6,1.1:

adhikāro 'yam /
ekācaḥ iti ca, dve iti ca, prathamasya iti ca tritayam adhikṛtaṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ prāk saṃprasāraṇavidhānāt tatra ekācaḥ prathamasya dve bhavataḥ ity evaṃ tad veditavyam /
vakṣyati - liṭi dhātor anabhyāsasya (*6,1.8) iti /
tatra dhātor avayavayasya anabhyāsasya prathamasya+ekāco dve bhavataḥ /
jajāgāra /
papāca /
iyāya /
āra /
ekāca iti bahuvrīhinirdeśaḥ /
eko 'c yasya so 'yam ekāc ity avayavena vigrahaḥ /
tatra samudāyaḥ samāsārthaḥ /
abhyantaraś ca samudāye 'vayavo bhavati iti sāckasya+eva dvirvacanaṃ bhavati /
evaṃ ca pac ity atra yena+eva acā samudāyaḥ ekāc, tenaa+eva tadavayavo 'cchabdaḥ paśabdaś ca /
tatra pṛthag avayavaikāc na dvir ucyate, kiṃ tarhi, samudāyaikāj eva /
tathā hi sakṛcchāstrapravṛttyā sāvayavaḥ samudāyo 'nugṛhyate /
papāca ity atra prathamatvaṃ vyapadeśivadbhāvāt /
iyāya, āra ity atra ekāctvam api vyapadeśibhāvād eva /
dviḥprayogaś ca dvirvacanam idam /
āvṛttisaṅkhyā hi dve iti vidhīyate /
tena sa eva śabdo dvir ucāryate, na ca śabdāntaraṃ tasya sthāne vidhīyate //

____________________________________________________________________


ajāder dvitīyasya || PS_6,1.2 ||


_____START JKv_6,1.2:

prathama-dvirvacana-apavādo 'yam /
ajāder dvitiyasya ekaco dvirvacanam adhikriyate /
ac ādir yasya dhātoḥ tadavayavasya dvitīyasya ekāco dve bhavataḥ /
aṭiṭiṣati /
aśiśiṣati /
aririṣati /
arteḥ smi-pūṅ-r-añjv-aśāṃ sani (*7,2.74) iti iṭ kriyate /
tasmin kṛte guṇe ca raparatve ca dvirvacane 'ci (*1,2.59) iti sthānivadbhāvaḥ prāpnoti /
tatra pratividhānaṃ dvirvacananimitte 'ci iti ucyate /
na ca atra dvirvacananimittamiṭ /
kiṃ tarhi ? kāryī /
na ca kāryī nimittatvena aśrīyate /
tathā hi - kṅinimittayor guṇavṛddhyoḥ pratiṣedho vidhīyamānaḥ śayitā ity atra na bhavati, na hi kāryiṇaḥ śīṅo guṇaṃ prati nimittabhāvaḥ iti /
atra kecid ajādeḥ iti karmadhārayāt pañcamīm icchanti /
ac ca asau ādiś ca ity ajādiḥ, tasmāt ajāder uttarasya ekāco dve bhavataḥ iti /
teṣāṃ dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //


____________________________________________________________________


na ndrāḥ saṃyogādayaḥ || PS_6,1.3 ||


_____START JKv_6,1.3:

dvitīyasya iti vartate /
dvitīyasya ekāco 'vayavabhūtānāṃ ndrāṇāṃ tadantarbhāvāt prāptaṃ dvirvacanaṃ pratiṣidhyate /
nakāradakārarephā dvitīyaikāco 'vayavabhūtāḥ saṃyogādayo na dvir udyante /
undidiṣati /
aḍḍiḍiṣati /

[#595]

arciciṣati /
ndrāḥ iti kim ? īcikṣiṣate /
saṃyogādayaḥ iti kim ? prāṇiṇiṣati /
aniteḥ (*8,4.19) ubhau sābhyāsasya (*8,4.21) iti ṇatvam /
ajādeḥ ity eva, didrāsati /
kecid ajādeḥ ity api pañcamyantaṃ karmadhārayam anuvartayanti /
tasya prayojanam, indidrīyiṣati iti /
ajāder anantaratvābhāvād dakāro dvir ucyata eva, nakāro na dvir ucyate /
indram icchati iti kyac /
tadantāt indrīyitum icchati iti san /
bakārasya apy ayaṃ pratiṣedho vaktavyaḥ /
ubjijiṣati /
yadā bakaropadha ubjir upadiśyate tadā ayaṃ pratiṣedhaḥ /
dakāropadhopadeśe tu na vaktavyaḥ /
batvaṃ tu dakārasya vidhātavyam /
yakāraparasya rephasya pratiṣedho na bhavati iti vaktavyam /
arāryate /
arteḥ aṭyartiśūrṇotīnām upasaṃkhyānam (*7,4.82) iti yaṅ /
tatra yaṅi ca (*7,4.30) iti guṇaḥ, tato dvirvacanam /
īrṣyates tṛtīyasya dve bhavata iti vaktavyam /
kasya tṛtīyasya ? kecid āhur vyañjanasya iti /
īrṣyiyiṣati /
apare punaḥ tṛtīyasya ekācaḥ iti vyācakṣate /
īrṣyiṣiṣati /
kaṇḍvādīnāṃ tṛtīyasya+eakāco dve bhavata iti vaktvyam /
kaṇḍūyiyiṣati /
asuyiyiṣati /
vā nāmadhātūnāṃ tṛtīyasya+ekāc dve bhavata iti vaktavyam /
aśvīyiyiṣati /
aśiśvīyiṣati /
apara āha - yathā+iṣṭaṃ nāmadhātuṣv iti vaktavyam /
puputrīyiṣati /
putitrīyiṣati /
putrīyiyiṣati /
puputitrīyiyiṣati /
putrīyiṣiṣati //


____________________________________________________________________


[#596]

pūrvo 'bhyāsaḥ || PS_6,1.4 ||


_____START JKv_6,1.4:

dve iti prathamantaṃ yad anuvartate tad arthād iha ṣaṣṭhyantaṃ jāyate /
tatra pratyāsatter asmin prakaraṇe ye dve vihite tayor yaḥ pūrvo 'vayavaḥ so 'bhyāsasañjño bhavati /
papāca /
pipakṣati /
pāpacyate /
juhoti /
apīpacat /
abhyāsapradeśās tu atra lopo 'bhyāsasya (*7,4.58) ity evam ādayaḥ //


____________________________________________________________________

ubhe abhyastam || PS_6,1.5 ||


_____START JKv_6,1.5:

dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham /
ye eve vihite te ubhe api samudite abhyastasañjñe bhavataḥ /
dadati /
dadat /
dadhatu /
ubhegrahaṇaṃ kim ? nenijati ity atra abhyastānām ādiḥ iti samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa vā mā bhūt iti /
abhyastapradeśāḥ - abhyastānām ādiḥ (*6,1.189) ity evam ādayaḥ //


____________________________________________________________________


jakṣity-ādayaḥ ṣaṭ || PS_6,1.6 ||


_____START JKv_6,1.6:

abhyastam iti vartate /
jakṣa ity ayaṃ dhātuḥ ity ādayaś ca anye ṣaṭ dhātavaḥ abhyastasañjñā bhavanti /
seyaṃ saptānāṃ dhātūnām abhyastasañjñā vidhīyate /
jakṣa bhakṣahasanyoḥ ity ataḥ prabhṛti vevīṅ vetinā tulye iti yāvat /
jakṣati /
jāgrati /
daridrati /
cakāsati /
śāsati /
dīdhyate, vevyate ity atra abhyastānām ādiḥ ity eṣa svaraḥ prayojanam /
dīdhyat iti ca śatari vyatyayena sampādite na abhyastāc chatuḥ (*7,1.78) iti numaḥ pratiṣedhaḥ //


____________________________________________________________________


tujādīnāṃ dīrgho 'bhyāsasya || PS_6,1.7 ||


_____START JKv_6,1.7:

tujādīnām iti prakāre ādhiśabdaḥ /
kaś ca prakāraḥ ? tujer dīrgho 'bhyāsasya na vihitaḥ, dṛśyate ca /
ye tathābhūtāḥ te tujādayaḥ, teṣām abhyāsasya dīrghaḥ sādhur bhavati /
tūtujānaḥ /
māmahānaḥ /
anaḍvān dādhāra /
vrataṃ mīmāya /
dādhāra /
sa tūtāva dīrghaś ca+eṣāṃ chandasi pratyayaviśeṣe eva dṛśyate, tato 'nyatra na bhavati /
tutoja śabalān harīn //


____________________________________________________________________


liṭi dhātor anabhyāsasya || PS_6,1.8 ||


_____START JKv_6,1.8:

liṭi parato 'nabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya vā yathāyogaṃ dve bhavataḥ /
papāca /
papāṭha /
prorṇunāva /
vācya ūrṇorṇuvadbhāvaḥ iti vacanād ūrṇoteḥ ijādeḥ iti ām na bhavati /
liṭi iti kim ? kartā /
hartā /
dhātoḥ iti kim ? sasṛvāṃso viśṛṇvire ima indrāya sunvire anabhyāsasya iti kim ? kṛṣṇo nonāva vṛṣabho yadīdam nonūyaternonāva /

[#597]

samānyā marutaḥ saṃmimikṣuḥ /
liṭi usantaḥ /
dvirvacanaprakaraṇe chandasi veti vaktavyam /
yo jāgāra tamṛcaḥ kāmayante /
dāti priyāṇi iti //


____________________________________________________________________


san-yaṅoḥ || PS_6,1.9 ||


_____START JKv_6,1.9:

dhātor anabhyāsasya iti vartate /
sanyaṅoḥ iti ca ṣaṣṭhyantam etat /
sanantasya yaṅantasya ca anabhyāsasya dhātor avayavasya prathamasya+ekāco dvitīyasya vā yathāyogaṃ dve bhavataḥ /
pipakṣati /
pipatiṣati /
aririṣati /
undidiṣati /
yaṅantasya - pāpacyate /
aṭāṭyate /
yāyajyate /
arāryate /
prorṇonūyate /
anabhyāsasya ity eva jugupsiṣate /
lolūyiṣate //


____________________________________________________________________


ślau || PS_6,1.10 ||


_____START JKv_6,1.10:

ślau parataḥ anabhyāsasya dhātor avayavasya prathamasya+ekāco dvitiyasya vā yathāyogaṃ dve bhavataḥ /
juhoti /
bibheti /
jihneti //


____________________________________________________________________


caṅi || PS_6,1.11 ||


_____START JKv_6,1.11:

caṅi parato 'nabhyāsasya dhātor avayavasya prathamasya ekāco dvitīyasya vā yathāyogam dve bhavataḥ /
apīpacat /
apīpaṭhat /
āṭiṭat /
āśiśat /
ārdidat /
pacādīnāṃ ṇyanatānām caṅi kṛte ṇilopaḥ, upadhāhrasvatvaṃ, dvirvacanam ity eṣāṃ kāryāṇāṃ pravṛttikramaḥ /
tathā ca sanvallaghuni caṅpare iti sanvadbhāvo vidhīyamāno hrasvasya sthānivadbhāvān na pratiṣidhyate /
yo hy anādiṣṭād acaḥ pūrvaḥ tasya vidhiṃ prati sthānivadbhāvo bhavati /
na ca asmin kāryāṇāṃ krameṇāniṣṭād acaḥ pūrvo 'bhyāso bhavati iti /
āṭiṭat iti dvirvacane 'ci (*1,1.59) iti sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //

____________________________________________________________________


dāśvān sāhvān mīḍvāṃś ca || PS_6,1.12 ||


_____START JKv_6,1.12:

dāśvān sāhvān mīḍvān ity ete śadāḥ chandasi bhāṣāyām ca aviśeṣeṇa nipāyane /
dāśvān iti dāśṛ dāne ity etasya dhātoḥ kvasau advirvacanam aniṭtvaṃ ca nipātyate /
dāśvāṃso dāśuṣaḥ sutam iti /

[#598]

sāhvān iti ṣaha marṣaṇe ity etasya parasmaipadam, upadhādīrghatvam, advirvacanam aniṭtvaṃ ca nipātanāt /
sāhvān balāhakaḥ /
mīḍvān iti miha secane ity etasya advirvacanam, aniṭtvam, upadhādīrghatvaṃ ḍhatvaṃ ca nipātanāt /
mīḍvastokāya tanayāya mṛla /
ekavacanam atantram /
kṛñādīnāṃ ke dve bhavata iti vaktavyam /
kriyate 'nena iti cakram /
ciklidam /
kṛñaḥ klideś ca ghañarthe kavidhānam iti kaḥ pratyayaḥ /
caricalipativadīnāṃ dvitvamacyāk ca abhyāsasya /
carādīnāṃ dhātūnām api pratyaye parataḥ dve bhavataḥ /
abhyāsasya āgāgamo bhavati /
āgāgamavidhānasāmarthyāc ca halādiśeṣo na bhavati /
halādiśeṣe hi sayāgamasya ādeśasya ca viśeṣo na asti /
carācaraḥ /
calācala /
patāpataḥ /
vacāvadaḥ /
veti vaktavyam /
tena caraḥ puruṣaḥ, calo rathaḥ , pataṃ yānam, vado manuṣyaḥ ity evam ādi siddhaṃ bhavati /
hanter ghatvaṃ ca /
hanter aci pratyaye parato dve bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /
parasya abhyāsāc ca (*7,3.55) iti kutvam ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /
pāṭer ṇiluk cok ca dīrghaś ca abhyāsasya /
pāṭer aci parato dve bhavato ṇiluk ca bhavati /
abhyāsasya ca ūgāgamo dīrghaś ca bhavati /
pāṭūpaṭaḥ //


____________________________________________________________________


ṣyaṅaḥ samprasāraṇaṃ putra-patyos tatpuruṣe || PS_6,1.13 ||


_____START JKv_6,1.13:
putra pati ity etasyor uttarapadayos tatpuruṣe samāse ṣyaṅaḥ saṃprasāraṇaṃ bhavati /
yaṇaḥ sthāne ig bhavati ity arthaḥ /
kārīṣagandhīputraḥ /
kāriṣagandhīpati /
kaumudagandhīputraḥ /
kaumudagandhīpatiḥ /
karīṣasya+iva gandho 'sya, kumudasya+iva gandho 'sya iti bahuvrīhiḥ, tatra upamānāc ca (*5,4.137) iti gandhasya+idantādeśaḥ /
karīṣagandheḥ apatyam ity aṇ, tadantāt striyām aṇ-iñor annarṣayor gurūpattamayoḥ ṣyaṅ gotre (*4,1.78) iti ṣyaṅ, tataś ca api vihite ṣaṣṭhīsamāsaḥ, samprasāraṇasya (*6,3.139) iti dīrghatvam /
ṣyaṅaḥ iti im ? bhyāputraḥ /
kṣatriyāputraḥ /
putrapatyoḥ iti kim ? kārīṣagandhyākulam /
kaumudagandhyākulam /
tatpuruṣe iti kim ? kārīṣagandhyā patir asya grāmasya kārīṣagandhyāpatiḥ ayaṃ grāmaḥ /

[#599]

ṣyaṅaḥ iti strīpratyayagrahaṇaṃ na strīpratyaye cānupasarjane iti pratyayagrahaṇaparibhāṣayā yasmāt sa vihitaḥ tadādeḥ ity eṣa niyamo na asti, tena paramakārīṣagandhyāyāḥ putraḥ paramakārīṣagandhīputraḥ, paramakārīṣagandhīpatiḥ ity api bhavati /

[#598]

upasarjane tu ṣyaṅi na bhavati /
atikrāntā kārīṣagandhyām atikārīṣagandhyā, tasya putraḥ atikārīṣagandhyāputraḥ /
atikārīṣagandhyāpati /
putrapatyoḥ kevalayoḥ uttarapadayoḥ idaṃ samprasāraṇaṃ, tadādau tadante ca na bhavati, kārīṣagandhyāputrakulam, kāriṣagandhyāparamaputraḥ iti /
ṣyaṅante ca yady apy anye yaṇaḥ santi, tathāpi ṣyaṅaḥ eva samprasāraṇaṃ, nirdiśyamānasya ādeśā bhavanti iti /
samprasāraṇam iti cādhikriyate vibhāṣā pareḥ (*6,1.44) iti yāvat //


____________________________________________________________________


[#599]

bandhuni bahuvrīhau || PS_6,1.14 ||


_____START JKv_6,1.14:

syaṅaḥ saṃprasāraṇam iti anuvartate /
bandhuśabde uttarapade bahuvrīhau samāse ṣyaṅaḥ samprasāraṇam bhavati /
kārīṣagandhyā bandhuḥ asya kārīṣagandhībandhuḥ /
kaumudagandhībandhuḥ /
bahuvrīhau iti kim ? kārīṣagandhyāyāḥ bandhuḥ kārīṣagandhyābandhuḥ /
atra api pūrvavad eva /
paramakārīṣagandhībandhuḥ ity atra bhavati /
atikārīṣagandhyābandhuḥ iti ca na bhavati, tathā kārīṣagandhyābandhudhanaḥ, kārīṣagandhyāparamabandhuḥ iti /
bandhuni iti napuṃsakāliṅganirdeśaḥ śabdarūpāpekṣayā, puṃliṅgābhidheyas tu ayaṃ bandhuśabdaḥ /
mātac mātṛkamātṛṣu /
ṣyaṅaḥ samprasāraṇaṃ bhavati vibhāṣayā bahuvrīhāv eva /
kārīṣagandhyā mātā asya ity evaṃ bahuvrīhau kṛte etasmād eva upasaṅkhyānāt pakṣe matṛśabdasya mātajādeśaḥ /
tatra citkaranasamarthyād bahuvrīhisvaram antodāttatvaṃ bādhate /
mātṛmātṛkaśabdayoś ca bhedena+upādānāt nadyṛtaś ca (*5,4.153) iti kabapi vikalpyate /
kārīṣagandhīmātaḥ, kārīṣagandhyamātaḥ, kārīṣagandhīmātṛkaḥ, kāriṣagandhyāmātṛkaḥ, kārīṣagandhīmātā, kārīṣagandhyāmātā //


____________________________________________________________________


vaci-svapi-yajādīnāṃ kiti || PS_6,1.15 ||


_____START JKv_6,1.15:

samprasāraṇam iti vartate /
ṣyaṅaḥ iti nivṛttam /
vaci - vaca paribhāṣaṇe, bruvo vaciḥ (*2,4.53) iti ca /
svapi - ñiṣvapa śaye /
yajādayaḥ - yaja devapūjāsaṃgatikaranadānesu ity ataḥ prabhṛti āgaṇāntāḥ /
teṣāṃ vacisv api yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati /

[#600]

vaci - uktaḥ /
uktavā /
svapi - suptaḥ /
suptavān /
yaja - iṣṭaḥ /
iṣṭavān /
vapa - uptaḥ /
uptavān /
vaha-ūḍhaḥ /
ūḍhavān /
vasa-uṣitaḥ /
uṣitavān /
veñ-utaḥ /
utavān /
vyeñ - saṃvītaḥ /
saṃvītavān /
hveñ - āhūtavān /
vada - uditaḥ /
uditavān /
ṭuośvi - śūnaḥ /
śūnavān /
dhātoḥ svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate /
tena+iha na bhavati, vācyate, vācikaḥ iti //


____________________________________________________________________


grahi-jyā-vayi-vyadhi-vaṣṭi-vicati-vṛścati-pṛcchati-bhṛjjatīnāṃ ṅiti ca || PS_6,1.16 ||


_____START JKv_6,1.16:

graha upādāne, jyā vayohānau, veño vayiḥ (*2,4.41), vyadha tāḍane, vaśa kāntau, vyac vyājīkaraṇe, ovraścū chedane, praccha jñīpsāyām, bhrasja pāke ity eteṣāṃ dhātūnāṃ ṅīti pratyaye parataḥ cakārāt kati ca saṃprasāraṇaṃ bhavati /
graha - gṛhītaḥ /
gṛhītavān /
ṅiti - gṛhṇāti jarīgṛhyate /
jyā - jīnaḥ /
jīnavān /
lvādibhyaḥ (*8,2.44) iti niṣṭhānatvam /
ṅiti- jināti /
jejīyate /
halaḥ (*6,4.2) iti samprasāraṇadīrghe kṛte pvādīnāṃ iti hrasvaḥ kriyate /
vayi - liṭi parataḥ veño vayiḥ ādeśaḥ, tasya ṅidabhāvāt kidevodāhriyate /
ūyatuḥ /
ūyuḥ /
yady evaṃ vayigrahaṇam anarthakam, yajādiṣu veñ paṭhyate ? na+evaṃ śakyam /
liṭi tasya veñaḥ (*6,1.40) iti pratiṣedho vakṣyate, tatra yathā+eva sthānivadbhāvād vyervidhiḥ evaṃ pratiṣedho 'pi prāpnoti ? na+eṣa doṣaḥ /
liṭi vayo yaḥ (*6,1.38) iti yakārasya saṃprasāraṇapratiṣedhād vayervidhau grahaṇaṃ pratiṣedhe cāgrahaṇamanumāsyate ? satyam etat /
eṣa eva arthaḥ sākṣān nirdeśena vyeḥ spaṣṭīkriyate /
vyadha - viddhaḥ /
viddhavān /
ṅiti - vidhyati /
vevidhyate /
vaśa - uśitaḥ /
uśitavān /
ṅiti - uṣṭaḥ /
uśanti /
vyaca - vicitaḥ /
vicitavān /
ṅiti - vicati /
vevicyate /
vyaceḥ kuṭāditvamanasi pratipāditam, tena sarvatra añṇiti pratyaye samprasāraṇaṃ bhavati, udvicitā, udvicitum, udvicitavyam iti /
vraśceḥ - vṛkṇaḥ /
vṛkṇavān /
atha katham atra kutvaṃ, vraścabhrasja iti hi ṣatvena bhavitavyam ? niṣṭhādeśaḥ ṣatvasvarapratyayavidhīḍvidhiṣu siddho vaktavyaḥ /

[#601]

tatra ṣtvaṃ prati natvasya siddhatvād jñalādir niṣṭhā na bhavati /
kutve tu kartavye tad asiddham eva iti pravartate kutvam /
ṅiti - vṛścati /
varīvṛścyate /
praccha - pṛṣṭaḥ /
pṛṣṭavan /
ṅiti - pṛcchati /
parīpṛchyate /
praśnaḥ /
naṅi tu praśne ca āsannakāle (*3,2.117) iti nipātanād asaṃprasāraṇam /
bhrasja - bhṛṣṭaḥ /
bhṛṣṭavān /
ṅiti - bhṛjjati /
barībhṛjyate /
sakārasya jñalāṃ jaś jñaśi (*7,4.53) iti jaśtvena dakāraḥ, stoḥ ścunā ścuḥ (*8,4.40) iti ścutvena jakāraḥ //


____________________________________________________________________


liṭy abhyāsasya+ubhayeṣām || PS_6,1.17 ||


_____START JKv_6,1.17:

ubhayeṣāṃ vacyādīnāṃ grahyādīnāṃ ca liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /
vaci - uvāca /
uvacitha /
svapi - suṣvāpa /
suṣvapitha /
yaja iyāja /
iyajitha /
ḍuvap - uvāpa /
uavapitha /
grahyādīnām - tatra graher aviśeṣaḥ /
jagrāha /
jagrahitha /
jyā - jijyau /
jijyitha /
vayi - uvāya /
uvayitha /
vyadha - vivyādha /
vivyadhitha /
vaśa - uvāśa /
uvaśitha /
vyaca - vivyāca /
vivyacitha /
vṛścateḥ satyasati vā yoge na asti viśeṣaḥ /
yogārambhe tu sati yadi samprasāraṇam akṛtvā halādiśeṣeṇa repho nivartyate, tadā vakārasya samprasāraṇaṃ prāpnoti /
atha rephasya samprasāraṇaṃ kṛtvā uradatvaṃ raparatvaṃ ca kriyate, tadānī - muradatvasya sthānivadbhāvāt na samprasāraṇe samprasāraṇam (*6,1.37) iti pratiṣedho bhavati ity asti viśeṣaḥ /
vavraśca /
vavraścitha /
pṛcchati bhṛjjatyor aviśeṣaḥ /
akidarthaṃ ca+idam abhyāsasya samprasāraṇaṃ vidhīyate /
kiti hi paratvād dhātoḥ samprasāraṇe kṛte punaḥ prasaṅgavijñānād dvirvacanam, ūcatuḥ, ūcuḥ iti /
adhikārād eva+ubhayeṣāṃ grahaṇe siddhe punar ubhayeṣām iti vacanaṃ halādiḥ śeṣam api bādhitvā samprasāraṇam eva yathā syāt iti /
vivyādha //


____________________________________________________________________


svāpeś caṅi || PS_6,1.18 ||


_____START JKv_6,1.18:

svāpeḥ iti svaper ṇyantasya grahaṇam /
tasya caṅi parataḥ saṃprasāraṇam bhavati /
asūṣupat, asūṣupatām, asūṣupan /
dvirvacanāt pūrvam atra saṃprasāraṇam, tatra kṛte laghūpadhaguṇaḥ, tasya ṇau caṅyupadhāyāḥ hrasvatvam, tato dvirvacanam, dīrgho laghoḥ (*7,4.94) iti dīrghatvam /
caṅi iti kim ? svāpyate /
svāpitaḥ /
kiti iti nivṛttam /
ṅiti iti kevalam iha anuvartate ity etad durvijñānam //


____________________________________________________________________


[#602]

svapi-syami-vyeñāṃ yaṅi || PS_6,1.19 ||


_____START JKv_6,1.19:

ñiṣvapa śaye, syamu, svana, dhvana śabde, vyeñ saṃvaraṇe ity eteṣāṃ dhātūnāṃ yaṅi parataḥ samprasāraṇaṃ bhavati /
soṣupyate /
sesimyate /
vevīyate /
yaṅi iti kim ? svapnak //


____________________________________________________________________


na vaśaḥ || PS_6,1.20 ||


_____START JKv_6,1.20:

yagi iti vartate /
vaśerdhātor yaṅi parataḥ saṃprasāraṇaṃ na bhavati /
vāvaśyate, vāvaśyete, vāvaśyante /
yagi iti kim ? uṣṭaḥ /
uśanti //


____________________________________________________________________


cāyaḥ kī || PS_6,1.21 ||


_____START JKv_6,1.21:

yagi iti vartate /
cāyṛ pūjāniśāmanayoḥ ity etasya dhātoḥ yagi parataḥ kī ity ayam ādeśo bhavati /
cekīyate, cekīyete, cekīyante /
dīrghoccāraṇaṃ yaṅlugartham /
cekītaḥ //


____________________________________________________________________

sphāyaḥ sphī niṣṭhāyām || PS_6,1.22 ||


_____START JKv_6,1.22:

sphāyī opyāyī vṛddhau ity asay dhātoḥ niṣṭhāyāṃ parataḥ sphī ity ayam ādeśo bhavati /
sphītaḥ /
sphītavān /
niṣthāyām iti kim ? shātiḥ /
sphātībhavati ity etad api ktinnantasya+eva rūpaṃ, na niṣthāntasya /
niṣṭhāyām ity etad adhīkrīyate liṅyaṅoś ca (*6,1.29) iti prāgetasmāt sūtrāt //


____________________________________________________________________


styaḥ prapūrvasya || PS_6,1.23 ||


_____START JKv_6,1.23:

niṣṭhāyām iti vartate, saṃprasāraṇam iti ca /
sphī ity etan na svaryate /
styai ṣṭyai śabdasaṃghātayoḥ /
dvayor apy etayoḥ dhātvoḥ styārūpamāpannayoḥ sāmānyena grahaṇam /
styā ity asya prapūrvasya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /
prastītaḥ /
prastītavān /
samprasāraṇe kṛte yaṇvattvaṃ vihatam iti /
niṣṭhānatvaṃ na bhavati /
prastyo 'nyatarasyām (*8,2.54) iti tu pakṣe makāraḥ kriyate /
prastīmaḥ prastīmavān /
prapūrvasya iti kim ? saṃstyānaḥ /
saṃstyānavān /
prastyaḥ ity eva siddhe pūrvagrahaṇam iha api ythā syāt, prasaṃstītaḥ, prasṃstītavān /
tat kathaṃ prapūrvasya iti ṣaṣṭhyarthe bahuvrīhiḥ ? praḥ pūrvo yasya dhātūpasargasamudāyasya sa prapūrvaḥ tadavayavasya styaḥ iti vyadhikaraṇe ṣaṣṭhyau /
tatra prasaṃstītaḥ ity atra api prapūrvasamudāyāvayavaḥ styāśabdo bhavati //

____________________________________________________________________


[#603]

dravamūrti-sparśayoḥ śyaḥ || PS_6,1.24 ||


_____START JKv_6,1.24:

dravamūrtau dravakāṭhinye, sparśe vartamānasya śyaiṅ gatau ity asya dhātor niṣṭhāyāṃ parataḥ samprasāraṇaṃ bhavati /
śinaṃ ghṛtam /
śīnā vasā /
śīnam medaḥ /
dravāvasthāyāḥ kāṭhinyaṃ gatam ity arthaḥ /
śyo 'sparśe (*8,2.47) iti niṣthānatvam /
sparśe - śītaṃ vartate /
śīto vāyuḥ /
śītamudakam /
guṇamātre tadvati ca asya śītaśabdasya vṛttir draṣṭavyā /
dravamūrtisparśayoḥ iti kim ? saṃśyāno vṛścikaḥ //


____________________________________________________________________


prateś ca || PS_6,1.25 ||


_____START JKv_6,1.25:

śyaḥ iti vartate /
prater uttarasya śyāyater niṣṭhāyāṃ parataḥ samprasaraṇaṃ bhavati /
pratiśīnaḥ /
pratiśīnavān /
dravamūrtisparśābhyām anyatra api yathā syāt iti sūtrārambhaḥ //

____________________________________________________________________


vibhāṣā 'bhy-ava-pūrvasya || PS_6,1.26 ||


_____START JKv_6,1.26:

śyaḥ iti vartate /
abhi ava ity evaṃ pūrvasya śyāyater niṣthāyāṃ vibhāṣā samprasāraṇam bhavati /
abhiśīnam abhiśyānam /
avaśīnam, avaśyānam /
dravamūrtisparśavivakṣāyām api vikalpo bhavati /
abhiśīnaṃ ghṛtam, abhiśyānaṃ ghṛtam /
avaśīnaṃ medaḥ, avaśyānaṃ medaḥ /
abhiśīto vāyuḥ, abhiśyānaḥ /
avaśītamudakam , avaśyānamudakam /
seyamubhayatravibhāṣā draṣṭavyā /
pūrvagrahaṇasya ca prayojanam, sambhiśyānaṃ, samavaśyānam ity atra mā bhūt iti kecid vyacakṣate , nakilāyam abhyavapūrvaḥ samudāyaḥ iti yo 'tra abhyavapūrvaḥ samudāyastadāśrayo viklapaḥ kasmān na bhavati ? tasmāt atra bhavitavyam eva /
yadi tu na+iṣyate tato yatnānataramāstheyam asmād vihbāṣāvijñānāt /
vyavastheyam /
pūrvagrahaṇasya ca anyat prayojanaṃ vaktavyam //


____________________________________________________________________


śṛtaṃ pāke || PS_6,1.27 ||


_____START JKv_6,1.27:

vibhāṣā ity anuvartate /
śrā pāke ity etasya dhātoḥ ṇyantasya aṇyantasya ca pāke 'bhidheye ktapratyaye parataḥ śṛbhāvo nipātyate vibhāṣā /
śṛtaṃ kṣīram /
śṛtaṃ haviḥ /
vyavasthitavibhāṣā ca+iyam, tena kṣīrahaviṣor nityaṃ śṛbhāvo bhavati, anyatra na bhavati śrāṇā yavāgūḥ śrapitā yavāgūḥ iti /
yadā api bāhye prayojake dvitīyo ṇic utpadyate tadā api niṣyate, śrapitaṃ kṣīraṃ devadattena yajñadattena iti /
śrātir ayam akarmakaḥ karmakartṛviṣayasya pacer arthe vartate, sa ṇyantaḥ api prākṛtaṃ pacyarthamāhuḥ /
tad atra dvayor api śṛtam iti iṣyate /
śṛtaṃ kṣīraṃ svayam eva /
śṛtaṃ kṣīraṃ devadattena /
pākagrahaṇaṃ nipātanaviṣayapradarśanārtham, tena kṣīrahaviṣor eva //

____________________________________________________________________


[#604]

pyāyaḥ pī || PS_6,1.28 ||


_____START JKv_6,1.28:

vibhāṣā ity eva /
opyāyī vṛddhau ity asya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ity ayam ādeśo bhavati /
pīnaṃ mukham /
pīnau bāhū /
pīnamuraḥ /
iyam api vyavasthitavibhāṣā+eva /
tena anupasargasya nityaṃ bhavati, sopasargasya tu na+esva bhavati /
āpyānaścandramāḥ /
āṅpūrvasyāndhūdhasoḥ bhavaty eva, āpīno 'ndhuḥ, āpīnamūdhaḥ iti //


____________________________________________________________________


liḍ-yaṅoś ca || PS_6,1.29 ||


_____START JKv_6,1.29:


vibhāṣā iti nivṛttam /
pyāyaḥ pī (*6,1.28) ity etat caśabdena anukṛṣyate /
liṭi yaṅi ca parataḥ pyāyaḥ pī ity ayam ādeśo bhavati /
āpipye, āpipyāte, āpipyire /
paratvāt pībhāve kṛte punaḥ prasaṅgavijñānāt dvirvacanam, eranekācaḥ iti yaṇādeśaḥ /
yaṅi - āpepīyate, āpepīyete, apepīyante //


____________________________________________________________________


vibhāṣā śveḥ || PS_6,1.30 ||


_____START JKv_6,1.30:

liḍyṅoḥ iti vartate, samprasaraṇam iti ca /
liṭi yaṅi ca śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāva, śiśvāya /
śuśuvatuḥ, śiśviyatuḥ /
yagi - śośūyate, śeśvīyate /
tad atra yaṅi samprasāraṇam aprāptaṃ vibhāṣa vidhīyate /
liṭi tu kiti yajāditvāt nityaṃ prāptaṃ, tatra sarvatravikalpo bhavati ity eṣā ubhayatravibhāṣā /
yadā ca dhātor na bhavati tadā liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya api na bhavati //


____________________________________________________________________


ṇau ca saṃś-caṅoḥ || PS_6,1.31 ||


_____START JKv_6,1.31:

vibhāṣā śveḥ (*6,1.30) iti vartate /
sanpare caṅpare ca ṇau parataḥ śvayater dhātoḥ vibhāṣā samprasāraṇaṃ bhavati /
śuśāvayiṣati /
caṅi - aśūśavat, aśiśvayat /
samprasāraṇaṃ samprasāraṇāśrayaṃ ca balīyo bhavati iti vacanād antaraṅgam api vṛddhyādikaṃ samprasāraṇena bādhyate /
kṛte tu saṃprasāraṇe vṛddhir āvādeśaś ca /
tataḥ oḥ pu-yaṇ-jy-apare (*7,4.80) ity etad vacanaṃ jñāpakaṃ ṇau kṛtasthānivadbhāvasya, iti sthānivadbhāvāt śuśabdo dvirucyate //


____________________________________________________________________


hvaḥ saṃprasāraṇam || PS_6,1.32 ||


_____START JKv_6,1.32:

ṇau ca saṃścaṅoḥ (*6,1.31) iti vartate /
sanpare caṅpare ca nau parato hvaḥ saṃprasāraṇaṃ bhavati /
juhāvayiṣati, juhāvayiṣtaḥ, juhāvayiṣanti /
ajūhavat, ajūhavatām, ajūhavan /
saṃprasāraṇasya balīyastvāt śācchāsāhvāvyāvepāṃ yuk (*7,3.37) iti prāgeva yuk na bhavati /
samprasāraṇam iti vartamāne punaḥ samprasāraṇam ity uktaṃ vibhāṣā ity asya nivṛttyartham /
hvaḥ samprasāraṇam abhyastasya ity ekayogena siddhe pṛthagyogakaranam anabhyastanimittapratyayavyavadhāne samprasāraṇābhāvajñāpanārtham /
hvayakam icchati hvāyakīyate /
hvāyakīyateḥ san jihvāyakīyiṣati //


____________________________________________________________________


[#605]

abhyastasya ca || PS_6,1.33 ||


_____START JKv_6,1.33:

hvaḥ iti vartate, tad abhyastasya ity anena vyadhikaraṇam /
abhyastasya yo hvayatiḥ /
kaś ca abhyastasya hvayatiḥ ? kāraṇam /
tena abhyastakāraṇasya hvayatiḥ prāg eva dvirvacanāt samprasāraṇaṃ bhavati /
juhāva /
juhūyate /
juhūṣati //


____________________________________________________________________


bahulaṃ chandasi || PS_6,1.34 ||


_____START JKv_6,1.34:

havaḥ iti vartate /
chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati /
indrāgnī huve /
devīṃ sarasvatīṃ huve /
hveño laṭi ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kṛte samprasāraṇamuvaṅādeśaś ca /
na ca bhavati /
hvayāmi marutaḥ śivān /
hvayāmi devāṃ //


____________________________________________________________________


cāyaḥ kī || PS_6,1.35 ||


_____START JKv_6,1.35:

bahulaṃ chandasi iti vartate /
cāyater dhātoḥ chandasi viṣaye bahulaṃ kī ity ayam ādeśo bhavati /
viyantā nyanyaṃ cikyurna nicikyuranyam /
liṭi usi rūpam /
na bhavati /
agner jyotir nicāyyaḥ //


____________________________________________________________________


apaspṛdhethām-ānṛcur-ānṛhuś-cicyuṣetityāja-śrātāḥ śritam-āśīrāśīrtāḥ || PS_6,1.36 ||


_____START JKv_6,1.36:

chandasi iti vartate /
apaspṛdhethām iti spardha saṅgharṣe ity asya laṅi āthāmi dvivarcanaṃ rephasya saṃprasāraṇam akāralopaś ca nipātanāt /
indraś ca viṣṇo yad apaspṛdhethām /
apaspardhethām iti bhāṣāyām /
apara āha - spardheḥ apapūrvasya liṅi āthāmi samprasaraṇam akāralopaś ca nipātanāt /
bahulaṃ chandasyamaṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /
atra pratyudāharaṇam apāspardhethām iti bhaṣāyām /
ānṛcuḥ, ānṛhuḥ iti /
arca pūjāyām, arha pūjāyam ity anayor dhātvoliṭyusi samprasāraṇam akāralopaś ca nipātanāt /
tato dvirvacanam, uradatvam, ata ādeḥ (*7,4.70) iti dīrghatvam /
tasmān nuḍ dvihalaḥ (*7,4.71) iti nuḍāgamaḥ /
ya ugrā arkamānṛcuḥ /
na vasūnyānṛhuḥ /
ānarcuḥ, ānarhuḥ iti bhāṣāyām /

[#606]

cicyuṣe /
cyuṅ gatau ity asya dhātoḥ liti seśabde abhyāsaya samprasāraṇam aniṭ ca nipātanāt /
cicyuṣe /
cucyuviṣe iti bhāṣāyām /
tityāja /
tyaja hānau ity asay dhātoḥ liṭi abhyāsasya samprasāraṇaṃ nipātyate /
tityāja /
tatyāja iti bhāṣāyām /
śrātāḥ iti /
śrīñ pāke ity etasya dhātoḥ niṣṭhāyāṃ śrābhāvaḥ /
śrātāsta indrasomāḥ /
śritam iti tasya+eva śrīṇāteḥ hrasvatvam /
somo gaurī adhiśritaḥ /
śritā no gṛhāḥ /
anayoḥ śrābhāvaśribhāvayor viṣayavibhāgam icchati, someṣu bahuṣu śrābhāva eva, anyatra śribhāvaḥ iti /
somād anyatra kvacid ekasminn api śrābhāvo dṛśyate /
yadi śrāto juhotana /
tasya śrātāḥ iti bahuvacanasya avivakṣitatvād upasaṃgraho draṣṭavyaḥ /
āśīḥ, āśīrtaḥ iti /
tasya+eva śrīṇāter āṅpūrvasya kvipi niṣṭhāyāṃ ca śīrādeśaḥ, niṣṭhāyāś ca natvābhāvo nipātanāt /
tāmāśīrā duhanti /
āśīrta ūrjam /
kṣīrair madhyata āśīrtaḥ //


____________________________________________________________________


na samprasāraṇe samprasāraṇam || PS_6,1.37 ||


_____START JKv_6,1.37:

samprasārane parataḥ pūrvasya yaṇaḥ samprasāraṇaṃ na bhavati /
vyadha - viddhaḥ /
vyaca - vicitaḥ /
vyeñ - saṃvītaḥ /
ekayogalakṣanam api samprasāraṇam ata eva vacanāt prathamaṃ parasya yaṇaḥ kriyate, pūrvasya ca prasaktaṃ pratiṣidhyate /
samprasāraṇam iti vartamāne punaḥ samprasāranagrahaṇaṃ videśasthasya api samprasāraṇasya pratiṣedho yathā syāt iti /
śva-yuva-maghonām ataddhite (*6,4.133) - yūnaḥ /
yūnā /
samprasāraṇagrahaṇasāmarthyāt eva pūrvasya pratiṣedhe vaktavye svarṇadīrghatvam ekādeśo na sthānivad bhavati /
sati vā sthānivattve vyavadhānametāvadāśrayiṣyate /
ṛci trer uttarapadād ilopaś chandasi /
ṛci parataḥ treḥ samprasāraṇam bhavati uttarapadād ilopaś ca chandasi viṣaye /
tisra ṛcaḥ yasmin tat tṛcaṃ sūktam /
tṛcaṃ sāma /
ṛkpūrabdhūḥpathāmānakṣe (*5,4.74) iti samāsāntaḥ /
chandasi ti kim ? tyṛcaṃ karma /
rayermatau bahulam /
rayiśabdasya chandasi viṣaye matau parato bahulaṃ samprasāraṇaṃ bhavati /
ā revānetu no viśaḥ /
na ca bhavati /
rayimān puṣṭivardhanaḥ //


____________________________________________________________________


[#607]

liṭi vyo yaḥ || PS_6,1.38 ||


_____START JKv_6,1.38:

na samprasāraṇam iti anuvartate /
liṭi parato vayo yakārasya samprasāraṇaṃ na bhavati /
uvāya, ūyatuḥ, ūyuḥ /
liḍgrahaṇam uttarārtham //


____________________________________________________________________


vaś ca asya anyatarasyāṃ kiti || PS_6,1.39 ||


_____START JKv_6,1.39:


asya vayo yakārasya kiti liṭi parato vakārādeśo bhavati anyatarasyām /
ūvatuḥ, ūvuḥ /
ūyatuḥ, ūyuḥ /
kiti iti kim ? uvāya /
uvayitha //


____________________________________________________________________

veñaḥ || PS_6,1.40 ||


_____START JKv_6,1.40:

liṭi ity anuvartate /
veñ tantusantāne ity asya dhātoḥ liti parataḥ samprasāraṇaṃ na bhavati /
vavau, vavatuḥ, vavuḥ /
kiti yajāditvāt dhātoḥ prāptam akityapi liṭy abhyāsasya+ubhayeṣām (*6,1.17) ity abhyāsasya, ataḥ ubhayaṃ pratiṣidhyate //


____________________________________________________________________


lyapi ca || PS_6,1.41 ||


_____START JKv_6,1.41:

veñaḥ ity anuvartate /
lyapi ca parto veñaḥ samprasāraṇaṃ na bhavati /
pravāya /
upavāya /
pṛthagyogakaraṇam uttarārtham //


____________________________________________________________________


jyaś ca || PS_6,1.42 ||

_____START JKv_6,1.42:

lyapi ity eva /
jyā vayohānau ity asya dhātoḥ lyapi parataḥ samprasāraṇaṃ na bhavati /
prajyāya /
upajyāya //


____________________________________________________________________


vyaś ca || PS_6,1.43 ||


_____START JKv_6,1.43:


lyapi ity eva /
vyeñ saṃvaraṇe ity etasya dhātoḥ lyapi parataḥ samprasāraṇaṃ na bhavati /
pravyāya /
upavyāya /
yogavibhāgaḥ uttarārthaḥ //


____________________________________________________________________


vibhāṣā pareḥ || PS_6,1.44 ||


_____START JKv_6,1.44:

lyapi ca vyaś ca iti anuvartate /
parer uttarasya vyeñ ity etasya dhātoḥ lyapi parataḥ vibhāṣā samprasāraṇaṃ na bhavati /
parivīya yūpam, parivyāya /
samprasāraṇe kṛte parapūrvatve ca hrasvasya iti tuka prāpnoti, sa halaḥ (*6,4.2) iti dīrghatvena paratvād bādhyate //


____________________________________________________________________


[#608]

ād eca upadeśe 'śiti || PS_6,1.45 ||


_____START JKv_6,1.45:

dhātoḥ iti vartate /
ejanto yo dhātur upadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati /
glai - glātā /
glātum /
glātavyam /
śo - niśātā /
niśātum /
niśātavyam /
ecaḥ iti kim ? kartā /
hartā /
upadeśe iti kim ? cetā /
stotā /
aśiti iti kim ? glāyati /
mlāyati /
kathaṃ jagle, mamle ? na+evaṃ vijñāyate, śakāra id yasya so 'yaṃ śit iti, kiṃ tarhi, śa eva it śit /
tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ /
eś śakārānto bhavati /
aśiti iti prasajyapratiṣedho 'yam, tena etad āttvam anaimittikaṃ prāg eva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge (*3,1.136) iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc (*3,3.128) ity evam ādi siddham bhavati iti /
ākārādhikārastvayaṃ nityaṃ samyateḥ (*6,1.57) iti yāvat //


____________________________________________________________________


na vyo liṭi || PS_6,1.46 ||


_____START JKv_6,1.46:

vyeñ ity etasya dhātoḥ liṭi parata ākārādeśo na bhavati /
saṃvivyāya /
savivyayitha /
liṭy abhyāsasya+ubhayeṣām (*6,1.17) iti abhyāsasya samprasāraṇam /
ṇali aco ñṇiti (*7,2.115) iti vṛddhiḥ //


____________________________________________________________________


sphurati-sphulatyor ghañi || PS_6,1.47 ||


_____START JKv_6,1.47:

adecaḥ iti vartate /
sphura sphula calane ity etayor dhātvoḥ ecaḥ sthāne ghañi parataḥ ākārādeśo bhavati /
visphāraḥ /
visphālaḥ /
viṣphāraḥ /
viṣphālaḥ sphuratisphulatyor nir-ni-vibhyaḥ (*8,3.76) iti vā ṣatvam //


____________________________________________________________________


krī-iṅ-jīnāṃ ṇau || PS_6,1.48 ||


_____START JKv_6,1.48:

ḍukrīñ dravyavinimaye, iṅ adhyayane ji jaye ity eteṣāṃ dhātūnāṃ ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /
krāpayati /
adhyāpayati /
jāpayati //


____________________________________________________________________


[#609]

sidhyater apāralaukike || PS_6,1.49 ||


_____START JKv_6,1.49:

ṇau ity anuvartate /
ṣidhu hiṃsāsamrādhyoḥ ity asya dhātoḥ apāralaukike 'rthe vartamānasya ecaḥ sthāne ṇau parataḥ ākārādeśo bhavati /
annaṃ sādhayati /
grāmaṃ sādhayati /
apāralaukike iti kim ? tapastāpasaṃ sedhayati /
svānyevainaṃ karmāṇi sedhayanti /
atra hi sidhyatiḥ pāralaukike jñānaviśeṣe vartate /
tāpasaḥ sidhyati jñānaviśeṣamāsādayati, taṃ tapaḥ prayuṅkte /
sa ca jñānaviśeṣaḥ utpannaḥ paraloke janmāntare phalam abhyudayalakṣaṇam upasaṃharan paralokaprayojano bhavati /
iha kasmān na bhavati, annaṃ sādhayati brāhmanebhyo dāsyāmi iti ? sidhyate - ratrārtho niṣpattiḥ /
tasyāḥ prayojanam annam /
tasya yad dānaṃ tat pāralaukikam, na punaḥ siddhir eva iti na ātvaṃ paryudasyate /
sakṣāt paralokaprayojane ca sidhyarthe kṛtavakāśaṃ vacanam evaṃ viṣayaṃ na avagāhate /
sidhyateḥ iti śyanā nirdeśaḥ, ṣidha gatyām ity asya bhauvādikasya nivṛttyarthaḥ //


____________________________________________________________________


mīnāti-minoti-dīṅāṃ lyapi ca || PS_6,1.50 ||


_____START JKv_6,1.50:

ādeca upadeśe (*6,1.45) iti vartate /
mīñ hiṃsāyām, ḍumiñ prakṣepaṇe, dīṅ kṣaye ity eteṣaṃ dhātūnāṃ lyapi viṣaye, cakārād ecaśca viṣaye upadeśe eva prāk pratyayotpatteḥ alo 'nyasya sthāne ākārādeśo bhavati /
pramātā /
pramātavyam /
pramātum /
pramāya /
nimātā /
nimātavyam /
nimātum /
nimāya /
upadātā /
upadātavyam /
upadātum /
upadāya /
upadeśe eva ātvavidhānād ivarṇāntalakṣaṇaḥ pratyayo na bhavati /
ākāralakṣaṇaś ca bhavati, upadāyo vartate /
īṣadupadānam iti ghañyucau bhavataḥ //


____________________________________________________________________


vibhāṣā līyateḥ || PS_6,1.51 ||


_____START JKv_6,1.51:

lyapi iti vartate, ādeca upadeśe iti ca /
līṅ śleṣaṇe iti divādiḥ /
lī śleṣaṇe iti kryādiḥ /
tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /
līyater dhatoḥ lyapi ca ecaśca viṣaye upadeśe eva alo 'ntyasya sthāne vibhāṣā ākārādeśo bhavati /
vilatā /
vilātum /
vilātavyam /
vilāya /
viletā /
viletum /
viletavyam /
vilīya /
nimimīliyaṃ khalacoḥ pratiṣedho vaktavyaḥ /
īṣat pramayaḥ /
pramayo vartate /
īṣannimayaḥ /
nimayo vartate /
īṣad vilayaḥ /
vilayo vartate /
atra tu liyo vyavasthitavibhāṣāvijñānāt siddham /
evaṃ ca pralambhanaśālīnīkaranayoś ca ṇau nityamāttvaṃ bhavati, kastvāmullāpayate, śyeno vartikāmullāpayate //


____________________________________________________________________


[#610]

khideś chandasi || PS_6,1.52 ||


_____START JKv_6,1.52:

vibhāṣā iti vartate /
khida dainye ity asya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā ākāraḥ ādeśo bhavati /
cittaṃ cikhāda /
cittaṃ cikheda /
chandasi iti kim ? cittaṃ khedayati //


____________________________________________________________________


apaguro ṇamuli || PS_6,1.53 ||


_____START JKv_6,1.53:

gurī udyamane ity asya dhātoḥ apapūrasya ṇamuli parataḥ ecaḥ sthāne vibhāṣā ākāraḥ ādeśo bhavati /
apagāramapagāram /
apagoramapagoram /
ābhīkṣṇye ṇamul ca (*3,4.22) iti ṇamul /
asyapagāram yudhyante, asyapagoram yudhyante ity atra dvitīyāyāṃ ca (*3,4.56) iti ṇamul //


____________________________________________________________________

ci-sphuror ṇau || PS_6,1.54 ||


_____START JKv_6,1.54:

ciñ sphura ity etayoḥ dhātvoḥ ṇau parataḥ ecaḥ sthāne vibhāṣa ākārādeśo bhavati /
cāpayati, cayayati /
sphārayati, sphorayati //

____________________________________________________________________


prajane vīyateḥ || PS_6,1.55 ||


_____START JKv_6,1.55:

ṇau iti vartate /
vī gatiprajanakāntyasanakhādaneṣu ity asya dhātoḥ prajane vartamānasya ṇau parataḥ vibhāṣā ākārādeśo bhavati /
purovāto gaḥ pravāpayati, purovāto gāḥ pravāyayati /
garbhaṃ grāhayati ity arthaḥ /
prajano hi janmana upakramo garbhagrahaṇam //


____________________________________________________________________


bibheter hetubhaye || PS_6,1.56 ||


_____START JKv_6,1.56:

ṇau iti vartate, vibhāṣā iti ca /
hetur iha pāribhāṣikaḥ svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam /
tatra vartamānasya ñibhī bhaye ity asya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati /
muṇḍo bhāpayate, muṇḍo bhīṣayate /
jaṭilo bhāpayate, jaṭilo bhīṣayate /
bhīsmyor hetubhaye (*1,3.38) ity ātmanepadam /
bhiyo hetubhaye ṣuk (*7,3.40) /
sa ca āttvapakṣe na bhavati /
libhiyoḥ īkārapraśleṣanirdeśād īkārāntasya bhiyaḥ ṣuk vidhīyate /
hetubhaye iti kim ? kuñcikayainaṃ bhāyayati /
atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt //


____________________________________________________________________


nityaṃ smayateḥ || PS_6,1.57 ||


_____START JKv_6,1.57:

ṇau iti vartate, hetubhaye iti ca /
nityagrahaṇād vibhāṣā iti nivṛttam /
ṣmiṅ īṣaddhasane ity asya dhātoḥ hetubhaye 'rthe ṇau parato nityamakārādeśo bhavati /
muṇḍo vismāpayate /
jaṭilo vismāpayate /
bhaye iti kim ? kuñcikayā enaṃ vismāpayati /
bhayaśabdena hetvarthasāmānyā, iha smayater artho 'bhidhīyate /
na hi mukhye bhaye smayater vṛttir asti //


____________________________________________________________________


[#611]

sṛji-dṛśor jñaly am akiti || PS_6,1.58 ||


_____START JKv_6,1.58:

sṛja visarge, dṛśir prekṣaṇe ity etayoḥ dhātvoḥ jñalādāvakiti pratyaye parataḥ am āgamo bhavati /
sraṣṭā /
sraṣṭum /
sraṣṭavyam /
draṣṭā /
draṣṭum /
draṣṭavyam /
laghūpadhaguṇāpavādo 'yam amāgamaḥ /
asrākṣīt /
adrākṣīt /
sici vṛddhiḥ ami kṛte bhavati, pūrvaṃ tu bādhyate /
jñali iti kim ? sarjanam /
darśanam /
akiti iti kim ? sṛṣṭaḥ /
dṛṣṭaḥ /
dhātoḥ svarūpagrahaṇe tatprataye kāryavijñānād iha na bhavati, rajjusṛḍbhyām, devadṛgbhyām iti //


____________________________________________________________________


anudāttasya ca rdupadhasya anyatarsyām || PS_6,1.59 ||


_____START JKv_6,1.59:

upadeśe iti vartate, jñalyam akiti iti ca /
upadeśe 'nudāttasya dhātoḥ ṛkāropadhasya jñalādāvakiti pratyaye parato 'nyatarasyām amāgamo bhavati /
traptā, tarpitā, tarptā /
draptā, darpitā, darptā /
tṛpa prīṇane, dṛpa harṣamocanayoḥ, ity etau radhādī dhatū, tayoḥ iḍāgamaḥ radhādibhyaś ca (*7,2.45) iti vikalpyate /
anudāttopadeśaḥ punar amartha eva /
anudāttasya iti kim ? varḍhā, varḍhum, varḍhavyam /
vṛhū udyamane ity ayam udāttopadeśaḥ ūditvāccāsyeḍ vikalopyate /
ṛdupadhasya iti kim ? bhettā /
chettā /
jñali ity eva, tarpaṇam /
darpaṇam /
akiti ity eva, tṛptaḥ /
dṛptaḥ //

____________________________________________________________________


śīrṣaṃś chandasi || PS_6,1.60 ||


_____START JKv_6,1.60:

śīrṣan iti śabdāntaraṃ śiraḥśabdena samānārthaṃ chandasi viṣaye nipātyate, na punar ayam ādeśaḥ śiraḥśabdasya /
śo 'pi hi chandasi prayujyata eva /
śīrṣṇā hi tatra somaṃ krītaṃ haranti /
yatte śīrṣṇo daurbhāgyam /
chandasi iti kim ? śiraḥ //


____________________________________________________________________


ye ca taddhite || PS_6,1.61 ||


_____START JKv_6,1.61:

śīrṣan iti vartate /
ādeśo 'yam iṣyate /
sa katham ? taddhite iti hi paraṃ nimittam upādīyate, sa tadanurūpāṃ prakṛtiṃ śiraḥśabdam ākṣipati /
yakārādau taddhite parataḥ śiraḥśabdasya śīrṣannādeśo bhavati /
śirṣaṇyo hi mukhyo bhavati /
śīrṣaṇyaḥ svaraḥ /
śirasi bhavaḥ iti śarīra-avayavāc ca (*4,3.55) iti yat, ye ca abhāva-karmaṇoḥ (*6,4.138) iti prakṛtibhāvaḥ /
taddhite iti kim ? śiraḥ icchati śirasyati /
vā keśeṣu /
śirasaḥ śīrṣannādeśo vaktavyaḥ /
śīṣarṇyāḥ keśāḥ, śirasyāḥ keśāḥ //


____________________________________________________________________

[#612]

aci śīrṣaḥ || PS_6,1.62 ||


_____START JKv_6,1.62:

śjādau taddhite śirasaḥ śīrṣaśabdaḥ ādeśo bhavati /
hastiśirasaḥ apatyaṃ hāstiśīrṣiḥ /
bāhvādibhyaś ca (*4,1.96) iti iñ /
sthūlaśirasaḥ idaṃ sthau laśīrṣam /
śīrṣanbhāve hi an (*6,4.167) iti prakṛtibhāvaḥ syāt /
hāstiśīrṣiśabdāt striyām iño 'ṇ-iñor anārṣayoḥ ṣyaṅādeśe kṛte śīrṣasya śiraḥśabdagrahaṇena grahaṇāt śīrṣannādeśaḥ prāpnoti /
tatra prakṛtibhāve sati hāstiśīrṣaṇyā ity aniṣṭaṃ rūpaṃ syāt /
iṣyate tu hāstiśīrṣyā iti /
tat katham ? kartavyo 'tra yatnaḥ /
aṇiñantād vā paraḥ pratyayaḥ ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād vyavadhānam //


____________________________________________________________________


pad-dan-no-mās-hṛn-niś-asan-yūṣan-doṣan-yakañ-chakann-udann-āsañ chasprabhṛtiṣu || PS_6,1.63 ||


_____START JKv_6,1.63:

pāda danta nāsikā māsa hṛdaya niśā asṛj yūṣa doṣa yakṛt śakṛt udaka āsana ity eteṣāṃ śabdānāṃ sthāne śasprabhṛtipratyayeṣu parataḥ pad dat nas mās hṛd niś asan yūṣan doṣan yakan śakan udan āsan ity ete ādeśāḥ yathāsaṅkhyaṃ bhavanti /
pad - nipadaścaturo jahi /
padā vartaya goduham /
pādaḥ pat (*6,4.130) /
dat - yā dato dhāvate tasyai śyāvadan /
nas - sūkarastvā khanannasā /
mās - māsi tvā paśyāmi cakṣuṣā /
hṛd - hṛdā pūtaṃ manasā jātavedo /
niś - amāvāsyāyāṃ niśi yajet /
asan - asikto 'snā 'varohati /
yūṣan - yā pātrāṇi yūṣṇa āsecanāni /
doṣan - yatte doṣṇo daurbhāgyam /
yakan - yakno 'vadyati /
śakan - śakno 'vadyati /
udan - udno divyasya no dehi /
āsan - āsani kiṃ labhe madhūni /
śasprabhṛtiṣu iti kim ? pādau te pratipīḍyau /
nāsike te kṛśe /
kecid atra chandasi ity anuvartayanti /
apare punar aviśeṣeṇa+icchanti /
tathā hi bhāṣāyām api padādayaḥ śabdāḥ prayujyante /
vyāyāmakṣuṇṇagātrasya padbhyāmudvartitasya ca /
vyādhayo na+upasarpanti vainateryāmavoragāḥ //
ity evam ādayaḥ /
anyatarasyām ity etad anuvartayanti /
tena pādādayo 'pi prayujyante /
śasprabhṛtiṣu iti prakārārthe prabhṛtiśabda iti śalā doṣaṇī ity atra api doṣannādeśo bhavati /
padādiṣu māṃspṛtsnūnām upasaṅkhyānam /
māṃsa pṛtanā sānu ity eteṣāṃ sthāne yathāsaṅkhyam māṃs pṛt snu ity ete ādeśāḥ bhavanti /
māṃspacanyā ukhāyāḥ /
māṃsapacanyā iti prāpte /
pṛtsu martyam /
pṛtanāsu martyam iti prāpte /
na te divo na pṛthivyā adhisnuṣu /
adhisānuṣu iti prāpte /

[#613]

nas nāsikāyā yattaskṣudreṣu /
nāsikāyā nasbhāvo vaktavyaḥ yat tas kṣudra ity eteṣu parataḥ /
nasyam /
nastaḥ /
naḥkṣuḥ /
yati varṇanagarayor na+iti vaktavyam /
nāsikyo varṇaḥ /
nāsikyaṃ nagaraṃ //


____________________________________________________________________


dhātvādeḥ ṣaḥ saḥ || PS_6,1.64 ||


_____START JKv_6,1.64:

dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /
ṣaha - sahate /
ṣica - siñcati /
dhātugrahaṇaṃ kim ? soḍaśa /
ṣoḍan /
ṣaṇḍaḥ /
ṣaḍikaḥ /
ādeḥ iti kim ? kaṣati /
laṣati /
kṛṣati /
ādeśa pratyayayoḥ (*8,3.59) ity atra ṣatvavyavasthārtham ṣādayo dhātavaḥ kecid upadiṣṭāḥ /
ke punas te ? ye tathā paṭhyante /
athavā lakṣaṇaṃ kriyate, ajdantyaparāḥ sādayaḥ ṣopadeśāḥ smisvidisvadisvañjisvapitayaś ca, sṛpisṛjistṛstyāsekṣṛvarjam /
subdhātuṣṭhivuṣvaṣkatīnāṃ satvapratiṣedho vaktavyaḥ /
ṣoḍīyati /
ṣaṇḍīyati /
ṣṭhīvati /
ṣvaṣkate /
ṣṭhivu ity asya dvitīyasthakāraṣṭhakāraś ca+iṣyate /
tena teṣṭhīvyate, ṭeṣṭhīvyate iti ca abhyāsarūpaṃ dvidhā bhavati //


____________________________________________________________________


ṇo naḥ || PS_6,1.65 ||


_____START JKv_6,1.65:

dhātor ādeḥ ity anuvartate /
dhātor āder ṇakārasya nakāra ādeśo bhavati /
ṇīñ - nayati /
ṇama - namati /
ṇaha - nahyati /
dhātvādeḥ ity eva, aṇati /
subdhātor ayam api neṣyate, ṇakāram icchati ṇakārīyati /
upasargād asamāse 'pi ṇopadeśasya (*8,4.14) ity atra ṇatvavidher vyavasthārthaṃ ṇādayo dhātvaḥ kecid upadiṣyante /
ke punas te ? ye tathā paṭhyante /
athavā lakṣaṇaṃ kriyate, sarve ṇādayo ṇopadeśāḥ, nṛtīnandinardinakkanāṭināthṛnādhṛvarjam //


____________________________________________________________________


lopo vyor vali || PS_6,1.66 ||


_____START JKv_6,1.66:

dhatoḥ iti prakṛtaṃ yat tad dhātvādeḥ iti punar dhātugrahaṇān nivṛttam /
tena dhātor adhātośca vakārayakārayoḥ vali parato lopo bhavati /
div - didivān, didivāṃsau, didivāṃsaḥ /
ūyī - ūtam /
knūyī - knūtam /
godhāyā ḍhrak (*4,1.129) /
ghaudheraḥ /
paceran /
yajeran /
vakārasya - jīveradānuk, jīradānuḥ /
sriveḥ - āsremāṇam /
uṇādayo bahulam (*3,3.1) iti bahulavacanāc ccḥ-voḥ ś-ūḍ-anunāsike ca (*6,4.19) iti ūṭḥ na bhavati /
bali iti kim ? ūyyate /
knūyyate /
ūrvaṃ lopagrahaṇaṃ kim ? verapṛktalopāt pūrvaṃ vali lopo yathā syāt /
kaṇḍūyateḥ kvip-kaṇḍūḥ /
lolūyateḥ - lolūḥ /
vraścādīnām upadeśasāmarthyāt vali lopo na bhavati /
vṛścati /
vavṛśca ity atra api hi samprasāraṇahalādiḥśeṣayor bahiraṅgatvāt prāpnoti //


____________________________________________________________________


[#614]

ver apṛktasya || PS_6,1.67 ||


_____START JKv_6,1.67:

lopaḥ iti vartate /
veḥ iti kvibādayo viśeṣān anubandhān utsṛjya sāmānyena gṛhyante /
ver apṛktasya lopo bhavati /
brahmabhrūṇavṛtreṣu kvip (*6,2.87) /
brahmahā /
mrūṇahā /
spṛśo 'nudake kvin (*6,2.58) /
ghṛtaspṛk /
tailaspṛk /
bhajo ṇviḥ (*3,2.62) /
ardhabhāk /
pādabhāk /
turīyabhāk /
apṛktasya iti kim ? vṛdṛbhyāṃ kvin darviḥ /
kṛgṛśṛsṛjāgṛbhyaḥ kvi /
jāgṛviḥ //


____________________________________________________________________


hal-ṅy-ābbhyo dīrghāt su-ti-sy-apṛktaṃ hal || PS_6,1.68 ||


_____START JKv_6,1.68:

lopa iti vartate /
tad iha laukikena arthavat karmasādhanaṃ draṣṭavyam /
lupyate iti lopaḥ /
halantād, ṅyantād ābantāc ca dīrghāt paraṃ su ti si ity etad apṛktaṃ hal lupyate /
halantāt sulopaḥ - rājā /
takṣā /
ukhāsrat /
parṇadhvat /
ṅyantāt - kumārī /
gaurī /
śārṅgaravī /
ābantāt - khaṭvā /
bahurājā /
kārīṣagandhyā /
halantād eva tilopaḥ silopaś ca /
tatra tilopastāvat - abibhar bhavāt /
bhṛño laṅi tipi ślau bhṛñāmit ity abhyāsasya ittvam /
ajāgar bhabān /
silopaḥ-abhino 'tra acchino 'tra /
dasya rephaḥ /
halṅyābbhyaḥ iti kim ? grāmaṇīḥ /
senanīḥ /
dīrghāt iti kim ? niṣkauśāmbiḥ /
atikhaṭvaḥ /
sutisi iti kim ? abhaitsīt /
tipā sahacaritasya siśabdasya grahaṇāt sico grahaṇaṃ na asti /
apṛktam iti kim ? bhinatti /
chinatti /
hali iti kim ? bibheda /
ciccheda /
atha kimarthaṃ halantāt sutisināṃ lopo vidhīyate, saṃyogāntalopena+eva siddham ? na sidhyati /
rājā, takṣā ity atra saṃyogāntalopasya asiddhatvān nalopo na syāt /
ukhāsrat, parṇadhvat ity atra apadantatvād dattvaṃ ca na syāt /
abhino 'tra ity atra ato roraplutādaplute (*6,1.113) ity uttvaṃ na syāt /
abibhar bhavān ity atra tu rāt sasya (*8,3.24) iti niyamāl lopa eva na syāt /
saṃyogāntasya lope hi nalopādir na sidhyati /
rāttu te na+eva lopaḥ syād dhalas tasmād vidhīyate //


____________________________________________________________________


eṅ hrasvāt sambuddheḥ || PS_6,1.69 ||


_____START JKv_6,1.69:

lopaḥ iti vartate, hal iti ca /
apṛktam iti na adhikriyate, tathā ca pūrvasūtre punar apṛktagrahaṇaṃ kṛtam /
eṅantāt prātipadikāt hrasvantāc ca paro hal lupyate sa cet sambuddher bhavati /
eṅantāt - he agne /
he vāyo /
hrasvāntāt - he devadatta /
he nadi /
he vadhu /
he kuṇḍa /
kuṇḍaśabdāt ato 'm (*7,1.24) iti am /
ami pūrvaḥ (*6,1.107) iti pūrvatve krte lahmātrasya makārasya lopaḥ /
he katarat ity atra ḍidayam adḍādeśaḥ, tatra ṭilope sati hrasvābhāvān na asti sambuddhilopaḥ /
eṅgrahaṇam kriyate sambuddhiguṇabalīyastvāt //


____________________________________________________________________


[#615]

śeḥ chandasi bahulam || PS_6,1.70 ||


_____START JKv_6,1.70:

śi ity etasya bahulaṃ chandasi viṣaye lopo bhavati /
yā kṣetrā /
yā vanā /
yāni kṣetrāṇi /
yāni vanāni //


____________________________________________________________________


hrasvasya piti kṛti tuk || PS_6,1.71 ||


_____START JKv_6,1.71:

piti kṛti parato hrasvāntasya dhātoḥ tugāgamo bhavati /
agnicit /
somasut /
prakṛtya /
prahṛtya /
upastutya /
hrasvasya iti kim ? ālūya /
grāmaṇīḥ /
piti iti kim ? kṛtam /
hṛtam /
kṛti iti kim ? paṭutaraḥ /
paṭutamaḥ /
grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya asiddhatvāt tug na bhavati //


____________________________________________________________________

saṃhitāyām || PS_6,1.72 ||


_____START JKv_6,1.72:

adhikāro 'yam anudāttaṃ padam ekavarjam (*6,1.158) iti yāvat /
prāg etasmat sūtrād ita uttaraṃ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /
vakṣyati - iko yaṇaci (*6,1.77), dadhyatra /
madhvatra /
saṃhitāyām iti kim ? dadhi atra /
madhu atra //


____________________________________________________________________


che ca || PS_6,1.73 ||


_____START JKv_6,1.73:


hrasvasya tuk iti vartate /
chakāre parataḥ saṃhitāyāṃ viṣaye hrasvasya tugāgamo bhavati /
icchati /
yacchati /
hrasva eva atra āgamī, na tu tadantaḥ /
tena cicchadatuḥ, cicchiduḥ ity atra tuk abhyāsasya grahaṇena na gṛhyate iti haladiḥśeṣeṇa na nivartyate, nāvayavāvayavaḥ samudāyāvayavo bhavati iti //


____________________________________________________________________


āṅ-māṅoś ca || PS_6,1.74 ||


_____START JKv_6,1.74:

tuk iti anuvartate, che iti ca /
āṅo ṅita īṣadādiṣu caturṣvartheṣu vartamānasya, māṅaś ca pratiṣedhavacanasya chakāre paratastugāgamo bhavati /
padāntād vā (*6,1.76) iti vikalpe prāpte nityaṃ tugāgamo bhavati /
īṣadarthe - īṣacchāyā ācchāyā /
kriyāyoge - ācchādayati /
maryādābhividhyoḥ - ā cchāyāyāḥ āccāyam /
māṅaḥ khalv api - mā cchaitsīt /
mā cchidat /
ṅidviśiṣṭagrahaṇaṃ kim ? āchāyā, ācchāyā /
pramāchandaḥ, pramācchandaḥ //


____________________________________________________________________


[#616]

dīrghāt || PS_6,1.75 ||


_____START JKv_6,1.75:

che tuk iti vartate /
dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya tugāgamo bhavati /
hrīcchati /
mlecchati /
apacācchāyate /
vicācchāyate //


____________________________________________________________________


padāntād vā || PS_6,1.76 ||


_____START JKv_6,1.76:

dīrghāt che tuk iti vartate /
padāntād dīrghāt paro yaḥ chakāraḥ tasmin pūrvasya tasya+eva dīrghasya pūrveṇa nityaṃ prāpto vā tugāgamo bhavati /
kuṭīcchāyā, kuṭīchāyā /
kuvalīcchāyā, kuvalīchāyā /
viśvajanādīnāṃ chadasi vā tugāgamo bhavati iti vaktavyam /
viśvajanacchatram, viśvajanachatram /
nacchāyāṃ karavo 'param /
na chāyāṃ karavo 'param //


____________________________________________________________________


iko yaṇaci || PS_6,1.77 ||


_____START JKv_6,1.77:

aci parataḥ iko yaṇādeśo bhavati /
dadhyatra /
madhvatra /
kartrartham /
lākṛtiḥ /
ikaḥ plutapūrvasya savarnadīrghabādhanārthaṃ yaṇādeśo vaktavyaḥ /
bho3i indram /
bho3yindram /
aci iti ca ayam adhikāraḥ saṃprasāraṇāc ca (*6,1.108) iti yāvat //


____________________________________________________________________


eco 'y-av-āy-āvaḥ || PS_6,1.78 ||


_____START JKv_6,1.78:

ecaḥ sthāne aci parataḥ ay av āy āv ity ete ādeśāḥ yathāsaṅkhyam bhavanti /
cayanam /
lavanam /
cāyakaḥ /
lāvakaḥ /
kayete /
yayete /
vāyāvavaruṇaddhi //

____________________________________________________________________


vānto yi pratyaye || PS_6,1.79 ||


_____START JKv_6,1.79:

yo 'yam ecaḥ syāne vantādeśaḥ okārasya av, aukārasya āv, sa yakārādau pratyaye parato bhavati /
bābhravyaḥ /
māṇḍavyaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
nāvyo hradaḥ /
vāntaḥ iti kim ? rāyam icchati raiyati /
yi iti kim ? yobhyām /
naubhyām /
pratyaye iti kim ? goyānam /
nauyānam /

[#617]

goryūtau chandasi /
gośabdasya yūtau parataḥ chandasi visaye vāntādeśo vaktavyaḥ /
ā no mitrāvaruṇā ghṛtairgavyūtimukṣatam /
chandasi iti kim ? goyūtiḥ /
adhvaparimāṇe ca /
goryūtau parato vāntādeśo vaktavyaḥ /
gavyūtimātram adhvānaṃ gataḥ //


____________________________________________________________________


dhātos tannimittasya+eva || PS_6,1.80 ||


_____START JKv_6,1.80:

ecaḥ iti vartate, vānto yi pratyaye iti ca /
dhātor ya ec tannimitto yakārādipratyayanimittaḥ, tasya yakārādau pratyaye parato vāntādeśo bhavati /
lavyam /
pavyam /
avaśyalāvyam /
avaśyapāvyam /
dhātoḥ iti kim ? prātipadikasya niyamo ma bhūt /
tatra ko doṣaḥ ? bābhravyaḥ ity atraa+eva syāt, iha na syāt gavyam, nāvyam iti /
tannimittasya iti kim ? atannimittasya mā bhūt /
upoyate /
auyata /
lauyamāniḥ /
pauyamāniḥ /
ata iñ (*4,1.95) /
evakārakaraṇam kim ? dhātvavadhāraṇam yathā syāt, tannimittāvadhāraṇam mā bhūt iti tānimittasya hi dhātoś ca adhātoś ca bhavati /
bābhravyaḥ /
avaśyalāvyam /
lavam //


____________________________________________________________________


kṣayya-jayyau śakyārthe || PS_6,1.81 ||


_____START JKv_6,1.81:

kṣi ji ity etayor dhātvoḥ yati ratyaye parataḥ śakyārthe gamyamāne ekārasya ayādeśo nipātyate /
śakyaḥ kṣetum kṣayyaḥ /
śakyo jetum jayyaḥ /
śakyārthe iti kim ? kṣeyaṃ pāpam /
jeyo vṛṣalaḥ //


____________________________________________________________________

krayyas tadarthe || PS_6,1.82 ||


_____START JKv_6,1.82:

krīṇāteḥ dhātoḥ tadarthe krayārtheṃ yat tasminn abhidheye yati pratyaye parataḥ ayādeśo nipātyate /
krayyo gauḥ /
krayyaḥ kambalaḥ /
krayārthaṃ yaḥ prasāritaḥ sa ucyate /
tadarthe iti kim ? kreyaṃ no dhānyaṃ, na ca asti krayyam //


____________________________________________________________________


bhyyapravayye ca cchandasi || PS_6,1.83 ||


_____START JKv_6,1.83:

bibheter dhātoḥ rapurvasya ca vī ity etasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate /
bhyyaṃ kilāsīt /
vatsatarī pravayyā /
bhayyeti kṛtyalyuṭo bahulam (*3,3.113) ity apadāne yat pratyayaḥ /
bibhety asmād iti bhyyam /
pravyyā iti striyām eva nipātanam /
anyatra praveyam ity eva bhavati /
chandasi iti kim ? bheyam praveyam /
hradayyā āpa upasaṅkhyānam /
hradayyā āpaḥ /
hrade bhavā, bhave chandasi (*4,4.110) iti yat pratyayaḥ //


____________________________________________________________________


[#618]
ekaḥ pūrvaparayoḥ || PS_6,1.84 ||


_____START JKv_6,1.84:

adhikāro 'yam /
khyatyāt parasya (*6,1.112) iti prāg etasmāt sūtrāt iti uttaraṃ yad vakṣyāmas tatra pūrvasya parasya dvayor api sthāne ekādeśo bhavati ity etad veditavyam /
vakṣyati ād guṇaḥ (*6,1.87) iti /
tatra aci pūrvasya avarṇāt ca parasya sthāne eko guṇo bhavati /
khaṭvendraḥ mālendraḥ /
pūrvaparagrahaṇaṃ dvayor api yugapadādeśapratipattyartham, ekasya+eva hi syāt, nobhe saptamīpañcamyau yugapat prakalpike bhavataḥ iti /
ekagrahaṇam pṛthagādeśanivṛttyarthaṃ, sthānibhedād dhi bhinnādiṣu natvavad dvāvādeśau syātām //


____________________________________________________________________


antādivac ca || PS_6,1.85 ||


_____START JKv_6,1.85:

ekaḥ iti vartate, pūrvaparayoḥ iti ca /
ekaḥ pūrvaparayoḥ (*6,1.84) iti yo 'yam ekādeśo vidhīyate sa pūrvasya antavad bhavati, parasyādivad bhavati /
yathā tasyāntaḥ ādir vā tadantarbhūtaḥ tadgrahaṇena gṛhyate, tadvadekādeśo 'pi tadgrahaṇena grhyate ity eṣo 'tideśārthaḥ /
brahmabandhūḥ ity atra brahmabandhu iti prātipadikam, ūṅ iti aprātipadikam, tayoḥ prātipadikāprātipadikayor yaḥ ekādeśaḥ sa prātipadikasya antavad bhavati, yathā śakyate kartuṃ ṅyāp prātipadikāt (*4,1.1) iti svādividhiḥ /
vṛkṣau ity atra subaukāraḥ asubakāraḥ, tayoḥ subasupor ekādeśaḥ supaḥ ādivad bhavati, yathā śakyate vaktuṃ subantaṃ padam iti /
varṇāśrayavidhau ayam anatādivadbhāvo nisyate /
tathā hi khaṭvābhiḥ ity atra antavadbhāvābhāvāt ato bhisa ais (*7,1.9) iti na bhavati /
hvayateḥ juhāva iti samprasāraṇapūrvatvasya ādivadbhāvāhāvāt āta au ṇalaḥ (*7,1.34) iti na bharvāta /
asyai aśvaḥ, asyā aśvaḥ iti vṛddhir eci (*6,1.88) iti vṛddhiḥ, eṅaḥ padāntādati (*6,1.109) ity atra vidhau ādivan na bhavati /
pūrvaparasamudāya ekādeśasya sthānī, sa hi tena nivartayate /
tatra avayavayor ānumānikaṃ sthānitvam iti tadāśrayaṃ kāryaṃ sthānivadbhāvād aprāptam ity antādivadbhāvo vidhīyate //


____________________________________________________________________


ṣatva-tukor asiddhaḥ || PS_6,1.86 ||


_____START JKv_6,1.86:

ṣatve tuki ca kartavye ekadeśo 'siddho bhavati, siddhakāryaṃ na karoti ity arthaḥ /
asiddhavacanam ādeśalakṣaṇapratiṣedhartham, utsargalakṣaṇabhāvārthaṃ ca /
ko 'sicat ity atra eṅaḥ padāntādati (*6,1.109) iti ekādeśasya paraṃ pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, tadasiddhatvān na bhavati /
ko 'sya, yo 'sya, ko 'smai, yo 'smai ity ekādeśasya asiddhatvāt iṇaḥ iti ṣatvaṃ na bhavati /
tugvidhau - adhītya, preta ity atra+ekādeśasya asiddhatvāt hrasvasya piti kṛti tuk (*6,1.71) iti tug bhavati /
samprasāranaṅīṭsu pratiṣedho vaktavyaḥ /

[#619]

samprasāraṇe - brahmahūṣu /
samprasāraṇapūrvatvasya asiddhatvāt ṣatvaṃ na prāpnoti /
ṅau - vṛkṣe cchatram, vṛkṣe chatram /
iṭi - apace cchatram, apace chatram /
ādguṇasya asiddhatvād hrasvalakṣaṇo nityo 'tra tuk prāpnoti, dīrghāt, padāntād vā (*6,1.76) iti tugnikalpa iṣyate //


____________________________________________________________________


ādguṇaḥ || PS_6,1.87 ||


_____START JKv_6,1.87:

aci ity anuvartate /
avarnāt paro yo 'c ca pūrvo yo 'varṇaḥ tayoḥ pūrvaparayoḥ avarṇācoḥ sthāne eko guṇa ādeśo bhavati /
tavedam /
khaṭvendraḥ /
mālendraḥ /
tavehate /
khaṭvehate /
tavodakam /
khaṭvodakam /
tavarśyaḥ /
khaṭvarśyaḥ /
tavalkāraḥ /
khaṭvalkāraḥ /
lṛkārasya sthāne yo 'ne yo 'ṇ tasya lapratvam iṣyate //


____________________________________________________________________


vṛddhir eci || PS_6,1.88 ||


_____START JKv_6,1.88:

āt iti vartate /
avarṇāt paro ya ec, eci ca pūrvo yaḥ avarṇaḥ, tayoḥ pūrvaparayoḥ avarṇaicoḥ sthāne vṛddhir ekādeśo bhavati /
ādguṇasya apavādaḥ /
brahamaiḍakā /
khaṭvaiḍakā /
brahmaitikāyanaḥ /
khaṭvaitikāyanaḥ /
brahmaudanaḥ /
khaṭvaudanaḥ /
brahmaupagavaḥ /
khaṭvaupagavaḥ //


____________________________________________________________________


ety-edhaty-ūṭhsu || PS_6,1.89 ||


_____START JKv_6,1.89:

vṛddhir eci iti vartate, āt iti ca /
tad etat ejgrahaṇam eter eva viśeṣaṇaṃ , na punar edhateḥ, avyabhicārāt, ūṭhaś ca sambhavāt /
iṇ gatau ity etasmin dhātau eci, edha vṛddhau ity etasmin ūṭhi ca pūrvaṃ yad avarṇaṃ tataś ca paro yo 'c, tayoḥ pūrvaparyoḥ avarṇācoḥ sthāne vṛddhir ekādeśo bhavati /
upaiti /
upaiṣi /
upaimi /
upaidhate /
praidhate /
praṣṭhauhaḥ /
praṣṭhauhā /
praṣṭhauhe /
ūṭhi ādguṇāpavādo vṛddhir vidhīyate /
etyedhatyoḥ tu eṅi pararūpāpavādaḥ /
om-āṅoś ca (*6,1.95) ity etat tu pararūpaṃ na bādhyate, yena na aprāpte yo vidhir ārabhyate sa tasya bādhako bhavati iti, purastād apavādā anantarān vidhīn badhante iti vā /
tena+iha na bhavati, upa ā itaḥ upetaḥ iti /
eci iteva, upa itaḥ upetaḥ /
akṣādūhinyāṃ vṛddhir vaktavyā /
akṣauhiṇī /
svādīreriṇyor vṛddhir vaktavyā /
svairam /
svairiṇī /
prādūḍhoḍhyeṣaiṣyeṣu vṛddhir vaktavyā /
prauḍhaḥ /
prauḍhiḥ /
praiṣaḥ /
praiṣyaḥ /

[#620]

ṛte ca tṛtīyāsamāse 'varṇād vṛddhir vaktavyā /
sukhena ṛtaḥ sukhārtaḥ /
duḥkhena ṛtaḥ duḥkhārtaḥ /
ṛtaḥ iti kim ? sukhena itaḥ sukhetaḥ /
tṛtīyā iti kim ? paramartaḥ /
samāse iti kim ? sukhenartaḥ /
pravatsatarakambalavasanānāmrṇe vṛddhir vaktavyā /
pra - prārṇam /
vatsatara - vatsatarārṇam /
kambala - kambalārṇam /
vasana - vasanārṇam /
ṛṇadaśābhyāṃ vṛddhir vaktavyā /
ṛṇārṇam /
daśārṇam //


____________________________________________________________________


āṭaś ca || PS_6,1.90 ||


_____START JKv_6,1.90:

eci iti nivṛttam /
aci ity anuvartate /
āṭaḥ paro yo ac, aci ca pūrvo ya āṭ, tayoḥ pūrvaparayoḥ āḍacoḥ sthāne vṛddhir ekādeśo bhavati /
aikṣiṣṭa /
aikṣata /
aikṣiṣyata /
aubhīt /
ārdhnon /
aubjīt /
cakāro 'dhikavidhānārthaḥ, usi om-āṅoś ca (*6,1.95) iti pararūpabādhanārthaḥ /
ausrīyat /
auṅkārīyat /
ā ūḍhā oḍhā, tāmaicchat auḍhīyat //


____________________________________________________________________


upasargād ṛti dhātau || PS_6,1.91 ||


_____START JKv_6,1.91:

āt ity eva /
avarṇāntād upasargāt ṛkārādau dhātau parataḥ pūrvaparayoḥ sthāne vṛddhir ekādeśo bhavati /
ādguṇāpavādaḥ /
upārcchati /
prārcchati /
upārdhnoti /
upasargāt iti kim ? khaṭvarcchati /
mālarcchati /
pragatā ṛ cchakā asmād deśāt prarcchako deśaḥ /
yatkriyāyuktāḥ prādayaḥ taṃ prati gatyupasargasañjñakāḥ iti /
ṛti iti kim ? upa itaḥ upetaḥ /
taparakaraṇam kim ? upa ṛkarīyati uparkārīyati /
vā supyāpiśaleḥ (*6,1.92) iti vikalpaḥ syāt /
upasargagrahaṇād eva dhātugrahaṇe siddhe dhātugrahaṇaṃ śākalanivṛttyartham /
ṛtyakaḥ (*6,1.128) iti hi śākalyasya prakrtibhāvaḥ prāpnoti //


____________________________________________________________________


vā supyāpiśaleḥ || PS_6,1.92 ||


_____START JKv_6,1.92:

āt ity eva, upasargāt ṛti dhātau iti ca /
subantāvayave dhātau ṛkārādau parataḥ avarṇāntāt upasargāt pūrvaparayoḥ āpiśaler ācāryasya matena vā vṛddhir ekādeśo bhavati /
uparśabhīyati, upārṣabhīyati /
upalkārīyati, upālkārīyati /
ṛkāralṛkārayoḥ sāvarṇyavidhiḥ iti ṛti iti lṛkāro 'pi gṛhyate /
āpiśaligrahaṇaṃ pūjartham, vā iti hy ucyate eva //


____________________________________________________________________


[#621]

ā-oto 'm-śasoḥ || PS_6,1.93 ||

_____START JKv_6,1.93:

otaḥ ami śasi ca parataḥ pūrvaparayoḥ ākāraḥ ādeśo bhavati /
gāṃ paśya /
gāḥ paśya /
dyāṃ paśya /
dyāḥ paśya /
dyośabdo 'pi okārānta eva vidyate, tato 'pi paraṃ sarvanāmasthānaṃ ṇit iṣyate, tena nāprāptāyāṃ vṛddhau ayam ākāro vidhīyamānastāṃ bādhate /
am iti dvitīyaikavacanaṃ gṛhyate, śasā sāhacaryāt, supi iti cādhikārāt /
tena acinavam, asunavam ity atra na bhavati //


____________________________________________________________________


eṅi pararūpam || PS_6,1.94 ||


_____START JKv_6,1.94:

āt ity eva, upasargād dhātau iti ca /
avarṇāntāt upasargāt eṅādau dhātau pūrvaparayoḥ pararūpam ekādeśo bhavati /
vṛddhir eci (*6,1.88) ity asya apavādaḥ /
upelayati /
prelayati /
upoṣati /
proṣati /
kecit vā supyāpiśaleḥ (*6,1.92) ity anuvartyanti, tac ca vākyabhedena subdhātau vikalpaṃ karoti /
upeḍakīyati, upaiḍakīyati /
upodanīyati, upaudanīyati /
śakandhvādiṣu pararūpaṃ vācyam /
śaka andhuḥ śakandhuḥ /
kula aṭā kulaṭā /
sīmantaḥ keśeṣu /
sīmno 'ntaḥ sīmantaḥ /
anyatra sīmāntaḥ /
eve cāniyoge pararūpaṃ vaktavyam /
iha eva iheva /
adya eva adyeva /
aniyoge iti kim ? ihaia bhava, mā anyatra gāḥ /
otvoṣṭhayoḥ samāse vā pararūpaṃ vaktavyam /
sthūla otuḥ sthūlautuḥ, sthūlotuḥ /
bimbauṣṭhī, bimboṣṭhī /
samāse iti kim ? tiṣṭha devadattauṣṭhaṃ paśya /
emannādiṣu chandasi pararūpaṃ vaktavyam /
apāṃ tvā eman apāṃ tveman /
apāṃ tvā odman apāṃ tvodman //


____________________________________________________________________


[#622]

om-āṅoś ca || PS_6,1.95 ||


_____START JKv_6,1.95:

āt ity eva /
avarṇāntāt omi āṅi ca parataḥ pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /
kā om ity avocat, kom ity avocat /
yom ity avocat /
āgi khalv api - ā ūḍhā oḍhā /
adya oḍhā adyoḍhā /
kadā oḍhā kadoḍhā /
tadā oḍhā tadoḍhā /
vṛddhir eci (*6,1.88) ity asya pavādaḥ /
iha tu ā ṛśyāt arśyāt, adya arśyāt adyarśyāt iti akaḥ savarṇe dīrghatvaṃ bādhate //


____________________________________________________________________


usy apadāntāt || PS_6,1.96 ||

_____START JKv_6,1.96:

āt ity eva /
avarṇāt apadāntāt usi pūrvaparayoḥ ādguṇāpavādaḥ pararūpam ekādeśo bhavati /
bhindyā us bhindyuḥ /
chindyā us chindyuḥ /
adā us aduḥ /
ayā us ayuḥ /
apadāntāt iti kim ? kā usrā kosrā /
kā uṣitā koṣitā /
āt ity eva, cakruḥ /
abibhayuḥ //


____________________________________________________________________


ato guṇe || PS_6,1.97 ||


_____START JKv_6,1.97:

apadāntāt iti vartate /
akārāt apadantāt guṇe parataḥ pūrvaparayoḥ sthane pararūpam ekādeśo bhavati /
pacanti /
yajanti /
akaḥ savarne dīrghasya apavādaḥ /
pace, yaje ity atra vṛddhir eci iti vṛddhiḥ prāpnoti /
ataḥ iti kim ? yānti /
vānti /
guṇe iti kim ? apace /
ayaje /
apadāntāt ity eva, daṇḍāgram /
yupāgram //


____________________________________________________________________

avyakta-anukaraṇasya ata itau || PS_6,1.98 ||


_____START JKv_6,1.98:

avyaktam aparisphuṭavarṇam, tadanukaraṇaṃ parisphuṭavarṇam eva kenacit sādṛśyena tadavyaktam anukaroti, tasya yo atśabdaḥ tasmāt itau pūrvaparayoḥ sthāne pararūpam ekādeśo bhavati /
paṭat iti paṭiti /
ghaṭat iti ghaṭiti /
jñaṭat iti jñatiti /
chamit iti chamiti /
avyaktānukaraṇasya iti kim ? jagat iti jagaditi /
ataḥ iti kim ? maraṭ iti maraḍiti /
itau iti kim ? paṭat atra paṭadatra /
anekāca iti vaktavyam /
iha mā bhūt, śrat iti śraditi /
katham ghaṭaditi gambhīramambudairnaditam iti ? dakārāntam etad anukaraṇaṃ draṣṭavyam //


____________________________________________________________________


[#623]

na āmreḍitasya anatyasya tu vā || PS_6,1.99 ||


_____START JKv_6,1.99:

avyaktānukaraṇasya āmreḍitasya yo atśabdaḥ itau tasya pararūpaṃ na bhavati, tasya yo 'ntyastakārastasya vā bhavati /
paṭatpaṭaditi, paṭatpaṭeti karoti /
nityavīpsayoḥ (*8,1.4) iti dvirvacanam /
yadā tu samudāyānukaraṇaṃ tadā bhavaty eva pūrveṇa pararūpam, paṭatpaṭeti karoti //


____________________________________________________________________


nityam āmreḍite ḍāci || PS_6,1.100 ||

_____START JKv_6,1.100:

avyaktānukaraṇasya, ataḥ, antyasya iti ca anuvartate /
ḍācparaṃ yad amreditaṃ tasmin pūrvasya avyaktānukaranasya acchabdasya yo 'ntyaḥ takāraḥ tasya pūrvasya parasya cādyasya varṇasya nityaṃ pararūpam ekadeśo bhavati /
paṭapaṭā karoti /
damadamā karoti /
paṭad ity asmāt avyaktānukaraṇāt iti ḍāci vihite ḍāci bahulam iti dvirvacanam, tac ca ṭilopāt pūrvam eva+iṣyate //


____________________________________________________________________


akaḥ savarṇe dīrghaḥ || PS_6,1.101 ||


_____START JKv_6,1.101:

akaḥ savarṇe aci parataḥ pūrvaparayoḥ sthāne dīrgha ekādeśo bhavati /
daṇḍāgram /
dadhīndraḥ /
madhūdake /
hotṝśyaḥ /
akaḥ iti kim ? agnaye /
savarne iti kim ? dadhyatra /
aci ity eva, kumārī śete /
nājjhalau (*1,1.10) ity atra yat ac iti pratyāhāragrahaṇaṃ tatra grahaṇakaśāstrasya anabhinirvṛttatvāt savarṇā na gṛhyanta iti savarnatvamīkāraśakārayor apratiṣiddham /
savarṇadīrghatve ṛti ṛ vā vacanam /
ṛti savarṇe parabhūte tatra ṛ vā bhavati iti vaktavyam /
hotṛ ṛkāraḥ hotṛkāraḥ /
yadā na ṛ tadā dīrgha eva hotṝkāraḥ /
lṛti lṛ vā vaktavyam /
lṭti savarṇe parato lṛ vā bhavati iti vaktavyam /
hotṛ lṛkāraḥ hotlṛkāraḥ /
hotṝkāraḥ /
ṛkāralṛkārayoḥ savarṇāsañjñāvidhir uktaḥ /
dīrghapakṣe tu samudāyāntaratamasya lṛvarṇasya dīrghasya abhāvāt ṛkāraḥ kriyate //

____________________________________________________________________


prathamayoḥ pūrvasavarṇaḥ || PS_6,1.102 ||


_____START JKv_6,1.102:

akaḥ iti dīrghaḥ iti vartate /
prathamāśabdo vibhaktiviśeṣe rūḍhaḥ, tatsāhacaryād dvitīyā 'pi prathamā iti uktā /
tasyāṃ prathamāyāṃ dvitīyāyāṃ ca vibhaktau aci akaḥ pūrvaparayoḥ sthāne pūrvasavarṇadīrghaḥ ekādeśo bhavati /
agnī /
vāyū /
vṛkṣāḥ /
plakṣāḥ /
vṛkṣān /
plakṣān /
ato guṇe (*6,1.97) iti yadakāre pararūpaṃ tat akaḥ savarṇe dīrghatvam eva bādhate, na tu pūrvasavarnadīrghatvam, purastād apavāda anantarān vidhīn bādhante na+uttarāt iti /
aci ity eva, vṛkṣaḥ /
plakṣaḥ /
akaḥ ity eva, nāvau /
pūrvasavarnagrahaṇaṃ kim ? agnī ity atra pakṣe parasavarṇo mā bhūt /
dīrghagrahaṇaṃ kim ? trimātre sthānini trimātrādeśanivṛttyartham //


____________________________________________________________________


[#624]

tasmāc chaso naḥ puṃsi || PS_6,1.103 ||


_____START JKv_6,1.103:

tasmāt pūrvasavarṇadīrghāt uttarasya śaso 'vayavasya sakārasya puṃsi nakārādeśo bhavati /
vṛkṣān /
agnīn /
vāyūn /
kartṝn /
hartṝn /
ṣaṇḍakān /
ṣaṇḍhakān /
ṣaṇḍhakān /
sthūrān /
ararakān paśya /
sarva ete puṃliṅgaviśiṣṭaṃ svārthaṃ pratipādayanti /
iha tu cañceva cañcā, lummanuṣye iti kano lupi kṛte lupi yuktavad vyaktivacane (*1,2.5) iti puṃso 'pi strīliṅgata, tena natvaṃ na bhavati, cañcāḥ paśya, vadhrikāḥ paśya iti /
tasmāt iti kim ? etāṃścarato gāḥ paśya /
śāsaḥ iti kim /
vṛkṣāḥ /
plakṣāḥ /
puṃsi iti kim ? dhenūḥ /
bahvīḥ /
kumarīḥ //


____________________________________________________________________


nād ici || PS_6,1.104 ||


_____START JKv_6,1.104:

avarṇāt ici pūrvasavarṇadīrgho na bhavati /
vṛkṣau /
plakṣau khaṭve /
kuṇḍe /
āt iti kim ? agnī /
ici iti kim ? vṛkṣāḥ //


____________________________________________________________________


dīrghāj jasi ca || PS_6,1.105 ||


_____START JKv_6,1.105:

dīrghāt jasi ici ca parataḥ pūrvasavarṇadīrghaḥ na bhavati /
kumāryau /
kumāryaḥ /
brahmabandhvau /
brahmabandhvaḥ //


____________________________________________________________________


vā chandasi || PS_6,1.106 ||


_____START JKv_6,1.106:

dīrghāt chandasi viṣaye jasi ca ici ca parato vā pūrvasavarnadīrgho na bhavati /
mārutīścatasraḥ piṇḍīḥ /
mārutyaścatasraḥ piṇḍyaḥ /
vārāhī /
upānahī /
vārāhyau /
upānahyau //


____________________________________________________________________


ami pūrvaḥ || PS_6,1.107 ||


_____START JKv_6,1.107:

akaḥ ity eva /
ami paratoṭakaḥ pūrvaparayoḥ sthāne pūrvarupam ekādeśo bhavati /
vṛkṣam /
plakṣam /
agnim /
vāyum /
pūrvagrahaṇam kim ? pūrva eva yathā syāt, pūrvasavarṇo 'ntaratamo mā bhūt iti, kumārīm ity atra hi trimātraḥ syāt /
vā chandasi (*6,1.106) ity eva, śamīṃ ca, śamyaṃ ca /
gaurīṃ ca, gauryaṃ ca //


____________________________________________________________________


[#625]

samprasāraṇāc ca || PS_6,1.108 ||


_____START JKv_6,1.108:

pūrvaḥ ity eva /
samprasāraṇāt aci parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /
yaji - iṣṭam /
vapi - uptam /
grahi - gṛhītam /
samprasaraṇavidhānasāmarthyāt vigṛhītasya śravaṇe prāpte pūrvatvaṃ vidhīyate /
vā chandasi (*6,1.106) ity eva, mitro no atra varuṇo yajyamānaḥ /
parapūrvatvavidhāne satyarthavat samprasāraṇavidhānam iti iṣṭa ity evam ādiṣu pūrvatvabhāve yaṇādeśo bhavatyeva /
antaraṅge ca aci iṛtārthaṃ vacanam iti bāhye paścāt sannipatite pūrvatvaṃ na bhavati /
śakahvau /
śakahvartham //


____________________________________________________________________


eṅaḥ padāntād ati || PS_6,1.109 ||

_____START JKv_6,1.109:

eṅ yaḥ padāntaḥ tasmād ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādśo bhavati /
agne 'tra /
vāyo 'tra /
ayavādeśayor ayam apavādaḥ /
eṅaḥ iti kim /
dadhyatra /
madhvatra /
padāntāt iti kim ? cayanam /
lavanam /
ati iti im /
vāyo iti /
bhāno iti /
vāyaviti /
bhānaviti /
taparakaraṇam iti kim ? vāyavāyāhi //


____________________________________________________________________


ṅasiṅasoś ca || PS_6,1.110 ||


_____START JKv_6,1.110:

eṅaḥ iti vartate, ati iti ca /
eṅaḥ uttarayoḥ ṅasiṅasoḥ ati parataḥ pūrvaparayoḥ sthāne pūrvarūpam ekādeśo bhavati /
agner āgacchati /
vāyor āgacchati /
agneḥ svam /
vāyoḥ svam /
apadāntārthaḥ ārambhaḥ //


____________________________________________________________________

ṛta ut || PS_6,1.111 ||


_____START JKv_6,1.111:

ṅasiṅasoḥ ity eva /
ṛkārāntād uttarayoḥ ṅsiṅasoḥ ati parataḥ pūrvaparayoḥ ukāra ekādeśo bhavati /
hotur āgacchati /
hotuḥ svam /
dvayoḥ ṣaṣṭhīnirdiṣṭayoḥ sthāne yaḥ sa labhate 'nyataravyapadeśaṃ iti uraṇ raparaḥ (*1,1.51) iti raparatvam atra kṛtvā rāt sasya (*8,2.24) iti salopaḥ kartavyaḥ //


____________________________________________________________________


khyatyāt parasya || PS_6,1.112 ||


_____START JKv_6,1.112:

ṅasiṅasoḥ iti vartate, ut iti ca /
khyatyāt iti khiśabdakhīśabdayoḥ tiśabdatīśabdayoś ca kṛtayaṇādeśayor idaṃ grahaṇaṃ, tābhyāṃ parasya ṅasiṅasoḥ ata ukārādeśo bhavati /
sakhyurāgacchati /
sakhyuḥ svam /
patyurāgacchati /
patyuḥ svam /
khīśabdasya+udāharaṇam - saha khena vartate iti sakhaḥ, tam icchati iti kyac sakhīyati /
sakha yateḥ kvip sakhīḥ, tasya ṅasiṅasoḥ sakhyuḥ iti /

[#626]

tīśabdasya api - lūnam icchati lūnīyati, lūnīyateḥ kvipi lupte, lūnyur āgcchati /
lūnyuḥ svam /
niṣṭhānatvaṃ pūrvatrāsiddham (*8,2.1) ity asiddham /
vikṛtanirdeśād eva iha na bhavati, atisakher āgacchati, senāpater āgacchati iti /
sakhiśabdasya kevalasya ghisañjñā pratiṣidhyate, na tadantasya //


____________________________________________________________________


ato ror aplutād aplute || PS_6,1.113 ||


_____START JKv_6,1.113:

ati, ut iti vartate /
akārād aplutād uttarasya ro rephasya ukārānubandhaviśiṣṭasya akāre 'plute parata ukārādeśo bhavati /
vṛkṣo 'tra /
plakṣo 'tra /
bho-bhago-agho-apūrvasya yo 'śi (*8,3.17) ity asmin prāpte utvaṃ vidhīyate /
rutvam api āśrayāt pūrvatra asiddham (*8,2.1) iti asiddhaṃ na bhavati /
ataḥ iti kim ? agnir atra /
taparakaraṇaṃ kim ? vṛkṣā atra /
sānubandhagrahaṇaṃ kim ? svaratra /
prātaratra /
ati ity eva, vṛkṣa iha /
tasya api taparatvād atra na bhavati /
vṛkṣa āśritaḥ /
alutāt iti kim ? susrotā3atra nvasi /
aplute iti kim ? tiṣṭhatu paya a3cśvin /
atra plutasya asiddhatvāt utvaṃ prāpnoti iti aplutād aplute iti ucyate //


____________________________________________________________________


haśi ca || PS_6,1.114 ||


_____START JKv_6,1.114:

haśi ca parataḥ ata uttarasya rorukārādeśo bhavati /
puruṣo yāti /
puruṣo hasati /
puruṣo dadāti //

____________________________________________________________________


prakṛtyā 'ntaḥpādam avyapare || PS_6,1.115 ||


_____START JKv_6,1.115:

eṅo 'ti (*6,1.109) ity eva /
eṅaḥ iti yat pañcamyantam anuvartate, tadarthād iha prathamāntaṃ bhavati /
prakṛtiḥ iti svabhāvaḥ kāraṇam vā 'bhidhīyate /
antar iti avyayam adhikaranabhūtaṃ madhyam ācaṣṭe /
pādaśabdena ca ṛkpādasya+eva grahaṇam iṣyate, na tu ślokapadasya /
avakārayakārapare ati parataḥ eṅ prakṛtyā bhavati /
svabhāvena avatiṣṭhate kāraṇātmanā vā bhavati, na vikāram āpadyate /
tau cen nimittakāryiṇau antaḥpādamṛkpādamadhye bhavataḥ /
te agre aśvamāyuñjan /
te asmiñjavamādadhuḥ /
upaprayanto adhvaram /
śiro apaśyam sujāte aśvasūnṛte /
adhvartyo adribhiḥ sutam /
antaḥpādam iti kim /
kayā matī kuta etāsa ete 'rcanti /
avyapare iti kim /
te 'vadan /
tejo 'yasmayam /
eṅ iti kim ? anvagniruṣasāmagramakhyat /
kecid idaṃ sūtraṃ na antaḥpādam avyapare iti paṭhanti, te saṃhitāyām iha yad ucyate tasya sarvasya pratiṣedhaṃ varṇayanti //


____________________________________________________________________


[#627]

avyād-avadyād-avakramur-avrata-ayam-avantv-avasyusu ca || PS_6,1.116 ||

_____START JKv_6,1.116:

avyāt avadyāt avakramuḥ avrata ayam avantu avasyu ity eteṣu vakāra-yakārapare 'py ati parataḥ antaḥpādam eṅ prakṛtyā bhavati /
agniḥ prathamo vasubhirno avyāt /
mitramaho avadyāt /
mā śivāso avakṛamuḥ /
te no avratāḥ /
śatadhāro ayaṃ maṇiḥ /
te no avantu pitaraḥ /
kuśikāso avasyavaḥ //

____________________________________________________________________


yajuṣy uraḥ || PS_6,1.117 ||


_____START JKv_6,1.117:

uraḥśabdaḥ eṅantaḥ yajuṣi viṣaye ati rakṛtyā bhavati /
uro antarikṣam /
apare yajuṣyuro iti sūtraṃ paṭhanti, ukārāntam uruśabdaṃ sambuddhyantam adhīyate, te idam udāharanti uro antarikṣaṃ sajūḥ iti /
yajuṣi pādānām abhāvāt anantaḥpādarthaṃ vacanam //


____________________________________________________________________


āpo-juṣaṇo-vṛṣṇo-varṣiṣṭhe 'mbe 'mbāle 'mbikepūrve || PS_6,1.118 ||


_____START JKv_6,1.118:

yajuṣi ity eva /
āpo juṣāṇo vṛṣṇo varṣiṣṭhe ity ete śabdāḥ ambe ambāle ity etau ca yāvambike śabdāt pūrvau yajuṣi paṭhitau te ati parataḥ prakṛtyā bhavanti /
āpo asmān mātaraḥ śundhayantu /
juṣaṇo apturājyasya /
vṛṣṇo aṃśubhyāṃ gabhastipūtaḥ /
vaṣiṣṭhe adhi nāke /
ambe ambālyambike yajuṣīdamīdṛśam eva paṭhyate /
asmād eva nipātanāt ambārthanadyor hrasvaḥ (*7,6.107) iti hrasvatvaṃ na bhavati //


____________________________________________________________________


aṅga ity ādau ca || PS_6,1.119 ||


_____START JKv_6,1.119:

aṅgaśabde ya eṅ tadādau cākāre yaḥ pūrvaḥ sa yajusi viṣaye ati prakṛtyā bhavati /
aindraḥ prāṇo aṅge aṅge adīdhyat /
aindraḥ prāṇo aṅge aṅge nidīdhyat /
aindraḥ prāṇo aṅge aṅge arociṣam //

____________________________________________________________________


anudātte ca kudhapare || PS_6,1.120 ||


_____START JKv_6,1.120:

yajuṣi ity eva /
anudātte ca ati kavargadhakārapare parato yajusi viṣaye eṅ prakṛtyā bhavati /
ayaṃ so agniḥ /
ayaṃ so adhvaraḥ /
anudātte iti kim ? adhogre /
agraśabda ādyudātto nipātyate /
kudhapare iti kim ? so 'yam agniḥ sahasriyaḥ //


____________________________________________________________________

[#628]

avapathāsi ca || PS_6,1.121 ||


_____START JKv_6,1.121:

yajuṣi ity eva /
anudātte iti caśabdena anukṛṣyate /
avapathāḥśabde 'nudātte akārādau parato yajuṣi viṣaye eṅ prakṛtyā bhavati /
trī rudrebhyo avapathāḥ /
vaper laṅi thāsi tiṅṅ-atiṅaḥ (*8,1.28) iti nighātena anudāttatvam /
anudātte ity eva, yadrudrebhyo 'vapathāḥ /
nipātair yad-yadi-hanta iti nighātaḥ pratiṣidhyate //


____________________________________________________________________


sarvatra vibhāṣā goḥ || PS_6,1.122 ||


_____START JKv_6,1.122:

sarvatra chandasi bhāṣāyāṃ ca ati parato goḥ eṅ prakṛtyā bhavati vibhāṣā /
go 'gram, go agram /
chandasi - apaśavo vā anye goaśvebhyaḥ paśavo goaśvān //


____________________________________________________________________


avaṅ sphoṭāyanasya || PS_6,1.123 ||


_____START JKv_6,1.123:

ati iti nivṛttam /
aci ity etat tv anuvartata eva /
aci parataḥ goḥ sphoṭāyanasya ācāryasya matena avaṅ ādeśo bhavati /
gavāgram, go 'gram /
gavājinam, go 'jinam /
gavau danam, gavodanam /
gavoṣṭram, gavuṣṭram /
ādyudāttaś ca ayam ādeśo nipātyate, sa nipātanasvaro bahuvrīhau prakṛtisvaravidhāne bhavati /
gāvaḥ agram asya gavāgraḥ iti /
anyatra tu samāsānta-udāttatvena bādhyate /
sphoṭāyanagrahaṇaṃ pūjārthaṃ, vibhāṣā ity eva hi vartate /
vyavasthitavibhāṣā iyaṃ, tena gavākṣaḥ ity atra nityam avaṅ bhavati //


____________________________________________________________________


indre ca nityam || PS_6,1.124 ||


_____START JKv_6,1.124:

indraśabdasthe aci parato gornityam avaṅ ādeśo bhavati /
gavendraḥ /
gavendrayajñasvaraḥ //


____________________________________________________________________


pluta-pragṛhyā aci || PS_6,1.125 ||


_____START JKv_6,1.125:

plutāś ca pragṛhyāś ca aci prakṛtyā bhavanti /
devadatta3atra nv asi /
yajñadatta3idam ānaya /
āśrayād atra plutaḥ siddhaḥ /
pragṛhyāḥ - agnī iti /
vāyū iti /
khaṭve iti /
māle iti /
aci ity anuvartamāne punar ajgrahaṇam ādeśanimittasya aciḥ parigrahārtham /
tena+iha na bhavati, jānu u asya rujati jānvasya rujati /
pragṛhyād ukārāt parasya akārasya savarṇadīrghatvaṃ pratyanimittatvād atra prakṛtibhāvo na bhavati /
nityagrahaṇam iha anuvartate /
plutapragṛhyāṇāṃ nityam ayam eva prakṛtibhāvo yathā syād, iko 'savarṇe śākalyasya hrasvaś ca (*6,1.127) ity etan mā bhūt iti //


____________________________________________________________________


[#629]

āṅo 'nunāsikaś chandasi || PS_6,1.126 ||


_____START JKv_6,1.126:

āṅo 'ci parataḥ saṃhitāyāṃ chandasi viṣaye 'nunāsikādeśo bhavati, sa ca prakṛtyā bhavati /
abhra auṃ apaḥ /
gabhīra auṃ ugraputre jighāṃsataḥ /
kecid āṅo 'nunāsikaś chandasi bahulam ity adhīyate /
tena+iha na bhavati, indro bāhubhyāmātarat /
ā atarat //


____________________________________________________________________


iko 'savarṇe śākalyasya hrasvaś ca || PS_6,1.127 ||


_____START JKv_6,1.127:

iko 'savarne aci parataḥ śākalyasya ācāryasya matena prakṛtyā bhavanti, hrasvaś ca tasya ikaḥ sthāne bhavati /
dadhi atra, dadhyatra /
madhu atra, madhvatra /
kumāri atra, kumāryatra /
kiśori atra, kiśoryatra /
ikaḥ iti kim ? khaṭvendraḥ /
asavarṇe iti kim /
kumārīndraḥ /
śākalyasya grahaṇaṃ pūjārtham /
ārambhasāmarthyād eva hi yaṇādeśena saha vikalpaḥ siddhaḥ /
sinnityasamāsayoḥ śākalapratiṣedho vaktavyaḥ /
siti - ayaṃ te yonir ṛtviyaḥ /
nityasamāse - vyākaranam /
kumāryartham /
īṣā akṣādiṣu chandasi prakṛtibhāvamātraṃ vaktavyam /
īṣā akṣo hiraṇyayaḥ /
kā imare piśaṅgilā /
pathā agaman //


____________________________________________________________________


ṛty akaḥ || PS_6,1.128 ||


_____START JKv_6,1.128:

śākalyasya hrasvaś ca ity etad anuvartate /
ṛkāre parataḥ śāklyasya ācāryasya matena akaḥ prakṛtyā bhavanti hrasvaś ca tasyakaḥ sthāne bhavati /
khaṭva ṛśyaḥ /
māla ṛśyaḥ /
kumāri ṛśyaḥ /
hotṛ ṛśyaḥ /
ṛti iti kim ? khaṭvendraḥ /
akaḥ iti kim /
vṛkṣāvṛśyaḥ /
savarṇārthamanigarthaṃ ca vacanam //

____________________________________________________________________


aplutavad-upasthite || PS_6,1.129 ||


_____START JKv_6,1.129:

upasthitaṃ nāma anārṣaḥ atikaraṇaḥ, samudāyād avacchidya padaṃ yena svarūpe 'vasthāpyate /
tasmin parataḥ plutaḥ aplutavad bhavati /
plutakāryaṃ prakṛtibhāvaṃ na karoti /
suśloka3 iti suśloketi /
sumaṅgala3 iti sumaṅgaleti /
vatkaraṇaṃ kim ? apluta iti ucyamāne pluta eva pratiṣidyate /
tatra ko doṣaḥ ? pragṛhyāśraye prakṛtibhāve plutasya śravaṇaṃ na syāt, agnī3 iti, vāyū3 iti //


____________________________________________________________________


[#630]

ī3 cākravarmaṇasya || PS_6,1.130 ||


_____START JKv_6,1.130:

ī3kāraḥ pluto 'ci parataḥ cākravarmaṇasya ācāryasya matena plutavad bhavati /
astu hītyabrūtām, astu hī3 ity abrūtām /
cinu hīdam /
cinu hī3 idam /
cākravarmaṇagrahaṇam vikalpārtham, tadupasthite nivṛttyartham anupasthite prāptyartham ity ubhayatravibhāṣā iyam /
īkārād anyatra apy ayam aplutavadbhāva iṣyate /
vaśā3 iyam vaśeyam //


____________________________________________________________________

diva ut || PS_6,1.131 ||


_____START JKv_6,1.131:

eṅaḥ padāntād ati (*6,1.109) ity ataḥ padagrahaṇam anuvartate /
divaḥ iti prātipadikaṃ gṛhyate, na dhātuḥ, sānubandhakatvāt /
divaḥ padasya ukārādeśo bhavati /
divi kāmo yasya dyukāmaḥ /
dyumān /
vimaladyu dinam /
dyubhyām /
dyubhiḥ /
niranubandhakagrahaṇād iha na bhavati, akṣadyūbhyām, akṣadyūbhiḥ iti /
taparakaranam ūṭho nivṛttyartham, dyubhyām, dyubhiḥ iti /
atra hi paratvāt ūṭḥ prāpnoti /
padasya iti kim ? divau /
divaḥ //


____________________________________________________________________


etat-tadoḥ sulopo 'kor anañsamāse hali || PS_6,1.132 ||


_____START JKv_6,1.132:

etattadau yāvakakārau nañsamāse na vartate tayor yaḥ suśabdaḥ, kaś ca tayoḥ suśabdaḥ ? yaḥ tadarthena sambaddhaḥ, tasya saṃhitāyāṃ viṣaye hali parato lopo bhavati /
eṣa dadāti /
sa dadāti /
eṣa bhuṅkte /
sa bhuṅkte /
etattadoḥ iti kiṃ ? yo dadāti /
yo bhuṅkte /
sugrahaṇaṃ kim ? etau gāvau carataḥ /
akoḥ iti kim ? eṣako dadāti /
sako dadāti /
tanmadhyapatitastadgrahaṇena gṛhyate iti rūpabhede 'pi sākackāvetattadāv eva bhavataḥ /
anañsamāse iti kim ? aneṣo dadāti /
aso dadāti /
uttarapadārthapradhānatvānnañsamāsasya etattador eva atra sambaddhaḥ suśabdaḥ /
hali iti kim ? eṣo 'tra so 'tra //


____________________________________________________________________


syaś chandasi bahulam || PS_6,1.133 ||


_____START JKv_6,1.133:

sya ity etasya chandasi hali parataḥ bahulaṃ sorlopo bhavati /
uta sya vājī kṣipaṇiṃ turaṇyati grīvāyāṃ baddho api kakṣa āsani /
eṣa sya te pavata indra somaḥ /
na ca bhavati, yatra syo nipatet //


____________________________________________________________________


[#631]

so 'ci lope cet pādapūraṇam || PS_6,1.134 ||


_____START JKv_6,1.134:

saḥ ity etasya aci parataḥ sulopo bhavati, lope sati cet pādaḥ pūryate /
sedu rājā kṣayate carṣaṇīnām /
sauṣadhīr anurudhyase /
lope cet pādapūraṇam iti kim ? sa iva vyāghro bhavet /
aci iti vaspaṣṭārtham /
pādagrahaṇena atra ślokapādasya api grahaṇaṃ kecid icchanti, tena+idaṃ siddhaṃ bhavati /
saiṣa dāśarathī rāmaḥ saiṣa rājā yudhiṣṭhiraḥ /
saiṣa karṇo mahātyāgī saiṣā bhīmo mahābalaḥ //


____________________________________________________________________


suṭ kāt pūrvaḥ || PS_6,1.135 ||


_____START JKv_6,1.135:

adhikāro 'yam pāraskaraprabhṛtīnāṃ ca sañjñāyām (*6,1.175) iti yāvat /
ita uttaraṃ yad vakṣyāmastatra suṭ iti , kāt pūrvaḥ iti ca+etad adhikṛtaṃ veditavyam /
vakṣyati - samparyupebhyaḥ karotaubhūṣaṇe (*6,1.137) /
saṃskartā /
saṃskartum /
saṃskartavyam /
kāt pūrvagrahaṇaṃ suṭo 'bhaktatvajñāpanārtham /
tathā hi saṃskṛṣīṣṭa, saṃskriyate iti saṃyogādilakṣaṇau iḍguṇau na bhavataḥ /
tiṅṅatiṅaḥ (*8,1.18) iti nighāto 'pi tarhi na prāpnoti, suṭā vyavahitatvāt ? svaravidhau vyañjanam avidyamānavat iti vacanān na asti vyavadhānam saṃcaskaratuḥ, saṃcaskaruḥ iti guṇaḥ katham ? tanmadhyapatitastadgrahaṇena gṛhyate iti /
saṃyogopadhagrahaṇaṃ ca ṛtaśca saṃyogāder guṇaḥ (*7,4.10) ity atra kartavyam /
ṭitkaraṇaṃ suṭstusvañjām ity atra viśeṣaṇārtham //


____________________________________________________________________


aḍ-abhyāsa-vyavāye 'pi || PS_6,1.136 ||


_____START JKv_6,1.136:

aḍvyavāye, abhyāsavyavāye api suṭ kāt pūrvaḥ bhavati /
saṃskarot /
samaskārṣīt /
sañcaskara /
paricaskāra /
kimarthaṃ punar idam ucyate, pūrvam dhātur upasargeṇa yujyate iti tatra dhātūpasargayoḥ karyam antaraṅgam iti pūrvaṃ suṭ kriyate paścād aṅabhyāsau ? abhaktaś ca suṭ ity uktam, tataḥ sakārād uttarāvaḍabhyāsau aniṣṭe deśe syātām /
etasmiṃs tu satyata eva vacanāt kṛtayor aḍabhyāsayoḥ tadvyavāye api suṭ kāt pūrvaḥ kriyate iti siddham iṣṭaṃ bhavati //


____________________________________________________________________


samparyupebhyaḥ karotau bhūṣaṇe || PS_6,1.137 ||


_____START JKv_6,1.137:

sam pari upa ity etebhyaḥ bhuṣaṇārthe karotau parataḥ suṭ kāt pūrvo bhavati /
saṃskartā /
saṃskartum /
saṃskartavyam /
atra saṃpuṃkānāṃ satvam iti samo makārasya sakāraḥ, pūrvasya cākārasya anunāsikaḥ /
pariṣkartā /
pariṣkartum /
pariṣkartavyam /
suṭstusvañjām iti ṣatvam /
upaskartā /
upaskartum /
upaskartavyam /
bhūṣaṇe iti kim ? upakaroti /
sampūrvasya kvacid abhūṣaṇe 'pi suḍiṣyate, saṃskṛtamannam iti //


____________________________________________________________________


[#632]

samavāye ca || PS_6,1.138 ||


_____START JKv_6,1.138:

samavāyaḥ samudāyaḥ, tasmiṃś cārthe karotau samparyupebhyaḥ kāt pūrvaḥ suḍāgamo bhavati /
tatra naḥ saṃskṛtam /
tatra naḥ pariṣkṛtam /
tatra na upaskṛtam /
samuditam ity arthaḥ //


____________________________________________________________________


upāt pratiyatna-vaikṛta-vākya-adhyāhāresu || PS_6,1.139 ||


_____START JKv_6,1.139:

sato guṇāntarādhānamādhikyāya vṛddhasya vā tādavasthyāya samīhā pratiyatnaḥ /
vikṛtam eva vaikṛtam /
prajñāditvādaṇ /
gamyamānārthasya vākyasya svarūpeṇa+upādānaṃ vākyasya adhyāhāraḥ /
eteṣv artheṣu gamyamānesu karotau dhātau parataḥ upāt suṭ kāt pūrvaḥ bhavati /
pratiyatne tāvat - edho dakasya+upaskurute /
kāṇḍaguṇasya+upaskurute /
vaikṛte - upaskṛtaṃ bhuṅkte /
upaskṛtaṃ gacchati /
vākyādhyāhāre - upaskṛtaṃ jalpati /
upaskṛtam adhīte /
eteṣu iti kim ? upakaroti //


____________________________________________________________________


kiratau lavane || PS_6,1.140 ||


_____START JKv_6,1.140:

upāt ity eva /
upād uttarasmin kiratau dhātau lavanaviṣaye sut kat pūrvaḥ bhavati /
upaskāraṃ madrakā lunanti /
upaskāraṃ kāśmīrakā lunanti /
vikṣipya lunanti ity arthaḥ /
ṇamulatra vaktavyaḥ /
lavane iti kim ? upakirati devadattaḥ //


____________________________________________________________________


hiṃsāyāṃ prateś ca || PS_6,1.141 ||


_____START JKv_6,1.141:

kiratau ity eva /
upāt prateś ca uttarasmin kiratau suṭ kāt pūrvaḥ bhavati hiṃsayāṃ viṣaye /
upaskīrṇaṃ haṃ te vṛṣala bhūyāt /
pratiskīrṇaṃ haṃ te vṛṣala bhūyāt /
tathā te vṛṣala vikṣepo bhūyāt yathā hiṃsāmanubadhnāti ity arthaḥ /
hiṃsāyām iti kim /
pratikīrṇam //


____________________________________________________________________


apāc catuṣpāc-chakuniṣv ālekhane || PS_6,1.142 ||


_____START JKv_6,1.142:

kiratau ity eva /
apāt uttarasmin kiratau catuṣpācchakuniṣu yadālekhanaṃ tasmin visaye sut kāt pūrvaḥ bhavati /
apaskirate vṛṣabho hṛṣṭaḥ /
apaskirate kukkuṭo bhakṣyārthī /
apaskirate śvā āśrayārthī /
ālikhya vikṣipati ity arthaḥ /
catuṣpācchakuniṣu iti kim ? apakirati devadattaḥ /
harṣajīvikākulāyakaraṇeṣv iti vaktavyam /

[#633]

iha mā bhūt, apakirati śvā odanapiṇḍamāśitaḥ /
harṣajīvikākulāyakaraṇeṣv eva kirater ātmanepadasya+upasaṃkhyānam //


____________________________________________________________________


kustumburūṇi jātiḥ || PS_6,1.143 ||


_____START JKv_6,1.143:

kustumburūṇi iti suṭ nipātyate jātiś ced bhavati /
kustumbururnāmauṣadhijātiḥ dhānyakam /
tatphalāny api kusumburuṇi sūtranirdeśe napuṃsakamavivakṣitam /
jātiḥ iti kim ? kutsitāni tumburūṇi kutumburūṇi /
tumburuśabdena tindukīphalāny ucyante, samāsena teṣāṃ kutsā //


____________________________________________________________________


aparasparāḥ kriyāsātatye || PS_6,1.144 ||


_____START JKv_6,1.144:

aparāsparā iti suṭ nipātyate kriyāsātatye gamyamāne /
aparasparāḥ sārthāḥ gacchanti /
santatamavicchedena gacchanti ity arthaḥ /
kriyāsātatye iti kim ? aparaparāḥ sārthāḥ gacchanti /
apare ca pare ca sakṛdeva gacchanti ity arthaḥ /
na atra gamanasya sātatyaprabandho vivakṣitaḥ /
kim idaṃ sātatyam iti ? satatasya bhāvaḥ sātatyam /
kathaṃ satatam ? samastate vikalpena makāralopo vidhīyate /
lumpedavaśyamaḥ kutye tuṃkāmamanasorapi /
samo vā hitatatayormāṃsasya paciyuḍghañoḥ //


____________________________________________________________________


goṣpadaṃ sevita-asevita-pramāṇesu || PS_6,1.145 ||


_____START JKv_6,1.145:

goṣpadam iti suṭ nipātyate, tasya ca ṣatvaṃ sevite asevite pramāne ca viṣaye /
goṣpado deśaḥ /
gāvaḥ padyante yasmin deśe sa gobhiḥ sevito deśo goṣpadaḥ ity ucyate /
asevite - agoṣpadāny araṇyāni /
asevite goṣpadaśabdo na sambhavati ity agoṣpadaśabdārthaṃ nipātanam /
yady evaṃ na artha etena, goṣpadapratiṣedhād agoṣpadaṃ bhavisyati ? satyam etat, yatra tu sevitaprasaṅgo 'sti tatra+eva syād agoṣpadam iti, yatra tvatyantāsambhava eva tatra na syāt, agoṣpadānyaraṇyāni iti ? asevitagrahaṇāt tatra api bhavati /
yāni hi mahāntyaraṇāni yeṣu gavām atyantāsambhavas tāny evam ucyante /
pramāṇe - gospadamātraṃ kṣetram /
goṣpadapūraṃ vṛṣṭo devaḥ /
na atra goṣpadaṃ svārthapratipādanārtham upādīyate, kiṃ tarhi, kṣetrasya vṛṣṭeś ca paricchettumiyattām /
sevitāsevitapramāṇesu iti kim ? goḥ padam gopadam //


____________________________________________________________________


[#634]

āspadaṃ pratiṣṭhāyām || PS_6,1.146 ||


_____START JKv_6,1.146:

ātmayāpanāya sthānaṃ pratiṣṭhā, tasyām āspadam iti suṭ nipātyate /
āspadam anena labdham /
pratiṣthāyām iti kim ? ā padāt āpadam //


____________________________________________________________________


āścaryam anitye || PS_6,1.147 ||


_____START JKv_6,1.147:

anityatayā viṣayabhūtayā adbhutatvam iha upalakṣyate, tasminn ācaryaṃ nipātyate /
carerāṅi cāgurau iti yatpratyaye kṛte nipātanāt suṭ /
āścaryaṃ yadi sa bhuñjīta /
āścaryaṃ yadi so 'dhīyīta /
citram adbhutam ity arthaḥ /
anitye iti kim ? ācaryaṃ karma śobhanam //


____________________________________________________________________


varcaske 'vaskaraḥ || PS_6,1.148 ||


_____START JKv_6,1.148:

kutsitaṃ varcaḥ varcaskam annamalam, tasminn abhidheye 'vaskaraḥ iti nipātyate /
avapūrvasya kirateḥ karmaṇi ṛdorap (*3,3.57) ityap, nipātanāp suṭ /
avakīryate ity avaskaro 'nnamalam, tatsambandhāt deśo 'pi tathā+ucyate /
varcaske iti kim ? avakaraḥ //


____________________________________________________________________


apaskaro rathāṅgam || PS_6,1.149 ||


_____START JKv_6,1.149:

apaskaraḥ iti nipātyate rathāṅgaṃ ced bhavati /
apapūrvāt kirateḥ ṛdorap (*6,6.57) ityap, nipātanāt suṭ /
apaskaro rathāvayavaḥ /
rathāṅgam iti kim ? apakaraḥ //


____________________________________________________________________


viṣkiraḥ śukumnirvikiro vā || PS_6,1.150 ||


_____START JKv_6,1.150:

viṣkiraḥ iti kirateḥ vipūrvasya ig-upadha-jñā-prī-kiraḥ kaḥ (*3,1.135) iti kapratyaye vihite suṭ nipātyate śukuniś ced bhavati /
vikiraśabdābhidheyo vā śakunir bhavati /
sarve śakunayo bhakṣyā viṣkirāḥ kukkuṭādṛte /
viṣkiro vā śakunau iti va grahaṇād eva suḍvikalpe siddhe vikiragrahaṇam iha tasya api śakuner anyatra prayogo ma bhūt //


____________________________________________________________________


hvasvāc candra-uttarapade mantre || PS_6,1.151 ||


_____START JKv_6,1.151:

candraśabde uttarapade hrasvāt paraḥ suḍāgamo bhavati mantravisaye /
suścandraḥ yuṣmān /
hrasvāt iti kim ? sūryācandramasāviva /
mantre iti kim ? sucandrā paurṇamāsī /
uttarapadaṃ samāsa eva bhavati iti prasiddham, tata iha na bhavati, śukramasi, candramasi //

____________________________________________________________________


[#635]

pratiṣkaśaś ca kaśeḥ || PS_6,1.152 ||


_____START JKv_6,1.152:

kaśa gatiśāsanayoḥ ity etasya dhātoḥ pratipūrvasya pacādyaci kṛte suṭ nipātyate, tasya+eva ṣatvam /
grāmamadya pravekṣyāmi bhava me tvaṃ pratiṣkaśaḥ /
vārtāpuruṣaḥ, sahāyaḥ, puroyāyī vā pratiṣkaśaḥ ity abhidhīyate /
kaśeḥ iti kim /
pratigataḥ kaśāṃ pratikaśo 'śvaḥ /
atra yady api kaśer eva kaśāśabdaḥ, tathā api kaśer iti dhātor upādānaṃ tadupasargasya prateḥ pratipattyartham /
tena dhātvantaropasargān na bhavati //


____________________________________________________________________


praskaṇva-hariścandrāv ṛṣī || PS_6,1.153 ||


_____START JKv_6,1.153:

praskaṇva hariścandra iti suṭ nipātyate ṛṣī ced abhidheyau bhavataḥ /
praskaṇva ṛṣiḥ /
hariścandra ṛṣiḥ /
hariścandragrahaṇam amantrārtham /
ṛṣī iti kim ? prakaṇvo deśaḥ /
haricandro māṇavakaḥ //


____________________________________________________________________

maskaramaskariṇau veṇuparivrājakayoḥ || PS_6,1.154 ||


_____START JKv_6,1.154:

maskara maskarin ity etau yathāsaṅkhyaṃ veṇau parivrājake ca nipātyete /
makaraśabdo hy avyutpannaṃ prātipadikam, tasya veṇau abhidheye suṭ nipātyate, parivrājake tviniḥ api /
maskaraḥ veṇuḥ /
maskarī parivrājakaḥ /
veṇuparivrājakayoḥ iti kim ? makaro grāhaḥ /
makarī samudraḥ /
kecit punar atra māṅi upapade karoteḥ karaṇe 'cpratyayam api nipātayantik māṅś ca hrasvatvam suṭ ca /
mā kriyate yena pratiṣidhyate sa maskaro veṇuḥ /
veṇugrahaṇaṃ ca pradarśanārtham anyatra api bhavati, maskaro daṇḍaḥ iti /
parivrājake api māṅi upapade karotestācchīlye inirnipātyate, māṅo hrasvatvaṃ suṭ ca tathā+eva /
mākaraṇaśīlo maskarī karmāpavāditvāt parivrājka ucyate /
sa hy evam āha - mā kuruta karmāṇi śāntirvaḥ śreyasī iti //


____________________________________________________________________


kāstīrājastunde nagare || PS_6,1.155 ||


_____START JKv_6,1.155:

kāstīra ajastunda ity etau śabdau nipātyete nagare 'bhidheye /
īṣattīramasya, ajasyeva tundamasya iti vyutpattireva kriyate, nagaraṃ tu vācyam etayoḥ /
kāstīraṃ nāma nagaraṃ /
ajastundaṃ nāma nagaram /
nagare iti kim ? kātīram /
ajatunadam //


____________________________________________________________________


kāraskaro vṛkṣaḥ || PS_6,1.156 ||


_____START JKv_6,1.156:

kāraskara iti suṭ nipātyate vrkṣaś ced bhavati /
kāraṃ karoti iti divāvibhāniśāprabhābhāskarānta iti ṭapratyayaḥ /
kāraskaro vṛkṣaḥ /
vṛkṣaḥ iti kim ? kārakaraḥ /
kecid idaṃ nādhīyate, pāraskaraprabhṛtiṣveva kāraskaro vṛkṣaḥ iti paṭhanti //


____________________________________________________________________


[#636]
pāraskaraprabhṛtīni ca sañjñāyām || PS_6,1.157 ||


_____START JKv_6,1.157:

pāraskaraprabhṛtīni ca śabdarūpāṇi nipātyante sañjñāyāṃ viṣaye /
pāraskaro deśaḥ /
kāraskaro vṛkṣaḥ /
rathaspā nadī /
kiṣkuḥ pramāṇam /
kiṣkindhā guhā /
tadbṛhatoḥ karapatyoścoradevatayoḥ suṭ talopaś ca /
taskaraścoraḥ /
vṛhaspatidevatā /
coradevatayoḥ iti kim ? tatkaraḥ /
bṛhatpatiḥ /
sañjñāgrahaṇād upādhiparigrahe siddhe gaṇe coradevatāgrahaṇaṃ prapañcārtham /
prāttumpatau gavi kartari /
tumpatau dhātau praśabdāt paraḥ suṭ bhavati gavi kartari /
prastumpati gauḥ /
gavi iti kim ? pratumpati vanaspatiḥ /
pāraskaraprabhṛtirākṛtigaṇaḥ /
avihitalakṣaṇaḥ suṭ pāraskaraprabhṛtiṣu draṣṭavyaḥ /
prāyaścittam /
prāyaścittiḥ /
yad uktaṃ prāyasya citicittayoḥ suḍaskāro vā iti tat saṅgṛhītaṃ bhavati //


____________________________________________________________________


anudāttaṃ padam ekavarjam || PS_6,1.158 ||


_____START JKv_6,1.158:

paribhāṣā+iyam svaravidhiviṣayā /
yatra anyaḥ svaraḥ udāttaḥ svarito vā vidhīyate, tatra anudāttaṃ padam ekaṃ varjayitvā bhavati ity etad upasthitaṃ draṣṭavyam /
anudāttāckam anudāttam /
kaḥ punar eko varjyate ? yasya asau svaro vidhīyate /
vakṣyati - dhātoḥ (*6,1.162) antaḥ udātto bhavati /
gopāyati /
dhūpāyati /
dhātor antyam acaṃ varjayitvā pariśiṣṭam anudāttaṃ bhavati /
dhātusvaraṃ śnāśvaro bādhate /
lunāti /
punāti /
śnāśvaraṃ tassvaraḥ /
lunītaḥ /
punītaḥ /
tassvaramāṃsvaraḥ /
lunītastarām /
punītastarām /
āgamasya vikārasya prakṛteḥ pratyayasya ca /
pṛthakṣvaranivṛttyartham ekavarjaṃ padasvaraḥ //
āgamasya - cituranuḍuhorāmudāttaḥ (*7,1.98) /
catvāraḥ /
anaḍvāhaḥ /
āgamasvaraḥ prakṛtisvaraṃ bādhate /
vikārasya - asthani, dadhani ity anaṅsvaraḥ prakṛtisvaraṃ bādhate /
prakṛteḥ - gopāyati /
dhūpāyati /
prakṛtisvaraḥ pratyayasvaraṃ bādhate /
pratyayasya - kartavyam /
hartavyam /
pratyayasvaraḥ prakṛteḥ svarasya bādhakaḥ /
paranityāntaraṅgāpavādaiḥ svarair vyāvasthā satiśiṣṭena ca /
yo hi yasmin sati śiṣyate sa tasya bādhako bhavati /
tathā hi - gopāyati ity atra dhātusvarāpavādaḥ pratyayasvaraḥ, tena+eva dhātusvareṇa pratyayāntasya dhātoḥ satiśiṣṭatvād bādhyate /
kārṣṇottarāsaṅgaputraḥ ity atra ca samāsasvarāpavādo bahuvrihisvaraḥ satiśiṣṭena samāsāntodāttatvena vādhyate /
vikaraṇasvaras tu satiśiṣṭo 'pi sārvadhātukasvaraṃ na bādhate /
lunītaḥ iti tasa eva svaro bhavati /
vibhaktisvarānnañsvaro balīyān iti vaktavyam /
atisraḥ ity atra tisṛbhyo jasaḥ (*6,1.166) iti satiśiṣṭo 'pi vibhaktisvaro nañsvareṇa bādhyate /

[#637]

vibhaktinimittasvarāc ca nañsvaro balīyān iti vaktavyam /
acatvāraḥ, ananḍvāhaḥ iti /
yasya vibhaktir nimittamāmaḥ, tasya yad udāttatvaṃ tanaprasvareṇa bādyate /
padagrahanaṃ kim ? devadatta gāmabhyāja śuklām iti vākye hi pratipadaṃ svaraḥpṛthag bhavati /
parimāṇārthaṃ ca+idaṃ padagrahaṇam padādhikārasya nivṛttiṃ karoti /
tena prāg eva padavyapadeśāt svaravidhisamakālem eva śiṣṭasya anudāttatvaṃ bhavati /
tathā ca kuvalyā vikāraḥ kauvalam ity atra anudāttādilakṣaṇo 'ñ siddho bhavati /
tathā garbhiṇīśabdaś ca anudāttādilakṣaṇasya año bādhanarthaṃ bhikṣādiṣu paṭhyate /
kuvalagarbhaśabdau ādyudāttau //


____________________________________________________________________


karṣa-ātvato ghaño 'nta udāttaḥ || PS_6,1.159 ||


_____START JKv_6,1.159:

karṣater dhātor ākāravataś ca ghañantasyānta udātto bhavati /
karṣaḥ /
pākaḥ /
tyāgaḥ /
rāgaḥ /
dāyaḥ /
dhāyaḥ /
ñnityādirnityam (*6,1.197) ity asya apavādaḥ /
karṣaḥ iti vikṛtanirdeśaḥ kṛṣater nivṛttyarthaḥ /
taudādikasya ghañantasya karṣaḥ ity ādyudāttaḥ eva bhavati //


____________________________________________________________________


ucchādīnāṃ ca || PS_6,1.160 ||


_____START JKv_6,1.160:

uccha ity evam ādīnām anta udātto bhavati /
uñchaḥ, mlecchaḥ, jañjaḥ, jalpaḥ ete ghañantāḥ iti ñitsvaraḥ prāptaḥ /
japaḥ, vyadhaḥ ity abantau, tayor dhātusvaraḥ prāptaḥ /
kecit tu vadhaḥ iti paṭhanti /
yugaḥ /
yujer ghañantasya nipātanād aguṇatvaṃ viśiṣṭaviṣaye ca nipātanam idam iṣyate /
kālaviśeṣe rathādyupakaraṇe ca yugaśabdasya prayogaḥ anyatra hi yogaḥ eva bhavati /
garo dūṣye 'bantaḥ /
garaśabdo 'bantaḥ, sa dūṣya eva antodāttaḥ /
garo viṣam /
anyatrādyudātta eva /
vedavegaveṣṭabandhāḥ karaṇo /
halaś ca (*3,3.121) iti ghañantā ete karaṇo 'ntodāttā bhavanti /
bhāve ādyudāttā eva /
stuyudruvaśchandasi /
upasamastārtham etat /
pariṣṭut /
saṃyut /
paridrut /
vartaniḥ stotre /
stotraṃ sāma /
tatstho vartaniśabdo 'ntodātto bhavati, anyatra madhyodāttaḥ /
śvabhre daraḥ /
śvabhre 'bhidheye daraśabdo 'ntodattaḥ, anyatrābantatvādādyudāttaḥ /
sāmbatāpau bhāvagarhāyām /
antodātau anyatrādyudāttau /
uttamaśaśvattamau sarvatra /
kecit tu bhāvagarhāyām ity atra api anuvartayanti /
bhakṣamanthabhogadehāḥ ete ghañantāḥ /
bhakṣirṇyanto 'pi ghañanta eva, erac (*3,3.56) aṇyantānām iti vacanāt //


____________________________________________________________________


[#638]

anudāttasya ca yatra+udāttalopaḥ || PS_6,1.161 ||


_____START JKv_6,1.161:

udāttaḥ iti vartate /
yasminn anudātte parataḥ udātto lupyate tasya anudāttasyādirudātto bhavati /
kumāra ī kumārī /
kumāraśabdo 'ntodāttaḥ, tasya ṅīpy anudāte udātto lupyate /
anudātto ṅīp udāttaḥ /
bhasya ṭerlopaḥ (*7,1.88) /
pathaḥ /
pathā /
pathe /
pathinśabdo 'ntodāttaḥ /
kumudanaḍavetasebhyo ḍmatup /
kumudvān /
naḍvān /
vetasvān /
kumudādayo 'ntodāttāḥ /
ḍmatubanudāttaḥ /
anudāttasya iti kim ? prāsaṅgaṃ vahati prāsaṅgyaḥ /
prāsaṅgaśabdasthāthādisvareṇa antodāttaḥ /
tasya yati titsvaritam iti svarite udātto lupyate ? na+etad asti, svarite hi vidhīyamāne pariśiṣṭam anudāttam, tat kuta udāttalopaḥ /
tad etad anudāttagrahaṇamāder anudāttasya+udāttārtham /
antaḥ iti hi prakṛtatvād antasya syāt, mā hi dhukṣātām, mā hi dhukṣāthām /
yatra iti kim ? bhargavaḥ, bhārgavau, bhṛgavaḥ /
prāk subutpatter gotrapratyayasya luk /
udāttagrahaṇaṃ kim ? baidī aurvī //


____________________________________________________________________


dhātoḥ || PS_6,1.162 ||


_____START JKv_6,1.162:

antaḥ ity eva /
dhātor anta udātto bhavati /
pacati /
paṭhati /
ūrṇoti /
gopāyati /
yāti //


____________________________________________________________________


citaḥ || PS_6,1.163 ||


_____START JKv_6,1.163:

cito 'nta udātto bhavati /
bhañja-bhāsa-mido ghurac (*3,2.161) bhaṅguram /
bhāsuram /
meduram /
āgastya-kauṇḍinayayor agasti-kuṇḍinac (*2,4.70) /
kuṇḍināḥ /
citi pratyaye prakṛtipratyayasamudāyasya anta udātta iṣyate /
bahupaṭuḥ /
uccakaiḥ //


____________________________________________________________________


taddhitasya || PS_6,1.164 ||


_____START JKv_6,1.164:

citaḥ ity eva /
citas taddhitasya anta udātto bhavati /
gotre kuñja-ādibhyaś cphañ (*4,1.98) - kauñjāyanāḥ /
mauñjāyanāḥ /
kim artham idam ? param api ñitsvaraṃ bādhitvā 'ntodāttatvam eva yathā syād iti //


____________________________________________________________________


kitaḥ || PS_6,1.165 ||


_____START JKv_6,1.165:
taddhitasya ity eva /
taddhitasya kito 'nta udātto bhavati /
naḍādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /
cārāyaṇaḥ /
prāgvahateṣṭhak (*4,4.1) - ākṣikaḥ /
śālākikaḥ //

____________________________________________________________________


[#639]

tisṛbhyo jasaḥ || PS_6,1.166 ||


_____START JKv_6,1.166:

tisṛbhya uttarasya jaso 'nta udātto bhavati /
tisrastiṣṭhanti /
udātta-svaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity asya apavādaḥ /
śasi udāttayaṇo hal-pūrvāt (*6,1.174) iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo halādiḥ (*6,1.179) iti vidhānāt jas eva labhyate iti jasgrahaṇam upasamastārtham eke icchanti atitistrau ity atra svaro mā bhūt iti //


____________________________________________________________________


caturaḥ śasi || PS_6,1.167 ||


_____START JKv_6,1.167:

caturaḥ śasi parato 'nta udātto bhavati /
caturaḥ paśya /
catasrādeśe ādyudāttanipātanād yaṇādeśasya ca pūrvavidhau sthānivattvād ayaṃ svaro na bhavati catasraḥ paśya iti //


____________________________________________________________________


sāv eka-acas tṛtīyā-ādir vibhaktiḥ || PS_6,1.168 ||


_____START JKv_6,1.168:

sau iti saptamībahuvacanasya suśabdasya grahaṇam /
tatra sau ya ekāc tasmat parā tṛtīyādir vibhaktir udāttā bhavati /
vācā /
vāgbhyām /
vāgbhiḥ /
vāgbhyaḥ /
yātā /
yādbhyām /
yādbhiḥ /
sau iti kim ? rājñā /
rajñe /
ekācaḥ iti kim ? hariṇā /
gariṇā /
rājasu /
tṛtīyādiḥ iti kim ? vācau /
vācaḥ /
vibhaktiḥ iti kim ? vāktarā /
vāktamā /
saptamībahuvacanasya grahaṇād iha na bhavati tvayā, tvayi iti //


____________________________________________________________________


anta-udāttād uttarapadādanyatarasyām anityasamāse || PS_6,1.169 ||


_____START JKv_6,1.169:

ekācaḥ iti vartate, tṛtīyādir vibhaktir iti ca /
nityaśabdaḥ svaryate, tena nityādhikāravihitaḥ samāsaḥ paryudasyate /
nityasamāsād anyatrānityasamāse yad uttarapadam antodāttam ekācca tasmāt parā tṛtīyādir vibhaktir anyatarasyām udāttā bhavati /
paramavāca, paramavācā /
paramavāce, paramavāce /
paramatvacā, parmatvacā /
paramatvace, paramatvace /
yadā vibhaktir udāttā na bhavati, tadā samāsāntodāttatvam eva /
antodāttāt iti kim ? avācā /
suvācā /
sutvacā /
tatpuruṣo 'yam /
tatra tatpuruṣe tulyārtha-tṛtīyā-saptamy-upamāna. avyayaya (*6,-2.2.) iti pūrvapadaprakṛtisvaraḥ /
uttarapadagrahaṇam ekāctvena+uttarapadaṃ viśeṣayitum, anyathā hi samāsaviśeṣaṇam etat syāt /
tatra śunaḥ ūrka, śvorjā ity atra+eva ayaṃ vidhiḥ syāt /
anityasamāse iti kim /
agnicitā /
somasutā upapadam atiṅ (*2,2.19) ity ayaṃ nityādhikāre samāso vidhīyate /
tatra gatikāraka-upapadāt kṛt (*6,2.139) ity uttarapadaprakṛtisvarena citśabdaḥ udāttaḥ /
yas tu vigrahābhāvena nityasamāsas tatra bhavaty eva vikalpaḥ, avācā brāhmaṇena, subācā brāhmaṇena iti /
bahuvrīhau nañsubhyām (*6,2.172) ity uttarapadānta-udāttatvaṃ bhavati //


____________________________________________________________________


[#640]

añceś chandasy asarvanāmasthānam || PS_6,1.170 ||


_____START JKv_6,1.170:

añceḥ parā asarvanāmasthānavibhaktir udāttā bhavati chandasi viṣaye /
indro dadhīco asthabhiḥ /
cau iti pūrvapadāntodāttatvaṃ prāptam /
tṛtīyādiḥ iti vartamānen śaso 'pi parigrahārtham asarvanāmasthānagrahaṇam /
iha api yathā syāt, pratīco bāhūn pratibhaṅgdhyeṣām iti //


____________________________________________________________________


ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ || PS_6,1.171 ||


_____START JKv_6,1.171:
ūṭḥ idam padādi ap pum rai div ity etebhyo 'sarvanāmasthānavibhaktir udāttā bhavati /
ūṭḥ - praṣṭauhaḥ /
praṣṭhauhā /
ūṭhyupadhāgrahaṇaṃ kartavyam /
iha mā bhūt, akṣadyuvā /
akṣadyuve /
idam - ābhyām /
ebhiḥ /
antodāttāt ity adhikārād anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam iti /
padādayaḥ paddannomāsa (*6,1.63) ity evam ādayo niśparyantā iha gṛhyante /
ni padaścaturo jahi /
yā dato dhāvate /
asanprabhṛtibhyo vibhaktir anudāttaiva bhavati /
grīvāyāṃ baddho api kakṣa āsani /
matsyaṃ na dīna udani kṣiyantam /
ap - apaḥ paśya /
adbhiḥ /
adbhyaḥ /
pum - puṃsaḥ /
pumbhyām /
pumbhyaḥ /
puṃsā /
puṃse /
rai - rāyaḥ paśya /
rābhyām /
rābhiḥ /
div - divaḥ paśya /
divā /
dive //


____________________________________________________________________


aṣṭano dīrghāt || PS_6,1.172 ||


_____START JKv_6,1.172:
aṣṭano dīrghāntād asarvanāmasthānavibhaktir udāttā bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭāsu /
ghṛtādipāṭhāt aṣṭanśabdo 'ntodāttaḥ, tatra jñaly upottamam (*6,1.180) ity asya apavādo vibhaktir eva+udāttatvaṃ vidhīyate /
dīrghāt iti kim ? aṣṭasu prakrameṣu brāhmaṇo 'gnīnādadhīta /
idam eva dīrghagrahaṇam aṣṭana āttvavikalpaṃ jñāpayati, kṛtātvasya ca ṣaṭsañjñāṃ jñāpayati /
anyathā hy ātvapakṣe sāvakāśo 'ṣṭanaḥ /
svaraḥ paratvādanātvapakṣe ṣaṭsvareṇa bādhiṣyate iti kim dīrghagrahaṇena //


____________________________________________________________________


[#641]

śatur anumo nady-aj-ādī || PS_6,1.173 ||


_____START JKv_6,1.173:

adntodāttāt iti vartate /
anum yaḥ śatṛpratyayas tadantāt parā nadī ajādir vibhaktir asarvanāmasthānam udāttā bhavati /
tudatī /
nudatī /
lunatī /
punatī /
tudatā /
lunatā /
punatā /
anumaḥ /
iti kim ? tudantī /
nudantī /
atra apy upadeśāt iti lasārvadhātukād anudāttatve ekādeśaḥ, tasya ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttatvam , tasya pūrvatra asiddhatvam na+iṣyate iti śatrantam antodāttaṃ bhavati /
nadyajādī iti kim ? tudadbhyām /
nudadbhyām /
tudadbhiḥ /
antodāttāt ity eva, dadatī /
dadhataḥ /
abhyastānām ādiḥ (*6,1.189) ity ādyudāttav etau /
bṛhanmahator upasaṅkhyānam /
bṛhatī /
mahatī /
bṛhatā /
mahatā //


____________________________________________________________________


udāttayaṇo halpūrvāt || PS_6,1.174 ||


_____START JKv_6,1.174:

udāttasthāne yo yaṇ halapūrvas tasmāt parā nadī ajādir yā asarvanāmavidbhaktir udāttā bhavati /
kartrī /
hartrī /
pralavitrī /
prasavitrī /
kartrā /
hartrā /
pralavitrā /
prasavitrā /
tṛjantā ete 'ntodāttāḥ /
udāttagrahaṇaṃ kim ? kartrī /
hartrī /
kartrā /
hartrā /
tṛnnanto 'yam ādyudāttaḥ /
halpūrvāt iti kim ? bahutitavā brāhmaṇyā /
nakāragrahaṇaṃ kartavyam /
vākpatnī iyaṃ kanyā //


____________________________________________________________________

na+uṅ-dhātvoḥ || PS_6,1.175 ||


_____START JKv_6,1.175:

ūṅo dhātoś ca ya udāttayaṇ halapūrvaḥ, tasmāt parā tṛtīyādir vibhaktir na+udāttā bhavati /
brahmabandhvā /
brahmabandhve /
vīrabandhvā /
vīrabandhve /
ūṅ pratyayasvareṇa udāttaḥ /
tena saha ya ekādeśaḥ so 'py udāttaḥ iti udāttayaṇvakāraḥ, tasmād udāttatve pratiṣiddhe udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti vibhaktiḥ svaryate /
dhātuyaṇaḥ khalv api - sakṛllvā /
sakṛllve /
khalapve /
kvibandtasya kṛduttarapadaprakṛtisvareṇa antodāttasya oḥ supi (*6,4.83) yaṇādeśaḥ //


____________________________________________________________________


hrasva-nuḍbhyāṃ matup || PS_6,1.176 ||


_____START JKv_6,1.176:

antodāttāt ity eva /
hrasvāntād antodāttān nuṭaś ca paro matub udātto bhavati /
agnimāt /
vāyumān /
kartṛmān /
hartṛmān /
nuṭaḥ khalv api - akṣaṇvatā /
śīrṣaṇvatā /
antodāttāt ity eva, vasumān /
vasuśabda ādyudāttaḥ, tasmān matub anudātta eva bhavati /
atra ca svaravidhau vyañjanam avidyamānavat ity eṣā paribhāṣā na aśrīyate nuḍgrahaṇāt, tena marutvān ity atra na bhavati /
[#642]

reśabdāc ca matupa udāttattvaṃ vaktavyam /
ārevān /
treś ca pratiṣedho vaktavyaḥ /
trivatīryājyānuvākyā bhavati iti //


____________________________________________________________________


nām anyatarasyām || PS_6,1.177 ||


_____START JKv_6,1.177:

hrasvagrahaṇām anuvartate, matub-grahaṇaṃ ca /
tena matupā hrasvo viśeṣyate /
matupi yo hrasvaḥ, tadantād antodāttād anyatarasyāṃ nām udātto bhavati /
agnīnām, agnīnām /
vāyūnām vāyūnām /
kartṝṇām, kartṝṇām /
matupā hrasvaviśeṣanaṃ kim ? bhūtapūrve 'pi hrasve yathā syāt /
anyathā hi sāmpratika eva syāt, tisṛṇām, catasṛṇām iti /
sanuṭkasya grahaṇaṃ kim ? dhenvām /
śakaṭyām /
udāttayaṇo halpūrvāt (*6,1.174) ity ayam antodāttaḥ /
hrasvāt ity eva, kumārīṇām /
antodāttāt ity eva, trapūṇām /
vasūnām //


____________________________________________________________________


ṅyāś chandasi bahulam || PS_6,1.178 ||


_____START JKv_6,1.178:

ṅyantāt chandasi viṣaye nāmudātto bhavati bahulam /
devasenānāmabhibhañjatīnām /
bahvīnāṃ pitā /
na ca bhavati, nadīnāṃ pāre /
jayanatīnāṃ marutaḥ //


____________________________________________________________________


ṣaṭtricaturbhyo halādiḥ || PS_6,1.179 ||


_____START JKv_6,1.179:

antodāttāt ity etan nivṛttam /
ṣaṭsañjjākebhyaḥ, tri catur ity etābhyāṃ ca parā halādir vibhaktir udāttā bhavati /
ṣaṅbhiḥ /
ṣaṅhyaḥ /
pañcānām /
ṣaṇṇām /
saptānām /
tri - tribhiḥ /
tirbhyaḥ /
trayāṇām /
catur - caturbhyaḥ /
caturṇām /
halādiḥ iti kim ? catasraḥ paśya //


____________________________________________________________________


jñaly upottamam || PS_6,1.180 ||


_____START JKv_6,1.180:

ṣaṭtricaturbhyo yā jñālādir vibhaktiḥ tadante pade upottamaṃ udāttaṃ bhavati /
triprabhṛtīnām antyam uttamam, tatsamīpe ca yat tadupottamam /
pañcabhiḥ tapas tapati /
saptabhiḥ parāñ jayati /
tisṛbhiś ca vahase triṃśatā /
catrubhiḥ /
jñali iti kim ? pañcānām /
saptānām /
upottamam iti kim ? ṣaḍbhiḥ /
ṣaḍbhyaḥ //


____________________________________________________________________


[#643]

vibhāṣā bhāṣāyām || PS_6,1.181 ||


_____START JKv_6,1.181:

ṣaṭ-tri-caturbhyo yā jhalādir vibhaktis tadante pade upottamam udāttaṃ bhavati vibhāṣā bhaṣāyāṃ viṣaye /
pañcabhiḥ, pañcabhiḥ /
saptabhiḥ, saptabhiḥ /
tisṛbhiḥ, tisṛbhiḥ /
caturbhiḥ, caturbhiḥ //


____________________________________________________________________


na go-śvan-sāvavarṇa-rāḍ-aṅ-kruṅ-kṛdbhyaḥ || PS_6,1.182 ||


_____START JKv_6,1.182:
go śvan, sāvavarṇaḥ sau prathamaikavacane yadavarṇāntam, rāḍ aṅ kruṅ kṛd ity etebhyo yad uktaṃ tan na bhavati /
gavā, gave, gobhyām iti /
sāv ekācas tṛtīyādir vibhaktiḥ (*6,1.168) iti prāptiḥ pratiṣidhyate /
sugunā, sugave, sugubhyām /
antodāttād uttarapadāt iti prāptiḥ /
śvan - śunā, śune, śvabhyām /
paramaśunā, paramaśune, paramaśvabhyām /
pūrvavat prāptiḥ /
sāvavarṇaḥ - sau prathamaikavacane yad avarṇāntaṃ tasya grahaṇam /
yebhyaḥ /
tebhyaḥ /
kebhyaḥ /
rāṭ - rājatiḥ kvibantaḥ /
rājā /
paramarājaḥ /
aṅ - añcatiḥ kvibantaḥ, tasya sanakārasya grahaṇaṃ viṣayāvadhāraṇārtham, yatra asya nalopo na asti tatra pratiṣedho yathā syāt /
nāñceḥ pūjāyām (*6,4.60) /
iti pratiṣidhyate nalopaḥ /
prāñcā /
prāṅbhyām /
nalopaviṣaye tu bhavaty eva vibhakter udāttatvam /
prācā /
prāce /
prāgbhyām /
kruṅ kvinnanta eva -kruñcā /
paramakruñcā /
kṛt - karoti kṛtir vā kvibantaḥ /
kṛtā /
paramakṛtā //


____________________________________________________________________


divo jhal || PS_6,1.183 ||


_____START JKv_6,1.183:
divaḥ parā jhalādir vibhaktiḥ na+udāttā bhavati /
dyubhyām /
dyubhiḥ /
sāv ekācaḥ (*6,1.168) iti ūḍ-idaṃ-padādy-ap-pum-rai-dyubhyaḥ (*6,1.171) iti vā prāptiḥ pratiṣidhyate /
jhali iti kim ? divā //


____________________________________________________________________


nṛ ca anyatarasyām || PS_6,1.184 ||


_____START JKv_6,1.184:

nṛ ity etasmāt parā jhalādir vibhaktiḥ anyatarasyāṃ na+udāttā bhavati /
nṛbhyām /
nṛbhiḥ /
nṛbhyaḥ /
nṛṣu jhal ity eva -nrā /
nre //


____________________________________________________________________


tit svaritam || PS_6,1.185 ||


_____START JKv_6,1.185:

tit svaritaṃ bhavati /
sannantād yat - cikīrṣyam /
jihīrṣyam /
ṛ-halor ṇyat (*3,1.124) - kāryam /
hāryam /
pratyayādy-udāttasya apavādaḥ //

____________________________________________________________________


[#644]

tāsy-anudāten-ṅid-ad-upadeśāl la-sārvadhātukam anudāttam ahnviṅoḥ || PS_6,1.186 ||


_____START JKv_6,1.186:

tāser anudātteto ṅito 'kārāntopadeśāc ca śabdāt paraṃ lasārvadhātukam anudāttaṃ ca bhavati hnuṅ iṅ ity etābhyāṃ paraṃ varjayitvā /
tāsestāvat - kartā, kartārau, kartāraḥ /
pratyayasvarāpavādo 'yam /
anudāttetaḥ - āsa - āste /
vasa - vaste /
ṅit - ṣūṅ - sūte /
śīṅ - śete /
adupadeśāt - tudataḥ /
nudataḥ /
pacataḥ /
paṭhataḥ /
anubandhasya anaikāntikatvād akārāntopadeśa eva śap /
pacamānaḥ /
yajamānaḥ /
yady atra muk akāramātrasya syāt tadā lasārvadhātukam adupadeśād anantaram iti siddho nighātaḥ /
athākārāntasya aṅgasya, tathā api lasārvadhātukānudāttatve kartavye bahiraṅgatvāt asiddhaḥ iti siddham /
citsvaro 'py anena lasārvadhātukānudāttatvena paratvād bādhyate /
tāsyādibhyaḥ iti kim ? cinutaḥ /
cinvanti /
ṅidayaṃ śnuḥ pūrvasya kāryaṃ prati na tu parasya /
upadeśagrahaṇaṃ kim ? iha ca yathā syāt, pacāvaḥ, pacāmaḥ iti /
iha ca mā bhūt, hato, hathaḥ iti /
lagrahaṇaṃ kim ? katīhapacamānāḥ /
sārvadhātukam iti kim ? śiśye, śiśyāte, śiśiyare /
ahnviṅoḥ iti kim ? hnute /
yadadhīte //


____________________________________________________________________


ādiḥ sico 'nyatarasyām || PS_6,1.187 ||


_____START JKv_6,1.187:

udāttaḥ iti vartate /
sijantasya anyatarasyām ādir udātto bhavati /
mā hi kārṣṭām, mā hi kārṣṭām /
eko 'tra ādyudāttaḥ, aparo 'ntodāttaḥ /
mā hi lāviṣṭām, mā hi lāviṣṭām /
eko 'tra ādyudāttaḥ, aparo madyodāttaḥ /
sicaścitkaraṇād āgamānudāttatvaṃ hi vādhyate /
sica ādyudāttatve 'niṭaḥ pitaḥ pakṣe udāttatvaṃ vaktavyam /
mā hi karṣam, mā hi kārṣam /
aniṭaḥ iti kim ? mā hi lāvisam /
madhyodātta eva ādyudāttābhāvapakṣe bhavati //


____________________________________________________________________


svapādi-hiṃsām acy aniṭi || PS_6,1.188 ||


_____START JKv_6,1.188:

lasārvadhātukagrahaṇaṃ yad anuvartate tad aci aniṭi iti sambandhād iha saptamyantam upajāyate svapādir āvṛtkaraṇāt /
svapādīnāṃ hiṃseś ca ajādavaniṭi lasārvadhātuke parato 'nyatarasyām ādir udātto bhavati /
svapanti, svapanti /
śvasanti, śvasanti /
hiṃseḥ khalv api - hiṃsanti, hiṃsanti /
pratyayasvareṇa pakṣe madhyodāttaḥ /
aci iti kim ? svapyāt /
hiṃsyāt /
aniṭi iti kim ? svapitaḥ /
śvasitaḥ /
ṅity ajādāvayaṃ vidhir iṣyate /
iha na bhavati, svapāni, hinasāni //


____________________________________________________________________


[#645]

abhyastānām ādiḥ || PS_6,1.189 ||


_____START JKv_6,1.189:

abhyastānām ajādāvaniti lasārvadhātuke parataḥ ādir udātto bhavati /
dadati /
dadatu /
adhati /
dadhatu /
jakṣati /
jakṣatu /
jāgrati /
jāgratu /
aci ity eva, dadyāt /
aniṭi ity eva, jakṣitaḥ /
ādiḥ iti vartamāne punar ādigrahaṇaṃ nityārtham //


____________________________________________________________________


anudāte ca || PS_6,1.190 ||


_____START JKv_6,1.190:

avidyamānodātte ca lasārvadhātuke parato 'bhyastānām ādir udātto bhavati /
anajādyartha ārambhaḥ /
dadāti /
jahāti /
dadhāti /
jahīte /
mimīte /
anudātte iti bahuvrīhinirdeśo lopayaṇādeśārthaḥ /
mā hi sma dadhāt /
dadhāty atra //


____________________________________________________________________


sarvasya supi || PS_6,1.191 ||


_____START JKv_6,1.191:

sarvaśabdasya supi parataḥ ādyudātto bhavati /
sarvaḥ, sarvau, sarve /
supi iti kim ? sarvataraḥ /
sarvatamaḥ /
pratyayalakṣaṇe 'py ayaṃ svara iṣyate sarvastomaḥ iti /
sarvasvaro 'nakackasya+iti vaktavyam /
sarvakaḥ /
citsvareṇa antodātto bhavati //


____________________________________________________________________


bhī-hrī-bhṛ-hu-mada-jana-dhana-daridrā-jāgarāṃ pratyayāt pūrvaṃ piti || PS_6,1.192 ||


_____START JKv_6,1.192:

bhī hrī bhṛ hu mada jana dhana daridrā jāgṛ ity eteṣāṃ abhyastānāṃ lasārvadhātuke piti pratyayāt pūrvam udāttaṃ bhavati /
vibheti /
jihreti /
vibharti /
juhoti /
mamattu naḥ parijmā /
madeḥ bahulaṃ chandasi iti vikaraṇasya śluḥ /
jajanadindram /
jana janane ity asya pañcame lakāre rūpam /
dhana dhānye ity asya pañcame lakāre dadhanat /
daridrāti /
jāgati /
bhyādīnām iti kim ? dadāti /
piti iti kim ? daridrati //


____________________________________________________________________


liti || PS_6,1.193 ||


_____START JKv_6,1.193:

liti pratyayāt pūrvam udāttaṃ bhavati /
cikīrṣakaḥ /
jihīrṣakaḥ /
bhaurikividham /
bhaulikividham /
aiṣukāribhaktam //


____________________________________________________________________


[#646]

ādir ṇamuly anyatarasyām || PS_6,1.194 ||

_____START JKv_6,1.194:

ṇamuli parato 'nyatarasyām ādir udātto bhavati /
lolūyaṃ lolūyam, lolūyaṃ lolūyam /
popūyaṃ popūyam, popūyaṃ popūyam /
āmreḍitānudāttatve kṛte pūrvo lolūyaṃśabda ekatrādyudāttaḥ, aparatra litsvareṇa madhyodāttaḥ //


____________________________________________________________________


acaḥ kartṛyaki || PS_6,1.195 ||


_____START JKv_6,1.195:

upadeśe iti vartate /
ajantā ye upadeśe dhātavaḥ teṣāṃ kartṛyaki anyatarasyām ādir udātto bhavati /
lūyate kedāraḥ svayam eva, lūyate kedāraḥ svayam eva /
stīryate kedāraḥ svayam eva, stīryate kedaraḥ svayam eva /
yadā ādyudāttatvaṃ na bhavati tadā lasarvadhātukanighāte kṛte yaka eva svaro bhavati /
janādīnām upadeśe evātvaṃ draṣṭavyam /
tatra apy ayaṃ svara iṣyate /
jāyate svayam eva /
sāyate svayam eva /
khāyate svayam eva /
acaḥ iti kim ? bhidyate svayam eva /
kartṛgrahaṇaṃ kim ? lūyate kedāro devadattena //


____________________________________________________________________


thali ca seṭīḍanto vā || PS_6,1.196 ||


_____START JKv_6,1.196:

seṭi thali iṭ vā udātto bhavati anto vā ādir vā anyatarasyām /
lulavitha, lulavitha, lulavitha /
yadā na+ete trayaḥ svarāḥ , tadā liti pratyayāt pūrvam udāttaṃ bhavati /
tena+ete catvāraḥ svarā paryāyeṇa bhavanti /
seṭi iti kim ? yayātha /
liti pratyayāt pūrvam udāttam ity ayam eva svaro bhavati //


____________________________________________________________________


ñnityādir nityam || PS_6,1.197 ||


_____START JKv_6,1.197:

ñiti niti ca nityam ādir udātto bhavati /
gargādibhyo yañ - gārgyaḥ /
vātsyaḥ /
vāsudeva-arjunābhyāṃ vun (*4,3.98) - vāsudevakaḥ /
arjunakaḥ /
pratyayasvarāpavādo 'yaṃ yogaḥ /
pratyayalakṣaṇam atra na+iṣyate, tena gargāḥ, bidāḥ, cañcāḥ ity atra yañi kani ca lupte na bhavati //


____________________________________________________________________


āmantritasya ca || PS_6,1.198 ||


_____START JKv_6,1.198:

āmantritasya ādir udātto bhavati /
devadatta, devadattau, devadattāḥ /
atra kārakād datta-śrutayor eva āśiṣi (*6,2.148) /
iti prāptir bādhyate /
lumatā 'pi lupte pratyayalakṣaṇam atra+iṣyate, sarpirāgaccha, saptāgaccha iti //

____________________________________________________________________


[#647]

pathi-mathoḥ sarvanāmasthāne || PS_6,1.199 ||


_____START JKv_6,1.199:

pathi-mathi-śabdāvauṇādikāvinipratyayāntau pratyayasvareṇa antodāttau, tayoḥ sarvanāmasthāne parataḥ ādir udātto bhavati /
panthāḥ, panthānau, panthānaḥ /
manthāḥ, manthānau, manthānaḥ /
sarvanāmasthāne iti kim ? pathaḥ paśya /
mathaḥ paśya /
udāttanivṛttisvareṇa antodātto bhavati /
pratyayalakṣaṇam atra api na+iṣyate /
pathipriyaḥ ity atra pūrvapadaprakṛtisvareṇa antodāttaḥ pathiśabdaḥ //


____________________________________________________________________


antaś ca tavai yugapat || PS_6,1.200 ||


_____START JKv_6,1.200:

tavaipratyayāntasya antaḥ, caśabdād ādiśca yugapadudāttau bhavataḥ /
kartavai /
hartavai /
pratyayādyudāttatvāpavādaḥ /
yugapadgrahaṇaṃ paryāyanivṛttayartham /
ekavarjam iti vacanād yaugapadyaṃ na syāt //


____________________________________________________________________

kṣayo nivāse || PS_6,1.201 ||


_____START JKv_6,1.201:

kṣayaśado nivāse 'bhidheye ādyudātto bhavati /
kṣiyanti nivasanti asmin iti kṣayaḥ /
puṃsi sañjñāyāṃ ghaḥ prayeṇa (*3,3.118) iti ghapratyayāntasya pratyayasvaraḥ prāptaḥ /
kṣaye jāgṛhi prapśyan /
nivāse iti kim ? kṣayo vartate dasyūnām /
erac (*3,3.56) ity ayam ajantaḥ //


____________________________________________________________________


jayaḥ karaṇam || PS_6,1.202 ||


_____START JKv_6,1.202:

jayaśabdaḥ karaṇavācī ādyudātto bhavati /
jayanti tena iti jayaḥ /
puṃsi sañjñāyāṃ ghaḥ prāyeṇa (*3,3.118) iti ghaḥ, tasya pratyayasvaraḥ prāptaḥ /
jayo 'śvaḥ /
karaṇam iti kim ? jayo vartate brāhmaṇānām /
atra api erac (*3,3.56) ity ayam ajantaḥ //


____________________________________________________________________


vṛṣa-ādīnāṃ ca || PS_6,1.203 ||


_____START JKv_6,1.203:

vṛṣaḥ ity evam ādīnām ādir udātto bhavati /
vṛṣaḥ /
janaḥ /
jvaraḥ /
grahaḥ /
hayaḥ /
gayaḥ /
ete sarve pacādyacpratyayāntāḥ /
gayaḥ ity atra gāyater nipātanād etvam /
nayaḥ /
tayaḥ /
ayaḥ /
vedaḥ /
aṃśaḥ /
aśaḥ /
davaḥ /
ete 'pi tathā+eva acpratyayāntāḥ /
sūdaḥ /
igupadhāt iti kapratyayāntaḥ /
guhā /
bhidādir aṅpratyayāntaḥ /
śamaraṇau sañjñāyāṃ sammatau bhāvakarmaṇoḥ /
śamo bhāve /
raṇaḥ karamaṇi /
ajantāv etau nipātanād bhāvakarmaṇoḥ bhavataḥ /
mantraḥ pacādyajantaḥ /
śāntiḥ iti ktijantaḥ /
kāmaḥ /
yāmaḥ /
ghañantāvetau /
ārā /
dhārā /
kārā /
bhidādayaḥ /
vahaḥ /
gocarādiṣu ghapratyayāntaḥ /
kalpaḥ /
ajantaḥ /
pādaḥ /
ghañantaḥ /
tatra kvacit pratyayasvaraḥ prāptaḥ, kvacit karṣātvato ghaño 'nta udāttaḥ (*6,1.159) iti /
vṛṣādir ākṛtigaṇaḥ /
avihitam ādyudāttatvaṃ vṛṣādiṣu draṣṭavyam //


____________________________________________________________________


[#648]

sañjñāyām upamānam || PS_6,1.204 ||


_____START JKv_6,1.204:

upamānaśabdaḥ sañjñāyām ādyudāto bhavati /
cañcā /
vadhrikā /
kharakuṭī /
dāsī /
upamānaśabdā ete upameyasya sañjñāḥ /
tatra ive pratikṛtau (*5,3.96) iti yaḥ kan, tasya lummanuṣye (*5,3.98) iti lup /
yady evaṃ kim artham idam ucyate pratyayalakṣaṇena siddham ādyudāttatvam ? etad eva jñāpayati kvacid iha svaravidhau pratyayalakṣaṇaṃ na bhavati iti /
tathā ca pūrvatra+udāhṛtam /
sañjñāyām iti kim ? agnir māṇavakaḥ /
upamānam iti kim ? devadattaḥ //


____________________________________________________________________


niṣṭhā ca dvyaj anāt || PS_6,1.205 ||


_____START JKv_6,1.205:

niṣṭhāntaṃ dvyac sañjñāyāṃ viṣaye ādyudāttaṃ bhavati sa ced ādirākāro na bhavati /
dattaḥ /
guptaḥ /
buddhaḥ /
pratyayasvarāpavādaḥ /
niṣṭhā iti kim ? devaḥ /
bhīmaḥ /
dvyac iti kim ? cintitaḥ /
rakṣitaḥ /
anāt iti kim ? trātaḥ /
āptaḥ /
sañjñāyām iti kim ? kṛtam /
hṛtam //


____________________________________________________________________


śuṣka-dhṛṣtau || PS_6,1.206 ||


_____START JKv_6,1.206:

ādiḥ udāttaḥ iti vartate /
śuṣka dhṛṣṭa ity etāv ādyudāttau bhavataḥ /
śuṣkaḥ /
dhṛṣṭaḥ /
asañjñārtha ārambhaḥ //


____________________________________________________________________


āśitaḥ kartā || PS_6,1.207 ||


_____START JKv_6,1.207:

āśitaśabdaḥ kartṛvāci ādyudātto bhavati /
āśito devadattaḥ /
aśerayamāṅpūrvād avivakṣite karmaṇi kartari ktaḥ /
tatra thā 'thaghañ (*6,2.144) iti prāptaḥ svaro bādhyate /
kartari iti kim ? āśitamannam /
āśitaṃ devadattena /
pūrvatra karmaṇi ktaḥ, uttaratra bhāve //


____________________________________________________________________


rikte vibhāṣā || PS_6,1.208 ||


_____START JKv_6,1.208:

riktaśabde vibhāṣa ādir udātto bhavati /
riktaḥ, riktaḥ /
sañjñāyām, niṣṭhā ca dvyaj anāt (*6,1.205) ity anena pūrvavipratiṣedhena nityam ādyudāttaḥ //


____________________________________________________________________


juṣṭa-arpite ca cchandasi || PS_6,1.209 ||


_____START JKv_6,1.209:

juṣṭa arpita iti śabdarūpe chandasi viṣaye vibhāṣā ādyudātte bhavataḥ /
juṣṭaḥ, juṣṭaḥ /
arpitaḥ, arpitaḥ /
chandasi iti kim ? bhāṣāyāṃ pratyayasvareṇa antodāttav etau //


____________________________________________________________________

[#649]

nityaṃ mantre || PS_6,1.210 ||


_____START JKv_6,1.210:

juṣṭa arpita ity ete śabdarūpe mantraviṣaye nityam ādyudātte bhavataḥ /
juṣṭaṃ devānām /
arpitaṃ pitṝṇām /
pūrveṇa atra vikalpaḥ prāptaḥ /
kecid atra juṣṭa ity etad eva anuvartayanti /
arpitaśabdasya vibhāṣā mantre 'pi icchanti /
antodātto 'pi hy ayaṃ mantre paṭhayate, tasmin sākaṃ triśatā na śaṅkavo 'rpitāḥ iti //


____________________________________________________________________


yuṣmad-asmador ṅasi || PS_6,1.211 ||


_____START JKv_6,1.211:

yuṣmadasmadī madikpratyayānte 'ntodātte, tayor ṅasi parataḥ ādiḥ udātto bhavati /
tava svam /
mama svam //


____________________________________________________________________


ṅayi ca || PS_6,1.212 ||


_____START JKv_6,1.212:

yuṣmadasmadoḥ iti vartate, ādir udāttaḥ iti ca /
ṅe ity etasmiṃś ca parato yuṣmadasmadoḥ ādir udātto bhavati /
tubhyam /
mahyam /
pṛthagyogakaraṇaṃ yathāsaṅkhyaśaṅkānivṛttyartham //


____________________________________________________________________


yato 'nāvaḥ || PS_6,1.213 ||


_____START JKv_6,1.213:

niṣthā ca dvyajanāt (*6,1.205) /
ity ato dvyajgrahaṇam anuvartate /
yat pratyayāntasya dvyaca ādir udātto bhavati na cen nauśabdāt paro bhavati /
aco yat (*3,1.97) - ca+iyam /
jeyam /
śarīrāvayavād yat (*5,1.6) - kaṇṭhyam /
oṣṭhyam /
tasvaritam (*6,1.185) ity asya apavādaḥ /
anāvaḥ iti kim ? nāvyam /
dvyacaḥ ity eva, cikīrṣyam /
lalāṭyam //


____________________________________________________________________


īḍa-vanda-vṛ-śaṃsa-duhāṃ ṇyataḥ || PS_6,1.214 ||


_____START JKv_6,1.214:

īḍa vanda vṛ śaṃsa duha ity eteṣāṃ yo ṇyat tadantasya ādir udātto bhavati /
īḍyam /
vandyam /
vāryam /
śaṃsyam /
dohyā dhenuḥ /
dvyanubandhakatvāt ṇyato yad grahaṇena grahaṇaṃ na asti iti tit svaritam (*6,1.185) ity etat prāptam /
vāryam iti vṛṅ sambhaktau ity asya ayaṃ ṇyat /
kyabvidhau hi vṛña eva grahaṇam iṣyate //


____________________________________________________________________


vibhāṣā veṇv-indhānayoḥ || PS_6,1.215 ||


_____START JKv_6,1.215:

veṇu indhāna ity etayoḥ vibhāṣā ādir udātto bhavati /
veṇuḥ, veṇuḥ /
indhānaḥ, indhānaḥ, indhānaḥ /
veṇuśabdo 'yam ajivṛrībhyo nicca iti ṇupratyayānto nitvān nityam ādyudāttaḥ prāptaḥ /
indhānaśabdo 'pi yadā cānaśantas tadā cittvadantodāttaḥ /
atha śānajantas tadā lasārvadhatuka-anudāttatve kṛte udāttanivṛttisvareṇa madhyodāttaḥ /
tad evam indhāne sarvathā aprāptam udāttatvaṃ pakṣe vidhīyate /
veṇur iva veṇuḥ ity upamānaṃ yadā sañjñā bhavati, tadā sañjñāyām upamānam (*6,1.204) iti nityam ādyudāttatvam iṣyate //


____________________________________________________________________


[#650]

tyāga-rāga-hāsa-kuha-śvaṭha-krathānām || PS_6,1.216 ||


_____START JKv_6,1.216:

tyāga rāga hāsa kuha śvaṭha kratha ity eteṣāṃ vibhāṣā ādir udātto bhavati /
tyāgaḥ tayāgaḥ /
rāgaḥ, rāgaḥ /
hāsaḥ, hāsaḥ /
ete ghañantāḥ, teṣāṃ pakṣe karṣātvato ghaño 'nta udāttaḥ (*6,1.159) ity udāttatvam eva bhavati /
kuhaḥ, kuhaḥ /
śvaṭhaḥ, śvaṭhaḥ /
krathaḥ, krathaḥ /
ete pacād yajantāḥ //


____________________________________________________________________


upottamaṃ riti || PS_6,1.217 ||


_____START JKv_6,1.217:

ridantasya upottamam udāttaṃ bhavati /
triprabhṛtīnām antyam uttamam tasya samīpe yat tad upottamam /
karaṇīyam /
haraṇīyam /
paṭhujātīyaḥ /
mṛdujātīyaḥ /
pratyayasvarāpavādo 'yam //


____________________________________________________________________


caṅy anyatarasyām || PS_6,1.218 ||


_____START JKv_6,1.218:

caṅante 'nyatarasyām upottamam udāttaṃ bhavati /
mā hi cīkaratām, mā hi cīkaratām /
na māṅyoge (*6,4.74) ity aṭi pratiṣiddhe hi ca (*8,1.34) iti nighāte 'dupadeśāt iti lasārvadhātukānudāttatve iṛte caṅa eva svare prāpte pakṣe dhātvakāra udātto bhavati /
upottamagrahaṇād dvyaco na bhavati, mā hi dadhat //

____________________________________________________________________


matoḥ pūrvamāt sañjñāyāṃ striyām || PS_6,1.219 ||


_____START JKv_6,1.219:

matoḥ pūrvaḥ ākāra udātto bhavati tac cen matvantaṃ strīliṅge sañjñā bhavati /
udumbarāvatī /
puṣkarāvatī /
vīraṇāvatī /
śarāvatī /
śarādīnāṃ ca (*6,3.120) iti dīrghaḥ /
āt iti kim ? ikṣumatī /
drumavatī /
sañjñāyam iti kim ? khaṭvāvatī /
striyām iti kim ? śarāvān /
matoḥ iti kim ? gavādinī //


____________________________________________________________________


anto 'vatyāḥ || PS_6,1.220 ||


_____START JKv_6,1.220:

sañjñāyām ity eva /
avatīśabdāntasya sañjñāyām anta udātto bhavati /
ajiravatī /
khadiravatī /
haṃsavatī /
kāraṇḍavatī /
ṅīpaḥ pittvād anudāttatvaṃ prāptam /
avatyāḥ iti kim ucyate, na vatyā ity evam ucyeta ? na+evaṃ śakyam iha api syāt, rājavatī /
svaravidhau nalopasya asiddhatvān na ayam avatīśabdaḥ /
vatvaṃ punar āśrayāt siddham //


____________________________________________________________________


īvatyāḥ || PS_6,1.221 ||


_____START JKv_6,1.221:

īvatīśabdāntasya anta udāto bhavati striyāṃ sañjñāyāṃ viṣaye /
ahīvatī /
kṛṣīvatī /
munīvatī //


____________________________________________________________________


[#651]

cau || PS_6,1.222 ||


_____START JKv_6,1.222:

cau iti añcatirluptanakāro gṛhyate /
tasmin parataḥ pūrvasya anta udātto bhavati /
dadhīcā /
dadhīce /
madhūcaḥ paśya /
madhūcā /
madhūce /
udāttanivṛttisvarāpavādo 'yam /
cāvataddhita iti vaktavyam /
dādhīcaḥ /
mādhūcaḥ /
pratyayasvara eva atra bhavati //


____________________________________________________________________


samāsasya || PS_6,1.223 ||


_____START JKv_6,1.223:

samāsasyanta udātto bhavati /

[#650]

rājapuruṣaḥ /
brahamaṇakambalaḥ /
kanyāsvanaḥ /
paṭahaśabdaḥ /
nadīghoṣaḥ /
rājapṛṣat /
brāhmaṇasamit /
svaravidhau vyañjanamavidyamānavat iti halanteṣv apy antodāttatvaṃ bhavati /
nānāpadasvarasya apavādaḥ //
iti kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya prathamāḥ pādaḥ //

______________________________________________________

[#652]

ṣaṣṭhādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


bahuvrīhau prakṛtyā pūrvapadam || PS_6,2.1 ||


_____START JKv_6,2.1:

pūrvapadagrahaṇaṃ atra pūrvapadasthe svare udātte svarite vā vartate /
bahuvrīhau samāse pūrvapadasya yaḥ svaraḥ sa prakṛtyā bhavati, svabhāvena avatiṣṭhate, na vikāramanudāttatvam āpadyate /
samāsāntodāttatve hi sati anudāttaṃ padam ekavarjam (*6,1.158) iti so 'nudāttaḥ syāt iti samāsāntodāttatvāpavādo 'yam ārabhyate /
kārṣṇottarāsaṅgāḥ /
kṛṣṇo mṛgaḥ tasya vikāraḥ kārṣṇaḥ, prāṇi-rajata-ādibhyo 'ñ (*4,3.154) iti añpratyayānto ñisvareṇa ādyudāttaḥ /
yūpavalajaḥ /
yūpaśabdaḥ uṇādiṣu kusuyubhyaś ca iti papratyayāntaḥ /
tatra ca dīrghaḥ iti niditi ca vartate tena ādyudāttaḥ /
brahmacāripariskandaḥ /
brahamacāriśabdaḥ kṛduttarapadaprakṛtisvareṇa antodāttaḥ /
snātakaputraḥ /
snātakaśabdaḥ kanpratyayānto nitsvareṇa ādyudāttaḥ /
adhyāpakaputraḥ /
litsvareṇa adhyāpakaśabdo madhyodāttaḥ /
śrotriyaputraḥ /
śrotriyaśabdo nitvād ādyudāttaḥ /
manṣyanāthaḥ /
manuṣyaśabdaḥ tit svaritaṃ (*6,1.185) iti svaritāntaḥ /
udāttagrahaṇam svaritagrahaṇaṃ ca atra anuvartate, tena sarvānudātte pūrvapade vidhir eva na asti iti samāsāntodāttatvaṃ bhavati /
samābhyāgaḥ iti samaśabdo hi sarvānudātaḥ //


____________________________________________________________________


tatpuruṣe tulyārtha-tṛtīyā-saptamy-upamāna-avyaya-dvitīyā-kṛtyāḥ || PS_6,2.2 ||


_____START JKv_6,2.2:

tatpuruṣe samāse tulyārthaṃ tṛtīyāntaṃ saptamyantam upamānavāci avyayaṃ dvitīyāntaṃ kṛtyāntaṃ ca yat pūrvapadaṃ tat prakṛtisvaraṃ bhavati /
tulyārtha - tulyārtha - tulyaśvetaḥ /
tulyalohitaḥ /
tulyamahān /
sadṛkśvetaḥ /
sadṛśamahān /
ete kṛtya-tulya-ākhyā ajātyā (*2,1.68) iti karmadharayāḥ /
tatra tulyaśabdaḥ yato 'nāvaḥ (*6,1.213) ity ādyudāttaḥ /
sadṛkśabdaḥ samānānyayoś ca iti kvinpratyayāntaḥ, kṛduttarapadaprakṛtisvareṇa antodāttaḥ /
sadṛśaśabdo 'pi kañanto madhyodāttaḥ /
tulyārtha /
tṛtīyā - śaṅkulayā khaṇḍaḥ śaṅkulākhaṇḍaḥ /
kiriṇā kāṇaḥ kirikāṇaḥ /
śaṅkupūrvāl lāteḥ ghañarthe kavidhānam iti vā kapratyayāntaḥ śaṅkulāśabdo 'ntodāttaḥ /
kiriśabdo 'pi kirateḥ kṝgṝśṝpṝkuṭi bhidicchidibhyaś ca iti ikārapratyayaḥ kidauṇādikaḥ, tena asāvantodāttaḥ /
tṛtīyā /
saptamī - akṣeṣu śauṇḍaḥ akṣaśauṇḍaḥ /
pānaśauṇḍaḥ /
aśerdevane iti sapratyayānto 'kṣaśabdo 'ntodāttaḥ /
pānaśabdo lyuḍanto litsvareṇa ādyudāttaḥ /
saptamī /

[#653]

upamāna - śastrīśyāmā /
kumudaśyenī /
haṃsagadgadā /
nyagrodhaparimaṇḍalā /
dūrvākāṇḍaśyāmā /
śarakāṇḍagaurī /
upamānāni sāmānyavacanaiḥ (*2,1.55) iti samāsaḥ /
śastrīśabdo ṅīṣpratyayānto 'ntodāttaḥ /
kumudaśabdo 'pi kau modate iti mūlavibhujāditvāt kapratyayāntaḥ, nabviṣayasya anisantasya iti vā ādyudāttaḥ /
haṃsaśabdo vṝtṝvidihanikamikaśibhyaḥ saḥ iti sapratyayantaḥ /
nyagrohati iti nyagrodhaḥ, pacāditvād acpratyayāntaḥ tasya nyagrodhasya ca kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro madhyodāttatvaṃ ca /
dūrvākāṇḍaśarakāṇḍaśabdau ṣaṣṭhītatpuruṣāv uttarapadādyudātau /
upamāna /
avyaya - abrāhmaṇaḥ /
avṛṣalaḥ /
kubrāhmaṇaḥ /
kuvṛṣalaḥ /
niṣkauśāmbiḥ /
nirvārāṇasiḥ /
atikhaṭvaḥ /
atimālaḥ /
etāny avyayāny ādyudāttāni /
avyaye nañkunipātānām iti vaktavyam /
iha mā bhūt, snatvākālakaḥ iti /
avyaya /
dvitīyā - muhūrtasukham /
muhūrtaramaṇīyam /
sarvarātrakalyāṇī /
sarvarātraśībhanā /
atyantasaṃyoge ca (*2,2.21) iti dvitīyāsamasaḥ /
muhūrtaśabdaḥ pṛṣodarādir antodāttaḥ /
sarvarātraśabdo 'py acpratyayāntaḥ /
dvitīyā /
kṛtya - bhojyoṣṇam /
bhojyalavaṇam /
pānīyaśītam /
haraṇīyacūrṇam /
bhojyaśabdo ṇyadanto 'ntasvaritaḥ /
pāṇīyaharaṇīyaśabdayoḥ upottamaṃ riti (*6,1.217) iti īkāra udāttaḥ //


____________________________________________________________________


varṇo varneṣv anete || PS_6,2.3 ||


_____START JKv_6,2.3:

prakṛtyā pūrvapadam, tatpuruṣe iti ca vartate /
varṇaṃ varṇavāci pūrvapadaṃ varnavāciṣv eva+uttarapadeṣū etaśabdavarjiteṣu paratas tatpuruṣe samase prakṛtisvaram bhavati /
kṛṣṇasāraṅgaḥ /
lohitasāraṅgaḥ /
kṛṣṇakalmāṣaḥ /
lohitakalmāṣaḥ /
kṛṣervarne iti kṛṣṇaśabdo nakpratyayāntaḥ antodāttaḥ /
lohitaśabdo 'pi ruheraśca lo vā iti itanprayayāntaḥ ādyudāttaḥ /
varnaḥ iti kim ? paramakṛṣṇaḥ /
varneṣu iti kim ? kṛṣṇatilāḥ /
anete iti kim ? kṛṣṇaitaḥ /
lohitaitaḥ //


____________________________________________________________________


[#654]

gādha-lavanayoḥ pramāṇe || PS_6,2.4 ||


_____START JKv_6,2.4:

pramāṇavācini tatpuruṣe samāse gādha lavaṇa ity etayor uttarapadayoḥ pūrvapadaṃ prakṛtisvaraṃ bhavati /
śambagādhamudakam /
aritragādhamudakam /
tatpramāṇam ity arthaḥ /
golavaṇam /
aśvalavaṇam /
aśvalavaṇam /
yāvad gave dīyate tāvadityarthaḥ /
ṣaṣṭhīsamāsā ete /
tatra śamerban iti banpratyayāntatvāc chambaśabda ādyudāttaḥ /
aritraśabdaḥ artilūdhūsū iti itrapratyayānto madhyodāttaḥ /
gośabdo ḍopratyayāntaḥ antodātaḥ /
aśvaśabdo aśūpruṣilaṭikaṇikhativiśibhyaḥ kvan iti kvanpratyayāntaḥ ādyudāttaḥ /
pramāṇam iyattāparicchedamātram iha draṣṭavyaṃ na punarāyāma eva /
svaravyaṅgyaṃ ca pramānaviśeṣaviṣayatvam eteṣām /
pramāṇe iti kim ? paramagādham /
paramalavaṇam //


____________________________________________________________________

dāyādyaṃ dāyāde || PS_6,2.5 ||


_____START JKv_6,2.5:

tatpuruṣe samāse dāyādaśabde uttarapade dāyādyavāci pūrvapadaṃ prakṛtisvaraṃ bhavati /
vidyādāyādaḥ /
dhanadāyādaḥ /
sañjñāyāṃ samajaniṣada iti vidyāśabdaḥ kyappratyayāntaḥ /
udāttaḥ iti ca tatra vartate, tena ayam antodāttaḥ /
kṝpṝvṛjimandinidhāñbhyaḥ kyuḥ iti bahulavacanāt kevalād api dhāñaḥ kyuḥ pratyayaḥ, tena dhanaśabdaḥ pratyayasvareṇa ādyudāttaḥ /
atha vidyādāyādaḥ iti kena ṣaṣṭhī ? svāmīrīśvarādhipatidāyāda iti /
yady evaṃ pratipadavidhānā ca ṣaṣṭhī na samasyate iti samāsapratiṣedhaḥ prāpnoti ? evaṃ tarhi śeṣalakṣaṇaivātra ṣaṣṭhī, tasyas tu saptamī vidhīyamānā bādhikā mā vijñāyi iti punar abhyanujñāyate /
dāyādyam iti kim ? paramadāyādaḥ /
atra samāsāntodātatvam eva bhavati //


____________________________________________________________________


pratibandhi cira-kṛcchrayoḥ || PS_6,2.6 ||


_____START JKv_6,2.6:

tatpuruṣe samāse cirakṛcchrayor uttarapadayoḥ pratibandhivāci pūrvapadaṃ prakṛtisvaraṃ bhavati /
gamanaciram /
gamanakṛcchram /
vyāharaṇaciram /
vyāharaṇakṛcchram /
gamanavyāharanaśabdau lyuḍantau, tayor litsvaraḥ /
gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso 'yam, mayūravyaṃsakādir vā eṣa draṣṭavyaḥ /
gamanaṃ hi kāraṇavikalatayā virakālabhāvi kṛcchrayogi vā pratibandhi jāyate /
pratibandhi iti kim ? mūtrakṛcchram //


____________________________________________________________________

pade 'padeśe || PS_6,2.7 ||


_____START JKv_6,2.7:

apadeśo vyājaḥ, tadvācini tatpuruṣe samāse padaśabde uttarapade pūrvapadaṃ prakṛtisvaraṃ bhavati /
mūtrapadena prasthitaḥ /
uccārapadena prasthitaḥ /
mūtraśabdaḥ sivimucyoṣṭerū ca iti ṣṭranpratyayāntaḥ, mūtrayater vā ghañantaḥ ādyudāttaḥ /
uccāraśabdo 'pi ghañantaḥ tha-atha-ghañ-kta-aj-ab-itra-kāṇām (*6,2.144) ity antodāttaḥ /
viśeṣanasamāso 'yaṃ mayūravyaṃsakādir vā /
apadeśe iti kim ? viṣṇoḥ padam viṣṇupadam //


____________________________________________________________________


[#655]

nivāte vātatrāṇe || PS_6,2.8 ||


_____START JKv_6,2.8:

nivātaśabde uttarapade vātatrāṇavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
kuṭyeva nivātam kuṭīnivātam /
śamīnivātam /
kuḍyanivātam /
vātasyābhāvo nivātam, arthābhāvaḥ ity avyayībhāvaḥ /
niruddho vāto 'smin iti vā nivātam iti bahuvrīhiḥ /
tatra kuḍyādihetuke nivāte kuḍyādayo vartamānāḥ samānādhikaraṇena nivātaśabdena saha samasyante /
kuṭīśamīśabdau gaurādiṅoṣantāvantodātau /
kuḍyaśabdo 'pi kavater yat ḍakkicca iti yatpratyayānta ādyudātta ity eke /
ḍyakpratyayānto 'ntodāttaḥ ityapare /
vātatrāne iti kim ? rājanivāte vasati /
sukhaṃ mātṛnivātam /
nivātaśabdo 'yaṃ pārśvavācī rūḍhiśabdas tatrobhayatra ṣaṣṭhīsamāsaḥ //

____________________________________________________________________


śārade 'nārtave || PS_6,2.9 ||


_____START JKv_6,2.9:

ṛtau bhavamārtavam /
anārtavavācini śāradaśabde uttarapade uttarapade tatpuruṣe samāse pūrvapadam prakṛtisvaraṃ bhavati /
rajjuśāradamudakam /
dṛṣatśāradāḥ saktavaḥ /
śāradaśabdo 'yaṃ pratyagravācī, tasya nityasamāso 'svapadavigraha iṣyate /
sadyo rajjūddhṛtamudakaṃ pratyagramanupahataṃ rajjuśārām ucyate /
rajjuśadaḥ sṛjerasum ca iti upratyayāntaḥ ādilopaś ca /
dhānye nit iti ca tatra vartate, tena ādyudāttaḥ /
dṛṣatśabdaḥ dṛṇāteḥ ṣuk hrasvaś ca iti adipratyayānto 'ntodāttaḥ /
anārtave iti kim ? parmaśāradam /
uttaramaśāradam /
śaradi ṛtuviśeṣe bhavaṃ yat tad iha śāradam //


____________________________________________________________________


adhvaryu-kaṣāyayor jātau || PS_6,2.10 ||


_____START JKv_6,2.10:

adhvaryu kaṣāya ity etayoḥ jātivācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
prācyādhvaryuḥ /
kaṭhādvaryuḥ /
kalāpādhvaryuḥ /
ete samānādhikaraṇasamāsāḥ jātivācino niyataviṣayāḥ /
tatra prācyaśabdaḥ yatpratyayānta ādyudāttaḥ /
kaṭhaśabdaḥ pacādyaci vyutpāditaḥ /
tataḥ kaṭhena proktam iti vaiśampāyana-antevāsibhyaś ca (*4,3.104) iti ṇiniḥ, tasya kaṭha-carakāl luk (*4,3.107) iti luk /
kalāpinā proktam iti kalāpino 'ṇ (*4,3.108), tasmin in aṇy anapatye (*6,4.164) iti prakṛtibhāve prāpte nāntasya ṭilope sabrahmacāripīṭhasarpikalāpikauthumitaitilijājalila. aṅgaliśilāliśikhaṇḍisūkarasadmasuparvaṇām upasaṅkhyānam iti ṭilopaḥ /
tad evaṃ kalāpaśabdo 'ntodāttaḥ /
sarpirmaṇḍakaṣāyam /
umāpuṣpakaṣāyam /
dauvārikakaṣāyam /
ṣaṣṭhīsamāsavyutpāditā rūḍhiśabdā ete /
tatra sarpirmaṇḍaśabdaḥ umāpuṣpaśabdaś ca ṣaṣṭhīsamāsābandodāttau /
dauvārikaśabdo 'pi dvāri niyuktaḥ iti ṭhaki satyantodāttaḥ eva /
jātau iti kim ? paramādhvaryuḥ /
paramakaṣāyaḥ //

____________________________________________________________________


sa-dṛśa-pratirūpayoḥ sādṛśye || PS_6,2.11 ||


_____START JKv_6,2.11:

sadṛśa pratirūpa ity etayoḥ uttarapadayoḥ sādṛśyavācini tatpruṣe samāse pūrvapadam prakṛtisvaraṃ bhavati /
pitṛsadṛśaḥ /
mātṛsadṛśaḥ /
pitṛ-mātṛ-śabdāv uṇādiṣv antodāttau nipātitau /
ṣaṣṭhīsamāsārthaṃ ca sadṛśagrahaṇam iha tadaluki ṣaṣṭhyāḥ prayojayati, dāsyāḥ sadṛśaḥ, vṛṣalyāḥ sadṛśaḥ iti /

[#656]

atra dāsīvṛṣalīśabdayor antodāttatvād udāttayaṇo hal pūrvat (*6,1.174) iti vibhaktir antodāttā /
pitṛpratirūpaḥ /
mātṛpratirūpaḥ /
sādṛśye iti kim ? paramasadṛśaḥ /
uttamasadṛśaḥ /
samāsārtho 'tra pūjyamānatā na sādṛśyam //


____________________________________________________________________

dvigau pramāṇe || PS_6,2.12 ||


_____START JKv_6,2.12:

dvigāv uttarapade pramaṇavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
prācyasaptaśamaḥ /
gāndhārisaptaśamaḥ /
saptaśamāḥ pramāṇam asya iti mātracaḥ utpannasya pramāṇe laḥ dvigor nityam iti luk /
prācyaś ca asau saptaśamaś ca prācyasaptaśamaḥ /
prācyaśabdaḥ ādyudāttaḥ /
gāndhariśabdaḥ kardamāditvād ādyudātto madyodatto vā /
dvigau iti kim ? vrīhiprasthaḥ pramāṇe iti kim ? paramasaptaśamam //


____________________________________________________________________


gantavya-paṇya vāṇije || PS_6,2.13 ||


_____START JKv_6,2.13:

vāṇijaśabde uttarapade tatpuruṣe samāse gantavyavāci paṇyavāci ca pūrvapadaṃ prakṛtisvaraṃ bhavati /
madravāṇijaḥ /
kāśmīravāṇijaḥ /
gāndhārivāṇijaḥ /
madrādiṣu gatvā vyavaharanti ity arthaḥ /
saptamīsamāsā ete /
tatra madraśabdo rakpratyayāntatvād antodāttaḥ /
kāśmīraśabdo 'pi pṛṣodarādiṣu madyodātaḥ /
gāndhāriśabdaḥ kardamādiṣu paṭhyate, tatra kardamādīnāṃ ca iti pakṣe ādyudātto bhavati, dvitīyo vā /
paṇye - govāṇijaḥ /
aśvavāṇijaḥ /
gośabdo 'ntodāttaḥ /
aśvaśabdaḥ ādyudāttaḥ /
gantavyāṇyam iti kim ? paramavāṇijaḥ /
uttamavāṇijaḥ //


____________________________________________________________________


mātropajñopakramacchāye napuṃsake || PS_6,2.14 ||


_____START JKv_6,2.14:

mātrā upajñā upakrama chāyā eteṣu uttarapadeṣu napuṃsakavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
bhikṣāmātraṃ na dadāti yācitaḥ /
samudramātraṃ na saro 'sti kiṃcana /
mātraśabdo 'yaṃ vṛttiviṣaya eva tulyapramāṇe vartate /
tatra bhikṣāyās tulyapramāṇam iti asvapadavigrahaḥ ṣaṣṭhīsamāsaḥ /
tatra bhikṣāśabdaḥ guroś ca halaḥ (*3,3.103) ity apratyayānto 'ntodāttaḥ /
samudraśabdo 'pi phiṣi pāṭalāpālaṅkāmbāsāgarārthānām ity antodātta eva /
upajñā - pāṇinopajñam akālakam vyākaraṇam /
vyāṅyupajñaṃ duṣkaraṇam /
āpiśalyupajñaṃ gurulāghavam /
ṣaṣṭhīsamāsā ete /
tatra paṇino 'ptyam ity aṇantaḥ pāṇinaśabdaḥ pratyayasvareṇa antodāttaḥ /
vyāḍiriñantatvād ādyudāttaḥ /
tadvadāpiśaliḥ /
upakram - āḍhyopakramam prāsādaḥ /
darśanīyoopakramam /
sukumāropakramam /
nandopakramāṇi mānāni /
ete 'pi ṣaṣṭhīsamāsā eva /
tatraityainaṃ dhyāyanti ity āḍhyāḥ /
ghañarthe kavidhānam iti kapratyayaḥ /
āṅpūrvād dhyāyateḥ pṛṣodarāditvāddhasya ḍhatvam /
tad ayam āḍhyaśabdaḥ thāthādisvareṇa antodāttaḥ /
darśanīyaśabdo ritvādupottamodāttaḥ /
sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /
darśaniyaśabdo ritvādupottamodāttaḥ /
sukumāraśabdaḥ nañsubhyām (*6,2.172) ity antodāttaḥ /
nandaśabdaḥ pacādyaci vyutpāditaḥ /
upajñopakramāntasya tatpuruṣasya napuṃsakaliṅgatā upajñopakramaṃ tadādyācikhyāsāyām (*2,3.21) iti /

[#657]

chāyā - iṣucchāyam /
dhanuśchāyam /
iṣuśabdaḥ īṣeḥ kicca ity upratyayāntaḥ, tatra ca dhānye nit iti vartate, tena ādyudāttaḥ /
dhanuḥ śabdo 'pi nabviṣayasya anisantasya ity ādyudātta eva /
iṣūṇāṃ chāyā iti ṣaṣṭhīsamāsaḥ /
chāyā bāhulye (*2,4.22) iti napuṃsakaliṅgatā /
napuṃsake iti kim ? kuḍyacchāyā //


____________________________________________________________________


sukha-priyayor hite || PS_6,2.15 ||


_____START JKv_6,2.15:

sukha priya ity etayor uttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
gamanasukham /
vacanasukham /
vyāharaṇasukham /
priya - gamanapriyam /
vacanapriyam /
vyāharaṇapriyam /
samānādhikaraṇasamāsā ete /
tatra sukhapriyaśabdau taddhetāvāyatyāṃ prītikare vartate /
tad dhi hitaṃ yad āyatyaṃ prītiṃ karoti /
gamanādiṣu lyuḍanteṣu litvaraḥ /
hite iti kim ? paramasukham /
paramapriyam //


____________________________________________________________________

prītau ca || PS_6,2.16 ||


_____START JKv_6,2.16:

prītau gamayamānāyāṃ sukha priya ity etayoḥ uttapadayoḥ tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
brāhmaṇasukhaṃ pāyasam /
chātrapriyo 'nadhyāyaḥ /
kanyapriyo mṛdaṅgaḥ /
sukhapriyayoḥ prītyavyabhicārād iha prītigrahaṇaṃ tadatiśayapratipattyartham /
brāhmaṇachātraśabdau pratyayasvareṇa antodātau /
kanyāśabdaḥ svaritāntaḥ /
prītau iti kim? rājasukham /
rājapriyam //


____________________________________________________________________


svaṃ svāmini || PS_6,2.17 ||


_____START JKv_6,2.17:

svāmiśabde uttarapade tatpuruṣe samāse svavāci pūrvapadaṃ prakṛtisvaraṃ bhavati /
gosvāmī /
aśvasvāmī /
dhanasvāmī /
aśvadhanagavāṃ kathita eva svaraḥ /
svam iti kim ? paramasvāmī //


____________________________________________________________________


patyāv aiśvarye || PS_6,2.18 ||

_____START JKv_6,2.18:

patiśabde uttarapade aiśvaryavācini tatpuruṣe pūrvapadaṃ prakṛtisvaraṃ bhavati /
gṛhapatiḥ /
senāpatiḥ /
narapatiḥ /
dhānyapatiḥ /
gehe kaḥ (*3,1.144) iti prakṛtisvareṇa antodātto gṛhaśabdaḥ /
saha inena vartate iti bahuvrīhau prakṛtyā pūrvapadam (*6,2.1) iti senāśabda ādyudāttaḥ /
nṝ naye etasmād ṛdorap (*3,3.57) iti appratyayānta ādyudātto naraśabdaḥ /
dhānyam antasvaritam /
aiśvaryam iti kim ? brāhmaṇo vṛṣalīpatiḥ /
vṛṣalyā bhartā ity arthaḥ //


____________________________________________________________________


[#658]

na bhū-vāk-cid-didhiṣu || PS_6,2.19 ||


_____START JKv_6,2.19:

patiśabde uttarapade aiśvaryavācini tatpuruṣe samāse bhū vāk cit didhiṣū ity etāni pūrvapadāni prakṛtisvarāṇi na bhavanti /
pūrveṇa prāptaḥ svaraḥ pratiṣidhyate /
bhūpatiḥ /
vākpatiḥ /
citpatiḥ /
didhiṣūpatiḥ /
ṣaṣṭhīsamāsā ete samāsasvareṇa antodāttā bhavanti //


____________________________________________________________________


vā bhūvanam || PS_6,2.20 ||

_____START JKv_6,2.20:

patiśabde uttarapade aiśvaryavācini tatpuruṣa samāse bhuvanaśabdaḥ pūrvapadaṃ vā prakṛtisvaram bhavati /
bhuvanapatiḥ, bhuvanapatiḥ /
pūrvapada-prakṛtisvarapakṣe ādir udāttaḥ /
rañjeḥ kyun iti vartamāne bhusūdhūbhrāsjibhyaś chandasi iti kyunpratyayānto bhuvanaśabdaḥ ādyudātto vyutpāditaḥ /
kathaṃ bhuvanapatirādityaḥ iti ? uṇādayo bahulam (*3,3.1) iti bahulavacanād bhaṣāyām api prayujyate //


____________________________________________________________________


āśaṅka-ābādha-nedīyassu sambhāvane || PS_6,2.21 ||


_____START JKv_6,2.21:

prakṛtyā pūrvapadam, tatpuruṣe iti vartate /
āśaṅka ābādha nediyas ity eteṣu uttarapadeṣu sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
astitvādhyavasāyaḥ sambhāvanam /
gamanāśaṅkaṃ vartate /
gamanamāśaṅkyate iti sambhāvyate /
vacanāśaṅkam /
vyāharaṇāśaṅkam /
ābādha - gamanābādham /
vacanābādham /
vyaharaṇābādham /
gamanaṃ bādhyate iti sambhāvyate /
nedīyas - gamananedīyaḥ /
vyāharaṇanedīyaḥ /
gamanamatinikaṭataram iti sambhāvyate /
sambhāvane iti kim ? paramanediyaḥ /
pūrvapadāni lyuḍantāny uktasvarāṇi //


____________________________________________________________________

pūrve bhūtapūrve || PS_6,2.22 ||


_____START JKv_6,2.22:

pūrvaśade uttarapade bhūtapūrvavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
āḍhyo bhūtapūrvaḥ āḍhyapūrvaḥ /
pūrvaśabdo vṛttiviṣaye bhūtapūrve vartate, tatra viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā draṣṭavyaḥ /
darśanīyapūrvaḥ /
sukumārapūrvaḥ /
bhūtapūrve iti kim ? paramapūrvaḥ /
uttamapūrvaḥ /
atra pramaścāsau pūrvaś ca iti samāso, na tu paramo bhūtapūrvaḥ iti /
tathā hi sati udāharaṇam eva bhavati //


____________________________________________________________________


savidha-sanīḍa-samaryāda-saveśa-sadeśeṣu sāmīpye || PS_6,2.23 ||


_____START JKv_6,2.23:

savidha sanīḍa samaryāda saveśa sadeśa ity eteṣu sāmīpyavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
madrasavidham /
gāndhārisavidham /
kāśmīrasavidham /
madrasanīḍam /
gāndhārisanīḍam /
kāśmīrasanīḍam /
madrasamaryādam /
gāndharisamaryādam /
kāśmīrasamaryādam /
madrasaveśam /
gāndhārisaveśam /
kāśmīrasaveśam /
madrasadeśam /
gāndharisadeśam /
kāśmīrasadeśam /
pūrvapadānyuktasvarāṇi /
savidhādīnāṃ saha vidhayā ity evam ādikā vyutpattir eva kevalam /
samīpavācinastvete samudāyāḥ /
madrāṇāṃ savidham samīpam ity arthaḥ /
samīpye iti kim ? saha maryādayā vartate samaryādaṃ kṣetram /
devadattasya samaryādam devadattasamaryādam /
savidhādisu iti kim ? devadattasamayā //


____________________________________________________________________


[#659]

vispaṣṭa-ādīni guṇavacaneṣu || PS_6,2.24 ||


_____START JKv_6,2.24:

vispaṣṭādini pūrvapadāni gunavāneṣu uttarapadeṣu prakṛtisvarāṇi bhavanti /
vispaṣṭakaṭukam /
vicitrakaṭukam /
vyaktakaṭukam /
vispaṣṭalavaṇam /
vicitralavaṇam /
vyaktalavaṇam /
vispaṣṭaṃ kaṭukam iti vigṛhya supsupā iti samāsaḥ /
vispaṣṭādayo hy atra pravṛttinimittasya viśeṣaṇam /
kaṭukādibhiś ca śabdair gunavad dravyam abhidhīyate ity asāmānādhikaranyam ato na asti karmadhārayaḥ /
vispaṣṭaśabdo gatiranantaraḥ (*6,2.49) ity ādyudāttaḥ /
vicitraśabdo 'pi avyayasvareṇa /
vicittaśabdamanye ahanti /
so 'pi bahuvrīhisvareṇa ādyudātta eva /
vyaktaśabdaḥ udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity ādisvaritaḥ /
ye ca atra apare paṭhyante tatra sampannaśabdasthāthādisvareṇa antodāttaḥ /
paṭupaṇḍitaśabdau pratyayasvareṇa /
kuśalaśabdaḥ kṛtsvareṇa antodattaḥ /
capalaśabdaścitsvareṇa antodāttaḥ, cuperaccopadhāyāḥ ity atra hi ciditi vartate /
nipuṇaśabdasthāthādisvareṇa antodattaḥ, puṇerigupadhalakṣaṇaḥ kapratyayo 'yam /
vispaṣṭādīni iti kim ? paramalavaṇam /
uttamalavaṇam /
guṇavacaneṣu iti kim ? vispaṣṭabrāhmaṇaḥ /
vispaṣṭa /
vicitra /
vyakta /
sampanna /
paṭu /
paṇḍita /
kuśala /
capala /
nipuṇa /
vispaṣṭādiḥ //


____________________________________________________________________


śra-jya-avama-kan-pāpa-vatsu bhāve karmadhāraye || PS_6,2.25 ||


_____START JKv_6,2.25:

śra jya avama kan ity eteṣu pāpaśabdavati ca+uttarapade karmadhārye samāse bhāvavāci pūrvapadaṃ prakṛtisvaraṃ bhavati /
gamanaśreṣṭham /
gamanaśreyaḥ /
jya - vacanajyeṣṭham /
vacanajyāyaḥ /
avama - gamanāvamam /
vacanāvamam /
kan - gamanakaniṣṭham /
gamanakanīyaḥ /
pāpavat - gamanapāpiṣṭham /
gamanapāpīyaḥ /
lyuḍantāny etāni pūrvapadāni litsvareṇa ādyudāttāni /
śrajyakanām ādeśānāṃ grahaṇam iti sāmarthyāttadvaduttarapadaṃ gṛhyate /
ādiṣv iti kim ? gamanaśobhanam /
bhāve iti kim ? gamyate 'nena iti gamanaṃ tat śreyaḥ, gamanaśreyaḥ /
karmadhāraye iti kim ? gamanaṃ śreyaḥ gamanaśreyaḥ //


____________________________________________________________________


kumāraś ca || PS_6,2.26 ||


_____START JKv_6,2.26:

kumāraśabdaḥ pūrvapadaṃ karmadhāraye samāse prakṛtisvaram bhavati /
kumāraśramaṇā /
kumārakulaṭā /
kumāratāpasī /
kumāraśabdo 'ntodāttaḥ /
atra kecit lakṣaṇapratipadokayoḥ pratipadoktasya+eva grahaṇam it paribhāṣayā kumāraḥ śramaṇādibhiḥ (*2,1.70) ity atra+eva samāse svaram etam icchanti /
kecit punar aviśeṣeṇa sarvatra+eva karmadhāraye //


____________________________________________________________________


ādiḥ pratyenasi || PS_6,2.27 ||


_____START JKv_6,2.27:

karmadhāraye iti vartate /
pratigata enasā, pratigatameno vā yasya sa pratyenāḥ /
tasminn uttarapade karmadhāraye kumārasya ādir udātto bhavati /
kumārapratyenāḥ /
uadāttaḥ ity etad atra sāmarthyād veditavyam /
pūrvapadaprakṛtisvara eva hy ayam āder upadiśyate //

____________________________________________________________________


[#660]

pūgeṣv anyatarasyām || PS_6,2.28 ||


_____START JKv_6,2.28:

pūgā gaṇāḥ, tadvācini uttarapade karmadhāraye samāse kumārasya anyatarasyām ādir udātto bhavati /
kumāracātakāḥ, kumāracātakāḥ, kumāracātakāḥ /
kumāralohadhvajāḥ, kumāralohadhvajāḥ, kumāralohadhvajāḥ /
kumārabalāhakāḥ, kumārabalāhakāḥ, kumārabalāhakāḥ /
kumārajīmūtāḥ, kumārajīmūtāḥ, kumārajīmūtāḥ /
cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (*5,3.112) iti ñyaḥ pratyayaḥ, tasya tadrājasya bahuṣu tena+eva striyām (*2,4.62) iti luk /
atra yadā ādyudāttatvaṃ na bhavati tadā kumāraś ca (*6,2.26) iti pūrvapadaprakṛtisvaratvam eke kurvanti /
ye tu tatra pratipadoktasya grahaṇam icchanti teṣāṃ samāsāntodāttatvam eva bhavati //


____________________________________________________________________


iganta-kāla-kapāla-bhagāla-śarāveṣu dvigau || PS_6,2.29 ||


_____START JKv_6,2.29:

igante uttarapade, kālavācini, kapāla bhagāla śarāva ity eteṣu ca dvigau samāse pūrvapadaṃ prakṛtisvaraṃ bhavati /
iganta - pañcāratniḥ /
daśāratniḥ /
pañcāratnayaḥ pramāṇamasya, daśāratnayaḥ pramāṇamasya iti taddhitārthe dviguḥ, pramāṇe laḥ dvigor nityam iti mātraco lopaḥ /
iganta /
kāla - pañcamāsyaḥ /
daśamāsyaḥ /
pañca māsān bhṛto bhūto bhāvī vā iti taddhitārthe dvigor yap (*5,1.82) /
pañcavarṣaḥ /
daśavarṣaḥ /
varṣāl luk ca (*5,1.88) iti ṭhaño luk /
kāla /
kapāla - pañcakapālaḥ /
daśakapālaḥ /
kapāla /
bhagāla - pañcabhagālaḥ /
daśabhagālaḥ /
bhagāla /
śarāva - pañcaśarāvaḥ /
daśaśarāvaḥ /
saṃskṛtaṃ bhakṣāḥ (*4,2.16) iti taddhitārthe ete samāsāḥ dvigor lug anapatye (*4,1.88) iti kṛtāṇpratyayalopā draṣṭavyāḥ /
igantādiṣu iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ /
daśāśvaḥ /
dvigau iti kim ? paramāratniḥ /
paramaśarāvam /
pañcāratnyo daśāratnyaḥ iti ca yaṇguṇayoḥ bahiraṅgalakṣaṇayor asiddhatvāt sthānivadbhāvād vā dvigusvara igantalakṣaṇaḥ pravartate //


____________________________________________________________________


bahv-anyatarasyām || PS_6,2.30 ||


_____START JKv_6,2.30:

bahuśabdaḥ pūrvapadam igantādiṣu uttarapadeṣu dvigau samāse 'nyatarasyāṃ prakṛtisvaraṃ bhavati /
pūrveṇa nityaṃ prāpte vikalpaḥ /
bahvaratniḥ, bahvaratniḥ /
bhaumāsyaḥ, bahumāsyaḥ /
bahukapālaḥ, bahukapālaḥ /
bahubhagālaḥ, bahubhagālaḥ /
bahuśarāvaḥ, bahuśarāvaḥ /
bahuśabdo 'ntodāttaḥ, tasya prakṛtisvare kṛte yatra yaṇādeśaḥ tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati //


____________________________________________________________________

diṣṭi-vitastyoś ca || PS_6,2.31 ||

_____START JKv_6,2.31:

diṣṭi vitasti ity etayor uttarapadayoḥ dvigau samāse pūrvapadam anyatarasyāṃ prakṛtisvaram bhavati /
pañcadiṣṭiḥ, pañcadiṣṭiḥ /
pañcavitastiḥ, pañcavitastiḥ /
diṣṭivitastī pramāṇe, tena atra mātraco luk //


____________________________________________________________________


[#661]

saptamī siddha-śuṣka-pakva-bandheṣv akālāt || PS_6,2.32 ||


_____START JKv_6,2.32:

saptamyantaṃ pūrvapadaṃ siddha śuṣka pakva bandha ity eteṣu uttarapadeṣu rakṛtisvaraṃ bhavati sā cet saptamī kālān na bhavati /
sāṃkaśyasiddhaḥ, sāṃkāśyasiddhaḥ /
kāmpilyasiddhaḥ, kāmpilyasiddhaḥ /
sāṃkāśyakāmpilyaśabdau ṇyapratyayāntau antodāttau /
phiṣi tu sāṃkāśyakāmpilyanasikyadārvāghāṭānām antaḥ pūrvaṃ vā iti paṭhyate, tatra pakṣe madhyodāttāv api bhavataḥ /
śuṣka - ūkaśuṣkaḥ /
nidhanaśuṣkaḥ /
ūkaśabdo bahulavacanādavateḥ kakpratyayānto 'ntodāttaḥ /
nidhanaśabdaḥ nidhāñaḥ kyapratyaye madhyodāttaḥ /
pakva - kumbhīpakvaḥ /
kalasīpakvaḥ /
bhrāṣṭrapakvaḥ /
kumbhīkalasīśabdau ṅīṣantāv antodāttau /
bhrāṣṭraśabdaḥ ṣṭranpratyayāntaḥ ādyudāttaḥ /
bandha - cakrabandhaḥ /
cārakabandhaḥ /
cakraśabdo 'ntodāttaḥ /
cārakaśabdo ṇvalanta ādyudāttaḥ /
akālāt iti kim ? pūrvāhṇasiddhaḥ /
aparāhṇasiddhaḥ /
saptamīsvaraḥ kṛtsvareṇa bādhitaḥ punar ayaṃ vidhīyate //


____________________________________________________________________


pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu || PS_6,2.33 ||


_____START JKv_6,2.33:

pari prati upa apa ity ete pūrvapadabhūtā varjyamānavācini aharavayavavācini rātryavayavavācini ca+uttarapade prakṛtisvarā bhavanti /
paritrigartaṃ vṛṣṭo devaḥ /
parisauvīram /
parisārvaseni /
prati - pratipūrvāhṇam /
pratyaparāhṇam /
pratipūrvarātram /
pratyapararātram /
upa - upapūrvāhṇam /
upāparāhṇam /
upapūrvarātram /
upāpararātram /
apa - apatrigartaṃ vṛṣṭo devaḥ /
apasauvīram /
apasārvaseni /
nipātā ādyudāttā upasargāś ca abhivarjam iti ādyudāttāni pūrvapadāni /
tatpuruṣe bahuvrīhau ca siddhatvāt avyayaībhāvārtho 'yam ārambhaḥ /
tatra apaparīvarjane vartete, iti tayor eva varjyamānam uttarapadaṃ, netarayoḥ /
ahorātrāvayavā api varjyamānā eva tayor bhavanti iti na pṛthagudāhriyate /
varjyamānāhorātrāvayaveṣu iti kim ? pratyagni śalabhāḥ patanti /
parivanam ity atra vanaṃ samāse (*6,2.178) ity etad bhavati //


____________________________________________________________________

rājanya-bahuvacana-dvandve 'ndhaka-vṛṣṇiṣu || PS_6,2.34 ||


_____START JKv_6,2.34:

rājanyavācināṃ bahuvacanāntānāṃ yo dvandvo 'ndhakavṛṣṇiṣu vartate tatra pūrvapadaṃ prakṛtisvaram bhavati /
śvāphalkacaitrakāḥ /
caitrakarodhakāḥ /
śinivāsudevāḥ /
śvāphalkaśabdaḥ caitrakaśabdaś ca ṛṣyandhakavṛṣṇikurubhyaś ca (*4,1.114) iti aṇantāvantodāttau /
śiniśabda ādyudāttaḥ, sa tadapatyeṣv abhedena vartate /
rājanya iti kim ? dvaipyahaimāyanāḥ /
dvīpe bhavāḥ iti dvīpād anusamudraṃ yañ (*4,3.10) /
haimer apatyaṃ yuvā haimāyanaḥ /
andhakavṛṣṇaya ete na tu rājanyāḥ /
rājanyagrahaṇam iha abhiṣiktavaṃśyānāṃ kṣatriyāṇāṃ grahaṇārtham /
ete ca na abhiṣiktavaṃśyāḥ /
bahuvacanagrahaṇaṃ kim ? saṅkarṣaṇavāsudevau /
dvandve iti kim ? vṛṣṇīnāṃ kumārāḥ vṛṣṇikumārāḥ /
andhakavṛṣṇiṣu iti kim ? kurupañcālāḥ //


____________________________________________________________________


[#662]

saṅkhyā || PS_6,2.35 ||


_____START JKv_6,2.35:

dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakṛtisvaraṃ bhavati /
ekādaśa /
dvādaśa /
trayodaśa, trayodaśa /
iṇbhīkāpāśalyatimarcibhyaḥ kan iti nittvādādyudātta ekaśabdaḥ /
trestrayas adeśo 'ntodātto nipātyate //


____________________________________________________________________


ācārya-upasarjanaś ca antevāsī || PS_6,2.36 ||


_____START JKv_6,2.36:

ācāryopasarjanāntevāsināṃ yo dvandvaḥ, tatra pūrvapadaṃ prakṛtisvaraṃ bhavati /
āpiśalapāṇinīyāḥ /
pāṇinīyarauḍhīyāḥ /
rauḍhīyakāśakṛtsnāḥ /
apiśalasyāpatyamāpiśalirācaryaḥ, ata iñ (*4,1.95) /
tena proktam āpiśalam, iñaś ca (*4,2.112) ityaṇ /
tad adhīyate ye 'ntevāsinaḥ te 'py āpiśalāḥ, proktāl luk (*4,2.64) iti tasya taddhitasyādhyetari vihitasya luk kriyate /
āpiśaler vā chātrāḥ āpiśalāḥ, ity ubhayathāpyācaryopasarjanaścāntevāsī bhavati /
ācāryopasarjanagrahaṇaṃ dvandvaviśeṣaṇārtham, sakalo dvandvaḥ ācāryopasarjano yathā vijñāyeta /
iha mā bhūt, pāṇiniyadevadattau /
ācāryopasarjane iti kim ? chāndasavaiyākaraṇāḥ /
antevāsī iti kim ? āpiśalapāṇinīye śāstre //


____________________________________________________________________


kārta-kaujapa-ādayaś ca || PS_6,2.37 ||


_____START JKv_6,2.37:

kārtakaujapādayo ye dvandvāḥ teṣu pūrvapadaṃ prakṛtisvaraṃ bhavati /
prakṛtisvarapūrvapadāḥ kārtakaujapādayo bhavanti /
vibhaktyantānāṃ pāṭho vacanavivakṣārthaḥ /
cakāro dvandvādhikārānuvṛttyarthaḥ /
kārtakaujapau /
kṛtasya apatyaṃ, kujapasya apatyam ity aṇantāvetau /
sāvarṇimāṇḍūkeyau /
sāvarṇiriñantaḥ /
avantyaśmakāḥ /
avanter apatyāni vahūni, tannivāso janapado 'vantayaḥ /
tathā aśmakāḥ /
pailaśyāparṇeyāḥ /
yuvadvandvo 'yam /
pīlāyāḥ apatyaṃ pailaḥ, tasya apatyaṃ yuvā iti aṇo dvyacaḥ (*4,1.156) iti vihitasya phiñaḥ pailādibhyaś ca (*2,4.59) iti luk /
śyāparṇaśabdo bidādiḥ, tasya apatyaṃ strī śyāparṇī, tadapatyaṃ yuvā śyāparṇeyaḥ /
bahuvacanamatantram, tena pailaśyāparṇeyau ity atra api bhavati /
kapiśyāparṇeyāḥ /
kapirantodāttaḥ, tasya apatyaṃ bahutve kapi-bodha-aṅgirase (*4,1.107) iti utpannasya yañaḥ yañañoś ca iti luk, tena atra bahutvam āśrīyata eva /

[#663]

śaitikākṣapāñcāleyāḥ /
śitikākṣo nāma ṛṣiḥ, tasya apatyam iti ṛṣyaṇ, tadapatye yūni ya iñ tasya ṇyakṣatriyārṣañito yūni lugaṇiñoḥ (*2,4.58) iti luk /
pāñcālasya apatyaṃ strī pāñcālī, tadapatyam yuvā pāñcāleyaḥ /
atra api bahuvacanam avivakṣitam iti śaitikākṣapañcāleyau ity atra api bhavati /
kaṭukavārcaleyāḥ /
kaṭukasya apatyam iti ata iñ (*4,1.95), tasya bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti bahuṣu luk /
varcalāyāḥ apatyaṃ vārcaleyaḥ /
śākalaśunakāḥ /
śakalasya apatyaṃ śākalyaḥ, tasya chātrāḥ śākalāḥ /
kaṇvādibhyo gotre (*4,2.111) ity aṇ /
śunakasya apataym iti bidādibhyo 'ñ (*4,1.104), tasya bahuṣu luk /
śākalaśaṇakāḥ iti kecit paṭhanti /
teṣāṃ śaṇakaśabād utpannasya iñaḥ bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti bahuṣu luk /
śunakadhātreyāḥ /
dhātryā apatyaṃ dhātreyaḥ /
śaṇakabābhravāḥ /
babhrorapatyaṃ bābhravaḥ /
ārcābhimaudgalāḥ /
ṛcābhena proktam adhīyate ārcābhinaḥ /
vaiśampāyanāntevāsitvāt ṇiniḥ /
mudgalaḥ kaṇvādiḥ, tadapatyasya chātrā maudgalāḥ /
kuntisurāṣṭrāḥ /
kunteḥ surāṣṭrasya ca apatyeṣu bahuṣu tannivāse vā janapade dvandvo 'yam /
kunticintiśabdau antodāttau /
cintisurāṣṭrāḥ kuntisurāṣṭravat /
taṇḍavataṇḍāḥ /
pacādyacpratyayāntau antodāttau etau gargādiṣu paṭhyete /
tatra apatyabahutve yaño luk kriyate /
gargavatsāḥ /
atra api apatyeṣu bahuṣu iñaḥ bahvaca iñaḥ prācyabharateṣu (*2,4.66) iti luk kriyate /
bābhravaśālaṅkāyanāḥ /
babhrorapatyaṃ bābhravaḥ /
śalaṅku śalaṅkaṃ ca iti śālaṅkāyanaḥ /
bābhravadānacyutāḥ /
dānacyutaśabdāt iñaḥ bahvacaḥ iti luk /
kaṭhakālāpāḥ /
kaṭhena proktam adhīyate kaṭhāḥ, vaiśampāyanāntevāsitvāt ṇiniḥ, tasya kaṭhacarakāl luk /
kalāpinā proktamadhīyate kālāpāḥ /
kalāpino 'ṇ (*4,3.108) ity aṇ pratyayaḥ, tasmin inaṇyanapatye (*6,4.164) iti prakṛtibhāve prāpte na antasya ṭilope sabrahmacāripīṭhasarpi ity ādinopasaṅkhyānena ṭilopaḥ /
kaṭhakauthumāḥ /
kuthuminā proktamadhīyate iti prāgdīvyato 'ṇ (*4,1.83), tasya pūrvavat ṭilopaḥ /
kauthumalaukākṣāḥ /
lokākṣeṇa proktam adhīyate laukākṣāḥ /
lokākṣasya vā apatyaṃ laukākṣiḥ, tasya chātrāḥ laukākṣāḥ /
strīkumāram /
strīśabdo 'ntodāttaḥ /
maudapaippalādāḥ /
mudasya apatyaṃ maudiḥ /
tasya chātrā maudāḥ /
tathā paippalādāḥ /
maudapaippalādāḥ iti dviḥ paṭhyate, tasya prayojanaṃ pakṣe samāsāntodāttatvam eva yathā syād iti /
vatsajarat /
vatsaś ca jarac ca /
vatsaśabdo 'ntodāttaḥ /
sauśrutapārthavāḥ /
suśrutasya pṛthoś ca chātrāḥ, prāgdīvyato 'ṇ (*4,1.83) /
jarāmṛtyū /
yājyānuvākye /
yajerṇyat, yajayācarucapravacarcaś ca (*7,3.66) iti kutvābhāvaḥ /
tatsvaritam (*6,1.185) ity antasvaritaḥ /
anuvākyā iti vacer anupūrvāt ṇyat /
ācāryopasarjanāntevāsinām iha pāṭhaḥ prapñcārthaḥ //


____________________________________________________________________


[#664]

mahān vrīhy-aparāhṇa-gṛṣṭi-iṣvāsa-jābāla-bhāra-bhārata-hailihila-raurava-pravṛddheṣu || PS_6,2.38 ||


_____START JKv_6,2.38:

prakṛtyā pūrvapadam iti vartate, dvandve iti nivṛttam /
mahān ity etat pūrvapadaṃ vrīhi aparāhṇa gṛṣṭi iṣvāsa jābāla bhāra bhārata hailihila laurava pravṛddha ity eteṣu uttarapadeṣu prakṛtisvaraṃ bhavati /
mahavrīhiḥ /
mahāparāhṇaḥ /
mahāgṛṣṭiḥ /
maheṣvāsaḥ /
mahājābālaḥ /
mahābhāraḥ /
mahābhārataḥ /
mahāhailihilaḥ /
mahārauravaḥ /
mahāpravṛddhaḥ /
mahacchabdo 'ntodāttaḥ, tasya ratipadokto yaḥ samāsaḥ sanmahatparamotkṛṣṭāḥ pūjyamānaiḥ (*2,1.61) iti tatra+eṣa svaraḥ /
tena+eṣāṃ ṣaṣṭhīsamāso 'ntodātta eva bhavati, mahato vrīhiḥ mahadvrīhiḥ iti /
karmadhāraye 'niṣṭhā (*6,2.46) ity ayam api śreṇyādisamāse vidhiḥ iti pravṛddhaśabdaḥ iha paṭhyate //


____________________________________________________________________


kṣullakaś ca vaiśvadeve || PS_6,2.39 ||


_____START JKv_6,2.39:
kṣullaka ity etat pūrvapadaṃ mahāṃś ca vaiśvadeve uttarapade prakṛtisvaraṃ bhavati /
kṣullakavaiśvadevam /
mahāvaiśvadevam kṣudhaṃ lāti iti kṣullaḥ /
tasmād ajñātādisu pragivāt ke 'ntodāttaḥ kṣullakaśabdaḥ //


____________________________________________________________________


uṣṭraḥ sādi-vāmyoḥ || PS_6,2.40 ||


_____START JKv_6,2.40:

uṣṭraśabdaḥ pūrvapadaṃ sādivāmyor uttarapadayoḥ prakṛtisvaraṃ bhavati /
uṣṭrasādi /
uṣṭravāmi /
uṣṭraśabda uṣeḥ ṣṭran pratyayāntaḥ ādyudāttaḥ /
karmadhārayo 'yaṃ ṣaṣṭhīsamāso vā //


____________________________________________________________________


gauḥ sāda-sādi-sārathiṣu || PS_6,2.41 ||


_____START JKv_6,2.41:

gośabdaḥ pūrvapadaṃ sāda sādi sārathi ity eteṣu uttarapadeṣu prakṛtisvaraṃ bhavati /
goḥ sādaḥ gosādaḥ /
gāṃ sādayati iti vā gosādaḥ /
goḥ sādiḥ gosādiḥ /
gosārathiḥ //


____________________________________________________________________

[#665]

kurugārhapata-riktagurv-asūtajaraty-aślīladṛḍharūpā-pārevaḍavā-taitilakadrū-paṇyakambalo dāsībhārāṇāṃ ca || PS_6,2.42 ||


_____START JKv_6,2.42:

kurugārhapata riktaguru asūtajaratī aślīladṛḍharūpā-pārevaḍavā taitilakadrū paṇyakambala ity ete samāsāḥ, teṣāṃ dāsībhārādīnāṃ ca pūrvapadaṃ prakṛtisvaraṃ bhavati /
kurūṇāṃ gārhapataṃ kurugārhapatam /
kṛgrorucca iti kuruśabdaḥ kupratyayānto 'ntodāttaḥ /
kuruvṛjyor gārhapata iti vaktavyam /
vṛjīnāṃ gārhapataṃ vṛjigārhapatam /
vṛjiśabda ādyudāttaḥ /
rikto guruḥ riktaguruḥ, riktaguruḥ /
rikte vibhāṣā (*6,1.208) iti pūrvapadam ādyudāttam antodattaṃ vā /
asūtā jaratī asūtajaratī /
aślīlā dṛḍharūpā aślīladṛḍharūpā /
aślīlaśabdo nañsamāsatvād ādyudāttaḥ /
śrīḥ yasya asti tat ślīlam /
sidhmāder ākṛtigaṇatvāl lac /
kapilakāditvāc ca latvam /
aślīladṛḍharūpā iti hi saṃsthānamātreṇa śobhanā niḥśrīkā lāvaṇyavirahitā ucyate /
pāre vaḍavā iva pārevaḍavā /
nipātanādivārthe samāso vibhaktyalopaś ca /
pāraśado ghṛtāditvādantodāttaḥ /
taitilānāṃ kadrūḥ taitilakadrūḥ /
titilino 'patyaṃ chātro vā taitilaḥ ity aṇantaḥ /
paṇyakambalaḥ /
paṇyaśabdo yadantatvād ādyudāttaḥ /
paṇyakambalaḥ sañjñāyām iti vaktavyam /
anyatra paṇitavye kambale samāsāntodāttattvam eva /
pratipadokte hi kṛtyānāṃ samāse dvitīyā dṛtyā ity eṣa vihitaḥ svaritaḥ /
dāsyā bhāraḥ dāsībhāraḥ /
devahūtiḥ /
devajūtiḥ /
devasūtiḥ /
devanītiḥ /
antodāttaṃ pūrvapadam /
vasunītiḥ /
vasuśadaḥ ādyudāttaḥ /
śṝsvṛsnihitrapyasivasi ity atra dhānye nit iti vartate /
oṣadhiḥ /
oṣo dhīyate 'syām iti karmaṇyadhikaraṇe ca (*3,3.93) iti kipratyayaḥ /
oṣaśabdo ghañantatvād ādyudāttaḥ /
candramāḥ /
candre mo ḍit iti asipratyayānto 'yam /
candraśabdas tu rakpratyāntatvād antodāttaḥ /
yasya tatpuruṣasya pūrvapadaprakṛtisvaratvam iṣyate, na ca vihitaṃ, sa sarvo dāsībhārādisu draṣṭavyaḥ //


____________________________________________________________________


caturthī tadarthe || PS_6,2.43 ||


_____START JKv_6,2.43:

caturthyantaṃ pūrvapadaṃ tadarthe uttarapade tadabhidheyārthaṃ yat tadvācinyuttarapade prakṛtisvaraṃ bhavati /
tat iti caturthyantasya arthaḥ parāmṛśyate /
yūpadāru /
kuṇḍalahiraṇyam /
yūpaśabda ādyudāttaḥ /
kusuyubhyaś ca ity atra nit iti vartate /
kunḍalaśabdo 'pi vṛṣādibhyaś cit iti kalapratyayānto 'ntodāttaḥ /
rathadāru /
vallīhiraṇyam /
rathaśabda ādyudāttaḥ /

[#666]

hanikuṣinīramikāśibhyaḥ kthan ity ādinā kthanpratyayaḥ /
vallīśabdo ṅīṣaḥ svareṇa antodāttaḥ /
tadarthe iti kim ? kuberabaliḥ /
prakṛtivikārabhāve svaro 'yam iṣyate //

____________________________________________________________________


arthe || PS_6,2.44 ||


_____START JKv_6,2.44:

caturthī iti vartate /
arthaśabde uttarapade caturthyantaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati /
mātre idaṃ mātrartham /
pitrartham /
devatārtham /
atithyartham /
mātṛpitṛśabdāvantodāttāvuṇādiṣu nipātitau /
devatāśabdo litsvareṇa madhyodāttaḥ /
atithiḥ iti aterithin iti ithinpratyayāntaḥ /
tadarthaviśeṣā eva dāruhiraṇyādayo bhavanti, na tvarthaśabdavācyaṃ sāmānyaṃ ity atadarthārtho 'yam ārambhaḥ /
kecit punarāhuḥ jñāpakārtham idam /
etad anena jñāpyate, pūrvo vidhiḥ prakṛtivikṛtyoḥ samāse bhavati /
aśvaghāsaḥ, śvaśrūsuram ity atra saty api tādarthye na bhavati //


____________________________________________________________________


kte ca || PS_6,2.45 ||


_____START JKv_6,2.45:

ktānte ca+uttarapade caturthyantaṃ prakṛtisvaraṃ bhavati /
gohitam /
aśvahitam /
manuṣyahitam /
gorakṣitam /
aśvarakṣitam /
vanaṃ tāpasarakṣitam /
aśvaśabda ādyudāttaḥ /
manuṣyaśabdo 'ntasvaritaḥ /
pariśiṣṭa - pūrvapadamantodāttam /
gobhyo rakṣitam iti sampradāne caturthī //


____________________________________________________________________


karmadhāraye 'niṣṭhā || PS_6,2.46 ||


_____START JKv_6,2.46:

karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati /
śreṇikṛtāḥ /
ūkakṛtāḥ /
pūgakṛtāḥ /
nidhanakṛtāḥ /
śreṇiśabda ādyudāttaḥ /
ūkapūgaśabdāvantodāttau /
nidhanaśabdo 'yaṃ madhyodāttaḥ /
karmadhāraye iti kim ? śreṇyā kṛtaṃ śreṇikṛtam /
aniṣṭhā iti kim ? kṛtākṛtam //


____________________________________________________________________


ahīne dvitīyā || PS_6,2.47 ||


_____START JKv_6,2.47:

ahīnavācini samāse ktānte uttarapade dvitīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati /
kaṣṭaśritaḥ /
triśakalapatitaḥ /
grāmagataḥ /
kaṣṭaśabdo 'ntodāttaḥ /
trīṇi śakalāni asya triśakalaḥ, bahuvrīhisvareṇa ādyudāttaḥ /
grāmaśabdo nitsvareṇa ādyudāttaḥ /
ahīne iti kim ? kāntārātītaḥ /
yojanātītaḥ /
dvitīyā 'nupasarge iti vaktavyam /
iha mā bhūt, sukhaprāptaḥ /
duḥkhaprāptaḥ /
sukhāpannaḥ /
duḥkhāpannaḥ /
antaḥ thāthety asya apavādo 'yam //


____________________________________________________________________


[#667]

tṛtīyā karmaṇi || PS_6,2.48 ||


_____START JKv_6,2.48:

karmavācini ktānte uttarapade tṛtīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati /
ahihataḥ, ahihataḥ /
vajrahataḥ /
mahārājahataḥ /
nakhanirbhinnā /
dātralūnā /
āṅi śrihanibhyāṃ hrasvaś ca iti ahirantodātto vyutpāditaḥ /
kecid ādyudāttam icchanti /
vajro rakpratyayāntaḥ /
mahārājaśṭacpratyayāntaḥ /
nāsya khamastīti bahuvrīhau nakulanakheti nakhaśabdo nipātitaḥ /
tena nañsubhyām (*6,2.172) ity antodāttaḥ /
dātraśabdo dāmnīśasa iti ṣṭranpratyayāntaḥ /
karmaṇi iti kim ? rathena yātaḥ rathayātaḥ /
gatyarthatvāt kartari ktaḥ //

____________________________________________________________________


gatiranantaraḥ || PS_6,2.49 ||


_____START JKv_6,2.49:

kte karmaṇi iti vartate /
karmavācini ktānte uttarapade gatiranantaraḥ pūrvapadaṃ prakṛtisvaraṃ bhavati /
prakṛtaḥ /
prahṛtaḥ /
anantaraḥ iti kim ? abhyuddhṛtaḥ /
samuddhṛtaḥ /
samudāhṛtaḥ /
vyavahitasya gater ayaṃ svaro na bhavati /
anantare punar iṣyate /
kārakapūrvasya tu sati śiṣṭatvāt thāthādisvara eva bhavati dūrādāgataḥ iti /
anantaragrahaṇasāmarthyād eva kṛdgrahaṇe gatikārakapūrvasya api ity etan na aśrīyate /
karmaṇi ity eva, prakṛtaḥ kaṭaṃ devadattaḥ /
thāthādisvarāpavādo yogaḥ //


____________________________________________________________________


ta-ādau ca niti kṛty-atau || PS_6,2.50 ||


_____START JKv_6,2.50:

takārādau ca tuśabdavarjite niti kṛti parato gatir anantaraḥ prakṛtisvaro bhavati /
prakartā /
prakartum /
prakṛtiḥ /
prakartā iti tṛnnantaḥ /
kṛtsvarabādhanārthaṃ vacanam /
tādau iti kim ? prajalpākaḥ /
niti iti kim ? prakartā /
tṛjantaḥ /
kṛdgrahaṇam upadeśe tādyartham /
iha api yathā syāt, pralapitā /
pralapitum /
atau iti kim ? āgantuḥ //


____________________________________________________________________


tavai ca antaś ca yugapat || PS_6,2.51 ||


_____START JKv_6,2.51:

tavaipratyayasya anta udātto bhavati gatiś ca anantaraḥ prakṛtisvaraḥ iti etad ubhayaṃ yugapad bhavati /
anvetavai /
paristaritavai /
paripātavai /
tasmād agnicin na abhicaritavai /
upasargā ādyudāttā abhivarjam ity abhirantodāttaḥ /
kṛtsvarāpavādo yogaḥ //


____________________________________________________________________


aniganto 'ñcatau vapratyaye || PS_6,2.52 ||


_____START JKv_6,2.52:

aniganto gatiḥ prakṛtisvaro bhavati añcatau vapratyaye parataḥ /
prāṅ, prāñcau, prāñcaḥ /
prāṅ, prāñcau, prāñcaḥ /
svarito vā+anudātte padādau (*8,2.6) ity ayam ekādeśaḥ udāttaḥ svarito vā /
[#668]

parāṅ, parāñcau, parāñcaḥ /
anigantaḥ iti kim ? pratyaṅ, pratyañcau, pratyañcaḥ /
kṛduttarapadaprakṛtisvara iha bhavati /
vapratyaye iti kim ? udañcanaḥ /
coraniganto 'ñcatau vapratyayaḥ ity eva svaro bhavati vapratiṣedhena /
parācaḥ /
parācā //


____________________________________________________________________


ny-adhī ca || PS_6,2.53 ||


_____START JKv_6,2.53:

ni adhi ity etau cāñcatau vapratyaye parataḥ prakṛtisvarau bhavataḥ /
nyaṅ, nyañcau, nyañcaḥ /
udāttasvaritayor yanaḥ svarito 'nudāttasya (*8,2.4) ity añcater akāraḥ svaritaḥ /
adhyaṅ, adhyañcau, adhyañcaḥ /
adhīcaḥ /
adhīcā //


____________________________________________________________________


īṣad anyatarasyām || PS_6,2.54 ||


_____START JKv_6,2.54:

īṣat ity etat pūrvapadam anyatarasyāṃ prakrtisvaraṃ bhavati /
īṣatkaḍāraḥ, īṣatkaḍāraḥ /
īṣatpiṅgalaḥ, īṣatpiṅgalaḥ /
īṣat ity ayam antodāttaḥ /
īṣadbhedaḥ ity evam ādau kṛtsvara eva bhavati //


____________________________________________________________________


hiraṇyaparimāṇaṃ dhane || PS_6,2.55 ||


_____START JKv_6,2.55:

hiraṇyaparimāṇavāci pūrvapadaṃ dhanaśabde uttarapade 'nyatarasyāṃ prakrtisvaraṃ bhavati /
dvisuvarṇadhanam, dvisuvarṇadhanam /
dvau suvarṇau parimāṇam asya dvisuvarṇam, tad eva dhanam iti karmadhārayaḥ /
bahuvrīhāv api paratvād vikalpa eva bhavati /
dvisuvarnadhanaḥ, dvisuvarṇadhanaḥ /
hiraṇyagrahaṇam kim ? prasthadhanam /
parimāṇagrahaṇaṃ kim ? kāñcanadhanam /
dhane iti kim ? niṣkamālā //


____________________________________________________________________


prathamo 'cira-upasampattau || PS_6,2.56 ||


_____START JKv_6,2.56:

prathamaśabdaḥ pūrvapadam aciropasampattau gamyamānāyām anyatarasyāṃ prakrtisvaraṃ bhavati /
aciropasampattiḥ aciropaśleṣaḥ, abhinavatvam /
prathmavaiyākaraṇaḥ, prathamavaiyākaraṇaḥ /
abhinavavaiyākaraṇaḥ, samprati vyākaraṇam adhyetuṃ pravṛttaḥ ity arthaḥ /
prathamaśabdaḥ pratheramac iti cittvād antodāttaḥ /
aciropasampattau iti kim ? prathamavaiyākaraṇaḥ /
vaiyākaraṇānāmādyo mukhyo vā yaḥ sa nityo 'ntodāttaḥ eva //

____________________________________________________________________


[#669]

katara-katamau karmadhāraye || PS_6,2.57 ||


_____START JKv_6,2.57:

kataraśabdaḥ katamaśadaś ca pūrvapadam karmadhāraye samāse 'nyatarasyāṃ prakṛtisvaraṃ bhavati /
katarakaṭhaḥ, katarakaṭhaḥ /
katamakaṭhaḥ, katamakaṭhaḥ /
karmadhārayagrahaṇam uttarārtham iha tu pratipadoktatvād eva siddham //


____________________________________________________________________


āryo brāhmaṇa-kumārayoḥ || PS_6,2.58 ||


_____START JKv_6,2.58:

āryaśabdaḥ pūrvapadaṃ brahmaṇakumārayoḥ karmadhāraye samāse 'nyatarasyāṃ prakṛtisvaraṃ bhavati /
āryabrahmaṇaḥ, āryabrāhmaṇaḥ /
āryakumāraḥ, āryakumāraḥ /
āryaśabdaḥ ṇyadanto 'ntasvaritaḥ /
āryaḥ iti kim ? paramabrahmaṇaḥ /
paramakumāraḥ /
brahmaṇakumārayoḥ iti kim ? āryakṣatriyaḥ /
karmadhāraye ity eva, āryasya brāhmaṇaḥ āryabrāhmaṇaḥ //


____________________________________________________________________

rājā ca || PS_6,2.59 ||

_____START JKv_6,2.59:

rājā ca pūrvapadaṃ brāhmaṇakumārayoḥ uttarapadayoḥ karmadhāraye samāse anyatarasyāṃ prakrtisvaraṃ bhavati /
rājabrāhmaṇaḥ, rājabrāhmaṇaḥ /
rājakumāraḥ, rājakumāraḥ /
karmadhāraye ity eva, rājño brāhmaṇaḥ rājabrahamaṇaḥ /
rājakumāraḥ /
pṛthagyogakaraṇam uttarārtham //


____________________________________________________________________


ṣaṣṭhī pratyenasi || PS_6,2.60 ||


_____START JKv_6,2.60:

rājā iti vartate, anyatarasyām iti ca /
ṣaṣṭhyanto rājaśabdaḥ pūrvapadam pratyenasi uttarapade 'nyatarasyāṃ prakṛtisvaraṃ bhavati /
rājñaḥ pratyenāḥ rājapratyenāḥ, rājapratyenāḥ /
ṣaṣṭhī iti kim ? rājā cāsau pratyenāś ca rājapratyenāḥ //


____________________________________________________________________


kte nitya-arthe || PS_6,2.61 ||


_____START JKv_6,2.61:

ktānte uttarapade nityārthe samāse pūrvapadam anyatarasyāṃ prakrtisvaram bhavati /
nityaprahasitaḥ, nityaprahasitaḥ /
satataprahasitaḥ, satataprahasitaḥ /
kālāḥ iti dvitīyāsamāso 'yam /
nityaśabdaḥ tyabnerghruve iti tyabantaḥ ādyudāttaḥ /
satata iti yadā bhāve ktaḥ tadā thāthādisvareṇa antodāttaḥ /
nityārthe iti kim ? muhūrtaprahasitaḥ //


____________________________________________________________________


grāmaḥ śilpini || PS_6,2.62 ||

_____START JKv_6,2.62:

grāmaśabdaḥ pūrvapadaṃ śilpivācinyuttarapade 'nyatrasyāṃ prakṛtisvaraṃ bhavati /
grāmanāpitaḥ, grāmanāpitaḥ /
grāmakulālaḥ, grāmakulālaḥ /
grāmaśabdaḥ ādyudāttaḥ /
grāmaḥ iti kim ? paramanāpitaḥ /
śilpini iti kim ? grāmarathyā //


____________________________________________________________________


[#670]

rājā ca praśaṃsāyām || PS_6,2.63 ||


_____START JKv_6,2.63:

rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ prakrtisvaraṃ bhavati /
rājanāpitaḥ, rājanāpitaḥ /
rājakulālaḥ, rājakulālaḥ /
karmadhāraye rājaguṇādhyaropeṇottarapadārthasya praśaṃsā /
ṣaṣṭhīsamāse ca rājayogyatayā tasya /
rājā iti kim ? paramanāpitaḥ /
praśaṃsāyām iti kim ? rājanāpitaḥ /
śilpini ity eva, rājahastī //

____________________________________________________________________


ādir udāttaḥ || PS_6,2.64 ||


_____START JKv_6,2.64:

ādir udāttaḥ ity etad adhikṛtam /
ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādir udātto bhavati ity evaṃ tadveditavyam /
vakṣyati - saptamīhāriṇau dharmye 'haraṇe (*6,2.65) iti /
stūpeśāṇaḥ /
sukuṭekārṣāpaṇam /
yājñikāśvaḥ /
vaiyākaraṇahastī /
dṛṣadimāṣakaḥ /
ādir iti prāgantādhikārāt /
udāttaḥ iti prakṛtyā bhagālam (*6,2.137) iti yāvat //


____________________________________________________________________


saptamīhāriṇau dharmye 'haraṇe || PS_6,2.65 ||


_____START JKv_6,2.65:

saptamyantaṃ hārivāci ca pūrvapadaṃ dharmyevācini haraṇaśabdād anyasminn uttarapade ādyudāttaṃ bhavati /
hāri iti deyaṃ yaḥ svīkaroti so 'bhidhīyate /
dhamryam ity ācāraniyataṃ deyam ucyate /
dharmo hi anuvṛtta ācāraḥ, tasmād anapetaṃ tena vā prāpyam iti /
stūpeśāṇaḥ /
mukuṭekārṣāpaṇam /
haledvipadikā /
haletripadikā /
dṛṣadimāṣakaḥ /
sañjñāyām iti saptamīsamāsaḥ, kāranāmni ca iti vibhakter aluk /
hāriṇi - yājñikāśvaḥ /
vaiyākaraṇahastī /
mātulāśvaḥ /
pitṛvyagavaḥ /
kvacid ayam ācāro vyavasthitaḥ, stūpādiṣu śāṇādi dātavyam, yājñikādīnām aśvādi iti /
dharmye iti kim ? stamberamaḥ /
karmakaravardhitakaḥ /
aharaṇe iti kim ? vāḍavaharaṇam /
vaḍavāyāḥ ayaṃ vāḍavaḥ /
tasya bījaniṣekād uttarakālaṃ śarīrapūṣṭyarthaṃ yad dīyate haraṇam iti tad ucyate /
paro 'pi kṛtsvaro hārisvareṇa bādhyate vipratiṣedhena ity etad aharaṇe ity anena jñāpyate, tena vāḍavahāryam iti hārisvaraḥ siddho bhavati //


____________________________________________________________________


yukte ca || PS_6,2.66 ||


_____START JKv_6,2.66:

yuktavācini ca samāse pūrvapadam ādyudāttam bhavati /
goballavaḥ /
aśvaballavaḥ /
gomaṇindaḥ /
aśvamaṇinadaḥ /
gosaṅkhyaḥ /
aśvasaṅkhyaḥ /
yuktaḥ iti samāhitaḥ, kartavye tatparo yaḥ sa ucyate //


____________________________________________________________________


vibhāṣā adhyakṣe || PS_6,2.67 ||


_____START JKv_6,2.67:

adhyakṣaśabde uttarapade vibhāṣā pūrvapadam ādyudāttaṃ bhavati /
gavādyakṣaḥ, gavādhyakṣaḥ /
aśvādhyakṣaḥ, aśvādhyakṣaḥ //


____________________________________________________________________


[#671]

pāpaṃ ca śilpini || PS_6,2.68 ||


_____START JKv_6,2.68:

pāpaśadaḥ śilpivācini utarapade vibhāṣā ādyudātto bhavati /
pāpanāpitaḥ, pāpanāpitaḥ /
pāpakulālaḥ, pāpakulālaḥ /
pāpāṇake kutsitaiḥ (*2,1.54) iti pāpaśabdasya pratipadoktaḥ samānādhikaraṇasamāsaḥ iti ṣaṣṭhīsamase na bhavati, pāpasya nāpitaḥ pāpanāpitaḥ iti //


____________________________________________________________________


gotra-antevāsi-mānava-brāhmaṇesu kṣepe || PS_6,2.69 ||


_____START JKv_6,2.69:

gotravācini antevāsivācini ca+uttarapade mānavabrāhmanayoś ca kṣepavācini samāse pūrvapadam ādyudāttaṃ bhavati /
jaṅghāvātsyaḥ /
yo jaṅghādānaṃ dadānyaham iti vātsyaḥ sampadyate sa jaṅghāvātsyaḥ iti kṣipyate /
bhāryāsauśrutaḥ /
suśrutāpatyasya bāryāpradhānatayā kṣepaḥ /
vāśābrāhmakṛteyaḥ /
brahmakṛtaśadaḥ śubhrādisu paṭhyate /
gotra /
antevāsi - kumārīdākṣāḥ /
kambalacārāyaṇīyāḥ /
ghṛtarauḍhīyāḥ /
odanapāṇinīyāḥ /
kumāryādilābhakāmā ye dākṣādibhiḥ proktāni śāstrāṇy adhīyate tacchiṣyatāṃ vā pratipadyante ta evaṃ kṣipyante /
antevāsi /
māṇava - bhikṣāmāṇavaḥ /
bhikṣāṃ lapsye 'hamiti māṇavo bhavati /
māṇava /
brāhmaṇa - dāsībrāhmaṇaḥ /
vṛṣalībrāhmaṇaḥ /
bhayabrāhmaṇaḥ /
yo bhayena brāhmaṇaḥ sampadyate /
atra yasya anyat samāsalakṣaṇaṃ na asti, supsupā ity eva tatra samāsaḥ kartavyaḥ /
gotrādiṣu iti kim ? dāsīśrotriyaḥ /
kṣepe iti kim ? mahābrāhmaṇaḥ //


____________________________________________________________________


aṅgāni maireye || PS_6,2.70 ||


_____START JKv_6,2.70:

maireyaśabde uttarapade tadaṅgavācini pūrvapadāny ādyudāttāni bhavanti /
guḍamaireyaḥ /
madhumaireyaḥ /
madyaviśeṣo maireyastasya guḍavikārasya gudo 'ṅgaṃ bhavati, madhuvikārasya tasya madhu aṅgam /
aṅgāni iti kim ? paramamaireyaḥ /
maireye iti kim ? puṣpāsavaḥ /
phalāsavaḥ //


____________________________________________________________________

bhakta-ākhyās tadartheṣu || PS_6,2.71 ||


_____START JKv_6,2.71:

bhaktamannam, tadākhyās tadvācinaḥ śabdāḥ, tadartheṣu uttarapadeṣu ādyudāttā bavanti /
bhikṣākaṃsaḥ /
śrāṇākaṃsaḥ /
bhājīkaṃsaḥ /
bhikṣādayo 'nnavacanāḥ /
bhaktākhyāḥ iti kim ? samāśaśālayaḥ /
samaśanaṃ samāśaḥ iti kriyāmātram ucyate, na dravyam /
tadarthesu iti kim ? bhikṣāpriyaḥ /
bahuvrīhirayam, atra pūrvapadam antodāttam //


____________________________________________________________________


go-biḍāla-siṃha-saindhaveṣu upamāne || PS_6,2.72 ||


_____START JKv_6,2.72:

gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /
dhānyagavaḥ /
bhikṣābiḍālaḥ /
tṛṇasiṃhaḥ /

[#672]

kāṣṭhasiṃhaḥ /
saktusaindhavaḥ /
pānasaindhavaḥ /
dhānyaṃ gaur iva iti vigṛhya vyāghrāder ākṛtigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
upamānārtho 'pi yathāsambhavam yathāprasiddhi ca yojayitavyaḥ /
gavākṛtyā saṃniveśitaṃ dhānyam dhānyagavaśabdena+ucyate /
upamāne iti kim ? paramasiṃhaḥ //

____________________________________________________________________


ake jīvikā-arthe || PS_6,2.73 ||


_____START JKv_6,2.73:

akapratyayānte uttarapade jīvikārthavācini samāse pūrvapadam ādyudāttaṃ bhavati /
dantalekhakaḥ /
nakhalekhakaḥ /
avaskaraśodhakaḥ /
ramaṇīyakārakaḥ /
dantalekhanādibhir yeṣāṃ jīvikā ta evam ucyante /
nityaṃ krīḍājīvikayoḥ (*2,2.17) iti samāsaḥ /
ake iti kim /
ramaṇīyakartā /
jīvikārthe iti kim ? ikṣubhakṣikāṃ me dhārayasi //


____________________________________________________________________

prācāṃ krīḍāyāṃ || PS_6,2.74 ||


_____START JKv_6,2.74:

prāgdeśavartināṃ yā krīḍā tadvācini samāse akapratyayānte uttarapade pūrvapadam ādyudāttaṃ bhavati /
uddālakapuṣpabhajjikā /
vīraṇupuṣpapracāyikā /
śālabhañjikā /
tālabhañjikā /
sañjñāyam (*3,3.109) iti ṇvul /
nityaṃ krīḍājīvikayoḥ (*2,2.17) iti ṣaṣṭhīsamāsaḥ /
prācām iti kim ? jīvaputrapracāyikā /
iyam udīcāṃ krīḍā /
krīḍāyām iti kim ? tavapuṣpapracāyikā /
paryāye ṇvucpratyayo bhavati //


____________________________________________________________________


aṇi niyukte || PS_6,2.75 ||


_____START JKv_6,2.75:

aṇante uttarapade niyuktavācini samāse pūrvapadam ādyudāttaṃ bhavati /
chatradhāraḥ /
tūṇīraghāraḥ /
kamaṇḍalugrāhaḥ /
bhṛṅgāradhāraḥ /
niyukto 'dhikṛtaḥ, sa ca kasmiṃścit kartavye tatparo na bhavati iti niyuktaḥ ity anena sidhyati /
niyuktaḥ iti kim ? kāṇḍalāvaḥ /
śaralāvaḥ //


____________________________________________________________________


śilpini ca akṛñaḥ || PS_6,2.76 ||


_____START JKv_6,2.76:

śilpivācini samāse aṇante uttarapade pūrvapadam ādyudāttaṃ bhavati, sa cedaṇ kṛño na bhavati /
tantuvāyaḥ /
tunnavāyaḥ /
vālavāyaḥ /
śilpini iti kim ? kāṇḍalāvaḥ /
śaralāvaḥ /
akṛñaḥ iti kim ? kumbhakāraḥ /
ayaskāraḥ //

____________________________________________________________________


[#673]

sañjñāyāṃ ca || PS_6,2.77 ||


_____START JKv_6,2.77:

sañjñāyāṃ viṣaye aṇante uttarapade akṛñaḥ pūrvapadam ādyudāttaṃ bhavati /
tantuvāyo nāma kīṭaḥ /
vālavāyo nāma parvataḥ /
akṛñaḥ ity eva, rathakāro nāma brāhmaṇaḥ //


____________________________________________________________________


gotantiyavaṃ pāle || PS_6,2.78 ||


_____START JKv_6,2.78:

go tanti yava ity etāni pūrvapadāni pālaśabde adyudāttani bhavanti /
gopālaḥ /
tantipālaḥ /
yavapālaḥ /
aniyuktārtha ārambhaḥ /
gotantiyavam iti kim ? vatsapālaḥ /
pāle iti kim ? gorakṣaḥ //


____________________________________________________________________


ṇini || PS_6,2.79 ||

_____START JKv_6,2.79:

ṇinante uttarapade pūrvapadam ādyudāttaṃ bhavati /
puṣpahārī /
phalahārī /
parṇahārī //


____________________________________________________________________


upamanaṃ śabda-artha-prakṛtāv eva || PS_6,2.80 ||


_____START JKv_6,2.80:

upamānavāci pūrvapadaṃ śabdārthaṃprakṛtau eva ṇinante uttarapade ādyudāttaṃ bhavati /
upamānaṃ niyamyate /
uṣṭrakrośī /
dhvāṅkṣarāvī /
kharanādī /
upamānagrahanam asya pūrvasa ca yogasya viṣayavibhāgārtham /
śabdārthaprakṛtau iti kim ? vṛkavañcī /
vṛkaprekṣī /
prakṛtigrahaṇaṃ kim ? prakṛtir eva yatra+upasarganirapekṣā śabdārthā bhavati tatra+eva yathā syād, iha mā bhūd gardabhoccārī, kokilābhivyāhārī iti /
evakārakaraṇam upamānāvadhāraṇārtham /
śabdārtham /
śabdārthaprakṛtau tv anupamānamupamānaṃ ca ādyudāttaṃ bhavati /
siṃhavinardī /
puṣkalajalpī //


____________________________________________________________________


yuktārohy-ādayaś ca || PS_6,2.81 ||

_____START JKv_6,2.81:

yuktārohyādayaḥ samāsāḥ ādyudāttā bhavanti /
yuktārohī /
āgatarohī /
āgatayodhī /
āgatavañcī /
āgatanardī /
āgataprahārī /
ete ṇinantāḥ ṇini (*6,2.79) ity asya+eva+udāharanārthaṃ pathyante purvottarapadaniyamārthā iti kecit /
iha mā bhūt, vṛkṣārohi, yuktādhyāyī iti /
āgatamatsyā /
kṣīrahotā /
bhaginībhartā /
yājakāditvāt ṣaṣṭhīsamāsāvetau /
grāmagodhuk /
aśvatrirātraḥ /
gargatrirātraḥ /
vyuṣṭatrirātraḥ /
śaṇapādaḥ /
samapādaḥ /
ṣaṣṭhīsamāsā ete /
ekaśitipat /
ekaḥ śitiḥ pādo 'sya iti tripado bahuvrīhiḥ /
tatra ekaśitiśabdas taddhitārthottarapadaḥ iti tatpuruṣasañjñaḥ, tasya nimittisvarabalīyastvād antodāttatvaṃ prāptam ity ādyudāttatvaṃ vidhīyate /

[#674]

evam api na artha etena, iganta dvigau (*6,2.29) iti siddhatvāt ? evaṃ tarhi jñāpanārtham /
etaj jñāpayati śityantasya+uttarapade dvigusvaro na bhavati iti /
tena dviśitipād ity atra tiśabda udātto bhavati /
nimittisvarabalīyastvasya apy ekaśitipātsvaravacanam eva jñāpakaṃ varṇayanti /
pātresamitādayaś ca yuktārohyādayas tatas te 'py ādyudāttā bhavanti //


____________________________________________________________________


dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || PS_6,2.82 ||


_____START JKv_6,2.82:

dīrghāntaṃ pūrvapadam, kāśa tuṣa bhrāṣṭra vaṭa ity etāni ca je uttarapade ādyudāttāni bhavanti /
kuṭījaḥ /
śamījaḥ /
kāśajaḥ /
tuṣajaḥ /
bhrāṣṭrajaḥ /
vaṭajaḥ //


____________________________________________________________________


antyāt pūrvaṃ bahv-acaḥ || PS_6,2.83 ||


_____START JKv_6,2.83:

je uttarapade bahvacaḥ pūrvapadasya antyāt pūrvam udāttaṃ bhavati /
upasarajaḥ /
mandurajaḥ /
āmalakījaḥ /
vaḍavājaḥ /
bahvacaḥ iti kim ? dagdhajāni tṛṇāni //


____________________________________________________________________


grāme 'nivasantaḥ || PS_6,2.84 ||


_____START JKv_6,2.84:

grāmaśabde uttarapade pūrvapadam ādyudāttaṃ bhavati na ced nivasadvāci bhavati /
mallagrāmaḥ /
viṇiggrāmaḥ /
grāmaśabdo 'tra samūhavācī /
devagrāmaḥ /
devasvāmikaḥ ity arthaḥ /
anivasantaḥ iti kim ? dākṣigrāmaḥ /
māhakigrāmaḥ /
dākṣyādayo nivasanti yasmin grāme sa teṣām iti vyapadiśyate //


____________________________________________________________________


ghoṣa-ādiṣu ca || PS_6,2.85 ||


_____START JKv_6,2.85:

ghṣādiṣu ca+uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati /
dākṣighoṣaḥ /
dākṣikaṭaḥ /
dākṣipalvalaḥ /
dākṣihradaḥ /
dākṣibadarī /
dākṣipiṅgalaḥ /
dākṣipiśaṅgaḥ /
dākṣiśālaḥ /
dākṣirakṣā /
dākṣiśilpī /
dākṣyaśvatthaḥ /
kundatṛṇam /
dākṣiśālmalī /
āśramamuniḥ /
śālmalimuniḥ /
dākṣiprekṣā /
dākṣikūṭaḥ /
yāny atra nivāsanām adheyāni teṣu nivasadvācīni api pūrvapadāni ādyudāttāni bhavanti /
anivasantaḥ iti na anuvartayanti kecit /
apare punar anuvartayanti //


____________________________________________________________________


chātry-ādayaḥ śālāyām || PS_6,2.86 ||


_____START JKv_6,2.86:

śālāyām uttarapade chātryādayaḥ ādyudāttā bhavanti /
chātriśālā /
ailiśālā /
bhāṇdiśālā chātri /
aili /
bhāṇdi /
vyāḍi /
āpiśali /
ākhyaṇḍi /
āpāri /
gomi /
yadā śālāntas tatpuruṣo napuṃsakaliṅgo bhavati tadā api tatpuruṣe śālāyāṃ napuṃsake (*6,2.123) ity etasmāt pūrvavipratiṣedhena pūrvapadam ādyudāttaṃ bhavati /
chātriśālam /
ailiśālam //


____________________________________________________________________


[#675]

prasthe 'vṛddham akarky-ādīnām || PS_6,2.87 ||


_____START JKv_6,2.87:

prasthaśabde uttarapade karkyādivarjitam avṛddhaṃ pūrvapadam ādyudāttaṃ bhavati /
indraprasthaḥ /
kuṇḍaprasthaḥ /
hradaprasthaḥ /
suvarṇaprasthaḥ /
avṛddham iti kim ? dākṣiprasthaḥ /
māhakiprasthaḥ /
akarkyādīnām iti kim ? karkīprasthaḥ /
maghīprasthaḥ /
karkī /
maghī /
makarī /
karkandhū /
śamī /
karīra /
kaṭuka /
kurala /
badara /
karkyādiḥ //


____________________________________________________________________


mālādīnāṃ ca || PS_6,2.88 ||


_____START JKv_6,2.88:

prasthe iti vartate /
prasthe uttarapade mālādīnam ādir udātto bhavati /
mālāprasthaḥ /
śālāprasthaḥ /
mālā /
śālā /
śoṇā /
drākṣā /
kṣaumā /
kṣāmā /
kāñcī /
eka /
kāma /
māladiḥ /
vṛddhārtha ārambhaḥ /
ekāśoṇāśabdayoḥ eṅ prācāṃ deśe (*1,1.75) iti vṛddhasajñā //


____________________________________________________________________


amahan-navaṃ nagare 'nudīcām || PS_6,2.89 ||


_____START JKv_6,2.89:

nagaraśabde uttarapade mahannavaśabdavarjitaṃ pūrvapadam ādyudāttaṃ bhavati, tac ced udīcāṃ na bhavati /
suhmanagaram /
puṇḍranagaram /
amahannavam iti kim ? mahānagaram /
navanagaram /
anudīcām iti kim ? nadīnagaram /
kāntīnagaram //


____________________________________________________________________


arme ca avarṇam dvyac tryac || PS_6,2.90 ||


_____START JKv_6,2.90:

armaśabde uttarapade dvyac tryac pūrvapadam avarṇāntam ādyudāttaṃ bhavati /
dattārmam /
guptārmam /
kukkuṭārmam /
vāyasārmam /
avarṇam iti kim ? vṛhadarmam /
dvyac tryac iti kim ? kapiñjalārmam /
amahannavam ity eva, mahārmam /
navārmam //


____________________________________________________________________


na bhūta-adhika-sañjīva-madra-aśma-kajjalam || PS_6,2.91 ||


_____START JKv_6,2.91:

bhūta adhika sañjīva madra aśman kajjala ity etāni pūrvapadāni armaśabde uttarapade nādyudāttāni bhavanti /
bhūtārmam /
adhikārmam /
sañjīvārmam /
madrāśmagrahaṇaṃ saṅghātavigṛhītārtham /
madrārmam /
aśmārmam /
madrāśmārmam /
kajjalārmam /
samāsāntodāttatvam eva atra bhavati /

[#676]

ādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /
divodāsaṃ vadhryaśvāya dāśuṣe //


____________________________________________________________________


antaḥ || PS_6,2.92 ||


_____START JKv_6,2.92:

antaḥ ity adhikṛtam /
ita uttaraṃ yad vakṣyāmas tatra pūrvapadasya antaḥ udātto bhavati ity evaṃ veditavyam /


____________________________________________________________________


vkṣyati - sarvaṃ guṇakārtsnye || PS_6,2.93 ||


_____START JKv_6,2.93:

sarvaśvetaḥ /
sarvakṛṣṇaḥ /
prāk uttarapadādiḥ (*6,2.111) ity etasmād ayam adhikāro veditavyaḥ //
sarvaṃ guṇakārtsnye (*6,2.93) /
sarvaśabdaḥ pūrvapadam guṇakārtsnye vartamānam antodāttaṃ bhavati /
sarvaśvetaḥ /
sarvakṛṣṇaḥ /
sarvamahān /
sarvam iti kim /
paramaśvetaḥ /
āśrayavyāptyā paramatvaṃ śvetatvasya iti guṇakārtsnye vartate /
guṇagrahaṇaṃ kim ? sarvasauvarṇaḥ /
sarvarājataḥ /
kārtsnye iti kim ? sarveṣāṃ śvetatatraḥ sarvaśvetaḥ /
guṇāttareṇa samāsastaralopaś ca vaktavyaḥ ity evam atra samāsastaralopaś ca //


____________________________________________________________________


sañjñāyāṃ girinikāyayoḥ || PS_6,2.94 ||


_____START JKv_6,2.94:
sañjñāyāṃ viṣaye giri nikāya ity etayoḥ uttarapadayoḥ pūrvapadam antodāttaṃ bhavati /
añjanāgiriḥ /
bhañjanāgiriḥ /
nikāye - śāpiṇdinikāyaḥ /
mauṇḍinikāyaḥ /
cikhillinikāyaḥ /
sañjñāyām iti kim ? paramagiriḥ /
brāhmaṇanikāyaḥ //


____________________________________________________________________


kumāryām vayasi || PS_6,2.95 ||


_____START JKv_6,2.95:

kumāryām uttarapade vayasi gamyamāne pūrvapadam antodāttaṃ bhavati /
vṛddhakumārī /
jaratkumārī /
kumārīśabdaḥ puṃsā sahāsaṃprayogamātraṃ pravṛttinimittam upādāya prayukto vṛddhādibhir vayo viśeṣavacanaiḥ samānādhikaraṇo bhavati /
tac ca vayaḥ iha gṛhyate, na kumāratvam eva /
vayasi iti kim ? paramakumārī //


____________________________________________________________________


udake 'kevale || PS_6,2.96 ||


_____START JKv_6,2.96:

akevalaṃ miśram /
tadvācini samāse udakaśabde uttarapade pūrvapadam antodāttaṃ bhavati /
guḍamiśram udakam guḍodakam, guḍodakam /
tilodakam, tilodakam /
svare kṛte ekādeśaḥ svarito vānudātte padādau (*8,2.6) iti pakṣe svarito bhavati /
akevale iti kim ? śītodakam /
uṣṇodakam //


____________________________________________________________________


[#677]

dvigau kratau || PS_6,2.97 ||


_____START JKv_6,2.97:
dvigau uttarapade kratuvācini samāse pūrvapadam antodāttaṃ bhavati /
gargatrirātraḥ /
carakatrirātraḥ /
kusuravindasaptarātraḥ /
gargāṇāṃ trirātraḥ gargatrirātraḥ /
dvigau iti kim ? atirātraḥ /
acaścitvā dantodāttaḥ /
kratau iti kim ? bilvasaptarātraḥ /
bilvaśatasya bilvahomasya vā saptarātraḥ bilvasaptarātraḥ //


____________________________________________________________________


sabhāyāṃ napuṃsake || PS_6,2.98 ||


_____START JKv_6,2.98:

sabhāśabde uttarapade napuṃsakaliṅge samāse pūrvapadam antodāttaṃ bhavati /
gopālasabham /
paśupālasabham /
strīsabham /
dāsīsabham /
sabhāyām iti kim ? brāhmaṇasenam /
napuṃsakam iti kim ? rājasabhā /
brāhmaṇasabhā /
sabhāyāṃ pratipadoktaṃ napuṃsakaliṅgaṃ gṛhyate iti samaṇīyasabham, brāhmaṇakulam ity atra na bhavati //


____________________________________________________________________


pure prācām || PS_6,2.99 ||


_____START JKv_6,2.99:

puraśabde uttarapade prācām deśe pūrvapadam antodāttaṃ bhavati /
lalāṭapuram /
kāñcīpuram /
śivadattapuram /
kārṇipuram /
nārmapuram /
prācām iti kim ? śivapuram //


____________________________________________________________________


ariṣṭa-gauḍa-pūrve ca || PS_6,2.100 ||


_____START JKv_6,2.100:

ariṣta gauḍa ity evaṃ pūrve samāse puraśabde uttarapade pūrvapadam antodāttaṃ bhavati /
ariṣṭapuram /
gauḍapuram /
pūrvagrahaṇaṃ kim ? iha api yathā syāt /
ariṣṭaśritapuram /
gauḍabhṛtyapuram //

____________________________________________________________________


na hāstina-phalaka-mārdeyāḥ || PS_6,2.101 ||


_____START JKv_6,2.101:

hāstina phalaka mārdeya ity etāni pūrvapadāni puraśabde uttarapade na antodāttāni bhavanti /
pure prācām (*6,2.99) iti prāptiḥ pratiṣidhyate /
hāstinapuram /
phalakapuram /
mārdeyapuram /
mṛdorapatyaṃ mārdeyaḥ /
śubhrāditvāt ḍhak (*4,1.123) //


____________________________________________________________________


kusūla-kūpa-kumbha-śālaṃ bile || PS_6,2.102 ||


_____START JKv_6,2.102:

kusūla kūpa kumbha śālā ity etāni pūrvapadāni bilaśabde uttarapade antodāttāni bhavanti /
kusūlabilam /
kūpabilam /
kumbhabilam śālābilam /
kusūlādigrahaṇaṃ kim ? sarpabilam /
bile iti kim ? kusūlasvāmī //


____________________________________________________________________


[#678]
dik-śabdā grāma-janapada-ākhyāna-cānarāṭeṣu || PS_6,2.103 ||


_____START JKv_6,2.103:

dikśabdāḥ pūrvapadāni antodāttani bhavanti grāmajanapadākhyānavāciṣu uttarapadeṣu, cānarāṭaśabde ca /
pūrveṣukāmaśamī, pūrveṣukāmaśamī /
apareṣukāmaśamī, apareṣukāmaśamī /
pūrvakṛṣṇamṛttikā /
aparakṛṣṇamṛttikā /
janapada - pūrvapañcālāḥ /
aparapañcālāḥ /
ākhyāna - pūrvādhirāmam, pūrvādhirāmam /
pūrvayāyātam /
aparayāyātam /
adhirāmam adhikṛtya kṛto granthaḥ ādhirāmam /
tathā yāyātam /
cānarāṭa - pūrvacānarāṭam /
aparacānarāṭam /
śabdagrahaṇaṃ kālavācino 'pi dikśabdasya parigrahārtham //


____________________________________________________________________


ācārya-upasarjanaś ca antevāsini || PS_6,2.104 ||


_____START JKv_6,2.104:

ācāryopasarjanāntevāsivācini uttarapade dikśabdā antodāttāḥ bhavanti /
purvapāṇinīyāḥ /
aparapāṇinīyāḥ /
pūrvakāśakṛtsnāḥ /
aparakāśakṛtsnāḥ /
ācāryopasarjanaḥ iti kim ? pūrvaśiṣyāḥ /
antevāsini iti kim ? pūrvapāṇinīyaṃ śāstram //

____________________________________________________________________


uttarapadavṛddhau sarvaṃ ca || PS_6,2.105 ||


_____START JKv_6,2.105:

uttarapadasya (*7,3.10) ity adhikṛtya yā vihitā vṛddhiḥ, tadvaty uttarapade sarvaśabdo dikśabdāś ca antodāttā bhavanti /
sarvapañcālakaḥ /
pūrvapañcālakaḥ /
uttarapāñcālakaḥ /
susarvārdhadikśabdebhyo janapadasya+iti tadantavidhinā janapadalakṣaṇo vuñ pratyayaḥ /
susarvārdhājjanapadasya (*7,3.12) diśo 'madrāṇām (*7,3.13) iti ca+uttarapadavṛddhiḥ /
adhikāralakṣaṇād iha na bhavati, sarvamāsaḥ, sarvakārakaḥ iti //


____________________________________________________________________


bahuvrīhau viśvaṃ sañjñāyāṃ || PS_6,2.106 ||


_____START JKv_6,2.106:

bahuvrīhau samāse viśvaśabdaḥ pūrvapadaṃ sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /
viśvadevaḥ /
viśvayaśāḥ /
viśvamahān /
pūrvapadaprakṛtisvaratvena ādyudāttatvaṃ prāptam /
bahuvrīhau iti kim ? viśve ca te devāḥ viśvadevāḥ /
sañjñāyām iti kim ? viśve devā asya viśvadevaḥ /
viśvāmitraḥ, viśvājinaḥ ityatra sañjñāyāṃ mitrājinayoḥ (*6,2.165) ity etad bhavati paratvāt /
bahuvrīhau ity etad adhikriyate prāgavyayībhāvasañjñānāt //


____________________________________________________________________

udara-aśva-iṣuṣu || PS_6,2.107 ||


_____START JKv_6,2.107:

udara aśva iṣu ity eteṣu uttarapadesu bahuvrīhau samāse sañjñāyāṃviṣaye pūrvapadam antodāttaṃ bhavati /
vṛkodaraḥ /
dāmodaraḥ /
haryaśvaḥ /
yauvanāśvaḥ /
suvarṇapuṅkheṣuḥ /
maheṣuḥ //


____________________________________________________________________


[#679]

kṣepe || PS_6,2.108 ||


_____START JKv_6,2.108:

kṣepe gamyamāne udarādiṣu uttarapadeṣu bahuvrīhau samāse sañjñāyāṃ viṣaye pūrvapadam antodāttaṃ bhavati /
kuṇdodaraḥ /
ghaṭodaraḥ /
kaṭukāśvaḥ /
spanditāśvaḥ /
anighāteṣuḥ /
calācaleṣuḥ /
anudaraḥ, sūdaraḥ ity atra nañsubhyām (*6,2.172) ity etad bhavati vipratiṣedhena //


____________________________________________________________________


nadī bandhuni || PS_6,2.109 ||

_____START JKv_6,2.109:

bahuvrīhau samāse bandhuny uttarapade nadyantaṃ pūrvapadam antodāttaṃ bhavati /
gārgībandhuḥ /
vātsībandhuḥ /
nadī iti kim ? brahmabandhuḥ /
brahmaśabda ādyudāttaḥ /
bandhuni iti kim ? gārgīpriyaḥ //


____________________________________________________________________


niṣṭhā-upasargapūrvam anyatarasyām || PS_6,2.110 ||


_____START JKv_6,2.110:

bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ bhavati /
pradhautamukhaḥ, pradhautamukhaḥ pradhautamukhaḥ /
prakṣālitapādaḥ, prakṣālitapādaḥ /
yadi mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam (*6,2.167) ity etad bhavati, na cet pūrvapadaprakṛtisvaratvena gatir anantaraḥ (*6,2.49) ity etad bhavati /
niṣṭhā iti kim ? prasecakamukhaḥ /
upasargapūrvam iti kim ? śuṣkamukhaḥ //


____________________________________________________________________

uttarapada-ādiḥ || PS_6,2.111 ||


_____START JKv_6,2.111:

uttarapadādiḥ ity etad adhikṛtam /
yad ita ūrdhvam anukramiṣyāma uttarapadasya ādir udātto bhavati ity evaṃ tadveditavyam /

____________________________________________________________________


vakṣyati - karṇo varṇalakṣaṇāt || PS_6,2.112 ||


_____START JKv_6,2.112:

śuklakarṇaḥ /
kṛṣṇakarṇaḥ /
uttarapadasya ity etad apādaparisamāpteḥ /
ādiḥ iti prakṛtyā bhagālam (*6,2.127) iti yāvat //
karṇo varṇa-lakṣaṇāt (*6,2.112) /
bahuvrīhau samāse varṇavācino lakṣaṇavācinaś ca karṇaśabda uttarapadam ādyudāttaṃ bhavati /
śuklakarṇaḥ /
kṛṣṇakarṇaḥ /
lakṣaṇāt - dātrākarṇaḥ /
śaṅkūkarṇaḥ /
lakṣaṇasya iti dīrghatvam /
paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tad iha lakṣaṇaṃ gṛhyate, tena sthūlakarṇaḥ ity atra na bhavati /
karṇaḥ iti kim ? śvetapādaḥ /
kūṭaśṛṅgaḥ /
varṇalakṣaṇāt iti kim ? śobhanakarṇaḥ //


____________________________________________________________________


sañjñā-aupamyayoś ca || PS_6,2.113 ||


_____START JKv_6,2.113:

sañjñāyām aupamye ca yo bahuvrīhir vartate tatra karṇaśabda uttarapadam ādyudāttaṃ bhavati /
sañjñāyām - kuñcikarṇaḥ /
maṇikarṇaḥ /
aupamye - gokarṇaḥ /
kharakarṇaḥ //

____________________________________________________________________


[#680]

kaṇṭha-pṛṣtha-grīvā-jaṅghaṃ ca || PS_6,2.114 ||


_____START JKv_6,2.114:

kaṇṭha pṛṣṭha grīvā jaṅghā ity etāni uttarapadāni bahuvrīhau samāse sañjñaupamyayor ādyudāttāni bhavanti /
kaṇṭhaḥ sañjñāyām - śitikaṇṭhaḥ /
nīlakaṇṭhaḥ /
aupamye - kharakaṇṭhaḥ /
uṣṭrakaṇṭhaḥ /
pṛṣṭhaḥ sañjñāyām - kāṇḍapṛṣṭhaḥ /
nākapṛṣṭhaḥ /
aupamye - gopṛṣṭhaḥ /
ajapṛṣṭhaḥ /
grīvā sañjñāyām - sugrīvaḥ /
nīlagrīvaḥ /
daśagrīvaḥ /
aupamye - gogrīvaḥ /
aśvagrīvaḥ /
jaṅghā sañjñāyām - nāḍījaṅghaḥ /
tālajaṅghaḥ /
aupamye - gojaṅghaḥ /
aśvajaṅghaḥ /
eṇījaṅghaḥ //


____________________________________________________________________


śṛṅgam avasthāyāṃ ca || PS_6,2.115 ||


_____START JKv_6,2.115:

śṛṅgaśabdaḥ uttārapadam avasthāyāṃ sañjñau pamyayoś ca bahuvrīhau ādyudāttaṃ bhavati /
udgataśṛṅaḥ /
dvyaṅgulaśṛṅgaḥ /
atra śṛṅgodgamanādikṛto gavādervayoviśeṣo 'vastha /
asñjñāyām - ṛṣyaśṛṅgaḥ /
aupamye - gośṛṅgaḥ meṣaśṛṅgaḥ /
avasthādiṣu iti kim ? sthūlaśṛṅgaḥ //


____________________________________________________________________


naño jara-mara-mitra-mṛtāḥ || PS_6,2.116 ||


_____START JKv_6,2.116:

naña uttare jaramaramitramṛtā bahuvrīhau samāse ādyudāttā bhavanti /
ajaraḥ /
amaraḥ /
amitraḥ /
amṛtaḥ /
nañaḥ iti kim ? brāhmaṇamitraḥ /
jarādayaḥ iti kim ? aśatruḥ, nañsubhyam (*6,2.172) iti uttarapadāntodāttatvam eva atra bhavati //


____________________________________________________________________


sor man-asī aloma-uṣasī || PS_6,2.117 ||


_____START JKv_6,2.117:

soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī varjayitvā /
sukarmā /
sudharmā /
suprathimā /
asantam - supayāḥ /
suyaśāḥ /
susrotāḥ /
susrat /
sudhvat /
soḥ iti kim ? kṛtakramā /
kṛtayaśāḥ /
manasī iti kim ? surājā /
sutakṣā /
alomoṣasī iti kim ? sulomā /
sūṣāḥ /
aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti ity anarthakayor api manasor iha grahaṇam /
nañsubhyām (*6,2.172) ity asya ayam apavādaḥ /
kapi tu paratvāt kapi pūrvam ity etad bhavati /
sukarmakaḥ /
susrotaskaḥ //


____________________________________________________________________


kratv-ādayaś ca || PS_6,2.118 ||


_____START JKv_6,2.118:

kratvādayaḥ soruttare bahuvrīhau samāse ādyudāttā bhavanti /
sukratuḥ /
sudṛśīkaḥ /
kratu /
dṛśīka /
pratīka /
pratūrti /
havya /
bhaga /
kratvādiḥ //

____________________________________________________________________


[#681]

ādy-udāttaṃ dvyac chandasi || PS_6,2.119 ||


_____START JKv_6,2.119:

yad ādyudāttaṃ dvyac uttarapadaṃ babuvrīhau samāse soruttaraṃ tad ādyudāttam eva bhavati chandasi visaya /
svaśvāstvā surathā marjayema /
nitsvareṇa aśvarathaśabdāv ādyudāttau /
ādyudāttam iti kim ? yā subāhuḥ svaṅguriḥ /
bāhuśabdaḥ pratyayasvareṇa antodāttaḥ /
dvyac iti kim ? sugurasat /
suhiraṇyaḥ /
nañsubhyām (*6,2.162) ity asya ayam apavādaḥ //


____________________________________________________________________


vīra-vīryau ca || PS_6,2.120 ||


_____START JKv_6,2.120:

vīra vīrya ity etau ca śabdau śoruttarau bahuvrīhau samāse chandasi viṣaye ādyudāttau bhavataḥ /
suvīraste /
suvīryasya patayaḥ syama /
vīryam iti yatpratyayāntaṃ tatra yato 'nāvaḥ (*6,1.123) iti ādyudāttatvaṃ na bhavati ity etad eva vīryagrahaṇaṃ jñāpakam /
tatra hi sati pūrveṇa+eva siddhaṃ syāt //


____________________________________________________________________

kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || PS_6,2.121 ||


_____START JKv_6,2.121:

kūla tīra tūla mūla śālā akṣa sama ity etāni uttarapadāni avayībhāvasamāse ādyudāttāni bhavanti /
parikūlam /
upakūlam /
paritīram /
upatīram /
paritūlam /
upatūlam /
parimūlam /
upamūlam /
pariśālam /
upaśālam /
paryakṣam /
upākṣam /
suṣamam /
viṣamam /
niṣamam /
duḥṣamam /
tiṣṭhadguprabhṛtiṣu ete paṭhyante /
kūlādigrahaṇaṃ kim ? upakumbham /
avyayībhāve iti kim ? paramakūlam /
uttaramakūlam /
paryādibhyaḥ kūlādīnām ādyudāttatvaṃ vipratiṣedhena bhavati /
parikūlam /
upakūlam //


____________________________________________________________________


kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau || PS_6,2.122 ||


_____START JKv_6,2.122:
kaṃsa mantha śūrpa pāyya kāṇḍa ity etāni uttarapadāni dvigau samāse ādyudāttāni bhavanti /
dvikaṃsaḥ /
trikaṃsaḥ /
dvimanthaḥ /
trimanthaḥ /
dviśūrpaḥ /
triśūrpaḥ /
dvipāyyaḥ /
tripāyyaḥ /
dvikāṇḍaḥ /
trikāṇḍaḥ dvigau iti kim ? paramakaṃsaḥ /
uttaramakaṃsaḥ //


____________________________________________________________________


tatpuruṣe śālāyāṃ napuṃsake || PS_6,2.123 ||


_____START JKv_6,2.123:

śālāśabdānte tatpuruṣe samāse napuṃsakaliṅge uttarapadam ādyudāttaṃ bhavati /
brāhmanaśālam /
kṣatriyaśālam /
vibhāṣā senā-surā-cchāyā-śālā-niśānām (*2,4.25) iti napuṃsakaliṅgatā /
tatpuruṣe iti kim ? dṛḍhaśālaṃ brāhmaṇakulas /
śālāyām iti kim ? brāhmaṇasenam napuṃsake iti kim ? brāhmaṇaśālā //


____________________________________________________________________


[#682]

kanthā ca || PS_6,2.124 ||


_____START JKv_6,2.124:

tatpuruṣe samāse napuṃsakaliṅge kanthāśabdaḥ uttarapadam ādyudāttaṃ bhavati /
sauśamikantham /
āhvakantham /
cappakantham /
sañjñāyāṃ kanthośīnareṣu (*2,4.20) iti napuṃsakaliṅgatā /
ṣaṣṭhīsamāsā ete /
napuṃsake ity eva, dākṣikanthā //


____________________________________________________________________


ādiścihaṇādīnāṃ || PS_6,2.125 ||


_____START JKv_6,2.125:

kanthānte tatpuruṣe samāse napuṃsakaliṅge cihaṇādīnām ādir udātto bhavati /
cihaṇakantham /
maḍarakantham /
maḍura iti kecit paṭhanti /
maḍurakantham /
cihaṇa /
maḍara /
maḍura /
vaitula /
paṭatka /
caittalikarṇaḥ /
vaitālikarṇiḥ ity anye pathanti /
kukkuṭa /
cikkaṇa /
citkaṇa ity apare pathanti /
ādiḥ iti vartamāne punar ādigrahaṇaṃ pūrvapadādyudāttārtham //


____________________________________________________________________

cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām || PS_6,2.126 ||


_____START JKv_6,2.126:

cela kheṭa katuka kāṇḍa ity etāni uttarapadāni tatpuruse samāse garhāyāṃ gamyamānāyām ādyudāttāni bhavanti /
putracelam /
bhāryācelam /
upānatkheṭam /
nagarakheṭam /
dadhikaṭukam /
udaśvitkaṭukam /
bhūtakāṇḍam /
prajākāṇḍam /
celāadisādṛśyena putrādīnāṃ garhā /
tatra putraḥ celam iva iti vigṛhya vyāghrāder ākṛtigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ /
garhāyām iti kim /
paramacelam //


____________________________________________________________________


cīram upamānam || PS_6,2.127 ||


_____START JKv_6,2.127:

cīramuttarapadam upamānavāci tatpuruṣe samāse ādyudāttaṃ bhavati /
vastraṃ cīram iva vastracīram /
paṭacīram /
ambalacīram /
upamānam iti kim ? paramacīram //


____________________________________________________________________

palala-sūpa-śākaṃ miśre || PS_6,2.128 ||


_____START JKv_6,2.128:

palala sūpa śāka ity etāny uttarapadāni miśravācini tatpuruṣe samāse ādyudāttani bhavati /
guḍapalalam /
ghṛtapalalam /
ghṛtasūpaḥ /
mūlakasūpaḥ /
ghṛtaśākam /
mudgaśākam /
guḍena miśraṃ palalam guḍapalalam /
bhakṣeṇa miśrīkaraṇam (*2,1.35) iti samāsaḥ /
miśre iti kim ? paramapalalam //


____________________________________________________________________


[#683]

kūlasūdasthalakarṣāḥ sañjñāyām || PS_6,2.129 ||


_____START JKv_6,2.129:

kūla sūda sthala karṣa ity etāni uttarapadāni tatpuruṣe samāse sañjñāyāṃ viṣaye ādyudāttani bhavanti /
dākṣikūlam /
māhakikūlam /
devasūdam /
bhājīsūdam /
daṇḍāyanasthalī /
māhakisthalī /
dākṣikarṣaḥ /
grāmanāmadheyāni etāni /
sthālagrahaṇe liṅgaviśiṣṭatvāt sthālīśabdo 'pi gṛhyate /
jānapadakuṇḍa ity anena ṅīṣ /
sañjñāyām iti kim ? paramakūlam //


____________________________________________________________________


akamadhāraye rājyam || PS_6,2.130 ||


_____START JKv_6,2.130:

karmadhārayavarjite tatpuruṣe samāse rājyam ity etad uttarapadam ādyudāttaṃ bhavati /
brāhmaṇarājyam /
kṣatriyarājyam /
akarmadhāraye iti kim ? paramarājyam /
celarājyādisvarād avyayasvaro bhavati pūrvavipratiṣedhena /
kucelam /
kurājyam //


____________________________________________________________________


vargya-ādayaś ca || PS_6,2.131 ||


_____START JKv_6,2.131:

vagya ity evam ādīni uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti /
vāsudevavargyaḥ /
vāsudevapakṣyaḥ /
arjunavargyaḥ /
arnapakṣyaḥ /
akarmadhāraye ity eva, paramavargyaḥ /
vargyādayaḥ prātipadikesu na paṭhyante /
digādiṣu tu varga pūga gaṇa pakṣa ity evam ādayo ye paṭhitāḥ, te eva yatpratyayāntā vargyādayaḥ iha pratipattavyā //


____________________________________________________________________


putraḥ pumbhyaḥ || PS_6,2.132 ||


_____START JKv_6,2.132:
putraśabdaḥ puṃśabdebhya uttaras tatpuruṣe ādyudatto bhavati /
kaunaṭiputraḥ /
dāmakaputraḥ /
māhiṣakaputraḥ /
putraḥ iti kim ? kaunaṭimātulaḥ /
pumbhyaḥ iti kim ? gārgīputraḥ /
vātsīputraḥ //


____________________________________________________________________


na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ || PS_6,2.133 ||


_____START JKv_6,2.133:

ācaryaḥ upādyāyaḥ /
rājā īśvaraḥ /
ṛtvijo yājakāḥ /
saṃyuktāḥ strīsambandhinaḥ śyālādayaḥ /
jñātayo mātṛpitṛsambandhino bāndhavāḥ /
ācāryādyākhyebhyaḥ paraḥ putraśabdo nadyudātto bhavati ākhyāgrahaṇāt svarūpasya paryāyāṇāṃ viśeṣāṇāṃ ca grahaṇaṃ bhavati /
ācāryaputraḥ /
upādhyāyaputraḥ /
śākaṭāyanaputraḥ /
rājaputraḥ /
īśvaraputraḥ /
nandaputraḥ /
ṛtvikputraḥ /
yājakaputraḥ /
hotuḥputraḥ /
saṃyuktaputraḥ /
sambandhiputraḥ /
śyālaputraḥ /
jañātiputraḥ /
bhrātuṣputraḥ /
ṛto vidyāyonisambadhebhyaḥ (*6,3.23) /
iti ṣaṣṭhyā aluk /
putrasvare pratiṣiddhe samāsāntodāttatvam eva bhavati //


____________________________________________________________________


[#684]

cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ || PS_6,2.134 ||


_____START JKv_6,2.134:
uttarapadādiḥ iti vartate, tatpuruṣe iti ca /
cūrṇādīni uttarapadāni aprāṇivācinaḥ ṣaṣṭhyantāt parāṇi tatpuruṣe samāse ādyudāttāni bhavanti /
mudgacūrṇam /
masūracūrṇam /
aprāṇiṣaṣṭhyāḥ iti kim ? matsyacūrṇam /
ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ /
cūrṇa /
karipa /
kariva /
śākina /
śākaṭa /
drākṣā /
tūsta /
kundama /
dalapa /
camasī /
cakkana /
caula /
cūrṇādiḥ /
cūrṇādīny prāṇyupagrahāt iti sūtrasya pāṭhāntaram /
tatra+upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa gṛhyate //


____________________________________________________________________


ṣaṭ ca kāṇḍādīni || PS_6,2.135 ||


_____START JKv_6,2.135:

ṣaṭ purvoktāni kāṇḍādīni uttarapadāni aprāṇiṣaṣṭhyā ādyudāttani bhavanti /
kāṇḍaṃ gahāryām ity uktam, agarhāyām api bhavati /
darbhakāṇḍam /
śarakāṇḍam /
cīram upamānam (*6,2.127) ity uktam, anupamānam api bhavati /
darbhacīram /
kuśacīram /
palalasūpaśākaṃ miśre (*6,2.128) ity uktam, anupamānam api bhavati /
darbhacīram /
kuśacīram /
palala-sūpa-śākaṃ miśre (*6,2.128) ity uktam, amiśre 'pi bhavati /
tilapalalam /
mudgasūpaḥ /
mūlakaśākam /
kūlaṃ sañjñāyām (*6,2.129) ity uktam, asañjñāyām api bhavati /
nadīkūlam /
samudrakūlam /
ṣaṭ iti kim ? rājasūdaḥ //


____________________________________________________________________


kuṇḍaṃ vanam || PS_6,2.136 ||


_____START JKv_6,2.136:

kuṇḍaśabdo 'tra kuṇḍasādṛśyena vane vartate /
kuṇḍam ity etat uttarapadaṃ vanavāci tatpuruṣe samāse ādyudāttaṃ bhavati /
darbhakuṇḍaṃ /
śarakuṇḍam /
vanam iti kim ? mṛtkuṇḍam //


____________________________________________________________________


prakṛtyā bhagālam || PS_6,2.137 ||


_____START JKv_6,2.137:

bhagālavācyuttarapadaṃ tatpuruṣe samāse prakṛtisvaraṃ bhavati /
kumbhībhagālam /
kumbhīkapālam /
kumbhīnadālam /
bhagālādayo madhyodāttāḥ /
prakṛtyā ity etad adhikṛtam antaḥ (*6,2.143) iti yāvad veditavyam //


____________________________________________________________________


śiter nitya-abahv-ajb-ahuvrīhāv abhasat || PS_6,2.138 ||


_____START JKv_6,2.138:

śiteḥ uttarapadaṃ nityaṃ yad abahvaj bhasacchabdavarjitaṃ bahuvrīhau samāse tat prakṛtisvaram bhavati /
śitipādaḥ /
śityaṃsaḥ /
śityoṣṭhaḥ /
pādaśabdo vṛṣāditvād adyudāttaḥ /
aṃsauṣṭhaśabdau ca pratyayasya nittvāt /
śiteḥ iti kim ? darśanīyapādaḥ /
nityagrahaṇam kim ? śitikakut kakudasya vasthāyāṃ lopo vidhīyate /
tatra avasthāyā anyatra śitikakuda iti bahvajuttarapadaṃ bhavati iti tena na nityābahvac /
abahvac iti kim ? śitilalāṭaḥ /
bahuvrīhau iti kim ? śiteḥ pādaḥ śitipādaḥ /
abhasat iti kim ? śitibhasad /
śitiśabda ādyudāttaḥ /
pūrvapadaprakṛtisvarāpavādo yogaḥ //


____________________________________________________________________


[#685]

gati-kāraka-upapadāt kṛt || PS_6,2.139 ||


_____START JKv_6,2.139:

tatpuruṣe iti vartate, na bahuvrīhau iti /
gateḥ kārakāt upapadāt ca kṛdantam uttarapadaṃ tatpuruṣe samāse prakṛtisvaraṃ bhavati /
prakārakaḥ /
prakaraṇam /
prahārakaḥ /
praharaṇam /
kārakāt - idhmapravraścanaḥ /
palāśaśātanaḥ /
śmaśrukalpanaḥ /
upapadāt - īṣatkaraḥ /
duṣkaraḥ /
sukaraḥ /
sarvatra+eva atra litsvaraḥ /
gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ /
devadattasya iti śeṣalakṣaṇa ṣaṣṭhī /
kṛdgrahaṇaṃ vispaṣṭārtham /
prapacatitarām, prapacatitamām ity atra tarabādyantena samāse kṛte paścādām /
tatra sati śiṣṭatvād āma eva svaro bhavati ity eke /
prapacatideśyādyarthaṃ kṛdgrahaṇaṃ dṛśyata eva //


____________________________________________________________________


ubhe vanaspatyādiṣu yugapat || PS_6,2.140 ||


_____START JKv_6,2.140:

prakṛtyā iti vartate /
vanaspatyādiṣu samāseṣu ubhe pūrvottarapade yugapat prakṛtisvare bhavataḥ /
vanaspatiḥ /
vanapatiśabdāv ādyudāttau, pāraskaraprabhṛtitvāt suṭ /
bṛhaspatiḥ /
bṛhatāṃ patiḥ /
tadbṛhatoḥ karapatyoś coradevatayoḥ suṭ talopaś ca iti suṭ takāralopaś ca /
bṛhad ity etad antodāttaṃ nipātayanti /
tasya kecid ādyudāttatvaṃ varṇayanti /
śacīpatiḥ /
śacīśabdaḥ kṛdikārādaktinaḥ iti ṅīṣantatvād antodāttaḥ /
kecit tu śārṅgaravādisu paṭhanti teṣām ādyudāttaḥ /
tanūnapāt /
tanoterauṇādikaḥ ūpratyayaḥ, tena tanūśabdo 'ntodāttaḥ /
na pāti na pālayati vā napāt kvibantaḥ /
nabhrāṇnapād (*6,3.75) ity ādinā ādyudātto nipātitaḥ /
tanvā napāt tanūnapāt /
narāśaṃsaḥ /
narā asmin āsīnāḥ śaṃsanti, narā evaṃ śaṃsanti iti vā narāśaṃsaḥ /
nṝ naye /
abanto naraśabdaḥ ādyudāttaḥ /
śaṃsaśabdo 'pi ghañantaḥ /
anyeṣām api dṛśyate (*6,3.167) iti dīrghatvam /
śunaḥśepaḥ /
śuna itva śepaḥ asya iti bahuvrīhiḥ /
tatra śepapucchalāṅgūleṣu śunaḥ sañjñāyām (*6,3.21) iti ṣaṣṭhyā aluk /
ubhāv ādyudāttau /
śaṇḍāmarkau /
śaṇḍamarkaśabdau ghañantatvād ādyudāttau /
tayor dvandve anyeṣām api dṛśyate (*6,3.167) iti dīrghatvam /

[#686]

tṛṣṇāvarūtrī /
tṛṣṇāśabda ādyudāttaḥ /
varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ /
tatra dvandve dīrghatvaṃ pūrvavat /
bambāviśvavayasau /
bambaśabdo 'ntodāttaḥ /
viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (*6,2.106) iti viśvaśado 'ntodāttaḥ /
tayor dvandve dīrghatvaṃ pūrvavat /
marmṛtyuḥ /
mar iti mṛño vicpratyayaḥ /
mṛtyuśabdo 'ntodāttaḥ /
dvandvānāmadevatādvandvārtho 'nudāttādyuttarapadārthaś ca vanaspatyādiṣu pāṭhaḥ //

____________________________________________________________________


devatādvandve ca || PS_6,2.141 ||


_____START JKv_6,2.141:

devatāvācināṃ yo dvandvas tatra yugapadubhe pūrvottarapade prakṛtisvare bhavataḥ /
indrāsomau /
indrāvaruṇau /
indrābṛhaspatī /
ṛjrendrāgra iti indraśabdaḥ ādyudātto nipātitaḥ /
soma iti manpratyayāntaḥ /
varuṇa unanpratyayāntaḥ, tena ādyudāttaḥ bṛhaspatiśabde vanaspatyāditvāt dvāv udāttau, tena indrābṛhaspatī ity atra traya udāttā bhavanti /
devatāgrahaṇaṃ kim ? plakṣanyagrodhau /
dvandvagrahaṇaṃ kim ? agniṣṭomaḥ //


____________________________________________________________________


na+uttarapade 'nudāttādāv apṛthivī-rudra-pūṣa-manthiṣu || PS_6,2.142 ||


_____START JKv_6,2.142:

uttarapade 'nudāttādau pṛthivī rudra pūṣamanthivarjite devatādvandve na+ubhe yugapat prakṛtisvare bhavataḥ /
indrāgnī /
indravāyū /
agnivāyuśabdau antodāttau /
uttarapadagrahaṇam anudāttādau ity uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ mā bhūt iti /
anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham /
apṛthivyādiṣu iti kim ? dyāvāpṛthivyau /
dyāvāśabda ādyudātto nipātitaḥ /
pṛthivīśabdo ṅīṣpratyayāntatvād antodāttaḥ /
rudra - somārudrau /
roderṇiluk ca iti rudraśabdo rakpratyayānto 'ntodāttaḥ /
pūṣan - indrāpūṣaṇau /
svannukṣanpūṣan iti pūṣāntodātto nipātyate /
manthin - śukrāmanthinau mantho 'sya asti iti manthī /
innatatvād antodāttaḥ /
pṛthivyādiṣu tu ubhe yugapat prakṛtisvare bhavata eva //


____________________________________________________________________


antaḥ || PS_6,2.143 ||


_____START JKv_6,2.143:
antaḥ ity adhikāraḥ /
yad ita ūrdhvam anukramiṣyāmas tatra samāsasya+uttarapadasya antaḥ udāttaḥ bhavati ity evaṃ tad veditavyam /
vakṣyati thāthaghañktājabitrakāṇām (*6,2.144) iti /
sunīthaḥ /
avabhṛthaḥ //


____________________________________________________________________


[#687]

tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6,2.144 ||


_____START JKv_6,2.144:

tha atha ghañ kta ac ap itra ka ity evam antānām uttarapadānāṃ gatikārakopapadāt pareṣām antaḥ udātto bhavati /
sunīthaḥ /
avabhṛthaḥ /
hanikuṣinīramikāśibhyaḥ kthan iti ave bhṛñaḥ iti ca kthanpratyayāntāv etau /
tatra kṛduttarapadaprakṛtisvaratvena ādyudāttam uttarapadaṃ syāt /
atha - āvasathaḥ upavasathaḥ /
upasarge vaseḥ iti athanpratyayaḥ ghañ - prabhedaḥ /
kāṣṭhabhedaḥ /
rajjubhedaḥ /
kta - dūrādāgataḥ /
ātapaśuṣkaḥ /
viśuṣkaḥ /
ac - prakṣayaḥ /
prajayaḥ /
kṣayo nivāse (*6,1.201) jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau prayojayataḥ /
ap - pralavaḥ /
prasavaḥ /
itra - pralavitram /
prasavitram /
ka - govṛṣaḥ /
kharīvṛṣaḥ /
gāṃ varṣati, kharīṃ varṣati iti mūlavibhujāditvāt kapratyayaḥ /
pravṛṣaḥ /
prahṛṣaḥ /
igupadha iti kapratyayaḥ /
vṛṣādīnāṃ ca (*6,1.203) iti vṛṣaśabdaḥ ādyudāttaḥ /
gatikārakopapadāt ity eva, sustutaṃ bhavatā /
karmapravacanīye avyayasvaraḥ eva bhavati //


____________________________________________________________________


su-upamānāt ktaḥ || PS_6,2.145 ||


_____START JKv_6,2.145:

su ity etasmād upamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati /
sukṛtam /
subhuktam /
supītam /
upamānāt - vṛkāvaluptam /
śaśaplutam /
siṃhavinarditam /
suśabdāt gatir anantaraḥ (*6,2.49) iti prāpte upamānā dapi tṛtīyā karmaṇi (*6,2.48) ity ayam apavādaḥ /
gatikārakopapadāt ity eva, sustutaṃ bhavatā //


____________________________________________________________________


sañjñāyām anācitādīnām || PS_6,2.146 ||


_____START JKv_6,2.146:

sañjñāyāṃ viṣaye gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn varjayitvā /
sambhūto rāmāyaṇaḥ /
upahūtaḥ śākalyaḥ /
parijagdhaḥ kauṇḍinyaḥ /
sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ /
gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ cedam /
dhanuṣkhātā nadī /
kuddālakhātaṃ nagaram /
hastimṛditā bhūmiḥ /
tṛtīyā karmaṇi (*6,2.48) iti prāptir iha bādhyate /
anācitādīnām iti kim ? ācitam /
apryācitam /
āsvāpitam /
parigṛhītam /
naruktam /
pratipannam /
prāśliṣṭam /
upahatam /
upasthitam /
saṃhitā 'gavi /
saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati /
yadā tu goḥ sañjñā tadā antodātta eva //


____________________________________________________________________


pravṛddhādīnāṃ ca || PS_6,2.147 ||


_____START JKv_6,2.147:

pravṛddhādīnāṃ ca ktāntam uttarapadam antodāttaṃ bhavati /
pravṛddhaṃ yānam /
pravṛddho vṛṣalaḥ /
prayuktāḥ saktavaḥ ākarṣe avahitaḥ /
avahito bhogesu /
khaṭvārūḍhaḥ /
kaviśastaḥ /
yānadīnām atra gaṇe pāṭhaḥ prāyovṛttipradarśanārthaḥ, na viṣayaniyamārthaḥ /
yānādibhyo 'nyatra api teṣām antodāttatvam bhavaty eva /
viṣayaniyamārtha eva+ity eke /
asañjñārtho 'yam ārambhaḥ /
ākṛtigaṇaś ca pravṛddhādir draṣtavyaḥ /
tena punarutsyūtaṃ vāso deyam, punarniṣkṛto rathaḥ ity evam ādi siddhaṃ bhavati //


____________________________________________________________________


[#688]

kārakād datta-śrutayor eva āśiṣi || PS_6,2.148 ||


_____START JKv_6,2.148:

sañjñāyām iti vartate, ktaḥ iti ca /
sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor anta udātto bhavati /
devā enaṃ deyāsuḥ devadattaḥ /
viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ /
kārakāt iti kim ? kārakān niyamo mā bhūt /
sambhūto rāmāyaṇaḥ /
dattaśrutayoḥ iti kim ? devapālitaḥ /
etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati /
tṛtīyā karmaṇi (*6,2.48) ity eva atra bhavati /
evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ mā bhūt /
akārakād api dattaśrutayor anta udātto bhavati /
saṃśrutaḥ /
viśrutaḥ /
āśiṣi iti kim ? anāaśiṣi niyamo mā bhūt /
devaiḥ khātā devakhātā /
kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate /
tena āhato nadati devadattaḥ ity atra na bhavati /
devadatta iti kasyacicchaṅkhasya nāma /
tatra tṛtīyā karmaṇi (*6,2.48) iti pūrvapadaprakṛtisvaratvam eva bhavati //


____________________________________________________________________


itthaṃbhūtena kṛtam iti ca || PS_6,2.149 ||


_____START JKv_6,2.149:

imaṃ prakāramāpanna itthambhūtaḥ /
itthaṃbhūtena kṛtam ity etasminn arthe yaḥ samaso vartate tatra ktāntam uttarapadam antodāttaṃ bhavati /
suptapralapitam /
unmattapralapitam /
pramattagītam /
vipannaśrutam /
kṛtam iti kriyāsāmānye karotirvartate, nābhūtaprādurbhāva eva /
tena pralapitādyapi kṛtaṃ bhavati /
tṛtīyā karmaṇi (*6,2.48) ity asya ayam apavādaḥ /
bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati //


____________________________________________________________________


ano bhāva-karma-vacanaḥ || PS_6,2.150 ||


_____START JKv_6,2.150:

anapratyayāntam uttarapadaṃ bhāvavacanaṃ karmavacanaṃ ca kārakāt paramantodāttaṃ bhavati /
odanabhojanaṃ sukham /
payaḥpānam sukham /
candanapriyaṅgukālepanaṃ sukham /
karmavacanaḥ - rājabhojanāḥ śālayaḥ /
rājacchādanāni vasāṃsi /
karmaṇi ca yena saṃsparśāt kartuḥ śarīrasukham (*3,3.116) ity ayaṃ yogaḥ ubhayathā varṇyate /
karmaṇyupapade bhāve lyuḍ bhavati, karmaṇyabhidheye lyuḍ bhavati iti /
tatra pūrvasmin sūtrārthe bhāvavacanodāharaṇāni, uttaratra karmavacanodāharaṇāni /
anaḥ iti kiṃ ? hastahāryamudaśvit /
bhāvakarmavacanaḥ iti kim ? dantadhāvanam /
karaṇe lyuṭ /
kārakāt ity eva /
nidarśanam /
avalekhanam /
sarvesu pratyudāharaṇeṣu prakṛtisvaro bhavati //


____________________________________________________________________


[#689]

man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||


_____START JKv_6,2.151:

mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati /
man - rathavartma /
śakaṭavartma /
ktin - pāṇinikṛtiḥ /
āpiśalikṛtiḥ /
vyākhyāna - ṛgayanavyākhyānam /
chandovyākhyānam /
śayana - rājaśayanam /
brāhmaṇaśayanam /
āsana - rājāsanam /
brāhmaṇāsanam /
sthāna - gosthānam /
aśvasthānam /
yājakādiḥ - brāhmaṇayājakaḥ /
kṣatriyayājakaḥ /
brāhmaṇapūjakaḥ /
kṣatriyapūjakaḥ /
yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gṛhyante /
krīta - gotrītaḥ /
aśvakrītaḥ /
kṛtsvarāpavādo 'yaṃ yogaḥ /
krītaśabde tu tṛtīyā karmaṇi (*6,2.48) ity asya apavādaḥ /
vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam /
kārakāt ity eva, prakṛtiḥ /
prahṛtiḥ //


____________________________________________________________________


saptamyāḥ puṇyam || PS_6,2.152 ||


_____START JKv_6,2.152:

saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati /
adhyayane puṇyam adhyayanapuṇya /
vede puṇya vedapuṇyam /
saptamī iti yogavibhāgāt samāsaḥ /
tatpuruṣe tulyārtha iti pūrvapadakṛtisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate /
uṇādīnāṃ tu vyutpattipakṣe kṛtsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti /
saptamyāḥ iti kim ? vedena puṇyam vedapunyam //


____________________________________________________________________


ūnārtha-kalahaṃ tṛtīāyāḥ || PS_6,2.153 ||


_____START JKv_6,2.153:

ūnārthāny uttarapadāni kalahaśabdaś ca tṛtīyāntāt parāṇyanatodāttāni bhavanti /
māṣonam /
kārṣāpaṇonam /
māṣavikalam /
kārṣāpaṇavikalam /
kalaha - asikalahaḥ /
vākkalahaḥ /
tṛtīyāpūrvapadaprakṛtisvarāpavado yogaḥ /
atra kecid arthe iti svarūpagrahaṇam icchanti /
dhānyena artho dhānyārthaḥ /
ūnaśabdena+eva tvarthanirdeśarthena tadarthānāṃ grahaṇam iti pratipadoktatvād eva tṛtīyāsamāsaparigrahe siddhe tṛtīyāgrahaṇaṃ vispaṣṭārtham //


____________________________________________________________________


miśraṃ ca anupasargam asandhau || PS_6,2.154 ||


_____START JKv_6,2.154:

tṛtīyā iti vartate /
miśra ity etad uttarapadam anupasargaṃ tṛtīyāntāt param antodāttaṃ bhavati asandhau gamyamāne /
guḍamiśrāḥ /
tilamiśrāḥ /
sarpirmiśrāḥ /
miśram iti kim ? guḍadhānāḥ /
anupasargam iti kim ? guḍasaṃmiśrāḥ /
iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya /
tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tṛtīyāsamāso bhavati /
asandhau iti kim ? brāhmaṇamiśro rājā /
brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ /
sandhiḥ iti hi paṇabandhena aikārthyam ucyate /
kecit punar āhuḥ gṛhyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti /
atra rājño brāhmaṇaiḥ saha deśapratyāsattāv api satyāṃ mūrtivibhāgo gṛhyate iti brāhmaṇamiśro rajā iti pratyudāhriyate /

[#690]

udāharaṇeṣv avibhāgāpattir eva guḍamiśrāḥ iti //


____________________________________________________________________


naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 ||


_____START JKv_6,2.155:

sampādi arha hita alam ity evam arthā ye taddhitāḥ tadantāni uttarapadāni naño guṇapratiṣedhe vartamānāt parāṇi antodāttāni bhavanti /
sampādi-karṇaveṣṭakābhyāṃ sampādi mukhaṃ kārṇaveṣṭakikam, na kārṇaveṣṭakikam akārṇaveṣṭakikam /
arhaṃ - chedamarhati chaidikaḥ, na chaidikaḥ acchaidikaḥ /
hita - vatsebhyo hitaḥ vatsīyaḥ, na varsīyaḥ avarsīyaḥ /
alamartha - santāpāya prabhavati sāntāpikaḥ, na sāntāpikaḥ asāntāpikaḥ /
nañaḥ iti kim ? gardabharatham arhati, gārdabharathikaḥ /
vigārdabharathikaḥ /
guṇapratiṣedhe iti kim ? gārdabharathikādanyaḥ agārdabharathikaḥ /
guṇa iti taddhitārthapravṛttinimittaṃ sampāditvādy ucyate /
tatpratiṣedho yatra+ucyate samāse tatra ayaṃ vidhiḥ karnaveṣṭakābhyāṃ /
sampādi mukham iti /
sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, na pāṇinīyaḥ apāṇinīyaḥ /
taddhitāḥ iti kim ? anyāṃ voḍhumarhati kanyāvoḍhā, na voḍhā avoḍhā /
arhe kṛtyatṛcaś ca (*3,3.169) iti tṛc //


____________________________________________________________________


ya-yatoś ca atadarthe || PS_6,2.156 ||


_____START JKv_6,2.156:

ya yat ity etau yau taddhitāv atadarthe vartate tadantasya+uttarapadasya naño guṇapratiṣedhaviṣayādanta udātto bhavati /
pāśānāṃ samūhaḥ pāśyā, na pāśyā apāśyā /
atṛṇyā /
yat - danteṣu bhavaṃ dantyam, na dantyam adantyam /
akarṇyam /
atadarthe iti kim ? pādārthamudakaṃ pādyam, na pādyam apādyam /
taddhitā ity eva, adeyam /
guṇapratiṣedhe ity eva, dantyādanyad adantyam /
niranubandhakaikānubandhakayor yayator grahaṇād iha na bhavati, vāmadevāḍḍyaḍḍyau (*4,2.5) vāmadevyam, na vāmadevyam avāmadevyam iti //

____________________________________________________________________


ac-kāv aśaktau || PS_6,2.157 ||


_____START JKv_6,2.157:

ac ka ity evam antam aśaktau gamyamānāyām uttarapadaṃ nañaḥ paramantodattaṃ bhavati /
apacaḥ yaḥ paktuṃ na śaknoti /
ajayaḥ /
kaḥ khalv api - avikṣipaḥ /
avilikhaḥ /
aśaktau iti kim ? apaco dīkṣitaḥ /
apacaḥ parivrājakaḥ //


____________________________________________________________________


ākrośe ca || PS_6,2.158 ||


_____START JKv_6,2.158:

ākrośe ca gamyamāne nañaḥ uttaramackāntam antodāttaṃ bhavati /
apaco 'yaṃ jālnamaḥ apaṭho 'yaṃ jālmaḥ /
paktuṃ paṭhituṃ śakto 'py evam ākruśyate /
avikṣipaḥ /
avilikhaḥ //


____________________________________________________________________


[#691]

sañjñāyām || PS_6,2.159 ||


_____START JKv_6,2.159:

akrośe gamyamāne nañaḥ param uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ bhavati /
adevadattaḥ /
ayajñadattaḥ /
aviṣṇumitraḥ //


____________________________________________________________________


kṛtya-uka-iṣṇuc-cārv-ādayaś ca || PS_6,2.160 ||


_____START JKv_6,2.160:

kṛtya uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti /
kṛtya - akartavyam /
aka-raṇīyam /
uka - anāgāmukam /
anapalāṣukam /
iṣṇuc - analaṅkariṣṇuḥ /
anirākariṣṇuḥ /
iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād bhavati /
anāḍhyambhaviṣṇuḥ /
asubhagambhaviṣṇuḥ /
cārvādayaḥ - acāruḥ /
asādhuḥ /
ayaudhikaḥ /
avadānyaḥ /
cāru /
sādhu /
yaudhika /
anaṅgamejaya /
atra dvitīye nañsamāse 'ntodāttatvam /
ananaṅgamejayaḥ /
vadānya /
akasmāt /
atra api dvitīye nañsamāse 'ntodāttatvam /
anakasmāt /
avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām /
ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ /
vikārasadṛśe vyastasamaste /
avikāraḥ /
asadṛśaḥ /
avikārasadṛśaḥ /
gṛhapati /
gṛhapatika /
rājāhnoś chandasi /
arājā /
anahaḥ /
bhāṣāyāṃ nañsvara eva bhavati //


____________________________________________________________________


vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu || PS_6,2.161 ||


_____START JKv_6,2.161:

tṛnnanta anna tīkṣṇa śuci ity eteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati /
tṛn - akartā, akartā /
anna - anannam, anannam /
tīkṣṇa - atīkṣṇam, atīkṣṇam /
śuci - aśuciḥ, aśuciḥ /
pakṣe 'vyayasvara eva bhavati //


____________________________________________________________________


bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane || PS_6,2.162 ||


_____START JKv_6,2.162:

bahuvrīhau samāse idam etad tad ity etebhyaḥ uttarasya prathamaśabdasya pūraṇapratyayāntasya ca kriyāgaṇane vartamānasya anataḥ udāttaḥ bhavati /
idaṃ prathamaṃ gamanaṃ bhojanaṃ vā yasya sa idaṃprathamaḥ /
idaṃdvitīyaḥ /
idaṃtṛtīyaḥ /
etatprathamaḥ /
etaddvitīyaḥ /
etattṛtīyaḥ /
tatprathamaḥ /
taddvitīyaḥ /
tattṛtīyaḥ /
bahuvrīhau iti kim /
anena prathamaḥ idaṃprathamaḥ /
tṛtīyā iti yogavibhāgāt samāsaḥ /
idametattadbhyaḥ iti kim ? yatprathamaḥ /
prathamapūraṇayoḥ iti kim ? tāni bahūnyasya tadbahuḥ /
kriyāgaṇane iti kim ? ayaṃ prathama eṣāṃ te idaṃprathamāḥ /
dravyagaṇanam etat /
gaṇane iti kim ? ayaṃ prathama eṣām te idaṃprathamāḥ /
idampradhānā ity arthaḥ /
uttarapadasya kāryitvāt kapi pūrvam antodāttaṃ bhavati /
idamprathamakāḥ /
bahuvrīhau ity etat vanaṃ samāse (*6,2.178) iti prāgetasmād adhikṛtam veditavyam //

____________________________________________________________________


[#692]

saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||


_____START JKv_6,2.163:
saṅkhyāyāḥ paraḥ stanaśabdo bahuvrīhau samāse 'ntodātto bhavati /
dvistanā /
tristanā /
catuḥstanā /
saṅkhyāyāḥ iti kim ? darśanīyastanā /
stanaḥ iti kim ? dviśirāḥ //


____________________________________________________________________


vibhāṣā || PS_6,2.164 ||


_____START JKv_6,2.164:

chandasi viṣaye bahuvrīhau samāse saṅkhyāyāḥ paraḥ stanaśabdo vibhāsā 'ntodātto bhavati /
dvistanāṃ karoti dyāvāpṛthivyordohāya catuḥstanāṃ karoti paśūnāṃ dohāyāṣṭastanāṃ karoti chandasāṃ dohāya //


____________________________________________________________________


sañjñāyāṃ mitra-ajinayoḥ || PS_6,2.165 ||


_____START JKv_6,2.165:

sañjñāyāṃ viṣaye bahuvrīhau samāse mitra ajina ityetayoḥ uttarapadayoḥ antaḥ udātto bhavati /
devamitraḥ /
brahmamitraḥ /
vṛkājinaḥ /
kūlājinaḥ /
kṛṣṇājinaḥ /
sañjñāyām iti kim ? priyamitraḥ /
mahājinaḥ /
ṛṣipratiṣedho mitre /
viśvāmitra ṛṣiḥ //

____________________________________________________________________


vyavāyino 'ntaram || PS_6,2.166 ||


_____START JKv_6,2.166:

vyavāyī vyavadhātā, tadvācinaḥ pramanataraṃ bahuvrīhau samāse antodāttaṃ bhavati /
vastrāntaraḥ /
paṭāntaraḥ /
kambalāntaraḥ /
vastramantaraṃ vyavadhāyakaṃ yasya sa vastrāntaraḥ /
vastravyavadhāyakaḥ ityarthaḥ /
vyavāyinaḥ iti kim ? ātmāntaraḥ /
ātmā svabhāvo 'ntaro 'nyo yasya asau ātmāntaraḥ //


____________________________________________________________________


mukhaṃ svāṅgaṃ || PS_6,2.167 ||


_____START JKv_6,2.167:

mukham uttarapadaṃ svāṅgavāci bahuvrīhau samāse 'ntodāttaṃ bhavati /
gauramukhaḥ /
bhadramukhaḥ /
svāḍgam iti kim ? dīrghamukhā śālā /
svāṅgamadravādilakṣaṇam iha gṛhyate //


____________________________________________________________________


[#693]
na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pṛthu-vatsebhyaḥ || PS_6,2.168 ||


_____START JKv_6,2.168:

avyaya dikśabda go mahat sthūla muṣṭi pṛthu vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci bahuvrīhau samāse na antodāttaṃ bhavati /
avyaya - uccairmukhaḥ /
nīcairmukhaḥ /
dikśabda - prāṅmukhaḥ /
pratyaṅmukhaḥ /
go - gomukhaḥ /
mahat - mahāmukhaḥ /
sthūla - sthūlamukhaḥ /
muṣṭi - muṣṭimukhaḥ /
pṛthu - pṛthumukhaḥ /
vatsa - vatsamukhaḥ /
pūrvapadaprakṛtisvaro yathāyogam eṣu bhavati /
gomuṣṭivatsapūrvasya+upamānalakṣaṇo vikalpaḥ pūrvavipratiṣedhena bādhyate //


____________________________________________________________________


niṣṭhā-upamānād anyatarasyām || PS_6,2.169 ||


_____START JKv_6,2.169:

niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām bahuvrīhau samāse 'ntodāttaṃ bhavati /
prakṣālitamukhaḥ, prakṣālitamukhaḥ, prakṣālitamukhaḥ /
yadā+etad uttarapadāntodāttatvaṃ na bhavati tadā niṣṭhopasargapūrvam anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, tadabhāvapakṣe 'pi pūrvapadaprakṛtisvaratvena gatisvaraḥ iti trīṇyudāharaṇāni bhavanti /
upamānāt - siṃhamukhaḥ, siṃhamukhaḥ /
vyāghramukhaḥ, vyāghramukhaḥ //


____________________________________________________________________


jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita-pratipannāḥ || PS_6,2.170 ||


_____START JKv_6,2.170:

jātivācinaḥ ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kṛtamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati /
sāraṅgajagdhaḥ /
palāṇḍubhakṣitaḥ /
surāpītaḥ /
kāla - māsajātaḥ /
saṃvatsarajātaḥ /
dvyahajātaḥ /
tryahajātaḥ /
sukhādibhyaḥ - sukhajātaḥ /
duḥkhajātaḥ /
tṛprajātaḥ /
jātyādibhyaḥ iti kim ? putrajātaḥ /
āhitāgnyāditvāt paranipātaḥ /
anācchādanāt iti kim ? vastracchannaḥ /
vasanacchannaḥ /
akṛtamitapratipannāḥ iti kim ? kuṇḍakṛtaḥ /
kuṇḍamitaḥ /
kuṇḍapratipannaḥ /
etesu bahuvrīhiṣu niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt /
pratyudāharaṇeṣu pūrvapadaprakṛtisvaro yojayitavyaḥ /
sukhādayastṛtīye 'dhyāye paṭhyante //


____________________________________________________________________


vā jāte || PS_6,2.171 ||


_____START JKv_6,2.171:

jātaśabde uttarapade vā anta udātto bhavati bahuvrīhau samāse jātikālasukhādibhyaḥ /
dantajātaḥ, dantajātaḥ /
stanajātaḥ, stanajātaḥ /
kālāt - māsajātaḥ, māsajātaḥ /
saṃvatsarajātaḥ, saṃvatsarajātaḥ /
sukhādibhyaḥ - sukhajātaḥ, sukhajātaḥ /
duḥkhajātaḥ, duḥkhajātaḥ //


____________________________________________________________________


[#694]

nañ-subhyām || PS_6,2.172 ||


_____START JKv_6,2.172:

nañsubhyāṃ param uttarapadaṃ bahuvrīhau samāse 'ntodāttaṃ bhavati /
ayavo deśaḥ /
avrīhiḥ /
amāṣaḥ /
suyavaḥ /
suvrīhiḥ /
sumāṣaḥ /
samāsasya+etad antodāttatvam iṣyate /
samāsāntāś ca avayavā bhavanti iti anṛcaḥ, bahvṛcaḥ ity atra kṛte samāsānte 'ntodāttatvaṃ bhavati //

____________________________________________________________________


kapi pūrvam || PS_6,2.173 ||


_____START JKv_6,2.173:

nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati /
akumārīko deśaḥ /
avṛṣalīkaḥ /
abrahmabandhūkaḥ /
sukumārīkaḥ /
suvṛṣalīkaḥ /
subrahmabandhūkaḥ //


____________________________________________________________________


hrasvānte 'ntyāt pūrvam || PS_6,2.174 ||


_____START JKv_6,2.174:

hrasvo 'nto yasya tad idaṃ hrasvāntam uttarapadaṃ samāso vā, tatra antyāt pūrvam udāttaṃ bhavati kapi parato nañsuhyāṃ paraṃ bahuvrīhau samāse /
ayavako deśaḥ /
avrīhikaḥ /
amāṣakaḥ /
suyavakaḥ /
suvrīhikaḥ sumāṣakaḥ /
pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ pravṛttibhedena niyamapratipattyartham, hrasvānte 'ntyāt pūrvam udāttaṃ bhavati, na kapi pūrvam iti /
tena ajñakaḥ, sujñakaḥ ity atra kabantasya+eva antodāttatvaṃ bhavati //


____________________________________________________________________


bahor nañvad uttarapadabhūmni || PS_6,2.175 ||


_____START JKv_6,2.175:

utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati /
nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati /
bahuyavo deśaḥ bahuvrīhiḥ /
bahutilaḥ /
kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati /
bahukumārīko deśaḥ /
bahuvṛṣalīkaḥ /
bahubrahmabandhūkaḥ /
hrasvānte 'nto 'ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati /
bahuyavako deśaḥ /
bahuvrīhikaḥ /
bahumāṣakaḥ /
naño jaramaramitramṛtāḥ (*6,2.116) ity uktam, bahor api tathā bhavati /
bahujaraḥ /
bahumaraḥ /
bahumitraḥ /
bahumṛtaḥ /
uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ ayam //


____________________________________________________________________


na guṇādayo 'vayavāḥ || PS_6,2.176 ||


_____START JKv_6,2.176:

buṇādayo 'vayavavācino bahor uttare bahuvrīhau nāntodāttāḥ bhavanti bahuguṇā rajjuḥ /
bahvakṣaraṃ padam /
bahucchando mānam /
bahusūktaḥ /
bahvadhyāyaḥ /
guṇādir ākṛtigaṇo draṣṭavyaḥ /
avayavāḥ iti kim ? bahuguṇo brāhmaṇaḥ /
adhyayanaśrutasadācāradayo 'tra guṇāḥ //


____________________________________________________________________


[#695]

upasargāt svāṅgaṃ dhruvam aparśu || PS_6,2.177 ||


_____START JKv_6,2.177:

upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse /
prapṛṣṭhaḥ /
prodaraḥ /
pralalāṭaḥ /
dhruvam ity ekarūpam ucyate, dhruvam asya śītam iti yathā /
satataṃ yasya pragataṃ pṛṣṭhaṃ bahvati sa prapṛṣṭhaḥ /
upasargāt iti kim ? darśanīyalalāṭaḥ /
svāṅgam iti kim ? praśākho vṛkṣaḥ /
dhruvam iti kim ? udbāhuḥ krośati /
aparśu iti kim ? utparśuḥ /
viparśuḥ //


____________________________________________________________________


vanaṃ samāse || PS_6,2.178 ||


_____START JKv_6,2.178:

samāsamātre vanam ity etad uttarapadam upasargāt paramantodāttaṃ bhavati /
pravaṇe yaṣṭavyam /
nirvaṇe praṇidhīyate /
pranirantaḥ iti ṇatvam /
samāsagrahaṇaṃ samāsamātraparigrahārtham, bahuvrīhāv eva hi syāt //


____________________________________________________________________


antaḥ || PS_6,2.179 ||

_____START JKv_6,2.179:

antaḥśabdād uttaraṃ vanam antodāttaṃ bhavati /
antarvaṇo deśaḥ /
anupasargārtha ārambhaḥ //


____________________________________________________________________


antaś ca || PS_6,2.180 ||


_____START JKv_6,2.180:

antaḥśabdaś ca uttarapadam upasargād antodāttaṃ bhavati /
prāntaḥ /
paryantaḥ /
bahuvrīhir ayam prādisamāso vā //


____________________________________________________________________


na ni-vi-bhyām || PS_6,2.181 ||


_____START JKv_6,2.181:

ni vi ity etābhyām uttaro 'ntaḥśabdo na anatodātto bhavati /
nyantaḥ /
vyantaḥ /
pūrvapadaprakṛtisvaratve kṛte yaṇādeśaḥ /
tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti svarito bhavati //


____________________________________________________________________

parer abhitobhāvi maṇḍalam || PS_6,2.182 ||


_____START JKv_6,2.182:

parer uttaram abhitobhavivacanaṃ maṇḍalaṃ ca antodāttaṃ bhavati /
parikūlam /
paritīram /
parimaṇḍalam /
bahuvrīhir ayaṃ prādisamāso 'vyayībhāvo vā /
avyayībhāvapakṣe 'pi hi pari-praty-upa-apā varjyamāna-ahorātra-avayaveṣu (*6,2.33) iti pūrvapadaprakṛtisvaratvaṃ prāptam anena bādhyate /
abhitaḥ ity ubhayataḥ /
abhito bhāvo 'sya asti iti tadabhitobhāvi /
yac ca+evaṃ svabhāvaṃ kūlādi tad abhitobhāvigrahaṇena gṛhyate //


____________________________________________________________________


[#696]

prād-asvaṅgaṃ sañjñāyām || PS_6,2.183 ||


_____START JKv_6,2.183:

prāduttarapadam asvāṅgavāci sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati /
prakoṣṭham /
pragṛham /
pradvāram /
asvaṅgam iti kim ? prahastam /
prapadam /
sañjñāyām iti kim ? prapīṭham //


____________________________________________________________________


nirudakādīni ca || PS_6,2.184 ||


_____START JKv_6,2.184:

nirudakādīni ca śabdarūpāṇy antodāttāni bhavanti /
nirudakam /
nirulapam /
nirupalam ity anye paṭhanti /
nirmaśakam /
nirmakṣikam /
eṣāṃ prādisamāso bahuvrīhir vā /
avyayībhāve tu samāsāntodāttatvena+eva siddham /
niṣkālakaḥ /
niṣkrāntaḥ kālakāt iti kanpratyayāntena kālaśabdena prādisamāsaḥ /
niṣkālikaḥ ity anye pathanti /
niṣpeṣaḥ /
dustarīpaḥ /
avitṝstṝtantribhya īḥ, tarīḥ /
tāṃ pāti iti tarīpaḥ /
kutsitaḥ tarīpaḥ dustarīpaḥ /
nistarīpaḥ iti kecit paṭhanti /
apare nistarīkaḥ iti /
te tarīśabdānte bahuvrīhau kapaṃ kurvanti /
nirajinam /
udajinam /
upājinam /
parerhastapādakeśakarṣāḥ /
parihastaḥ /
paripādaḥ /
parikeśaḥ /
parikarṣaḥ /
nirudakādir ākṛtigaṇaḥ //


____________________________________________________________________


abher mukham || PS_6,2.185 ||


_____START JKv_6,2.185:
abher uttaraṃ mukham antodāttaṃ bhavati /
abhimukhaḥ /
bahuvrīhir ayam prādisamāso vā /
avyayībhāve tu samāsāntodāttatvena+eva siddham /
upasargāt svāṅgam (*6,2.177) iti siddhe vacanam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca /
abhimukhā śālā //


____________________________________________________________________


apāc ca || PS_6,2.186 ||


_____START JKv_6,2.186:

apāc ca+uttaraṃ mukham antodāttaṃ bhavati /
apamukhaḥ /
apamukham /
avyayībhāvo 'py atra prayojayati /
tatra api hi pari-praty-upa-apā varjyamāna. ahorātra-avyaveṣu (*6,2.33) ity uktam /
yogavibhāgaḥ uttarārthaḥ //


____________________________________________________________________


sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca || PS_6,2.187 ||


_____START JKv_6,2.187:

sphiga pūta vīṇā añjas adhvan kukṣi ity etāny uttarapadāni sīranāmāni ca nāmaśabdaś ca apād uttarāṇy antodāttani bhavanti /
apasphigam /
apapūtam /
apavīṇam /
apañjaḥ /
apādhvā /
upasargādadhvanaḥ (*5,4.85) iti yadā samāsānto na asti tadā anena antodāttatvaṃ bhavati /

[#697]

tasmin hi saty acpratyayasya cittvād eva siddham /
anityaś ca samāsāntaḥ ity etad eva jñāpakam /
apakukṣiḥ /
apasīraḥ /
apahalam /
apalāṅgalam /
apanāma /
sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo vā /
sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca //


____________________________________________________________________


adher uparistham || PS_6,2.188 ||


_____START JKv_6,2.188:

adher uttaram uparisthavāci antodāttaṃ bhavati /
adhidantaḥ /
adhikarṇaḥ /
adhikeśaḥ /
adhyārūḍho dantaḥ iti prādisamāsaḥ /
adhyārūḍho vā dantaḥ iti samānādhikaraṇa uttarapadalopī samassaḥ /
dantasya+upari yo 'nyoḥ danto jāyate sa ucyate adhidantaḥ iti /
uparistham iti kim ? adhikaraṇam //


____________________________________________________________________


anor apradhānakanīyasī || PS_6,2.189 ||


_____START JKv_6,2.189:

anor uttaram apradhānavāci kanīyaḥ ca antodāttaṃ bhavati /
anugato jyeṣṭham anujyeṣṭhaḥ /
anumadhyamaḥ /
pūrvapadapradhānaḥ prādisamāso 'yam /
anugataḥ kanīyān anukanīyān /
uttarapadārthapradhāno 'yam /
pradhānārthaṃ ca kanīyograhaṇam /
apradhānakanīyasī iti kim ? anugato jyeṣṭhaḥ anujyeṣṭhaḥ //


____________________________________________________________________


puruṣaś ca anvādiṣṭaḥ || PS_6,2.190 ||


_____START JKv_6,2.190:

puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto bhavati /
anvādiṣṭaḥ puruṣaḥ anupuruṣaḥ /
anvādiṣṭa anvācitaḥ kathitānukathito vā /
anvādiṣṭaḥ iti kim ? anugataḥ puruṣaḥ anupuruṣaḥ //


____________________________________________________________________


ater akṛt-pade || PS_6,2.191 ||


_____START JKv_6,2.191:

ateḥ paramakṛdantaṃ padaśabdaś ca antodātto bhavati /
atyaṅkuśo nāgaḥ /
atikaśo 'śvaḥ /
apadaśabdaḥ khalv api - atipadā śakvarī /
akṛtpade iti kim ? atikārakaḥ /
ater dhātulopa iti vaktavyam /
iha mābhūt, śobhano gārgyaḥ atigārgyaḥ /
iha ca yathā syāt, atikrāntaḥ kārakāt atikārakaḥ iti //


____________________________________________________________________


ner anidhāne || PS_6,2.192 ||


_____START JKv_6,2.192:

neḥ paramuttarapadam antodāttaṃ bhavati anidhāne /
nidhānam aprakāśatā /
animūlam nyakṣam /
nitṛṇam /
bahuvrīhir ayaṃ prādisamāso vā /
avyayībhāve tu samāsāntodāttatvena+eva siddham /
anidhāne iti kim ? nivāgvṛṣalaḥ /
nidaṇḍaḥ /
nihitavāk, nihitadaṇḍaḥ ity arthaḥ /
niśabdo 'tra nidhānārthaṃ bravīti /
pradayo hi vṛttiviṣaye sasādhanāṃ kriyāmāhuḥ //


____________________________________________________________________


[#698]

prater aṃśv-ādayas tatpuruṣe || PS_6,2.193 ||


_____START JKv_6,2.193:

prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti /
pratigataḥ aṃśuḥ pratyaṃśuḥ /
pratijanaḥ /
pratirājā /
rājaśabdaḥ samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati /
tasmin hi sati cittvād eva antodāttatvaṃ siddham /
tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ asya pratyaṃśuḥ ayam uṣṭraḥ /
aṃśu /
jana /
rājan /
uṣṭra /
kheṭaka /
ajira /
ārdrā /
śravaṇa /
kṛttikā /
ardha /
pura //


____________________________________________________________________


upād dvyaj-ajinam agaurādayaḥ || PS_6,2.194 ||


_____START JKv_6,2.194:

upād uttaraṃ dvyac ajinaṃ ca antodāttaṃ bhavati tatpuruṣe samāse gaurādīn varjayitvā /
upagato devam upadevaḥ /
upasomaḥ /
upendraḥ /
upahoḍaḥ /
ajina - upājinam /
agaurādayaḥ iti kim /
upagauraḥ /
upataiṣaḥ /
tatpuruṣe ity eva, upagataḥ somo 'sya upasomaḥ /
gaura /
taiṣa /
naiṣa /
taiṭa /
laṭa /
loṭa /
jihvā /
kṛṣṇā /
kanyā /
guḍa /
kalya /
pāda /
gaurādiḥ //


____________________________________________________________________


sor avakṣepaṇe || PS_6,2.195 ||


_____START JKv_6,2.195:

suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe gamyamāne /
avakṣepaṇaṃ nindā /
iha khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ /
suśabdo 'tra pūjāyām eva /
vākyārthas tu avakṣepaṇamasūyayā, tathā abhidhānāt /
soḥ iti kim ? kubrāhmaṇaḥ /
avakṣepaṇe iti kim ? śobhaneṣu tṛṇeṣu sutṛṇeṣu //


____________________________________________________________________

vibhāṣā+utpucche || PS_6,2.196 ||


_____START JKv_6,2.196:

utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati /
utkrāntaḥ pucchāt utpucchaḥ, utpucchaḥ /
yadā tu pucchamudasyati utpucchayati, utpuccayater ac utpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa bhavati /
tatpuruṣe ity eva udastaṃ puccham asya utpucchaḥ //


____________________________________________________________________


dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || PS_6,2.197 ||


_____START JKv_6,2.197:
dvi tri ity etābhyām uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu yo bahuvrīhiḥ, tatra vibhāṣā antaḥ udātto bhavati /
dvau pādo asya dvipāt, dvipāt /
tripāt, tripāt /
dvidan, dvidan /
tridan, tridan /
dvimūrdhā, dvimūrdhā /
trimūrdhā, trimūrdhā /
pād iti kṛtākaralopaḥ pādaśabdo gṛhyate /
dat iti kṛtadadādeśo dantaśabdaḥ /
mūrdhan iti tvakṛtasamāsanto nānta eva mūrdhanśabdaḥ /
tasya etat prayojanam asatyapi samāsānte 'ntodāttatvaṃ yathā syāt /
etad eva jñāpakam, anityaḥ samāsānto bhavati iti /
yadā 'pi samāsāntaḥ kriyate tadā api bahuvrīheḥ kāryitvāt tadekadeśatvāc ca samāsāntasya antodāttatvaṃ pakṣe bhavaty eva /
dvimūrdhaḥ /
trimūrdhaḥ /
dvitribhyām iti kim ? kalyāṇamūrdhā /
pādādiṣu iti kim ? dvihastam /
bahuvrīhau iti kim ? dvayor mūrdhā dvimūrdhā //

____________________________________________________________________


[#699]

sakthaṃ ca akrāntāt || PS_6,2.198 ||


_____START JKv_6,2.198:

saktham iti kṛtasamāsāntaḥ sakthiśabdo 'tra gṛhyate /

[#698]

saḥ akrāntāt paro vibhāṣā antodātto bhavati /
gaurasakthaḥ, gaurasakthaḥ /
ślakṣṇasakthaḥ, ślakṣṇasakthaḥ /
akrāntāt iti kim ? cakraskthaḥ /
ṣacaścitvān nityam antodāttatvaṃ bhavati //


____________________________________________________________________


[#699]

parādiś chandasi bahulam || PS_6,2.199 ||


_____START JKv_6,2.199:

chandasi visaye parādiḥ udātto bhavati bahulam /
paraśabdena atra sakthaśabda eva gṛhyate /
añjisaktham ālabheta /
tvāṣṭrau lomaśasakthau /
ṛjubāhuḥ /
vākpatiḥ /
citpatiḥ //
parādiś ca prāntaś ca pūrvāntaś ca api dṛśyate /
pūrvādayaś ca dṛśyante vyatyayo bahulaṃ smṛtaḥ //
parādirudāhṛtaḥ /
parāntaś ca -- antodāttaprakaraṇe tricakrādīnāṃ chandasy upasaṅkhyānam /
tribandhureṇa trivṛtā rathena tricakreṇa /
pūrvāntaḥ -- pūrvapadāntodāttaprakaraṇe marudvṛddhādīnāṃ chandasy upasaṅkhyānam /
marudvṛddhaḥ /
pūrvādiḥ -- pūrvapadādyudāttaprakaraṇe divodāsādīnāṃ chandasy upasaṅkhyānam /
divodāsāya samagāya te ity evam ādi sarvaṃ saṅgṛhītaṃ bhavati //
iti kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

[#700]

ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ /


____________________________________________________________________


alug uttarapade || PS_6,3.1 ||


_____START JKv_6,3.1:

aluk iti ca, uttarapade iti ca etad adhikṛtam veditavyam /
yad iti ūrdhvam anukramiṣyāmo 'luk uttarapade ity evaṃ tad veditavyam /


____________________________________________________________________


vakṣyati -

pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||

_____START JKv_6,3.2:

stokānmuktaḥ /
alpānmuktaḥ /
uttarapade iti kim ? niṣkrāntaḥ stokāt nistokaḥ /
anyārtham idam uttarapadagrahaṇam iha apy aluko nivṛtiṃ karoti ity evam arthaṃ lakṣaṇapratipadoktaparibhāṣā na aśrayitavyā /
alugadhikāraḥ prāgānaṅaḥ /
uttarapadādhikāraḥ prāgaṅgādhikārāt //
pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) /
stokāntikadūrārthakṛcchrāṇi stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /
stokānmuktaḥ /
alpānmuktaḥ /
antikādagataḥ abhyāśādāgataḥ /
dūrādāgataḥ /
viprakṛṣṭādāgataḥ /
kṛcchrānmuktaḥ /
samāse kṛte prātipadikatvāt supo luki prāpte pratiṣedhaḥ kriyate /
dvivacanabahuvacanāntānāṃ tu stokādīnām anabhidhānāt samāsa eva na bhavati stokābhyāṃ muktaḥ, stokebhyo muktaḥ iti /
tena atra na kadācid aikapadyam aikasvaryaṃ ca bhavati /
brāhmaṇācchaṃsina upasaṅkhyānaṃ kartavyam /
brāhmaṇadādāya śaṃsati iti brāhmaṇācchaṃsī iti /
ṛtvigviśeṣasya rūḍhiriyam /
tasya vyutpattir asatā satā vā avayavārthena kriyate //


____________________________________________________________________


ojaḥ-saho 'mbhas-tamasas tṛtīyayāḥ || PS_6,3.3 ||


_____START JKv_6,3.3:

ojas sahas ambhas tamas ity etebhya uttarasyāḥ tṛtīyāyāḥ aluk bhavati uttarapade /
ojasākṛtam /
sahasākṛtam /
ambhasākṛtam /
tamasākṛtam /
añjasa upasaṅkhyānam /
añjasākṛtam /
puṃsānujo januṣāndha iti vaktavyam /
puṃsānujaḥ /
januṣāndhaḥ //


____________________________________________________________________


[#701]

manasaḥ sañjñāyām || PS_6,3.4 ||


_____START JKv_6,3.4:

manasaḥ uttarasyāḥ tṛtīyāyāḥ sañjñāyām alug bhavati /
manasādattā /
manasaguptā /
manasāsaṅgatā /
sañjñāyām iti kim ? manodattā /
manoguptā //


____________________________________________________________________


ājñāyini ca || PS_6,3.5 ||


_____START JKv_6,3.5:

ājñāyinyuttārapade manasaḥ uttarasya tṛtīyāyāḥ alug bhavati /
manasā ajñātuṃ śīlamasya manasājñāyī //


____________________________________________________________________


ātmanaś ca pūraṇe || PS_6,3.6 ||


_____START JKv_6,3.6:

ātmanaś ca pūraṇe (*6,3.6) /
ātmanaḥ uttarasyāḥ tṛtīyāyāḥ pūraṇapratyayānte utārapade 'lug bhavati /
ātmanāpañcamaḥ /
ātmanāṣaṣṭhaḥ /
tṛtīyāvidhāne prakṛtyādibhya upasaṅkhyānam iti tṛtīyā /
tṛtīyā iti yogavibhāgāt samāsaḥ /
ātmanā vā kṛtaḥ pañcamaḥ ātmanāpañcamaḥ /
kathaṃ janārdanastvātmacaturtha eva iti ? bahuvrīhir ayam ātmā caturtho 'sya asau ātmacaturthaḥ //


____________________________________________________________________


vaiyākaraṇākhyāyāṃ caturthyāḥ || PS_6,3.7 ||


_____START JKv_6,3.7:

vaiyākaranānāmākhyā vaiyākaraṇākhyā /
ākhyā sañjñā /
yayā sañjñayā vaiyākaraṇā eva vyaharanti tasyām ātmanaḥ uttarasyāś caturthyā alug bhavati /
ātmanepadam /
ātmanebhaṣā /
tadarthye caturthī /
caturthī iti yogavibhāgāt samāsaḥ //


____________________________________________________________________


parasya ca || PS_6,3.8 ||


_____START JKv_6,3.8:

parasya ca yā caturthī tasya vaiyākaraṇākhyāyām alug bhavati /
parasmaipadam /
parasmaibhāṣā //


____________________________________________________________________


hal-adantāt saptamyāḥ sañjñāyām || PS_6,3.9 ||


_____START JKv_6,3.9:

halantād adantāc ca+uttarasyāḥ saptamyāḥ sañjñāyām alug bhavati /
yudhiṣṭhiraḥ /
tvacisāraḥ /
gaviṣṭhiraḥ ity atra tu gaviyudhibhyāṃ sthiraḥ (*8,3.95) ity ata eva vacanād aluk /
adantāt - araṇyetilakāḥ /
araṇyemāṣakāḥ /
vanekiṃśukāḥ /
vaneharidrakāḥ /
vanebalbajakāḥ /
purvāhṇesphoṭakāḥ /
kūpepiśācakāḥ /
haladantād iti kim ? nadyāṃ kukkuṭikā nadīkukkuṭikā /
bhūmyāṃ pāśāḥ bhūmipāśāḥ /
sañjñāyām iti kim ? akṣaśauṇḍaḥ /
hṛddyubhāṃ ṅeḥ /
hṛd div ity etebhyām uttarasya ṅer alug bhavati /
hṛdispṛk /
divispṛk //


____________________________________________________________________


[#702]

kāranāmni ca prācāṃ hal-ādau || PS_6,3.10 ||


_____START JKv_6,3.10:

prācāṃ deśe yatkāranāma tatra halādav uttarapade haladantād uttarasyāḥ saptamyāḥ alug bhavati /
sūpeśāṇaḥ /
dṛṣadimāṣakaḥ /
haledvipadikā /
haletripadikā /
kāraviśeṣasyāḥ sañjñā etāḥ, tatra pūrveṇa+eva siddhe niyamārtham idam /
ete ca trayo niyamavikalpā atreṣyante, kāranāmny eva, prācām eva, halādāv eva iti /
kāranāmni iti kim ? abhyarhite paśuḥ abhyarhitapaśuḥ /
kārād anyasyaa+etad deyasya nāma /
prācām iti kim ? yūthe paśuḥ yūthapaśuḥ /
halādau iti kim ? avikaṭe uraṇaḥ avikaṭoraṇaḥ /
haladantād ity eva, nadyāṃ dohanī nadīdohanī //


____________________________________________________________________


madhyād gurau || PS_6,3.11 ||


_____START JKv_6,3.11:

madhyād uttarasyāḥ saptamyāḥ gurāv uttarapade 'lug bhavati /
madhyeguruḥ /
antāceti vaktavyam /
anteguruḥ /
saptamī iti yogavibhāgāt samāsaḥ //

____________________________________________________________________


amūrdha-mastakāt svāṅgād akāme || PS_6,3.12 ||


_____START JKv_6,3.12:

mūrdha-mastaka-varjitāt svāṅgād uttarasyāḥ saptamyāḥ akāme uttarapade 'lug bhavati /
kaṇṭhe kālo 'sya kaṇṭhekālaḥ /
urasilomā /
udaremaṇiḥ /
amūrdhamastakāt iti kim ? mūrdhaśikhaḥ /
mastakaśikhaḥ /
akāme iti kim ? mukhe kāmo 'sya mukhakāmaḥ /
svāṅgāt iti kim ? akṣaśauṇḍaḥ /
haladantāt ity eva, aṅgulitrāṇaḥ /
jaṅghāvaliḥ //


____________________________________________________________________


bhandhe ca vibhāṣā || PS_6,3.13 ||


_____START JKv_6,3.13:

bandhaḥ iti ghañanto gṛhyate /
tasminn uttarapade haladanttad uttarasyāḥ saptamyāḥ vibhāṣā alug bhavati /
hastebandhaḥ, hastabandhaḥ /
cakrebandhaḥ, cakrabandhaḥ /
ubhayatra vibhāṣeyam /
svaṅgād dhi bahuvrihau pūrveṇa nityam aluk prāpnoti, tatpuruṣe tu svaṅgād asvāṅgāc ca na-in-siddha-badhnātisu ca (*6,3.19) iti pratiṣedhaḥ prāpnoti /
haladantād ity eva, guptibandhaḥ //


____________________________________________________________________

tatpuruṣe kṛti bahulam || PS_6,3.14 ||


_____START JKv_6,3.14:

tatpuruṣe samāse kṛdante uttarapade saptamyāḥ bahulam alug bhavati /
stamberamaḥ /
karṇejapaḥ /
na ca bhavati /
kurucaraḥ /
madracaraḥ //


____________________________________________________________________


[#703]

prāvṛṭ-śarat-kāla-divāṃ je || PS_6,3.15 ||


_____START JKv_6,3.15:

prāvṛṭ śarat kāla div ity eteṣāṃ je uttarapade saptamyāḥ aluk bhavati /
prāvṛṣijaḥ /
śaradijaḥ /
śaradijaḥ /
kālejaḥ /
divijaḥ /
pūrvasya+eva ayaṃ prapañcaḥ //


____________________________________________________________________


vibhāṣā || PS_6,3.16 ||

_____START JKv_6,3.16:

varṣa kṣara śara vara ity etebhya uttarasyaḥ saptamyāḥ je uttarapade vibhāṣā alug bhavati /
varṣejaḥ, varṣajaḥ /
kṣarejaḥ, kṣarajaḥ /
śarejaḥ, śarajaḥ /
varejaḥ, varajaḥ //


____________________________________________________________________


gha-kāla-tanesu kālanāmnaḥ || PS_6,3.17 ||


_____START JKv_6,3.17:

gha-sañjñake pratyaye, kālaśabde, tanapratyaye ca parataḥ kālanāmnaḥ uttarasyāḥ saptamyā vibhāṣā alug bhavati /
gha - pūrvahṇetare, pūrvāhṇatare /
pūrvāhṇetame, pūrvāhṇatame /
kāla - pūrvāhṇekāle, pūrvahṇākāle /
tana - pūrvāhṇetane, pūrvāhṇatane /
kālanāmnaḥ iti kim ? śuklatare /
śuklatame /
haladantād ity eva, rātritarāyām /
uttarapadādhikāre pratyayagrahaṇe tadantavidhir na+iṣyate hṛdayasya hṛllekha iti lekhagrahaṇāl liṅgāt /
tena ghatanagrahaṇe, tadantagrahanaṃ na bhavati /
kāla iti na svarūpagrahaṇam //


____________________________________________________________________


śaya-vāsa-vāsiṣv akalāt || PS_6,3.18 ||


_____START JKv_6,3.18:

śaya vāsa vāsin ity eteṣu uttarapadeṣv akālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati /
kheśayaḥ, khaśayaḥ /
grāmevāsaḥ, grāmavāsaḥ /
grāmevāsī, grāmavāsī /
akālāt iti kim ? pūrvahṇaśayaḥ /
haladantāt ity eva, bhūmiśayaḥ /
apo yoniyanmatusu saptamyā alug vaktavyaḥ /
apsuyoniḥ /
apsavyaḥ /
apsumantau /
apsu bhavaḥ iti digāditvād yat pratyayaḥ /
sarvatra saptamī tī yogavibhāgāt samāsaḥ //


____________________________________________________________________


na-in-siddha-badhnātiṣu ca || PS_6,3.19 ||


_____START JKv_6,3.19:

innante uttarapade siddhaśabde badhnātau ca parataḥ saptamyāḥ alug na bhavati /
sthaṇdilavartī /
siddha - sāṅkāśyasiddhaḥ /
kāmpilyasiddhaḥ /
badhnāti - cakrabaddhaḥ /
cārabaddhaḥ /
saptamī iti yogavibhāgāt samāsaḥ /
cakrabandhaḥ iti kecid udāharanti, tat pacādyajantam draṣṭavyam /
ghañante hi bandhe ca vibhāṣā (*6,3.13) ity uktam //


____________________________________________________________________


[#704]

sthe ca bhāṣāyām || PS_6,3.20 ||


_____START JKv_6,3.20:

sthe ca+uttarapade bhāṣāyām saptamyā aluk na bhavati /
samasthaḥ /
viṣamasthaḥ /
kūṭasthaḥ /
parvatasthaḥ /
bhāṣāyām iti kim ? kṛṇomyāreṣṭhaḥ /
pūrvapadāt (*8,3.106) iti ṣatvam //


____________________________________________________________________


ṣaṣṭhyā ākrośe || PS_6,3.21 ||


_____START JKv_6,3.21:

ākrośe gamyamāne uttarapade ṣaṣṭhyā alug bhavati /
caurasyakulam /
vṛṣalasyakulam /
ākrośe iti kim ? brāhmanakulam /
ṣaṣthīprakarane vāgdikpaśyadbhyo yuktidaṇḍahareṣu yathāsaṅkhyam alug vaktavyaḥ /
vācoyuktiḥ /
diśodaṇḍaḥ /
paśyatoharaḥ //
āmuṣyāyaṇāmuṣyaputrikāmuṣyakuliketi ca alug vaktavyaḥ /
amusyāpatyam āmusyāyaṇaḥ /
naḍāditvāt phak /
amuṣya putrasya bhāvaḥ āmusyaputrikā /
manojñāditvad vuñ /
tathā āmusyakulikā iti /
devānāmpriya ity atra ca ṣaṣṭhyā alug vaktavyaḥ /
devānam priyaḥ //
śepapucchalaṅkūleṣu śunaḥ sañjñāyāṃ alug vaktavyaḥ /
śunaḥśepaḥ /
śunaḥpucchaḥ /
śunolāṅgūlaḥ /
divaśca dāse ṣaṣṭhyā alug vaktavyaḥ /
divodāsāya gāyati //


____________________________________________________________________

putre 'nyatarasyām || PS_6,3.22 ||


_____START JKv_6,3.22:

putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ alug bhavati /
dāsyaḥputraḥ, dāsīputraḥ /
vṛṣalyāḥputraḥ vṛṣalīputraḥ /
ākrośe ity eva, brāhmaṇīputraḥ //


____________________________________________________________________


[#705]

ṛto vidyāyonisambandhebhyaḥ || PS_6,3.23 ||


_____START JKv_6,3.23:

ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaś ca+uttarasyāḥ ṣaṣṭhyā alug bhavati /
hoturantevasī /
hotuḥputraḥ /
piturantevāsī /
pituḥputraḥ /
ṛtaḥ iti kim ? ācaryaputraḥ /
mātulaputraḥ /
vidyāyonisambandhebhyas tatpūrvottarapadagrahaṇam /
vidyāyonisambandhavācini eva+uttarapade yathā syāt, anyatra mā bhūt /
hotṛdhanam /
pitṛdhanam hotṛgṛham /
pitṛgṛham //


____________________________________________________________________


vibhāṣā svasṛ-patyoḥ || PS_6,3.24 ||


_____START JKv_6,3.24:

svasṛ pati ity etayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati /
mātuḥṣvasā, mātuḥsvasā, mātṛṣvasā /
pituḥṣvasā, pituḥsvasā, pitṛṣvasā /
yadā luk tadā mātṛpitṛbhyāṃ svasā (*8,3.84) iti nityaṃ ṣatvam /
yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (*8,3.85) iti vikalpena ṣatvam /
duhituḥpatiḥ, duhitṛpatiḥ /
nanānduḥpitiḥ, nanāndṛpatiḥ //


____________________________________________________________________

anaṅ ṛto dvandve || PS_6,3.25 ||


_____START JKv_6,3.25:

ṛkārāntānāṃ vidyāyonisambhandhavācināṃ yo dvandvas tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /
hotāpotārau /
neṣṭodgātārau /
praśāstāpratihartārau /
yonisambandhebhyaḥ - mātāpitarau /
yātānanāndarau /
makāroccāraṇaṃ raparatvanivṛttyartham /
ṛtaḥ iti kim ? pitṛpitāmahau /
putre ity atra anuvartate, ṛtaḥ iti ca /
tena putraśabde 'py uttarapade ṛkārāntasya anaṅādeśo bhavati /
pitāputrau /
mātāputrau //


____________________________________________________________________


devatādvandve ca || PS_6,3.26 ||


_____START JKv_6,3.26:

devatāvācināṃ yo dvandvaḥ tatra+uttarapade pūrvapadasya ānaṅ ādeśo bhavati /
indrāvaruṇau /
indrāsomau /
indrābṛhaspatī /
dvandve iti vartamāne punar dvandvagrahaṇaṃ prasiddhasahācaryārtham /
atyantasahacarite lokavijñāte dvandvam ity etat nipātyate /
tatra ye loke prasiddhasāhacaryā vede ca ye sahavāpanirdiṣṭās teṣām iha grahaṇaṃ bhavati /
tena brahamaprajāpatī, śivavaiśravaṇau ity evam ādau na bhavati /
ubhyatra vāyoḥ pratiṣedho vaktavyaḥ /
agnivāyū /
vāyvagnī //


____________________________________________________________________


īdagneḥ somavaruṇayoḥ || PS_6,3.27 ||


_____START JKv_6,3.27:

soma varuṇa ity etayoḥ devatādvandve agneḥ īkārādeśo bhavati /
agnīṣomau /
agnīvaruṇau /
agneḥ stut-stoma-somāḥ (*8,3.82) iti ṣatvam //


____________________________________________________________________


[#706]

id vṛddhau || PS_6,3.28 ||


_____START JKv_6,3.28:

kṛtavṛddhāv uttarapade devatādvandve agneḥ ikārādeśo bhavati /
āgnivāruṇīmanaḍvahīmālabheta /
āgnimārutaṃ karma kriyate /
agnīvaruṇau devate asya, agnīarutau devate asya iti taddhitaḥ /
tatra devatādvandve ca (*7,3.21) ity ubhayapadavṛddhau kṛtāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ kriyate /
vṛddhau iti kim ? āgrendraḥ /
nendrasya parasya (*7,3.24) ity uttarapadavṛddhiḥ pratiṣidhyate /
idvṛddhau viṣṇoḥ pratiṣedho vaktavyaḥ /
āgnāvaiṣṇavaṃ caruṃ nirvapet //


____________________________________________________________________


devo dyāvā || PS_6,3.29 ||


_____START JKv_6,3.29:

div ity etasya dyāvā ity ayam ādeśo bhavati devatādvandve uttarapade /
dyāvākṣāmā /
dyāvābhūmī //

____________________________________________________________________


divasaś ca pṛthivyām || PS_6,3.30 ||


_____START JKv_6,3.30:

pṛthivyām uttarapade devatādvandve divo divas ity ayam ādeśo bhavati, cakārād dyāvā ca /
divaspṛthivyau /
dyāvāpṛthivyau /
akāroccāraṇam sakārasya vikārābhāvapratipattyartham /
tena rutvadīni na bhavanti /
kathaṃ dyāvā cid asmai pṛthivī namete iti ? kartavyo 'tra yatnaḥ //


____________________________________________________________________


uṣāsā-uṣasaḥ || PS_6,3.31 ||


_____START JKv_6,3.31:

uṣasaḥ uṣāsā ity ayam ādeśo bhavati devatādvandve uttarapade /
uṣāsāsūryam /
uṣāsānaktā //


____________________________________________________________________


mātara-pitarāv udīcam || PS_6,3.32 ||


_____START JKv_6,3.32:

mātarapitarau ity udīcāmācāryāṇāṃ matenāraṅādeśaḥ mātṛśabdasya nipatyate mātarapitarau /
udīcām iti kim ? mātāpitarau //


____________________________________________________________________


pitarā-mātarā ca cchandasi || PS_6,3.33 ||


_____START JKv_6,3.33:

pitarāmātarā iti chandasi nipātyate /
ā mā gantāṃ pitarāmātarā ca /
pūrvapadasya arāṅādeśo nipātyate /
uttarapade tu supāṃ su-luk pūrvasavarṇa-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ (*7,1.39) iti ākārādeśaḥ /
tatra ṛto ṅi-sarvanāmasthānayoḥ (*7,3.110) iti guṇaḥ /
chandasi iti kim ? mātāpitarau //


____________________________________________________________________


[#707]

striyāḥ puṃvad-bhāṣītapuṃskādanūṅ samānādhikaraṇe striyām apūraṇī-priyādiṣu || PS_6,3.34 ||


_____START JKv_6,3.34:

bhāṣitaḥ pumān yena samānāyāmākṛtāvekasmin pravṛttinimitte sa bhāṣitapuṃskaḥ śabdaḥ /
tadetadevaṃ kathaṃ bhavati ? bhāsitaḥ pumān yasminn arthe pravṛttinimite sa bhāṣitapuṃskaśabdena+ucyate, tasya pratipādako yaḥ śabdaḥ so 'pi bhāsitapuṃskaḥ ūṅo 'bhāvaḥ anūṅ, bhāṣitapuṃskādanūṅ yasmin strīśabde sa bhāṣitapuṃskādanūṅ strīśabdaḥ /
bahuvrīhirayam, alug nipātanāt pañcamyāḥ /
tasya bhāsitapuṃskāadanūṅaḥ strīśabdasya puṃśabdasyeva rūpaṃ bhavati samānādhikaraṇe uttarapade strīliṅge pūraṇīpriyādivarjite /
darśanīyabhāryaḥ /
śalakṣṇacūḍaḥ /
dīrghajaṅghaḥ /
striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dṛṣṭirasya grāmaṇidṛṣṭiḥ /
bhāṣitapuṃskāt iti kim ? khaṭvābhāryaḥ /
samānāyāmākṛtau iti kim ? droṇībhāryaḥ /
kathaṃ garbhibhāryaḥ, prasūtabhāryaḥ, prajātabhāryaḥ iti ? kartavyo 'tra yatnaḥ /
anūṅa iti kim ? brahmabandhūbhāryaḥ /
samānādhikaraṇe iti kim ? kalyāṇā mātā kalyaṇīmātā /
striyām iti kim ? kalyāṇī pradhānam eṣā kalyāṇīpradhānā ime /
apūraṇī iti kim ? kalyāṇī pañcamī yāsāṃ tāḥ kalyāṇīpañcamā rātrayaḥ /
kalyāṇīdaśamāḥ /
pradhānapūraṇīgrahaṇaṃ kartavyam /
iha mā bhūt, kalyāṇīpañcamīkaḥ pakṣaḥ iti /
ap pūraṇīpramāṇyoḥ (*5,4.116) ity atra api pradhānapūraṇīgrahaṇam eva ity appratyayo na bhavati /
apriyādiṣu iti kim ? kalyāṇīpriyaḥ /
priyā /
manojñā /
kalyāṇī /
subhagā /
durbhagā /
bhakti /
sacivā /
ambā /
kāntā /
kṣāntā /
samā /
capalā /
duhitā /
vāmā /
priyādiḥ /
dṛḍhabhaktiḥ ity evam ādiṣu strīpūrvapadasya avivakṣitvāt siddham iti samādheyam //


____________________________________________________________________


tasil-ādiṣv ā kṛtvasucaḥ || PS_6,3.35 ||


_____START JKv_6,3.35:

pañcamyās tasil (*5,3.7) ity ataḥ prabhṛti saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc (*5,4.17) iti prāgetasmād ye pratyayāḥ tesu bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /
tasyāḥ śālāyāḥ tataḥ /
tasyām tatra /
yasyāḥ yataḥ /
yasyām yatra /
tasilādisu parigaṇanaṃ kartavyam /
tratasau /
taraptamapau /
caraṭjātīyarau /
kalpabadeśyadeśīyaraḥ /
rūpappāśapau /
thaṃthālau /
dārhilau /
tiltātilau /
śasi bahvalpārthasya puṃvadbhāvo vaktavyaḥ /

[#708]

bahvībhyo dehi /
alpābhyo dehi /
bahuśo dehi /
alpaśo dehi /
tvatalor guṇavacanasya puṃvadbhavo vaktavyaḥ /
paṭvyāḥ bhāvaḥ paṭutvam, paṭutā /
guṇavacanasya iti kim ? kaṭhyāḥ bhāvaḥ kaṭhitvam kaṭhītā /
bhasyāḍhe taddhite puṃvadbhāvo vaktavyaḥ /
hastinīnāṃ samūho hāstikam /
aḍhe iti kim ? śyaineyaḥ /
rauhiṇeyaḥ /
katham āgnāyī devatā asya āgneyaḥ sthālīpākaḥ iti ? kartavyo 'tra yatnaḥ /
ṭhakchasoś ca puṃvadbhāvo vaktavyaḥ /
bhavatyāḥ chātrāḥ bhāvatkāḥ /
bhavadīyāḥ //


____________________________________________________________________


kyaṅ-māninoś ca || PS_6,3.36 ||


_____START JKv_6,3.36:

kyaṅi parato mānini ca stiryā bhāṣitapuṃskād anūṅ puṃvat bhavati /
enī - etāyate /
śyenī-śyetāyate /
mānini - darśanīyamānī ayamasyāḥ /
darśanīyamāninī iyamasyāḥ /
mānino grahaṇam astryartham asamānādhikaraṇārthaṃ ca /
iha tu darśanīyāmātmānaṃ manyate darśanīyamāninī iti pūrveṇa+eva siddham //


____________________________________________________________________


na kopadhāyāḥ || PS_6,3.37 ||


_____START JKv_6,3.37:

kopadhāyāḥ striyāḥ puṃvadbhāvo na bhavati /
pācikābhāryaḥ /
kārikābhāryaḥ /
madrikābhāryaḥ /
vṛjikābhāryaḥ /
madrikākalpā /
vṛjikākalpā /
madrikāyate /
vṛjikāyate /
madrikāmāninī /
vṛjikāmāninī /
velipikāyāḥ dharmyaṃ vailepikam /
kopadhapratiṣedhe taddhitavugrahaṇaṃ kartavyam /
iha mā bhūt, pākabhāryaḥ, bhekabhāryaḥ iti //


____________________________________________________________________


sañjñā-pūraṇyoś ca || PS_6,3.38 ||


_____START JKv_6,3.38:

sañjñāyāḥ pūraṇyāś ca striyāḥ puṃvadbhāvo na bhavati /
dattabhāryaḥ /
guptābhāryaḥ /
dattāpāśā /
guptāpāśā /
dattāyate /
guptāyate /
dattāmāninī /
guptāmāninī /
puraṇyāḥ - pañcamībhāryaḥ /
daśamībhāryaḥ /
pañcamīpāśā /
daśamīpāśā /
pañcamīyate /
daśamīyate /
pañcamīmāninī /
daśamīmāninī //


____________________________________________________________________


[#709]

vṛddhinimittasya ca taddhitasyāraktavikāre || PS_6,3.39 ||


_____START JKv_6,3.39:

na iti vartate /
vṛddher nimittaṃ yasmin sa vṛddhinimittaḥ taddhitaḥ, sa yadi rakte 'rthe vikāre ca na vihitaḥ, tadantasya strīśabdasya na puṃvad bhavati /
straughnībhāryaḥ /
māthurībhāryaḥ /
straughanīpāśā /
māthurīpāśā /
saughanīyate /
māthurīyate /
straughnīmāninī /
māthurīmāninīi /
vṛddhinimittasya iti kim ? madhyamabhāryaḥ /
taddhitasya iti kim ? kāṇḍalāvabhāryaḥ /
bahuvrīhiparigrahaḥ kamarthaḥ ? tāvadbhāryaḥ /
yāvadbhāryaḥ /
araktavikāre iti kim ? kaṣāyeṇa raktā kāṣāyī, kāṣāyī bṛhatikā yasya sa kāṣāyavṛhatikaḥ /
lohasya vikāro lauhīm lauhī īṣā yasya rathasya sa lauheṣaḥ /
khādireṣaḥ //


____________________________________________________________________


svāṅgāc ca+ito 'mānini || PS_6,3.40 ||


_____START JKv_6,3.40:

svāṅgād uttaro ya īkāraḥ tadantāyāḥ striyāḥ na puṃvad bhavati amānini parataḥ /
dīrghakeśībhāryaḥ /
ślakṣṇakeśībhāryaḥ /
dīrghakeśīpāśā /
ślakṣṇakeśīpāśā /
dīrghakeśīyate /
ślakṣṇakeśīyate /
svāṅgāt iti kim ? paṭubhāryaḥ /
ītaḥ iti kim ? akeśabhāryaḥ /
amānini iti kim ? dīrghakeśamāninī //


____________________________________________________________________


jāteś ca || PS_6,3.41 ||


_____START JKv_6,3.41:

jāteś ca striyāḥ na puṃvad bhavati amānini parataḥ /
kaṭhībhāryaḥ /
bahvṛcibhāryaḥ /
kaṭhīpāśā /
bahvṛcīpāśā /
kaṭhīyate /
bahvṛcīyate /
amānini ity eva, kaṭhamāninī /
bahvṛcamāninīi /
ayaṃ pratiṣedha aupasaṅkhyānikasya puṃvadbhāvasya na+iṣyate /
hastinīnāṃ samūho hāstikam //


____________________________________________________________________


puṃvat karmadhāraya-jātīya-deśīyeṣu || PS_6,3.42 ||


_____START JKv_6,3.42:

karmadharaye samāse jātīya deśīya ity etayoś ca pratyayayoḥ bhāṣitapuṃskādanūṅ striyāḥ puṃvad bhavati /
pratiṣedhartho 'yam ārambhaḥ /
na kopadhāyāḥ (*6,3.37) ity uktam, tatra api bhavati /
pācakavṛndārikā /
pācakajātīyā /
pācakadeśīyā /
sañjñāpūraṇyoś ca (*6,3.38) ity uktam, tatra api bhavati /
dattavṛndārikā /
dattajātīyā /
dattadeśīyā /
pūraṇyāḥ - pañcamavṛndārikā /
pañcamajātīyā /
pañcamadeśīyā /
vṛddhinimittasya ca taddhitasyāraktavikare (*6,3.39) ity uktam, tatra api bhavati /
sraughnajātīyā /
sraughnadeśīyā /
svāṅgāc ca+ito 'mānini (*6,3.40) ity uktam, tatra api bhavati /
ślakṣṇamukhavṛndārikā /
ślakṣṇamukhajātīyā /
ślakṣṇamukhadeśīyā /
jāteś ca (*6,3.41) ity uktam, tatra api bhavati /
kaṭhavṛndārikā /
kaṭhajātīyā /
kaṭhadeśīyā /
bhāṣitapuṃskkāt ity eva, khaṭvāvṛndārikā /
anūg ity eva, brahmabandhūvṛndārikā /

[#710]

kukkuṭyādīnāmaṇḍādiṣu puṃvadbhāvo vaktavyaḥ /
kukkuṭyāḥ aṇḍam kukkuṭāṇḍam /
mṛgyāḥ padam mṛgapadam /
mṛgyāḥ kṣīram mṛgakṣīram /
kākyāḥ śāvaḥ kākaśāvaḥ /
na vā astrīpūrvapadasya vivakṣitatvāt /
strītvena vinā pūrvapadārtho 'tra jatiḥ sāmānyena vivakṣitaḥ /
puṃvadbhāvāt hrasvatvam khidghādiṣu bhavati vipratiṣedhena /
khit - kālimmanyā /
hariṇimmanyā /
ghādi - paṭvitarā /
paṭvitamā /
paṭvirūpā /
paṭvikalpā /
ka - paṭvikā /
mṛdvikā /
iha iḍabiḍ, darad, pṛthu, uśij ity ete janapadaśabdāḥ kṣatriyavācinaḥ, tatra tadrājapratyayasya striyamataśca iti luki kṛte iḍabiḍvṛndārikā iti vigṛhya samāsaḥ kriyate /
tataḥ puṃvadbhavena aiḍabiḍādayaḥ puṃśabdāḥ kriyante /
aiḍabiḍavṛndārikā /
auśijavṛndārikā //


____________________________________________________________________


gharūpakalpacelaḍbrūvagotramatahateṣu ṅyo 'nekāco hrasvaḥ || PS_6,3.43 ||


_____START JKv_6,3.43:

gha rūpa kopa celaṭ brūva gotra mata hata ity eteṣū parato bhāṣitapuṃskat paro yo ṅīpratyayas tadantasya anekāco hrasvo bhavati /
gha - brāhmaṇitarā /
brāhmaṇitamā /
rūpa - brāhmanṇirūpā /
kalpa - brāhmaṇikalpā /
celaṭ - brāhmaṇicelī /
bruva - brāhmaṇibruvā /
gotra - brāhmaṇigotrā /
mata - brāhmaṇimatā /
hata - brāhmaṇihatā /
gharūpakalpāḥ pratyayāścelaḍādīny uttarapadāni /
brauva iti bravīti iti bruvaḥ pacādyuaci, vacyādeśo guṇaś ca nipātanānna bhavati /
ṅyaḥ iti kim ? dattātarā /
guptātarā /
anekacaḥ iti kim ? nadyāḥ śeṣasya anyatarasyām (*6,3.44) iti vakṣyati /
bhāṣitapuṃskād ity eva, āmalakītarā /
kuvalītarā //


____________________________________________________________________


nadyāḥ śeṣasya anyatarasyām || PS_6,3.44 ||


_____START JKv_6,3.44:
nadyāḥ śeṣasya ghādiṣu parato hrasvo bhavati anyatarasyām /
kaś ca śeṣaḥ ? aṅī ca yā nadī ṅyantaṃ ca yad ekac /
brahamabandhūtarā, brahamabandhutarā /
vīrabandhūtarā /
vīrabandhutarā /
stritarā, strītarā /
stritamā, strītamā /
kṛnnadyāḥ pratiṣedho vaktavyaḥ /
lakṣmītarā /
tantrītarā //


____________________________________________________________________


ug-itaś ca || PS_6,3.45 ||

_____START JKv_6,3.45:

ug-itaś ca parasyāḥ nadyāḥ ghādiṣu anyatarasyām hrasvo bhavati /
śreyasitarā, śreyasītarā, śreyastarā /
viduṣitarā, viduṣītarā, vidvattarā /
puṃvadbhāvo 'py atra pakṣe vaktavyaḥ /
prakarṣayogāt prāk strītvasyā vivakṣitatvād vā siddham //


____________________________________________________________________


[#711]

ānmahataḥ samānādhikaranajātīyayoḥ || PS_6,3.46 ||


_____START JKv_6,3.46:

samānādhikaraṇe uttarapade jātīye ca pratyaye parato mahataḥ ākārādeśo bhavati /
mahādevaḥ /
mahābrāhmaṇaḥ /
mahābāhuḥ /
mahābalaḥ /
jātīye - mahājātīyaḥ /
samānādhikaraṇajātīyayoḥ iti kim ? mahataḥ putraḥ mahatputraḥ /
lakṣaṇoktatvād eva atra na bhaviṣyati iti ced bahuvrīhāv api na syād mahābāhuḥ iti /
tadarthaṃ samānādhikaraṇagrahaṇaṃ vaktavyam /
amahān mahān sampanno mahadbhūtaścandramāḥ ity atra gauṇatvān mahadarthasya na bhavatyātvam /
mahadātve ghāsakaraviśiṣṭeṣu upasaṅkhyānaṃ puṃvadvacanaṃ ca asamānādhikaraṇārtham /
mahatyāḥ ghāsaḥ mahāghāsaḥ /
mahatyāḥ karaḥ mahākaraḥ /
mahatyāḥ viśiṣṭaḥ mahāviśiṣṭaḥ /
aṣṭanaḥ kapāle haviṣy upasaṅkhyānam /
aṣṭakapālaṃ caruṃ nirvapet /
haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya /
gavi ca yukte 'ṣṭana upasaṅkhyānaṃ kartavyam /
aṣṭāgavena śakaṭena /
yukte iti kim ? aṣṭagavaṃ brāhmaṇasya taparakaraṇaṃ vispaṣṭārtham //


____________________________________________________________________


dvyaṣṭanaḥ saṅkhyāyām abahuvrīhy-aśītyoḥ || PS_6,3.47 ||


_____START JKv_6,3.47:

dvi aṣṭan ity etayoḥ ākārādeśo bhavati saṅkhyāyām uttarapade abahuvrīhyaśītyoḥ /
dvādaśa /
dvāviṃśatiḥ /
dvātriṃśat /
aṣṭādaśa /
aṣṭāviṃśatiḥ /
aṣṭātriṃśat /
dvyaṣṭanaḥ iti kim ? pañcadaśa /
saṅkhyāyām iti kim ? dvaimāturaḥ /
āṣṭamāturaḥ /
abahuvrīhyaśityoḥ iti kim ? dvitrāḥ /
tridaśāḥ /
dvyaśītiḥ /
prāk śatād iti vaktavyam /
iha mā bhūt, dviśatam /
dvisahasram /
aśṭaśatam /
aṣṭasahasram //


____________________________________________________________________


tres trayaḥ || PS_6,3.48 ||


_____START JKv_6,3.48:

tri ity etasya trayas ity ayam ādeśo bhavati saṅkhyāyām abahuvrīhyaśītyoḥ /
trayodaśa /
trayoviṃśatiḥ /
trayastriṃśata /
saṅkhyāyām ity eva, traimāturaḥ /
abahuvrīhyaśītyoḥ ity eva, tridaśāḥ /
tryaśītiḥ /
prākśatāt ity eva, triśatam /
trisahasram //


____________________________________________________________________


[#712]

vibhāṣā catvāriṃśatprabhṛtau sarveṣām || PS_6,3.49 ||


_____START JKv_6,3.49:

catvāriṃśatprabhṛtau saṃkhyāyām uttarapade 'bahuvrīhyaśītyoḥ sarveṣām dvi aṣṭan tri ity eteṣāṃ yad uktaṃ tadvibhāṣa bhavati /
dvicatvāriṃśat, dvācatvāriṃśat /
tripañcāśat, trayaḥpañcāśat /
aṣṭapañcāśat, aṣṭāpañcāśat /
prākśatāt ity eva, dviśatam /
aṣṭaśatam /
triśatam //


____________________________________________________________________


hṛdayasya hṛl lekha-yad-aṇ-lāseṣu || PS_6,3.50 ||


_____START JKv_6,3.50:

hṛdayasya hṛt ity ayam ādeśo bhavati lekha yat aṇ lāsa ity eteṣu parataḥ /
hṛdayaṃ likhati iti hṛllekhaḥ /
yat - hṛdayasya priyam hṛdyam /
aṇ - hṛdayasya idaṃ hārdam /
lāsa - hṛdayasya lāsaḥ hṛllāsaḥ /
lekha iti aṇantasya grahaṇam iṣyate /
ghañi tu hṛdayasya lekho hṛdayalekhaḥ /
etad eva lekhagrahaṇaṃ jñāpakam, uttarapadādhikāre pratyayagrahaṇe tadantagrahaṇasya //


____________________________________________________________________


vā śoka-ṣyañ-rogeṣu || PS_6,3.51 ||


_____START JKv_6,3.51:

śoka syañ roga ity eteṣu parataḥ hṛdayasya vā hṛdādeśo bhavati /
hṛcchokaḥ, hṛdayaśokaḥ /
ṣyañ - sauhārdyam, sauhṛdayam /
brāhmaṇāditvāt ṣyañ /
hṛdādeśapakṣe hṛdbhagasindhvante pūrvapadasya ca (*7,3.19) ity ubhayapadavṛddhiḥ /
roge - hṛdrogaḥ, hṛdayarogaḥ /
hṛdayaśabdena samānārtho hṛcchabdaḥ prakṛtyantaram asti, tena+eva siddhe vikalpavidhānaṃ prapañcārtham //


____________________________________________________________________


pādasya pada-ājy-āti-ga-upahatesu || PS_6,3.52 ||


_____START JKv_6,3.52:

pādasya pada ity ayam ādeśo bhavati āji āti ga upahata ity eteṣu uttarapadeṣu /
pādābhyam ajati iti padājiḥ /
pādābhyām atati iti padātiḥ /
ajyatibhyāṃ, pāde ca ity auṇādikaḥ iṇ pratyayaḥ /
tatra ajer vībhavo na bhavati ata eva nipātanāt /
pādābhyāṃ gacchati iti padagaḥ /
pādena+upahataḥ padopahataḥ /
pādaśabdo vṛṣāditvād ādyudāttaḥ, tasya sthāne padādeśaḥ upadeśe eva antodātto nipātyate, tena padopahataḥ iti tṛtīyā karmaṇi (*6,2.48) iti pūrvapadaprakṛtisvaratvena antodāttatvaṃ bhavati /
padājiḥ, padātiḥ, padaga ity eteṣu kṛtsvareṇa samāsasya+eva antodāttatvam //


____________________________________________________________________


pad yaty atadarthe || PS_6,3.53 ||


_____START JKv_6,3.53:

yatpratyaye parataḥ pādasya pad ity ayam ādeśo bhavaty atadarthe /
pādau vidhyanti padyāḥ śarkarāḥ /
padyāḥ kaṇṭakāḥ /
atadarthe iti kim ? pādārtham udakaṃ pādyam /
padbhāva ike caratāv upasaṅkhyānam /
pādabhyāṃ carati padikaḥ /
parpādibhyaḥ ṣṭhan (*4,4.10) iti pādaśabdāt ṣṭhan pratyayaḥ /
śarīrāvayavavacanasya pādaśabdasya grahaṇam iha iṣyat, tena paṇapādamāṣaśatad yat (*5,1.34) ity atra padādeśo na bhavati /
dvipādyam /
tripādyam //


____________________________________________________________________


[#713]

hima-kāṣi-hatisu ca || PS_6,3.54 ||

_____START JKv_6,3.54:

hima kāṣin hati ity eteṣu pādaśabdasya pad ity ayam ādeśo bhavati /
hima - paddhimam /
kāṣin - atha patkāṣiṇo yanti /
hati - paddhatiḥ //


____________________________________________________________________


ṛcaḥ śe || PS_6,3.55 ||


_____START JKv_6,3.55:

ṛkṣambandhinaḥ pādaśabdasya śe parataḥ pad ity ayam ādeśo bhavati /
paccho gāyatrīṃ śaṃsati /
pādaṃ pādaṃ śaṃsati iti saṅkhyaikavacanāc ca vīpsāyām (*5,4.43) iti śas pratyayaḥ /
ṛcaḥ iti kim ? pādaśaḥ kārṣāpaṇaṃ dadāti iti //

____________________________________________________________________


vā ghoṣamiśraśabdeṣu || PS_6,3.56 ||


_____START JKv_6,3.56:

ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu pādasya vā pad ity ayam ādeśo bhavati /
padghoṣaḥ, pādaghoṣaḥ /
panmiśraḥ, pādamiśraḥ /
pacchabdaḥ, pādaśabdaḥ /
niṣke ca+iti vaktavyam /
panniṣkaḥ, pādaniṣkaḥ //


____________________________________________________________________


udakasya+udaḥ sañjñāyām || PS_6,3.57 ||


_____START JKv_6,3.57:

udakaśabdasya sañjñāyāṃ viṣaye uda ity ayam ādeśo bhavati uttarapade parataḥ /
udamegho nāma yasya audamedhiḥ putraḥ /
udavāho nāma yasya audavahiḥ putraḥ /
sañjñāyām iti kim ? udakagiriḥ /
sañjāyām uttarapadasy9a u)dakaśabdasya+udādeśo bhavati iti vaktavyam /
lohitodaḥ /
nīlodaḥ /
kṣīrodaḥ //

____________________________________________________________________


peṣam-vāsa-vāhana-dhiṣu ca || PS_6,3.58 ||

_____START JKv_6,3.58:

peṣaṃ vāsa vāhana dhi ity eteṣu ca+uttarapadesu udakasya uda ity ayam ādeśo bhavati /
udapeṣaṃ pinaṣṭi /
snehane piṣaḥ (*3,4.38) iti ṇamul /
vāsa - udakasya vāsaḥ udavāsaḥ /
vāhana - udakasya vāhanaḥ udavāhanaḥ /
udakaṃ dhīyate 'smin iti udadhiḥ //


____________________________________________________________________


ekahal-ādau pūrayitavye 'nyatarasyām || PS_6,3.59 ||


_____START JKv_6,3.59:

udakasyoda iti vartate /
ekaḥ, asahāyaḥ tulyajātīyena anantareṇa halādinā, hal ādir yasya+uttarapadasya tadekahalādiḥ, tasminn ekahalādau pūrayitavyavāciny anyatarasyām udakasya uda ity ayam ādeśo bhavati /
udakumbhaḥ, udakakumbhaḥ /
udapātram, udakapātram /
ekahalādau iti kim ? udakasthālam /
pūrayitavye iti kim ? udakaparvataḥ //


____________________________________________________________________


[#714]

mantha-odana-saktu-bindu-vajra-bhāra-hāra-vīvadha-gāheṣu ca || PS_6,3.60 ||


_____START JKv_6,3.60:

mantha odana saktu bindu vajra bhāra hāra vīvadha gāha ity eteṣu uttarapadesu udakasya uda ity ayam ādeśo bhavati anyatarasyām /
udakena manthaḥ udamanthaḥ, udakamanthaḥ /
odana - udakena odanaḥ udaudanaḥ, udakaudanaḥ /
saktu - udakena saktuḥ udasaktuḥ, udakasaktuḥ /
bindu - udakasya binduḥ udabinduḥ, udakabinduḥ /
vajra - udakasya vajraḥ udavajraḥ, udakavajraḥ /
bhāra - udakaṃ vibharti iti udabhāraḥ, udakabhāraḥ /
hāra - udakaṃ harati iti udahāraḥ, udakahāraḥ /
vīvadha - udakasya vīvadhaḥ udavīvadhaḥ, udakavīvadhaḥ /
gāha - udakaṃ gāhate iti udagāhaḥ, udakagāhaḥ //


____________________________________________________________________


iko hrasvo 'ṅyo gālavasya || PS_6,3.61 ||


_____START JKv_6,3.61:

igantasya aṅyantasya uttarapade hrasvaḥ bhavati gālavasya ācaryasya matena anyatarasyām /
grāmaṇiputraḥ grāmaṇīputraḥ /
brahmabandhuputraḥ, brahyabandhūputraḥ /
ikaḥ iti kim ? khaṭvāpādaḥ /
mālāpādaḥ /
aṅyaḥ iti kim ? gārgīputraḥ /
vātsīputraḥ /
gālavagrahaṇaṃ pujārtham /
anyatarasyām iti hi vartate /
vyvasthitavibhaṣā ca+iyam /
tena+iha na bhavati, kārīṣagandhīputraḥ iti /
iyaṅuvaṅbhāvinām avyayānāṃ ca na bhavati /
śrīkulam /
bhrūkulam /
kāṇdībhūtam /
vṛṣalībhūtam /
bhrūkuṃsādīnāṃ tu bhavaty eva /
bhrukuṃsaḥ /
bhrukuṭiḥ /
apara āha /
bhrukuṃsādīnām akāro bhavati iti vaktavyam /
bhrakuṃsaḥ /
bhrakuṭiḥ //


____________________________________________________________________


eka taddhite ca || PS_6,3.62 ||


_____START JKv_6,3.62:

ekaśabdasya taddhite uttarapade hrasvo bhavati /
ekasyā āgatam ekarūpyam /
ekamayam /
ekasya bhāvaḥ ekatvam /
ekatā /
uttarapade - ekasyāḥ kṣīram ekakṣīram /
ekadugdham /
liṅgaviśiṣṭasya grahaṇam ekaśabdahrasvatvaṃ prayojayati /
acā hi gṛhyamāṇam atra viśeṣyate, na punar ac gṛhyamāṇena iti //


____________________________________________________________________


ṅyāpoḥ sañjñāchandasor bahulam || PS_6,3.63 ||


_____START JKv_6,3.63:

ṅyantasya abantasya ca sañjñāchandasoḥ bahulaṃ hrasvo bhavati /
ṅyantasya sañjñāyām - revatiputraḥ /
rohiṇiputraḥ /
bharaṇiputraḥ /
na ca bhavati /
nāndīkaraḥ /
nāndīghoṣaḥ /
nāndīviśālaḥ /
gyantasya chandasi - kumāridā prapharvidā /
na ca bhavati /
phalgunīpaurṇamāsī /
jagatīchadaḥ /
ābantasya sañjñāyām - śilavaham /
śilaprastham /
na ca bhavati /
lomakāgṛham /
lomakāṣaṇḍam /
ābantasya chandasi - ajakṣīreṇa juhoti /
ūrṇamradāḥ pṛthivī dakṣiṇāvata /
na ca bhavati /
ūrṇāsūtreṇa kavayo vayanti //


____________________________________________________________________


[#715]

tve ca || PS_6,3.64 ||


_____START JKv_6,3.64:

tvapratyaye parato ṅyāpoḥ bahulaṃ hrasvo bhavati /
tadajāyā bhāvaḥ ajatvam, ajātvam /
tadrohiṇyā bhāvaḥ rohiṇitvam, rohiṇītvam /
sañjñāyām asambhavāc chandasy eva+udāharaṇāni bhavanti //


____________________________________________________________________


iṣṭakā-iṣīkā-mālānāṃ citatūlabhāriṣu || PS_6,3.65 ||

_____START JKv_6,3.65:

iṣṭakeṣīkāmālānāṃ cita tūla bhārin ity eteṣu uttarapadeṣu yathāsaṅkhyaṃ hrasvo bhavati /
iṣṭakacitam /
iṣīkatūlam /
mālabhāriṇī kanyā /
iṣtakādibhyas tadantasya api grahaṇaṃ bhavati /
pakveṣṭakacitam /
muñjeṣīkatūlam /
utpalamālabhāriṇī kanyā //


____________________________________________________________________


khity anavyayasya || PS_6,3.66 ||


_____START JKv_6,3.66:

khidante uttarapade 'navyayasya hrasvo bhavati /
kāliṃmanyā /
hariṇimmanyā /
mumā hrasvo na bādhyate, anyathā hi hrasvaśāsanam anarthakaṃ syāt /
anavyayasya iti kim ? doṣāmanyamahaḥ /
divāmanyā rātriḥ /
anavyayasya ity etad eva jñāpakam iha khidantagrahaṇasya //


____________________________________________________________________


arur-dviṣad-ajantasya mum || PS_6,3.67 ||


_____START JKv_6,3.67:

arus dviṣat ity etayor ajanatānāṃ ca khidanta uttarapade mumāgamo bhavati anavyayasya /
aruntudaḥ /
dviṣantapaḥ /
ajantānām - kālimmanyā /
arurdviṣadajantasya iti kim ? vidvanmanyaḥ /
anavyayasya ity eva, doṣāmanyamahaḥ /
divāmanyā rātriḥ /
antagrahaṇaṃ kim ? kṛtājantakāryapratipattyartham /
ato hrasve kṛte mum bhavati //


____________________________________________________________________


ica ekāco 'mpratyayavac ca || PS_6,3.68 ||


_____START JKv_6,3.68:

ijantasya ekācaḥ khidante uttarapade amāgamo bhavati, ampratyayavac ca dvitīyaikavacanavac ca sa bhavati /
am iti hi dvir āvartate /
gāmmanyaḥ /
strīmmanyaḥ, striyammanyaḥ /
śriyammanyaḥ /
bhruvammanyaḥ /
ampratyayavac ca ity atideśāt ātvapūrvasavarṇaguṇeyaṅuvaṅādeśā bhavanti /
icaḥ iti kim ? tvaṅamanyaḥ /
ekācaḥ iti kim ? lekhābhrummanyāḥ /
atheha kathaṃ bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam iti bhavitavyam iti bhāṣye vyavasthitam ? tatra+idaṃ bhāṣyakārasya darśanam, atra viṣaye parityaktasvaliṅgaḥ śrīśabdo brāhmaṇakule vartate, yathā praṣṭhādayaḥ striyām /
tatra svamor napuṃsakāt (*7,1.23) ity amo lug bhavati //


____________________________________________________________________


vācaṃyama-purandarau ca || PS_6,3.69 ||


_____START JKv_6,3.69:

vācaṃyama purandara ity etau nipātyete /
vācaṃyama āste /
puraṃ dārayati iti purandaraḥ //


____________________________________________________________________


[#716]

kāre satya-agadasya || PS_6,3.70 ||


_____START JKv_6,3.70:

kāraśabda uttarapade satya agada ity etayor mumāgamo bhavati /
satyaṃ karoti, satyasya va kāraḥ satyaṅkāraḥ /
evam - agadaṅkāraḥ /
astusatyāgādasya kāra iti vaktavyam /
astuṅkāraḥ /
bhakṣasya chandasi kāre mum vaktavyaḥ /
bhakṣaṃ karoti, bhakṣasya vā karaḥ bhakṣaṅkāraḥ /
chandasi iti kim ? bhakṣakāraḥ /
dhenor bhavyāyāṃ mum vaktavyaḥ /
dhenumbhavyā /
lokasya pṛṇe mum vaktavyaḥ /
lokampṛṇaḥ /
itye 'nabhyāśasya mum vaktavyaḥ /
anabhyāśamityaḥ /
bhrāṣṭrāgnyorindhe mum vaktavyaḥ /
bhṛāṣṭramindhaḥ /
agnimindhaḥ /
gile 'gilasya mum vaktavyaḥ /
timiṅgilaḥ /
agilasya iti kim ? gilagilaḥ /
gilagile ceti vaktavyam /
timiṅgilagilaḥ /
uṣṇabhadrayoḥ karaṇe mum vaktavyaḥ /
uṣṇaṅkaraṇam /
bhadraṅkaraṇam /
sūtograrājabhojamervityetebhya uttarasya duhitṛśabdasya putraḍādeśo vā vaktavyaḥ /
sūtaputrī, sūtaduhitā /
ugraputrī, ugraduhitā /
rājaputrī, rājaduhitā /
bhojaputrī, bhojaduhitā /
meruputrī, meruduhitā /
kecit tu śārṅgaravādiṣu putraśabdaṃ paṭhanti, teṣāṃ putrī iti bhavati /
anyatra api hi dṛśyate śailaputrī iti //


____________________________________________________________________


[#717]

śyena-tilasya pāte ñe || PS_6,3.71 ||


_____START JKv_6,3.71:

śyena tila ity etayoḥ pātaśabde uttarapade ñapratyaye pare mumāgamo bhavati /
śyenapāto 'syāṃ krīḍāyām śyainampātā /
tailampātā /
ñe iti kim ? śyenapātaḥ //


____________________________________________________________________


rātreḥ kṛti vibhāṣā || PS_6,3.72 ||


_____START JKv_6,3.72:

rātreḥ kṛdanta uttarapade vibhāṣā mumāgamo bhavati /
rātriñcaraḥ, rātricaraḥ /
rātrimaṭaḥ, rātryaṭaḥ /
aprāptavibhāṣā iyam /
khiti hi nityaṃ mum bhavati /
ratrimmanyaḥ //


____________________________________________________________________


nalopo nañaḥ || PS_6,3.73 ||


_____START JKv_6,3.73:

naño nakārasya lopo bhavati uttarapade /
abrāhmaṇaḥ /
avṛṣalaḥ /
asurāpaḥ /
asomapaḥ /
naño nalope 'vakṣepe tiṅy upasaṅkhyānaṃ kartavyam /
apacasi tvaṃ jālma /
akaroṣi tvaṃ jālma //


____________________________________________________________________


tasmān nuḍ aci || PS_6,3.74 ||


_____START JKv_6,3.74:

tasmāl luptanakārān nañaḥ nuḍāgamo bhavati ajādav uttarapade /
anajaḥ /
anaśvaḥ /
tasmāt iti kim ? naña eva hi syāt /
pūrvānte hi ṅamo hrasvād aci ṅmuṇ nityam (*8,3.32) iti prāpnoti //


____________________________________________________________________


nabhrāṇ-napān-navedā-nāsatyā-namuci-nakula-nakha-napuṃsaka-nakṣatra-nakra-nākeṣu prakṛtyā || PS_6,3.75 ||


_____START JKv_6,3.75:

nabhrāṭ napāt navedāḥ nāsatyāḥ namuci nakula nakha napuṃsaka nakṣatra nakra nāka ity eteṣu nañ prakṛtyā bhavati /
na bhrājate iti nabhrāṭ /
bhrājateḥ kvibantasya nañsamāsaḥ /
napāti iti napāt /
pātiḥ śatrantaḥ /
navetti iti navedāḥ /
vittirasunpratyayāntaḥ /
nāsatyāḥ - satsu sādhavaḥ satyāḥ, na satyāḥ asatyāḥ, na asatyāḥ nāsatyāḥ /
na muñcati iti namuciḥ /
mucerauṇādikaḥ kipratyayaḥ /
na asya kulam asti nakulaḥ /
nakha - na asya kham asti iti nakham /
napuṃsaka - na strī na pumān napuṃsakam /
strīpuṃsayoḥ puṃsakabhāvo nipātyate /
nakṣatra - na kṣarate kṣīyate iti vā najñātram /
kṣiyaḥ kṣaratervā kṣatram iti nipātyate /
nakra - na krāmati iti nakraḥ /
kramerḍapratyayo nipātanāt /
nāka - na asmin akamasti nākam //


____________________________________________________________________


[#718]

ekādiś ca+ekasya ca āduk || PS_6,3.76 ||

_____START JKv_6,3.76:

ekādiś ca nañ prakṛtyā bhavati, ekaśabdasya ca āduk āgamo bhavati /
ekena na viṃśatiḥ kānnaviṃśatiḥ /
ekānnatriṃśat /
tṛtīyā iti yogavibhāgāt samāsaḥ /
pūrvānto 'yam āduk kriyate padāntalakṣaṇo 'tra anunāsiko vikalpena yathā syāt iti //


____________________________________________________________________


nago 'prāṇiṣv anyatarasyām || PS_6,3.77 ||


_____START JKv_6,3.77:

nañ prakṛtyā bhavati anyatarasyām /
nagā vṛkṣāḥ, agā vṛkṣāḥ /
nagāḥ parvatāḥ, agāḥ parvatāḥ /
na gacchanti iti nagāḥ /
gamerḍapratyayaḥ /
aprāṇiṣu iti kim ? ago vṛṣalaḥ śītena //


____________________________________________________________________


sahasya saḥ sañjñāyām || PS_6,3.78 ||


_____START JKv_6,3.78:

sahaśabdasya sa ity ayam ādeśo bhavati sañjñāyāṃ viṣaye /
sāśvattham /
sapalāśam /
saśiṃśapam /
sañjñāyām iti kim ? sahayudhvā /
sahakṛtvā /
sādeśa udātto nipātyate /
udāttānudāttavato hi sahaśabdasya antaryataḥ svaritaḥ syāt /
sanipātanasvaraḥ pūrvapadaprakṛtisvaratvaṃ yatra tatra upayujyate /
anyatra samāsāntodāttatvena bādhyata eva, seṣṭi, sapaśubandham iti //

____________________________________________________________________


granthānta-adhike ca || PS_6,3.79 ||


_____START JKv_6,3.79:

granthānte adhike ca vartamānasya sahaśabdasya sa ity ayam ādeśo bhavati /
sakalaṃ jyautiṣamadhīte /
samuhūrtam /
sasaṅgrahaṃ vyākaraṇam adhīyate /
kalāntaṃ, mahūrtāntaṃ, saṅgrahāntam iti antavacane ity avyayībhāvaḥ samāsaḥ /
tatra avyayībhāve cākāle iti kālavāciny uttarapade samāso na prāpnoti ity ayam ārambhaḥ /
adhike - sadroṇā khārī /
samāṣaḥ kārṣāpaṇaḥ /
sakākiṇīko māṣaḥ //


____________________________________________________________________


dvitīye ca anupākhye || PS_6,3.80 ||


_____START JKv_6,3.80:

dvayoḥ sahayuktayor apradhāno yaḥ sa dvitīyaḥ /
upākhyāyate pratyakṣata upalabhyate yaḥ sa upākhyaḥ /
upākhyādanyaḥ anupākhyaḥ anumeyaḥ /
tasmin dvitīye 'nupākhye sahasya sa ity ayam ādeśo bhavati /
sāgniḥ kapotaḥ /
sapiśācā vātyā /
sarākṣasīkā śālā /
agnyādayaḥ sākṣād anupalabhyamānāḥ kapotādibhir anumīyamānāḥ anupākhyā bhavanti //


____________________________________________________________________


avyayībhāve cākāle || PS_6,3.81 ||


_____START JKv_6,3.81:

avyayībhāve ca samāse akālavācini uttarapade sahasya sa ity ayam ādeśo bhavati /
sacakraṃ dhehi /
sadhuraṃ prāja /
akāle iti kim ? sahapūrvāhṇam //


____________________________________________________________________


[#719]
vā+upasarjanasya || PS_6,3.82 ||


_____START JKv_6,3.82:

upasarjanasarvāvayavaḥ samāsaḥ upasarjanam /
yasya sarve 'vayavā upasarjanībhūtāḥ sa sarvopasarjano bahuvrīhir gṛhyate /
tadavayavasya sahaśabdasya vā sa ity ayam ādeśo bhavati /
saputraḥ, sahaputraḥ /
sacchātraḥ, sahacchātraḥ /
upasarjanasya iti kim ? sahayudhvā /
sahakṛtvā /
sahakṛtvapriyaḥ, priyasahakṛtvā iti iha bahuvrīhau yad uttarapadaṃ tat paraḥ sahaśabdo na bhavati iti sabhāvo na bhavati //


____________________________________________________________________


prakṛtyā āśiṣy ago-vatsa-haleṣu || PS_6,3.83 ||


_____START JKv_6,3.83:

prakṛtyā sahaśabdo bhavati āśiṣi viṣaye agovatsahaleṣu /
svasti devattāya sahaputrāya sahacchātrāya sahāmātyāya /
agovatsahaleṣu iti kim ? svasti bhavate sahagave, sagave /
sahavatsāya, savatsāya /
sahahalāya, sahalāya /
vopasarjanasya (*6,3.82) iti pakṣe bhavaty eva sahbāvaḥ //


____________________________________________________________________


samānasya chandasy apūrdha-prabhṛty-udarkeṣu || PS_6,3.84 ||


_____START JKv_6,3.84:

sa iti vartate /
samānasya sa ity ayam ādeśo bhavati chandasi viṣaye mūrdhan prabhṛti udakam ity etāni uttarapadāni varjayitvā /
anubhrātā sagarbhyaḥ /
anusakhā sayūthyaḥ /
yo naḥ sanutyaḥ /
samāno garbhaḥ sagarbhaḥ, tatra bhavaḥ sagarthyaḥ /
sagarbhasayūthasanutād yat (*4,4.114) iti yatpratyayaḥ /
amūrdhaprabhṛtyudarkeṣu iti kim ? samānamūrdhā /
samānaprabhṛtayaḥ /
samānodarkāḥ /
samānasya iti yogavibhāga iṣṭaprasiddhyarthaḥ kriyate /
tena sapakṣaḥ, sādharmyam, sajātīyaḥ ity evam ādayaḥ siddhāḥ bhavanti //


____________________________________________________________________


jyotir-janapada-rātri-nābhi-nāma-gotra-rūpa-sthāna-varṇa-varyo-vacana-bandhuṣu || PS_6,3.85 ||


_____START JKv_6,3.85:

jyotis janapada rātri nābhi nāman gotra rūpa sthāna varṇa vayas vacana bandhu ity eteṣu uttarapadeṣu samānasya sa ity ayam ādeśo bhavati /
sajyotiḥ /
sajanapadaḥ /
sarātriḥ /
sanābhiḥ /
sanāmā /
sagotraḥ /
sarūpaḥ /
sasthānaḥ savarṇaḥ /
savayāḥ /
savacanaḥ /
sabandhuḥ //


____________________________________________________________________


caraṇe brahmacāriṇi || PS_6,3.86 ||


_____START JKv_6,3.86:

caraṇe gamyamāne brahmacāriṇi uttarapade samānasya sa ity ayam ādeśo bhavati /
samāno brahmacārī sabrahamacārī /
brahma vedaḥ, tadadhyayanārthaṃ yad vrataṃ tad api brahma, tac carati iti brahamacārī /
samānaḥ tasya+eva brahmaṇeḥ samānatvad ity ayam artho bhavati /
samāne brahmaṇi vratacarī sabrahmacarī iti //

____________________________________________________________________


tīrthe ye || PS_6,3.87 ||


_____START JKv_6,3.87:

tīrthaśabda uttarapade yatpratyaye parataḥ samānasya sa ity ayam ādeśo bhavati /
satīrthyaḥ /
samānatīrthe vāsī (*4,4.107) iti yatpratyayaḥ //


____________________________________________________________________


[#720]

vibhāṣā+udare || PS_6,3.88 ||


_____START JKv_6,3.88:

udaraśabde uttarapade yatpratyayānte samānasya vibhāṣā sa ity ayam ādeśo bhavati /
sodaryaḥ, samānodaryaḥ /
samānodare śayita o ca+udāttaḥ (*4,4.108) iti yat //


____________________________________________________________________


dṛg-dṛśa-vatuṣu || PS_6,3.89 ||


_____START JKv_6,3.89:

dṛk dṛśa vatu ity eteṣu parataḥ samānasya sa ity ayam ādeśo bhavati /
sadṛk /
sadṛśaḥ /
tyadādiṣu dṛśo 'nālocane kañca (*3,2.60) ity atra samānānyayośceti vaktavyam iti kañkvinau pratyayau kriyete /
dṛkṣe ceti vaktavyam /
sadṛkṣaḥ /
dṛśeḥ kṣapratyayo 'pi tatra+eva vaktavyaḥ /
vatugrahaṇam uttarārtham //


____________________________________________________________________


idaṃ kimor īśkī || PS_6,3.90 ||


_____START JKv_6,3.90:

idaṃ kim ity etayor īś kī ity etau yathāsaṅkhyam ādeśau bhavato dṛgdṛśavatuṣu /
īdṛk /
īdṛśaḥ /
iyān /
kīdṛk /
kīdṛśaḥ /
kiyān /
kimiṃdaṃbhyāṃ vo ghaḥ (*5,2.40) iti vatup /
dṛkṣe ceti vaktavyam /
īdṛkṣaḥ /
kīdṛkṣaḥ //


____________________________________________________________________


ā sarvanāmnaḥ || PS_6,3.91 ||


_____START JKv_6,3.91:

sarvanāmnaḥ ākārādeśo bhavati dṛgdṛśavatuṣu /
tādṛk /
tādṛśaḥ /
tāvān /
yādṛk /
yādṛśaḥ /
yāvān /
dṛkṣe ceti vaktavyam /
tādṛkṣaḥ /
yādṛkṣaḥ //


____________________________________________________________________


[#721]

viṣvag-devayoś ca ṭer adry añcatau vapratyaye || PS_6,3.92 ||


_____START JKv_6,3.92:
viṣvak deva ity etayoḥ sarvanāmnaś ca ṭeḥ adri ity ayam ādeśo bhavati añcatau vapratyayānte uttarapade /
diṣvag ajcati iti viṣvadryaṅ /
devadryaṅ /
sarvanāmnaḥ - tadryaṅ /
yadryaṅ adrisaghryorantodāttanipātanaṃ kṛtsvaranivṛttyartham /
tatra yaṇādeśe kṛte udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro bhavati /
viṣvagdevayoḥ iti kim ? aśvācī /
añcatau iti kim ? viṣvagyuk /
vapratyaye iti kim ? viṣvagañcanam /
vapratyayagrahaṇam anyatra dhātugrahaṇe tadādividhipratipattyartham /
tena ayaskṛtam, ayaskāraḥ ity atra ataḥ kṛkamikaṃsakumbhapātra iti satvaṃ bhavati /
chandasi striyāṃ bahulam iti vaktavyam /
viśvāī ca ghṛtācī ca ity atra na bhavati /
kadrīcī ity atra tu bhavaty eva //


____________________________________________________________________


samaḥ sami || PS_6,3.93 ||


_____START JKv_6,3.93:

sam ity etasya sami ity ayam ādeśo bhavati añcatau vapratyayante uttarapade /
samyak, samyañcau, samyañcaḥ //


____________________________________________________________________


tirasas tiry alope || PS_6,3.94 ||


_____START JKv_6,3.94:

tiras ity etasya tiri ity ayam ādeśo bhavati añcāu vapratyayānte uttarapade 'lope, yadā asya lopo na bhavati /
tiryak, tiryañcau, tiryañcaḥ /
alope iti kim ? tiraścā /
tiraśce /
acaḥ ity akāralopaḥ //


____________________________________________________________________


sahasya sadhriḥ || PS_6,3.95 ||


_____START JKv_6,3.95:

saha ity etasya saghriḥ ity ayam ādeśo bhavati añcatau vapratyānte uttarapade /
saghryaṅ saghryajcau, saghryañcaḥ /
saghrīcaḥ /
saghrīcā //


____________________________________________________________________


sadha māda-sthayoś chandasi || PS_6,3.96 ||


_____START JKv_6,3.96:

chandasi viṣaye māda stha ity etayor uttarapadayoḥ sahasya sadha ity ayam ādeśo bhavati /
sadhamādo dyumninīrāpaḥ /
sadhasthā //


____________________________________________________________________


[#722]

dvy-antar-upasargebhyo 'pa īt || PS_6,3.97 ||


_____START JKv_6,3.97:

dvi antar ity etābhyāṃ upasargāc ca uttarasya ap ity etasya īkārādeśo bhavati /

[#721]

dvīpam /
antarīpam /
upasargāt - nīpam /
vīpam /
samīpam /
samāpa ītve pratiśedho vaktavyaḥ /
samāpaṃ nāma devayajanam /
apara āha - ītvamanavarṇād iti vaktavyam /
iha mā bhūt, prāpam, parāpam /
apśabdaṃ prati kriyayogābhāvāt upasargagrahaṇaṃ prādyupalakṣaṇārtham //


____________________________________________________________________


[#722]

ūd anor deśe || PS_6,3.98 ||


_____START JKv_6,3.98:

anor uttarasya apaḥ ūkārādeśo bhavati deśābhidhāne /
anūpo deśaḥ /
deśe iti kim ? anvīpam /
dīrghoccāraṇam avagrahārtham, anu ūpaḥ anūpaḥ iti //


____________________________________________________________________


aṣaṣthy-atṛtīyāsthasya anayasya dug āśīr-āśā-āsthā-āsthita-utsuka-ūti-kāraka-rāga-ccheṣu || PS_6,3.99 ||


_____START JKv_6,3.99:

aṣaṣthīsthasya atṛtīyāsthasya ca anyaśabdasya dugāgamo bhavati āśis āśā āsthā āsthita utsuka ūti kāraka rāga cha ity eteṣu parataḥ /
anyā āśīḥ anyadāśīḥ /
anyā āśā anyadāśā /
anyā āsthā anyadāsthā /
anya āsthitaḥ anyadāsthitaḥ /
anya utsukaḥ anyadutsukaḥ /
anyā ūtiḥ anyadūtiḥ /
anyaḥ kārakaḥ anyatkārakaḥ /
anyaḥ rāgaḥ anyadrāgaḥ /
anyasmin bhavaḥ anyadīyaḥ /
gahādiṣv anyaśabdo draṣṭavyaḥ /
aṣaṣṭhyatṛtīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /
anyena āsthitaḥ anyāsthitaḥ /
dugāgamo 'viśeṣeṇa vaktavyaḥ kārakacchayoḥ /
ṣaṣṭhītṛtīyayor neṣṭa āśīrādiṣu saptasu //
anyasya kārakam anyatkārakam /
anyasya idam anyadīyam /
asya ca dvirnañgrahaṇaṃ liṅgam //


____________________________________________________________________


arthe vibhāṣā || PS_6,3.100 ||


_____START JKv_6,3.100:

arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati /
anyadarthaḥ, anyārthaḥ //


____________________________________________________________________


koḥ kat tatpuruṣe 'ci || PS_6,3.101 ||


_____START JKv_6,3.101:

ku ity etasya kta ity ayam ādeśo bhavati tatpuruṣe samāse ajādāv uttarapade /
kadajaḥ /
kadaśvaḥ /
kaduṣṭraḥ /
kadannam /
tatpuruṣe iti kim ? kūṣṭro rājā /
aci iti kim ? kubrāhmaṇaḥ /
kupuruṣaḥ /
kadbhāve trāvupasaṅkhyānam /
kutsitāstrayaḥ kattrayaḥ //


____________________________________________________________________


[#723]

ratha-vadayoś ca || PS_6,3.102 ||


_____START JKv_6,3.102:

ratha vada ity etayoś ca+uttarapadayoḥ koḥ kat ity ayam ādeśo bhavati /
kadrathaḥ /
kadvadaḥ //


____________________________________________________________________


dṛṇe ca jātau || PS_6,3.103 ||


_____START JKv_6,3.103:

dṛṇaśabde uttarapade jātāv abhidheyāyāṃ koḥ kat ity ādeśo bhavati /
kattṛṇā nāma jātiḥ /
jātau iti kim ? kutsitāni tṛṇāni kutṛṇāni //


____________________________________________________________________


kā pathy-akṣayoḥ || PS_6,3.104 ||


_____START JKv_6,3.104:

pathin akṣa ity etayor uttarapadayoḥ koḥ kā ity ayam ādeśo bhavati /
kāpathaḥ /
kākṣaḥ //


____________________________________________________________________


īṣadarthe ca || PS_6,3.105 ||


_____START JKv_6,3.105:

īṣadarthe vartamānasya koḥ kā ity ayam ādeśo bhavati /
kāmadhuram /
kālavaṇam /
ajādāv api paratvāt kādeśa eva bhavati /
kāmlam /
koṣṇam //


____________________________________________________________________


vibhāṣā puruṣe || PS_6,3.106 ||


_____START JKv_6,3.106:

puruṣaśabde uttarapade vibhāṣā koḥ kā ity ayam ādeśo bhavati /
kāpuruṣaḥ, kupuruṣaḥ /
aprāptavibhāṣeyam /
īṣadarthe tu pūrvavipratiṣedhena nityaṃ kā bhavati /
īṣat puruṣaḥ kāpuruṣaḥ //

____________________________________________________________________


kavañcoṣṇe || PS_6,3.107 ||


_____START JKv_6,3.107:

uṣṇaśabde uttarapade koḥ kavam ity ayam ādeśo bhavati, kā ca vibhāṣā /
kavoṣṇam, koṣṇam, kaduṣṇam //


____________________________________________________________________


pathi ca cchandasi || PS_6,3.108 ||


_____START JKv_6,3.108:

pathiśabde uttarapade chandasi viṣaye koḥ kavam kā ity etāv ādeśau bhavato vibhāṣā /
kavapathaḥ, kāpathaḥ, kupathaḥ //


____________________________________________________________________


[#724]

pṛṣodara-ādīni yathopadiṣṭam || PS_6,3.109 ||


_____START JKv_6,3.109:

pṛṣodaraprakārāṇi śabdarūpāṇi, yeṣu lopāgamavarnavikārāḥ śāstreṇa na vihitāḥ dṛśyante ca, tāni yathopadiṣṭāni sādhūni bhavanti /
yāni yāni yathopadiṣṭāni, śaṣṭair uccāritāni prayuktāni, tāni tathā+eva anugantavyāni /
pṛṣad udaraṃ yasya pṛṣodaram /
pṛṣad udvānaṃ yasya pṛṣodvānam /
atra takāralopo bhavati /
vārivāhakaḥ balāhakaḥ /
pūrvaśabdasya baśabda ādeśaḥ, uttarapadādeś ca latvam /
jīvanasya mūtaḥ jīmūtaḥ /
vanaśabdasya lopaḥ /
śavānāṃ śayanam śmaśānam /
śavaśabdasya śmādeśaḥ, śayanaśabdasya api śānaśabda ādeśaḥ /
ūrdhvaṃ khamasya iti ulūkhalam /
ūrdhvakhaśabdayoḥ ulū khala ity etāv ādeśau bhavataḥ /
piśitāśaḥ piśācaḥ /
piśitāśaśabdayor yathāyogaṃ piśācaśabdau ādeśau /
bruvanto 'syāṃ sīdanti iti bṛsī /
sader adhikaraṇe ḍaṭ pratyayaḥ /
bruvacchabdasya copapadasya bṛśabda ādeśo bhavati /
mahyāṃ rauti iti mayūraḥ /
rauter aci ṭilopaḥ /
mahīśabdasya mayūbhāvaḥ /
evamanye 'pi aśvatthakapitthaprabhṛtayo yathāyogam anugantavyāḥ /
dikśabdebhya uttarasya tīrasya tārabhāvo vā bhavati /
dakṣiṇatīram, dakṣiṇatāram /
uttaratīram, uttaratāram /
vāco vāde ḍatvaṃ ca labhāvaś ca+uttarapadasya+iñi pratyaye bhavati /
vācaṃ vadati iti vāgvādaḥ /
tasyāpatyaṃ vaḍvāliḥ /
ṣaṣa utvaṃ datṛdaśadhāsūttarapadādeṣṭutvaṃ ca bhavati /
ṣaḍ dantā asya ṣoḍan /
ṣaṭ ca daśa ca ṣoḍaśa /
dhāsu vā ṣaṣa utvaṃ bhavaty uttarapadādeśca ṣṭutvam /
ṣoḍhā, ṣaḍdhā kuru /
bahuvacananirdeśo nānādhikaraṇavācino dhāśabdasya pratipattyarthaḥ /
iha mā bhūt, ṣaṭ dadhāti dhayati vā ṣaḍdhā iti /
duro dāśanāśadabhadhyeṣūtvaṃ vaktavyam uttarapadādeśca ṣṭutvam /
kucchreṇa dāśyate nāśyate dabhyate ca yaḥ sa dūḍāśaḥ /
dūṇāśaḥ /
dūḍabhyaḥ /
dambheḥ khalbanunāsikalopo nipātanāt /
duṣṭaṃ dhyāyati iti dūḍhyaḥ /
duḥśabdopapadasya dhyāyateḥ ātaścopasarge (*6,1.136) iti kapratyayaḥ /
[#725]

svaro rohatau chandasyutvaṃ vaktavyam /
jāya ehi suvo rohāva /
pīvopavasanādīnāṃ ca lopo vaktavyaḥ /
pīvopavasanānām /
payopavasanānām /
varṇāgamo varṇaviparyayaś ca dvau cāparau varṇavikāranāśau /
dhātostadarthātiśayena yogastaducyate pañcavidhaṃ niruktam //


____________________________________________________________________


saṅkhyā-vi-sāya-pūrvasya ahnasya ahann anyatarasyāṃ ṅau || PS_6,3.110 ||


_____START JKv_6,3.110:

saṅkhyā vi sāya ity evaṃpūrvasya ahnaśabdasya sthāne ahan ity ayam ādeśo bhavaty anyatarasyāṃ ṅau parataḥ /
dvayor ahnor bhavaḥ dvyahnaḥ /
tryahnaḥ /
dvyahni, dvyahani /
tryahni, tryahani /
dvyahne /
tryahne /
vyapagatamahaḥ vyahnaḥ /
vyahni, vyahani, vyahne /
sāyamahnaḥ sāyāhnaḥ /
sāyāhni, sāyāhani, sāyāhne /
ekadeśisamāsaḥ pūrvādibhyo 'nyasya api bhavati ity etad eva visāyapūrvasya ahnasya grahaṇaṃ jñāpakam /
tena madhyamahnaḥ madhyāhnaḥ ity api bhavati /
saṅkhyāvisāyapūrvasya iti kim ? pūrvāhṇe /
aparāhṇe //


____________________________________________________________________

ḍhralope pūrvasya dīrgho 'ṇaḥ || PS_6,3.111 ||


_____START JKv_6,3.111:

ḍhakārarephayoḥ lopaḥ yasmin sa ḍhralopaḥ, tatra pūrvasya aṇaḥ dīrgho bhavati /
līḍham /
mīḍham /
upagūḍham /
mūḍhaḥ /
ralope - nīraktam /
agnīrathaḥ /
indūrathaḥ /
punā raktaṃ vāsaḥ /
prātā rājakrayaḥ /
pūrvagrahaṇam anuttarapade 'pi pūrvamātrasya dīrghārtham /
aṇaḥ iti kim ? ātṛḍham /
āvṛḍham //


____________________________________________________________________


sahi-vahor od avarṇasya || PS_6,3.112 ||


_____START JKv_6,3.112:

sahi vahi ity etayoḥ avarṇasya okāra ādeśo bhavati ḍhralope /
soḍhā /
soḍhum /
soḍhavyam /
voḍhā /
voḍhum /
voḍhavyam /
avarṇasya iti kim ? ūḍhaḥ /
ūḍhavān /
varṇagrahaṇaṃ kim ? kṛtāyām api vṛddhau yathā syāt /
udavoḍhām /
udavoḍham /
tādapi paraḥ taparaḥ, taparatvād ākārasya grahaṇaṃ na syāt //


____________________________________________________________________


sāḍhyai sāḍhvā sāḍha+iti nigame || PS_6,3.113 ||


_____START JKv_6,3.113:

sādhyai sāḍhvā sāḍhā iti nigame nipātyanate /
sāḍhyai samantāt sāḍhvā śatrūn /
saheḥ ktvāpratyaye otvābhāvaḥ /
pakṣe ktvāpratyayasya dhyaibhāvaḥ /
sāḍhā iti tṛci rūpametat /
nigame iti kim ? soḍhvā, soḍhā iti bhāṣāyām //


____________________________________________________________________


[#726]

saṃhitāyām || PS_6,3.114 ||


_____START JKv_6,3.114:

saṃhitāyām ity ayam adhikāraḥ /
yad iti ūrdhvam anukramiṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /
vakṣyati - dvyaco 'tas tiṅaḥ (*6,3.135) iti /
vidmā hi tvā gopatiṃ śūra gonām /
saṃhitāyām iti kim ? vidma, hi, tvā, gopatiṃ, śūra, gonām //


____________________________________________________________________


karṇe lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva-svastikasya || PS_6,3.115 ||


_____START JKv_6,3.115:

karṇaśabde uttarapade lakṣaṇavācino dīrgho bhavati viṣṭa aṣṭan pañcan maṇi bhinna chinna chidra sruva svastika ity etān varjayitvā /
dātrākarṇaḥ /
dviguṇākarṇaḥ /
triguṇākarṇaḥ /
dvyaṅgulākarṇaḥ /
aṅgulākarṇaḥ /
yat paśūnāṃ svāmiviśeṣasambandhajñāpanārthaṃ dātrākārādi kriyate tad iha lakṣaṇaṃ gṛhyate /
lakṣaṇasya iti kim ? śobhanakarṇaḥ /
aviṣṭādīnām iti kim ? viṣṭakarṇaḥ /
aṣṭakarṇaḥ /
pañcakarṇaḥ /
maṇikarṇaḥ /
bhinnakarṇaḥ /
chinnakarṇaḥ /
chidrakarṇaḥ /
sruvakarṇaḥ /
svastikakarṇaḥ //


____________________________________________________________________


nahi-vṛti-vṛṣi-vyadhi-ruci-sahi-taniṣu kvau || PS_6,3.116 ||


_____START JKv_6,3.116:

nahi vṛti vṛṣi vyadhi ruci sahi tani ity eteṣu kvipratyayānteṣu uttarapadeṣu pūrvapadasya dīrgho bhavati saṃhitāyāṃ viṣaye /
nahi - upānat /
parīṇat /
vṛti - nīvṛt /
upāvṛt /
vṛṣi - prāvṛṭ /
upāvṛṭ /
vyādhi - marmāvit /
dṛdayāvit /
śvavit /
ruci - nīruk /
abhiruk /
sahi - ṛtīṣaṭ /
tani - tarītat /
gamaḥ kvau (*6,4.40) iti gamadīnam iṣyate /
tataḥ tanoter apy anunāsikalopaḥ /
kvau iti kim ? pariṇahanam //


____________________________________________________________________


vana-giryoḥ sajñāyāṃ koṭara-kiṃśulukādīnām || PS_6,3.117 ||


_____START JKv_6,3.117:

vana giri ity etayor uttarapadayor yathāsaṅkhyaṃ koṭaradīnām kiṃśulukādīnāṃ ca dīrgho bhavati sajñāyāṃ viṣaye /
vane koṭarādīnām - koṭaravaṇam /
miśrakāvaṇam /
sighrakāvaṇam /
sārikāvaṇam /
girau kiṃśulukādīnām - kiṃśulukāgiriḥ /
añjanāgiriḥ /
koṭarakiṃśulukādīnām iti kim ? asipatravanam /
kṛṣṇagiriḥ /
koṭara /
miśraka /
puraka /
sighraka /
sārika /
koṭarādiḥ /
kiṃśuluka /
śālvaka /
añjana /
bhañjana /
lohita /
kukkuṭ /
kiṃśulukādiḥ //


____________________________________________________________________


vale || PS_6,3.118 ||


_____START JKv_6,3.118:

vale parataḥ pūrvasya dīrghaḥ bhavati /
āsutīvalaḥ /
kṛṣīvalaḥ /
dantāvalaḥ /
rajaḥkṛṣyāsutiparṣado valac (*5,2.112) iti valac pratyayo gṛhyate, na prātipadikam /
anutsāhabhrātṛpitṝṇām ity eva /
utsāhavalaḥ /
bhrātṛvalaḥ /
pitṛvalaḥ //


____________________________________________________________________


[#727]

matau bahvaco 'najirādīnām || PS_6,3.119 ||


_____START JKv_6,3.119:
matau parato bahvaco 'jirādivarjitasya dīrgho bhavati sañjñāyām viṣaye /
udumbarāvatī /
maśakāvatī /
vīraṇāvatī /
puṣkarāvatī /
amarāvatī /
nadyāṃ matup (*4,2.85) iti matuppratyayaḥ /
sañjñāyām (*8,2.11) iti matorvatvam /
bahvacaḥ iti kim ? vrīhimatī /
anajirādīnām iti kim ? ajiravatī /
khadiravatī /
pulinavatī /
haṃsakāraṇḍavavatī /
cakravākavatī /
sañjñāyām ity eva, valayavatī //


____________________________________________________________________


śarādīnām ca || PS_6,3.120 ||


_____START JKv_6,3.120:

śarādīnāṃ ca matau dīrgho bhavati sañjñāyāṃ viṣaye /
śarāvatī /
vaṃśāvatī /
śara /
vaṃśa /
dhūma /
ahi /
kapi /
maṇi /
muni /
śuci /
hanu /
śarādiḥ /
sañjñāyām (*8,2.11) iti matorvatvam /
yavāditvāt vrīhyādibhyo na bhavati //


____________________________________________________________________


iko vahe 'pīloḥ || PS_6,3.121 ||


_____START JKv_6,3.121:

igantasya pūrvapadasya pīluvarjitasya vahe uttarapade dīrgho bhavati /
ṛṣīvaham /
kapīvaham /
munīvaham /
ikaḥ iti kim ? piṇḍavaham /
apīloḥ iti kim ? pīluvaham /
apīlvādīnām iti vaktavyam /
iha mā bhūt, cāruvaham //


____________________________________________________________________


upasargasya ghañyamanuṣye bahulam || PS_6,3.122 ||


_____START JKv_6,3.122:

upasargasya ghañante uttarapade amanuṣye 'bhidheye bahulaṃ dīrgho bhavati /
vīkledaḥ /
vīmārgaḥ /
apāmārgaḥ /
na ca bhavati /
prasevaḥ /
prasāraḥ /
sādakārayoḥ kṛtrime dīrgho bhavati /
prāsādaḥ /
prākāraḥ /
kṛtrime iti kim ? prasādaḥ /
prakāraḥ /
veśādiṣu vibhāṣā dīrgho bhavati /
prativeśaḥ, pratīveśaḥ /
pratirodhaḥ, pratīrodhaḥ /
amanuṣye iti kim ? niṣādo manuṣyaḥ //


____________________________________________________________________


ikaḥ kāśe || PS_6,3.123 ||


_____START JKv_6,3.123:

igantasya upasargasya kāśaśabde uttarapade dīrgho bhavati /
nīkāśaḥ /
vīkāśaḥ /
anūkāśaḥ /
pacādyacpratyayānto 'yaṃ kāśaśabdaḥ, na tu ghañantaḥ /
ikaḥ iti kim ? prakāśaḥ //


____________________________________________________________________


[#728]

das ti || PS_6,3.124 ||


_____START JKv_6,3.124:

dā ity etasya yaḥ takārādir ādeśaḥ tasmin parataḥ igantasya+upasargasya dīrgho bhavati /
nīttam /
vīttam /
parīttam /
aca upasargāt taḥ (*7,4.47) ity antasya yady api takāraḥ kriyate tathāpi cartvasyāśrayāt siddhatvam iti takārādir bhavati /
ikaḥ ity eva, prattam /
avattam /
daḥ iti kim ? vitīrṇam /
nitīrṇam /
ti iti kim ? sudattam //


____________________________________________________________________


aṣṭanaḥ sañjñāyām || PS_6,3.125 ||


_____START JKv_6,3.125:

aṣṭan ity etasya uttarapade sañjñāyāṃ dīrgho bhavati /
aṣṭāvakraḥ /
aṣṭābandhuraḥ /
aṣṭāpadam /
sañjñāyām iti kim ? aṣṭaputraḥ /
aṣṭabhāryaḥ //


____________________________________________________________________


chandasi ca || PS_6,3.126 ||


_____START JKv_6,3.126:

chandasi viṣaye 'ṣṭanaḥ uttarapade dīrgho bhavati /
āgneyamaṣṭākapālaṃ nirvapet carum /
aṣṭāhiraṇyā dakṣiṇā /
aṣṭāpadī devatā sumatī /
aṣṭau pādau asyāḥ iti bahuvrīhau pādasya lope kṛte pādo 'nyatarasyām (*4,1.8) iti ṅīp /
gavi ca yukte bhāṣāyāmāṣṭano dīrgho bhavati iti vaktavyam /
aṣṭāgavam śakaṭam //


____________________________________________________________________


citeḥ kapi || PS_6,3.127 ||


_____START JKv_6,3.127:

citiśabdasya kapi parataḥ dīrgho bhavati /
ekacitīkaḥ /
dvicitīkaḥ /
tricitīkaḥ //


____________________________________________________________________


viśvasya vasu-rāṭoḥ || PS_6,3.128 ||


_____START JKv_6,3.128:

viśvaśabdasya vasu rāṭ ity etayoḥ uttarapadayoḥ dirgha ādeśo bhavati /
viśvāvasuḥ /
viśvārāṭ /
rāṭ iti vikāranirdeśo yatra asya etad rūpaṃ tatra+eva yathā syāt /
iha na bhavati, viśvarājau /
viśvarājaḥ //


____________________________________________________________________


nare sañjñāyām || PS_6,3.129 ||


_____START JKv_6,3.129:

naraśabda uttarapade sañjñāyām viṣaye viśvasya dīrgho bhavati /
viśvānaro nāma yasya vaiśvānariḥ putraḥ /
sañjñāyām iti kim ? viśve narā yasya sa viśvanaraḥ //


____________________________________________________________________


[#729]

mitre carṣau || PS_6,3.130 ||


_____START JKv_6,3.130:

mitre ca+uttarapade ṛṣāvabhidheye viśvasya dīrgho bhavati /
viśvāmitro nāma ṛṣiḥ /
ṛṣau iti kim ? viśvamitro māṇavakaḥ //


____________________________________________________________________


mantre soma-aśva-indriya-viśvadevyasya matau || PS_6,3.131 ||


_____START JKv_6,3.131:

manraviṣaye soma aśva indriya viśvadevya ity eteṣāṃ matuppratyaye parataḥ dīrtho bhavati /
somāvatī /
aśvavatī /
indriyāvatī /
viśvadevyāvatī //

____________________________________________________________________


oṣadheś ca vibhaktāv aprathamāyām || PS_6,3.132 ||


_____START JKv_6,3.132:
mantre iti vartate /
oṣadhiśabdasya vibhaktāv aprathamāyāṃ parataḥ dīrgho bhavati /
oṣadhībhirapītat /
namaḥ pṛthivyai nama oṣadhībhyaḥ /
vibhaktau iti kim ? oṣadhipate /
aprathamāyām iti kim ? sthireyamastvoṣadhiḥ //


____________________________________________________________________


ṛci tunughamakṣutaṅkutroruṣyāṇām || PS_6,3.133 ||


_____START JKv_6,3.133:

ṛci viṣaye tu nu gha makṣu taṅ ku tra uruṣya ity eṣāṃ dīrgho bhavati /
ā tū na indra vṛtrahan /
nu - nū karaṇe /
gha - uta vā ghā syālāt /
makṣu - makṣū gomantamīmahe /
taṅ - bharatā jātavedasam /
taṅ iti thādeśasya ṅītvapakṣe grahaṇaṃ, tena+iha na bhavati, śṛṇota grāvāṇaḥ /
ku - kūmanaḥ /
tra - atrā gauḥ /
uruṣya - uruṣyā ṇo //


____________________________________________________________________

ikaḥ suñi || PS_6,3.134 ||


_____START JKv_6,3.134:

suñ nipāto gṛhyate /
igantaraya suñi parato mantraviṣaye dīrgho bhavati /
abhī ṣu ṇaḥ sakhīnām /
ūrdhva ū ṣu ṇa ūtaye /
suñaḥ (*8,3.107) iti ṣatvam, naśca dhātusthoruṣubhyaḥ (*8,4.27) iti ṇatvam //


____________________________________________________________________


dvyaco 'tastiṅaḥ || PS_6,3.135 ||


_____START JKv_6,3.135:

ṛci iti vartate /
dvyacastiṅantasya ataḥ ṛgviṣaye dīrgho bhavati /
vidmā hi tvā gopatiṃ śūra gonām /
vidmā śarasya pitaram /
dvyacaḥ iti kim ? aśvā bhavata vājinaḥ /
ataḥ iti kim ? ā devān vakṣi yakṣi ca //


____________________________________________________________________


[#730]

nipātasya ca || PS_6,3.136 ||


_____START JKv_6,3.136:
ṛci ity eva /
nipātasya ca ṛgviṣaye dīrgḥ ādeśo bhavati /
evā te /
acchā //


____________________________________________________________________


anyeṣām api dṛśyate || PS_6,3.137 ||


_____START JKv_6,3.137:

anyeṣām api dīrgho dṛśyate, sa śiṣṭaprayogādanugantavyaḥ /
yasya dīrghatvaṃ vihitaṃ, dṛśyate ca prayoge, tad anena kartavyam /
keśākeśi /
kacākaci /
jalāṣāṭ /
nārakaḥ pūruṣaḥ /
śuno dantadaṃṣṭrākarṇakundavarāhapucchapadeṣu /
śvādantaḥ /
śvādaṃṣṭraḥ /
śvākarṇaḥ /
śvākundaḥ /
śvāvarāhaḥ /
śvāpucchaḥ /
śvāpadaḥ //


____________________________________________________________________


cau || PS_6,3.138 ||


_____START JKv_6,3.138:

cau parataḥ pūrvapadasya dīrgho bhavati /
cau iti añcatirluptanakārākāro gṛhyate /
dadhīcaḥ paśya /
dadhīcā /
dadhīce /
madhūcaḥ paśya /
madhūcā /
madhūce /
antaraṅgo 'pi yaṇādeśo dīrghavidhānasāmarthyān na pravartate //


____________________________________________________________________


samprasāraṇasya || PS_6,3.139 ||


_____START JKv_6,3.139:

uttarapde iti vartate /
samprasāraṇāntasya pūrvapadasya+uttarapade dīrgho bhavati /
kārīṣagandhīputraḥ /
kārīṣagandhīpatiḥ /
kaumudagandhīputraḥ /
kaumudīgandhīpatiḥ /
karīṣasya iva gandho 'sya, kumudasya iva gandho 'sya, alpākhyāyām (*5,4.136), upamānāc ca (*5,4.137) iti ikāraḥ samāsāntaḥ /
karīṣagandherapatyam kārīṣagandhyā /
kumudagandherapatyam kaumudagandhyā, tasyāḥ putraḥ kaumudagandhīputraḥ /
kaumudagadhīpatiḥ /
iko hrasvo 'ṅyo gālavasya (*6,3.61) ity etan na bhavati /
vyavasthitavibhāṣā hi sā /
akṛta eva dīrghatve hrasvabhāvapakṣe kṛtārthena api dīrgheṇa pakṣāntare paratvād hrasvo bādhyate /
punaḥ prasaṅgavijñānaṃ ca na bhavati, sakṛdgatau vipratiṣedhe yad bādhitaṃ tadbādhitam eva iti //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya tṛtīyaḥ pādaḥ //


______________________________________________________

[#731]

ṣaṣṭhādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


aṅgasya || PS_6,4.1 ||


_____START JKv_6,4.1:

adhikāro 'yam āsaptamādhyāyaparisamāpteḥ /
yad ita ūrdhvam anukramiṣyāmaḥ aṅgasya ity evaṃ tad veditavyam /
vakṣyati - halaḥ (*6,4.2) - hūtaḥ /
jīnaḥ /
saṃvītaḥ /
aṅgasya iti kim ? nirutam /
durutam /
nāmi dīrghaḥ (*6,4.6) - agnīnām /
vāyūnām /
aṅgasya iti kim ? krimiṇāṃ paśya /
pāmanāṃ paśya /
ato bhisa ais (*7,1.9) - vṛkṣaiḥ /
plakṣaiḥ /
aṅgasya iti kim ? brāhmaṇabhissā /
odanabhissiṭā /
aṅgādhikāraḥ kṛto 'nyārtho nāmi dīrghatvādyapi vyavasthāpayati iti tadartham arthavadgrahaṇaparibhāṣā nāśrayitavyā bhavati /
aṅgasya iti sambandhasāmānye eṣā ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /
atha vā prātipadikārthamātram avivakṣitavibhaktyartham adhikriyate /
tat uttaratra yathāyogaṃ vipariṇamyate /
tato 'kārāntād aṅgāt bhisa ais ity evam ādy api samyak sampannaṃ bhavati //


____________________________________________________________________


halaḥ || PS_6,4.2 ||


_____START JKv_6,4.2:

aṅgāvayavād dhalo yad uttaraṃ samprasāraṇam tadantasya aṅgasya dīrgho bhavati /
hūtaḥ /
jīnaḥ /
saṃvītaḥ /
halaḥ iti kim ? utaḥ /
utavān /
aṅgāvayavāt iti kim ? nirutam /
tadantasya iti kim ? viddhaḥ /
vicitaḥ /
aṇaḥ ity eva, tṛtīyaḥ /
tṛtīyā iti vā nipātanād atra dīrghābhāvaḥ /
aṅgagrahaṇam āvartayitavyam halviśeṣaṇārtham, aṅgakāryapratipattyarthaṃ ca //


____________________________________________________________________


nāmi || PS_6,4.3 ||


_____START JKv_6,4.3:

nām iti etat ṣaṣṭhībahuvacanam āgatanuṭkaṃ gṛhyate /
tasmin parato 'ṅgasya dīrgho bhavati /
agnīnām /
vāyunām /
kartṝṇām /
hartṝṇām /
aṇaḥ ity etad atra nivṛttam /
āgatanuṭkagrahaṇam uttarārtham, kṛte ca nuṭi dīrghapratipattyartham /
anyathā hi nuḍeva na syāt /
nāmi dīrgha āmi cet syāt kṛte dīrghe na nuṭ bhavet /
vacanād yatra tannāsti nopadhāyāśca carmaṇām //

____________________________________________________________________


[#732]

na tisṛ-catasṛ || PS_6,4.4 ||


_____START JKv_6,4.4:

tisṛ catasṛ ity etayoḥ nāmi dīrgho na bhavati /
tisṛṇām /
catasṛṇām /
idam eva nāmi iti dīrghapratiṣedhavacanaṃ jñāpakam aci ra ṛtaḥ (*7,2.100) ity etasmāt pūrvavipratiṣedhena nuḍāgamo bhavati iti //


____________________________________________________________________


chandasy ubhayathā || PS_6,4.5 ||


_____START JKv_6,4.5:

chandasi vaṣaye tisṛ-catasroḥ nāmi parataḥ ubhayathā dṛśyate, dīrghaścādīrghaśca /
tisṛṇāṃ madhyadine, tisṛṇāṃ madhyadine /
catasṛṇāṃ madhyadine, catasṝṇāṃ madhyadine //


____________________________________________________________________


nṛ ca || PS_6,4.6 ||


_____START JKv_6,4.6:

nṛ ity etasya nāmi pare ubhayathā bhavati /
tvaṃ nṝṇāṃ nṛpate, tvaṃ nṛṇāṃ nṛpate kecid atra chandasi iti na anuvartayanti, tena bhāṣāyām api vikalpo bhavati //


____________________________________________________________________


na-upadhāyāḥ || PS_6,4.7 ||


_____START JKv_6,4.7:

nāntasya aṅgasya upadhāyāḥ nāmi parato dīrgho bhavati /
pañcānām /
saptānām /
navānām /
daśānām /
naḥ iti kim ? caturṇām /
nāmi ity eva, carmāṇām //


____________________________________________________________________


sarvanāmasthāne ca asambuddhau || PS_6,4.8 ||


_____START JKv_6,4.8:

sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati /
rājā, rājānau, rājānaḥ /
rājānam, rājānau /
sāmāni tiṣṭhanti /
sāmāni paśya /
sarvanāmasthāne iti kim ? rājani /
sāmani /
asambuddhau iti kim ? he rājan /
he takṣan //

____________________________________________________________________


vā ṣapūrvasya nigame || PS_6,4.9 ||


_____START JKv_6,4.9:

ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye sarvanāmasthāne parataḥ asambuddhau vā dīrgho bhavati /
sa takṣāṇaṃ tiṣṭhantamabravīt /
sa takṣaṇam tiṣṭhantamabravīt /
ṛbhukṣāṇamindram /
ṛbhukṣaṇamindram /
nigame iti kim ? takṣā, takṣāṇau, takṣāṇaḥ //


____________________________________________________________________


[#733]

sāntamahataḥ saṃyogasya || PS_6,4.10 ||


_____START JKv_6,4.10:

sakārāntasya saṃyogasya yo nakāraḥ mahataś ca tasya+upadhāyāḥ dīrgho bhavati sarvanāmasthāne parataḥ asambuddhau /
śreyān, śreyāṃsau, śreyāṃsaḥ /
śreyāṃsi /
payāṃsi /
yaśāṃsi /
mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ /
asambuddhau iti kim ? he śreyan /
he mahan //


____________________________________________________________________

ap-tṛn-tṛc-svasṛ-naptṛ-neṣṭṛ-tvaṣṭṛ-kṣattṛ-hotṛ-potṛ-praśāstṝṇām || PS_6,4.11 ||


_____START JKv_6,4.11:

ap ity etasya, tṛnantasya, tṛjantasya, svasṛ naptṛ neṣṭṛ tvaṣtṛ kṣattṛ hotṛ potṛ paśāstṛ ity eteṣāṃ cāṅgānām upadhāyā dīrgho bhavati sarvanāmasthāne parato 'sambuddhau /
ap - āpaḥ /
bahvāmpi taḍāgāni iti kecid icchanti, tatra samāsānto vidhiranityaḥ iti samāsānto na kriyate /
nityam api ca numamakṛtva dīrghatvam iṣyate /
tṛn - kartārau kaṭān /
vaditārau janāpavādān /
kartāraḥ /
tṛc - kartārau kaṭasya /
kartāraḥ /
hartārau bhārasya /
hartāraḥ /
svasṛ - svasā, svasārau, svasāraḥ /
naptṛ - naptā, naptārau, naptāraḥ /
neṣṭṛ - neṣṭā, neṣṭārau, neṣṭāraḥ /
tvaṣṭṛ - tvaṣṭā, tvaṣṭārau, tvaṣṭāraḥ /
kṣattṛ - kṣattā, kṣattārau, kṣattāraḥ /
hotṛ - hotā, hotārau, hotāraḥ /
potṛ - potā, potārau, potāraḥ /
praśāstṛ - praśāstā, praśāstārau, praśāstāraḥ /
naptrādināṃ grahaṇamavyutpattipakṣe vidhyartham /
vyutpattipakṣe niyamārtham, evam bhūtānām anyeṣāṃ sañjñāśabdānāṃ dīrgho mā bhūt iti /
pitarau, pitaraḥ /
mātarau,mātaraḥ /
asambuddhau iti kim ? he kartaḥ /
he svasaḥ //


____________________________________________________________________


in-han-pūṣa-aryamṇāṃ śau || PS_6,4.12 ||

_____START JKv_6,4.12:

in han pūṣan aryaman ity evam antānām aṅgānāṃ śau parata upadhāyā dīrgho bhavati /
bahudaṇḍīni /
bahucchatrīṇi /
bahuvṛtrahāṇi /
bahubhrūṇahāni /
bahupūṣāṇi /
bahvaryamāṇi /
siddhe satyārambho niyamārthaḥ, inhanpūṣāryamṇām upadhāyaḥ śāv eva dīrgho bhavati na anyatra /
daṇḍinau /
chatriṇau /
vṛtrahaṇau /
pūṣaṇau /
aryamaṇau /
dīrghavidhirya ihenprabhṛtīnāṃ taṃ viniyamya suṭīti suvidvān /
śau niyamaṃ punar eva vidadhyāt bhrūṇahanīti tathāsya na duṣyet //
śāsmi nivartya suṭītyaviśeṣe śau niyamaṃ kuru vāpyasamīkṣya /
dīrghavidherupadhāniyamānme hanta yi dīrghavidhau ca na doṣaḥ //
suṭyapi vā prakṛte 'navakāśaḥ śau niyamo 'prakṛtapratiṣedhe /
yasya hi śau niyamaḥ suṭi naitattena na tatra bhavedviniyamyam //
hanteḥ anunāsikasya kvijhaloḥ kṅiti (*2,4.15) iti dīrghatvaṃ yat tad api niyamena bādhyate vṛtrahaṇi, bhrūṇahani iti /
katham ? yogavibhāgaḥ kriyate /
inhanpūṣāryamṇām sarvanāmasthāne eva dīrgho bhavati, na anyatra iti /
tataḥ śau iti dvitīyo niyamaḥ /

[#734]

śau eva sarvanāmasthāne dīrgho bhavati na anyatra iti /
sarvasya+upadhālakṣaṇasya dīrghasya niyamena nivṛttiḥ kriyate /
yas tu na upadhālakṣaṇaḥ sa bhavaty eva /
vṛtrahāyate /
bhrūṇahāyate /
atha va anuvartamāne 'pi sarvanāmasthānagrahaṇe sāmarthyādayam aviśeṣeṇa niyamaḥ /
śiśabdo hi sarvanāmasthāaṃ napuṃsakasya, na ca tasya anyat sarvanāmasthānam asti ity aviśeṣeṇa niyamaḥ /
tatra tu napuṃsakasya ity etan na aśrīyate /
tena anapuṃsakasya api dīrgho na bhavati /
sarvanāmasthānasañjñāvidhāne tu napuṃsakasya vyāpāro 'sti iti tatra niyamaḥ kriyamaṇo napuṃsakasya syāt //

____________________________________________________________________


sau ca || PS_6,4.13 ||


_____START JKv_6,4.13:

sāv asambuddhau parataḥ inhanpūṣaryamṇām upadhāyā dīrgho bhavati /
daṇḍī /
vṛtrahā /
pūṣā /
aryamā /
asambuddhau iti kim ? he daṇḍin /
he pūṣan /
he aryaman //

____________________________________________________________________


atv-asantasya ca adhātoḥ || PS_6,4.14 ||


_____START JKv_6,4.14:

atu as ity evam antasya adhātor upadhāyāḥ sāvasambuddhau parataḥ dīrgho bhavati /
ḍavatu - bhavān /
ktavatu - kṛtavān /
matup - gomān /
yavamān /
atra kṛte dīrghe numāgamaḥ kartavyaḥ /
yadi hi paratvān nityatvāc ca num syat, dīrghasya nimittamatūpadhā vihanyeta /
asantasya - supayāḥ /
suyaśāḥ /
suśrotāḥ /
adhātoḥ iti kim ? piṇḍaṃ grasate iti piṇḍagraḥ /
carma vaste iti carmavaḥ /
anarthako 'py asśabdo gṛhyate, aninasmaṅgrahaṇānyarthavatā ca anarthakena ca tadantavidhiṃ prayojayanti iti /
antagrahaṇam upadeśaprayogaikadeśasya apy atvantasya parigrahārtham, anyathā matupo grahaṇam na syād, upadeśe rūpanirgrahahetau nāyamatvantaḥ iti /
asambuddhau ity eva, he goman /
supayaḥ //


____________________________________________________________________


anunāsikasya kvi-jhaloḥ kṅiti || PS_6,4.15 ||


_____START JKv_6,4.15:

anunāsikāntasya aṅgasya upadhāyāḥ dīrgho bhavati kvipratyaye parato jhalādau ca kṅiti /
praśān /
pratān /
jhalādau kiti - śāntaḥ /
śāntavān /
śāntvā /
śāntiḥ /
ṅiti khalv api - śaṃśāntaḥ /
tantāntaḥ /
yaṅlugantād ayaṃ tas /
anunāsikasya iti kim ? odanapak /
pakvaḥ /
pakvavān /
kvijhaloḥ iti kim ? gamyate /
ramyate /
kṅiti iti kim ? gantā /
rantā //


____________________________________________________________________


[#735]
aj-jhana-gamāṃ sani || PS_6,4.16 ||


_____START JKv_6,4.16:

ajantānām aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho bhavati /
ajantānām - vivīṣati /
tuṣṭūṣati /
cikīrṣati /
jihīrṣati /
han - jighāṃsati /
gam - adhijigāṃsate /
gameriṅādeśasya+iti vaktavyam /
iha mā bhūt sañjigaṃsate vatso mātra iti /
svargaṃ lokaṃ samajigāṃsat iti chandasi yadaniṅādeśasya api dīrghatvaṃ dṛśyate, tad anyeṣām api dṛśyate (*6,3.137) ity anena bhavati /
atha vā iha ajgrahaṇaṃ na kartavyam /
sani dīrgho bhavati ity etāvadeva sūtraṃ kartavyam /
tatrācā gṛhyamāṇasya viśeṣaṇe sati siddham ajantasya dīrghatvam ? tat kriyate pravṛttibhedena gamer api viśeṣaṇārtham, ajantasya aṅgasya dīrgho bhavati, ajādeśasya gameḥ iti /
tato na vaktavyam idaṃ gameriṅādeśasya iti //


____________________________________________________________________


tanoter vibhāṣā || PS_6,4.17 ||


_____START JKv_6,4.17:

tanoter aṅgasya sani jhalādau vibhāṣā dīrgho bhavati /
titāṃsati, titaṃsati /
jhali ity eva, titaniṣati /
sanīvantardha ity atra tanoter upasaṅkhyānād iḍāgamo bhavati vikalpena //


____________________________________________________________________


kramaś ca ktvi || PS_6,4.18 ||


_____START JKv_6,4.18:

krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ /
krantvā, krāntvā /
jhali ity eva, kramitvā /
prakramya, upakramya iti bahiraṅgo 'pi lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate //


____________________________________________________________________


ccḥ-voḥ ś-ūḍḥ-anunāsike ca || PS_6,4.19 ||


_____START JKv_6,4.19:

cha ity etasya satukkasya, vakārasya ca sthāne yathāsaṅkhyam ś ūṭḥ ity etāv ādeśau bhavataḥ, anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /
praśnaḥ /
viśnaḥ /
antaraṅgatvāt che ca (*6,1.73) iti tuki kṛte satukkasya śādeśaḥ /
vakārasya ūṭḥ - syonaḥ /
siverauṇādike na pratyaye laghūpadhaguṇāt pūrvamūṭḥ kriyate /
tatra kṛte 'ntaraṅgatvād yaṇādeśo nānāśrayatvāt ca na vārṇādāṅgaṃ balīyaḥ bhavati /
kvau chasya śabdaprāṭ /
kvabvaci ityādinauṇādikaḥ kvip dīrghaś ca /
goviṭ /
vakārasya - akṣadyūḥ /
hiraṇyaṣṭhyūḥ /

[#736]

asiddhaṃ bahiraṅgamantaraṅge iti nājānantarye iti pratiṣidhyate /
jhalādau chasya - pṛṣṭaḥ /
pṛṣṭavān /
pṛṣṭvā /
vakārasya - dyūtaḥ /
dyūtavān /
dyūtvā /
kṅiti ity eva, dyubhyās /
dyubhiḥ /
kecid atra kṅiti iti na anuvartayanti /
kathaṃ dyubhyām, dyubhiḥ iti ūṭhi kṛte ? diva ut (*6,1.131) iti taparatvān mātrākālo bhaviṣyati /
chaśāṃ ṣaḥ ity atra chagrahaṇaṃ na kartavyam /
anena+eva hi sarvatra śakāro vidhīyate /
ūṭhaṣṭhitkaraṇam etyadhatyūṭhsu (*6,1.189) iti viśeṣaṇārtham /
vāha ūṭḥ (*6,4.139) ity ayam api ṭhideva //


____________________________________________________________________


jvara-tvara-srivy-avi-mavām upadhāyāś ca || PS_6,4.20 ||


_____START JKv_6,4.20:

jvara tvara srivi ava mava ity eteṣām aṅgānāṃ vakārasya upadhāyāś ca sthāne ūṭḥ ity ayam ādeśo bhavati kvau parato 'nunāsike jhalādau ca kṅiti /
jūḥ, jūrau, jūraḥ /
jūrtiḥ /
tvara - tūḥ, tūrau, tūraḥ /
tūrtiḥ /
srivisrūḥ, sruvau, sruvaḥ /
srūtaḥ /
srūtavān /
srūtiḥ /
ava - ūḥ, uvau, uvaḥ /
ūtiḥ /
mava - mūḥ, muvau, muvaḥ /
mūtaḥ /
mūtavān /
mūtiḥ /
jvaratvaropadhā vakārāt parā, srivyavamavāṃ pūrvā //

____________________________________________________________________


rāl lopaḥ || PS_6,4.21 ||


_____START JKv_6,4.21:

rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ /
murcchā - mūḥ, murau, muraḥ /
mūrtaḥ /
mūrtavān /
mūrtiḥ /
na dhyā-khyā-pṝ-mūrchi-madām (*8,2.57) iti niṣṭhānatvābhāvaḥ /
hurcchā - hūḥ, hurau, huraḥ /
hūrṇaḥ /
hūrṇavān /
hūrtiḥ /
rāllope sutukkasya chasya abhāvāt kevalo gṛhyate /
vakārasya - turvī - tūḥ, turau, turaḥ /
tūrṇaḥ /
tūrṇavān /
tūrtiḥ /
dhurvī - dhūḥ, dhurau, dhuraḥ /
dhūrṇaḥ /
dhūrṇavān /
dhūrtiḥ //


____________________________________________________________________


asiddhavatra-ā bhāt || PS_6,4.22 ||


_____START JKv_6,4.22:

asiddhavat ity ayam adhikāraḥ /
yad ita ūrdhvam anukramiṣyāmaḥ ā adhyāyaparisamāpteḥ tad asiddhavat bhavati ity evaṃ veditavyam /
ā bhāt iti viṣayanirdeśaḥ /
ābhasaṃśabdanād yad ucyate tatra kartavye /
atra it samānāśrayatvapratipattyarthaṃ /
tac ced atra yatra bhavati tadā bhāt śāstrīyaṃ vidhīyate tadāśrayam eva bhavati /
vyāśrayaṃ tu nāsiddhavad bhavati ity arthaḥ /
asiddhavacanam utsargalakṣaṇabhāvārtham, ādeśalakaṣaṇapratiṣedhārthaṃ ca /
edhi, śādhi ity atra etvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇaṃ dhitvaṃ na prāpnoti, asiddhatvād bhavati /
āgahi, jahi ity atra anunāsika lope jabhāve ca ato heḥ (*6,4.105) iti luk prāpnoti, asiddhatvān na bhavati /
ā bhāt iti kim ? abhāji /
rāgaḥ /
ata upadhāyāḥ (*7,2.116) iti vṛddhau kartavyāyāṃ nalopo nāsiddho bhavati /
atragrahaṇaṃ kim ? papuṣaḥ paśya /
cicyuṣaḥ paśya /
luluvuṣaḥ paśya /
vasusaṃprasāraṇam āllope yaṇādeśe uvaṅādeśe ca kartavye nāsiddhaṃ bhavati /
āllopādīni vasau, vasantasya vibhaktau saṃprasāraṇam iti samānāśrayatvaṃ na asti /
asiddhaṃ bahiraṅgamantaraṅge iti ? etad apy atra na bhavati /

[#737]

kiṃ kāraṇam ? eṣā hi paribhāṣā ābhācchāstrīyā /
tasyāṃ pravartamānāyāṃ vasusaṃprasāraṇādīnāmābhācchāstrīyāṇām eva asiddhatvād antaraṅgabahiraṅgayoḥ yugapat samupasthāpanaṃ na asti iti paribhāṣa na pravartate /
vugyuṭāvuvaṅyaṇoḥ siddhau bhavata iti vaktavyam /
vug uvaṅādeśe - babhūva, bahūvatuḥ, bavhūvuḥ /
yuṭ yaṇādeśe - upadidīye, upadidīyāte, upadedīyire /
ābhāt ity ayam abhividhāvāṅ /
tena bhādhikāre 'py asiddhavad bhavati //


____________________________________________________________________

śnān nalopaḥ || PS_6,4.23 ||


_____START JKv_6,4.23:

śnāt iti śnamayamutsṛṣṭamakāro gṛhyate /
tata uttarasya nakārasya lopo bhavati /
anakti /
bhanakti /
hinasti /
śakāravato grahaṇam kim ? yajñānām /
yatnānām /
supi ca (*7,3.102) iti paratvāt kṛte 'pi dīrghatve sthānivadbhavāt nalopaḥ syād eva /
viśnānām, praśnānām ity atra lakṣaṇapratipadoktayoḥ pratipadoktasya+eva ity evaṃ na bhavati //


____________________________________________________________________


aniditāṃ hala upadhāyāḥ kṅiti || PS_6,4.24 ||


_____START JKv_6,4.24:

aniditām aṅgānāṃ halantānām upadhāyāḥ nakārasya lopo bhavati kṅiti pratyaye parataḥ /
srastaḥ /
dhvastaḥ /
srasyate /
dhvasyate /
sanīsrasyate /
danīdhvasyate /
aniditām iti kim ? nandyate /
nānandyate /
halaḥ iti kim ? nīyate /
nenīyate /
upadhāyāḥ iti kim ? nahyate /
nānahyate /
kṅiti iti kim ? sraṃsitā /
dhvaṃsitā /
aniditāṃ nalope laṅgikampyor upatāpaśarīravikārayor upasaṅkhyānaṃ kartavyam /
vilagitaḥ /
vikapitaḥ /
upatāpaśarīravikārayoḥ iti kim ? vilaṅgitaḥ /
vikampitaḥ /
rañjerṇau mṛgaramaṇa upasaṅkhyānaṃ kartavyam /
rajayati mṛgān /
janījṝṣknasurañjo 'mantāś ca iti mittvād upadhāhrasvatvam /
mṛgaramaṇa iti kim ? rañjayati vastrāṇi /
ghinuṇi ca rañjer upasaṅkhyānaṃ kartavyam /
rāgī /
tyajarajabhaja iti nipātanād vā siddham /
rajakarajanarajaḥsūpasaṅkhyānaṃ kartavyam /
rajakaḥ /
rajanam /
rajaḥ //


____________________________________________________________________

[#738]

daṃśa-sañja-svañjām śapi || PS_6,4.25 ||


_____START JKv_6,4.25:

daṃśa sañja ṣvañja ity eteṣām aṅgānāṃ śapi parata upadhāyā nakārasya lopo bhavati /
daśati /
sajati /
pariṣvajate //


____________________________________________________________________


rañjeś ca || PS_6,4.26 ||


_____START JKv_6,4.26:

rañjeś ca śapi parataḥ upadhāyāḥ nakārasya lopo bhavati /
rajati, rajataḥ, rajanti /
pṛthagyogakaranam uttarārtham //


____________________________________________________________________


ghañi ca bhāvakaranayoḥ || PS_6,4.27 ||


_____START JKv_6,4.27:

bhāvakaranavācini ghañi parato rañjeḥ upadhāyā nakārasya lopo bhavati /
bhāve - āścaryo rāgaḥ /
vicitro rāgaḥ /
karaṇe - rajyate anena iti rāgaḥ /
bhāvakaraṇayoḥ iti kim ? rajanti tasminn iti raṅgaḥ //


____________________________________________________________________


syado jave || PS_6,4.28 ||


_____START JKv_6,4.28:

jave 'bhidheye syadaḥ iti ghañi nipātyate /
syander nalopo vṛddhyabhāvaś ca /
ikprakaraṇāt na dhātulopaḥ iti pratiṣedho na asti /
gosyadaḥ /
aśvasyadaḥ /
java iti kim ? tailasyandaḥ /
ghṛtasyandaḥ //


____________________________________________________________________

avoda-edḥ-odma-praśratha-himaśrathāḥ || PS_6,4.29 ||


_____START JKv_6,4.29:

avoda edha odma praśratha himaśratha ity ete nipātyante /
avoda iti underavapūrvasya ghañi nalopo nipātyate /
edha iti indher ghañi nalopo guṇaś ca nipātyate /
na dhātulopa ārdhadhātuke (*1,1.4) iti hi pratiṣedhaḥ syāt /
odma iti underauṇādike manpratyaye nalopo guṇaś ca nipātyate /
praśratha iti prapūrvasya śrantherghañi nalopo vṛddhyabhavaś ca nipātyate /
himaśratha iti himapūrvasya śrantheḥ ghañyeva nipātanam //


____________________________________________________________________


na añceḥ pūjāyām || PS_6,4.30 ||


_____START JKv_6,4.30:

añceḥ pūjāyām arthe nakārasya lopo na bhavati /
añcitā asya gurāḥ /
añcitam eva śiro vahati /
añceḥ pūjayām (*7,2.53) iti iḍāgamaḥ /
pūjāyām iti kim ? udaktamudakaṃ kūpāt /
uddhṛtam ity arthaḥ /
yasya vibhāṣā (*7,2.15) iti iṭpratiṣedhaḥ //


____________________________________________________________________


[#739]

ktvi skandi-syandoḥ || PS_6,4.31 ||

_____START JKv_6,4.31:

ktvāprayaye parataḥ skanda syanda ity etayor nakāralopo na bhavati /
skantvā /
syantvā /
syanderūditvāt pakṣe iḍāgamaḥ /
syanditvā /
tatra yadā iḍāgamaḥ tadā na ktvā seṭ (*1,2.18) iti kittvapratiṣedhād eva nalopābhāvaḥ //


____________________________________________________________________


jānta-naśāṃ vibhāṣā || PS_6,4.32 ||


_____START JKv_6,4.32:

jāntānām aṅgānāṃ naśeś ca ktvāpratyaye parataḥ vibhāṣā nakāralopo na bhavati /
raṅktvā, raktvā /
bhaṅktvā, bhaktvā /
naśa - naṃṣṭvā, naṣṭvā /
iṭpakṣe naśitvā //


____________________________________________________________________


bhañjeś ca ciṇi || PS_6,4.33 ||


_____START JKv_6,4.33:

bhañjeś ca ciṇi parato vibhāṣā nakāralopo bhavati /
abhāji, abhañji /
aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na iti na anuvartate //

____________________________________________________________________


śāsa idaṅhaloḥ || PS_6,4.34 ||


_____START JKv_6,4.34:

śāsa upadhāyā ikārādeśo bhavati aṅi parato halādau ca kṅiti /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
halādau kiti-śiṣṭaḥ /
śiṣṭavān /
ṅiti - āvāṃ śiṣvaḥ /
vayaṃ śiṣmaḥ /
ittve kṛte śāsivasighasīnāṃ ca (*8,3.60) iti ṣatvam /
aṅhaloḥ iti kim ? śāsati /
śaśāsatuḥ /
śaśāsuḥ /
kvau ca śāsa ittvaṃ bhavati iti vaktavyam /
āryān śāsti iti āryaśīḥ /
mitraśīḥ /
yasmāt śāseḥ aṅ vihitaḥ śāsu anuśiṣṭau iti, tasya+eva+idaṃ grahaṇam iṣyate /
āṅaḥ śāsu icchāyām iti asya na bhavati /
āśāste /
āśāsyamānaḥ /
kvippratyaye tu tasya api bhavati iti vaktavyam /
āśīḥ, āśiṣau, āśiṣaḥ /
kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (*8,2.104) iti nipātanād vā siddham //


____________________________________________________________________


[#740]

śā hau || PS_6,4.35 ||


_____START JKv_6,4.35:

śāso hau parataḥ śā ity ayam ādeśo bhavati /
anuśādhi /
praśādhi /
upadhāyāḥ iti nivṛttam, tataḥ śāsaḥ iti sthāneyogā ṣaṣṭhī bhavati /
kṅati etad api nivṛttam /
tena yadā vā chandasi (*3,4.88) iti pittvaṃ hiśabdasya tadā apy ādeśo bhavaty eva /
śādhi ity ādyudāttam api chandasi dṛśyate //

____________________________________________________________________


hanterjaḥ || PS_6,4.36 ||


_____START JKv_6,4.36:

hanterdhātoḥ jaḥ ity ayam ādeśo bhavati hau parata /
jahi śatrūn //


____________________________________________________________________


anudātta-upadeśa-vanati-tanoty-ādīnām anunāsikalopo jhali kṅiti || PS_6,4.37 ||


_____START JKv_6,4.37:

anudāttopadeśānām aṅgānāṃ vanateḥ tanotyādīnāṃ ca anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /
yamu - yatvā /
yataḥ /
yatavān /
yatiḥ /
ramu - ratvā /
rataḥ /
ratavān /
ratiḥ /
anudāttopadeśā anunāsikāntā yamiraminamigamihanimanyatayaḥ /
vanati - vatiḥ /
ktino rūpam etat /
ktici tu na ktici dīrghaśca (*6,4.39) iti bhavati /
anyatra jhalādāviṭā bhavitavyam /
tanotyādayaḥ - tataḥ /
tatavān /
sanoterātvaṃ vakṣyati /
kṣaṇu - kṣataḥ /
kṣatavān /
ṛṇu - ṛtaḥ /
ṛtavān /
tṛṇu - tṛtaḥ /
tṛtavān /
ghṛṇu - ghṛtaḥ /
ghṛtavān /
vanu - vataḥ /
vatavān /
manu - mataḥ /
matavān /
ṅiti - atata /
atathāḥ /
anudāttopadeśavanatitanotyādīnām iti kim ? śāntaḥ /
śāntavān /
tāntaḥ /
tāntavān /
dāntaḥ /
dāntavān /
anunāsikasya iti kim ? pakvaḥ /
pakvavān /
jhali iti kim ? gamyate /
ramyate /
kṅiti iti kim ? yantā /
yantavyam /
upadeśagrahaṇaṃ kim ? iha vayathā syāt, gatiḥ /
iha ca mā bhūt, śāntaḥ, śāntavān iti //

____________________________________________________________________


vā lyapi || PS_6,4.38 ||


_____START JKv_6,4.38:

lyapi parataḥ anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ vā bhavati /
vyavasthitavibhāṣā ca+iyam, tena makārāntānāṃ vikalpo bhavati, anyatra nityam eva lopaḥ /
prayatya, prayamya /
praratya, praramya /
praṇatya, praṇamya /
āgatya, āgamya /
āhatya /
pramatya /
pravatya /
prakṣatya //


____________________________________________________________________


na ktici dīrghaś ca || PS_6,4.39 ||


_____START JKv_6,4.39:

ktici parato 'nudāttopadeśādīnām anunāsikalopaḥ dīrghaś ca na bhavati /
yantiḥ /
vantiḥ /
tantiḥ /
anunāsikalope pratiṣiddhe anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghaḥ prāpnoti, so 'pi pratiṣidhyate //


____________________________________________________________________

[#741]

gamaḥ kvau || PS_6,4.40 ||


_____START JKv_6,4.40:

gamaḥ kvau parataḥ anunāsikalopo bhavati /
aṅgagat /
kaliṅgagat /
adhvagato harayaḥ /
gamādīnām iti vaktavyam /
iha api yathā syāt, saṃyat /
parītat /
ū ca gamādīnām iti vaktavyam /
agregūḥ /
agrebhrūḥ //


____________________________________________________________________


viḍ-vanor anunāsikasya āt || PS_6,4.41 ||


_____START JKv_6,4.41:

viṭi vani ca pratyaye parataḥ anunāsikāntasya aṅgasya ākāra ādeśo bhavati /
abjā gojā ṛtajā adrijā /
goṣā indo nṛṣā asi /
kūpakhāḥ /
śatakhāḥ /
sahasrakhāḥ /
dadhikrāḥ /
agregā unnetṝṇām /
jana-sana-khana-krama-gamo viṭ (*3,2.67) iti viṭ pratyayaḥ /
sanoter anaḥ (*8,3.108) iti ṣatvam goṣā indo nṛṣā asi ity atra /
vana - vijāvā /
agrejāvā /
anyebhyo 'pi dṛśyante (*4,3.75) iti vanip pratyayaḥ /
anunāsikasya iti vartamāne punar anunāsikagrahaṇam anunāsikāmātraparigrahārtham, anyathā hi anudāttopadeśavanatitanotyādīnām eva syāt //


____________________________________________________________________


jana-sana-khanāṃ sañ-jhaloḥ || PS_6,4.42 ||


_____START JKv_6,4.42:

jhali kṅiti iti ca anuvartate /
jana sana khana ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo bhavati /
jan - jātaḥ /
jātavān /
jātiḥ /
san - sani siṣāsati /
sātaḥ /
sātavān /
sātiḥ /
khan - khātaḥ /
khātavān /
khātiḥ /
jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate ? iha mā bhūt, jijaniṣati /
sisaniṣati /
cikhaniṣati /
sanoteḥ sanīvantardha iti pakṣe iḍāgamaḥ /
tad iha sanotyartham eva saṅgrahaṇam /
atra jhalādau kṅiti sanoter vipratiṣedhād ātvam anunāsikalopaṃ bādhate /
ghumasthāgāpājahātisāṃ hali (*6,4.66) iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti //


____________________________________________________________________


[#742]
ye vibhāṣā || PS_6,4.43 ||


_____START JKv_6,4.43:

yakārādau kṅiti pratyaye parato janasanakhanām ākāra ādeśo bhavati vibhāṣā /
jāyate, janyate /
jājāyate, jañjanyate /
sāyate, sanyate /
sāsāyate, saṃsanyate /
khāyate, khanyate /
cākhāyate, caṅkhanyate /
janeḥ śyani jñā-janor jā (*7,3.79) iti nityaṃ jādeśo bhavati //


____________________________________________________________________


tanoteryaki || PS_6,4.44 ||


_____START JKv_6,4.44:

tanoteḥ yaki parato vibhāṣā ākāra ādeśo bhavati /
tāyate, tanyate /
yaki iti kim ? tantanyate //


____________________________________________________________________


sanaḥ ktici lopaś ca asya anyatarasyām || PS_6,4.45 ||


_____START JKv_6,4.45:

sanoter aṅgasya ktici pratyaye parata ākāra ādeśo bhavati, lopaś ca asya anyatarasyām /
sātiḥ, santiḥ, satiḥ /
anyatarasyāṃgrahaṇam vispaṣṭārtham, yesambaddhaṃ hi vibhāṣāgrahaṇam iti nivṛttam ity āśaṅkyeta //


____________________________________________________________________


ārdhadhātuke || PS_6,4.46 ||


_____START JKv_6,4.46:

ārdhadhātuke ity adhikāraḥ /
na lyapi (*6,4.69) iti prāg etasmād yad ita ūrdhvam anukramiṣyāmaḥ ārdhahdātuke ity evaṃ tad veditavyam /
vakṣyati - ato lopaḥ (*6,4.48) /
cikirṣatā /
jihīrṣitā /
ārdhadhātuke iti kim ? bhavati /
bhavataḥ /
adiprabhṛtibhyaḥ śapo lugvacanaṃ (*2,4.72) pratyayalopalakṣaṇapratiṣedhārthaṃ syāt ity etan na jñāpakaṃ śapo lopābhāvasya /
yasya halaḥ (*6,4.49) /
bebhiditā /
bebhiditum /
bebhiditavyam /
ārdhadhātuke iti kim ? bebhidyate /
ṇeraniṭi (*6,4.51) /
kāraṇā /
hāraṇā /
ārdhadhātuke iti kim ? kārayati /
hārayati /
āto lopa iṭi ca (*6,4.64) /
yayatuḥ /
yayuḥ /
vavatuḥ /
vavuḥ /
ārdhadhātuke iti kim ? yānti /
vānti /
ghumāsthāgāpājahātisāṃ hali (*6,4.66) /
dīyate /
dhīyate /
ārdhadhātuke iti kim ? adātām /
adhātām /
vā 'nyasya saṃyogādeḥ (*6,4.68) /
sneyāt, snāyāt /
ārdhadhātuke iti kim ? snāyāt /
āśīrliṅo 'nyatra na bhavati /

[#743]

syasicsīyuṭtāsiṣu bhāvakarmaṇor upadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca (*6,4.62) /
kāriṣīṣṭa /
hāriṣīṣṭa /
ārdhadhātuke iti kim ? kriyeta /
hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vṛddhiḥ syāt, tataś ca yuk prasajyeta /
ato lopo yalopaś ca ṇilopaś ca prayojanam /
āllopa ītvam etvam ca ciṇvadbhavaś ca sīyuṭi //


____________________________________________________________________


bhrasjo ra-upadhayo ram anyatarasyām || PS_6,4.47 ||


_____START JKv_6,4.47:

bhrasjo rephasya upadhāyāś ca ram anyatarasyāṃ bhavati /
ropadhayoḥ iti sthānaṣaṣṭhīnirdeśāt upadhā rephaś ca nivartete /
mittvāc ca ayam aco 'ntyātparo bhavati /
bhraṣṭā, bharṣṭā /
bhraṣṭum, bharṣṭum /
bhraṣṭavyam, bharṣṭavyam /
bhrajajanam, bhrjanam /
bhṛṣṭaḥ, bhṛṣṭavān ity atra pūrvavipratiṣedhena samprasāraṇaṃ bhavati /
upadeśe ity eva, barībhṛjyate //


____________________________________________________________________


ato lopaḥ || PS_6,4.48 ||


_____START JKv_6,4.48:
akārāntasya ārdhadhātuke lopo bhavati /
cikīrṣitā /
cikīrṣitum /
cikīrṣitavyam /
dhinutaḥ /
kṛṇutaḥ /
ataḥ iti kim ? cetā /
stotā /
taparakaraṇaṃ kim ? yātā /
vātā /
ārdhādhātuke iti kim ? vṛkṣatvam /
vṛkṣatā /
vṛddhidīrghābhyām ato lopaḥ pūrvavipratiṣedhena /
cikīrṣakaḥ /
jihīrṣakaḥ /
cikīrṣyate /
jihīrṣyate //


____________________________________________________________________


yasya halaḥ || PS_6,4.49 ||


_____START JKv_6,4.49:

hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati /
bebhiditā /
bebhiditum /
bebhiditavyam /
yasya iti saṅghātagrahaṇam etat /
tatra alo 'ntyasya (*1,1.52) ity etan na bhavati, ato lopaḥ (*6,4.48) iti yakāro 'nena lupyate /
saṅghātagrahaṇam kim ? īrṣyitā /
mavyitā /
halaḥ iti kim ? lolūyitā /
popūyitā //


____________________________________________________________________


kyasya vibhāṣā || PS_6,4.50 ||


_____START JKv_6,4.50:

kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke /
samidhyitā, samidhitā /
dṛṣadyitā, dṛṣaditā /
samidhamātmanaḥ icchati, samidham iva ātmānam ācarati iti vā kyackyaṅau yathāyogam kartavyau //


____________________________________________________________________


ṇer aniṭi || PS_6,4.51 ||


_____START JKv_6,4.51:

aniḍādāvārdhadhātuke ṇerlopo bhavati /
iyaṅyaṇguṇavṛddhidīrghāṇām apavādaḥ /
atatakṣat /
ararakṣat /
āśiśat /
āṭiṭat /
kāraṇā /
hāraṇā /
kārakaḥ /
hārakaḥ /
kāryate /
hāryate /
jñīpsati /
aniṭi iti kim ? kārayitā /
hārayitā //


____________________________________________________________________


[#744]

niṣṭhāyāṃ seṭi || PS_6,4.52 ||


_____START JKv_6,4.52:

niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /
kāritam /
hāritam /
gaṇitam /
lakṣitam /
seṭi iti kim ? saṃjñapitaḥ paśuḥ /
seḍgrahaṇasāmarthyād iha pūrveṇa api na bhavati /
sanīvantardha (*7,2.49) iti jñaperiṭi vikalpite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedhaḥ /
atha punaḥ ekācaḥ iti tatra anuvartate, tadā nityam atra bhavitavyam eva iḍāgamena iti seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, iḍāgame kṛte ṇilopo yathā syāt /
akṛte hi tatra ṇilope sati kāritam ity atra ekāca upadeśe 'nudāttāt (*7,2.10) iti iṭaḥ pratiṣedhaḥ prasajyeta //


____________________________________________________________________


janitā mantre || PS_6,4.53 ||


_____START JKv_6,4.53:

janitā iti mantraviṣaye iḍādau ṇilopo nipātyate /
yo naḥ pitā janitā /
mantre iti kim ? janayitā //


____________________________________________________________________


śamitā yajñe || PS_6,4.54 ||


_____START JKv_6,4.54:

yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate /
śṛtaṃ haviḥ śamitaḥ /
tṛci sambuddhyantam etat /
yajñe iti kim ? śṛtaṃ haviḥ śamayitaḥ //


____________________________________________________________________


ay ām-anta-ālv-āyya-itnv-iṣṇuṣu || PS_6,4.55 ||


_____START JKv_6,4.55:

ām anta ālu āyya itnu iṣṇu ity eteṣu parataḥ ṇeḥ ayādeśo bhavati /
kārayañcakāra /
hārayājcakāra /
anta - gaṇḍayantaḥ /
maṇḍayantaḥ /
ālu - spṛhayāluḥ /
gṛhayāluḥ /
āyya - spṛhayāyyaḥ /
gṛhayāyyaḥ /
itnu - stanayitnuḥ /
iṣṇu - poṣayiṣṇuḥ /
pārayiṣṇavaḥ /
na iti vaktavye ayādeśavacanam uttarārtham //


____________________________________________________________________


lyapi laghupūrvāt || PS_6,4.56 ||


_____START JKv_6,4.56:

lyapi parato laghupūrvād varṇād uttarasya ṇeḥ ayādeśo bhavati /
praṇamayya, pratamayya, pradamayya, praśamayya, sandamyya gataḥ /
prabebhidayya gataḥ /
pragaṇayya gataḥ /
hrasvayalopāl lopānām asiddhatvaṃ na bhavati asamānāśrayatvāt, hrasvādayo hi ṇau, lyapi ṇerayādeśo bhavati /
laghupūrvāt iti kim ? prapātya gataḥ //


____________________________________________________________________


vibhāṣā+āpaḥ || PS_6,4.57 ||


_____START JKv_6,4.57:

āpa uttarasya ṇerlyapi parato vibhāṣā ayādeśo bhavati /
prāpayya gataḥ, prāpya gataḥ /
iṅādeśasya lākṣaṇikatvān na bhavati, adhyāpya gataḥ //


____________________________________________________________________


[#745]
yu-pluvor dīrghaś chandasi || PS_6,4.58 ||


_____START JKv_6,4.58:

yu plu ity etayor lyapi parataḥ chandasi viṣaye dīrgho bhavati /
dāntyanupūrvaṃ viyūya /
yatrā yo dakṣiṇā pariplūya /
chandasi iti kim ? saṃyutya /
āplutya //


____________________________________________________________________


kṣiyaḥ || PS_6,4.59 ||


_____START JKv_6,4.59:

kṣiyaś ca dīrgho bhavati lyapi parataḥ /
prakṣīya //


____________________________________________________________________


naṣṭhāyām aṇyadarthe || PS_6,4.60 ||


_____START JKv_6,4.60:

ṇyataḥ kṛtyasya artho bhāvakarmaṇī, tābhyām anyatra yā niṣṭhā tasyāṃ kṣiyo dīrgho bhavati /
ākṣīṇaḥ /
prakṣīṇaḥ /
parikṣīṇaḥ /
akarmakatvāt kṣiyaḥ kartari ktaḥ /
prakṣīṇam idam devadattasya iti kto 'dhikaraṇe ca dhrauvya-gati. pratyavasānārthebhyaḥ (*3,4.76) ity adhikaraṇe ktaḥ /
aṇyadarthe iti kim ? akṣitamasi mā mekṣeṣṭhāḥ /
kṣitam iti bhāve dīrghābhāvāt kṣiyo dīrghāt (*8,2.46) iti niṣṭhānatvam api na bhavati //


____________________________________________________________________


vā+ākrośa-dainyayoḥ || PS_6,4.61 ||


_____START JKv_6,4.61:

ākrośe gamyamāne dainye ca kṣiyo niṣṭhāyām aṇyadarthe vā dīrgho bhavati /
kṣitāyuredhi, kṣīṇāyuredhi /
dainye - kṣitakaḥ, kṣīṇakaḥ /
kṣito 'yaṃ tapasvī, kṣīṇo 'yaṃ tapasvī //


____________________________________________________________________


sya-sic-sīyuṭ-tāsiṣu bhāva-karmaṇor upadeśe 'j-jhana-graha-dṛśāṃ vā ciṇvad-iṭ ca || PS_6,4.62 ||


_____START JKv_6,4.62:

sva sic sīyuṭ tāsi ity eteṣu bhāvakarmaviṣayeṣu parata upadeśe ajantānām aṅgānāṃ han graḥ dṛś ity eteṣāṃ ca ciṇvat kāryaṃ bhavati vā /
yadā ciṇvat tadā iḍāgamo bhavati /
kasya ? syasicsīyuṭtāsīnām eva iti veditavyam /
te hi prakṛtāḥ /
aṅgasya tu lakṣyavirodhāt na kriyate /
kāni punar asya yogasya prayojanāni ? ciṇvadvṛddhir yuk ca hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ vā ciṇīti /
iṭ ca asiddhas tena me lupyate ṇirnityaś ca ayaṃ valnimitto vighātī //


[#746]
ajantānāṃ tāvat - cāyiṣyate, ceṣyate /
acāyiṣyata, aceṣyata /
dāyiṣyate, dāsyate /
adāyiṣyata, adāsyata /
śāmiṣyate, śamiśyate, śamayisyate /
aśāmiṣyata, aśamiṣyata aśamayiṣyata /
han - ghāniṣyate, haniṣyate /
aghāniṣyata, ahaniṣyata /
graḥ - grāhiṣyate, grahīṣyate /
agrāhiṣyata, agrahīṣyata /
graho 'liṭi dīrghaḥ (*7,2.37) iti prakṛtasya iṭo dīrghatvam /
dṛś - darśiṣyate, drakṣyate /
adarśiṣyata, adrakṣyata /
sici ajantānām - acāyiṣātām, aceṣātām /
adāyiṣātām, adiṣātām /
aśāmiṣātam, aśamiṣātam, aśamayiṣātām /
han - aghāniṣātām, avadhiṣātām, ahasātām /
graḥ - agrāhiṣātām, agrahīṣātām /
dṛś - adarśiṣātām, adṛkṣātām /
sīyuṭi ajantānām - cāyiṣīṣta, ceṣīṣṭa /
dāyiṣīṣṭa, dāsīṣṭa /
śāmiṣīṣṭa, śamiṣīṣṭa, śamayiṣīṣṭa /
han - ghāniṣīṣṭa, vadhiṣīṣṭa /
graḥ - grāhiṣīṣṭa, grahīṣīṣṭa /
dṛś - darśiṣīṣṭa, dṛkṣīṣṭa /
tāsāvajantānām - cāyitā, cetā /
dāyitā, dātā /
śāmitā, śamitā, śamayita /
han - ghānitā, hantā /
graḥ - grāhitā, grahītā /
dṛś - darśitā, draṣṭā /
syasicsīyuṭtāsiṣu iti kim ? cetavyam /
dātavyam /
bhāvakarmaṇoḥ iti kim ? ceṣyati /
dāsyati /
upadeśe iti kim ? kāriṣyate iti guṇe kṛte raparatve ca na prāpnoti, upadeśagrahaṇād bhavati /
ajjhanagrahadṛśām iti kim ? paṭhiṣyate /
aṅgādhikāravihitaṃ kāryam iha atidiśyate, tena haniṇiṅāmādeśā na bhavanti /
haniṣyate, ghāniṣyate /
eṣyate, āyiṣyate /
adhyeṣyate, adhyāyiṣyate /
hano vadha liṅi (*2,4.42), luṅi ca (*2,4.43), iṇo gā luṅi (*2,4.45), vibhāṣā luṅlṛṅoḥ (*2,4.50) ity ete vidhayo na bhavanti //


____________________________________________________________________


dīṅo yuḍaci kṅiti || PS_6,4.63 ||


_____START JKv_6,4.63:

dīṅo yuḍāgamo bhavati ajādau kṅiti pratyaye parataḥ /
upadidīye, upadidīyāte, upadidīyire /
dīṅaḥ iti pañcamīnirdeśād ajāder yuḍāgamo bhavati /
vidhānasāmarthyāc ca er aneka-aco 'saṃyogapūrvasya (*6,4.82) iti yaṇādeśe kartavye tasya siddhatvaṃ na bhavati /
aci iti kim ? upadedīyate /
kṅiti iti kim ? upadānam //


____________________________________________________________________


āto lopa iṭi ca || PS_6,4.64 ||


_____START JKv_6,4.64:

iṭy ajādāv ārdhadhātuke kṅiti ca ākārāntasya aṅgasya lopo bhavati /
iṭi - papitha /
tasthitha /
kiti - papatuḥ /
papuḥ /
tasthatuḥ /
tasthuḥ /
godaḥ /
kambaladaḥ /
ṅiti - pradā /
pradhā /
ārdhadhātuke ity eva, yānti /
vānti /
vyatyare /
vyatyale /
rāter lāteś ca laṅi iṭi rūpam /
aci ity eva, glāyate /
dāsīya //


____________________________________________________________________


[#747]

īdyati || PS_6,4.65 ||


_____START JKv_6,4.65:

īkāraḥ ādeśo bhavati ākārantasya aṅgasya yati parataḥ /
deyam /
dheyam /
heyam /
steyam //


____________________________________________________________________


ghu-mā-sthā-gā-pā-jahāti-sā hali || PS_6,4.66 ||


_____START JKv_6,4.66:

ghusañjñākānām aṅgānāṃ, mā sthā gā pā jahāti sā ity eteṣāṃ halādau kṅiti pratyaye parataḥ īkārādeśo bhavati /
dīyate /
dhīyate /
dedīyate /
dedhīyate /
mīyate /
memīyate /
sthīyate /
teṣṭḥīyate /
gīyate /
jegīyate /
adhyagīṣṭa, adhyagīṣātām, adhyagīṣata /
pīyate /
pepīyate /
pāter iha grahaṇaṃ na asti, lugvikaraṇatvāt /
pāyate ity eva tasya bhavati /
hīyate /
jehīyate /
jahāter iha nirdeśāt jihāter grahaṇaṃ na bhavati /
hāyate /
ṣo 'ntakarmaṇi /
avasīyate /
avasesīyate /
hali iti kim ? dadatuḥ /
daduḥ /
āto lopāddhi paratvād ītvam syāt /
etad eva halgrahaṇaṃ jñāpakam asmin prakaraṇe vipratiṣedhena asiddhatvaṃ bhavati /
kṅiti ity eva, dātā /
dhātā //


____________________________________________________________________


er liṅi || PS_6,4.67 ||


_____START JKv_6,4.67:

ghumāsthāgāpājahātisāmaṅgānāṃ liṅi parataḥ ekārādeśo bhavati /
deyāt /
dheyā /
meyāt /
stheyāt /
geyāt /
peyāt /
heyāt /
avaseyāt /
kṅiti ity eva, dāsīṣṭa /
dhāsīṣṭa //


____________________________________________________________________


vā 'nyasya saṃyoga-ādeḥ || PS_6,4.68 ||


_____START JKv_6,4.68:

ghvādibhyaḥ anyasya saṃyogāder ākārāntasya vā ekārādeśo bhavati liṅi parataḥ /
gleyāt, glāyāt /
mleyāt, mlāyāt /
anyasya iti kim ? stheyāt /
saṃyogādeḥ iti kim ? yāyāt /
kṅiti ity eva, glāsiṣṭa /
aṅgasya ity eva, nirvāyāt //


____________________________________________________________________


na lyapi || PS_6,4.69 ||


_____START JKv_6,4.69:

lyapi pratyaye parataḥ ghumāsthāgāpājahātisāṃ yaduktaṃ tanna /
pradāya /
pradhāya /
pramāya /
prasthāya /
pragāya /
prapāya /
prahāya /
avasāya //


____________________________________________________________________


mayater id-anyatarasyām || PS_6,4.70 ||


_____START JKv_6,4.70:

mayater ikārādeśo vā bhavati lyapi parataḥ /
apamitya, apamāya //


____________________________________________________________________


[#748]

luṅ-laṅ-lṛṅ-kṣv aḍ-udāttaḥ || PS_6,4.71 ||


_____START JKv_6,4.71:

luṅ laṅ lṛṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, udāttaś ca sa bhavati /
luṅ - akārṣīt /
ahārṣīt /
laṅ - akarot /
aharat /
lṛṅ - akariṣyat /
ahariṣyat //


____________________________________________________________________


āḍ aj-ādīnām || PS_6,4.72 ||


_____START JKv_6,4.72:

āḍāgamo bhavati ajādīnāṃ luṅ-laṅ-lṛṅ-kṣu parataḥ, udāttaś ca sa bhavati /
aikṣiṣṭa /
aihiṣṭa /
aubjīt /
aumbhīt /
laṅ - aikṣata /
aihata /
aubjat /
aumbhat /
lṛṅ - aikṣiṣyata /
aihiṣyata /
aubjiṣyat /
aumbhiṣyat /
iha aijyata, aupyata, auhyata iti laṅi kṛte lāvasthāyām aḍāgamād antaraṅgatvāl lādeśaḥ kriyate, tatra kṛte vikaraṇo nityatvād aḍāgamaṃ bādhate /
śabdāntaraprāpter aḍāgamasya anityatvam, kṛte hi vikaraṇāntasya aṅgasya tena bhavitavyam, akṛte tu dhātumātrasya śabdāntarasya prāpnuvan vidhiranityo bhavati /
nanu śabdāntarād iti vikaraṇo 'nityaḥ ? vikaraṇe kṛte samprasāraṇam aḍāgamān nityatvād eva bhavati, samprasāraṇe ca kṛte 'jādyaṅgaṃ jātam iti āḍajādīnām ity āḍāgamaḥ //


____________________________________________________________________


chandasy api dṛśyate || PS_6,4.73 ||


_____START JKv_6,4.73:

chandasi viṣaye āḍāgamo dṛśyate /
yatra hi vihitaḥ tato 'nyatra api dṛśyate /
āṅajādīnām (*6,4.72) ity uktam, anajādīnām api dṛśyate /
suruco vena āvaḥ /
ānak /
āyunak /
āvaḥ iti vṛño luṅi mantre ghasahvara iti lerluki kṛte ca bhavati /
tathā ānak iti naśeḥ /
āyunak iti yujer laṅi //


____________________________________________________________________


na māṅyoge || PS_6,4.74 ||


_____START JKv_6,4.74:

māṅyoge luṅlaṅlṛṅkṣu yad uktaṃ tan na bhavati /
mā bhavān kārṣīt /
mā bhavān hārṣīt /
mā sma karot /
mā sma harat /
mā bhavānīhiṣṭa /
mā bhavānīkṣiṣṭa /
mā sma bhavānīhata /
mā sma bhavānīkṣata //


____________________________________________________________________


bahulaṃ chandasy amāṅyoge 'pi || PS_6,4.75 ||


_____START JKv_6,4.75:

chandasi viṣaye māṅyoge 'pi bahulam aḍāṭau bhavataḥ, amāṅyoge 'pi na bhavataḥ /
amāṅyoge tāvat - janiṣṭhā ugraḥ /
kāmamūnayīḥ /
kāmamardayīt /
māṅyoge 'pi bhavataḥ - mā vaḥ kṣetre parabījānyavāpsuḥ /
mā abhitthāḥ /
mā āvaḥ //


____________________________________________________________________


[#749]

irayo re || PS_6,4.76 ||


_____START JKv_6,4.76:

ire ity etasya chadasi viṣaye bahulaṃ re ity ayam ādeśo bhavati /
garbhaṃ prathamaṃ dadhra āpaḥ /
yā 'sya paridadhre /
dhāño rebhāvasya asiddhatvād āto lopo bhavati /
na ca bhavati /
paramāyā dhiyo 'gnikarmāṇi cakrire /
atra reśabdasya seṭoṃ dhātūnāmiṭi kṛte punā rebhāvaḥ kriyate, tadartham irayoḥ ity ayaṃ dvivacananirdeśaḥ //


____________________________________________________________________


aci śnu-dhātu-bhruvāṃ y-vor iyaṅ-uvaṅau || PS_6,4.77 ||


_____START JKv_6,4.77:

śnupratyayāntasya aṅgasya dhātoḥ ivarṇa-uvarṇāntasya bhru ity etasya iyaṅ uvaṅ ity etāv ādeśau bhavato 'jādau pratyaye parataḥ /
āpnuvanti /
rādhnuvanti /
śaknuvanti /
dhātoḥ - cikṣiyatuḥ /
cikṣiyuḥ /
luluvatuḥ /
luluvuḥ /
niyau /
niyaḥ /
luvau /
luvaḥ /
bhruvau /
bhruvaḥ /
aci iti kim ? āpnuyāt /
śaknuyāt /
sādhnuyāt /
śnudhātubhruvām iti kim ? lakṣmyau /
vadhvai /
yvoḥ iti kim ? cakratuḥ /
cakruḥ /
iyaṅuvaṅbhyāṃ guṇavṛddhī bhavato vipratiṣedhena /
cayanam /
cāyakaḥ /
lavanam /
lāvakaḥ /
iyaṅuvaṅprakaraṇe tanvādīnāṃ chandasi bahulam upasaṅkhyānaṃ kartavyam /
tanvaṃ puṣema /
tanuvaṃ puṣema /
viṣvaṃ puṣema /
viṣuvaṃ puṣema /
svargo lokaḥ /
suvargo lokaḥ /
tryambakaṃ yajāmahe /
triyambakaṃ yajāmahe //


____________________________________________________________________


abhyāsasya asavarṇe || PS_6,4.78 ||


_____START JKv_6,4.78:

abhyāsasya ivarṇovarṇāntasya avasarṇe 'ci parataḥ iyaṅ uvaṅ ity etāv ādeśau bhavataḥ /
iyeṣa /
uvoṣa /
iyarti /
asavarṇe iti kim ? īṣatuḥ /
īṣuḥ /
ūṣatuḥ /
ūṣuḥ /
aci ity eva, iyāja /
uvāpa //


____________________________________________________________________


striyāḥ || PS_6,4.79 ||


_____START JKv_6,4.79:

strī ity etasya ajādau pratyaye parataḥ iyaṅ ādeśo bhavati /
strī, striyau, striyaḥ /
strīṇām ity atra paratvānuḍāgamaḥ /
pṛthagyogakaraṇam uttarārtham //

____________________________________________________________________


vā 'ṃśasoḥ || PS_6,4.80 ||


_____START JKv_6,4.80:
ami śasi parataḥ striyāṃ vā iyaṅ ādeśo bhavati /
strīṃ paśya, striyaṃ paśya /
strīḥ paśya, striyaḥ paśya //


____________________________________________________________________


[#750]

iṇo yaṇ || PS_6,4.81 ||


_____START JKv_6,4.81:

iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ /
yanti /
yantu /
āyan /
iyaṅādeśāpavado 'yam /
madhye 'pavadāḥ pūrvān vidhīn bādhante iti guṇavṛddhibhyāṃ paratvādayaṃ bādhyate /
ayanam /
āyakaḥ //


____________________________________________________________________


er anekāco 'samyogapūrvasya || PS_6,4.82 ||


_____START JKv_6,4.82:

dhātoḥ iti vartate, tena saṃyogo viśeṣyate /
dhātor avayavaḥ saṃyogaḥ pūrvo yasmād ivarṇāna bhavati asāvasaṃyogapūrvaḥ, tadantasya aṅgasya anekāco 'ci parato yaṇādeśo bhavati /
ninyatuḥ /
ninyuḥ /
unnyau /
unnyaḥ /
grāmaṇyau /
grāmaṇyaḥ /
eḥ iti kim ? asaṃyogapūrvagrahaṇam ivarṇaviśeṣaṇaṃ yathā syāt, aṅgaviśeṣaṇaṃ mā bhūt iti /
luluvatuḥ, luluvuḥ ity etat tu oḥ supi (*6,4.83) iti niyamādapi sidhyati /
anekācaḥ iti kim ? niyau /
niyaḥ /
asaṃyogapūrvasya iti kim ? yavakriyau /
yavakriyaḥ /
dhātunā saṃyogaviśeṣaṇam kim ? iha api syād unnyau, unnyaḥ iti /
gatikārakābhyām anyapūrvasya neṣyate, paramaniyau, paramaniyaḥ iti //


____________________________________________________________________

oḥ supi || PS_6,4.83 ||


_____START JKv_6,4.83:

dhātv avayavaḥ saṃyogaḥ pūrvo yasmād uvarṇān na bhavati, tadantasya aṅgasya anekācaḥ ajādau supi parato yaṇādeśo bhavati /
khalapvau /
khalapvaḥ /
śatasvau /
śatasvaḥ /
sakṛllvau /
sakṛllvaḥ /
supi iti kim ? luluvatuḥ /
luluvuḥ /
anekācaḥ ity eva, luvau /
luvaḥ /
asaṃyogapūrvasya ity eva, kaṭapruvau /
kaṭapruvaḥ /
gatikārakābhyām anyapūrvasya na+iṣyate, paramaluvau /
paramaluvaḥ //


____________________________________________________________________


varṣābhvaś ca || PS_6,4.84 ||


_____START JKv_6,4.84:

varṣābhū ity etasya ajādau supi parato yaṇādeśo bhavati /
varṣābhvau /
varṣābhvaḥ /
punarbhvaśceti vaktavyam /
punarbhvau /
punarbhavaḥ /
kārāpūrvasyāpīṣyate /
kārābhvau /
kārābhvaḥ //


____________________________________________________________________


na bhūsudhiyoḥ || PS_6,4.85 ||


_____START JKv_6,4.85:

bhū sudhī ity etayor yaṇādeśo na bhavati /
pratibhuvau /
pratibhuvaḥ /
sudhiyau /
sudhiyaḥ //


____________________________________________________________________


chandasy ubhayathā || PS_6,4.86 ||

_____START JKv_6,4.86:

chandasi viṣaye bhū sudhi ity etayoḥ ubhayathā dṛśyate /
vaneṣu citra vibhvam viśe /
vibhuvaṃ viśe /
sudhyo havyamagne /
sudhiyo havyamagne //


____________________________________________________________________


[#751]

huśnuvoḥ sārvadhātuke || PS_6,4.87 ||


_____START JKv_6,4.87:

hu ity etasya aṅgasya śnupratyayāntasya anekācaḥ asaṃyogapūrvasya ajādau sārvadhātuke parato yaṇādeśo bhavati /
juhvati /
juhvatu /
juhvat /
sunvanti /
sunvantu /
asunvan /
huśnuvoḥ iti kim ? yoyuvati /
roruvati /
idam eva huśnugrahaṇaṃ jñāpakaṃ bhāṣāyām api yaṅlugasti iti /
chandasi chandasy ubhayathā (*6,4.86) ity ārdhadhātukatvād eva yaṇādeśasya aprasaṅgaḥ /
naca yaṅlugantādayat pratyudāharaṇam uvarṇāntam anekāc asaṃyogapūrvaṃ sārvadhātuke vidyate /
sārvadhātuke iti kim ? juhuvatuḥ /
juhuvuḥ /
asaṃyogapūrvasya ity eva, āpnuvanti /
rādhnuvanti //


____________________________________________________________________


bhuvo vug luṅliṭoḥ || PS_6,4.88 ||


_____START JKv_6,4.88:

bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ /
abhūvan /
abhūvam liṭ - babhūva, babhūvatuḥ, babhavuḥ //


____________________________________________________________________


ūd upadhāyā gohaḥ || PS_6,4.89 ||


_____START JKv_6,4.89:

goho 'ṅgasya upadhāyā ūkārādeśo bhavati ajādau pratyaye parataḥ /
nigūhati /
nigūhakaḥ /
sādhunigūhī /
nigūhaṃnigūham /
nigūhanti /
gūho vartate /
upadhāyāḥ iti kim ? alaḥ antyasya mā bhūt /
gohaḥ iti vikṛtagrahaṇaṃ viṣayārtham /
yatra asya+etad rūpaṃ tatra+eva yathā syāt /
iha mā bhūt, nijuguhatuḥ /
nijuguhuḥ /
ayādeśapratiṣedhārthaṃ ca kecid icchanti /
nigūhya gataḥ ity ūtvasya asiddhatvād lyapi laghupūrvād iti ṇerayādeśaḥ syāt /
vyāśrayatvād eva asiddhatvam atra na asti, ṇāvūtvaṃ, ṇyantasya ca lyapyayādeśa iti /
aci ity eva, nigoḍhā /
nigoḍhum //

____________________________________________________________________


doṣo ṇau || PS_6,4.90 ||


_____START JKv_6,4.90:

doṣaḥ upadhāyā ūkāraḥ ādeśo bhavati ṇau parataḥ /
dūṣayati, duṣayataḥ, dūṣayanti /
vikṛtagrahaṇam prakramābhedārtham /
pūrvatra hi gohaḥ ity uktam /
ṇau iti kim ? doṣo vartate //


____________________________________________________________________


vā cittavirāge || PS_6,4.91 ||


_____START JKv_6,4.91:

cittavikarārthe doṣa upadhāyā vā ūkārādeśo bhavati ṇau parataḥ /
cittaṃ dūṣayati, cittaṃ doṣayati /
prajñāṃ dūṣayati, prajñāṃ doṣayati //


____________________________________________________________________


[#752]

mitāṃ hrasvaḥ || PS_6,4.92 ||


_____START JKv_6,4.92:
mito dhātavaḥ ghaṭādayo mitaḥ ity evam ādayo ye pratipāditāḥ, teṣām upadhāyā hrasvo bhavati ṇau parataḥ /
ghaṭayati /
vyathayati /
janayati /
rajayati /
śamayati /
jñapayati /
kecid atra vā ity anuvartayanti /
sā ca vyavasthitavibhāṣā /
tena utkrāmayati, saṅkrāmayati ity evam ādi siddhaṃ bhavati //


____________________________________________________________________


ciṇ-ṇamulor dīrgho 'nyatarasyām || PS_6,4.93 ||


_____START JKv_6,4.93:

ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatarasyāṃ /
aśami, aśāmi /
atami, atāmi /
śamaṃśamam, śāmaṃśāmam /
tamantamam, tāmantāmam /
dīrghagrahaṇaṃ kiṃ, na hrasvavikalpa eva vidhīyate ? na+evaṃ śakyam, śamayantaṃ prayuṅkte iti dvitīye ṇici hrasvavikalpo na syāt /
ṇilopasya sthānivadbhāvād dīrghavidhau tvajādeśo na sthānivat /
śayamantaṃ prayuktavān /
aśami, aśāmi /
śamaṃśamam, śāmaṃśāmam /
śaṃśamayateḥ - aśaṃśami, aśaṃśāmi /
śaṃśamaṃśaṃśamam, śaṃśāmaṃśaṃśāmam /
yo 'sau ṇau ṇirlupyate, yaś ca yaṅkāraḥ, tayor dirghavidhau ādeśo na sthānivad bhavati iti asthānivadbhāvāt dīrghaḥ siddho bhavati /
hrasvavikalpe tu vidhīyamāne sthānivadbhāvaḥ syāt /
ṇiṇyante yaṅṇyante tv asiddhireva /
vyāśrayatvād asiddhatvam api na asti /
ṇau hi ṇiyaṅor lopaḥ, ciṇṇamulpare ṇāvaṅgasya dīrghatvam //

____________________________________________________________________


khaci hrasvaḥ || PS_6,4.94 ||


_____START JKv_6,4.94:

khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ /
dviṣantapaḥ /
parantapaḥ /
puraṃdaraḥ //


____________________________________________________________________


hlādo niṣṭhāyām || PS_6,4.95 ||


_____START JKv_6,4.95:

hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ /
prahlannaḥ /
prahlannavān /
niṣṭhāyām iti kim ? prahlādayati /
hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā stāt, prahlattiḥ iti //


____________________________________________________________________


chāder ghe 'dvy-upasargasya || PS_6,4.96 ||


_____START JKv_6,4.96:

chāder aṅgasya advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati /
uraśchadaḥ pracchadaḥ /
dantacchadaḥ /
ṇilopasya asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyād atra na bhavati iti hrasvabhāvinī upadhā bhavati /
advyupasargasya iti kim ? samupacchādaḥ /
adviprabhṛtyupasargasya iti vaktavyam /
samupāticchādaḥ /
uttarā hi saṅkhyā pūrvasaṅkhyākṛtaṃ vyapadeśam nivartayati, nahi triputro dviputraḥ iti vyapadiśyate //


____________________________________________________________________


[#753]

is-man-tran-kviṣu ca || PS_6,4.97 ||


_____START JKv_6,4.97:

is man tran kvi ity eteṣu parataḥ chādeḥ upadhāyāḥ hrasvo bhavati /
chadiḥ /
chadma /
chanttram /
dhāmacchat /
upacchat //


____________________________________________________________________


gama-hana-jana-khana-ghasāṃ lopaḥ kṅity anaṅi || PS_6,4.98 ||


_____START JKv_6,4.98:

gama hana jana khā ghasa ity eteṣām aṅgānām upadhāyā lopo bhavaty ajādau pratyaye kṅiti anaṅi parataḥ /
jagmatuḥ /
jagmuḥ /
jaghnatuḥ /
jaghnuḥ /
jajñe, jajñāte, jajñire /
cakhnatuḥ /
cakhnuḥ /
jakṣatuḥ /
jakṣuḥ /
akṣan pitaro 'momadanta pitaraḥ /
kṅiti iti kim ? gamanam /
hananam /
anaṅi iti kim ? agamat /
aghasat /
aci ity eva, gamyate /
hanyate //


____________________________________________________________________


tani-patyoś chandasi || PS_6,4.99 ||


_____START JKv_6,4.99:

tani pati ity etayoḥ chandasi viṣaye upadhāyā lopo bhavati ajādau kṅiti pratyaye parataḥ /
vitatnire kavayaḥ /
śakunā iva paptima /
chandasi iti kim ? vitenire /
petima //


____________________________________________________________________


ghasi-bhasor hali ca || PS_6,4.100 ||


_____START JKv_6,4.100:
ghasi bhasa ity etayoḥ chandasi upadhāyā lopo bhavati lahādau ajādau ca kgiti pratyaye parataḥ /
sagdhiś ca me sapītiś ca me /
babdhām te harī dhānāḥ /
sagdhiḥ iti adeḥ ktini bahulaṃ chandasi iti ghaslādeśe upadhāyāḥ lope ca kṛte jhalo jhali (*8,2.26) iti sakāralopaḥ /
dhatvaṃ takārasya, jaśtvaṃ ghakārasya /
tataḥ samānā gdhiḥ sagdhiḥ iti samāse kṛte samānasya sabhāvaḥ /
babdhām iti bhaser loṭi tāmi ślau dvirvacane kṛte upadhālopasalopadhatvajaśtvāni kartavyāni /
dvirvacanāt paratvān nityatvāc ca upadhālopaḥ prāpnoti, chāndasatvāt sa tathā na kriyate /
ajādau - bapsati /
kṅiti ity eva, aṃśūn babhasti //


____________________________________________________________________


hu-jhalbhyo her dhiḥ || PS_6,4.101 ||


_____START JKv_6,4.101:

hu ity etasmād jhalantebhyas ca+uttarasya halādeḥ heḥ sthāne dhirādeśo bhavati /
juhudhi /
jhalantebhyaḥ - bhindhi /
chindhi /
hujhalbhyaḥ iti kim ? krīṇīhi /
prīṇīhi /
heḥ iti kim ? juhutām /
hali ity eva, rudihi /
svapihi /
iha juhutāt, bhintāt tvam iti paratvāt tātaṅi kṛte sakṛdgatau vipratiṣedhena yad badhitaṃ tad bādhitam eva iti punaḥ dhibhāvo na bhavati /
bhindhaki, chindhaki ity atra paratvād dhibhāve kṛte punaḥ prasaṅgavijñānād akac kriyate //


____________________________________________________________________


[#754]

śru-śṛṇu-pṝ-kṛ-vṛbhyaś chandasi || PS_6,4.102 ||


_____START JKv_6,4.102:

śru śṛṇu pṝ kṛ vṛ ity etebhya uttarasya heḥ dhirādeśo havati chandasi viṣaye /
śrudhī havamindra /
śṛṇudhī giraḥ /
pūrdhi /
uru ṇaskṛdhi /
apā vṛdhi /
śṛṇudhi ity atra dhibhāvavidhānasāmārthyād utaś ca pratyayāt iti herluk na bhavati /
anyeṣām api dṛśyate iti dīrghatvam /
ato 'nyatra vyatyayo bahulam iti śap, tasya bahulaṃ chandasi iti luk //


____________________________________________________________________


aṅitaś ca || PS_6,4.103 ||


_____START JKv_6,4.103:

aṅitaś ca herdhirādeśo bhavati /
vā chandasi iti pitvenāsya aṅittvam /
somaṃ rārandḥ /
asamabhyaṃ taddharyaśva prayandhi /
yuyodhyasmajjuhurāṇamenaḥ /
aṅitaḥ iti kim ? hvayaṃ prīṇīhi /
rārandhi iti ramervyatyayena parasmaipadam , śapaḥ ślu, abhyāsadīrghatvaṃ chāndasatvāt /
malopābhāvas tu aṅittvād eva /
prayandhi iti yameḥ śapo luk /
yuyodhi iti yauteḥ śapaḥ śluḥ //


____________________________________________________________________

ciṇo luk || PS_6,4.104 ||


_____START JKv_6,4.104:

ciṇa uttarasya pratyayasya lug bhavati /
akāri /
ahāri /
alāvi /
apāci /
akāritarām, ahāritamām ity atra talopasya asiddhatvāt taraptamapor na lug bhavati /
ciṇo luk ity etad viṣayabhedād bhidyate //


____________________________________________________________________


ato heḥ || PS_6,4.105 ||


_____START JKv_6,4.105:

akārāntād aṅgād uttarasya heḥ lug bhavati /
paca /
paṭha /
gaccha /
dhāba /
ataḥ iti kim ? yuhi /
ruhi /
taparakaraṇaṃ kim ? lunīhi /
punīhi /
ītvasya asiddhatvād akāra eva bhavati //


____________________________________________________________________


utaś ca pratyayād asaṃyogapūrvāt || PS_6,4.106 ||

_____START JKv_6,4.106:

ukāro yo 'saṃyogapūrvaḥ tadantāt pratyayād uttarasya herluk bhavati /
cinu /
sunu /
kuru /
utaḥ iti kim ? lunīhi /
punīhi /
pratyayāt iti kim ? yuhi /
ruhi /
asaṃyogapūrvāt iti kim ? prāpnuhi /
rādhnuhi /
takṣṇuhi /
utaś ca pratyayāc chandovāvacanam /
utaś ca pratyayādityatra chandasi vā iti vaktavyam /
ātanuhi yātudhānān /
dhinuhi yajñapatim /
tena mā bhaginaṃ kṛṇu //


____________________________________________________________________


[#755]

lopaś ca asya anyatarasyāṃ ṃvoḥ || PS_6,4.107 ||


_____START JKv_6,4.107:

yo 'yam ukāro 'saṃyogapūrvaḥ tadantasya pratyayasya anyatarasyāṃ lopo bhavati vakāram akārādau pratyaye parataḥ /
sunvaḥ, sunuvaḥ /
sunmaḥ, sunumaḥ /
tanvaḥ, tanuvaḥ /
tanmaḥ, anumaḥ /
pratyayasya ity eva, yuvaḥ /
yumaḥ /
asaṃyogapūrvasya ity eva, śaknuvaḥ /
śaknumaḥ /
luk iti vartamāne lopagrahaṇam antyalopārtham //


____________________________________________________________________


nityaṃ karoteḥ || PS_6,4.108 ||


_____START JKv_6,4.108:

karoteḥ uttarasya ukārapratyayasya vakāramakārādau pratyaye parataḥ nityaṃ lopo bhavati /
kurvaḥ /
kurmaḥ /
ukāralopasya dīrghavidhau asthānivadbhāvād hali ca (*8,2.77) iti dīrghatvaṃ prāptam, na bhakurchurām (*8,2.71) iti pratiṣidhyate //


____________________________________________________________________


ye ca || PS_6,4.109 ||


_____START JKv_6,4.109:

yakārādauca pratyaye parataḥ karoteḥ uttarasya ukārapratyayasya nityaṃ lopo bhavati /
kuryāt, kuryātām, kuryuḥ //


____________________________________________________________________


ata ut sārvadhātuke || PS_6,4.110 ||


_____START JKv_6,4.110:
ukārapratyayāntasya karoteḥ akārasya sthāne ukāraḥ ādeśo bhavati sārvadhātuke kṅiti parataḥ /
kurutaḥ /
kurvanti /
sārvadhātukagrahaṇaṃ kim ? bhūtapūrve 'pi sārvadhātuke yathā syāt, kuru /
taparakaraṇaṃ laghūpadhasya guṇanivṛttyartham /
kṅiti ity eva, karoti /
karoṣi /
karomi //


____________________________________________________________________


śnasorallopaḥ || PS_6,4.111 ||


_____START JKv_6,4.111:

śnasya asteś ca akārasya lopo bhavati sārvadhātuke kṅiti parataḥ /
rundhaḥ /
rundhanti /
bhintaḥ /
bhindanti /
asteḥ - staḥ /
santi /
kṅiti ity eva - bhinatti /
asti /
śnasoḥ iti ākārasya pararūpatvaṃ śakandhvādisu draṣṭavyam //


____________________________________________________________________


śnā-abhyas tayor ātaḥ || PS_6,4.112 ||


_____START JKv_6,4.112:

śnā ity etasya abhyastānāṃ ca aṅgānām ākārasya lopo bhavati sārvadhātuke kṅiti parataḥ /
lunate /
lunatām /
alunata /
abhyastānām - mimate /
mimatām /
amimata /
saṃjihate /
saṃjihatām /
samajihata /
śnābhyas tayoḥ iti kim ? yānti /
vānti /
ātaḥ iti kim ? bibhrati /
kṅiti ity eva, alunāt /
ajahāt /
ādgrahaṇaṃ spaṣṭārtham //


____________________________________________________________________


[#756]

ī halyadhoḥ || PS_6,4.113 ||


_____START JKv_6,4.113:

śnāntānām aṅgānām abhyastānāṃ ca ghuvarjitānām ātaḥ īkārādeśo bhavati halādau sārvadhātuke kṅiti parataḥ /
lunītaḥ /
punītaḥ /
lunīthaḥ /
punīthaḥ /
lunīte /
punīte /
abhyastānām - mimīte /
mimīṣe /
mimīdhve /
saṃjihīte /
saṃjihīṣe /
saṃjihīdhve /
hali iti kim ? lunanti /
mimate /
aghoḥ iti kim ? dattaḥ /
dhattaḥ /
kṅiti ity eva, lunāti /
jahāti //


____________________________________________________________________


id daridrasya || PS_6,4.114 ||


_____START JKv_6,4.114:

daridrāteḥ halādau sārvadhātuke kṅiti parataḥ ikarādeśo bhavati /
daridritaḥ daridrithaḥ /
daridrivaḥ /
daridrimaḥ /
hali ity eva, daridrati /
kṅiti ity eva, daridrāti /
daridrāter ārdhadhātuke lopo vaktavyaḥ /
siddhaś ca pratyayavidhau bhavati iti vaktavyam /
daridrāti iti daridraḥ /
ākārāntalakṣaṇo ṇapratyayo na bhavati, pacāditvādajeva bhavati /
na daridrāyake lopo daridrāṇe ca neṣyate /
didaridrāsatītyeke didaridriṣatīti vā //
adyatanyāṃ veti vaktavyam /
adaridrīt, adaridrāsīt /
daridrasya iti nirdeśe chāndasaṃ hrasvatvam draṣtavyam //


____________________________________________________________________

bhiyo 'nyatarasyam || PS_6,4.115 ||


_____START JKv_6,4.115:

bhī ity etasya aṅgasya anyatarasyām ikārādeśo bhavati halādau kṅiti sārvadhātuke parataḥ /
bibhitaḥ, bibhītaḥ /
bibhithaḥ, bibhīthaḥ /
bibhivaḥ, bibhīvaḥ /
bibhimaḥ, bibhīmaḥ /
halādau ity eva, vibhyati /
kṅiti ity eva, bibheti /
sārvadhātuke ity eva, bhīyate //


____________________________________________________________________


jahāteś ca || PS_6,4.116 ||


_____START JKv_6,4.116:

jahāteś ca ikārādeśo bhavati anyatarasyāṃ halādau kṅiti sārvadhātuke parataḥ /
jahitaḥ, jahītaḥ /
jahithaḥ, jahīthaḥ /
halādau ity eva, jahati /
kṅiti ity eva, jahāti /
sārvadhātuke ity eva, hīyate /
jehīyate /
pṛthgyogakaraṇam uttarartham //


____________________________________________________________________


[#757]
ā ca hau || PS_6,4.117 ||


_____START JKv_6,4.117:

jahāter ākāraś ca antādeśo bhavati ikāraś ca anyatarasyāṃ hau parataḥ /
jahāhi, jahihi, jahīhi //


____________________________________________________________________


lopo yi || PS_6,4.118 ||


_____START JKv_6,4.118:

lopo bhavati jahāteḥ yakārādau kṅiti sārvadhātuke parataḥ /

[#756]

jahyāt, jahyātām, jahyuḥ //


____________________________________________________________________


[#757]

ghv-asor ed-dhāv abhyāsalopaś ca || PS_6,4.119 ||


_____START JKv_6,4.119:

ghusañjñākānām aṅgānām asteś ca ekārādeśo bhavati hau parataḥ abhyāsalopaś ca /
dehi /
dhehi /
asteḥ - śna-sor al-lopaḥ (*6,4.111) /
ity akāralopaḥ, edhi /
śidayam lopaḥ, tena sarvasyābhyāsasya bhavati //


____________________________________________________________________


ata ekahalmadhye 'nādeśāder liṭi || PS_6,4.120 ||


_____START JKv_6,4.120:

liṭi parata ādeśaḥ ādir yasya aṅgasya na asti tasya ekahalmadhye asahāyayor halor madhye yo 'kāras tasya ekārādeśo bhavati, abhyāsalopaḥ ca liṭi kṅiti parataḥ /
reṇatuḥ /
reṇuḥ /
yematuḥ /
yemuḥ /
pecatuḥ /
pecuḥ /
dematuḥ /
demuḥ /
ataḥ iti kim ? didivatuḥ /
didivuḥ /
taparakaraṇaṃ kim ? rarāse, rarāsāte, rarāsire /
ekahalmadhye iti kim ? śaśramatuḥ /
śaśramuḥ /
tatsaratuḥ /
tatsaruḥ /
anādeśādeḥ iti kim ? cakaṇatuḥ /
cakaṇuḥ /
jagaṇatuḥ /
jagaṇuḥ /
babhaṇatuḥ /
babhaṇuḥ /
liṭaḥ ādeśaviśeṣaṇaṃ kim ? iha api yathā syāt, nematuḥ /
nemuḥ /
sehe, sehāte, sehire /
anaimittike natvasatve, tadādir liṭi ādeśādirna bhavati /
iha abhyāsajaśtvacartvayor asiddhatvaṃ nāsti, tena tadādir apy ādeśādir bhavati /
tathā ca phalibhajoretvaṃ vidhīyate /
rūpābhede cādeśādir na aśrīyate iti śasidadyoḥ pratiṣedhavacanaṃ jñāpakam /
anyathā hi pecatuḥ, pecuḥ, dematuḥ, demuḥ ity evam ādīnām api prakṛtijaścarādīnām etvaṃ na syāt /
kṅiti ity eva, ahaṃ papaca /
ahaṃ papaṭha /
dambheretvaṃ vaktavyam /
debhatuḥ /
debhuḥ /
nalopasya asiddhatvān na prāpnoti /
naśimanyor aliṭyetvaṃ vaktavyam /
aneśam /
menakā /
aneśam iti naśeḥ luṅi puṣāditvād aṅ /
menakā iti maneḥ āśiṣi ca (*3,1.150) iti vun /
kṣipakādiṣu prakṣepāditvaṃ na kriyate /

[#758]

chandasyamipacorapyaliṭyetvaṃ vaktavyam /
vyemānam /
amervipūrvasya cānaśi muk na kriyate /
liṅi-peciran /
paceran ity etasya chāndasaṃ hrasvatvam /
yajivapyoś ca /
āyeje /
āvepe /
laṅi iṭi chandasyapi dṛśyate (*6,4.73) iti anajāder api iḍāgamaḥ //


____________________________________________________________________


thali ca seti || PS_6,4.121 ||


_____START JKv_6,4.121:

thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati, abhyāsalopaś ca /
pecitha /
śekitha /
seṭi iti kim ? papaktha /
thalgrahaṇaṃ vispaṣṭārtham /
akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt /
ataḥ ity eva, didevitha /
ekahalmadhyagatasya ity eva, tatakṣitha /
rarakṣitha /
anādeśāder ity eva, cakaṇitha /
babhaṇitha //


____________________________________________________________________


tṝ-phala-bhaja-trapaś ca || PS_6,4.122 ||


_____START JKv_6,4.122:

tṝ phala bhaja trapa ity eteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
teratuḥ /
teruḥ /
teritha /
phelatuḥ /
pheluḥ /
phelitha /
bhejatuḥ /
bhejuḥ /
bhejitha /
trepe, trepāte, trepire /
tarater guṇārthaṃ vacanam /
phalibhajor ādeśādyartham /
traper anekahalmadhyārtham /
śrantheś ca+iti vaktavyam /
śrethatuḥ /
śrethuḥ //

____________________________________________________________________


radho hiṃsāyām || PS_6,4.123 ||


_____START JKv_6,4.123:

rādhaḥ hiṃsāyāmarthe 'varṇasya ekāraḥ ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
aparedhatuḥ /
aparedhuḥ /
aparedhitha /
hiṃsāyām iti kim ? rarādhatuḥ /
rarādhuḥ /
rarādhitha /
ataḥ ity etad iha+upasthitaṃ taparatvakṛtamapāsya kālaviśeṣam asambhavād avarṇamātraṃ pratipādayati /
atha vā śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate iti vyākhyeyam /
ekahalmadhye vā yaḥ sa sthānī bhaviṣyati //


____________________________________________________________________


vā jṝ-bhramu-trasām || PS_6,4.124 ||


_____START JKv_6,4.124:

jṝ bhramu trasa ity eteṣām aṅgānām ataḥ sthāne vā ekāra ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
jeratuḥ /
jeruḥ /
jeritha /
jajaratuḥ /
jajaruḥ /
jajaritha /
bhrematuḥ /
bhremuḥ /
bhremitha /
babhramatuḥ /
babhramuḥ /
babhramitha /
tresatuḥ /
tresuḥ /
tresitha /
tatrasatuḥ /
tatrasuḥ /
tatrasitha //


____________________________________________________________________


[#759]

phaṇāṃ ca saptānām || PS_6,4.125 ||


_____START JKv_6,4.125:

phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne vā ekāra ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi /
pheṇatuḥ /
pheṇuḥ /
pheṇitha /
paphaṇatuḥ /
paphaṇuḥ /
paphaṇitha /
rejatuḥ /
rejuḥ /
rejitha /
rarājatuḥ /
rarājuḥ /
rarājitha /
bhreje, bhrejāte, bhrejire /
babhrāje, babhrājāte, babhrājire /
bhreśe, bhreśāte, bhreśire /
babhrāśe, babhrāśāte, babhrāśire /
bhleśe, bhleśāte, bhleśire /
babhlāśe, babhlāśāte, babhlāśire /
syematuḥ /
syemuḥ /
syemitha /
sasyamatuḥ /
sasyamuḥ /
sasyamitha /
svenatuḥ /
svenuḥ /
svenitha /
sasvanatuḥ /
sasvanuḥ /
sasvanitha /
saptānām iti kim ? daghbanatuḥ /
dadhbanuḥ /
dadhvanitha //


____________________________________________________________________


na śasa-dada-v-ādi-guṇānām || PS_6,4.126 ||


_____START JKv_6,4.126:

śasa dada ity etayoḥ vakārādīnāṃ ca dhātūnāṃ guṇa ity evam abhinirvṛttasya ca yo 'kāraḥ tasya sthāne ekārādeśo na bhavati, abhyāsalopaś ca /
viśaśasatuḥ /
viśaśasuḥ /
viśaśasitha /
dadade, dadadāte, dadarire /
vādīnām - vavamatuḥ /
vavamuḥ /
vavamitha /
guṇasya - viśaśaratuḥ /
viśaśaruḥ /
viśaśaritha /
lulavitha /
pupavitha /
guṇaśabdābhinirvṛttasya arśabdasya okārasya ca ayam akāraḥ iti etvaṃ pratiṣidhyate //


____________________________________________________________________


arvaṇas tr-asāv-anañaḥ || PS_6,4.127 ||


_____START JKv_6,4.127:

arvan ity etasya aṅgasya tṛ ity ayam ādeśo bhavati, suścet tataḥ paro na bhavati, sa ca naña uttaro na bhavati /
arvantau /
arvantaḥ /
arvantam, arvatau, arvataḥ /
arvatā, arvadbhyām, arvadbhiḥ /
arvatī /
ārvatam /
asau iti kim ? arvā /
anañaḥ iti kim ? anarvāṇau /
anarvāṇaḥ /
anarvāṇaṃ vṛṣabhaṃ mandrajihvam //


____________________________________________________________________


maghavā bahulam || PS_6,4.128 ||


_____START JKv_6,4.128:
maghavan ity etasya aṅgasya bahulaṃ tṛ ity ayam ādeśo bhavati /
maghavān, maghavantau, maghavantaḥ /
maghavantam, maghavantau, maghavataḥ /
maghavatā /
maghavatī /
māghavatam /
na ca bhavati /
maghavā, maghavānau, maghavānaḥ /
maghavānam, maghavānau, maghonaḥ /
maghonā, maghavabhyām, maghavabhiḥ /
maghonī /
māghavanam //


____________________________________________________________________


bhasya || PS_6,4.129 ||


_____START JKv_6,4.129:

bhasya ity ayam adhikāraḥ ā adhyāyaparisamāapteḥ /
yad ita ūrdhvam anukamiṣyāmaḥ bhasya ity evaṃ tadvedivyam /


____________________________________________________________________


vakṣyati - pādaḥ pat || PS_6,4.130 ||


_____START JKv_6,4.130:

dvipadaḥ paśya /
dvipadā kṛtam /
bhasya iti kim ? dvipādau /
dvipādaḥ //


[#760]
pādaḥ pat (*6,4.130) /
pādaḥ iti pādaśabdo luptākāro gṛhyate /
tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati /
sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, na tadantasya sarvasya /
dvipadaḥ paśya /
dvipadā /
dvipade /
dvipadikāṃ dadāti /
tripadikāṃ dadāti /
vaiyāghrapadyaḥ //


____________________________________________________________________


vasoḥ samprasāraṇaṃ || PS_6,4.131 ||


_____START JKv_6,4.131:

vasvantasya bhasya samprasāraṇaṃ bhavati /
viduṣaḥ paśya /
viduṣā /
viduṣe /
pecuṣaḥ /
paśya /
pecuṣā /
pecuṣe /
papuṣaḥ paśya /
ākāralope kartavye vasusaṃprasāraṇasya vyāśrayatvād asiddhatvam na bhavati /
vasugrahaṇe kvasor api grahaṇam iṣyate //


____________________________________________________________________


vāha ūṭḥ || PS_6,4.132 ||

_____START JKv_6,4.132:

vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati /
praṣṭhauhaḥ /
praṣṭhauhā /
praṣṭhauhe /
dityauhaḥ /
dityauhā /
dityauhe /
ety-edhaty-ūṭhsu (*6,1.89) iti vṛddhiḥ /
atha kimarthamūṭḥ kriyate, samprasāraṇe eva kṛte guṇe ca vṛddhir eci (*6,1.88) iti vṛddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ iti, anakārānte copapade vaherṇvirna dṛśyate ? jhāpanārtham /
etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ bahiraṅgam antaraṅge iti /
tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt //


____________________________________________________________________


śva-yuva-maghonām ataddhite || PS_6,4.133 ||


_____START JKv_6,4.133:

śvan yuvan maghavan ity eteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati /
śunaḥ /
śunā /
śune /
yūnaḥ /
yūnā /
yūne /
maghonaḥ /
maghonā /
maghone /
ataddhite iti kim ? śauvaṃ māṃsam /
yauvanaṃ vartate /
māghavanaḥ sthālīpākaḥ /
śuno vikāre prāṇirajatādibhyo 'ñ (*4,3.154), dvārāditvādaijāgamaḥ /
śvādīnām etat samprasāraṇaṃ nakārāntānām iṣyate /
iha na bhavati, yuvatīḥ paśya /
maghavataḥ /
maghavatā /
maghavate /
tadartham uttaratra yogavibhāgam kurvanti /
allopaḥ /
anaḥ /
anaḥ ity ubhayoḥ śeṣaḥ iti //


____________________________________________________________________


al-lopo 'naḥ || PS_6,4.134 ||


_____START JKv_6,4.134:

an ity evam antasya bhasya akāralopo bhavati /
rājñaḥ paśya /
rājñā /
rājñe /
takṣṇaḥ paśya /
takṣṇā /
takṣṇe /
ano nakārāntasyāya lopa iṣyate /
iha na bhavati, rājakīyam iti //


____________________________________________________________________


[#761]

ṣapūrva-han-dhṛtarājñām aṇi || PS_6,4.135 ||


_____START JKv_6,4.135:
ṣakārapūrvo yaḥ an hanaḥ dhṛtarājñaś ca tasya akāralopo bhavati aṇi parataḥ /
aukṣṇaḥ /
tākṣṇaḥ /
bhrauṇaghnaḥ /
dhārtarājñaḥ /
ṣapūrvahandhṛtarājñām iti kim ? sāmanaḥ /
vaimanaḥ /
an iti prakṛtibhāvena allopaṭilopau ubhāvapi na bhavataḥ /
aṇi iti kim ? tākṣaṇyaḥ //


____________________________________________________________________


vibhāṣā ṅiśyoḥ || PS_6,4.136 ||


_____START JKv_6,4.136:

ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati /
rājñi, rājani /
sāmni, sāmani /
sāmnī, sāmanī //


____________________________________________________________________


na saṃyogād va-m-antāt || PS_6,4.137 ||


_____START JKv_6,4.137:

vakāra-makārāntāt saṃyogād uttarasya anaḥ akārasya lopo na bhavati /
parvaṇā /
parvaṇe /
atharvaṇā /
atharvaṇe /
saṃyogāt iti kim ? pratidīvnā /
pratidīvne /
sāmnā /
sāmne /
vamantāt iti kim ? takṣṇā /
takṣṇe //


____________________________________________________________________


acaḥ || PS_6,4.138 ||


_____START JKv_6,4.138:

acaḥ ity ayam añcatirluptanakāro gṛhyate /
tadantasya bhasya akārasya lopo bhavati /
dadhīcaḥ paśya /
dadhīcā /
dadhīce /
madhūcaḥ paśya /
madhūcā /
madhūce //


____________________________________________________________________


uda īt || PS_6,4.139 ||


_____START JKv_6,4.139:

udaḥ uttarasya acaḥ īkārādeśo bhavati /
udīcaḥ /
udīcā /
udīce //

____________________________________________________________________


āto dhātoḥ || PS_6,4.140 ||


_____START JKv_6,4.140:

ākārāntasya dhātoḥ bhasya lopo bhavati /
kīlālapaḥ paśya /
kīlālapā /
kīlalape /
śubhaṃyaḥ paśya /
śubhaṃyā /
śubhaṃye /
ātaḥ iti kim ? niyā /
niye /
dhātoḥ iti kim ? khaṭvāḥ paśya /
mālāḥ paśya /
ātaḥ iti yogavibhāgaḥ, tena ktvo lyap, halaḥ śnaḥ śānac ity evam ādi siddhaṃ bhavati //


____________________________________________________________________


[#762]

mantreṣvāṅyāderātmanaḥ || PS_6,4.141 ||


_____START JKv_6,4.141:

mantreṣu āgi parataḥ ātmanaḥ āderlopo bhavati /
tmanā devebhyaḥ /
tmanā someṣu /
mantreṣu iti kim ? ātmanā kṛtam /
āṅi iti kim ? yadātmanastanno variṣṭhā /
āgo 'nyatra api dṛśyate /
tmanyā samañjan //


____________________________________________________________________


ti viṃśater ḍiti || PS_6,4.142 ||


_____START JKv_6,4.142:

bhasya viṃśateḥ tiśabdasy aṅiti pratyaye lopo bhavati /
viṃśatyā krītaḥ viṃśakaḥ /
viṃśaṃ śatam /
viṃśateḥ pūrṇo viṃśaḥ /
ekaviṃśaḥ /
ḍiti iti kim ? viṃśatyā //


____________________________________________________________________


ṭeḥ || PS_6,4.143 ||


_____START JKv_6,4.143:

ṭisañjñakasya ḍiti pratyaye parataḥ lopo bhavati /
kumudvān /
naḍvān /
vetasvān /
upasarajaḥ /
mandurajaḥ /
triṃśatā krītaḥ triṃśakaḥ /
ḍiti abhasya api anubandhakaraṇasāmarthyat ṭilopo bhavati //


____________________________________________________________________


nas taddhite || PS_6,4.144 ||


_____START JKv_6,4.144:

nakārāntasya bhasya ṭeḥ lopo bhavati taddhite parataḥ /
āgniśarmiḥ /
auḍulomiḥ /
bāhvāditvād iñ pratyayaḥ /
naḥ iti kim ? sātvataḥ /
taddhite iti kim ? śarmaṇā /
śarmane /
nānatasya ṭilope sabrahmacāri-pīṭhasarpi-kalāpi-kuthumi. taitili-jājalilāṅga-liśilāli-śikhaṇḍi-sūkarasadma-suparvaṇām upasaṅkhyānaṃ kartavyam /
atra ye innantāḥ teṣām in aṇy anapatye (*6,4.164) iti prakṛtibhāvaḥ prāptaḥ, ye tu anantāḥ teṣām an (*6,4.167) iti /
sabrahmacāriṇaḥ ime sābrahmacārāḥ, pīṭhasarpiṇaḥ paiṭhasarpāḥ /
kalāpinā proktamadhīyate kālāpāḥ, kuthuminaḥ kauthumāḥ /
taitilijājalinau ācāryau, tatkṛto granthaḥ upacārāt taitilijājaliśabdābhyām abhidhīyate, taṃ granthamadhīyate taitilāḥ, jājalāḥ /
śaiśikeṣv artheṣu vṛddhatvād atra chaḥ prāpnoti /
evaṃ lāṅgalāḥ /
śailālāḥ /

[#763]

śikhaṇḍinaḥ śaikhaṇḍāḥ /
sūkarasadmanaḥ saukarasadmāḥ /
suparvaṇaḥ sauparṇāḥ /
aśmano vikāra upasaṅkhyānam /
aśmano vikāraḥ āśmaḥ /
aśmano 'nyaḥ /
carmaṇaḥ kośa upasaṅkhyānam /
cārmaḥ kośaḥ /
cārmaṇo 'nyaḥ /
śunaḥ saṅkoca upasaṅkhyānam /
śauvaḥ saṅkocaḥ /
śauvano 'nyaḥ /
avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam /
ke punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, prayoge ca dṛśyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ /
sāyaṃprātarbhavaḥ sāyaṃprātikaḥ /
paunaḥpunikaḥ /
bāhyaḥ /
kautaskutaḥ /
kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ /
ṭyuṭyulau tu neṣyete /
ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dṛśyate ṭilopaḥ //


____________________________________________________________________


ahnaṣ ṭa-kher eva || PS_6,4.145 ||


_____START JKv_6,4.145:

ahan ity etasya ṭakhor eva parataḥ ṭilopo bhavati /
dve ahanī samāhṛte dvyahaḥ tryahaḥ /
dve ahanī adhīṣṭo bhṛto bhūto bhāvī vā dvyahīnaḥ /
tryahīnaḥ /
ahnāṃ samūhaḥ kratuḥ ahīnaḥ /
ahnaḥ samūhe kho vaktavyaḥ /
siddhe sati ārambho niyamārthaḥ /
iha mā bhūt, ahnā nirvṛttam āhnikam /
evakārakaraṇam vispaṣṭārtham /
ahnaḥ eva ṭakhoḥ ity evaṃ niyamo na bhavisyati, ātmādhvānau khe (*6,1.169) iti prakṛtibhāvavidhānāt //


____________________________________________________________________


orguṇaḥ || PS_6,4.146 ||


_____START JKv_6,4.146:
uvarṇāntasya bhasya guṇo bhavati taddhite parataḥ /
bābhravyaḥ /
māṇḍavyaḥ /
śaṅkavyaṃ dāru /
picavyaḥ kārpāsaḥ /
kamaṇḍalavyā mṛttikā /
paraśavyamayaḥ /
aupagavaḥ /
kāpaṭavaḥ /
orot iti vaktavye guṇagrahaṇaṃ sañjñāpūrvako vidhir anityo yathā syāt, tena svāyambhuvaḥ iti siddhaṃ bhavati //


____________________________________________________________________


[#764]

ḍhe lopo 'kadrvāḥ || PS_6,4.147 ||


_____START JKv_6,4.147:

ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati /
kāmaṇḍaleyaḥ /
śaitavāheyaḥ /
jāṃveyaḥ /
mādrabāheyaḥ /
akadrvāḥ iti kim ? kādraveyo mantram apaśyat //


____________________________________________________________________


yasya+iti ca || PS_6,4.148 ||


_____START JKv_6,4.148:

ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati /
ivarṇāntasya īkāre - dākṣī /
plākṣī /
sakhī /
savarnadīrghatve hi sati atisakher āgacchati ity atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt /
ivarṇāntasya taddhite - duli - dauleyaḥ /
vali - vāleyaḥ /
atri - ātreyaḥ /
avarṇāntasya īkāre - kumārī /
gaurī /
śārṅgaravī /
avarṇāntasya taddhite - dākṣiḥ /
plākṣiḥ /
cauḍiḥ /
bālākiḥ /
saumitriḥ /
yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ /
kāṇḍe /
kuḍye /
saurye himavataḥ śṛṅge /
auṅaḥ śībhāve kṛte yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti /
iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena /
vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ /
catuṣpādbhyo ḍañ (*4,1.135) iti ḍhañpratyayaḥ /
lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ //


____________________________________________________________________


sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ || PS_6,4.149 ||


_____START JKv_6,4.149:

sūrya tisya agastya matsya ity eteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti paratastaddhite ca /
sūryeṇaikadik saurī balākā /
aṇi yo yasya+iti lopaḥ tasya asiddhatvaṃ na asti, vyāśrayatvāt /
īkāre tu yastasyā - siddhatvād upadhāyakāro bhasyāṇantasya sūryasya sambandhī iti lupyate /
tiṣya taiṣmahaḥ /
taiṣī rātriḥ /
agastya - agastyasya apatyaṃ strī, ṛṣitvādaṇi kṛte āgastī /
āgastīyaḥ /
matsya - gaurāditvāt ṅīṣ, matsī /
upadhāyāḥ iti kim ? matsyacarī /
yagrahaṇam uttarārtham /
viṣayaparigaṇanam atra kartavyam /

[#765]

matsyasya ṅyām iti vaktavyam /
iha mā bhūt, matsyasya+idaṃ māṃsaṃ mātsyam /
sūryāgastyayośche ca gyāṃ ca /
saurīyaḥ /
saurī /
āgastīyaḥ /
āgastī /
iha mā bhūt, sauryam caruṃ nirvapet /
āgastyaḥ /
tiṣyapuṣyayor nakṣatrāṇi /
tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ /
pauṣaḥ /
antikasya tasi kādilopa ādyudāttaṃ ca /
antikaśabdasya tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca /
antito na dūrāt /
tame tādeś ca /
tamapratyaye antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ /
tatra tādilope - antamaḥ /
kādilope - antitamaḥ /
kādilope bahulam iti vaktavyam /
anyatra api hi vṛśyate, antike sīdati iti antiṣat /
pūrvapadāt (*8,3.106) iti ṣatvam /
ye ca /
antiyaḥ //


____________________________________________________________________


halas taddhitasya || PS_6,4.150 ||


_____START JKv_6,4.150:

taddhite iti nivṛttam /
hala uttarasya taddhitayakārasya upadhāyāḥ īti parato lopo bhavati /
gārgī /
vātsī /
halaḥ iti kim ? kārikeyī /
taddhitasya iti kim ? vaidyasya bhāryā vaidhyī //


____________________________________________________________________


[#766]

āpatyasya ca taddhite 'nāti || PS_6,4.151 ||


_____START JKv_6,4.151:

āpatyayakārasya halaḥ uttarasya taddhite anākārādau lopo bhavati /
gārgyāṇāṃ samūho gārgakam /
vātsakam /
āpatyasya iti kim ? sāṅkāśyakaḥ /
kāmpilyakaḥ /
taddhitagrahaṇaṃ ītyanāpatyasya api lopārtham /
saumī iṣṭiḥ /
anāti iti kim ? gārgyāyaṇaḥ /
vātsyāyanaḥ /
halaḥ ity eva, kārikeyasya apatyaṃ kārikeyiḥ //


____________________________________________________________________


kyacvyoś ca || PS_6,4.152 ||


_____START JKv_6,4.152:

kya cvi ity etayoś ca parataḥ āpatyayakārasya hala uttarasya lopo bhavati /
vātsīyati /
gārgīyati /
vātsīyate /
gārgīyate /
cvau - gārgībhūtaḥ /
vātsībhūtaḥ /
āpatyasya ity eva, sāṅkāśyāyate /
sāṅkāśyabhūtaḥ /
halaḥ ity eva, kārikeyīyati /
kārikeyībhūtaḥ //


____________________________________________________________________


bilvaka-ādibhyaś chasya luk || PS_6,4.153 ||


_____START JKv_6,4.153:

naḍādiṣu balvādayaḥ paṭhyante /
naḍādīnāṃ kuk ca (*4,2.91) iti kṛtakugāgamā bilvakādayo bhavanti /
tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati /
bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ /
veṇukīyā - vaiṇukāḥ /
vetrakīyā - vaitrakāḥ /
vetasakīyā - vaitasakā /
tṛṇakīyā - tārṇakāḥ /
ikṣukīyā aikṣukāḥ /
kāṣṭhakīyā - kāṣṭhakāḥ /
kapotakīyā - kāpotakāḥ /
kruñcāyāṃ hrasvatvaṃ ca /
kruñcakīyā - krauñcakāḥ /
chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivṛttir mā bhūt iti /
anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta /
luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt //


____________________________________________________________________


tur iṣṭha-ima-īyassu || PS_6,4.154 ||


_____START JKv_6,4.154:

iṣṭhan imanic īyasun ity eteṣu parataḥ tṛśabdasya lopo bhavati /
āsutiṃ kariṣṭhaḥ /
vijayiṣṭhaḥ /
vahiṣṭhaḥ /
dohīyasī dhenuḥ /
sarvasya tṛśabdasya lopārthaṃ vacanam /
antyasya hi ṭeḥ (*6,4.155) ity eva siddhaḥ /
lug ity etad atra na anuvartate, tathā hi sati na lumatāṅgasya (*1,1.63) iti pratiṣedhād guṇo na syāt /
imanijgrahaṇam uttarārtham /
itarau tu tuśchandasi (*5,3.59) iti bhavataḥ //


____________________________________________________________________


[#767]

ṭeḥ || PS_6,4.155 ||


_____START JKv_6,4.155:
bhasya ṭerlopo bhavati iṣṭhemeyassu parataḥ /
paṭu - paṭiṣṭhaḥ /
paṭimā /
paṭīyān /
laghu - laghiṣṭhaḥ /
laghimā /
laghīyān /
ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam /
kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. parārtham /
puṃvadbhāvaḥ - enīmācaṣṭe etayati /
śyetayati /
tasilādiṣvākṛtvasucaḥ (*6,3.35) iti iṣṭhe puṃvadbhāvaḥ uktaḥ /
rabhāvaḥ - pṛthumācaṣṭe prathayati /
mradayati /
ṭilopaḥ - paṭunācaṣṭe paṭayati /
laghayati /
yaṇādiparam - sthūlamācaṣṭe sthavayati /
bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti /
sragviṇamācaṣṭe srajayati /
vasumantamācaṣṭe vasayati /
yuvānamācaṣṭe yavayati /
kanyati /
etad ubhayam api udāharaṇamātram, na parigaṇanam /
prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati //


____________________________________________________________________


sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ || PS_6,4.156 ||


_____START JKv_6,4.156:

sthūla dūra yuva hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati /
sthūla - sthaviṣṭhaḥ /
sthavīyān /
dūra - daviṣṭhaḥ /
davīyān /
yuvan - yaviṣṭhaḥ /
yavīyān /
hrasva - hrasiṣṭhaḥ /
hrasimā /
hrasīyān /
kṣipra - kṣepiṣṭhaḥ /
kṣepimā /
kṣepīyān /
kṣudra - kṣodiṣṭhaḥ /
kṣodimā /
kṣodīyān /
hrasvakṣiprakṣudraśabdāḥ pṛthvādiṣu paṭhyante /
paragrahaṇaṃ kim ? yaviṣṭhaḥ, yavīyān, hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo mā bhūt /
pūrvagrahaṇaṃ vispaṣṭārtham //


____________________________________________________________________

priya-sthira-sphira-uru-bahula-guru-vṛddha-tṛpra-dīrgha-vṛndārakāṇāṃ pra-stha-spha-var-baṃhi-gar-varṣi-trab-drāghi-vṛndāḥ || PS_6,4.157 ||


_____START JKv_6,4.157:

priya sthira sphira uru bahula guru vṛddha tṛpra dīrgha vṛndāraka ity eteṣāṃ pra stha spha var baṃhi gar varṣi trap drādhi vṛnda ity ete yathāsaṅkhyam ādeśā bhavanti iṣṭhemeyassu parataḥ /
priya - preṣṭhaḥ /
premā /
preyān /
sthira - stheṣṭhaḥ /
stheyān /
sphira - spheṣṭhaḥ /
spheyān /
uru - variṣṭhaḥ /
varimā /
varīyān /
bahula - baṃhiṣṭhaḥ /
baṃhimā /
baṃhīyān /
guru - gariṣthaḥ /
garimā /
garīyān /
vṛddha - yarṣiṣṭhaḥ /
varṣīyān /
tṛpra - trapiṣṭhaḥ /
trapīyān /
dīrgha - drādhiṣṭhaḥ /
drādhimā /
drādhīyān /
vṛndāraka - vṛndiṣṭhaḥ /
vṛndīyān /
priyorugurubahuladīrghāḥ pṛthvādiṣu paṭhyante, tena anyeṣāmimanij na bhavati iti nodāhriyate //


____________________________________________________________________


[#768]

bahor lopo bhū ca bahoḥ || PS_6,4.158 ||


_____START JKv_6,4.158:

bahor uttareṣām iṣthemeyasāṃ lopo bhavati, tasya ca bahoḥ sthāne bhū ity ayam ādeśo bhavati /

[#767]

bhūmā /
bhūyān /
bahuśabdaḥ pṛthvādiṣu paṭhyate /
bahor iti punargrahaṇaṃ sthānitvapratipattyartham, anyathā hi pratyayānām eva bhūbhāvaḥ syāt //


____________________________________________________________________

[#768]

iṣṭhasya yiṭ ca || PS_6,4.159 ||


_____START JKv_6,4.159:

bahor uttarasya iṣṭhasya yiḍāgamo bhavati, bahoś ca bhūrādeśo bhavati /
bhūyiṣṭhaḥ /
lopāpavādo yiḍāgamaḥ, tasminn ikāra uccāraṇārthaḥ //


____________________________________________________________________


jyād ād īyasaḥ || PS_6,4.160 ||


_____START JKv_6,4.160:

jyaduttarasya īyasaḥ ākāra ādeśo bhavati /
jyāyān /
lopasya yiṭā vyavahitatvāt āt ity ucyate /
lope hi sati akṛdyakāra iti dīrghatvena jyāyān iti sidhyati //


____________________________________________________________________


ra ṛto halāder laghoḥ || PS_6,4.161 ||


_____START JKv_6,4.161:

raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ /
prathiṣṭhaḥ /
prathimā /
prathīyān /
mradiṣṭhaḥ /
mradimā /
mradīyān /
ṛtaḥ iti kim ? paṭiṣṭhaḥ s /
paṭimā /
paṭīyān /
halādeḥ iti kim ? ṛjiṣṭhaḥ /
ṛjimā /
ṛjīyān /
laghoḥ iti kim ? kṛṣṇā - kṛṣṇiṣṭhaḥ /
kṛṣṇimā /
kṛṣṇīyān /
parigaṇanam atra kartavyam /
pṛthuṃ mṛduṃ bhṛśaṃ ca+eva kṛśaṃ ca dṛḍham eva ca /
paripūrvaṃ vṛḍhaṃ ca+eva ṣaḍetān ravidhau smaret //
tataḥ iha na bhavati, kṛtamācaṣṭe kṛtayati /
mātaramācaṣṭe mātayati /
bhrātayati //


____________________________________________________________________


vibhāṣā rjoś chandasi || PS_6,4.162 ||


_____START JKv_6,4.162:

ṛju ity etasya ṛtaḥ sthāne vibhāṣā repha ādeśo bhavati iṣṭhemeyassu parataḥ chandasi viṣaye /
rajiṣṭhamanu neṣi panthām /
tvamṛjiṣṭhaḥ //


____________________________________________________________________


[#769]

prakṛtyā+eka-ac || PS_6,4.163 ||


_____START JKv_6,4.163:

ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu parataḥ prakṛtyā bhavati /
sragvinn ity etasya vinnantasya srajiṣṭhaḥ, srajīyān, srajayati /
srugvad ity etasya matvantasya sruciṣthaḥ, srucīyān, srucayati /
ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān /
prakṛtyā 'ke rājanyamanuṣyayuvānaḥ /
ake pratyaye parato rājanya manuṣya yuvan ity ete prakṛtyā bhavanti /
rājanyānāṃ samūho rājanyakam /
manuṣyāṇāṃ samūho mānuṣyakam /
āpatyasya ca taddhite 'nāti (*6,4.151) iti yalopaḥ prakṛtibhāvena na bhavati /
yūno bhāvaḥ yauvanikā /
manojñāditvād vuñ /
tasya nas taddhite (*6,4.144) iti ṭilopo na bhavati //


____________________________________________________________________


in aṇy-anapatye || PS_6,4.164 ||


_____START JKv_6,4.164:

innantamanapatyārthe aṇi parataḥ prakṛtyā bhavati /
sāṅkūṭinam /
sāṃrāviṇam /
sāṃmārjinam /
abhividhau bhāva inuṇ (*3,3.44), aṇinuṇaḥ (*5,4.15) ity aṇ /
sragviṇa idam srāgviṇam /
aṇi iti kim ? daṇḍināṃ samūho dāṇḍam /
anudāttāder añ (*4,2.44) iti añpratyayaḥ /
anapatye iti kim ? medhāvino 'patyaṃ maidhāvaḥ //


____________________________________________________________________


gāthi-vidathi-keśi-gaṇi-paṇinaś ca || PS_6,4.165 ||


_____START JKv_6,4.165:

gāthin vidathin keśin gaṇin paṇin ity ete ca aṇi prakṛtyā bhavanti /
gāthinaḥ apatyaṃ gāthinaḥ /
vaidathinaḥ /
kaiśinaḥ /
gāṇinaḥ /
pāṇinaḥ /
apatyārtho 'yam ārambhaḥ //


____________________________________________________________________


saṃyoga-ādiś ca || PS_6,4.166 ||


_____START JKv_6,4.166:

saṃyogādiś ca in aṇi prakṛtyā bhavati /
śaṅkhino 'patyaṃ śāṅkhinaḥ /
mādriṇaḥ /
vājriṇaḥ //


____________________________________________________________________


an || PS_6,4.167 ||


_____START JKv_6,4.167:
annantamaṇi prakṛtyā bhavati apatye cānapatye ca /
sāmanaḥ /
vaimanaḥ /
sautvanaḥ /
jaitvanaḥ //


____________________________________________________________________


[#770]

ye ca abhāva-karmaṇoḥ || PS_6,4.168 ||


_____START JKv_6,4.168:

yakārādau ca taddhite abhāvakarmaṇor arthayoḥ an prakṛtyā bhavati /
sāmasu sādhuḥ sāmanyaḥ /
vemanyaḥ abhāvakarmaṇoḥ iti kim ? rājño bhāvaḥ karma vā rājyam /
rājan iti purohitādiṣu paṭhyate, tato 'yaṃ yakpratyayaḥ //


____________________________________________________________________


ātma-adhvānau khe || PS_6,4.169 ||


_____START JKv_6,4.169:

ātman adhvan ity etau khe parataḥ prakṛtyā bhavataḥ /
ātmane hitaḥ ātmanīnaḥ /
adhvānamalaṅgāmī adhvanīnaḥ /
khe iti kim ? pratyātmam /
prādhvam /
pratyātmam iti avyayībhāve anaś ca (*5,4.108) iti samāsāntaḥ ṭacpratyayaḥ /
prādhvam iti upasargād adhvanaḥ (*5,4.85) iti acpratyayaḥ //

____________________________________________________________________


na mapūrvo 'patye 'varmaṇaḥ || PS_6,4.170 ||


_____START JKv_6,4.170:

mapūrvaḥ an avarmaṇo 'ṇi parato 'patye 'rthe na prakṛtyā bhavati /
suṣāmṇo 'patyaṃ sauṣāmaḥ /
cāndrasāmaḥ /
mapūrvaḥ iti kim ? sautvanaḥ /
apatye iti kim ? carmaṇā parivṛto rathaḥ cārmaṇaḥ /
avarmanaḥ iti kim ? cakravarmaṇo 'patyaṃ cākravarmaṇaḥ /
mapūrvapratiṣedhe vā hitanāmna iti vaktavyam /
hitanāmno 'patyaṃ haitanāmaḥ, haitanāmanaḥ //


____________________________________________________________________


brāhmo 'jātau || PS_6,4.171 ||


_____START JKv_6,4.171:

yogavibhāgo 'tra kriyate /
brāhmaḥ ity etad apatyādhikāre 'pi sāmarthyād apatyād anyatrāṇi ṭilopārthaṃ nipātyate /
brāhmo garbhaḥ /
brāhmamastram /
brāhmaṃ haviḥ /
tataḥ ajātau /
apatye ity eva /
apatye ātāvaṇi brahmaṇaṣ ṭilopo na bhavati /
brahmaṇo 'patyaṃ brāhmaṇaḥ /
apatye ity eva, brāhmī oṣadhiḥ //

____________________________________________________________________


kārmas tācchīlye || PS_6,4.172 ||


_____START JKv_6,4.172:

kārmaḥ iti tācchīlye ṭilopo nipātyate /
karmaśīlaḥ kārmaḥ /
śīlam, chatrādibhyo ṇaḥ (*4,4.61) iti ṇapratyayaḥ /
yady evaṃ kim artham idam, nas taddhite (*6,4.144) ity eva ṭilopaḥ siddhaḥ ? satyam etat /
jñāpakārtham tu /
etaj jñāpayati tācchīlike ṇe 'ṇkṛtāni bhavanti iti /
tena caurī, tāpasī iti ṇāntād api īkāraḥ siddho bhavati /
tācchīlye iti kim ? karmaṇaḥ idaṃ kārmaṇam //

____________________________________________________________________


[#771]

aukṣam anapatye || PS_6,4.173 ||


_____START JKv_6,4.173:

aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam /
anaptye iti kim ? ukṣṇo 'patyam aukṣṇaḥ /
ṣapūrvahandhṛtarājñām aṇi (*6,4.165) ity alopaḥ //


____________________________________________________________________


dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahatya-dhaivatya-sārava-aikṣvāka-maitreya-hiraṇmayāni || PS_6,4.174 ||

_____START JKv_6,4.174:

dāṇdināyana hāstināyana ātharvaṇika jaihmāśineya vāsināyani bhrauṇahatya dhaivatya sārava aikṣvāka maitreya hiraṇmaya ity etāni nipātyante /
daṇḍin hastin ity etau naḍādiṣu paṭhayete, tayorāyane parataḥ prakṛtibhāvo nipātyate /
keṣāṃcit tu hastin iti naḍādiṣu na paṭhyate, teṣām ata eva nipātanāt phagapi bhavati /
daṇḍino 'patyaṃ dāṇdināyanaḥ /
hastino 'patyaṃ hāstināyanaḥ /
atharvan iti vasantādiṣu paṭhyate /
atharvaṇā prokto grantho 'pi upacārāt atharvan iti ucyate, tamadhīte yaḥ sa ātharvaṇikaḥ /
ike prakṛtibhāvo nipātyate /
jihmāśin iti śubhrādiṣu paṭhyate, tasya ṇye parataḥ prakṛtibhāvo nipātyate /
jihmāśino 'patyaṃ jaihmāśineyaḥ /
vāsino 'patyam /
jdīcāṃ vṛddhādagotrāt (*4,1.157) iti phiñ /
tatra prakṛtibhāvo nipātyate /
vāsināyaniḥ /
bhrūṇahan, dhīvan ity etayoḥ ṣyañi parataḥ takārādeśo nipātyate /
bhrūṇaghnaḥ bhāvaḥ bhrauṇahatyam /
dhīvnaḥ bhāvaḥ dhaivatyam /
hanasto 'ciṇṇaloḥ (*7,3.32) iti yat tatvaṃ tad dhātupratyaya eva iti bhrauṇaghnaḥ, vārtraghnaḥ ity atra na bhavati, ataḥ bhrauṇahatye tatvaṃ nipātyate /
sārava iti sarayū ity etasya aṇi parato yūśabdasya va ity ādeśo nipātyate /
sarayvāṃ bhavaṃ sāravam udakam /
aikṣvāka iti svarasarvanāmnā ekaśrutyā paṭhyate /
tato 'yam ādyudātto 'ntodāttaś ca nipātyate /
ikṣvākoḥ upatyam, janapadaśabdāt kṣatriyādañ (*4,1.166) iti añ, tatra ukāralopo nipātyate /
aikṣvākaḥ /
ikṣvākuṣu janapadeṣu bhavaḥ, kopadhādaṇ (*4,2.132) ityaṇ /
aikṣvākaḥ /
maitreya iti /
mitrayuśabdo gṛṣṭyādiṣu paṭhyate, tato ḍhañi kṛte yāderiyādeśāpavādo yuśabdalopo nipātyate /
mitrayorapatyam maitreyaḥ /

[#772]

atha kimarthaṃ mitrayuśabdo bidādiṣv eva na paṭhyate, tatrāñi kṛte yādeḥ iti iyādeśenaiva siddham, evaṃ ca yulopārthaṃ nipātanaṃ kartavyaṃ na bhavati, yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo bhavati, mitrayavaḥ ity añaḥ yañañoś ca (*2,4.64) ity eva hi lukaḥ siddhatvāt ? na+etad asti /
mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha-aṅka-lakṣaṇeṣv añ. yañ-iñām aṇ (*4,3.127) iti aṇ prāpnoti /
hiraṇmayam iti hiraṇyasya mayaṭi yādilopo nipātyate, hiraṇyasya vikāraḥ hiraṇmayaḥ //

____________________________________________________________________


ṛtvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi || PS_6,4.175 ||


_____START JKv_6,4.175:

ṛtvya vāstvya vāstva mādhvī hiraṇyaya ity etāni nipātyante chandasi viṣaye /
ṛtu vāstu ity etayoḥ yati yaṇadeśo nipātyate /
ṛtau bhavaṃ ṛtvyam /
vāstau bhavaṃ vāstvyam /
vastuśabdasya aṇi yaṇādeśo nipātyate /
vastuni bhavaḥ vāstvaḥ /
madhuśabdasya aṇi striyāṃ yaṇādeśo nipātyate /
mādhvīrnaḥ santvoṣadhīḥ /
hiraṇyaśabdād vihitasya mayaṭo maśabdasya lopo nipātyate /
hiraṇyayam //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vṛttau ṣaṣṭhādhyāyasya caturthaḥ pādaḥ //


______________________________________________________

saptamādhyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


[#773]

yu-vor ana-akau || PS_7,1.1 ||


_____START JKv_7,1.1:

yu vu ity etayoḥ utsṛṣṭaviśeṣaṇayoḥ anunāsikayaṇoḥ pratyayayor grahaṇam, tayoḥ sthāne yathāsaṅkhyam ana aka ity etāv ādeśau bhavataḥ /
yoḥ anaḥ, voḥ akaḥ /
nandyādibhyo lyuḥ - nandanaḥ /
ramaṇaḥ /
sāyamādibhyaṣṭyuṭyulau tuṭ ca - sāyanatanaḥ /
cirantanaḥ /
ṇvultṛcau - kārakaḥ /
hārakaḥ /
vāsudeva-arjunābhyāṃ vun (*4,3.98) - vūsudevakaḥ /
arjunakaḥ /
anunāsikayaṇoḥ iti kim ? ūrṇāyā yus (*5,2.123) - ūrṇāyuḥ /
bhujimṛṅbhyāṃ yuktyukau - bhujyuḥ, mṛtyuḥ iti /
evam ādīnāṃ hi yaṇo 'nunāsikatvaṃ na pratijñāyate, pratijñānunāsikyāḥ pāṇinīyāḥ /
iha yuvor iti nirdeśād dvandvaikavadbhāvapakṣe anityam āgamaśāsanam iti num na kriyate /
napuṃsakaliṅgatā vā liṅgamaśiṣyaṃ lokāśrayatvāl liṅgasya iti na bhavati /
itaretarapakṣe tu chāndasatvāt varṇalopo draṣṭavyaḥ /
yuvoś ced dvitvanirdeśo dvitve yaṇ tu prasajyate /
atha ced ekavadbhāvaḥ kathaṃ puṃvad bhavedayam //
dvitve vaigamiko lopa ekatve numanityatā /
aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam //


____________________________________________________________________


āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || PS_7,1.2 ||


_____START JKv_7,1.2:

āyan ey īn īy iy ity ete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /
pha ity etasya āyanādeśo bhavati /
naḍa-ādibhyaḥ phak (*4,1.99) - nāḍāyanaḥ /
cārāyaṇaḥ /
ḍhasya eyādeśo bhavati /
strībhyo ḍhak (*4,1.130) - sauparṇeyaḥ /
vainateyaḥ /
khasya īnādeśo bhavati kulāt khaḥ (*4,1.139) - āḍhyakulīnaḥ /
śrotriyakulīnaḥ /
chasya īyādeśo bhavati /
vṛddhāc chaḥ (*4,2.114) - gārgīyaḥ /
vātsīyaḥ /
gha ity etasya iyādeśo bhavati /
kṣatrād dhaḥ (*4,1.138) - kṣatriyaḥ /
pratyayagrahaṇaṃ kim ? phakkati /
ḍhaukate /
khanati /
chinatti /
ghūrṇate /
ādigrahaṇam kim ? ūrudaghnam /
jānudaghnam /
ete āyannādayaḥ pratyayopadeśakāla eva bhavanti /
kṛteṣv eteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca (*4,4.117) iti ghacaścitkaranamarthavad bhavati /
śaṅkhaḥ, ṣaṇḍhaḥ ity evam ādīnāṃ hi uṇādayo bahulam iti bahulavacanād ādeśā na bhavanti /
ṛter īyaṅ (*3,1.29) iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya /
ejeḥ khaś (*3,2.28), padarujaviśaspṛśo ghañ (*3,3.16) ity evam ādiṣu tu itsañjñayā bhavitavyam /
taddhiteṣu hi khakāraghakārayor ādeśavacanam avakāśavaditi itsañjñāṃ bādhituṃ na+utsahate /
āyannīnoḥ nakārasya itsañjñāyāṃ prāptāyāṃ pratividhātavyam, nitkāryaṃ hi sambhavati //


____________________________________________________________________


[#774]

jho 'ntaḥ || PS_7,1.3 ||


_____START JKv_7,1.3:

pratyayagrahaṇam anuvartate, ādigrahaṇaṃ nivṛttam /
pratyayāvayavasya jhasya anta ity ayam ādeśo bhavati /
kurvanti /
sunvanti /
cinvanti /
adya śvo vijaniṣyamāṇāḥ patibhiḥ saha śayāntai /
jṝviśibhyāṃ jhac - jaranataḥ /
veśantaḥ /
pratyayasya ity eva, ujjhitā /
ujjhitum /
ujjhitabyam /
asminn apy antādeśe kṛte pratyayādyudāttvaṃ bhavati /
tathā ca jhacaḥ citkaraṇam arthavac bhavati //


____________________________________________________________________

ad abhyastāt || PS_7,1.4 ||


_____START JKv_7,1.4:

abhyastā daṅgād uttarasya jhakārasya at ity ayam ādeśo bhavati /
dadati /
dadatu /
dadhati /
dadhatu /
jakṣati /
jakṣatu /
jāgrati /
jāgratu /
antādeśāpavādo 'yaṃ jusādeśena tu bādhyate /
adaghuḥ /
ajāgaruḥ /
atrāpyādeśo kṛte pratyayādyudātatvaṃ bhavati //


____________________________________________________________________


ātmanepadeṣv anataḥ || PS_7,1.5 ||


_____START JKv_7,1.5:

ātmanepadeṣu yo jhakāraḥ, tasya anakārāntāt aṅgāt uttarasya at ity ayam ādeśo bhavati /
cinvate /
cinvatām /
acinvata /
punate /
lunate /
lunatām /
alunata /
ātmanepadeṣu iti kim ? cinvanti /
lunanti /
anataḥ iti kim ? cyavante /
plavante /
nityatvād atra vikaraṇe kṛte jho 'ntādeśena bhavitavyam ity adādeśo na bhavati /
anakārāntena aṅgena jhakāraviśeṣaṇaṃ kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ patibhiḥ śayāntai //


____________________________________________________________________


śīṅo ruṭ || PS_7,1.6 ||


_____START JKv_7,1.6:

śīṅo 'ṅgād uttarasya jhādeśasya ataḥ ruḍāgamo bhavati /
śerate /
śeratām /
aśerata /
ruḍayaṃ parādiḥ kriyate /
sa yadi jhakārasya+eva syād adādeśo na syād ity ata eva ayam ādeśasya āgamo vidhīyate /
sānubandhagrahaṇam āṅlugartham /
tena+iha na bhavati, vyatiśeśyate //

____________________________________________________________________


vetter vibhāṣā || PS_7,1.7 ||

_____START JKv_7,1.7:

vetter aṅgād uttarasya jhādeśasya ato vibhāṣā ruḍhāgamo bhavati /
saṃvidate, saṃvidrate /
saṃvidatām, saṃvidratām /
samavidata, samavidrata /
vetteḥ iti lugvikaraṇasya grahaṇaṃ kim ? iha mā bhūt, vinte, vindāte, vindate iti //


____________________________________________________________________


[#775]

bahulaṃ chandasi || PS_7,1.8 ||


_____START JKv_7,1.8:

chandasi viṣaye bahulaṃ ruḍāgamo bhavati /
devā aduhra /
gandharvā apsaraso aduhra /
duherlaṅi jhakārasya adādeśe kṛte ruṭ /
lopasya ātmanepadeṣu (*7,2.41) iti takāralopaḥ /
na ca bhavati, aduhata /
bahulavacanād anyatra api bhavati /
adṛśramasya ketavaḥ /
ṛduśo 'ḍi guṇaḥ (*7,4.16) ity etad api bahulavacanād eva atra na bhavati //


____________________________________________________________________


ato bhisa ais || PS_7,1.9 ||


_____START JKv_7,1.9:
akārāntād aṅgād uttarasya bhisaḥ ais ity ayam ādeśo bhavati /
vṛkṣaiḥ /
plakṣaiḥ /
atijarasaiḥ /
jarāmatikrāntaiḥ iti vigṛhya samāse kṛte hrasvatve ca bhisa aisādeśo bhavati /
ekadeśavikṛtamananyavad bhavati iti jaraśabdasya jarasādeśaḥ /
sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣā iyam anityā, kaṣṭāya kramaṇe (*3,1.14) iti nirdeśāt /
ataḥ iti kim ? agnibhiḥ /
vāyubhiḥ /
taparakaraṇaṃ kim ? khaṭvābhiḥ /
mālābhiḥ /
etvam bhisi paratvāc ced ata ais kva bhaviṣyati /
kṛte 'py etve bhautapūrvyādais tu nityas tathā sati //
ataḥ ityadhikāro jasaḥ śī iti yāvat //


____________________________________________________________________


bahulaṃ chandasi || PS_7,1.10 ||


_____START JKv_7,1.10:

chandasi viṣaye bahulamaisādeśo bhavati /
ataḥ ityuktam, anato 'pi bhavati nadyaiḥ iti /
ato na bhavati , devebhiḥ sarvebhiḥ proktam iti //


____________________________________________________________________


na+idam-adasor akoḥ || PS_7,1.11 ||


_____START JKv_7,1.11:

idam adas ity etayoḥ akakārayoḥ bhisa ais na bhavati /
ebhiḥ /
amībhiḥ /
akoḥ iti kim ? imakaiḥ /
amukaiḥ /
akoḥ ity etad eva pratiṣedhavacanaṃ jñāpakam tanmadhyapatitastadgrahanena gṛhyate iti /
idamadasoḥ kāt iti noktam, viparīto 'pi niyamaḥ sambhāvyeta idamadasor eva kāt iti /
tataś ca+iha na syāt, sarvakaiḥ, viśvakaiḥ /
iha ca syād eva, ebhiḥ, amībhiḥ /
pratiṣedhakaraṇaṃ viparītaniyamanivṛttyartham //


____________________________________________________________________


ṭā-ṅasi-ṅasām ina-āt-syāḥ || PS_7,1.12 ||


_____START JKv_7,1.12:

akārāntād aṅgād uttareṣām ṭāṅasiṅasām ina āt sya ity ete ādeśāḥ bhavanti yathāsaṅkhyam /
ṭā ity etasya inādeśo bhavati /
vṛkṣeṇa /
plakṣeṇa /
ṅasi ity etasya āt /
vṛkṣāt /
plakṣāt /
ṅas ity etasya syādeśo bhavati /
vṛkṣasya /
plakṣasya /
ataḥ iti kim ? sakhyā /
patyā /
atijarasina, atijarasāt iti kecid icchanti /
yathā tu bhāṣye tathā na+etad iṣyate iti lakṣyate //


____________________________________________________________________


[#776]

ṅer yaḥ || PS_7,1.13 ||


_____START JKv_7,1.13:

ṅeḥ iti caturthyekavacanasya grahaṇam /
akārāntād aṅgād uttarasya ṅe ity etasya yaḥ ity ayam ādeśo bhavati /
vṛkṣāya /
plakṣāya /
ataḥ iti kim ? sakhye /
patye /
sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti paribhāṣeyam anityā, tena dīrgho bhavati //


____________________________________________________________________


sarvanāmnaḥ smai || PS_7,1.14 ||


_____START JKv_7,1.14:

akārāntāt sarvanāmnaḥ uttarasya ṅeḥ smai ity ayam ādeśo bhavati /
sarvasmai /
viśvasmai /
yasmai /
tasmai /
kasmai /
ataḥ ity eva, bhavate /
atho 'tra asmai ityanvādeśe 'śādeśe ekādeśaḥ prāpnoti ? tatra antaraṅgatvād ekādeśāt pūrvaṃ smaibhāvaḥ kriyate paścād ekādeśaḥ iti //


____________________________________________________________________


ṅasi-ṅyoḥ samāt-sminau || PS_7,1.15 ||

_____START JKv_7,1.15:

ṅasi ṅi ity etayor akārāntāt sarvanāmnaḥ uttarayoḥ smāt smin ity etāv ādeśau bhavataḥ /
ṅasi ity etasya smāt /
sarvasmāt /
viśvasmāt /
yasmāt /
tasmāt /
karmāt /
ṅi ity etasya smin /
sarvasmin /
viśvasmin /
yasmin /
tasmin /
anyasmin /
ataḥ ity eva, bhavataḥ /
bhavati /
sarvanāmnaḥ ity eva, vṛkṣāt /
vṛkṣe //


____________________________________________________________________

pūrva-ādibhyo navabhyo vā || PS_7,1.16 ||


_____START JKv_7,1.16:

pūrvādibhyo navabhyaḥ sarvanāmnaḥ uttarayoḥ ṅasiṅyoḥ smāt smin ity etāv ādeśau vā bhavataḥ /
pūrvasmāt, pūrvāt /
pūrvasmin, pūrve /
parasmāt, parāt /
parasmin, pare /
avarasmāt, avarāt /
avarasmin, avare /
dakṣiṇasmāt, dakṣiṇāt /
dakṣiṇasmin, dakṣiṇe /
uttarasmāt, uttarāt /
uttarasmin, uttare /
aparasmāt, aparāt /
aparasmin, apare /
adharasmāt, adharāt /
adharasmin, adhare /
svasmāt, svāt /
svasmin, sve /
antarasmāt, antarāt /
antarasmin, antare /
navabhyaḥ iti kim ? tyasmāt /
tyasmin //


____________________________________________________________________


jasaḥ śī || PS_7,1.17 ||


_____START JKv_7,1.17:

akārāntāt sarvanāmnaḥ uttarasya jasaḥ śī ity ayam ādeśo bhavati /
sarve /
viśve /
ye /
ke /
te /
dīrghoccāraṇam uttarārham /
trapuṇī /
jatunī //


____________________________________________________________________


auṅa āpaḥ || PS_7,1.18 ||

_____START JKv_7,1.18:

ābantād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /
khaṭve tiṣṭhataḥ /
khaṭve paśya /
bahurāje /
karīṣagandhye /
ṅakāraḥ sāmānyagrahaṇārthaḥ, auṭo 'pi grahaṇaṃ yathā syāt /

[#777]

aukāro 'yaṃ śīvidhau ṅidgṛhīto ṅiccāsmākaṃ na asti ko 'yaṃ prakāraḥ /
sāmānyārthas tasya ca asañjane 'smin ṅitkāryaṃ te śyāṃ prasaktam sa doṣaḥ //
ṅittve vidyād varṇanirdeśamātraṃ varṇe yat syāt tac ca vidyāt tadādau /
varṇaścāyam tena ṅittve 'py adoṣo nirdeśo 'yaṃ pūrvasūtreṇa vā syāt //


____________________________________________________________________


napuṃsakāc ca || PS_7,1.19 ||


_____START JKv_7,1.19:

napuṃsakād aṅgād uttarasya auṅaḥ śī ity ayam ādeśo bhavati /
kuṇḍe tiṣṭhataḥ kuṇḍe paśya /
yasya+iti lopaḥ prāptaḥ /
śyāṃ pratiṣedho vaktavyaḥ /
iti na bhavati /
dadhinī /
madhunī /
trapuṇī /
jatunī //


____________________________________________________________________

jaś-śasoḥ śiḥ || PS_7,1.20 ||


_____START JKv_7,1.20:

napuṃsakād aṅgād uttarayoḥ jaśśasoḥ śi ity ayam ādeśo bhavanti /
kuṇḍāni tiṣthanti /
kuṇḍāni paśya /
dadhīni /
madhūni /
trapūṇi /
jatūni /
jasā sahacaritasya śaso grahaṇād iha na bhavati, kuṇḍaśo dadāti, vanśaḥ praviśanti iti //


____________________________________________________________________


aṣṭābhya auś || PS_7,1.21 ||


_____START JKv_7,1.21:

aśṭābhyaḥ iti kṛtākāro 'ṣṭanśabdo gṛhyate /
tasmād uttarayoḥ jaśśasoḥ auś ity ādeśo bhavati /
aṣṭau tiṣṭhanti /
aṣṭau paśya /
kṛtākārasya grahaṇaṃ kim ? aṣṭa tiṣṭhanti /
aṣṭa paśya /
etad eva kṛtātvasya grahaṇaṃ jñāpakam aṣṭana ā vibhaktau (*7,2.84) ity ātvavikalpasya /
ṣaḍbhyo luk (*7,1.22) ity asya ayam apavādaḥ, nāprāpte tasminn idam ārabhyate /
yas tu supo dhātuprātipadikayoḥ (*2,4.71) iti, tasmin prāpte ca aprāpte ca iti sa na bādhyate, aṣṭaputraḥ, aṣṭabhāryaḥ iti /
tadantagrahaṇam atra+iṣyate /
paramāṣṭau /
uttaramāṣṭau /
priyāṣṭanaḥ ity atrātvasya abhāvād auśtvaṃ na bhavati //

____________________________________________________________________


ṣaḍbhyo luk || PS_7,1.22 ||


_____START JKv_7,1.22:

ṣaṭsañjñakebhya uttarayoḥ jaśśasor luk bhavati /
ṣaṭ tiṣṭhanti /
ṣaṭ paśya /
pañca /
sapta /
nava /
daśa /
ṣaṭpradhānāt tadantād api bhavati /
uttamaṣat /
yatra tu upasarjanaṃ ṣaṭ tato na bhavati, priyaṣaṣaḥ, priyapañcānaḥ iti //


____________________________________________________________________


[#778]

sv-amor napuṃsakāt || PS_7,1.23 ||


_____START JKv_7,1.23:

su am ity etayoḥ napuṃsakād uttarayoḥ lug bhavati /
dadhi tiṣṭhati /
dadhi paśya /
madhu tiṣṭhati /
madhu paśya /
trapu /
jatu /
tadbrāhmaṇakulam ity atra lukā tyadādyatvaṃ bādhyate, pūrvavipratiṣedhena nityatvād vā /
luko hi nimittam ato 'm (*7,1.24) iti lakṣaṇāntareṇa vihanyate, na punastyadādyatvena+eva /
yasya ca lakṣaṇāntareṇa nimittaṃ vihanyate na tadanityaṃ bhavati //


____________________________________________________________________


ato 'm || PS_7,1.24 ||


_____START JKv_7,1.24:

akārāntān napuṃsakād uttarayoḥ svamoḥ am ity ayam ādeśo bhavati /
kuṇḍaṃ tiṣṭhati /
kuṇḍaṃ paśya /
pīṭham /
makāraḥ kasmān na kriyate ? dhīrghatvaṃ prāpnoti //


____________________________________________________________________


adḍ ḍatara-ādibhyaḥ pañcabhyaḥ || PS_7,1.25 ||


_____START JKv_7,1.25:

ḍatarādibhyaḥ parayoḥ svamoḥ adḍ ity ayam ādeśo bhavati /
katarat tiṣṭhati /
katarat paśya /
katamat tiṣṭhati /
katamat paśya /
itarat /
anyatarat /
anyat /
pañcabhyaḥ iti kim ? nemaṃ tiṣṭhati /
nemaṃ paśya /
ḍitkaraṇaṃ kim ? katarat tiṣṭhati ity atra pūrvasavarnadīrgho mā bhūt /
iha tu katarat paśya iti sthanivadbhāvād ami pūrvaṃtvena api sidhyati /
evaṃ tarhi takārādeśa eva kasmān na vidhīyate ? he katarat iti sambuddher lopo mā bhūt /
apṛktaścedamo doṣo nivṛtte ḍatarādiṣu /
aḍḍittvāḍ ḍatarādīnāṃ na lopo na api dīrghatā //


____________________________________________________________________


na+itarāc chandasi || PS_7,1.26 ||


_____START JKv_7,1.26:

itaraśabdād uttarayoḥ svamoḥ chandasi viṣaye adḍādeśo na bhavati /
mṛtamitaramāṇḍamavāpadyata /
vārtraghnam itaram /
chandasi iti kim ? itarat kāṣṭham /
itarat kuḍyam /
ato 'm (*7,1.24) ity asmād anantaram itarāc chandasi iti vaktavyam ? netarācchandasi iti vacanaṃ yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ pratiṣedha iṣyate /
ekataram tiṣṭhati, ekataraṃ paśya iti //


____________________________________________________________________


[#779]

yuṣmad-asmadbhyāṃ ṅaso 'ś || PS_7,1.27 ||


_____START JKv_7,1.27:

yuṣmad asmad ity etābhyām uttarasya ṅasaḥ aś ity ayam ādeśo bhavati /
tava svam /
mama svam /
śitkaraṇaṃ sarvādeśārtham /
anyathā hi ādeśavyapadeśapraklṛptyarthamāder eva syāt, tataś ca yo 'ci (*7,2.89) itetan na syāt //

____________________________________________________________________


ṅe prathamayor am || PS_7,1.28 ||


_____START JKv_7,1.28:

ṅe ity avibhaktiko nirdeśaḥ /
ṅe ity etasya prathamayoś ca vibhaktyoḥ prathādvitīyayoḥ yuṣmadasmadbhyām uttarayoḥ am ity ayam ādeśo bhavati /
tubhyaṃ dīyate /
mahyaṃ diyate /
prathamayoḥ - tvam /
aham /
yuvām /
āvām /
yūyam /
vayam /
tvām /
mām /
yuvām /
āvām //


____________________________________________________________________


śaso na || PS_7,1.29 ||


_____START JKv_7,1.29:

yuṣmadasmadbhyās uttarasy aśaso nakārādeśo bhavati /
yuṣman brāhmaṇān /
asmān brāhmaṇān /
yuṣman brāhmaṇīḥ /
asmān brāhmaṇīḥ /
yuṣmān kulāni /
asmān kulāni //


____________________________________________________________________


bhyaso bhyam || PS_7,1.30 ||


_____START JKv_7,1.30:

yuṣmadasmadbhyām uttarasya bhyasaḥ bhyam ity ayam ādeśo bhavati /
yuṣmabhyaṃ dīyate /
asmabhyaṃ dīyate /
bhyamādeśe kṛte śeṣelope ca bahuvacane jhalyet (*7,3.103) iti etvaṃ prāpnoti, tat aṅgavṛtte punarvṛttāvavidhirniṣṭhitasya iti na bhavati /
kecit punarabhyamādeśametvanivṛttyarthaṃ kurvanti /
yeṣāṃ tu śeṣelopaḥ ṭilopaḥ, teṣām abhyamādeśa eva /
udāttanivṛttisvaraścāder eva bhavati //


____________________________________________________________________


pañcamyā at || PS_7,1.31 ||


_____START JKv_7,1.31:

pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati yuṣmad gacchanti /
asmad gacchanti //


____________________________________________________________________


ekavacanasya ca || PS_7,1.32 ||

_____START JKv_7,1.32:

pañcamyā ekavacanasya yuṣmadasmadbhyām uttarasya at ity ayam ādeśo bhavati /
tvad gacchanti /
mad gacchanti //


____________________________________________________________________


[#780]

sāma ākam || PS_7,1.33 ||


_____START JKv_7,1.33:

sāma iti ṣaṣthībahuvacanam āgatasuṭkaṃ gṛhyate /
tasya yuṣmadasmadbhyām uttarasya ākam ity ayam ādeśo bhavati /
yuṣmākam /
asmākam /
atha kimartham āgatasuṭko gṛhyate, na ghādeśavidhānakāle suḍ vidyate ? tasya+eva tu bhāvinaḥ suṭo nivṛttyartham /
ādeśe kṛte hi śeṣelope yuṣmadasmador akārāntatvāt suṭ prāptnoti, sa sthānyantarbhūtatvāt nivartate /
dīrghoccāraṇaṃ savarṇadirghārtham /
akami tu sati hrasvakaraṇe tadvidhānasāmarthyād eva savarṇadīrghatvaṃ na prāpnoti ? tatsāmarthyam etvaṃ prati bhaviṣyati iti akārakaraṇametvanivṛttyartham iti /
ato guṇe pararūpatvaṃ syāt //


____________________________________________________________________


āta au ṇalaḥ || PS_7,1.34 ||


_____START JKv_7,1.34:

ākārāntād aṅgād uttarasya ṇalaḥ aukārādeśo bhavati /
papau /
tasthau /
jaglau /
mamlau /
atra autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ity anena krameṇa kāryāṇi kriyante /
ekādeśād anavakāśatvād autvaṃ dvirvacanād api paratvād ekādeśaḥ iti //


____________________________________________________________________


tu-hyos tātaṅ āśiṣy anyatarasyām || PS_7,1.35 ||


_____START JKv_7,1.35:

tu hi ity etayoḥ āśiṣi viṣaye tātaṅ ādeśo bhavaty anyatarasyām /
jīvatād bhavān /
jīvatāt tvam /
jīvatu bhavān /
jīva tvam /
ṅitkaraṇam guṇavṛddhipratiṣedhārtham iti sarvādeśastātaṅ bhavati /
ṅittvāc cāsya sthānivadbhāvāt yat pittvaṃ prāpnoti tannivartate /
ṅicca pit na bhavati /
tena bruva īṭ (*7,3.93) iti brūtād bhavān iti īṭ na bhavati /
āśiṣi iti kim ? grāmaṃ gacchatu bhavān /
gaccha tvam /
tātaṅi ṅitvaṃ saṅkramakṛt syādantyavidhiś cet tacca tathā na /
heradhikāre heradhikāro lopavidhau tu jñāpakam āha //
tātaṅo ṅittvasāmarthyān na ayam antyavidhiḥ smṛtaḥ /
na tadvadanaṅādīnāṃ tena te 'ntyavikārajāḥ //


____________________________________________________________________


videḥ śatur vasuḥ || PS_7,1.36 ||


_____START JKv_7,1.36:

vida jñāne ity etasmād dhātor uttarasya śatuḥ vasurādeśaḥ bhavati /
vidvān, vidvāṃsau, vidvāṃsaḥ /
sthānivadbhāvādugitkārye siddhe vasoḥ ukārakaraṇaṃ vasoḥ samprasāraṇam (*6,4.131) ity atra kvasorapi sāmānyagrahaṇārtham /
ekānubandhakagrahaṇe na dvyanubandhakasya ity etad api na bhavati /
tathā sati ukārakaraṇam anarthakaṃ syāt /
anyatarasyāṃgrahaṇaṃ kecidanuvartayanti /
vidan, vidantau, vidantaḥ //


____________________________________________________________________


[#781]

samāse 'nañ-pūrve ktvo lyap || PS_7,1.37 ||


_____START JKv_7,1.37:

samāse 'nañpūrve ktvā ity etasya lyap ity ayam ādeśo bhavati /
prakṛtya /
prahṛtya /
pārśvataḥkṛtya /
nānākṛtya /
dvidhākṛtya /
samāse iti kim ? kṛtvā /
hṛtvā /
anañpūrve iti kim ? akṛtvā /
ahṛtvā /
paramakṛtvā /
uttamakṛtvā /
anañ iti nañā anyadanañ nañsadṛśam avyayaṃ parigṛhyate /
tena nañ anavyayaṃ canañ na bhavati /
snātvākālakādiṣu mayūravyaṃsakādiṣu nipātanāl lyabādeśo na bhavati /
athavā samāse iti nirdhāraṇe saptamī /
tena ktvāntaḥ samāsa eva parigṛhyate /
sa ca yena vidhis tadantasya ity anena tadantavidhinā, na tu kṛdgrahaṇe gatikārakapūrvasya api iti /
tathā ca anañpūrve ity ucyate /
gatikārakapūrvasy eva tu grahaṇe sati nañpūrvasya prasaṅga eva na asti, nañ na gatir na kārakam iti /
pradhāya, prasthāya ity ādiṣu hiprabhṛtīn antaraṅgan api vidhīn bahiraṅgo lyab bādhate eva iti jñāpitam etat //


____________________________________________________________________


ktvā api chandasi || PS_7,1.38 ||


_____START JKv_7,1.38:

samāse anañpūrve ktvā ity etasya ktvā ity ayam ādeśo bhavati, apiśabdāl lyabapi bhavati chandasi viṣaye /
kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvā /
pratyañcamarkaṃ pratyarpayitvā /
lyabapi bhavati /
uddhṛtya juhoti /
vā cchandasi iti nokta, sarvopādhivyabhicārārtham /
tena asamāse lyab bhavati /
arcya tān devān gataḥ /
chando 'dhikāraḥ ājjaser asuk (*7,1.50) iti yāvat //


____________________________________________________________________


supāṃ su-luk-pūrvasavarna-ā-āc-che-yā-ḍā-ḍyā-yāj-ālaḥ || PS_7,1.39 ||


_____START JKv_7,1.39:

chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yāc āl ity ete ādeśāḥ bhavanti /
su - anṛkṣarā ṛjavaḥ santu panthāḥ /
panthānaḥ iti prāpte /
supāṃ supo bhavanti iti vaktavyam /
dhuri dakṣiṇāyāḥ /
dakṣiṇāyām iti prāpte /
tiṅāṃ tiṅo bhavandi iti vaktavyam /
caṣālaṃ ye aśvayūpāya takṣati /
takṣanti iti prāpte /
luk - ārdre carman /
rohite carman /
carmaṇi iti prāpte /
havirdhāne yat sanvanti tatsāmidhenīranvāha /
yasmin sunvanti tasmin sāmidhenīḥ iti prāpte /

[#782]

pūrvasavarṇaḥ - dhītī /
matī /
suṣṭutī /
dhītyā, matyā, suṣṭutyā iti prāpte /
ā - dvā yantārā /
dvau yantārau iti prāpte /
āt - na tād brāhmaṇād nindāmi /
tān brāhmaṇān iti prāpte /
śe - na yuṣme vājabandhavaḥ /
asme indrābṛhaspatī /
yūyaṃ vayam iti prāpte /
yuyādeśo vayādeśaś ca chandasatvān na bhavati /
yā - uruyā /
dhṛṣṇuyā /
uruṇā, dhṛṣṇunā iti prāpte /
ḍā - nābhā pṛthivyām /
nābhau pṛthivyām iti prāpte /
ḍyā - anuṣṭuyoccyāvayatāt /
anuṣṭubhā iti prāpte /
yāc - sādhuyā /
sādhu iti sorluki prāpte /
āl - vasantā yajeta /
vasante iti prāpte /
iyāḍiyājīkārāṇām upasaṅkhyānam /
iyā - urviyā pari khyan /
dārviyā parijman /
uruṇā, dāruṇā iti prāpte /
ḍiyāc sukṣetriyā sugātuyā /
sukṣetriṇā, sugātriṇā iti prāpte /
īkāraḥ - dṛtiṃ na śuṣkaṃ sarasī śayānam /
sarasi śayānam iti prāpte /
āṅayājayārāṃ ca+upasaṅkhyānam /
āṅ - pra bāhavā /
pravahunā iti prāpte /
ayāc - svapnayā sacase janam /
svapnena iti prāpte /
ayār - sa naḥ sindhumiva nāvayā /
nāvā iti prāpte //


____________________________________________________________________


amo maś || PS_7,1.40 ||


_____START JKv_7,1.40:

amaḥ prati mibādeśo gṛhyate /
tasya chandasi viṣaye maśādeśo bhavati /
vadhīṃ vṛtram /
tramīṃ vṛkṣasya śākhām /
luṅi bahulaṃ chandasyamāṅyoge 'pi (*6,4.75) ity aḍāgamābhāvaḥ /
śitkaraṇam sarvādeśārtham /
makārasya api hi makāravacanam anusvāranivṛttyarthaṃ syāt //


____________________________________________________________________


[#783]

lopas ta ātmanepadeṣu || PS_7,1.41 ||

_____START JKv_7,1.41:

ātmanepadeṣu yastakāraḥ tasya chandasi viṣaye lopo bhavati /
devā aduhra /
gandharvāpsaraso aduhra /
aduhata iti prāpte /
duhāmaśvibhyāṃ payo aghnyeyam /
dugdhām iti prāpte /
dakṣiṇata upaśaye /
śete iti prāpte /
api ity adhikārān na bhavati, tatra ātmānamanṛtaṃ kurute /
ātmanepadeṣu iti kim ? vatsaṃ duhanti kalaśaṃ caturbilam //


____________________________________________________________________


dhvamo dhvāt || PS_7,1.42 ||


_____START JKv_7,1.42:

chandasi viṣaye dhvamo dhvāt ity ayam ādeśo bhavati /
antarevoṣmāṇaṃ vārayadhvāt /
vārayadhvam iti prāpte //


____________________________________________________________________


yajadhvainam iti ca || PS_7,1.43 ||


_____START JKv_7,1.43:

yajadhvam ity etasya enam ity etasmin parato makāralopo nipātyate vakārasya ca yakāraḥ chandasi viṣaye /
yajadhvainaṃ priyam edhāḥ /
yajadhvamenam iti prāpte //

____________________________________________________________________


tasya tāt || PS_7,1.44 ||


_____START JKv_7,1.44:

taśabdasya loṇmadhyamapuruṣabahuvacanasya sthāne tāt ity ayam ādeśo bhavati /
gātraṃ gātramasyānūnaṃ kṛṇutāt /
kṛṇuta iti prāpte /
ūvadhyagohaṃ pārthivaṃ khanatāt /
khanata iti prāpte /
asnā rakṣaḥ saṃsṛjatāt /
saṃsṛjata iti prāpte /
sūryaṃ cakṣurgamayatāt /
gamayata iti prāpte //


____________________________________________________________________


taptanaptanathanāś ca || PS_7,1.45 ||


_____START JKv_7,1.45:

tasya iti vartate /
chandasi viṣaye tasya sthāne tap tanap tana thana ity ete ādeśā bhavanti /
tap - śṛṇota grāvāṇaḥ /
śṛṇuta iti prāpte /
sunota /
sunuta iti prāpte /
tanap - saṃ varatrā dadhātana /
dhatta iti prāpte /
tana - jujuṣṭana /
juṣata iti prāpte /
chāndasatvāt śluḥ /
thana - yadiṣṭhan /
yadicchata iti prāpte /
pitkaranamaṅittvārtham //


____________________________________________________________________


[#784]

id-anto masi || PS_7,1.46 ||


_____START JKv_7,1.46:

chandasi viṣaye mas ity ayaṃ śabdaḥ ikārānto bhavati /
masaḥ sakārāntasya ikārāgamo bhavati, sa ca tasyānto bhavati /
tadgrahaṇena gṛhyate ity arthaḥ /
punastvoddīpayāmasi /
uddīpayāmaḥ iti prāpte /
śalabhaṃ bhañjayāmasi /
bhañjayāmaḥ iti prāpte /
tvayi rātriṃ vasāmasi /
vasāmaḥ iti prāpte //


____________________________________________________________________


ktvo yak || PS_7,1.47 ||


_____START JKv_7,1.47:

ktvā ity etasya yagāgamo bhavati chandasi viṣaye /
dattvāya savitā dhiyaḥ /
dattvā iti prāpte /
ktvāpi chandasi (*7,1.38) ity asya antantaram idaṃ kasmān na+ucyate ? samāse iti tatra anuvartate //


____________________________________________________________________


iṣṭvīnam iti ca || PS_7,1.48 ||


_____START JKv_7,1.48:

iṣṭvīnam ity ayaṃ śabdo nipātyate chandasi viṣaye /
yajeḥ ktvāpratyayāntasya īnam ādeśo 'ntyasya nipātyate /
iṣṭvīnaṃ devān /
iṣṭvā devān iti prāpte /
pītvīnam ity api iṣyate /
cakārasya anuktasamucayārthatvāt siddham //


____________________________________________________________________


snātvyādayaś ca || PS_7,1.49 ||


_____START JKv_7,1.49:

snātvī ity evam ādayaḥ śabdā nipātyante chandasi visaye /
snātvī maladiva /
snātva iti prāpte /
pītvī somasya vāvṛdhe /
pītvā iti prāpte /
prakārārtho 'yam ādiśabdaḥ //


____________________________________________________________________


āj jaser asuk || PS_7,1.50 ||


_____START JKv_7,1.50:

avarṇāntāt aṅgād uttarasya jaseḥ asuk āgamo bhavati chandasi viṣaye /
brāhmaṇāsaḥ pitaraḥ somyāsaḥ /
brāhmaṇāḥ somyāḥ iti prāpte /
ye pūrvāso ya uparāsaḥ ity atra paratvād asuki punaḥ prasaṅgavijñānāt śibhāvaḥ prāptaḥ, sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva iti na bhavati //


____________________________________________________________________


aśva-kṣīra-vṛṣa-lavaṇānām ātmaprītau kyaci || PS_7,1.51 ||


_____START JKv_7,1.51:

chandasi ity ataḥprabhṛti nivṛttam /
aśva kṣīra vṛṣa lavaṇa ity eteṣām aṅgānām ātmaprītiviṣaye kyaci parato 'sugāgamo bhavati /
aśvasyati vaḍavā /
kṣīrasyati māṇavakaḥ /
vṛṣasyati gauḥ lavaṇasyatyuṣṭraḥ /
ātmaprītau iti kim ? aśvīyati /
kṣīriyati /
vṛṣīyati /
lavaṇīyati /

[#785]

aśvavṛṣayormaithunecchāyām iti vaktavyam /
kṣīralavaṇayor lālasāyām iti vaktavyam /
tṛṣṇātireko lālasā /
anyatrātmaprītāvapi na bhavati /
apara āha - sarvaprātipadikebhyo lālasāyāmasugvaktavyaḥ /
dadhyasyati, madhvasyati ity evam ādyartham /
apara āha - sugvaktavyaḥ /
dadhisyati, madhusyati ity evam ādyartham //


____________________________________________________________________


āmi sarvanāmnaḥ suṭ || PS_7,1.52 ||


_____START JKv_7,1.52:

āt iti vartate /
avarṇāt sarvanāmna uttarasya āmaḥ suḍāgamo bhavati /
sarveṣām /
viśveṣām /
yeṣām /
teṣām /
sarvāsām /
yāsām /
tāsām /
āt ity eva /
bhavatām /
āmi iti ṣaṣṭhībahuvacanaṃ gṛhyate, na ṅerām nadyāmnībhyaḥ (*8,3.116) iti , tasya hi paratvāt āḍyāṭsyāṭo bhavanti /
yaśca ghāt āmuḥ , āmaśca liṭi, na tau sarvanānmaḥ staḥ /
sānubandhakau iti vā tau na gṛhyete /
āmi iti saptamīnirdeśaḥ uttarārthaḥ /
iha tu sarvanāmnaḥ iti pañcamīnirdeśāt tasmād ity uttarasya (*1,1.67) iti , ṣaṣṭhīpraklṛptir bhaviṣyati //


____________________________________________________________________


tres trayaḥ || PS_7,1.53 ||


_____START JKv_7,1.53:

tri ity etasya āmi pare traya ity ayam ādeśo bhavati /
trayāṇām /
trīṇām ity api chandasi iṣyate /
trīṇām api samudrāṇām iti //


____________________________________________________________________


hrasvanadyāpo nuṭ || PS_7,1.54 ||


_____START JKv_7,1.54:

hrasvāntāt nadyantāt ābantāc ca+uttarasya āmaḥ nuḍāgamo bhavati /
hrasvāntāt tāvat - vṛkṣāṇām /
plakṣāṇām /
agnīnām /
vāyūnām /
kartṝṇām /
nadyantāt - kumārīṇām /
kiśorīṇām /
gaurīṇām /
śārṅgaravīṇām /
lakṣṃīṇām /
brahmabandhūnām /
vīrabandhūnām /
ābantāt khaṭvānām /
mālanām /
bahurājānām /
kārīṣagandhyānām //


____________________________________________________________________


ṣaṭ-caturbhyaś ca || PS_7,1.55 ||


_____START JKv_7,1.55:

ṣaṭsañjñakebhyaḥ catuḥśabdāc ca+uttarasyāmo nuḍāgamaḥ bhavati /
ṣaṇṇām /
pañcānām /
saptānām /
navānām /
daśānām /
caturṇām /
rephāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñā na vihitā, ṣaḍbhyo luk (*7,1.22) iti lug mā bhūt /
bahuvacananirdeśād atra saṅkhyāpradhānasya grahaṇaṃ bhavati /
paramaṣaṇṇām /
paramapañcānām /
paramasaptānām /
paramacaturṇām /
upasarjanībhūtāyās tu saṅkhyāyāḥ na bhavati, priyaṣaṣām, priyapañcām, priyacaturām iti //


____________________________________________________________________


[#786]

śrī-grāmaṇyoś chandasi || PS_7,1.56 ||


_____START JKv_7,1.56:

śrī grāmaṇī ity etayoḥ chandasi viṣaye āmo nuḍāgamo bhavati /
śrīṇāmudāro dharuṇo rayīṇām /
api tatra sūtagrāmaṇīnām /
śrīśabdasya vāmi (*1,4.5) iti vikalpena nadīsañjñā, tatra nityārthaṃ vacanam /
sūtagrāmaṇīnām iti yadā sūtāś ca te grāmaṇyaś ca sūtagrāmaṇyo bhavanti tadartham idaṃ vacanam /
yadā tu sūtaś ca grāmaṇīś ca sūtagrāmaṇi, sūtagrāmaṇi ca sūtagrāmaṇi ca sūtagrāmaṇi ca iti sūtagrāmaṇīnām iti, tadā hrasvāt ity eva siddham //


____________________________________________________________________

goḥ pādānte || PS_7,1.57 ||


_____START JKv_7,1.57:

go ity etasmāt ṛkpādānte vartamānād uttarasya āmaḥ nuḍāgamo bhavati /
vidmā hi tvā gopatiṃ śūra gonām /
pādānte iti kim ? gavāṃ gotramudasṛjo yadaṅgiraḥ /
sarve vidhayaśchandasi vikalpyante iti pādānte 'pi kvacin na bhavati /
hantāraṃ śatrūṇāṃ kṛdhi virājaṃ gopatiṃ gavām //


____________________________________________________________________


idato num dhātoḥ || PS_7,1.58 ||


_____START JKv_7,1.58:

idito dhātor numāgamo bhavati /
kuḍi - kuṇḍitā /
kuṇḍitum /
kuṇḍitavyam /
kuṇḍā /
huḍi - huṇḍitā /
huṇḍitum /
huṇditavyam /
huṇḍā /
iditaḥ iti kim ? pacati /
paṭhati /
ayaṃ dhātūpadeśāvasthāyām eva nugāmamo bhavati kuṇḍā, guṇḍā iti, guroś ca halaḥ (*3,3.103) ity akārapratyayo yathā syāt /
tathā hi dhinvikṛṇvyora ca (*3,1.80) iti pratyayavidhāv eva numanuṣaktayor grahaṇam /
dhātugrahaṇam ca+iha kriyate dhātūpadeśakāla eva numāgamo yathā syāt ity evam artham /
tāsisicoriditkāryaṃ na asti ity uccāraṇārtho niranunāsika ikāraḥ paṭhyate /
amaṃsta ity evam ādau hi hanaḥ sic (*1,2.24) iti kitvavidhānasāmarthyāt nakāralopo na bhavati /
mantā ity atra api asiddhavad-atra-ā bhāt (*6,4.22) iti ṭilopasya asiddhatvān nalopo na bhavati /
iha kasmān na bhavati, bhettā, dhettā iti ? iritāṃ samudāyasyetsañjñā iti iditvaṃ na asti /
avayavaśo 'pi itsañjñāyāṃ satyāṃ goḥ pādānte (*7,1.57) ito 'ntagrahaṇam anuvartayitavyam, tenāntedito dhātavo gṛhyante //


____________________________________________________________________


śe mucādīnām || PS_7,1.59 ||


_____START JKv_7,1.59:

śe pratyaye parato mucādīnam numāgamo bhavati /
muclṛ - muñcati /
luplṛ - lumpati /
vidlṛ - vindati /
lipi - limpati /
sic - siñcati /
kṛtī - kṛntati /
khida - khindati /
piśa - piṃśati /
śe iti kim ? moktā /
moktum /

[#787]

moktavyam /
mucādīnām iti kim ? tudati /
nudati /
śe tṛmphādīnām upasaṅkhyānaṃ kartavyam /
ke punaḥ tṛmphādayaḥ ? tṛpha tṛmpha tṛptau dṛpha ḍrmpha utkleśe, gupha gumpha granthe, ubha umbha pūraṇe, śubha śumbha śobhārthe ity atra ye sānuṣaṅgāḥ tṛmphādayaḥ teṣām aniditāṃ hala upadhāyāḥ kṅiti (*6,4.24) iti anunāsikalope kṛte num vidhīyate, sa ca vidhānasāmarthyāt na lupyate /
tṛmphati /
dṛmphati /
gumphati /
umbhati /
śumbhati /
ye tu niranuṣaṅgāḥ teṣāṃ tṛphati, dṛphati, guphati, ubhati, śubhati ity evaṃ bhavati //


____________________________________________________________________


masji-naśor jhali || PS_7,1.60 ||


_____START JKv_7,1.60:

masji naśi ity etayor aṅgayoḥ jhalādau pratyaye numāgamo bhavati /
maṅktā /
maṅktum /
maṅktavyam /
naṃṣṭā /
naṃṣṭum /
naṃṣṭavyam /
jhali iti kim ? majjanam /
naśanam /
masjer antyāt pūrva numam icchanti anuṣaṅgādilopārtham /
magnaḥ /
magnavan //


____________________________________________________________________


radhi-jabhor aci || PS_7,1.61 ||


_____START JKv_7,1.61:

radhi jabhi ity etayoḥ ajādau pratyaye numāgamo bhavati /
randhayati ? randhakaḥ /
sādhurandhī /
randhaṃrandham /
randho vartate /
jambhayati /
jambhakaḥ /
sādhujambhī /
jambhaṃjambham /
jambho vartate /
parāpi satī vṛddhirnumā bādhyate, nityatvāt aci iti kim ? raddhā /
jabhyam //

____________________________________________________________________


neṭyaliṭi radheḥ || PS_7,1.62 ||


_____START JKv_7,1.62:

iḍādau aliṭi pratyaye pare radher numāgamo na bhavati /
radhitā /
radhitum /
radhitavyam /
iṭi iti kim ? randhanam /
randhakaḥ /
aliṭi iti kim ? rarandhiva /
rarandhima /
numi kṛte saṃyogāntatvāt asaṃyogalliṭ kit (*1,2.5) iti kittvaṃ na asti iti nalopo na bhavati /
atha kvasau kathaṃ bhavitavyam ? redhivān iti /
katham ? etvabhyāsalopayoḥ kṛtayoḥ iḍāgamaḥ kriyate, tato numāgamaḥ, tasya aupadeśikakittvaśrayo lopaḥ /
atha iṭi liṭi ity evaṃ niyamaḥ kasmān na kriyate, liṭy eva iṭi na anyatra iti ? viparītam apy avadhāraṇaṃ sambhāvyeta, iṭy eva liṭi na anyatra iti /
tathā hi sati rarandha ity atra na syāt, radhitā ity atra ca syād eva //


____________________________________________________________________


rabher aśab-liṭoḥ || PS_7,1.63 ||


_____START JKv_7,1.63:

rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati /
ārambhayati /
ārambhakaḥ /
sādhvārambhī /
ārambhamārambham /
ārambho vartate /
aśabliṭoḥ iti kim ? ārabhate /
ārebhe /
aci ityeva, ārabdhā //


____________________________________________________________________


[#788]

labheś ca || PS_7,1.64 ||


_____START JKv_7,1.64:

labheś ca ajādau pratyaye śabliḍvarjite numāgamo bhavati /
lambhayati /
lambhakaḥ /
sādhulambhī /
lambhaṃlambham /
lambho vartate /
aśabliṭoḥ ity eva, labhate /
lebhe /
aci ity eva, labdhā /
labheś ca pṛthagyogakaranam uttarārtham //


____________________________________________________________________


āṅo yi || PS_7,1.65 ||


_____START JKv_7,1.65:

āṅaḥ uttarasya labheḥ yakārādiprayayaviṣaye numāgamo bhavati /
ālambhyā gauḥ /
ālambhyā vaḍavā /
prāk pratyayotpatteḥ numi kṛte vihitamadupadhatvam iti ṛhalor ṇyat (*3,1.124) iti ṇyatpratyayaḥ, tatra kṛduttarapadaprakṛtisvaratvena antasvaritatvaṃ bhavati /
yati tu punar uttarapadādyudāttatvaṃ syāt /
āṅaḥ iti kim ? labhyam /
katham agniṣṭoma ālabhyaḥ iti ? sarve vidhayaś chandasi vikalpyante /
atha vā ālabhyaḥ ity atra numi kṛte 'nuṣaṅgalopaḥ kriyate //


____________________________________________________________________


upāt praśaṃsāyām || PS_7,1.66 ||


_____START JKv_7,1.66:

upād uttarasya labheḥ praśaṃsāyāṃ gamyamānāyāṃ yakārādipratyayaviṣaye numāgamo bhavati /
upalambhyā bhavatā vidyā /
upalambhyāni dhanāni /
ṇyatpratyayāntatvāt antasvaritatvam eva /
praśaṃsāyām iti kim ? upalabhyam asmād vṛṣalāt kiñcit /
poradupadhatvād yatpratyayāntam idam //


____________________________________________________________________


upasargāt khal-ghañoḥ || PS_7,1.67 ||


_____START JKv_7,1.67:

upasargād uttarasya labheḥ khalghañoḥ parataḥ numāgamo bhavati /
īṣatpralambhaḥ /
supralambhaḥ /
duṣpralambhaḥ /
ghañi - pralambhaḥ /
vipralambhaḥ /
siddhe satyārambho niyamārthaḥ, upasargādeva labheḥ khalghañoḥ parato numāgamo bhavati, na anyatra /
īṣallabhaḥ /
lābho vartate //


____________________________________________________________________


na su-durbhyāṃ kevalābhyām || PS_7,1.68 ||


_____START JKv_7,1.68:

su dur ity etābhyāṃ kevalābhyām anyopasargarahitābhyām upasṛṣṭasya labheḥ khalghañoḥ parataḥ numāgamo na bhavati /
sulabham /
durlabham /
ghañi - sulābhaḥ /
durlābhaḥ /
kevalābhyām iti kim ? supralambhaḥ /
duṣpralambhaḥ /
sudurbhām iti tṛtīyāṃ matvā kevalagrahaṇaṃ kriyate /
pañcamyāṃ hi vyavahitatvād eva aprasaṅgaḥ /
atisulabham ity atra karmapravacanīyatvād eteḥ kevala eva suśabda upasargaḥ iti bhavati pratiṣedhaḥ /
yadā tu atiśabdo na karmapravacanīyaḥ, tadā num bhavati eva atisulambhaḥ iti /
pañcamīnirdeśapakṣe 'py evam arthaṃ kevalagrahaṇam kartavyam //


____________________________________________________________________


[#789]

vibhāṣā ciṇ-ṇamuloḥ || PS_7,1.69 ||

_____START JKv_7,1.69:

ciṇ ṇamul ity etayoḥ vibhāṣā labher num bhavati /
alābhi, alambhi /
lābhaṃlābham, lambhaṃlambham /
vyavasthitavibhāṣā ceyam, tena anupasṛṣṭasya vikalpaḥ, upasṛṣṭasya nityaṃ num bhavati /
prālambhi /
pralambham //


____________________________________________________________________


ugidacāṃ sarvanāmasthāne 'dhātoḥ || PS_7,1.70 ||


_____START JKv_7,1.70:

ugitāmaṅgānāṃ dhātuvarjitānām añcateśca sarvanāmasthāne parato numāgamo bhavati /
bhavatu - bhavān, bhavantau, bhavantaḥ /
īyasun - śreyān, śreyāṃsau, śreyāṃsaḥ /
śatṛ - pacan, pacantau, pacantaḥ /
añcateḥ - prāṅ, prāñcau, prāñcaḥ /
ugidacām iti kim ? dṛṣad, dṛṣadau, dṛṣadaḥ /
sarvanāmasthāne iti kim ? bhavataḥ paśya /
śreyasaḥ paśya /
añcatigrahaṇaṃ niyamārtham, añcater eva dhātor anyasya mā bhūt /
ukhāsrat /
parṇadhvat /
adhātoḥ iti kim ? adhātubhūtapūrvasya yathā syāt /
gomantam icchati gomatyati, gomatyater apratyayaḥ gomān /
atra hi dhātutvād añcatigrahaṇān na syāt //


____________________________________________________________________


yujer asamāse || PS_7,1.71 ||

_____START JKv_7,1.71:

yujer asamāse sarvanāmasthāne parato numāgamo bhavati /
yuṅ, yuñjau, yuñjaḥ /
asamāse iti kim ? aśvayuk, aśvayujau, aśvayujaḥ /
yujeḥ iti ikāranirdeśāt yuja samādhau ity asya grahaṇaṃ na bhavati /
yujamāpannā ṛṣayaḥ //


____________________________________________________________________


napuṃsakasya jhal-acaḥ || PS_7,1.72 ||


_____START JKv_7,1.72:

napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati /
udaśvinti /
śakṛnti /
yaśāṃsi /
payāṃsi /
ajantasya - kuṇḍāni /
vanāni /
trapūṇi /
jatūni /
napuṃsakasya iti kim ? agnicid brāhmaṇaḥ /
jhalacaḥ iti kim ? bahupuri /
bahudhuri /
vimaladivi /
catvāri /
ahāni /
ugito jhalantasya napuṃsakasya paratvād anena+eva num bhavati /
śreyāṃsi /
bhūyāṃsi /
kurvanti /
kṛṣanti brāhmaṇakulāni /
bahūrji pratiṣedho vaktavyaḥ /
bahūrji brāhmaṇakulāni /
antyāt pūrvaṃ numam eke icchanti /
bahūrñji brāhmaṇakulāni //


____________________________________________________________________


[#790]

iko 'ci vibhaktau || PS_7,1.73 ||


_____START JKv_7,1.73:

igantasya napuṃsakasya aṅgasya ajādau vibhaktau numāgamo bhavati /
trapuṇī /
jatunī /
tumburuṇī /
trapuṇe /
jatune /
tumburuṇe /
ikaḥ iti kim ? kuṇḍe /
pīṭhe /
aci iti kim ? uttarārtham /
yady evam, tatra+eva kartavyam ? iha tu karaṇasya etat prayojanam, he trapo ity atra num mā bhūt, iti, na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedhaḥ syāt /
nanu ca na lumatāṅgasya (*1,1.63) iti pratyayalakṣaṇe pratiṣiddhe vibhaktir eva na asti ? etad eva ajgrahaṇaṃ jñāpakaṃ pratyayalakṣaṇapratiṣedho 'tra na bhavati iti /
tathā ca sambuddhiguṇaḥ kriyate /
vibhaktau iti kiṃ ? taumburavaṃ cūrṇam /
iko 'ci vyañjane mā bhūdastu lopaḥ svaraḥ katham /
svaro vai śrūyamāṇe 'pi lupte kiṃ na bhaviṣyati /
rāyātvaṃ tisṛbhāvaś ca vyavadhānānnumā api /
nuḍ vācya uttarārthaṃ tu iha kiñcit trapo iti //


____________________________________________________________________

tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvad gālavasya || PS_7,1.74 ||


_____START JKv_7,1.74:

tṛtīyādiṣu vibhaktiṣv ajādiṣu bhāṣitapuṃskam igantaṃ napuṃsakaṃ gālavasyācāryasya matena puṃvad bhavati /
yathā puṃsi hrasvanumau na bhavataḥ, tadvad atra api na bhavataḥ ity arthaḥ /
grāmaṇīḥ brāhmaṇaḥ /
grāmaṇi brāhmaṇakulam /
grāmaṇyā /
brāhmaṇakulena, grāmaṇinā brāhmaṇakulena /
grāmaṇye brāhmaṇakulāya, grāmaṇine brāhmaṇakulāya /
grāmaṇyo brāhmaṇakulāt, grāmaṇino brāhmaṇakulāt /
grāmaṇyo brāhmaṇakulasya, grāmaṇino brāhmaṇakulasya /
grāmaṇyor brāhmaṇakulayoḥ, grāmaṇinor brāhmaṇakulayoḥ /
grāmaṇyāṃ brāhmaṇakulānām, numacira iti pūrvavipratiṣedhena nuṭ, grāmaṇīnāṃ brāhmaṇakulānām /
grāmaṇyāṃ brāhmaṇakule, grāmaṇini brāhmaṇakule /
śucirbrāhmaṇaḥ /
śuci brāhmaṇakulam /
śucaye brāhmaṇakulāya, śucine brāhmaṇakulāya /
śucer brāhmaṇakulāt, śucino brāhmaṇakulāt /
śucer brāhmaṇakulasya, śucino brāhmaṇakulasya /
śucyor brāhmaṇakulayoḥ, śucinor brāhmaṇakulayoḥ /
śucau brāhmaṇakule, śucini brāhmaṇakule /
tṛtīyādiṣu iti kim ? grāmaṇinī brāhmaṇakule /
śucinī brāhmaṇakule /
bhāṣitapuṃskam iti kim ? trapuṇe /
jatune /
iha kasmān na bhavati, pīlurvṛkṣaḥ, pīlu phalam, pīlune phalāya iti ? samānāyāmākṛtau yad bhāṣītpuṃskaṃ tulye pravṛttinimatte tasya puṃvadbhāvaḥ /
iha tu vṛkṣākṛtiḥ pravṛttinimittaṃ puṃsi śabdasya, phalākṛtirnapuṃsake /
tad etad evaṃ kathaṃ bhavati bhāsitapuṃskam iti ? bhāṣitaḥ pumān yasminn arthe pravṛttinimitte sa bhāsitapuṃskaśabdena ucyate, uadyogād abhidheyam api yad napuṃsakaṃ tad api bhāṣitapuṃsakam /
tasya pratipādakaṃ yac chabdarūpaṃ tad api bhāṣitapuṃskam iti ? ikaḥ ity eva, kīlālapā brāhmaṇaḥ /
kīlālapaṃ bāhmaṇakulam /
kīlālapena brāhmaṇakulena /
aci ity eva, grāmaṇibhyāṃ brāhmaṇakulābhyām //


____________________________________________________________________

[#791]

asthi-dadhi-sakthy-akṣṇām anaṅ udāttaḥ || PS_7,1.75 ||

_____START JKv_7,1.75:

asthi dadhi sakthi akṣi ity eteṣā napuṃsakānāṃ tṛtīyādiṣu ajādiṣu vibhaktiṣu parato 'naṅ ity ayam ādeśo bhavati, sa ca+udātto bhavati /
asthnā /
asthne /
dadhnā /
dadhne /
sakthnā /
sakthne /
akṣṇā /
akṣṇe /
asthyādaya ādyudāttāḥ, teṣām anaṅādeśaḥ sthānivadbhāvād anudāttaḥ syāt iti udāttavacanam /
tatra bhasañjñāyām allope kṛte udāttanivṛttisvareṇa vibhaktir udāttā bhavati /
etair asthyādibhir napuṃsakair anapuṃsakasya api aṅgasya tadantagrahaṇam iṣyate /
priyāsthnā brāhmaṇena /
priyadadhnā /
tṛtīyādiṣu iti kim ? asthinī /
dadhinī /
aci ity eva, asthibhyām /
dadhibhyām //


____________________________________________________________________


chandasy api dṛśyate || PS_7,1.76 ||


_____START JKv_7,1.76:

asthi-dadhi-sakthy-akṣṇām anaṅ chandasy api dṛśyate /
yatra vihitas tato 'nyatra api dṛśyate /
aci ity uktam, anajādau ai dṛśyate /
indro dadhīco asthabhiḥ /
bhadraṃ paśyemākṣabhiḥ /
tṛtīyādiṣu ity uktam, atṛtīyādiṣu api dṛśyate /
asthānyutkṛtya juhoti /
vibhaktau ity ukta, avibhaktāv api dṛśyate /
akṣaṇvatā lāṅgalena /
asthanvantaṃ yadanasthā bibharti //


____________________________________________________________________


ī ca dvivacane || PS_7,1.77 ||


_____START JKv_7,1.77:

dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ /
akṣī te indra piṅgale kaperiva /
akṣībhyāṃ te nāsikābhyām /
akṣī ity atra num paratvādīkāreṇa badhyate /
tena kṛte sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva iti punar num na kriyate //


____________________________________________________________________


na abhyastāc chatuḥ || PS_7,1.78 ||


_____START JKv_7,1.78:

abhyastād aṅgād uttarasya śatuḥ num na bhavati /
dadat, dadatau, dadataḥ /
dadhat, dadhau, dadhataḥ /
jakṣat, jakṣatau, jakṣataḥ /
jāgrat, jāgratau, jāgrataḥ /
śaturanantara īkāro na vihitaḥ iti vyavahitasya api numaḥ pratiṣedho vijñāyate //


____________________________________________________________________


vā napuṃsakasya || PS_7,1.79 ||


_____START JKv_7,1.79:

abhyastād aṅgād uttaro yaḥ śatṛpratyayas tadantasya napuṃsakasya vā numāgamo bhavati /
dadati, dadanti kulāni /
dadhati, dadhanti kulāni /
jakṣati, jakṣanti kulāni /
jāgrati, jāgranti kulāni //


____________________________________________________________________


[#792]

āc chī-nadyor num || PS_7,1.80 ||


_____START JKv_7,1.80:

avarṇāntād aṅgād uttarasya śatuḥ vā numāgamo bhavati śīnadyoḥ parataḥ /
tudatī kule, tuadantī kule /
tudatī brāhmaṇī, tudantī brāhmaṇī /
yātī kule, yāntī kule /
yātī brāhmaṇī, yāntī brāhmaṇī /
kariṣyatī kule, kariṣyantī kule /
kariṣyatī brāhmaṇī, kariṣyantī brāhnaṇī /
atra antaraṅgatvād ekādeśe kṛte vyapavargābhāvāt avarṇāntā daṅgād uttarasya śatuḥ iti na yujyate vaktum, ubhayata āśraye nāntadivat ity antādivadbhāvo 'pi nāsti, bhūtapūrvagatyāśrayaṇe vā adatī, ghnatī ity evam ādiṣu atiprasaṅgaḥ iti ? atra samādhiṃ kecid āhuḥ /
śaturavayave śatṛśabdo vartate avarṇāntād aṅgād uttaro yaḥ śatravayavaḥ iti /
apare punar āhuḥ /
āt ity anena śīnadyāveva viśeṣyete /
avarṇāntād aṅgād uttare ye śīnadyau tayoḥ parataḥ śatrantasya num bhavati iti /
tatra yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti takāreṇa eva vyavadhānam āśrayiṣyate /
āt iti kim ? kurvatī /
sunvatī /
śīnadyoḥ iti kim ? tudatām /
nudatām //


____________________________________________________________________


śap-śyanor nityam || PS_7,1.81 ||


_____START JKv_7,1.81:

śap śyan ity etayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati /
pacantī kule /
pacantī brāhmaṇī /
dīvyantī kule /
dīvyantī brāhmaṇī /
sīvyantī kule /
sivyantī brāhnaṇī /
nityagrahaṇam vā ity asya adhikārasya nivṛttyartham /
ihārambhasāmarthyān nityam uttaratra vikalpa eva aśaṅkyeta //


____________________________________________________________________


sāv anaḍuha || PS_7,1.82 ||


_____START JKv_7,1.82:

sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati /
anaḍvān /
he anaḍvan /
atra kecit āt ity adhikārād āmamoḥ kṛtayoḥ numaṃ kurvanti /
tena numā āmamau na bādhyete, āamambhyāṃ ca num iti /
apare tu saty api sāmānyaviśeṣatve āmamoḥ numaś ca samāveśam icchanti, na bādhyabādhakabhāvam, yathā cicīṣatyādiṣu dīrghatvadvirvacanayoḥ iti //


____________________________________________________________________


dṛk-svavas-svatavasāṃ chandasi || PS_7,1.83 ||


_____START JKv_7,1.83:

dṛk svavas svatavas ity eteṣāṃ sau parato numāgamo bhavati chandasi viṣaye /
īdṛṅ /
tādṛg /
yādṛg /
sadṛṅ /
svavān /
svatavān pāyuragne //


____________________________________________________________________


diva aut || PS_7,1.84 ||


_____START JKv_7,1.84:

div ity etasya sau parataḥ aut ity ayam ādeśo bhavati /
dyauḥ /
div iti prātipadikam asti niranubandhakam /
dhātus tu sānubandhakaḥ, sa iha na gṛhyate, akṣadyūḥ //

____________________________________________________________________

[#793]

pathi-mathy-ṛbhukṣām āt || PS_7,1.85 ||


_____START JKv_7,1.85:

pathin mathin ṛbhukṣin ity eteṣām aṅgānāṃ sau parataḥ ākāraḥ ādeśo bhavati /
panthāḥ /
anthāḥ /
ṛbhukṣāḥ /
sthāninyanunāsike 'pi ākāro 'nunāsiko na bhavati /
bhāvyam anena savarṇānāṃ grahaṇaṃ na bhavati iti śuddho hy ayam ucvāryate //


____________________________________________________________________


ito 't sarvanāmasthāne || PS_7,1.86 ||


_____START JKv_7,1.86:

pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ /
panthāḥ, pathānau, panthānaḥ /
panthānam, panthānau /
manthāḥ, manthānau, manthānaḥ /
manthānam, manthānau /
ṛbhukṣāḥ, ṛkbhukṣāṇau, ṛbhukṣāṇaḥ /
ṛbhukṣāṇam, ṛbhukṣāṇau /
āt iti vartāmāne punar advacanaṃ ṣapūrvārtham /
ṛbhukṣaṇam ity atra vā ṣapūrvasya nigame (*6,4.9) iti dīrghavikalpaḥ //


____________________________________________________________________


tho nthaḥ || PS_7,1.87 ||


_____START JKv_7,1.87:

pathimathoḥ thakārasya sthāne nthaḥ ity ayam ādeśo bhavati sarvanāmasthāne parataḥ /
panthāḥ, panthānau, panthānaḥ /
manthāḥ, manthānau, manthānaḥ //


____________________________________________________________________


bhasya ṭer lopaḥ || PS_7,1.88 ||


_____START JKv_7,1.88:

pathyādīnāṃ bhasañjñakānāṃ ṭeḥ lopo bhavati /
pathaḥ /
pathā /
pathe /
mathaḥ /
mathā /
mathe /
ṛbhukṣaḥ /
ṛbhukṣā /
ṛbhukṣe /
sarvanāmasthāne ity anuvartamānam api virodhād iha na sambadhyate //


____________________________________________________________________


puṃso 'suṅ || PS_7,1.89 ||


_____START JKv_7,1.89:
puṃsa ity etasya sarvanāmasthāne parato 'suṅ ity ayam ādeśo bhavati /
pumān, pumāṃsau, pumāṃsaḥ /
iha paramapumān iti prāg eva vibhaktyutpatteḥ samāsāntodāttatvam, utpannāyāṃ vibhaktau asuñ ity aniṣṭaḥ svaraḥ prāpnoti ? tadartham asuṅi upadeśivadvacanaṃ kartavyam /
tena paramapumān ity antodātto bhavati /
pumān ity ayaṃ punarādyudātta eva //


____________________________________________________________________


[#794]

goto ṇit || PS_7,1.90 ||


_____START JKv_7,1.90:

gośadāt paraṃ sarvanāmasthānaṃ ṇit bhavati /
ṇitkāryaṃ tatra bhavati ity arthaḥ /
gauḥ, gāvau, gāvaḥ /
taparakaraṇaṃ kim ? citraguḥ /
śabalaguḥ /
kathaṃ he citrago, he śabalagava iti ? aṅgavṛtte punarvṛttāvavidhirniṣṭhitasya iti sambuddhijasorgune kṛte ṇittvaṃ na bhavati /
atha vā gotaḥ iti sambadhalakṣaṇā ṣaṣṭhī, gotaḥ sambandhi yat sarvanāmasthānam iti /
yac ca tadarthasyaikatvādiṣu sarvanāmasthānaṃ tad goḥ sarvanāmasthānam ity ucyate /
citraguśabdāt tu sarvanāmasthānaṃ tadanyapadārthasaikatvādināha /
taparakaraṇaṃ tu nirdeśartham eva /
kecit oto ṇit iti paṭhanti, dyośabdād api yat sarvanāmasthānaṃ vidyate tadartham /
dyauḥ, dyāvau, dyāvaḥ /
gotaḥ ity etad eva taparakaraṇanirdeśāt okārāntopalakṣaṇaṃ draṣṭavyam /
varṇanirdeśeṣu hi taparakaraṇaṃ prasiddham //


____________________________________________________________________


ṇal uttamo vā || PS_7,1.91 ||

_____START JKv_7,1.91:

uttamo ṇal vā ṇit bhavati /
ṇitkāryaṃ tatra vā bhavati ity arthaḥ /
ahaṃ cakara, ahaṃ cakāra /
ahaṃ papaca, ahaṃ papāca //


____________________________________________________________________


sakhyur asambuddhau || PS_7,1.92 ||


_____START JKv_7,1.92:

asambuddhau yaḥ sakhiśabdaḥ tasmāt paraṃ sarvanāmasthānaṃ ṇit bhavati /
sakhāyau /
sakhāyaḥ /
asambuddhau iti kim ? he sakhe //


____________________________________________________________________


anaṅ sau || PS_7,1.93 ||


_____START JKv_7,1.93:

sakhiśabdasya sau parataḥ anaṅ ity ayam ādeśo bhavati, sa cet suśabdaḥ sambuddhiḥ na bhavati /
sakhā /
asambuddhau iti kim ? he sakhe //


____________________________________________________________________


ṛd-uśanas-puru-daṃso 'nehasāṃ ca || PS_7,1.94 ||


_____START JKv_7,1.94:

ṛkārāntānām aṅgānām uśanas purudaṃsas anehas ity eteṣām ca asambuddhau sau parataḥ anaṅ ādeśo bhavati /
kartā /
hartā /
mātā /
pitā /
bhrātā /
uśanā /
urudaṃsā /
anehā /
asambuddhau ity eva, he kartaḥ /
he mātaḥ /
he pitaḥ /
he purudaṃsaḥ /
he anehaḥ /
he uśanaḥ /
uśanasaḥ sambuddhau api pakṣe anaṅ iṣyate /
he uśanan /
na ṅisambuddhyoḥ (*8,2.8) iti nalopapratiṣedho 'pi pakṣe iṣyate /
he uśana /
tathā coktam - sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam /
mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ //
iti /
taparakaraṇamasandehārtham //


____________________________________________________________________


[#795]

tṛj-vat kroṣṭuḥ || PS_7,1.95 ||


_____START JKv_7,1.95:

kroṣṭuśabdaḥ tunpratyayāntaḥ sañjñāśabdaḥ sarvanāmasthāne 'sambuddhau parataḥ tṛjvad bhavati /
tṛjantasya yad rūpaṃ tadasya bhavati ity arthaḥ /
rūpātideśo 'yam /
prayāsatteś ca kruśer eva ṛjantasya ya rūpaṃ tadatidiśyate /
tac ca kroṣtṛ ity etad antodāttam /
kroṣṭā, kroṣṭārau, kroṣṭāraḥ /
kroṣṭāram, kroṣṭarau /
sarvanāmasthāne ity eva, kroṣṭūn /
asambuddhau ity eva, he kroṣṭo //


____________________________________________________________________


striyāṃ ca || PS_7,1.96 ||


_____START JKv_7,1.96:

asarvanāmasthānārtham ārambhaḥ /
striyāṃ ca kroṣtuśabdasya tṛjvad bhavati /
kroṣṭrī /
kroṣṭrībhyām /
kroṣṭrībhiḥ /
kroṣṭuśabdaṃ kecid gaurādiṣu paṭhanti, te ṅīṣi pratyaye tṛjvadbhāvaṃ kurvanti /
teṣāṃ pañcabhiḥ kroṣṭrībhiḥ krītaiḥ pañcakroṣṭṛbhī rathaiḥ iti strīśabdasya luki kṛte na sidhyati, tatra pratividheyam /
ye tu gaurādiṣu na paṭhanti, teṣāṃ striyām ity arthanirdeśaḥ, striyāṃ vartamānaḥ kroṣṭuśabdaḥ tṛjvad bhavati /
kṛte 'tideśe ṛnnebhyo ṅīp (*4,1.5) iti ṅīppratyayaḥ /
tatra udāttayaṇo halpūrvāt (*6,1.174) ity antodātta eva kroṣṭrīśabdo bhavati //


____________________________________________________________________


vibhāṣā tṛtīyādiṣv aci || PS_7,1.97 ||

_____START JKv_7,1.97:

tṛtīyādiṣu vibhaktiṣu ajādiṣu kroṣṭurvibhāṣā tṛjvad bhavati /
kroṣṭrī, kroṣṭunā /
kroṣṭre kroṣṭave /
kroṣṭuḥ, kroṣṭoḥ /
kroṣṭari, kroṣṭau /
kroṣṭroḥ, kroṣṭvoḥ /
tṛtīyādiṣu iti kim ? kroṣṭūn /
aci iti kim ? kroṣṭubhyām /
kroṣṭubhiḥ /
tṛjvadbhāvāt pūrvavipratiṣedhena numnuṭau bhavataḥ /
priyakroṣṭune araṇyāya /
hatakroṣṭu vṛṣalakulāya /
nuṭ - kroṣṭūnām //


____________________________________________________________________


catur-anaḍuhor āmudāttaḥ || PS_7,1.98 ||


_____START JKv_7,1.98:

catur anaḍuḥ iy etayoḥ sarvanāmasthāne parataḥ ām āgamo bhavati, sa codāttaḥ /
catvāraḥ /
anaḍvān, anaḍvāhau, anaḍvāhaḥ /
anaḍvāham /
tadantavidhir atra+iṣyate /
priyacatvāḥ, priyacatvārau, priyacatvāraḥ /
priyānaḍvān, priyānḍvāhau, priyānaḍvāhaḥ /
anaḍuhaḥ striyām veti vaktavyam /
anaḍuhī, anaḍvāhī /
gaurādipāṭhāt siddham //


____________________________________________________________________

[#796]

am sambuddhau || PS_7,1.99 ||


_____START JKv_7,1.99:

sambuddhau parataścaturanaḍuhoḥ am āgamo bhavati /
pūrvasya ayam apavādaḥ /
he priyacatvaḥ /
he priyānaḍvan //


____________________________________________________________________


ṝta id-dhatoḥ || PS_7,1.100 ||


_____START JKv_7,1.100:

ṝkārāntasya dhātoḥ aṅgasya ikārādeśo bhavati /
kirati /
girati /
āstīrṇam /
viśīrṇam /
dhātoḥ iti kim ? pitṝṇām /
mātṝṇām /
lākṣaṇikasya apy atra grahaṇam iṣyate /
cikīrṣati ity atra api yathā syāt iti dhātugrahaṇaṃ kriyate //


____________________________________________________________________

upadhāyāś ca || PS_7,1.101 ||

_____START JKv_7,1.101:

upadhāyāś ca ṝkārasya ikārādeśo bhavati /
kīrtayati, kīrtayataḥ, kīrtayanti //


____________________________________________________________________


ud oṣṭhyapūrvasya || PS_7,1.102 ||


_____START JKv_7,1.102:

oṣthyaḥ pūrvo yasmād ṝkārāt asau oṣṭhyapūrvaḥ, tadantasya dhātor aṅgasya ukārādeśo bhavati /
pūrtāḥ piṇḍāḥ /
pupūrṣati /
mumūrṣati /
susvūrṣati /
dantyoṣṭhyapūrvo 'py oṣṭhyapūrvo bhavati ity atra api bhavati, vuvūrṣati ṛtvijam, prāvuvūrṣati kambalam /
oṣṭhyo hy atra pratyāsatter aṅgāvayava eva gṛhyate, tena ṝ gatau ity asya sampūrvasya samīrṇam iti bhavati /
ittvottvābhyāṃ guṇavṛddhī bhavato vipratiṣedhena /
āstaraṇam /
āstārakaḥ /
niparaṇam /
nipārakaḥ /
nigaraṇam /
nigārakaḥ //


____________________________________________________________________


bahulaṃ chandasi || PS_7,1.103 ||


_____START JKv_7,1.103:

chandasi viṣaye ṝkārāntasya dhātor aṅgasya bahulam ukārādeśo bhavati /
oṣṭhyapūrvasya ity uktam, anoṣthyapūrvasya api bhavati /
mitrāvaruṇau taturiḥ /
dūre hyadhvā jaguriḥ /
oṣṭhyapūrvasya api na bhavati /
papritamam /
vavritamam /
kvacid bhavati /
pupuriḥ //
iti kāśikāyāṃ vṛttau saptamādhyāyasya prathamḥ pādaḥ // ______________________________________________________//


saptamādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


[#797]

sici vṛddhiḥ parasmaipadeṣu || PS_7,2.1 ||


_____START JKv_7,2.1:

parasmaipadapare sici parataḥ igantasya aṅgasya vṛddhir bhavati /
acaiṣīt /
anaiṣīt /
alāvīt /
apāvīt /
akārṣīt /
ahārṣīt /
antaraṅgam api guṇam eṣāṃ vṛddhirvacanād bādhate /
nyanuvīt, nyadhuvīt ity atra kuṭāditvāt ṅittve sati pratiṣiddhāyāṃ vṛddhau uvaṅādeśaḥ kriyate /
parasmaipadeṣu iti kim ? acyoṣṭa /
aploṣṭa //


____________________________________________________________________


ato lrāntasya || PS_7,2.2 ||


_____START JKv_7,2.2:

rephalakārau yāvataḥ antau samīpau tadantasya aṅgasya ata eva sthāne vṛddhiḥ bhavati /
kṣara - akṣārīt /
tsara - atsārīt /
jvala - ajvālīt /
hmala - ahmālīt /
ato halāder laghoḥ (*7,2.7) iti vikalpasya ayam apavādaḥ /
ataḥ iti kim ? nyakhorīt /
nyamīlīt /
lrāntasya iti kim ? mā bhavān aṭīt /
mā bhavānaśīt /
antagrahaṇaṃ kim ? avabhrīt /
aśvallīt /
atra yau rephalakārau aṅgasya antau na tāvataḥ samīpau //


____________________________________________________________________


vada-vraja-halantasya acaḥ || PS_7,2.3 ||


_____START JKv_7,2.3:

vadavrajoḥ halantānāṃ ca aṅgānām acaḥ sthāne vṛddhir bhavati sici parasmaipade parataḥ /
avādīt /
avrājīt /
vikalpabādhanārthaṃ vadivrajigrahaṇam /
halantānām - apākṣīt /
abhaitsīt /
acchaitsīt /
arautsīt /
atra yogavibhāge sati halantagrahaṇam antareṇa api sidhyati /
katham ? vadivrajyoḥ ity atra prathamayoge ataḥ iti sthānī anuvartate, tato yat acaḥ iti sūtraṃ tatra aṅgena ajviśeṣyate, aṅgasya acaḥ sici parataḥ vṛddhir bhavati /
tad etad dhalgrahaṇam halsamudāyaparigrahārtham /
iha api syāt, arāṅkṣīt, asāṅkṣīt /
anyathā hi yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena varṇena vyavadhāne syāt, anekena halā na syāt /
udavoḍhām, udavoḍham ity atra vaheḥ sici ḍhatvasalopādīnām pūrvatra asiddham (*8,2.1) ity asiddhatvāt pūrvaṃ halantalakṣaṇā vṛddhiḥ kriyate, paścād ḍhalopanimittamotvam /
tatra kṛte punar vṛddhir na bhavati, kṛtatvāt /
yatra tvakṛtā vṛddhiḥ, okārasya eva tatra bhavati, soḍhāmitrasya apatyam sauḍhāmitriḥ iti //


____________________________________________________________________


neṭi || PS_7,2.4 ||


_____START JKv_7,2.4:

iḍhādau sici halanatasya aṅgasya vṛddhir na bhavati /
adevīt /
asevīt /
akoṣīt /
amoṣīt /
halantasya ity eva, alāvīt /
nanu ca etad apy antaraṅgatvāt guṇāvādeśayoḥ kṛtayoḥ halantaṃ bhavati ? na+etad evam /
antaraṅgam api guṇam vacanārambhasāmarthyāt sici vṛddhir bādhate ity uktam //


____________________________________________________________________


[#798]

h-m-yanta-kṣaṇa-śvasa-jāgṛ-ṇi-śvy-ed-itām || PS_7,2.5 ||


_____START JKv_7,2.5:
hakārāntānāṃ makārāntānāṃ yakārāntānām aṅgānām, kṣaṇa śvasa jāgṛ ṇi śvi ity eteṣām, editāṃ ca iḍādau sici parasmaipade parato vṛddhir na bhavati /
graha - agrahīt /
syama - asyamīt /
vyaya - avyayīt /
ṭuvama - avamīt /
kṣaṇa - akṣaṇīt /
śvasa - aśvasīt /
jāgṛ - ajāgarīt /
ṇi - aunayīt /
ailayīt /
śvi - aśvayīt /
editām - rage - aragīt /
kakhe - akakhīt /
hmyantakṣaṇaśvasām editām ca ato halāder laghoḥ (*7,2.7) iti vikalpe prāpte pratiṣedhaḥ /
jāgṛṇiśvīnāṃ tu sici vṛddhiḥ prāptā, sā ca neṭi (*7,2.4) iti na pratiṣidhyate /
na ca antaraṅgatvād atra pūrvaṃ guṇo bhavati, sici vṛddher anavakāśatvāt /
yadi pūrvaṃ guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kṛtayoḥ yakārantatvād eva pratiṣedhasya siddhatvāt /
tasmād idam eva śvigrahaṇaṃ jñāpakam na sidyantaraṅgam asti iti /
atha jāgṛgrahaṇam kimartham, jāgro 'vi-ciṇ-ṇal-ṅitsu (*7,3.85) iti jāgarter guṇo vṛddher apavādo vidhīyate, sa yathā aco ñṇiti (*6,2.115) iti vṛddhiṃ bādhate tathā sici vṛddhim api bādhiṣyate ? na+etad asti /
kṛte guṇe ato lrāntasya (*7,2.2) iti ya vṛddhiḥ prāpnoti sā pratiṣidhyate /
atha guṇavidhānasamarthyād uttarakālabhāvinyapi vṛddhir bādhyate, yathā jāgarayati ity atra ata upadhāyāḥ (*7,1.113) ity api vṛddhir na bhavati, tathā ciṇṇaloḥ pratiṣedho 'rthavān bhavati iti śakyam iha jāgṛgrahaṇam akartum ? tat tu kriyate vispaṣṭārtham //


____________________________________________________________________


ūrṇoter vibhāṣā || PS_7,2.6 ||

_____START JKv_7,2.6:

ūrṇoter iḍādau sici parasmaipadapare parato yibhāṣā vṛddhir na bhavati /
praurṇavīt, praurṇāvīt /
vibhāṣor ṇoḥ (*1,2.3) iti aṅittvapakṣe vṛddhivikalpo 'yam /
ṅittvapakṣe tu guṇavṛddhyor abhāve uvaṅ bhavati /
praurṇuvīt //


____________________________________________________________________


ato halāder laghoḥ || PS_7,2.7 ||


_____START JKv_7,2.7:

halāder aṅgasya laghor akārasya iḍādau sici parasmaipadapare parato vibhāṣā vṛddhir na bhavati /
akaṇīt, akāṇīt /
araṇīt, arāṇīt /
ataḥ iti kim ? adevīt /
asevīt /
nyakuṭīt, nyapuṭīt, ity atra ataḥ ity asminnasati sthāninirdeśārthamacaḥ ity etad anuvartayitavyam /
tatra ajlakṣaṇā vṛddhir iglakṣaṇā na bhavati iti kṅiti ca (*7,2.118) iti pratiṣedho na syāt /
halāder iti kim ? ma bhavānaśīt /
mā bhavānaṭīt /
laghoḥ iti kim ? atakṣīt /
arakṣīt /
atha+iha kasmān na bhavati acakāsīt iti ? yena nāvyavadhānam tena vyavahite 'pi vacanaprāmāṇyāt iti halā vyavadhānam āśritam, na punaracāpi vyavadhānam iti vṛddhir na bhavati /
atha punar ekena varṇena vyavadhānam aśrīyate na punar anekena iti kalpane śakyamakartuṃ laghoḥ iti, atakṣīt ity atra anekena vyavadhānam iti na bhavisyati ? tat kriyate vispaṣṭārtham /
iṭi ity eva, apākṣīt //


____________________________________________________________________


[#799]

na-iḍ vaśi kṛti || PS_7,2.8 ||


_____START JKv_7,2.8:

vaśādau kṛti pratyaye parataḥ iḍāgamo na bhavati /
varamanādau prayojanam /
īśitā /
īśitum /
īśvaraḥ /
dīpitā /
dīpitum /
dīpraḥ /
bhasitā /
bhasitum /
bhasma /
yācitā /
ācitum /
yācñā /
varamanādau ity udāharaṇapradarśanārtham, na parigaṇanam /
tena ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati /
atha tatra uṇādayo bahulam (*3,3.1) iti samādhīyate ? sambhavodāharanapradarśanam etat /
kṛti iti kim ? rudivaḥ /
rudimaḥ //


____________________________________________________________________


ti-tu-tra-ta-tha-si-su-sara-ka-seṣu ca || PS_7,2.9 ||


_____START JKv_7,2.9:

ti tu tra ta tha si su sara ka sa ity eteṣu kṛtsu iḍāgamo na bhavati /
ti iti ktiṅkticoḥ sāmanyagrahaṇam /
ktic - tanitā /
tanitum /
tantiḥ /
ktin - dīpitā /
dīpitum /
dīptiḥ /
tu - sitanigamimasisacyavidhāñkruśibhyastun /
sacitā /
sacitum /
saktuḥ /
tra - dāmnīśasayuyuja iti ṣṭran /
patitā /
patitum /
patram vāhanam /
uṇādiṣv api sarvadhātubhyaḥ ṣṭran /
tanitā /
tanitum /
tantram /
ta - hasimṛgriṇvā+amidamilūpūdhurvibhyastan /
hasitā /
hasitum /
hastaḥ /
lavitā /
lavitum /
lotaḥ /
pavitā /
pavitum /
potaḥ /
dhūrvitā /
dhūrvitum /
dhūrtaḥ /
auṇādikasya+eva taśabdasya grahaṇam iṣyate, na punaḥ ktasya, hasitam ity eva hi tatra bhavati /
tha - hanikuṣinīramikāśibhyaḥ kthan /
koṣitā /
koṣitum /
kuṣṭham /
kāśitā /
kāśitum /
kāṣṭham /
si - pluṣiśuṣikuṣibhyaḥ kṣiḥ /
koṣitā /
koṣitum /
kukṣiḥ /
suk ca iṣeḥ /
eṣitā /
eṣitum /
ikṣuḥ /
aśeḥ kṣaran /
aśitā /
aśitum /
akṣaram /
ka - iṇbhīkāpāśalyatimarcibhyaḥ kan /
śalitā /
śalitum /
śalkaḥ /
sa - vṝtṝvadihanikamikaṣibhyaḥ saḥ /
vaditā /
vaditum /
vatsaḥ /
titutratatheṣvagrahādīnām iti vaktavyam /
grahādayo grahaprakārāḥ, yeṣām iṭ ktini dṛśyate /
nigṛhītiḥ /
upasnihitiḥ /
nikucitiḥ /
nipaṭhitiḥ /
kṛti ity eva, roditi /
svapiti //


____________________________________________________________________


ekāca upadeśe 'nudāttāt || PS_7,2.10 ||


_____START JKv_7,2.10:

upadeśe ya ekāc dhātur anudāttaś ca tasmād iḍāgamo na bhavati /
prakṛtyāśrayo 'yaṃ pratiṣedhaḥ /
ke punar upadeśe 'nudāttāḥ ? ye tathā gaṇe paṭhyante, ta eva vispaṣṭārtham aniṭkārikāsu pravibhaktāḥ pradarśyante /

[#800]

aniṭsvarānto bhavati iti dṛśyatāmimāṃstu seṭaḥ pravadanti tadvidaḥ /
adantamṝdantamṛtāṃ ca vṛṅvṛñau śviḍīṅivarṇeṣv atha śīṅśriñāvapi //
guṇasthamūdantamutāṃ ca rusnuvau kṣuvaṃ tathorṇotimatho yuṇukṣṇavaḥ /
iti svarāntā nipuṇaṃ samuccitāstato halantān api sannibodhata //
dvaye eva dhātavaḥ, svarāntāḥ vyañjanāntāś ca /
tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /
avadhiṣṭa /
ṝdantam - taritā, tarītā /
ṛtāṃ ca vṛṅvṛñau - nirvaritā, nirvarītā /
pravaritā, pravarītā /
śviḍīṅivarṇeṣvatha śīṅśriñāvapi - śvayitā /
uḍḍayitā /
śayitā /
śrayitā /
gaṇasthamūdantam - lavitā /
pavitā /
utāṃ ca ursnuvau kṣuvaṃ tathorṇotimatho yuṇukṣṇavaḥ - ravitā /
prasnavitā /
kṣavitā /
prorṇavitā /
vācya ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam ity atideśād ekāctvam ūrṇoter asti iti udātta upadiśyate /
yavitā /
navitā /
kṣṇavitā /
iti svarāntā nipuṇaṃ samuccitās tato halantān api sannibodhata /
śakistu kānteṣvaniḍeka iṣyate ghasiśca sāntesu vasiḥ prasāraṇī /
ghasiḥ prakṛtyantaram asti - ghastā /
vasiḥ prasāraṇī - vastā /
prasāraṇī iti kim ? vasitā vastrāṇām /
vasa nivāse ity asya yajāditvāt saṃprasāraṇaṃ vihitam, na tu vasa ācchādane ity asya /
sabhistu bhānteṣv atha maithune yabhistatastṛtīyo labhireva netare //
ārabdhā /
yabdhā /
labdhā /
yamiryamanteṣvaniḍeka iṣyate ramisca yaśca śyani paṭhyate maniḥ /
namiścaturtho hanireva pañcamo gamiśca ṣaṣṭhaḥ pratiṣedhavācinām //
yantā /
rantā /
mantā /
śyani iti kim ? manuteḥ manitā ity eva bhavati /
nantā /
hantā /
gantā /
dihirduhirmehatirohatī vahirnahistu ṣaṣtho dahatistathā lihiḥ /
ime 'niṭo 'ṣṭāviha muktasaṃśayā gaṇeṣu hāntāḥ pravibhajya kīrtitāḥ //
degdhā /
dogdhā /
meḍhā /
roḍhā /
voḍhā /
naddhā /
dagdhā /
leḍhā /
muktasaṃśayāḥ iti kim ? tantrāntare catvāro 'pare paṭhyante /
sahimuhirihiluhayaḥ /
tatra sahervikalpastakārādau, muhirapi radhādau paṭhyate, tena tau sasaṃśayau savikalpau /
itarau tu dhātuṣu na paṭhyete, kaiścidabhyupagamyete iti svarūpeṇa+eva sasaṃśayau /

[#801]

diśiṃ dṛśiṃ daṃśimatho mṛśiṃ spṛśiṃ riśiṃ ruśiṃ krośatimaṣṭamaṃ viśim /
liśaṃ ca śāntānaniṭaḥ purāṇagāḥ paṭhanti pāṭheṣu daśaiva netarān //
deśṭā /
draṣtā /
daṃṣṭā /
āmraṣṭā, āmarṣṭā /
spraṣṭā, sparṣṭā /
ṛdupadhānām udāttopadeśānāṃ mṛjidṛśī varjayitvā anudāttasya cardupadhasya anyatarasyām (*6,1.59) iti ramāgamavikalpaḥ /
reṣṭā /
roṣṭā /
kroṣṭā /
praveṣṭā /
leṣṭā /
rudhiḥ sarādhiryudhibandhisādhayaḥ krudhakṣudhī śudhyatibudhyatī vyadhiḥ /
ime tu dhāntā daśa ye 'niṭo matāstataḥ paraṃ sidhyatir eva netare //
roddhā /
rāddhā /
yoddhā /
banddhā /
sāddhā /
kroddhā /
kṣoddhā /
śoddhā /
boddhā /
vyaddhā /
seddhā /
budhyatisidhyatyoḥ śyanā nirdeśāt nyāyyavikaraṇayor buddhisidhyor iḍ bhavaty eva /
bodhitā /
sidhitā /
niṣṭhāyāmāpi pratiṣedhābhāvāt budhitam, sidhitam ity eva bhavati /
śiṣiṃ piṣiṃ śuṣyatipuṣyatī tviṣiṃ viṣiṃ śliṣiṃ tuṣyatiduṣyatī dviṣim /
imān /
daśaivopadiśantyaniḍvidhau gaṇeṣu ṣāntān kṛṣikarṣatī tathā //
śeṣṭā /
peṣṭā /
śoṣṭa /
poṣṭā /
tveṣṭā /
veṣṭā /
śleṣṭa /
toṣṭā /
doṣṭā /
dveṣṭā /
kraṣṭa /
karṣṭā /
kṛṣestaudādikasya bhauvādikasya ca kṛṣikarṣatī iti nirdeśaḥ /
tapiṃ tipiṃ cāpimatho vapiṃ svapiṃ lipiṃ lupiṃ tṛpyatidṛpyatī sṛpim /
svareṇa vīcena śapiṃ chupiṃ kṣipiṃ pratīhi pāntān paṭhitāṃstrayodaśa //
taptā /
teptā /
āptā /
vaptā /
svaptā /
leptā /
loptā /
tṛpyatidṛpyatyor anudāttatvamamāgamārthameva /
iṭ tvanayoḥ radhādipāṭhād vikalpena bhavati /
traptā, tarptā, tarpitā /
draptā, darptā, darpitā /
tudādiṣu tu yau tṛpidṛpī tāvudattāveva /
sraptā, sarptā /
śaptā /
choptā /
kṣeptā /
adiṃ hadiṃ skandibhidicchidikṣudīn śadiṃ sadiṃ svidyatipad yatī khidim /
tudiṃ nudiṃ vidyati vinta ity api pratīhi dāntān daśa pañca cāniṭaḥ //
attā /
hattā /
skantā /
bhettā /
chettā /
kṣottā /
śattā /
sattā /
svettā /
svidyati iti śyanā nirdeśo ñiṣvidā ity asya grahaṇaṃ mā bhūt iti /
udātta eva ayam /
pattā /
khettā /
tottā /
nottā /
vettā /
vidyati vinta ity api śyanā śnamā ca nirdeśo 'nyavikaraṇanivṛttyarthaḥ /
vettivindatī udāttau eva /
veditā vidyānām /
veditā dhanānām /

[#802]

paciṃ vaciṃ viciricirañjipṛcchatīn nijiṃ siciṃ mucibhajibhañjibhṛjjātīn /
tyajiṃ yajiṃ yujirujisañjimajjatīn bhujiṃ svajiṃ sṛjimṛjī viddhyaniṭsvarān //
paktā /
vaktā /
vivektā /
rektā /
raṅktā /
praṣṭā /
nirṇektā /
sektā /
moktā /
bhaktā /
bhaṅktā /
bhraṣṭā, bharṣṭā /
tyaktā /
yaṣṭā /
yoktā /
roktā /
saṅktā /
maṅktā /
bhoktā /
pariṣvaktā /
sraṣṭā /
mārṣṭā /
mṛjirayamūdit paṭhyate, tato 'sya vikalpena iṭā bhavitavyam /
mārṣṭā, marjitā iti, amāgamo 'py asya na dṛśyate ? tad iha pāṭhasya prayojanaṃ cintyam /
kecid asya sthāne vijiṃ paṭhanti, sṛjiṃ vijiṃ viddhyaniṭsvarān iti /
nijādiṣu yo vijirasau aniḍiṣyate /
tathā ca tantrāntare nijivijiṣvañjivarjam ity uktam /
ekāca iti kim ? avadhīt /
vṛddhinivṛttyarthamadanto vidhir upadiśyate /
upadeśagrahaṇaṃ kim ? iha ca yathā syāt, laviṣyati, paciṣyati /
iha ca mā bhūt, kartā kaṭān, kartum iti //


____________________________________________________________________


śry-ukaḥ kiti || PS_7,2.11 ||


_____START JKv_7,2.11:

śri ity etasya ugantānāṃ ca kiti pratyaye parataḥ iḍāgamo na bhavati /
śri - śritvā /
śritaḥ /
śritavān /
ugantānāṃ ca-yutvā /
yutaḥ /
yutavān /
lūtvā /
lūnaḥ /
lūnavān /
vṛtvā /
vṛtaḥ /
vṛtavān /
tīrtvā /
vīrṇaḥ /
tīrṇavān /
śryukaḥ iti kim ? viditaḥ /
kiti iti kim ? śrayitā /
śrayitum /
śrayitavyam /
kecid atra dvikakāranirdeśena gakārapraśleṣaṃ varnayanti, bhūṣṇuḥ ity evaṃ yathā syāt /
sautratvāc ca nirdeśasya śryukaḥ kiti ity atra cartvasya asiddhatvamanāśritya rorutvaṃ na kṛtam visarjanīyaś ca kṛtaḥ iti /
glājisthaś ca kṣnuḥ (*3,2.139) ity atra sthā ā ity ākārapraśleṣeṇa sthāsnoḥ siddhatvān na kiṃcid etat /
upadeśe ity eva, tīrṇa ity atra api yathā syāt /
itve hi kṛte raparatve cana syāt /
mā bhūd evam /
iṭ sani vā (*7,2.41) iti vikalpe vihite yasya vibhāṣā (*7,2.15) iti niṣṭhāyāṃ pratiṣedho bhaviṣyati ? kasya punaḥ sā vibhāṣā ? ṝtaḥ /
yady evam itve hi kṛte na ayam ṝkarānto bhaviṣyati ? sthānivadbhāvād bhaviṣyati /
analvidhau sthānivadbhāvaḥ, alvidhiścāyam ? tasmād anuvartayitavyam upadeśe iti /
tathā ca sati jāgaritaḥ, jāgaritavān ity atra api prāpnoti, tad artham ekācaḥ ity anuvartayitavyam /
ūrṇotestu - vācya ūrṇorṇuvadbhāvo yaṅprasiddhiḥ prayojanam /
āmaśca pratiṣedhārtham ekācaśceḍupagrahāt //
prorṇutaḥ /
prorṇutavān //


____________________________________________________________________


[#803]
sani graha-guhoś ca || PS_7,2.12 ||


_____START JKv_7,2.12:

graha guha ity etayoḥ ugantānāṃ ca sani pratyaye parataḥ iḍāgamo na bhavati /
jighṛkṣati /
jughukṣati /
ugantānāṃ ca rurūṣati /
lulūṣati /
sani-ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi sanām (*7,2.49) iti vikalpavidhānāt śrayatir atra na anukṛsyate /
graher nityaṃ prāptaḥ /
guheḥ ūditvād vikalpaḥ //


____________________________________________________________________


kṛ-sṛ-bhṛ-vṛ-stu-dru-sru-śruvo liṭi || PS_7,2.13 ||


_____START JKv_7,2.13:

kṛ sṛ bhṛ vṛ stu dru sru śru ity eteṣāṃ liṭi pratyaye iḍāgamo na bhavati /
kṛ - cakṛva, cakṛma /
sṛ - sasṛva, sasṛma /
bhṛ - babhṛva, babhṛma /
vṛñ - vavṛva, vavṛma /
vṛṅ - vavṛvahe, vavṛmahe /
stu - tuṣṭuva, tuṣṭuma /
dru - dudruva, dudruma /
sru - susruva, susruma /
śru - śuśruva, śuśruma /
siddhe satyārambho niyamarthaḥ , krādaya eva liṭi aniṭaḥ, tato 'nye seṭaḥ iti /
bibhidiva, bibhidima /
luluviva, luluvima /
anudāttopadeśānām atra prakṛtyāśrayaḥ pratiṣedhaḥ, vṛñvṛṅostu prtyayāśrayaḥ, tadubhayasya apy ayaṃ niyamaḥ /
vṛño hi thali vavartha iti nipātanād vyavasthā /
studrusruśruvāṃ tu ṛto bhāradvājasya (*7,2.63) ity asmād api niyamāt ya iṭ prāpnoti so 'pi neṣyate /
tuṣṭotha /
dudrotha susrotha /
śuśrotha /
kṛño 'suṭkasya+iti vaktavyam /
sasuṭkasya iḍagamo yathā syāt /
sañcaskariva, sañcaskarima /
ṛto bhāradvājasya (*7,2.63) ity etad apy asuṭkasya+eva+iṣyate, sañcaskaritha //


____________________________________________________________________


śvi-idito niṣthāyām || PS_7,2.14 ||


_____START JKv_7,2.14:

śvayateḥ īditaśaniṣthāyām iḍāgamo na bhavati /
śūnaḥ /
śūnavān /
īditaḥ - olajī - lagnaḥ /
lagnavān /
ovijī - udvignaḥ /
udvignavān /
oditaś ca (*8,2.45) iti niṣthātakārasya nakāraḥ /
dīpī - dīptaḥ /
dīptavān /
ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /
sa hi natvārthaḥ, natvaṃ ca niṣthāto 'nantarasya vidhīyate /
uḍḍīnaḥ /
uḍḍīnavān /
niṣṭhāyām ity adhikāraḥ ārdhadhātukasya+iḍ-valādeḥ (*7,2.35) iti yāvat //


____________________________________________________________________


[#804]

yasya vibhāṣā || PS_7,2.15 ||


_____START JKv_7,2.15:

yasya dhātoḥ vibhāṣā kvacid iḍ uktaḥ tasya niṣṭhāyāṃ parataḥ iḍāgamo na bhavati /
vakṣyati - svarati-sūti-sūyati-dhūñ-ūdito vā (*7,2.44) /
vidhūtaḥ /
vidhūtavān /
guhū - gūḍhaḥ /
gūḍhavān /
udito vā - vṛdhu - vṛddhaḥ /
vṛddhavān /
tanipatidaridrāṇām upasaṅkhyānam iti pater vibhāṣiteṭkasya api dvitīyāśritātītapatita (*2,1.24) ti nipātanāt iḍāgamaḥ //


____________________________________________________________________


āditaś ca || PS_7,2.16 ||


_____START JKv_7,2.16:

āditaś ca dhator niṣthāyam iḍāgamo na bhavati /
ñimidā - minnaḥ /
minnavān /
ñikṣvidā - kṣviṇṇaḥ /
kṣviṇṇavān /
ñiṣvidā - svinnaḥ /
svannavān /
kāro 'nuktasamuccayārthaḥ /
āśvastaḥ /
vāntaḥ /
yogavibhāgakaraṇaṃ kimartham, āditaś ca vibhāṣā bhāvādikarmaṇoḥ ity evaṃ paṭhitavyam, anyatra hi bhāvādikarmabhyām yasya vibhāṣā (*7,2.15) iti pratiṣedho bhaviṣyati ? jñāpanārtham etat /
jñāpayati - yad upādher vibhāṣā tad upādheḥ pratiṣedhaḥ iti /
tena vibhāṣā gamahanavidaviśām (*7,2.68) ity atra viderlābhārthasya vibhāṣā iti jñānārthasya pratiṣedho na bhavati /
viditaḥ /
viditavān //


____________________________________________________________________


vibhāṣā bhāva-ādikarmaṇoḥ || PS_7,2.17 ||


_____START JKv_7,2.17:

bhave ādikarmaṇi ca ādito dhātoḥ vibhāṣā niṣṭhāyām iḍāgamo na bhavati /
minnamanena, meditamanena praminnaḥ, prameditaḥ /
saunāgāḥ karmaṇi niṣṭhāyāṃ śakeriṭamicchanti vikalpena /
śakito ghaṭaḥ kartum, śakto ghaṭaḥ kartum /
bhāve na bhavaty eva, śaktamanena /
asyaterbhāve, asitamanena /
ādikarmaṇi ca na bhavaty eva, astaḥ kāṇḍaḥ //


____________________________________________________________________


kṣubdha-svānta-dhvānta-lagna-mliṣṭa-viribdha-phāṇṭa-bāḍhāni mantha-manas-tamaḥ-sakta-avispaṣṭa-svara-anāyāsa-bhṛśeṣu || PS_7,2.18 ||


_____START JKv_7,2.18:

kṣubdha svānta dhvānta lagan mliṣṭa viribdha phāṇṭa bāḍha ity ete nipātyante yathāsaṅkhyaṃ mantha manaḥ tamaḥ sakta avispaṣṭa svaraḥ anāyāsa bhṛśa ity eteṣv artheṣu /
kṣubdha iti bhavati manthābhidhānaṃ cet /
kṣubdho manthaḥ /
kṣubhitam anyat /

[#805]

kṣubhitaṃ manthena /
kṣubdhā girinadī ity evam ādyupamānāt bhaviṣyati /
svāntam iti mano 'bhidhānaṃ cet /
svanitam anyata /
svanito mṛdaṅgaḥ /
svanitaṃ manasā /
dhvāntam iti bhavati tamo 'bhidhānaṃ cet /
dhvanitam anyat /
dhvanito mṛdaṅgaḥ /
dhvanitaṃ tamasā /
lagnam iti bhavati saktaṃ cet /
lagitamanyat /
mliṣṭam iti bhavati avispaṣṭaṃ cet /
mlecchitam anyat /
itvam apy ekārasya nipātanād eva viribdham iti svaraś cet /
virebhitam anyat /
rebhṛ śabde ity asya+etan nipātanam /
anye tu viribhitam anyat iti paṭhanti /
rabhiṃ sautraṃ dhātuṃ paṭhanti, te viribhitam iti pratyudāharanti /
phāṇṭam iti bhavati anāyāsaś cet /
phāṇitam anyat /
yadaśṛtamapiṣṭaṃ ca kaṣāyamudakasamparkamātrāt vibhaktarasamīṣaduṣṇaṃ tat phāṇṭam /
tadalpaprayatnasādhyatvādanāyāsena lakṣyate /
bāḍham iti bhavati bhṛśaṃ cet /
bāhitam anyat /
bāhṛ prayatne ity asya dhātor etan nipātanam /
atiśayaś ca bhṛśam iha+ucyate //


____________________________________________________________________


dhṛṣī śasī vaiyātye || PS_7,2.19 ||


_____START JKv_7,2.19:

viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā /
tatra dhṛṣa śasa ity etayoḥ niṣṭhāyām iḍāgamo na bhavati /
dhṛṣṭo 'yam /
viśasto 'yam /
dhṛṣeḥ āditaś ca (*7,2.16) iti pratiṣedhaḥ siddha eva, śaser api udito vā (*7,2.56), yasya vibhāṣā (*7,2.15) iti ? niyamārthaṃ vacanam, dhṛṣiśasyoḥ vaiyātye eva iḍ na bhavati /
bhāvādikarmaṇor api vaiyātye dhṛṣirnāsti /
dhṛṣṭaḥ /
viśastaḥ /
vaiyātye iti kim ? dharṣitaḥ /
viśasitaḥ //


____________________________________________________________________


dṛḍhaḥ sthūlabalayoḥ || PS_7,2.20 ||


_____START JKv_7,2.20:

dṛḍha iti nipātyate sthūle balavati cārthe /
dṛḍhaḥ sthūlaḥ /
dṛḍho balavān /
kim atra nipātyate ? dṛṃheḥ ktapratyaye iḍabhāvaḥ, hakāranakārayoḥ lopaḥ, parasya ḍhatvam /
atha dṛhiḥ prakṛtyanataram asti ? tatra apy etad eva sarvaṃ nalopavarjam, nakārasya abhāvāt /
halopanipātanaṃ pūrvatra asiddhatvanivṛttyartham /
ḍhalope hi sati tasya pūrvatra asiddhatvāt draḍhimā, draḍhīyān, draḍhayati ity atra ra ṛto halāderlaghoḥ (*6,2.161) iti repho na syāt, iha ca paridraḍhyya gata iti lyapi laghupūrvāt (*6,4.56) iti ṇerayādeśo na syāt, iha ca paridṛḍhasyāpatyaṃ pāridṛḍhī kanyā iti gurūpottamalakṣaṇaḥ ṣyaṅ ca prasajyeta /
sthūlabalayoḥ iti kim ? dṛṃhitam /
dṛhitam //


____________________________________________________________________


prabhau parivṛḍhaḥ || PS_7,2.21 ||


_____START JKv_7,2.21:

parivṛḍha iti nipātyate prabhuś ced bhavati /
parivṛḍhaḥ kuṭumbī /
pūrveṇa tulyam etat /
vṛṃher nipātanam /
vṛhiśca yadi prakṛtiyantaram asti tasya api tad eva sarvam /
halopanipātanasya ca tad eva prayojanam /
parivraḍhayati /
parivraḍhyya gataḥ /
pārivṛḍhī kanyā /
parivṛḍhamācaṣṭe iti vigṛhya vṛḍhaśabdād eva ṇijutypadyate /
saṃgrāmayater eva sopasargāṇ ṇijutpattir iṣyate na anyasmāt iti /
tathā sati parivraḍhayati iti tiṅṅatiṅaḥ (*8,2.28) iti nighātaḥ /
parivraḍhayya ity atra pariśabdasya ktvāpratyayāntena samāse sati lyabādeśaḥ siddho bhavati /
prabhau iti kim ? parivṛṃhitam /
parivṛhitam //


____________________________________________________________________


[#806]

kṛcchra-gahanayoḥ kaṣaḥ || PS_7,2.22 ||


_____START JKv_7,2.22:

kṛcchra gahana ity etayor arthayoḥ kaṣer dhātoḥ niṣṭhāyām iḍāgamo na bhavati /
kaṣṭo 'gniḥ /
kaṣṭaṃ vyākaraṇam /
tato 'pi kaṣṭatarāṇi sāmāni /
kṛcchraṃ duḥkham, tatkāraṇam apy agnyādikaṃ kṛcchram ity ucyate /
gahane - kaṣṭāni vanāni /
kaṣṭāḥ parvatāḥ /
kṛcchragahanayoḥ iti kim ? kaṣitaṃ suvarṇam //


____________________________________________________________________

ghuṣir aviśabdane || PS_7,2.23 ||


_____START JKv_7,2.23:

ghuṣer dhātor aviśabdane 'rthe niṣṭhāyām iḍāgamo na bhavati /
ghuṣṭā rajjuḥ /
ghuṣṭau pādau /
aviśabdane iti kim ? avaghuṣitaṃ vākyamāha /
viśabdanaṃ pratijñānam /
ghuṣiraśabdārthe iti bhūvādiṣu paṭhyate /
ghuṣir viśabdane iti curādiṣu /
tayor iha sāmānyena grahaṇam /
viśabdanapratiṣedhaś ca jñāpakaścurādiṇij viśabdanārthasya anityaḥ iti /
tena ayam api prayogaḥ upapanno bhavati, mahīpālavacaḥ śrutvā jughuṣuḥ puṣpamāṇavāḥ /
svābhiprāyaṃ śabdena aviṣkṛtavantaḥ ity arthaḥ //


____________________________________________________________________


ardeḥ saṃ-ni-vibhyaḥ || PS_7,2.24 ||


_____START JKv_7,2.24:

sam ni vi ity etebhya uttarasya ardeḥ niṣṭhāyām iḍāgamo na bhavati /
samarṇaḥ /
nyarṇaḥ /
vyarṇaḥ /
ardeḥ iti kim ? samedhitaḥ /
saṃnivibhyaḥ iti kim ? arditaḥ //


____________________________________________________________________


abheś ca āvidūrye || PS_7,2.25 ||

_____START JKv_7,2.25:

abhiśabād uttarasya ardeḥ āvidūrye 'rthe niṣṭhāyām iḍāgamo na bhavati /
abhyarṇā senā /
abhyārṇā śarat /
āvidūrye iti kim ? abhyardito vṛṣalaḥ /
śītena pīḍitaḥ ity arthaḥ /
vidūram viprakṛṣṭam, tato 'nyadavidūram, tasya bhāvaḥ āvidūryam /
etasmād eva nipātanāt na nañpūrvāt tatpuruṣāt (*5,1.121) ity uttarasya bhāvapratyayasya pratiṣedho na bhavati //


____________________________________________________________________


ṇer adhyayane vṛttam || PS_7,2.26 ||


_____START JKv_7,2.26:

ṇyantasya vṛtter niṣṭhāyām adhyayanārthe vṛttam iti iḍabhāvaḥ ṇiluk ca nipātyate /
vṛtto guṇe devadattena /
vṛttaṃ pārāyaṇaṃ devadattena /
adhyayane iti kim ? vartitam anyatra /
vṛtirayam akarmakaḥ, sa ṇyarthe vartamānaḥ sakarmako bhavati /
tena nirvṛttam iti hi prakṛṭer eva karmaṇi ktapratyayo dṛśyate /
tadvad iha api ṇyarthavṛtter eva ca vṛteḥ vṛtto guṇo devadattena iti bhaviṣyati iti nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva ṇyartho 'bhidhīyate tadāvartitam ity adhyayane mā bhūt iti kecit /
apare tu vartito guṇo devadattena ity api icchanti //


____________________________________________________________________

[#807]

vā dānta-śānta-pūrṇa-dasta-spaṣṭa-cchanna-jñaptāḥ || PS_7,2.27 ||


_____START JKv_7,2.27:

ṇeḥ ity anuvartate /
dam śam pūrī das spaś chad jñap ity eteṣāṃ ṇyantānāṃ dhātūnāṃ vā aniṭtvaṃ nipātyate /
dāntaḥ, damitaḥ /
śāntaḥ, śamitaḥ /
pūrṇaḥ, pūritaḥ /
dastaḥ, dāsitaḥ /
spaṣṭaḥ, spāśitaḥ /
channaḥ, chāditaḥ /
jñaptaḥ, jñapitaḥ /
iṭpratiṣedho ṇiluk ca nipātyate /
jñaptes tu bharajñapisanām iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti nitye pratiṣedhe prāpte vikalpārthaṃ nipātanam //


____________________________________________________________________


ruṣy-ama-tvara-saṅghuṣa-āsvanām || PS_7,2.28 ||


_____START JKv_7,2.28:

vā iti vartate /
ruṣi ama tvara saṅghuṣa āsvana ity eteṣāṃ niṣṭhāyāṃ vā iḍāgamo na bhavati /
ruṣṭaḥ ruṣitaḥ /
ti-iṣa-saha-lubha-ruṣa. riṣaḥ (*4,2.48) iti vikalpavidhānāt yasya vibhāṣā (*7,2.15) iti pratiṣedhe prāpte vikalpārthaṃ vacanam /
ama - abhyāntaḥ, abhyamitaḥ /
tvara - tūrṇaḥ, tvaritaḥ /
āditaś ca (*7,2.16) iti pratiṣedhe prāpte vacanam /
saṅghuṣa - saṅghuṣṭau pādau, saṅghuṣitau pādau /
saṅghuṣṭaṃ vākyamāha, saṅghuṣitaṃ vākyamāha /
saṅghuṣṭau damyau, saṅghuṣitau damyau /
sampūrvasya ghuṣer aviśaddane 'pi paratvād ayam eva vikalpo bhavati /
āsvana - āsvānto devadattaḥ, āsvanito devadattaḥ /
āsvāntaṃ manaḥ, āsvanitaṃ manaḥ /
āṅpūrvasya svaner mano 'bhidhāne 'pi paratvādayaṃ vikalpaḥ kṣubdhasvānta iti nipātanaṃ bādhate //

____________________________________________________________________


hṛṣer lomasu || PS_7,2.29 ||


_____START JKv_7,2.29:

lomasu vartamānasya hṛṣer niṣṭhāyāṃ vā iḍāgamo na bhavati /
hṛṣṭāni lomāni, hṛṣitāni lomāni /
hṛṣṭaṃ lomabhiḥ, hṛṣitaṃ lomabhiḥ /
hṛṣṭāḥ keśāḥ, hṛṣitāḥ keśāḥ /
hṛṣṭaṃ keśaiḥ hṛṣitaṃ keśaiḥ /
hṛṣu alīke ity udittvān niṣṭhāyāmaniṭ, hṛṣa tuṣṭau ity ayaṃ seṭ, tayor ubhayor iha grahaṇam ity ubhayatra vibhāṣā iyam /
lomāni mūrdhajāni aṅgajāni ca sāmānyena gṛhyante, yathā lomanakhaṃ spṛṣṭvā śaucaṃ kartavyam iti /
tadviṣaye ca harṣe vartamāno lomasu vartate ity ucyate /
lomasu iti kim ? hṛṣṭo devadatta ity alīkārthasya, hṛṣito devadattaḥ iti tuṣṭyarthasya /
vismitapratighātayoś ca+iti vaktavyam /
hṛṣṭo devadattaḥ, hṛsito devadattaḥ /
vismitaḥ ity arthaḥ /
hṛṣṭāḥ dantāḥ, hṛṣitāḥ dantāḥ /
pratihatāḥ ity arthaḥ //


____________________________________________________________________


[#808]

apacitaś ca || PS_7,2.30 ||


_____START JKv_7,2.30:

apacitaḥ iti vā nipātyate /
apapūrvasya cāyteḥ niṣṭhāyām aniṭtvaṃ cibhāvaś ca nipātyate /
apacito 'nena guruḥ, apacāyito 'nena guruḥ /
ktini nityam iti vaktavyam /
ktini nityaṃ cibhāvo nipātyate /
apacitiḥ //


____________________________________________________________________


hru hvareś chandasi || PS_7,2.31 ||


_____START JKv_7,2.31:

hvarateḥ dhātor niṣṭhāyaṃ chandasi hru ity ayam ādeśo bhavati /
hru tasya cāhru tasya ca /
ahru tamasi havirdhānam /
chandasi iti kim ? hvṛtam //


____________________________________________________________________


aparihvṛtāś ca || PS_7,2.32 ||


_____START JKv_7,2.32:

aparihvṛtāḥ iti nipātyate chandasi viṣaye /
hru ity etasya ādeśasya abhāvo nipātyate /
aparihvṛtāḥ sanuyāma vājam //


____________________________________________________________________


some hvaritaḥ || PS_7,2.33 ||


_____START JKv_7,2.33:
hvaritaḥ iti hvarater niṣṭhāyām iḍāgamo guṇaś ca nipātyate chandasi viṣaye, somaś ced bhavati /
mā naḥ somo hvaritaḥ /
vihvaritastvam //


____________________________________________________________________


grasita-skabhita-stabhita-uttabhita-catta-vikastā viśastṛ-śaṃstṛ-śāstṛ-tarutṛ-tarūtṛ-varutṛ-varūtṛ-varūtrīr-ujjvaliti-kṣariti-kṣamiti-vamity-amiti iti ca || PS_7,2.34 ||


_____START JKv_7,2.34:

grasita skabhita stabhita uttabhita catta vikasta viśastṛ śaṃstṛ śāstṛ tarutṛ tarūtṛ varutṛ varūtṛ varūtrīḥ ujjvaliti kṣariti kṣamiti vamiti amiti ity etāni chandasi viṣaye nipātyante /
tatra grasita skabhita stabhita uttabhita iti grasu skambhu stambhu ity eteṣām udittvān niṣṭhāyām iṭpratiṣedhe prāpte iḍāgamo nipātyate /
grasitaṃ vā etat somasya /
grastam iti bhāṣāyām /
skabhita - viṣkabhite ajare /
viṣkabdha iti bhāṣāyām /
stabhita - yena svaḥ stabhitam /
stabdham iti bhāṣāyām /
uttabhita - satyenottabhitā bhūmiḥ /
uttabdhā iti bhāṣāyām /
uttabhita iti utpūrvasya nipātasāmarthyād anyopasargapūrvaḥ stabhitaśabdo na bhavati /

[#809]

catta, vikasta iti cateḥ kaseś ca vipūrvasya niṣṭhāyām iḍabhāvo nipātyate /
cattā varṣeṇa vidyut catitā iti bhāṣāyām /
vikasta - uttānāyā hṛdayaṃ yad vikastam /
vikasitam iti bhāṣāyām /
nipātanaṃ bahutvāpekṣam, vikastāḥ iti bahuvacanaṃ kṛtam /
apareṣu tu nipātaneṣu pratyekaṃ vibhaktinirdeśaḥ /
viśastṛ śaṃstṛ śāstṛ iti śaser vipūrvasya śaṃseḥ śāseś ca tṛci iḍabhāvo nipātyate /
viśastṛ - ekastvaṣṭuraśvasyāviśastā /
viśasitā iti bhāṣāyām /
śaṃstṛ - uta śaṃstā suvipraḥ /
śaṃsitā iti bhāṣāyām /
śāstṛ - praśāstā /
praśāsitam iti bhāṣāyām /
tarutṛ tarūtṛ varutṛ varūtṛ varūtrīḥ iti tarateḥ vṛṅvṛñoś ca tṛci uṭ ūṭ ity etāv āgamau nipātyete /
tarutāraṃ rathānām, tarūtāram /
taritāram, tarītāram iti bhāṣāyām /
varutāraṃ rathānām, varūtāraṃ rathānām /
varitāram, varītāram iti bhāṣāyām /
varutrī tvā devī viśvadevyavatī /
jasi pūrvasavarṇoccāraṇaṃ prayogadarśanārtham /
atantraṃ caitat /
idam api hi bhavati - ahorātrāṇi vai varūtrayaḥ iti /
chāndasikamatra hrasvatvam /
prapañcārtham eva ca ṅībantasya nipātanam /
varūtṛśabdo hi nipātitaḥ, tata eva ṅīpi sati siddho varūtrīśabdaḥ /
ujjvaliti kṣariti kṣamiti vamiti amiti iti ca jvalater utpūrvasya kṣara kṣama vama ity eteṣāṃ ca tipi śapaḥ ikārādeśo nipātyate, śapo lugvā, iḍāgamaḥ /
agnirujjvaliti /
ujjvalati iti bhāṣāyām /
kṣariti - stokaṃ kṣariti /
kṣarati iti bhāṣāyām /
kṣamiti - stomaṃ kṣamiti /
kṣamati iti bhāṣāyām /
vamiti - yaḥ somaṃ vamiti /
vamati iti bhāṣāyām /
amiti - abhyamiti varuṇaḥ /
abhyamati iti bhāṣāyām /
itikaraṇaṃ pradarśanārtham tena kvacit īkāro bhāvati, ravimabhyamīti varuṇaḥ ity api hi vede paṭhyate //


____________________________________________________________________


ārdhadhātukasya+iḍ valādeḥ || PS_7,2.35 ||


_____START JKv_7,2.35:

chandasi iti nivṛttam /
ārdhadhātukasya valāder iḍāgamo bhavati /
lavitā /
lavitum /
lavitavyam /
pavitā /
pavitum /
pavitavyam /
ārdhadhātukasya iti kim ? āste /
śete /
vaste /
rudādibhyaḥ sārvadhātuke (*7,2.56) ity etasmin niyamārthe vajñāyamāne pratipattigauravam bhavati iti ārdhadhātukagrahaṇaṃ kriyate /
valādeḥ iti kim ? lavyam /
pavyam /
lavanīyam /
pavanīyam /
iṭ iti vartamāne punaḥ iḍgrahaṇaṃ pratiṣedhanivṛttyartham //


____________________________________________________________________


[#810]

snu-kramor anātmanepadanimitte || PS_7,2.36 ||


_____START JKv_7,2.36:

niyamārtham idam /
snukramoḥ ārdhadhātukasya valādeḥ iḍāgamo bhavati, na cet snukramī ātmanepadasya nimittaṃ bhavataḥ /
kva ca tāvātmanepadasya nimittam ? yatra ātmanepadaṃ tad āśrayaṃ bhavati, bhāvakarmakarmakartṛkarmavyatihārāḥ kramer vṛttyādayaś ca /
tena ayam saty ātmanepade pratiṣedho bhavati na asati iti /
pratiṣedhaphalaṃ ca+idaṃ sūtram /
snukramoruditvāt iṭ siddha eva /
prasnavitā /
prasnavitum /
prasnavitavyam /
prakramitā /
prakramitum /
prakramitavyam /
anātmanepadanimitte iti kim ? prasnoṣīṣṭa /
prakraṃsīṣṭa /
prasnoṣyate /
prakraṃsyate /
prasusnūṣiṣyate /
pracikraṃsiṣyate /
sarvatra+eva atra snaitiḥ kramiś ca ātmanepadasya nimittam /
sanantād api pūrvavatsanaḥ (*1,3.62) iti ātmanepadaṃ vidhīyate /
nimittagrahaṇaṃ kim ? sīyuḍādes tatparaparasya ca pratiṣedhārtham /
iha tu prasnavitevācarati iti prasnavitrīyate iti kyaṅatam ātmanepadasya nimittam, na snautiḥ /
krames tu kartaryātmanepadaviṣayādasatyātmanepade kṛti pratiṣedho vaktavyaḥ /
prakrantā /
upakrantā /
kartari iti kim ? prakramitavyam /
upakramitavyam /
ātmanepadaviṣayāt iti kim ? niṣṭramitiā /
snauteḥ sani kiti ca pratyaye śryukaḥ kiti (*7,2.11), sani grahaguhośca (*7,2.12) ity eva pratiṣedho bhavati /
prasusnūṣati /
prasnutaḥ /
prasnutavān //


____________________________________________________________________


graho 'liṭi dīrghaḥ || PS_7,2.37 ||


_____START JKv_7,2.37:

grahaḥ uttarasya iṭaḥ aliṭi dīrgho bhavati /
grahītā /
grahītum /
grahītavyam /
aliṭi iti kim ? jagṛhiva /
jagṛhim /
prakṛtasyeṭo dīrghatvamidam, ciṇvadiṭo na bhavati /
grāhitā /
hrāhiṣyate //


____________________________________________________________________


vṝto vā || PS_7,2.38 ||


_____START JKv_7,2.38:

vṛ iti vṛṅvṛñoḥ sāmānyena grahaṇam /
tasmād uttarasya ṝkārāntebhyaś ca iṭo vā dīrgho bhavati /
varitā, varītā /
prāvaritā, prāvarītā /
ṝkārāntebhyaḥ - taritā, tarītā /
āstaritā, āstarītā /
vṝtaḥ iti kim ? karṣyati /
hariṣyati /
aliṭi ity eva, vavaritha /
teritha //


____________________________________________________________________


[#811]

na liṅi || PS_7,2.39 ||


_____START JKv_7,2.39:

vṛtaḥ uttarasya iṭo liṅi dīrgho na bhavati /
vivariṣīṣṭa /
prāvariṣīṣṭa /
āstariṣīṣṭa /
vistariṣīṣṭa //


____________________________________________________________________


sici ca parasmaipadeṣu || PS_7,2.40 ||


_____START JKv_7,2.40:

parasmaipadapare sici vṝta uttarasya iṭo dīrghaḥ na bhavati /
prāvāriṣṭām /
prāvāriṣuḥ /
atāriṣṭām /
atāriṣuḥ /
āstāriṣṭām /
āstāriṣuḥ /
parasmaipadeṣu iti kim ? prāvariṣṭa, prāvarīṣṭa //


____________________________________________________________________


iṭ sani vā || PS_7,2.41 ||


_____START JKv_7,2.41:

vṝtaḥ sani vā iḍāgamo bhavati /
vuvūrṣate, vivariṣate, vivarīṣate /
prāvuvūrṣati, prāvivariṣati, prāvivarīṣati /
ṝkārāntebhyaḥ - titīrṣati, titariṣati, titarīṣati /
ātistīrṣate, ātistariṣate, ātistarīṣate /
sani grahaguhoś ca (*7,2.12) iti iṭpratiṣedhe prāpte pakṣe iḍāgamo vidhīyate /
iṭaś ca vṝto vā (*7,2.38) iti pakṣe dīrghaḥ /
cikīrṣati, jihīrṣati ity atra+upadeśādhikārāt lākṣaṇikatvāc ca iḍāgamo na bhavati //

____________________________________________________________________


liṅsicor ātmanepadeṣu || PS_7,2.42 ||


_____START JKv_7,2.42:

vṝto liṅi sici ca ātmanepadapare vā iḍāgamo bhavati /
vṛṣīṣṭa, variṣīṣṭa /
pravṛṣīṣṭa, prāvariṣīṣṭa /
āstariṣīṣṭa, āstīrṣīṣṭa /
sici khalv api - avṛta, avariṣṭa, avarīṣṭa /
prāvṛta, prāvariṣṭa, prāvarīṣṭa /
āstīrṣṭa, āstariṣṭa, āstarīṣṭa /
ātmanepadeṣu iti kim ? prāvāriṣṭām /
prāvāriṣuḥ /
liṅaḥ pratyudāharaṇaṃ na darśitam, asambhavāt yāsuṭo 'valāditvāt iti //


____________________________________________________________________


ṛtaś ca saṃyogādeḥ || PS_7,2.43 ||


_____START JKv_7,2.43:

ṛdantād dhātoḥ saṃyogādeḥ uttarayoḥ liṅsicorātmanepadeṣu vā iḍāgamo bhavati /
dhvṛṣīṣṭa, dhvariṣīṣṭa /
smṛṣīṣṭa, samariṣīṣṭa /
adhvṛṣātām, adhvariṣātām /
asmṛṣātām, asmariṣātām /
ṛta iti kim ? cyoṣīṣṭa /
ploṣīṣṭa /
acyoṣṭa /
aploṣṭa /
saṃyogādeḥ iti kim ? kṛṣīṣṭa /
hṛṣīṣṭa /
akṛta /
ahṛta ātmanepadeṣu ity eva, adhvārṣīt /
asmārṣīt /
saṃskṛṣīṣṭa, samaskṛta ity atra+upadeśādhikārāt, abhāktatvāc ca suṭa iḍāgamo na bhavati //


____________________________________________________________________


[#812]

svarati-sūti-sūyati-dhūñ-ūdito vā || PS_7,2.44 ||


_____START JKv_7,2.44:

svarati sūti sūyati dhūñ ity etebhyaḥ, ūdidbhyaśca+uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
svartā, svaritā /
sūti - prasotā, prasavitā /
sūyati - sotā, savitā /
dhūñ - dhotā, dhavitā /
ūdhidbhyaḥ khalv api - gāhū - vigāḍhā, vigāhitā /
gupū - goptā, gopitā /
vā iti vartamane punar vāgrahaṇaṃ liṅsicor nivṛttyartham /
sūtisūyatyor vikaraṇanirdeśaḥ ṣū preraṇe ity asya nivṛttyarthaḥ /
dhūñ iti sānubandhakasya nirdeso dhū vidhūnane ity asay nivṛttyarthaḥ /
savitā, dhuvitā ity eva nityam etayor bhavati /
svarater etasmād vikalpāt ṛddhanoḥ sye (*7,2.70) ity etad bhavati vipratiṣedhena /
svariṣyati /
kiti tu pratyaye śryukaḥ kiti (*7,2.11) iti nityaḥ pratiṣedho bhavati pūrvavipratiṣedhena /
svṛtvā /
sūtvā /
dhūtvā //


____________________________________________________________________

radhādibhyaś ca || PS_7,2.45 ||


_____START JKv_7,2.45:

radha hiṃsāsaṃsiddhyoḥ ity evam ādibhyo 'ṣṭābhya uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
raddhā, radhitā /
naṃṣṭā, naśitā /
traptā, tarptā, tarpitā /
draptā, darptā, darpitā /
drogdhā, droḍhā, drohitā /
mogdhā, moḍhā, mohitā, snogdhā, snoḍhā, snohitā /
snegdhā, sneḍhā, snehitā /
krādiniyamāl liṭi radhādibhyaḥ paratvād vikalpaṃ kecid icchanti /
apare punarāhuḥ, pūrvavidheriṇniṣedhavidhānasāmarthyāt balīyastvaṃ pratiṣedhaniyamasya iti nityamiṭā bhavitavyam /
rarandhiva, rarandhima iti bhavati //


____________________________________________________________________


niraḥ kuṣaḥ || PS_7,2.46 ||


_____START JKv_7,2.46:

nir ity evaṃ pūrvāt kuṣa uttarasya valāder ārdhadhātukasya vā iḍāgamo bhavati /
niṣkoṣṭā, niṣkoṣitā /
niṣkoṣṭum, niṣkoṣitum /
niṣkoṣṭavyam, niṣkoṣitavyam /
niraḥ iti kim ? koṣitā /
koṣitum /
koṣitavyam /
nisaḥ iti vaktavye niraḥ iti nirdeśena rephāntam upasargāntaram asti iti jñāpyate /
tasya hi nilayanam iti upasargasya ayatau (*8,2.19) iti latvaṃ bhavati /
niso hi rutvasya asiddhatvāl latvaṃ na syāt //


____________________________________________________________________


iṇ niṣṭhāyām || PS_7,2.47 ||


_____START JKv_7,2.47:

niraḥ kuṣo niṣṭhāyām iḍāgamo bhavati /
niṣkuṣitaḥ /
niṣkuṣitavān /
iṅgrahaṇaṃ nityārtham /
ārambho hi yasya nibhāṣā (*7,2.15) ity asya bādhakaḥ, anyathā hi nikalpārtha eva syāt /
atra+eva nityam iḍāgamaḥ, uttaratra vikalpa eva iti //


____________________________________________________________________


[#813]

ti-iṣa-saha-lubha-ruṣa-riṣaḥ || PS_7,2.48 ||

_____START JKv_7,2.48:

takārādāv ārdhadhātuke iṣu saha lubha ruṣa ity etebhyo vā iḍāgamo bhavati /
iṣu - eṣṭā, eṣitā /
iṣu icchāyām ity asya ayaṃ vikalpa iṣyate /
yas tu iṣa gatau iti daivādikaḥ, tasya preṣitā, preṣitum, preṣitavyam iti nityaṃ bhavati /
yo 'pi iṣa ābhīkṣṇye iti kṛyādau paṭhyate, tasya apy evam eva /
tadartham eva tīṣasaha iti sūtre kecit uditamiṣaṃ paṭhanti /
saha - soḍhā, sahitā /
lubha - lobdhā, lobhitā /
ruṣa - roṣṭā, roṣitā /
riṣa - reṣṭā, reṣitā /
tīti kim ? eṣiṣyati //

____________________________________________________________________


sani ivanta-rdha-bhrasja-dambhu-śri-svṛ-yu-ūrṇu-bhara-jñapi-sanām || PS_7,2.49 ||


_____START JKv_7,2.49:

ivantānāṃ dhātūnām, ṛdhu bhrasja dambhu śri svṛ yu ūrṇu bhara jñapi san ity eteṣāṃ ca sani vā iḍāgamo bhavati /
ivantānām - dideviṣati, dudyūṣati /
siseviṣati, susyūṣati /
ṛdhu - ardidhiṣati, īrtsati /
bhrasja - bibhrajjiṣati, bibhrakṣati, bibharjjiṣati, bibharkṣati /
dambhu - didambhiṣati, dhipsati, dhīpsati /
śri - ucchiśrayiṣati, ucchiśrīṣati /
svṛ - sisvariṣati, susvūrṣati /
yu- yiyaviṣati, yuyūṣati /
ūrṇu - prorṇunaviṣati, prorṇunaviṣati, prorṇunūṣati /
bhara iti bhṛñ ity etasya bhauvādikasya grahaṇam, śapā nirdeśāt /
vibhariṣati, bubhūrṣati /
jñapi - jijñapayiṣati, jñīpsaṭi /
san - sisaniṣati, siṣāsati /
kecid atra bharajñapisanitanipatidaridrāṇām iti paṭhanti /
tani - titaniṣati, titaṃsati, titāṃsati /
pati - pipatiṣati, pitsati /
daridrā - didaridriṣati, didaridrāsati /
sani iti kim ? devitā /
bhraṣṭā //


____________________________________________________________________


kliśaḥ ktvāniṣṭhayoḥ || PS_7,2.50 ||


_____START JKv_7,2.50:

kliśaḥ ktvāniṣṭhyoḥ vā iḍāgamo bhavati /
kliṣṭvā, kliśitvā /
kliṣṭaḥ, kliśitaḥ /
kliṣṭavān, kliśitavān /
kliśū vibādhane ity asya ktvāyāṃ vikalpaḥ siddha eva niṣṭhāyāṃ tu yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāpnoti /
kliśa upatāpe ity etasya tu ktvāyāṃ niṣṭhāyāṃ ca nityam iḍāgamaḥ prāpnoti, tadarthaṃ ktvāgrahaṇaṃ kriyate //


____________________________________________________________________

pūṅaś ca || PS_7,2.51 ||


_____START JKv_7,2.51:

pūṅaś ca ktvāniṣṭhayor vā iḍāgamo bhavati /
pūrvā, pavitvā /
somo 'tipūtaḥ, somo 'tipavitaḥ /
pūtavān, pavitavān /
śryukaḥ kiti (*7,2.11) iti pratiṣedhe prāpte vikalpo vidhīyate //


____________________________________________________________________


[#814]

vasati-kṣudhor iṭ || PS_7,2.52 ||


_____START JKv_7,2.52:

vasateḥ kṣudheś ca ktvāniṣṭhayoḥ iḍāgamaḥ bhavati /
uṣitvā /
uṣitaḥ /
uṣitavān /
kṣudhitvā /
kṣudhitaḥ /
kṣudhitavān /
vasati iti vikaraṇo nirdeśārtha eva /
vastes tu udāttatvād eva bhavitavyam iṭā /
punar iḍgrahaṇaṃ nityārtham //


____________________________________________________________________


añceḥ pūjāyām || PS_7,2.53 ||


_____START JKv_7,2.53:

añceḥ pūjāyām arthe ktvāniṣṭhayoḥ iḍāgamo bhavati /
añcitvā jānu juhoti /
añcitā asya guravaḥ /
udito vā (*7,2.56) iti ktvāpratyaye vikalpaḥ prāptaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ, tadartham idaṃ prārabdham /
pūjāyām iti kim ? udaktamudakaṃ kūpāt /
uddhṛtam ity arthaḥ //


____________________________________________________________________


lubho vimohane || PS_7,2.54 ||


_____START JKv_7,2.54:

lubho vimohane 'rthe vartamānāt ktvāniṣṭhayoḥ iḍāgamo bhavati /
lubhitvā, lobhitvā /
vilubhitāḥ keśāḥ /
vilubhitaḥ sīmantaḥ /
vilubhitāni padāni /
vimohanam ākulīkaraṇam, tatra ktvāyāṃ tīṣasahalubharuṣariṣaḥ (*7,2.48) iti vikalpaḥ, niṣṭhāyām yasya vibhāṣā (*7,2.15) iti pratiṣedhaḥ prāptaḥ /
vimohane iti kim ? lubdho vṛṣalaḥ /
śītena pīḍitaḥ ity arthaḥ /
lubdhvā, lubhitvā, lobhitvā /
gārdhye yathāprāptam eva bhavati //


____________________________________________________________________


jṝ-vraścyoḥ ktvi || PS_7,2.55 ||


_____START JKv_7,2.55:

jṝ vraści ity etayoḥ ktvāpratyaye iḍāgamo bhavati /
jaritvā, jarītvā /
vraścitvā /
jṝ ity etasya śryukaḥ kiti (*7,2.11) iti pratiṣedhaḥ prāptaḥ, vraśceruditvād vikalpaḥ /
ktvāgrahaṇaṃ niṣṭhānivṛttyartham //


____________________________________________________________________


udito vā || PS_7,2.56 ||


_____START JKv_7,2.56:

udito dhātoḥ ktvāpratyaye parato vā iḍāgamo bhavati /
śamu - śamitvā, śāntvā /
tamu - tamitvā, tāntvā /
damu - damitvā, dāntvā //


____________________________________________________________________


[#815]
se 'sici kṛta-cṛta-cchṛda-tṛda-nṛtaḥ || PS_7,2.57 ||


_____START JKv_7,2.57:

sakārādāvasici ārdhadhātuke kṛta cṛta chṛda tṛda nṛta ity etebhyo dhātubhyo vā iḍāgamo bhavati /
kṛta - kartsyati /
akartsyat /
cikṛtsati /
kartiṣyati /
akartiṣyat /
cikartiṣati /
cṛta - caetsyati /
acartsyat /
cicṛtsati /
cartiṣyati /
acartiṣyat /
cicartiṣati /
chṛda - chartsyati /
acchartsyat /
cicchṛtsati /
chardiṣyati /
acchardiṣyat /
cichardiṣati /
tṛda - tartsyati /
atartsyat /
titṛtsasi /
tardiṣyati /
atardiṣyat /
titardiṣati /
nṛta - nartsyati /
anartsyat /
ninṛtsati /
nartiṣyati /
anartiṣyat /
ninartiṣati /
se iti kim ? kartitā /
asici iti kim ? akartīt //

____________________________________________________________________


gamer iṭ parasmaipadeṣu || PS_7,2.58 ||


_____START JKv_7,2.58:

gamer dhātoḥ sakārāder ārdhadhātukasya parasmaipadesu iḍāgamo bhavati /
gamiṣyati /
agamiṣyat /
jigamiṣati /
gameḥ iti kim ? ceṣyati /
iḍgrahaṇaṃ nityārtham /
parasmaipadeṣu iti kim ? saṃgaṃsīṣṭa /
saṃgaṃsyate /
saṃjigaṃsate /
saṃjigaṃsiṣyate /
adhijigāṃsate /
adhijigāṃsiṣyate /
gamer iṅādeśasya ajjhanagamāṃ sani (*6,4.16) iti dīrghatvam /
se ity eva, gantāsmi, gantāsvaḥ, gantāsmaḥ /
ātmanepadena samānapadasthasya gameḥ ayam iḍāgamo neṣyate /
anyatra sarvatraiveṣyate /
kṛtyapi hi bhavati, parasmaipadaluki ca, saṃjigamiṣitā, adhijigamiṣitā vyākaraṇasya, jigamiṣa tvam iti /
padaśeṣakārasya punar idaṃ darśanam - gamyupalakṣaṇārthaṃ parasmaipadagrahaṇam, parasmaipadeṣu yo gamir upalakṣitas tasmāt sakārāder ārdhadhātukasya iḍ bhavati /
tanmatena saṃjigaṃsitā, adhijigaṃsitā vyākaraṇasya ity eva bhavitavyam //


____________________________________________________________________


na vṛdbhyaś caturbhyaḥ || PS_7,2.59 ||


_____START JKv_7,2.59:

vṛtādibhyaś caturbhyaḥ uttarasya sakārāder ārdhadhātukasya parasmaipadeṣu iḍagamo na bhavati /
vṛt - vartsyati /
avartsyat /
vivṛtsati /
vṛdhū - vartsyati /
avartsyat /
vivṛtsati /
śṛdhū - śartsyati /
aśartsyat /
śiśṛtsati /
syandū - syantsyati /
asyantsyat /
sisyantsati /
caturbhyaḥ iti na vaktavyam, vṛdgrahaṇaṃ hi tatra dyutādiparisamāptyartham kriyate - kṛpū sāmarthye vṛt iti, tad eva yadi vṛtādisamāptyartham api vijñāyate na kiñcidaniṣṭaṃ prāpnoti ? tat kriyate syanderūdillakṣaṇam antaraṅgam api vikalpaṃ pratiṣedho yathā bādheta iti /
caturgrahaṇe hi sati tātparyeṇa syandiḥ saṃnidhāpito bhavati /
parasmaipadeṣu ity eva, vartiṣyate /
vartiṣīṣṭa /
avartiṣyata /
vivartiṣate /
atra api ātmanepadena samānapadasthebhyo vṛtādibhya iḍāgama iṣyate /
anyatra sarvatra pratiṣedhaḥ /
kṛtyapi hi parasmaipadaluki ca pratiṣedho bhavati, vivṛtsitā, vivṛtsa tvam iti //


____________________________________________________________________


[#816]

tāsi ca kḷpaḥ || PS_7,2.60 ||


_____START JKv_7,2.60:

kṛpa uttarasya tāseḥ sakārādeś ca ardhadhātukasya parasmaipadeṣu iḍāgamo na bhavati /
śvaḥ kalptā /
kalpsyati /
akalpsyat /
cikḷpsati /
parsmaipadeṣu ity eva, kalpitāse /
kalpiṣyate /
kalpiṣīṣṭa /
akalpiṣyata /
cikalpiṣate /
kḷper apy ātmanepadena samānapadasthasya iḍāgamaḥ iṣyate /
anyatra pratiṣedhaḥ /
kṛtyapi hi parsamipadaluki ca pratiṣedho bhavati, cikḷpsitā, cikḷpsa tvam iti //


____________________________________________________________________


acas tāsvat thaly aniṭo nityam || PS_7,2.61 ||


_____START JKv_7,2.61:

tāsau ye nityāniṭo dhātavaḥ ajantāḥ, tebhyastāsāviva thali iḍāgamo na bhavati /
yātā - yayātha /
cetā - cicetha /
netā - ninetha /
hotā - juhotha /
acaḥ iti kim ? bhettā - bibheditha /
tāsvat iti kim ? lūtvā - lulavitha /
thali iti kim ? yātā - yayiva /
yayima /
aniḍgrahaṇaṃ nityam ity anena viśeṣaṇārtham /
nityagrahaṇaṃ kim ? vidhotā, vidhavitā - vidudhavitha /
tāsi vibhāṣiteṭ, thali nityam iḍāgamo bhavati /
tāsvat iti vatinirdeśaḥ kimarthaḥ ? tāsau tatasthali pratiṣedhārthaḥ /
yo hi tāsāvasan, asattvāc ca nityāniṭ, tasya thali pratiṣedho na bhavati /
jaghasitha /
uvayitha /
uttarasūtre 'pi tāsvaditi vartate /
adādeśo hi ghasiḥ, veñādeśaś ca vayistāsau na asti //

____________________________________________________________________


upadeśe 'tvataḥ || PS_7,2.62 ||


_____START JKv_7,2.62:

upadeśe yo dhāturakāravān tāsau nityāniṭ tasmāt tāsāviva thali iḍāgamo na bhavati /
paktā - papaktha /
yaṣṭā - iyaṣṭha /
śktā - śaśaktha /
upadeśe iti kim ? karṣṭā - cakarṣitha /
atvataḥ iti kim ? bhettā - vibheditha /
taparakaraṇaṃ kim ? rāddhā - rarādhitha /
tāsvat ity eva, jighṛkṣati /
jagrahitha /
nityam aniṭaḥ ity eva, aṅktā, añjitā - ānañjitha //


____________________________________________________________________


ṛto bhāradvājasya || PS_7,2.63 ||


_____START JKv_7,2.63:

ṛkārāntād ghātoḥ bhāradvājasya acāryasya matena tāsāviva nityāniṭasthali iḍāgamo na bhavati /
smartā - sasmartha /
dhvartā - dadhvartha /
siddhe satyārambho niyamārthaḥ, ṛta eva bhāradvājasya, nānyeṣāṃ dhātūnām /
yayitha /
vavitha /
pecitha /
śekitha /
tad ayam arthāt pūrvayoḥ yogayorvikalpaḥ /
taparakaraṇam ṛkārāntasya nivṛttyartham /
tathā hi sati vidhyartham etat syāt //


____________________________________________________________________


[#817]

vabhūtha-ātatantha-jagṛbhma-vavartha+iti nigame || PS_7,2.64 ||


_____START JKv_7,2.64:

babhūtha ātatantha jagṛbhma vavartha ity etāni nipātyante nigamaviṣaye /
nigamo vedaḥ /
tvaṃ hi hotā prathamo babhūtha /
babhūvitha iti bhāṣāyām /
ātatantha - yenānatarikṣamurvātatantha /
ātenitha iti bhāṣāyām /
jagṛbhma - jagṛbhmā te dakṣiṇamindra hastam /
jagṛhima iti bhāṣāyām /
vavartha - vavartha tvaṃ hi jyotiṣā /
vavaritha iti bhāṣāyām /
krādisūtrād eva asya pratiṣedho siddhe niyamārthaṃ vacanam, nigame eva, na bhaṣāyām iti //


____________________________________________________________________


vibhāṣā sṛjidṛśoḥ || PS_7,2.65 ||


_____START JKv_7,2.65:

sṛji dṛśi ity etayoḥ thali vibhāṣā iḍāgamo na bhavati /
sasṛaṣṭha, sasarjitha /
dadraṣṭha, dadarśitha //

____________________________________________________________________


iḍ atty-arti-vyayatīnām || PS_7,2.66 ||


_____START JKv_7,2.66:

atti arti vyayati ity eteṣāṃ thali iḍāgamo bhavati /
āditha /
āritha /
vivyayitha /
vyeñaḥ na vyo liṭi (*6,1.46) iti ātvapratiṣedhaḥ /
attivyayatyoḥ ṛto bhāradvājasya (*7,2.63) iti niyamād vikalpaḥ /
artter api nityaḥ pratiṣedhaḥ /
atra iḍgrahaṇam vispaṣṭārtham /
vikalpavidhāne hi sati attivyayatigrahaṇam anarthakam, pratiṣedhavidhāne ca artigrahaṇam iti nityo 'yaṃ vidhiḥ iḍgrahaṇam antareṇa api śakyate vijñātum //


____________________________________________________________________


vasv ekāj-ād-ghasām || PS_7,2.67 ||


_____START JKv_7,2.67:

kṛtadvirvacanānāṃ dhātūnām ekācām, ākārāntānām, ghaseś ca vasau iḍāgamo bhavati /
ādivān /
āśivān /
pecivān /
śekivān /
dhātvabhyāsayoḥ ekādeśe kṛte etvābhyāsalopayoś ca kṛtayoḥ kṛtadvirvacanā ete ekāco bhavanti āt - yayivān /
tasthivān /
ghas - jakṣivān /
siddhe satyārambho niyamārthaḥ, ekājād ghasām eva vasāviḍāgamo bhavati na anayeṣām /
bibhidvān /
cicchidvān /
babhūvān /
śiśrivān /
krādiniyamāt pratiṣedhābhāvāc ca ya iṭ prasaktaḥ sa niyamyate /
ādgrahaṇam anekājgrahaṇārtham /
dvirvacane hi kṛte iṭi hi sati āto lopena bhavitavyam /
daridrātes tu kāsyanekājgrahaṇaṃ culumpādyartham ityāmā bhavitavyam /
daridrāñcakāra /
athāpyām na kriyate tathāpi ca daridrāteḥ ārdhadhātuke lopaḥ siddhaś ca pratyayavidhau iti prāg eva pratyayotpatter ākāre lupte iḍāgamasya nimittaṃ vihataṃ iti na iḍāgamo bhavati, dadaridrvān iti bhavitavyam /
ghaser api yadi grahaṇam iha na kriyate tadā dvirvacanāt paratvād ghasibhasorhali ca (*6,4.100) iti upadhālope kṛte dvirvacanam eva na syāt, anackatvāt /
iha tu ghasigrahaṇād upadhālopam api paratvāt iḍāgamo bādhate /
tatra kṛte gamahanajanakhanaghasām (*6,4.98) iti upadhālopaḥ /
sa ca dvirvacane 'ci (*1,1.59) iti dvirvacane kartavye sthānivad bhavati, tena jakṣivān iti sidhyati //


____________________________________________________________________


[#818]

vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||


_____START JKv_7,2.68:

gama hana vida viśa ity eteṣāṃ dhātūnāṃ vasau vibhāṣā iḍāgamo bhavati /
gama - jagmivān, jaganvān /
mo no dhātoḥ (*8,2.64) iti nakāraḥ /
hana - jaghnivān, jaghanvān /
vida - vividivān, vividvān /
viśa - viviśivān, viviśvān /
viśinā sāhacaryād iha videstaudādikasya lābhārthasya grahaṇam /
jñānārthasya tu nityaṃ vividvān ity eva bhavati /
dṛśeśceti vaktavyam /
dadṛśivān, dadṛśvān //


____________________________________________________________________

saniṃsasanivāṃsam || PS_7,2.69 ||


_____START JKv_7,2.69:

sanoteḥ sanater vā dhātoḥ saniṃsasanivāṃsam iti nipātyate /
añcitvāgne saniṃsasanivāṃsam /
iḍāgama etvābhyāsalopaś ca nipātyate /
saniṅpūrvāt anyatra senivāṃsam ity eva bhavati /
chandasi idaṃ nipātanaṃ vijñāyate /
bhāṣāyāṃ senivāṃsam iti bhavati //


____________________________________________________________________

ṛddhanoḥ sye || PS_7,2.70 ||


_____START JKv_7,2.70:

ṛkārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati /
kariṣyati /
hariṣyati /
hanisyati /
svarater veṭtvāt ṛddhanoḥ sye ity etad bhavati vipratiṣedhena /
svariṣyati /
taparakaraṇaṃ vispaṣṭārtham //


____________________________________________________________________


ajñeḥ sici || PS_7,2.71 ||


_____START JKv_7,2.71:

añjeḥ sici iḍāgamo bhavati /
āñjīt, āñjīṣṭām, āñjiṣuḥ /
sici iti kim ? aṅktā añjitā /
ūditvād vibhāṣā bhavati //


____________________________________________________________________


stu-su-dhūñbhyaḥ parasmaipadeṣu || PS_7,2.72 ||


_____START JKv_7,2.72:

stu su dhūñ ity etebhyaḥ sici parasamipade parata iḍāgamo bhavati /
astāvīt /
asāvīt /
adhāvīt /
parasmaipadeṣu iti kim ? astoṣṭa /
asoṣṭa /
adhoṣṭa, adhaviṣṭa //


____________________________________________________________________


[#819]

yama-rama-nama-ātāṃ sak ca || PS_7,2.73 ||


_____START JKv_7,2.73:

yama rama nama ity eṣām aṅgānām ākārāntānāṃ ca sagāgamo bhavati parasmaipade sici, iḍāgamaś ca /
yam ayaṃsīt, ayaṃsiṣṭām ayaṃsiṣṭāṃ, ayaṃsiṣuḥ /
ram - araṃsīt, araṃsiṣṭām, araṃsiṣuḥ /
nam - anaṃsīt, anaṃsiṣṭām anaṃsiṣuḥ /
akārāntānām - ayāsīt, ayāsiṣṭām, ayāsiṣuḥ /
yamādīnāṃ halantalakṣaṇā vṛddhiḥ prāptā sā neṭi pratiṣidhyate /
parasmaipadeṣu ity eva, ayaṃsta /
araṃsta /
anaṃsta //


____________________________________________________________________


smi-pūṅ-r-añjv-aśāṃ sani || PS_7,2.74 ||


_____START JKv_7,2.74:

smiṅ pūṅ ṛ añjū aśū ity eteṣāṃ dhātūnāṃ sani iḍāgamo bhavati /
sismayiṣate /
pipaviṣate /
aririṣati /
añjijiṣati /
aśiśiṣate /
ṅakāragrahaṇaṃ pūño mā bhūt /
pupūṣati ity eva tasya bhavati /
aśeḥ ūdito grahaṇāt aśnoter nityam iḍāgamo 'sty eva //


____________________________________________________________________


kiraś ca pañcabhyaḥ || PS_7,2.75 ||


_____START JKv_7,2.75:

kirādibhyaḥ pañcabhyaḥ sani iḍāgamo bhavati /
kṝ - cikariṣati /
gṝ - jigariṣati /
dṛṅ - didariṣate /
dhṛṅ - didhariṣate /
praccḥ - pitracchiṣati /
pañcabhyaḥ iti kim ? sisṛkṣati /
kiratigiratyoḥ - iṭ sani vā (*7,2.41) iti vikalpaḥ prāptaḥ, vṝto vā (*7,2.35) iti ca /
asyeṭo dīrghatvaṃ na+icchanti //


____________________________________________________________________


rudādibhyaḥ sārvadhātuke || PS_7,2.76 ||


_____START JKv_7,2.76:

rudādibhyaḥ uttarasya valādeḥ sārvadhātukasya iḍāgamo bhavati /
rud - roditi /
svap - rvapiti /
śvas - śvasiti /
an - prāṇiti /
jakṣ - jakṣiti /
pañcabhyaḥ ity eva, jāgarti /
sārvadhātuke iti kim ? svaptā /
valādeḥ ity eva, rudanti //


____________________________________________________________________


īśaḥ se || PS_7,2.77 ||


_____START JKv_7,2.77:

īśa uttarasya se ity etasya sārvadhātukasya iḍāgamo bhavati /
īśiṣe /
īśiṣva //


____________________________________________________________________


[#820]

īḍa-janor dhve ca || PS_7,2.78 ||


_____START JKv_7,2.78:

īḍa jana ity etābhyām uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya iḍāgamo bhavati /
īḍidhve /
īḍidhvam /
īḍiṣe /
īḍiṣva /
janidhve /
janidhvam /
janiṣe /
janiṣva /
janī prādurbhāve ity asya chāndasatvāt śyano luk upadhālopābhāvaś ca /
jana janane ity asya api śluvikaraṇasya grahaṇam atra+iṣyate /
tasya karmavyatihāre vyatijajñiṣe, vyatijajñiṣva, vyatijajñidhve, vyatijajñidhvam iti ca bhavati /
dhveśabde īśer api iḍāgama iṣyate īśidhve īśidhvam iti /
tadarthaṃ kecit īḍijanoḥ sdhve ca iti sūtraṃ paṭhanti /
tatra sakārādeḥ seśabdasya sūtra eva+upādānāc caśabdo bhinnakramaḥ īśeranukarṣaṇārtho vijñāyate /
īśīḍijanāṃ sedhvayoḥ ity ekam eva sūtraṃ na paṭhitam ? vicitrā hi sūtrasya kṛtiḥ paṇineḥ iti /
dhve iti kṛtaṭer etvasya grahaṇāt laṅi dhvami na bhavitavyamiṭā /
loṭi punar ekadeśavikṛtasya ananyatvāt bhavitavyamiṭā //


____________________________________________________________________


liṅaḥ salopo 'nantyasya || PS_7,2.79 ||


_____START JKv_7,2.79:

sārvadhātuke iti vartate /
sārvadhātuke yo liṅ tasya anantyasya sakārasya lopo bhavati /
kaḥ punar anantyo liṅaḥ sakāraḥ ? yo yāsuṭsuṭsīyuṭām /
kuryāt, kuryātām, kuryuḥ /
kurvīta, kurvīyātām, kurvīran /
ananyasya iti kim ? kuryuḥ /
kuryāḥ /
sārvadhātuke ity eva, kriyāstām /
kriyāsuḥ /
kṛṣīṣṭa, kṛṣīyāstām, kṛṣīran //


____________________________________________________________________


ato yeyaḥ || PS_7,2.80 ||


_____START JKv_7,2.80:

akārāntāt aṅgād uttarasya yā ity etasya sārvadhātukasya iy ity ayam ādeśo bhavati, pacet, pacetām, paceyuḥ iti /
atra usyapadāntāt (*6,1.96) iti pararūpaṃ bādhitam /
ataḥ iti kim ? cinuyāt /
sunuyāt /
taparakaraṇam kim ? yāyāt /
sārvadhātuka ity eva, cikīrṣyāt /
nanu ca ato lopaḥ (*6,4.48) ity anena atra bhavitavyam, pacet ity atra api hi tarhi ato dīrgho yañi (*7,3.101) iti dīrghatvena bhavitavyam, tad anena avaśyaṃ vidhyantaraṃ bādhitavyam, sa yathaiva dīrghasya bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? syād etad evaṃ yadi dīrghaḥ sārvadhātuke vidhīyate /
atha tu tiṅi vidhīyate, tadā yena nāprāptinyāyena dīrghasyaiva bādhakaḥ syān na punar ato lopasya /
yeyaḥ ity avibhaktiko nirdeśaḥ /
yaḥ iti vā ṣaṣṭhīnirdeśe yalopasya asiddhatvamanāśritya ādguṇaḥ kṛtaḥ, sautratvān nirdeśasya iti /
kecit atra ato yāsiyaḥ iti sūtraṃ pathanti /
teṣāṃ sakārāntaḥ sthānī, ṣaṣṭhīsamāsaś ca //


____________________________________________________________________


[#821]
āto ṅitaḥ || PS_7,2.81 ||


_____START JKv_7,2.81:

ākārasya ṅidavayavasya ākārāntād aṅgād uttarasya sārvadhātukasya iy ity ayam ādeśo bhavati /
pacete pacethe /
pacetām /
pacethām /
yajete /
yajethe /
yajetām /
yajethām /
sārvadhātukam apit (*1,2.4) ity atra na ṅitīva ṅidvat ity evam aṅgīkriyate, api tu ṅita iva ṅidvat iti /
pūrvasūtra eva uccukuṭiṣati iti prasiddhaye tathāṅgīkaraṇam /
yadi gāṅkuṭādisūtre ṅita iva ṅidvad bhavati ity evam aṅgīkriyate, tadā anudāttaṅiti ātmanepadam (*1,3.12) ity ātmanepadaṃ prapnoti iti /
ātaḥ iti kim ? pacanti /
yajanti /
pacante /
yajante /
ṅitaḥ iti kim ? pacāvahai /
pacāmahai /
ataḥ ity eva, cinvāte /
sunvāte /
taparakaraṇam kim ? mimāte /
mimāthe //


____________________________________________________________________

āne muk || PS_7,2.82 ||


_____START JKv_7,2.82:

āne parato 'ṅgasyātaḥ mugāgamo bhavati /
pacamānaḥ /
yajamānaḥ /
akāramātrabhakto 'yaṃ muk adupadeśagrahaṇena gṛhyate iti adupadeśād iti lasārvadhātukānudattatvaṃ bhavati /
yady evam āto ṅitaḥ (*7,2.81) ity ayam api cidhiḥ prāpnoti ? taparanirdeśān na bhaviṣyati /
muki sati adhyardhamātro bhavati /
lasārvadhātukānudāttatvam api tarhi na prāpnoti ? na+eṣa doṣaḥ /
upadeśagrahaṇaṃ tatra kriyate /
tena upadeśād ūrdhaṃ saty api kālabhede bhavitavyam /
tathā ca pacavaḥ, pacāmaḥ ity atra api bhavati //


____________________________________________________________________


īdāsaḥ || PS_7,2.83 ||


_____START JKv_7,2.83:

āsaḥ uttarasya ānaśabdasya īkārādeśo bhavati /
āsīno yajate /
atra pañcamyāḥ parasya ṣaṣṭhī kalpyate //


____________________________________________________________________


aṣṭana ā vibhaktau || PS_7,2.84 ||


_____START JKv_7,2.84:

aṣṭano vibhaktau parataḥ ākārādeśo bhavati /
aṣṭābhiḥ /
aṣṭābhyaḥ /
aṣṭānām /
aṣṭāsu /
vibhaktau iti kim ? aṣṭatvam /
aṣṭatā /
ā iti vyaktinirdeśo 'yam /
ākṛtinirdeśe tu nakārasthane 'nunāsikākāraḥ syāt /
vikalpena ayam ākāro bhavati, etaj jñāpitam aṣṭano dīrghāt (*6,1.172) iti dīrghagrahaṇāt, aṣṭābhya auś (*7,1.21) iti ca kṛtātvasya nirdeśāt /
tena aṣṭabhiḥ, aṣṭabhyaḥ ity api bhavati /
tadantavidhiś ca atra+iṣyate /
priyāḥ aṣṭau yeṣām te priyāṣṭānaḥ /
priyāṣṭau //


____________________________________________________________________


[#822]

rāyo hali || PS_7,2.85 ||

_____START JKv_7,2.85:

rai ity etasya halādau vibhaktau parataḥ ākārādeśo bhavati /
rābhyām /
rābhiḥ /
hali iti kim ? rāyau /
rāyaḥ /
vibhaktau iti kim ? raitvam /
raitā /
mṛjer vṛddhiḥ (*7,2.114) ity ataḥ prāg vibhaktyadhikāraḥ //


____________________________________________________________________


yuṣmad-asmador anādeśe || PS_7,2.86 ||


_____START JKv_7,2.86:

yuṣmad asmad ity etayoḥ anādeśe vibhaktau parataḥ ākārādeśo bhavati /
yuṣmābhiḥ /
asmābhiḥ /
yuṣmāsu /
asmāsu /
anādeśe iti kim ? yuṣmat /
asmat /
hali ity adhikārād apy atra na syāt /
uttaratra tu anādeśagrahaṇena prayojanam yo 'ci (*7,2.89) iti, tad ihaiva kriyate //


____________________________________________________________________


dvitīyāyāṃ ca || PS_7,2.87 ||


_____START JKv_7,2.87:

dvitīyāyāṃ ca parataḥ yuṣmadasmadoḥ ākārādeśo bhavati /
tvām /
mām /
yuvām /
āvām /
yuṣmān /
asmān /
ādeśārthaṃ vacanam //


____________________________________________________________________


prathamāyāś ca dvivacane bhāṣāyām || PS_7,2.88 ||


_____START JKv_7,2.88:

prathamāyāś ca dvivacane parato bhāṣāyāṃ viṣaye yuṣmadasmadoḥ ākārādeśo bhavati /
yuvām /
āvām /
prathamāyāḥ iti kim ? yuvayoḥ /
āvayoḥ /
dvivacane iti kim ? tvam /
aham /
yūyam /
vayam /
bhāṣāyām iti kim ? yuvaṃ vastrāṇi pīvasā vasāthe //


____________________________________________________________________


yo 'ci || PS_7,2.89 ||


_____START JKv_7,2.89:

ajādau vibhaktau anādeśe yuṣmadasmadoḥ yakārādeśo bhavati /
tvayā /
mayā /
tvayi /
mayi /
yuvayoḥ /
āvayoḥ /
aci iti kim ? yuvābhyām /
āvābhyām /
yuṣmadasmador anādeśe (*7,2.86) ity atra yadi hali iti anuvartate, śakyamakartum aci iti etat ? tat kriyate vispaṣṭārtham /
anādeśe ity eva /
tvad gacchati /
mad gacchati //


____________________________________________________________________


śeṣe lopaḥ || PS_7,2.90 ||

_____START JKv_7,2.90:

śeṣe vibhaktau yuṣmadasmador lopo bhavati /
kaśca śeṣaḥ ? yatra ākāro yakāraś ca na vihitaḥ /
pañcamyāś ca caturthyāś ca ṣaṣṭhīprathamayor api /
yāny advivacanāny atra teṣu lopo vidhīyate //


[#823]

tvam /
aham /
yūyam /
vayam /
tubhyam /
mahyam /
yuṣmabhyam /
asmabhyam /
tvat /
mat /
yuṣmat /
asmat /
tava /
mama /
yuṣmākam /
kasmākam /
śeṣagrahaṇaṃ vispaṣṭārtham /
śeṣe lope kṛte striyāṃ ṭāp kasmān na bhavati, tvaṃ brāhmaṇī, ahaṃ brāhmaṇī ? snnipātalakṣaṇo vidhir animittaṃ tadvighātasya, aliṅge vā yusmadasmadī iti /
kecit tu śeṣe lopaṃ ṭilopam icchanti /
katham ? vakṣyamāṇādeśāpekṣaḥ śeṣaḥ, te cādeśā maparyantasya vidhīyante, tena maparyantād yo 'nyaḥ sa śeṣaḥ iti /
tatra ayaṃ lopaḥ iti ṭilopo bhavati //


____________________________________________________________________


maparyantasya || PS_7,2.91 ||

_____START JKv_7,2.91:

maparyantasya ity ayam adhikāraḥ /
yadita ūrdhvam anukramiṣyāmo maparyantasya ity evaṃ tad veditavyam /


____________________________________________________________________


vakṣyati - yuvāvau dvivacane || PS_7,2.92 ||


_____START JKv_7,2.92:

yuvām /
āvām /
maparyantasya iti kim ? yuvakām, āvakām iti sākackasya mā bhūt /
tva-māv ekavacane (*7,2.97) tvayā /
mayā /
maparyantasya iti kim ? sarvasya mā bhūt /
tathā ca sati tvamayor akārasya yo 'ci (*7,2.89) iti yakāre kṛte aniṣṭaṃ rūpaṃ syāt /
māntasya ity eva siddhe asmin yat parigrahaṇaṃ kṛtam, avadhidyotanārthaṃ tat /
mānte mā bhūt /
kadā ? yadā ṇyantayoḥ kvipi māntatvaṃ vidyate yuṣmadasmadoḥ /
sthānivattvaṃ ca ṇeratra kvau lutatvān na vidyate //
yuvāvau dvivacane (*7,2.92) /
dvivacane ity arthagrahaṇam /
dvivacane ye yuṣmadasmadī dvyarthābhidhānaviṣaye tayoḥ maparyantasya sthāne yuva āva ity etāv ādeśau bhavataḥ /
yuvām /
āvām /
yuvābhyām /
āvābhyām /
yuvayoḥ /
āvayoḥ /
yadā samāse dvyarthe yuṣmadasmadī bhavataḥ, samāsārthasya anyasaṅkhatvāt ekavacanaṃ bahuvacanaṃ vā bhavati, tadā api dvyarthayoḥ yuṣmadasmadoḥ yuvāvau bhavataḥ , yadi tvāhau sau (*7,2.94) ity evam ādinā ādeśāntareṇa na bādhyete /
atikrāntaṃ yuvām atiyuvām /
atyāvām /
atikrāntān yuvām atiyuvān /
atyāvān /
atikrāntena yuvām atiyuvayā /
atyāvayā /
atikrāntairyuvām atiyuvābhiḥ /
atyāvābhiḥ /
atikrāntebhyo yuvām atiyuvabhyam /
atyāvabhyam /
atikrāntād yuvām atiyuvat /
atyāvat /
atikrāntebhyo yuvām atiyuvat /
atyāvat /
atikrāntānāṃ yuvām atiyuvākam /
atyāvākam /
atikrānte yuvām atiyuvayi /
atyāvayi /
atikrānteṣu yuvām atiyuvāsu /
atyāvāsu /
tvāhādīnāṃ tu viṣaye paratvāt te eva bhavanti /
atikrānto yuvām atitvam /
atyaham /
atikrāntā yuvām atiyūyam /
ativayam /
atikrāntāya yuvām atiyubhyam /
atimahyam /
atikrāntasya yuvām atitava /
atimama /
yadā tu yuṣmadasmadī ekatvabahutvayor vartete, samāsārthastu dvitve, tadā yuvāvau na bhavataḥ /
atikrāntau tvām atitvām /
atimām /
atikrāntau yuṣmān atiyuṣmān /
atyasmān /
evamunneyam //


____________________________________________________________________


[#824]
yūyavayau jasi || PS_7,2.93 ||


_____START JKv_7,2.93:

yuṣmadasmadoḥ maparyantasya jasi parato yūya vaya ity etāv ādeśau bhavataḥ /
yūyam /
vayam /
paramayūyam /
paramavayam /
atiyūyam /
ativayam /
tadantavidhir atra bhavati, aṅgādhikāre tasya ca taduttarapadasya ca iti //


____________________________________________________________________


tvāhau sau || PS_7,2.94 ||


_____START JKv_7,2.94:

yuṣmadasmador maparyantasya sau pare tva aha ity etau ādeśau bhavataḥ /
tvam /
aham /
paramatvam /
paramāham /
atitvam /
atyaham //

____________________________________________________________________


tubhya-mahyau ṅayi || PS_7,2.95 ||


_____START JKv_7,2.95:

yuṣmadasmadoḥ maparyantasya tubhya mahya ity etāv ādeśua bhavato ṅayi parataḥ /
tubhyam /
mahyam /
paramatubhyam /
paramamahyam /
atitubhyam /
atimahyam //


____________________________________________________________________


tava-mamau ṅasi || PS_7,2.96 ||


_____START JKv_7,2.96:

yuṣmadasmadoḥ maparyantasya tava mama ity etāv ādeśau bhavato ṅasi parataḥ /
tava /
mama /
paramatava /
paramamama /
atitava /
atimama //


____________________________________________________________________


tva-māv ekavacane || PS_7,2.97 ||


_____START JKv_7,2.97:

ekavacane ity arthanirdeśaḥ /
ekavacane ye yuṣmadasmadī ekārthāmidhānaviṣaye tayor maparyantasya sthāne tva ma ity etāv ādeśau bhavataḥ /
tvām /
mām /
tvayā /
mayā /
tvat /
mat /
tvayi /
mayi /
yadā samāse ekārthe yuṣmadasmadī bhavataḥ, samāsārthasya tv anyasaṅkhyatvāt dvivacanaṃ bahuvacanaṃ vā bhavati, tadāpi tvamāvādeśau bhavataḥ /
ādeśāntarāṇāṃ tu tvāhau sau (*7,2.94) ity evamādīnāṃ viṣaye pūrvavipratiṣedhena te eveṣyante /
atikrāntaḥ tvām atitvam /
atyaham /
atikrāntau tvām atitvām /
atimām /
atikrāntān tvām atitvān /
atimān /
atikrāntābhyām tvām atitvābhyām /
atimābhyām /
atikrāntaiḥ tvām atitvābhiḥ /
atimābhiḥ /
ity evamādyudāhartavyam //


____________________________________________________________________


[#825]

pratyaya-uttarapadayoś ca || PS_7,2.98 ||


_____START JKv_7,2.98:

ekavacane ity anuvartate /
pratyaye uttarapade ca parata ekavacane vartamānayoḥ yusmadasmador maparyantasya tva ma ity etāv ādeśau bhavataḥ /
tavāyaṃ tvadīyaḥ /
madīyaḥ /
atiśayena tvam tvattaraḥ /
mattaraḥ /
tvām icchati tvadyati /
madyati /
tvamivācarati tvadyate /
madyate /
uttarapade - tava putraḥ tvatputraḥ /
matputraḥ /
tvaṃ nātho 'sya tvannāthaḥ /
mannathaḥ /
ekavacane ity eva, yuṣmākamidam yuṣmadīyam /
asmadīyam /
yuṣmākaṃ putraḥ, asmākaṃ putraḥ yuṣmatputraḥ, asmatputraḥ /
vibhaktau ity adhikārāt pūrvayogo vibhaktāv eva /
tato 'nyatra api pratyaye uttarapade ca yathā syāt ity ayam ārambhaḥ /
nanu cātrāpyantarvartinī vibhaktir asti, tasyām eva ādeśau bhavisyataḥ ? na+evaṃ śakyam, lukā tasyā bhavitavyam /
bahiraṅgo luk, antaraṅgau ādeśau, prathamaṃ tau bhaviṣyataḥ ? etad eva tarhi ādeśavacanaṃ jñāpakam antaraṅgān api vidhīn bahiraṅgo 'pi luk bādhate iti /
tena gomān priyo 'sya gomatpriyaḥ ity evam ādau numādi lukā bādhyate /
evaṃ ca sati tvāhau sau (*7,2.94) ity evam ādayo 'pi pratyayottarpadayor ādeśā na bhavanti /
tvaṃ pradhānam eṣāṃ tvatpradhānāḥ /
matpradhānāḥ /
yūyaṃ putrā asya yuṣmatputraḥ /
asmatputraḥ tubhyaṃ hitaṃ tvaddhitam /
maddhitam /
tava putraḥ tvatputraḥ /
matputraḥ /
atha kimarthm eṣāṃ tvāhādīnāṃ bādhanārtham etan na vijñāyate ? lakṣyasthityapekṣayā /
jñāpkārthe hy etasmin bahutaramiṣṭaṃ saṅgṛhyate //


____________________________________________________________________


tri-caturoḥ striyāṃ tisṛ-catasṛ || PS_7,2.99 ||


_____START JKv_7,2.99:

tri catur ity etayoḥ striyāṃ vartamānayoḥ tisṛ catasṛ ity etāv ādeśau bhavato vibhaktau parataḥ /
tisraḥ /
catasraḥ /
tisṛbhiḥ /
catasṛbhiḥ /
striyām iti kim ? trayaḥ /
catvāraḥ /
trīṇiṃ /
catvāri /
striyām iti ca+etat tricaturor eva viśeṣaṇaṃ na aṅgasya /
tena yadā tricatuḥśabdau striyām, aṅgaṃ tu liṅgāntare, tadā apy ādeśau bhavata eva /
priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /
priyatisrau, priyatisraḥ /
priyatisṛ brāhmaṇakulam, priyatisṛṇī, priyatisṝṇi /
priyacatasā, priyacatasrau, priyacatasraḥ /
priyacatasṛ, priyacatasṛṇī, priyacatasṝṇi /
nadyṛtaś ca (*5,4.153) iti samāsānto na bhavati, vibhaktyāśrayatvena tisṛbhāvasya bahiraṅgalakṣaṇatvāt /
yadā tu tricatuḥśabdau liṅgāntare, striyām aṅgam, tadā ādeśau na bhavataḥ /
priyāḥ trayo 'syāḥ, priyāṇi trīṇi vā asyāḥ brāhmaṇyāḥ sā priyatriḥ /

[#826]

priyatrī, priyatrayaḥ /
priyacatvā, priyacatvārau, priyacatvāraḥ /
tisṛbhāve sañjñāyāṃ kanyupasaṅkhyānaṃ kartavyam /
tisṛkā nāma grāmaḥ /
catasaryādyudāttanipātanaṃ kartavyam /
catastraḥ paśya ity atra caturaḥ śasi (*6,1.137) ity eṣa svaro mā bhūt /
catasṛṇām ity atra tu ṣaṭtricaturbhyo halādiḥ (*6,1.179) ity eva svaro bhavati /
halādigrahaṇasāmarthyān nipātanasvaro bādhyate //


____________________________________________________________________


aci ra ṛtaḥ || PS_7,2.100 ||


_____START JKv_7,2.100:
tisṛ catasṛ ity etayoḥ ṛtaḥ sthāne rephādeśo bhavati ajādau vibhaktau parataḥ /
tisraḥ tiṣṭhanti /
tisraḥ paśya /
catasraḥ tiṣṭhanti /
catasraḥ paśya /
priyatisraḥ ānaya /
priyātasraḥ ānaya /
priyatisraḥ svam /
priyacatasraḥ svam /
priyatisri nidhehi /
priyacatasri nirdhehi /
pūrvasavarṇottvaṅisarvanāmasthānaguṇānām apavādaḥ /
paramapi ṅisarvanāmasthānaguṇaṃ pūrvavipratiṣedhena bādhate /
aci iti kim ? tisṛbhiḥ /
catasṛbhiḥ /
ṛtaḥ iti kim ? tisṛcatasroḥ pratipattyartham, anyathā hi tadapavādaḥ tricaturor eva ayam ādeśo vijñāyeta //


____________________________________________________________________

jarāyā jaras anyatarasyām || PS_7,2.101 ||


_____START JKv_7,2.101:

jarā ity etasya jaras ity ayam ādeśo bhavati anyatrasyām ajādau vibhaktau parataḥ /
jarasā dantāḥ śīryante, jarayā dantāḥ śīryante /
jarase tvā paridadyuḥ, jarāyai tvā paridadyuḥ /
aci ity eva, jarābhyām /
jarābhiḥ /
numo vidhānāt jarasādeśo bhavati vipratiṣedhena /
atijarāṃsi brāhmaṇakulāni /
iha atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, ānupūrvyā siddhatvat /
atijara am iti sthite luk, ambhāvaḥ, jarasbhāvaḥ iti trīṇi kāryāṇi yugapat prāpnuvanti /
tatra luk tāvadapavādatvād ambhāvena bādhyate, ambhāvo 'pi paratvāj jarasādeśena /
na ca punar lukśāstraṃ pravartate, bhraṣṭāvasaratvāt, iti evam eva bhavati atijarasaṃ brāhmaṇakulaṃ paśya iti /
prathamaikavacane tṛtīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti ca bhavitavyam iti gonardīyamatena /
kiṃ kāraṇam ? sannipātalakṣaṇo vidhiranimittaṃ tadvidghātasya iti /
anye tu anityatvāt asyāḥ paribhāṣāyāḥ atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity evaṃ bhavitavyam iti manyante //


____________________________________________________________________


[#827]

tyadādīnām aḥ || PS_7,2.102 ||


_____START JKv_7,2.102:

tyad ity evam ādīnām akārādeśo bhavati vibhaktau parataḥ /
tyad - syaḥ, tyau, tye /
tad - saḥ, tau, te /
yad - yaḥ, yau, ye /
etad - eṣaḥ, etau, ete /
idam - ayam, imau, ime /
adas - asau, amū, amī /
dvi - dvau /
dvābhyām /
dviparyantānāṃ tyadādīnāmatvamiṣyate /
iha na bhavati, bhavat - bhavān /
sañjñopasarjanībhūtāḥ tyadādayaḥ pāṭhādeva paryudastāḥ iti iha na bhavati, tyad, tyadau, tyadaḥ /
atityad, atityadau, atityadaḥ /
tyadādipradhāne tu śabde bhavaty eva, paramasaḥ paramatau, parmate //


____________________________________________________________________


kimaḥ kaḥ || PS_7,2.103 ||


_____START JKv_7,2.103:

kim ity etasya kaḥ ity ayam ādeśo bhavati vibhaktau parataḥ /
kaḥ, kau, ke /
sākackasya apy ayam ādeśo bhavati, tena akāra eva kimo na vidhīyate kimo 't (*5,3.12) iti //


____________________________________________________________________


ku ti-hoḥ || PS_7,2.104 ||

_____START JKv_7,2.104:

takārādau hakārādau ca vibhaktau parataḥ kim ity etasya ku ity ayam ādeśo bhavati /
kutaḥ /
kutra /
kuha /
tihoḥ iti ikāraḥ uccāraṇārthaḥ //


____________________________________________________________________


kva ati || PS_7,2.105 ||


_____START JKv_7,2.105:

ati tiy etasyāṃ vibhaktau parataḥ kim ity etasya kva ity ayam ādeśo bhavati /
kva gamiṣyasi /
kva bhokṣyate /
ādeśāntaravacanam orguṇa nivṛttyartham /
kimo ḍvat iti pratyayāntaraṃ na vidhīyate, sākackārtham //


____________________________________________________________________


tadoḥ saḥ sāvanantyayoḥ || PS_7,2.106 ||


_____START JKv_7,2.106:

tyadādīnāṃ takāra-dakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ /
tyad - syaḥ /
tad - saḥ /
etad - eṣaḥ /
adas - asau /
anantyayoḥ iti kim ? he sa /
sā //


____________________________________________________________________


adasa au sulopaś ca || PS_7,2.107 ||


_____START JKv_7,2.107:

adasaḥ sau parataḥ sakārasya aukārādeśo bhavati sośca lopo bhavati /
asau /

[#828]

autvapratiṣedhaḥ sākackād vā vaktavyaḥ sādutvaṃ ca /
yadā ca autvapratiṣedhaḥ tadā sakārād uttarasya utvaṃ bhavati /
asukaḥ /
asukau /
uttarapadabhūtānāṃ tyadādīnām akṛtasandhīnām ādeśā vaktavyāḥ /
paramāham /
paramāyam /
paramānena /
adasaḥ sorbhavedautvaṃ kiṃ sulopo vidhīyate /
hrasvāl lupyeta sambuddhir na halaḥ prakṛtaṃ hi tat //
āpa etvaṃ bhavet tasmin na jhalītyanuvartanāt /
pratyayasthācca kāditvaṃ śībhāvaś ca prasajyate //


____________________________________________________________________


idamo maḥ || PS_7,2.108 ||


_____START JKv_7,2.108:

idamaḥ sau parataḥ makāro 'ntādeśo bhavati /
iyam /
ayam /
idamo makārasya makāravacanaṃ tyadādyatvabādhanārtham //


____________________________________________________________________


daś ca || PS_7,2.109 ||


_____START JKv_7,2.109:

idamo dakārasya sthāne makārādeśo bhavati vibhaktau parataḥ /
imau, ime /
imam, imau, imān //


____________________________________________________________________


yaḥ sau || PS_7,2.110 ||


_____START JKv_7,2.110:

idamo makārasya yakārādeśo bhavati sau parataḥ /
iyam /
uttarasūtre puṃsi iti vacanāt striyāmayaṃ yakāraḥ //


____________________________________________________________________


ido 'y puṃsi || PS_7,2.111 ||


_____START JKv_7,2.111:

idamaḥ idarūpasya puṃsi sau parataḥ ay ity ayam ādeśo bhavati /
ayaṃ brāhmaṇaḥ /
puṃsi iti kim ? iyaṃ brāhmaṇī //


____________________________________________________________________


ana-āpy akaḥ || PS_7,2.112 ||


_____START JKv_7,2.112:

idamaḥ akakārasya idrūpasya sthāne ana ity ayam ādeśo bhavati āpi vibhaktau parataḥ /
anena /
anayoḥ /
akaḥ iti kim ? imakena /
imakayoḥ /
āpi iti pratyāhāraḥ tṛtīyaikavacanāt prabhṛti supaḥ pakāreṇa //


____________________________________________________________________


[#829]
hali lopaḥ || PS_7,2.113 ||


_____START JKv_7,2.113:

halādau vibhaktau parataḥ idamo 'kakārasya idrūpasya lopo bhavati /
ābhyām /
ebhiḥ /
ebhyaḥ /
eṣām /
eṣu /
nānarthake 'lontyavidhiḥ iti sarvasya ayam idrūpasya lopaḥ /
atha vā na ayam illopaḥ /
anāpyakaḥ (*7,2.112) iti aṅgrahaṇam anuvartate //


____________________________________________________________________


mṛjer vṛddhiḥ || PS_7,2.114 ||


_____START JKv_7,2.114:

vibhaktau iti nivṛttam /
mṛjer aṅgasya iko vṛddhir bhavati /
mārṣṭā /
mārṣṭum /
mārṣṭavyam /
mṛjer iti dhātugrahaṇam idam, dhātoś ca kāryam ucyamānaṃ dhātupratyaya eva veditavyam /
tena kiṃsaparimṛḍbhyām, kaṃsaparimṛḍbhiḥ ity atra na bhavati //


____________________________________________________________________

aco ñṇiti || PS_7,2.115 ||

_____START JKv_7,2.115:

ajantasya aṅgasya ñiti ṇiti ca pratyaye vṛddhir bhavati /
ñiti - ekastaṇḍulaniścāyaḥ /
dvau śūrpaniṣpāvau /
kāraḥ /
hāraḥ /
ṇiti - gauḥ, gāvau, gāvaḥ /
sakhāyau, sakhāyaḥ /
jaitram /
yautram /
cyautnaḥ /
jayater yauteś ca uṇādayo bahulam (*3,3.1) iti ṣṭran pratyayaḥ /
cyavater api tnaṇ //


____________________________________________________________________


ata upadhāyāḥ || PS_7,2.116 ||


_____START JKv_7,2.116:

aṅgopadhāyā akārasya sthāne ñiti ṇiti ca pratyaye vṛddhir bhavati /
pākaḥ /
tyāgaḥ /
yāgaḥ /
pācayati /
pācakaḥ /
pāṭhayati /
pāṭhakaḥ /
ataḥ iti kim ? bhedayati /
bhedakaḥ /
upadhāyāḥ iti kim ? cakāsayati takṣakaḥ //


____________________________________________________________________

taddhiteṣv acām ādeḥ || PS_7,2.117 ||


_____START JKv_7,2.117:

taddhite ñiti ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vṛddhir bhavati /
gārgyaḥ /
vātsyaḥ /
dākṣiḥ /
plākṣiḥ /
ṇiti - aupagavaḥ /
kāpaṭavaḥ /
tvāṣṭraḥ, jāgataḥ ity atra acāmāder vṛddhir antyopadhālakṣaṇāṃ vṛddhiṃ bādhate //


____________________________________________________________________


kiti ca || PS_7,2.118 ||


_____START JKv_7,2.118:

kiti ca taddhite parato 'ṅgasyācām ādeḥ acaḥ sthāne vṛddhir bhavati /
naḍādibhyaḥ phak (*4,1.99) nāḍāyanaḥ /
cārāyaṇaḥ prāgvahateṣṭhak (*4,4.1) ākṣikaḥ /
śālākikaḥ //
iti kāśikāyāṃ vṛttau saptamādhyāyasya dvitīyaḥ pādaḥ //


______________________________________________________

saptamādhyāyasya tṛtīyaḥ pādaḥ /


____________________________________________________________________

[#830]

devikā-śiṃśapā-dityavāḍ-dīrghasatra-śreyasām āt || PS_7,3.1 ||


_____START JKv_7,3.1:

devikā śiṃśapā dityavāṭ dīrghasatra śreyas ity etaṣām aṅgānām acāmādeḥ acaḥ sthane vṛddhiprasaṅge ākāro bhavati ñiti, ṇiti, kiti taddhite parataḥ /
devikāyāṃ bhavamudakaṃ dāvikamudakam /
devikākūle bhavāḥ śālayaḥ dāvikākūlāḥ śālayaḥ /
pūrvadevikā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvadāvikaḥ /
prācāṃ grāma-nagarāṇām (*7,3.14) iti uttarapadavṛddhiḥ, sāpi ākāra eva bhavati /
śiṃśapā - śiṃśapāyāḥ vikāraḥ camasaḥ śāṃśapaḥ camasaḥ /
palāśādirayam, tena pakṣe aṇ, anudāttādilakṣaṇo vā añ /
śiṃśapāsthale bhavāḥ śāṃśapāsthalāḥ devāḥ /
pūrvaśiṃśapā nāma prācāṃ grāmaḥ, tatra bhavaḥ pūrvaśāṃśapaḥ /
dityavāṭ - dityauhaḥ idam dātyauham /
dīrghasatra - dīrghasatre bhavam dārghasatram /
śreyas - śreyasi bhavam śrāyasam /
vahīnarasyedvacanaṃ kartavyam /
vṛddhiviṣaye 'cāmādeḥ acaḥ sthāne vahīnarasya ikārādeśo bhavati /
vahīnarasya apatyam vaihīnariḥ /
kecit tu vihīnarasya+eva vaihīnarim icchanti //


____________________________________________________________________


kekaya-mitrayu-pralayānāṃ ya-āder iyaḥ || PS_7,3.2 ||


_____START JKv_7,3.2:

kekaya mitrayu pralaya ity eteṣāṃ yakārādeḥ iya ity ayam ādeśo bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
kekayasya apatyam kaikeyaḥ /
janapadaśabdāt kṣatriyād añ (*4,1.168) iti añ pratyayaḥ /
mitrayubhāvena ślāghate maitreyikayā ślāghate /
gotra-caraṇāc chlāghā-atyākāra-tadaveteṣu (*5,1.134) iti vuñ /
laukikaṃ hi tatra gotraṃ gṛhyate /
loke ca ṛṣiśabdo gotram ity abhidhīyate /
pralaya - pralayāt āgatam prāleyam udakam //


____________________________________________________________________


na y-vābhyāṃ padāntābhyāṃ pūrvau tu tābhyām aic || PS_7,3.3 ||


_____START JKv_7,3.3:

yakāra-vakārābhyām uttarasya acāmādeḥ acaḥ sthāne vṛddhir na bhavati, tābhyāṃ tu yakāra-vakārābhyāṃ pūrvam aijāgamau bhavataḥ ñiti, ṇiti, kiti ca taddhite parataḥ /
yakārāt aikāraḥ, vakārāt aukāraḥ /
vyasane bhavam vaiyasanam /
vyākaraṇam adhīte vaiyākaraṇaḥ /
svaśvasya apatyam auvaśvaḥ /
yvābhyām iti kim ? nrarthasya apatyam nrārthiḥ /
padāntābhyām iti kim ? yaṣṭiḥ praharaṇam asya yāṣṭīkaḥ yataḥ chātrāḥ yātāḥ /
pratiṣedhavacanam aicor viṣaya praklṛptyartham /
iha mā bhūt, dādhyaśviḥ, mādhvaśviḥ iti /
nahyatra yvābhyām uttarasya vṛddhiprasaṅgo 'sti /

[#831]

vṛddher abhāvāt pratiṣedho 'pi na asti ity aprasaṅgaḥ /
uttarapadavṛddher apy ayaṃ pratiṣedha iṣyate /
pūrvatryalinde bhavaḥ pūrvatraiyalindaḥ /
yatra tu uttarapadasambandhī yaṇ na bhavati tatra na+iṣyate pratiṣedhaḥ /
dve aśītī bhṛto bhūto bhāvī vā dvyāśītikaḥ //


____________________________________________________________________


dvārādīnāṃ ca || PS_7,3.4 ||

_____START JKv_7,3.4:

dvāra ity evam ādīnāṃ yvābhyām uttarapadasya acāmāder acaḥ sthāne vṛddhir na bhavati, pūrvau tu tābhyām aijāgamau bhavataḥ /
dvāre niyuktaḥ dauvārikaḥ /
dvārapālasya idaṃ dauvārapālam /
tadādividhiś ca atra bhavati /
svaram adhikṛtya kṛto granthaḥ sauvaraḥ /
sauvaraḥ adhyāyaḥ, sauvaryaḥ saptamyaḥ iti /
vyalkaśe bhavaḥ vaiyalkaśaḥ /
svasti ity āha sauvastikaḥ /
svarbhavaḥ sauvaḥ /
avyayānāṃ bhamātre ṭilopaḥ /
svargamanam āha sauvargamanikaḥ /
svādhyāya iti kecit paṭhanti, tadanarthakam /
śobhano 'dhyāyaḥ ity etasyāṃ vyutpattau tu pūrveṇa+eva siddham /
atha api evaṃ vyutpattiḥ kriyate, svo 'dhyāyaḥ svādhyāyaḥ iti ? evam apy atra+eva svaśabdasya+eva pāṭhāt siddham /
tadādāv api hi vṛddhiriyaṃ bhavaty eva /
sphyakṛtasya apatyam sphaiyakṛtaḥ /
svādumṛdunaḥ idam sauvādumṛdavam /
śunaḥ idam śauvanam /
aṇi an (*6,4.167) iti prakṛtibhāvaḥ /
śuno vikāraḥ śauvaṃ māṃsam /
praṇirajatādibhyo 'ñ (*4,3.154) ity añ /
śvādaṃśṭrāyāṃ bhavaḥ śauvādaṃṣṭro maṇiḥ /
svasya idam sauvam /
svagrāme bhavaḥ sauvagrāmikaḥ /
adhyātmāditvāt ṭhañ /
apadāntārtho 'yam ārambhaḥ /
dvāra /
svara /
vyalkaśa /
svasti /
svar /
sphyakṛta /
svādumṛdu /
śvan /
sva /
dvārādiḥ //

____________________________________________________________________


nyagrodhasya ca kevalasya || PS_7,3.5 ||


_____START JKv_7,3.5:

nyagrodhaśabdasya kevalasya yakārād uttarasya acāmādeḥ acaḥ sthāne vṛddhir na bhavati, tasmāc ca pūrvam aikāra āgamo bhavati /
nyagrodhasya vikāraḥ naiyagrodhaḥ camasaḥ /
kevalasya iti kim ? nyagrodhamūle bhavāḥ śālayaḥ nyāgrodhamūlāḥ śālayaḥ /
nyagrodhayati iti nyagrodhaḥ iti vyutpattipakṣe niyamārtham, avyutpattipakṣe vidhyartham //


____________________________________________________________________


[#832]

na karmavyatihāre || PS_7,3.6 ||


_____START JKv_7,3.6:

karmavyatihāre yaduktaṃ tan na bhavati /
pratiṣedhāgamayor ayaṃ pratiṣedhaḥ /
vyāvakrośī, vyāvalekhī, vyāvavartī, vyāvahāsī vartate /
karmavyatihāre ṇac striyām (*3,3.43) iti ṇacprayayaḥ, tadantāt ṇacaḥ striyām añ (*5,4.14) //


____________________________________________________________________


sv-āgata-ādīnāṃ ca || PS_7,3.7 ||


_____START JKv_7,3.7:
svāgata ity evam ādīnāṃ yaduktaṃ tan na bhavati /
svāgatam ity āha svāgatikaḥ /
svadhvareṇa carati svādhvarikaḥ /
svaṅgasya apatyam svaṅgiḥ /
vyaṅgasya apatyam vyāṅgiḥ /
vyaḍasya apatyam vyāḍiḥ /
vyavahāreṇa carati vyāvahārikaḥ /
vyavahāraśabdo 'yaṃ laukike vṛtte vartate, na tu karmavyatihāre /
svapatau sādhuḥ svāpateyaḥ /
dvārādiṣu svaśabdapāṭhād atra prāptiḥ /
svāgata /
svadhvara /
svaṅga /
vyaṅga /
vyaḍa /
vyavahāra /
svapati /
svāgatadiḥ //


____________________________________________________________________


śva-āder iñi || PS_7,3.8 ||


_____START JKv_7,3.8:

śvādeḥ aṅgasya iñi parato yad uktaṃ tana bhavati /
śvabhastrasya apatyam śvābhastriḥ /
śvādaṃṣṭriḥ /
śvanśbado dvārādiṣu paṭhyate, tatra ca tadādividhir bhavati iti etad eva vacanaṃ jñāpakam /
ikārādigrahaṇam kartavyaṃ śvāgaṇikādyartham /
śvagaṇena carati śvāgaṇikaḥ /
śvāyūthikaḥ /
tadantasya ca anyatra api taddhite pratiṣedha iṣyate /
śvābhastreḥ idam śvābhastram //

____________________________________________________________________


padāntasya anyatarasyām || PS_7,3.9 ||


_____START JKv_7,3.9:

śvādeḥ aṅgasya padaśabdāntasya anyatarasyāṃ yaduktaṃ tan na bhavati /
śvapadasya idam śvāpadam, śauvāpadam //


____________________________________________________________________


uttarapadasya || PS_7,3.10 ||


_____START JKv_7,3.10:

uttarapadasya ity ayam adhikāraḥ hanasto 'ciṇṇaloḥ (*7,3.32) iti prāgetasmāt /
mad ita ūrdhvam anukramiṣyāmaḥ uttarapadasya ity evaṃ tad veditavyam /


____________________________________________________________________


vakṣyati - avayavādṛtoḥ || PS_7,3.11 ||


_____START JKv_7,3.11:

pūrvavarṣikam /

[#833]

aparavārṣikam /
purvahaimanam /
aparahaimanam /
yatra pañcamīnirdeśo na asti je proṣṭhapadānām (*7,3.18) ity evam ādau, tadartham uttarapadādhikāraḥ /
pañcamīnirdeśeṣv api vispaṣṭārtham, vṛddheś ca vyapadeśārtham /
uttarapadavṛddhau sarvaṃ ca (*6,2.105) iti uttarapadādhikāre yā vṛddhiḥ ity evaṃ vijñāyate //
avayavād ṛtoḥ (*7,3.11) /
avayavavācinaḥ uttarasya ṛtuvācinaḥ uttarapadasya ca acāmādeḥ acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
pūrvavārṣikam /
pūrvahaimanam /
aparavārṣikam /
aparahaimanam /
pūrvaṃ varṣāṇām, aparaṃ varṣāṇām iti ekadeśisamāsaḥ /
tatra bhavaḥ (*4,3.53) ity etasiminn arthe varṣabhyaṣṭhak (*4,3.18), hemantāc ca (*4,3.21), sarvatra aṇ talopaś ca (*4,3.22) ity aṇ pratyayaḥ /
tatra ṛtor vṛddhimadvidhau avayavāt iti tadantavidhiḥ /
avayavāt iti kim ? pūrvāsu varṣāsu bhavam paurvavarṣikam /
kālāṭ ṭhañ (*4,3.11) iti ṭhañ /
avayavapūrvasya+eva tadantavidhiḥ, na anyasya //


____________________________________________________________________


su-sarva-ardhāj janapadasya || PS_7,3.12 ||


_____START JKv_7,3.12:

su sarva ardha ity etebhyaḥ uttarasya janapadavācinaḥ uttarapadasya acāmāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
supāñcālakaḥ /
sarvapāñcālakaḥ /
ardhapāñcālakaḥ /
janapadatadavadhyoś ca (*4,2.124), avṛddhād api bahuvacanaviṣayāt (*4,2.125) iti vuñ /
susarvārdhadikśabdebhyo janapadasya iti tadantavidhiḥ //


____________________________________________________________________


diśo 'madrāṇām || PS_7,3.13 ||

_____START JKv_7,3.13:

digvācinaḥ uttarasya janapadavācino madravarjitasya acāmāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
pūrvapāñcālakaḥ /
aparapāñcālakaḥ /
dakṣiṇapāñcālakaḥ /
pūrvavat tadantavidhiḥ pratyayaś ca /
diśaḥ iti kim ? pūrvaḥ pañcālānām pūrvapañcālaḥ, tatra bhavaḥ paurvapañcālakaḥ /
āparapañcālakaḥ /
amadrāṇām iti kim ? paurvamadraḥ /
āparamadraḥ /
madrebhyo 'ñ (*4,2.108) iti añpratyayaḥ //


____________________________________________________________________


prācāṃ grāma-nagarāṇām || PS_7,3.14 ||


_____START JKv_7,3.14:

prācāṃ deśe grāmanagarāṇāṃ diśa uttareṣām acāmāder aco vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
grāmāṇām - pūrveṣukāmaśamyāṃ bhavaḥ pūrvaiṣukāmaśamaḥ /
aparaiṣukāmaśamaḥ /
pūrvakārṣṇamṛttikaḥ /
aparakārṣṇamṛttikaḥ /
nagarāṇām - pūrvasmin pāṭaliputre bhavaḥ pūrvapāṭaliputrakaḥ /

[#834]

aparapāṭaliputrakaḥ /
pūrvakānyakubjaḥ /
aparakānyakubjaḥ /
grāmatvād eva nagarāṇām api grahaṇe siddhe bhedena yad ubhayor upādānaṃ tat sambandhabhedapratipattyartham /
dikpūrvapado hi samudāyaḥ pūrveṣukāmaśamyādiḥ grāmanāmadheyam /
pāṭaliputrādiḥ punar uttarapadam eva nagaram āha /
tatra grāmavācinām aṅgānām avayavasya dikśabdād uttarasya nagaravācinām uttarapadānām avayavasya ca vṛddhir bhavati ity evam abhisambandhaḥ kriyate /
itaratra tu diśa uttareṣām nagarāṇām ity eva /
pūrvaiṣukāmaśamaḥ ity evam ādiṣu kṛtāyām uttarapadavṛddhau ekādeśo bhavati iti jñāpi ta nendrasya parasya (*7,3.22) iti pratiṣedhena //


____________________________________________________________________


saṅkhyāyāḥ saṃvatsara-saṅkhyasya ca || PS_7,3.15 ||


_____START JKv_7,3.15:

saṅkhyāyā uttarapadasya saṃvatsaraśabdasya saṅkhyāyāś ca acāmāder acaḥ sthāne vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
dvau saṃvatsarābadhīṣṭo bhṛto bhūto bhāvī vā dvisāṃvatsarikaḥ /
saṅkhyāyāḥ - dve ṣaṣṭī adhīṣṭo bhṛto bhūto bhāvī vā dviṣāṣṭikaḥ /
dvisāptatikaḥ /
dviṣaṣṭhyādiśabdo varṣeṣu saṃkhyeyeṣu vartamānaḥ kālādhikāravihitaṃ pratyayam utpādayati /
parimāṇāntasya asañjñāśāṇayoḥ (*7,3.17) ity eva siddhe saṃvatsaragrahaṇam parimāṇagrahaṇe kālaparimāṇasya agrahaṇārtham /
tena dvaisamikaḥ, traisamikaḥ iti uttarapadavṛddhir na bhavati /
dvivarṣā, trivarṣā māṇavikā iti aparimāṇabistācita iti paryudāso na bhavati //


____________________________________________________________________


varṣasya abhaviṣyati || PS_7,3.16 ||


_____START JKv_7,3.16:

saṅkhyāyā uttarasya varṣaśabdasya acāmāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sa cet taddhito bhaviṣyatyarthe na bhavati /
dve varṣe adhīṣṭo bhṛto bhūto vā dvivārṣikaḥ /
trivārṣikaḥ /
abhaviṣyati iti kim ? yasya traivarṣikaṃ dhānyaṃ nihitaṃ bhṛtyavṛttaye, adhikaṃ vā api vidhyeta, sa somaṃ pātum arhati /
trīṇi varṣāṇi bhāvī iti traivarṣikam /
adhīṣṭabhṛtayor abhaviṣyati iti pratiṣedho na bhavati /
gamyate hi tatra bhaviṣyattā, na tu taddhitārthaḥ /
dve varṣe adhīṣṭo bhṛto vā karma kariṣyati iti dvivārṣiko manuṣyaḥ //


____________________________________________________________________


parimāṇāntasya asañjñā-śāṇayoḥ || PS_7,3.17 ||


_____START JKv_7,3.17:

parimāṇāntasya aṅgasya saṅkhyāyāḥ paraṃ yad uttarapadaṃ tasya acāmāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ, sañjñāyāṃ viṣaye śāṇe ca+uttarapade na bhavati /
dvau kuḍavau prayojanam asya dvikauḍavikaḥ /
dvābhyāṃ suvarṇābhyāṃ krītaṃ dvisauvarṇikam /
vibhāṣā kārṣāpaṇasahasrābhyāṃ (*5,1.29) ity atra suvarṇaśatamānayor upasaṅkhyānam iti luko vikalpaḥ /
dvābhyāṃ niṣkābhyāṃ krītam dvitripūrvān niṣkāt (*5,1.30) dvinaiṣkikam /
asañjñāśāṇayo iti kim ? pāñcalohitikam /
pāñcakalāpikam /
pañca lohityaḥ parimāṇamasya, pañca kalāpāḥ parimāṇamasya iti vihṛhya tad asya pariṃāṇam (*5,1.57) iti yogavibhāgāt pratyayaḥ, taddhitāntaścāyaṃ samudāyaḥ sañjñā /

[#835]

dvābhyāṃ śāṇābhyāṃ krītam dvai śāṇam /
traiśāṇam /
śāṇād vā (*5,1.35), dvitripūrvādaṇ ca (*5,1.36) ityaṇ pratyayaḥ /
asañjñāśāṇakulijānām iti kecit paṭhanti /
dve kulije prayojanamasya dvaikulijikaḥ //


____________________________________________________________________


je proṣṭhapadānām || PS_7,3.18 ||


_____START JKv_7,3.18:

ja iti jātārtho nirdiśyate /
tatra yaḥ taddhito vihitaḥ tasmin ñiti, ṇiti, kiti ca parataḥ proṣthapadānām uttarasya acāmādeḥ acaḥ vṛddhir bhavati /
proṣṭhapadā nāma nakṣatram, tābhiḥ yuktaḥ kālaḥ ity aṇ /
tasya lubaviśeṣe (*4,2.4) iti lup /
proṣṭhapadāsu jātaḥ, ṛtunakṣatrebhyo 'ṇ ity aṇ, proṣthapādaḥ māṇavakaḥ /
je iti kim ? yadā proṣthapado megho dharaṇīmabhivarṣati, proṣthapadāsu bhavaḥ prauṣṭhapadaḥ /
proṣthapadānām iti bahuvacananirdeśāt paryāyo 'pi gṛhyate bhadrapādaḥ iti //


____________________________________________________________________


hṛd-bhaga-sindhvante pūrvapadasya ca || PS_7,3.19 ||


_____START JKv_7,3.19:

hṛd bhaga sindhu ity evam anto 'ṅge pūrvapadasya uttarapadasya ca acāmāder aco vṛddhir bhavati taddhite ñiti, ṇIti, kiti ca parataḥ /
suhṛdayasya idam sauhārdam /
suhṛdayasya bhāvaḥ sauhārdyam /
subhagasya bhāvaḥ saubhāgyam /
daurbhāgyam /
subhagāyāḥ apatyam saubhāgineyaḥ /
daurbhāgineyaḥ /
kalyāṇyādiṣu subhagadurbhageti paṭhyate /
subhaga mantre ity udgātrādiṣu paṭhyate /
tatra+uttarapadavṛddhir na+iṣyate /
mahate saubhagāya /
chandasi sarvavidhīnā vikalpitatvāt /
saktupradhānāḥ sindhavaḥ saktusindhavaḥ, saktusindhuṣu bhavaḥ sāktusaindhavaḥ /
pānasaindhavaḥ /
sindhuśabdaḥ kacchādiṣu paṭhyate, tena tadantavidhir iṣyate iti aṇpratyayaḥ //


____________________________________________________________________


anuśatika-ādīnām ca || PS_7,3.20 ||

_____START JKv_7,3.20:

anuśatika ity evam ādīnāṃ cāṅgānāṃ pūrvapadasya ca+uttarapadasya ca cāmāder acaḥ sthāne vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
anuśatikasya idam ānuśātikam /
anuhoḍena carati ānugauḍikaḥ /
anusaṃvaraṇe dīyate ānusāṃvaraṇam /
anusaṃvatsare dīyate ānusāṃvatsarikaḥ /
aṅgāraveṇuḥ nāma kaścit, tasya apatyam āṅgāravaiṇavaḥ /
asihatya - tatra bhavam āsihātyam /
asyahatya iti kecit paṭhanti, tato 'pi vimuktāditvādaṇ /
asyahatyaśabdo 'sminnadhyāye 'sti āsyahātyaḥ /
asyahetiḥ ity evam apare paṭhanti /
asyahetiḥ prayojanam asya āsyahaitikaḥ /
ata eva vacanādasya samudāyasya prātipadikatvaṃ vibhakteś ca aluk /
vadhyoga iti bidādiḥ ayam, tasya apatyam vādhyaugaḥ /
puṣkarasad, anuharat iti bāhvādiṣu paṭhyete /
pauṣkarasādiḥ /

[#836]

ānuhāratiḥ /
kurukata gargādiḥ , kaurukātyaḥ /
kurupañcāla - kurupañcāleṣu bhavaḥ kaurupāñcālaḥ /
janapadasamudāyo janapadagrahaṇena na gṛhyate iti vuñ na bhavati /
udakaśuddhasya apatyam audakaśauddhiḥ /
ihaloka, paraloka - tatra bhavaḥ aihalaukikaḥ, pāralaukikaḥ /
lokottarapadasya iti ṭhañ /
sarvaloka - tatra viditaḥ sārvalaukikaḥ /
sarvapuruṣasya idam sārvapauruṣam /
sarvabhūmeḥ nimittaṃ saṃyogaḥ utpāto vā sārvabhaumaḥ /
prayoga - tatra bhavaḥ prāyaugikaḥ /
parastrī - pārastraiṇeyaḥ /
kulaṭāyā vā (*4,1.127) iti inaṅ /
rājapuruṣāt ṣyañi /
rājapauruṣyam /
ṣyañi iti kim ? rājapuruṣasya apatyam rājapuruṣāyaṇiḥ /
udīcāṃ vṛddhād agotrāt (*4,1.157) iti phiñ /
śatakumbhasukhaśayanādayaḥ - śatakumbhe bhavaḥ śātakaumbhaḥ /
saukhaśāyanikaḥ /
pāradārikaḥ /
sūtranaḍasya apatyam sautranāḍiḥ /
ākṛtigaṇaś ca ayam iṣyate /
tena idamapi siddhaṃ bhavati, abhigamamarhati ābhigāmikaḥ /
adhideve bhavam ādhidaivikam /
ādhibhautikam /
catasra eva vidyāḥ cāturvaidyam /
svārthe ṣyañ /
anuśatika /
anuhoḍa /
anusaṃvaraṇa /
anusaṃvatsara /
aṅgāraveṇu /
asihatya /
vadhyoga /
puṣkarasad /
anuharat /
kurukata /
kurupañcāla /
udakaśuddha /
ihaloka /
paraloka /
sarvaloka /
sarvapuruṣa /
sarvabhūmi /
prayoga /
parastrī /
rājapuruṣāt ṣyañi /
sūtranaḍa /
anuśatikādiḥ //


____________________________________________________________________


devatādvandve ca || PS_7,3.21 ||

_____START JKv_7,3.21:

devatādvandve ca pūrvapadasya uttarapadasya ca acāmāder acaḥ sthāne vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
āgnimārutīṃ pṛśnimālabheta /
āgnimārutaṃ karma /
yo devatādvandvaḥ sūktahaviḥsambandhī, tatra ayaṃ vidhiḥ /
iha tu na bhavati, skandaviśākhau devate asya skāndaviśākhaḥ /
brahmaprajāpatī - brāhmaprajāpatyam //


____________________________________________________________________


na+indrasya parasya || PS_7,3.22 ||


_____START JKv_7,3.22:

indraśabdasya parasya yad uktam tan na bhavati /
saumendraḥ /
āgnendraḥ /
parasya iti kim ? aindrāgnamekādaśakapālaṃ caruṃ nirvapet /
indraśabde dvāvacau, tatra taddhite ekasya yasyeti ca (*6,4.148) iti lopaḥ, aparasya pūrveṇa saha ekādeśaḥ ity aprāptir eva vṛddheḥ, tadedaṃ pratiṣedhavacanaṃ jñāpakam, bahiraṅgam api pūrvottarapadayoḥ pūrvaṃ kāryaṃ bhavati paścād ekādeśaḥ iti /
tena pūrvaiṣukāmaśamaḥ ity ādi siddhaṃ bhavati //


____________________________________________________________________


dirghāc ca varuṇasya || PS_7,3.23 ||


_____START JKv_7,3.23:

dirghād uttarasya varuṇasya yad uktaṃ tan na bhavati /
aindrāvaruṇam /
maitrāvaruṇam /
dīrghāt iti kim ? āgnivāruṇīmanaḍvāhīmālabhete /
agneḥ īdagneḥ somavaruṇayoḥ (*6,3.27) ity asya anaṅapavādasya idvṛddhau (*6,3.28) iti pratiṣedho vidhīyate, tena dīrghāt paro na bhavati //


____________________________________________________________________


prācāṃ nagarānte || PS_7,3.24 ||


_____START JKv_7,3.24:

prācāṃ deśe nagarānte 'ṅge pūrvapadasya uttarapadasya ca acāmāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /

[#837]

suhmanagare bhavaḥ sauhmanāgaraḥ /
pauṇḍranāgaraḥ /
prācām iti kim ? madranagaram udakṣu, tatra bhavaḥ mādranagaraḥ //


____________________________________________________________________


jaṅgala-dhenu-valajāntasya vibhāṣitam uttaram || PS_7,3.25 ||


_____START JKv_7,3.25:

jaṅgala dhenu valaja ity evam antasya aṅgasya pūrvapadasya acāmāder aco vṛddhir bhavati, vibhāṣitam uttaram uttarapadasya vibhāṣā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
kurujaṅgaleṣu bhavam kaurujaṅgalam, akurujāṅgalam /
vaiśvadhenavam, vaiśvadhainavam /
sauvarṇavalajaḥ, sauvarṇavālajaḥ //


____________________________________________________________________


ardhāt parimāṇasya pūrvasya tu vā || PS_7,3.26 ||

_____START JKv_7,3.26:

ardhaśabdāt parasya parimāṇavācinaḥ uttarasya acāmāder acaḥ sthāne vṛddhir bhavati, pūrvasya tu vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
ardhadroṇena krītam ārdhadrauṇikam, ardhadrauṇikam /
ārdhakauḍavikam, ardhakauḍavikam /
parimāṇasya iti kim ? ardhakrośaḥ prayojanam asya ārdhakrośikam //


____________________________________________________________________


nātaḥ parasya || PS_7,3.27 ||


_____START JKv_7,3.27:

ardhāt parasya parimāṇākārasya vṛddhir na bhavati, pūrvasya tu vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
ardhaprasthikaḥ, ārdhaprasthikaḥ /
ardhakaṃsikaḥ, ārdhakaṃsikaḥ /
ataḥ iti kim ? ārdhakauḍavikaḥ /
taparakaraṇaṃ kim ? iha mā bhūt, ardhakhāryāṃ bhavā ardhakhārī /
kiṃ ca syāt ? ardhakhārī bhāryā yasya ardhakhārībhāryaḥ, vṛddhinimittasya ca taddhitasya araktavikāre (*6,3.39) iti puṃvadbhāvapratiṣedho na syāt /
yatra hi taddhite vṛddhiḥ pratiṣidhyate, sa vṛddhinimittaṃ na bhavati iti puṃvadbhāvo na pratiṣidhyate, yathā vaiyākaraṇī bhāryā asya vaiyākaraṇabhāryaḥ iti //


____________________________________________________________________


[#838]

pravāhaṇasya ḍhe || PS_7,3.28 ||


_____START JKv_7,3.28:

pravāhaṇasya ḍhe parataḥ uttarapadasya acāmāder acaḥ vṛddhir bhavati, pūrvapadasya vā bhavati /
pravāhaṇasya apatyam prāvāhaṇeyaḥ, pravāhaṇeyaḥ /
śubhrādibhyaś ca (*4,1.123) iti ḍhak pratyayaḥ //


____________________________________________________________________


tatpratyayasya ca || PS_7,3.29 ||


_____START JKv_7,3.29:

ḍhakprayayāntasya pravāhaṇaśabdasya taddhiteṣu parataḥ uttarapadasya acāmāder acaḥ vṛddhir bhavati, pūrvasya tu vā /
pravāhaṇeyasya apatyam prāvāhaṇeyiḥ, pravāhaṇeyiḥ /
prāvāhaṇeyakam, pravāhaṇeyakam /
bāhyataddhitanimittā vṛddhiḥ ḍhāśrayeṇa vikalpena bādhitum aśakyā iti sūtrārambhaḥ //


____________________________________________________________________


nañaḥ śuci-īśvara-kṣetrajña-kuśala-nipuṇānām || PS_7,3.30 ||


_____START JKv_7,3.30:

nañaḥ uttareṣāṃ śuci īśvara kṣetrajña kuśala nipuṇa ity eteṣām acāmāder acaḥ vṛddhir bhavati, pūrvapadasya vā bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
śuci - aśaucam, āśaucam /
īśvara - anaiśvaryam, ānaiśvaryam /
kṣetrajña - akṣaitrajñyam, ākṣaitrajñayam /
kuśala - akauśalam, ākauśalam /
nipuṇa - anaipuṇam, ānaipuṇam /
atra kecid āhuḥ iyaṃ pūrvapadasya vṛddhir aprāptaiva vibhāṣā vidhīyate /
na nañpūrvāt tatpuruṣāt ity uttaro bhāvapratyayaḥ pratiṣidhyate /
tatra śucyādibhyaḥ eva pratyaye kṛte paścānnañsamāse sati vṛddhiranaṅgasyāpi vacanāt bhavati iti /
tadapare na mṛṣyante /
bhāvavacanādanyopi hi taddhito vṛddhinimittamapatyādiṣu artheṣu nañsamāsād eva vidyate /
bahuvrīheś ca nañsamāsāt bhāvavacano 'pi asti, tatra aṅgādhikāropamardanaṃ na yujyate iti /
akṣetrajñānīśvarau tatpuruṣau eva brāhmaṇādiṣu paṭhyete, tataḥ tābhyāṃ bhāve ṣyañ bhavati //

____________________________________________________________________

yathātatha-yathāpurayoḥ paryāyeṇa || PS_7,3.31 ||


_____START JKv_7,3.31:

yathātatha yathāpura ity etayoḥ nañaḥ uttarayoḥ paryāyeṇa acamāder acaḥ vṛddhir bhavati taddhite ñiti, ṇiti, kiti ca parataḥ /
āyathātathyam, ayāthātathyam /
āyathāpuryam ayāthāpuryam /
ayathātatha aythāpura iti brāhmaṇādiṣu nañsamāsau etau draṣṭavyau /
sūtre yathātathāyathāpuraśabdau tu yathā 'sādṛśye (*2,1.7) iti avyayībhāvasamāsau /
tathā napuṃsakāśrayaṃ hrasvatvaṃ kṛtam /
bhāsye tu yathādarśita ayathātathābhāvaḥ iti tathā supsupeti samāso lakṣyate //


____________________________________________________________________


[#839]

hanas to 'ciṇ-ṇaloḥ || PS_7,3.32 ||


_____START JKv_7,3.32:

taddhiteṣu iti nivṛttam, tatsambaddhaṃ kiti ity api /
ñṇiti iti vartate /
hanaḥ takārodeśo bhavati ñiti, ṇiti pratyaye parataḥ ciṇṇalau varjayitvā /
ghātayati /
ghātakaḥ /
sādhughātī /
ghātaṃghātam /
ghāto vartate /
aciṇṇaloḥ iti kim ? aghāni /
jaghāna /
dhāto kāryam ucyamānaṃ dhātoḥ pratyaye vijñāyate /
iha na bhavati, vārtraghnam itarat iti //


____________________________________________________________________


āto yuk ciṇ-kṛtoḥ || PS_7,3.33 ||


_____START JKv_7,3.33:

ākārāntasya aṅgasya ciṇi kṛti ñṇiti yugāgamo bhavati /
adāyi /
adhāyi /
kṛti - dāyaḥ /
dāyakaḥ /
dhāyaḥ /
dhāyakaḥ /
ciṇkṛtoḥ iti kim ? dadau /
dadhau /
cauḍiḥ, bālākiḥ, bāhvāditvāt iñ /
jñā devatā asya jñaḥ //


____________________________________________________________________


na+udātta-upadeśasya ma-antasya anācameḥ || PS_7,3.34 ||

_____START JKv_7,3.34:

udāttopadeśasya māntasya anācameḥ (*7,3.34) /
udātopadeśasya māntasya aṅgasya ācamivarjitasya ciṇi kṛti ca ñṇiti yad uktaṃ tan na bhavati /
kiṃ ca uktam ? ata upadhāyāḥ (*7,2.116) iti vṛddhiḥ /
aśami /
atami /
adami /
kṛti khalv api - śamakaḥ /
tamakaḥ /
damakaḥ /
śamaḥ /
tamaḥ /
damaḥ /
udāttopadeśasya iti kim ? yāmakaḥ /
rāmakaḥ /
katham udyamoparamau ? aḍa udyame, yama uparame iti nipātanād anugantavyau /
upadeśagrahaṇam kim ? śamī, damī, tamī ity atra yathā syāt, iha mā bhūt, yāmakaḥ, rāmakaḥ iti /
māntasya iti kim ? cārakaḥ /
pāṭhakaḥ /
anācameḥ iti kim ? ācāmakaḥ /
anācamikamivamīnām iti vaktavyam /
ācāmaḥ /
kāmaḥ /
vāmaḥ /
āmaḥ iti caurādikasya ṇici vṛddhau satyāṃ bhavati /
tatra hi mittvaṃ na asti na anye mito 'hetau iti /
sūryaviśrāmā bhūmiḥ ity evam ādikaṃ prayogamanyāyyam eva manyante /
ciṇkṛtoḥ ity eva, śaśāma /
tatāma //


____________________________________________________________________


jani-vadhyoś ca || PS_7,3.35 ||


_____START JKv_7,3.35:

jani vadhi ity etayoḥ ciṇi kṛti ca ñṇiti yad uktaṃ tan na bhavati /
ajani /
janakaḥ /
prajanaḥ /
avadhi /
vadhakaḥ /
vadhaḥ /
vadhiḥ prakṛtyantaraṃ vyañjanānto 'sti, tasya ayaṃ pratiṣedho vidhīyate /
bhakṣakaścenna vidyeta vadhako 'pi na vidyate iti hi prayogo dṛśyate /
vadhādeśasya adantatvād eva vṛddher abhāvaḥ /
ciṇkṛtoḥ ity eva, jajāna garbha mahimānamindram //


____________________________________________________________________


[#840]

arti-hvī-vlī-rī-knūyī-kṣmāyy-ātāṃ pug ṇau || PS_7,3.36 ||


_____START JKv_7,3.36:

sarvaṃ nivṛttam, aṅgasya iti vartate /
arti hrī vlī rī knūyī kṣmāyī ity eteṣām aṅgānām ākārāntānāṃ ca pugāgamo bhavati ṇau parataḥ /
arti - arpayati /
hrī - hrepayati /
vlī - vlepayati /
rī - repayati /
knūyī - knopayati /
kṣmāyī - kṣmāpyati /
ākārāntānām - dāpayati /
dhāpayati /
arti iti ṛ gatiprāpaṇayoḥ, ṛ gatau iti dvayor api dhātvor grahaṇam /
rī ity api rī gatireṣaṇayoḥ, rīṅ śravaṇe iti /
pukaḥ pūrvāntakaraṇam adīdapat ity atra upadhāhrasvo yathā syāt iti //


____________________________________________________________________


śā-cchā-sā-hvā-vyā-ve-pāṃ yuk || PS_7,3.37 ||

_____START JKv_7,3.37:

śā dhā sā hvā vyā ve pā ity eteṣam aṅgānāṃ yugāgamo bhavati ṇau parataḥ /
śā - niśāyayati /
chā - avacchāyayati /
sā - avasāyayati /
hvā - hvāyayati /
vyā - saṃvyāyayati /
ve - vāyayasti /
pā - pāyayati /
pāgrahaṇe pai ovai śoṣaṇe ity asya api iha grahaṇam icchanti /
pā rakṣaṇe ity asya lugvikaraṇatvān na bhavati /
lugāgamastu tasya vaktavyaḥ /
pālayati /
dhūñprīñor lugvaktavyaḥ /
dhūnayati /
prīṇayati /
ete 'pi pūrvāntā eva kriyante, tena nyaśīśayat, apīpalat, adūdhunat, apipriṇat iti upadhāhrasvatvaṃ bhavati /
śāchāsāhvāvyāvepāṃ kṛtātvānāṃ grahaṇaṃ pukaḥ prāptimākhyātum /
kim etasya ākhyāne prayojanam ? etasmin prakaraṇe lakṣaṇapratipadoktaparibhāṣā na asti ity upadiśyate /
tena adhyāpayati, jāpayati ity evam ādi siddhaṃ bhavati //


____________________________________________________________________


vo vidhūnane juk || PS_7,3.38 ||


_____START JKv_7,3.38:

vā ity etasya vidhūnane 'rthe vartamānasya jugāgamo bhavati ṇau parataḥ /
pakṣeṇa+upavājayati /
vidhūnane iti kim ? āvāpayati keśān /
kimarthaṃ sūtram, vaja gatau ṇyantasya siddhatvāt ? vāteḥ puk mā bhūt ity evam artham /
pai ovai śoṣaṇe ity etasya etad rūpm //


____________________________________________________________________


[#841]

lī-lor nug-lukāv anyatarasyāṃ snehavipātane || PS_7,3.39 ||


_____START JKv_7,3.39:

lī lā ity etayor aṅgayoḥ anyatarasyāṃ nuk luk iy etāv āgamau bhavato ṇau parataḥ snehavipātane 'rthe /
ghṛtaṃ vilīnayati, ghṛtaṃ vilāyayati /
vilālayati, vilāpayati /
lī ī iti īkāraḥ praśliṣyate, tataḥ īkārāntasya+eva nuk bhavati, na tu kṛtātvasya vibhāṣā līyateḥ (*6,1.51) iti /
snehavipātane iti kim ? jatu vilāpayati /
jaṭābhirālāpayate /
lī iti līlīṅorgrahaṇam /
lā iti lāteḥ, kṛtātvasya ca līyateḥ //


____________________________________________________________________


bhiyo hetubhaye ṣuk || PS_7,3.40 ||


_____START JKv_7,3.40:

bhī ity etasya hetubhaye 'rthe ṣugāgamo bhavati ṇau parataḥ /
muṇḍo bhīṣayate /
jaṭilo bhīṣayate /
atra api bhī ī iti īkārapraśleṣaḥ kṛtātvasya pugnivṛttyarthaḥ /
muṇḍo bhāpayate ity evaṃ hi tatra bhavati /
hetubhaye iti kim ? kuñcikayā enaṃ bhāyayati /
na atra hetuḥ prayojako bhayakāraṇam, kiṃ tarhi, kuñcikā //


____________________________________________________________________

sphāyo vaḥ || PS_7,3.41 ||


_____START JKv_7,3.41:

sphāy ity etasya aṅgasya vakārādeśo bhavati ṇau parataḥ /
sphāvayati //


____________________________________________________________________


śader agatau taḥ || PS_7,3.42 ||


_____START JKv_7,3.42:
śadeḥ aṅgasya agatau arthe vartamānasya takārādeśo bhavati ṇau parataḥ /
puṣpāṇi śātayati /
agatau iti kim ? gāḥ śādayati gopālakaḥ //


____________________________________________________________________


ruhaḥ po 'nyatarasyām || PS_7,3.43 ||


_____START JKv_7,3.43:

ruheḥ aṅgasya anyatarasyāṃ pakārādeśo bhavati ṇau parataḥ /
vrīhīn ropayati, vrīhīn rohayati //


____________________________________________________________________


pratyayasthāt kāt pūrvasya ata id āpy asupaḥ || PS_7,3.44 ||


_____START JKv_7,3.44:

pratyayasthāt kakārāt pūrvasya akārasya ikārādeśo bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /
jaṭilikā /
muṇḍikā /
kārikā /
hārikā /
etikāścaranti /
pratyayagrahaṇaṃ kim ? śaknoti iti śakā /
sthagrahaṇam vispaṣtārtham /

[#842]

kakāramātraṃ pratyayo na asti iti sāmarthyāt pratyayasthasya grahaṇam śakyate vijñātum /
kāt iti kim ? maṇḍanā /
ramaṇā /
pūrvasya iti kim ? parasya mā bhūt, paṭukā /
mṛdukā /
ataḥ iti kim ? gokā /
naukā /
taparakaraṇaṃ kim ? rākā /
dhākā /
āpi iti kim ? kārakaḥ /
dhārakaḥ /
atha āpi ity anena kim ? viśiṣyate ? kakāraḥ /
yady evam, kārikā ity atra api na prāpnoti, akāreṇa vyavahitatvāt ? ekādeśe kṛte na asti vyavadhānam /
ekādeśaḥ pūrvavidhau sthānivadbhavati iti vyavadhānam eva ? vacanād vyavadhānamīdṛśaṃ yat sthānivadbhāvakṛtam ekena varṇena tadāśrīyate /
rathakaṭyādiṣu tu śrutikṛtam anekena varṇena vyavadhānam iti itvaṃ na bhavati /
asupaḥ iti kim ? bahavaḥ parivrājakā asyāṃ mathurāyām bahuparivrājakā mathurā /
subantād ayaṃ bahuparivrājakaśabdāt paraḥ āp iti pratiṣedho bhavati /
prasajyapratiṣedhaścāyam, na paryudāsaḥ /
paryudāse hi sati samudāyād asubantāt parataḥ āp iti itvam atra syād eva /
avidyamānaḥ sup yasmin so 'yam asup iti ? evam api nāśīyate /
tathā hi sati bahucarmikā ity atra api na syāt /
māmakanarakayor upasaṅkhyānaṃ kartavyam apratyayasthatvāt /
mama iyaṃ māmikā narikā /
aṇi mamakādeśaḥ /
kevalamāmaka iti niyamāt sañjñāchandasoḥ īkāro na asty atra, tena aṇpratyayāntād api ṭāp bhavati, narān kāyati iti narikā /
āto 'nupasarge kaḥ (*3,2.3) iti kaḥ pratyayaḥ /
pratyayaniṣedhe tyaktyapoś ca+upasaṅkhyānam /
udīcāmātaḥ sthāne yakpūrvāyāḥ (*7,3.43) iti vikalpo mā bhūt iti /
dīkṣiṇātyikā /
ihatyikā //

____________________________________________________________________


na yā-sayoḥ || PS_7,3.45 ||


_____START JKv_7,3.45:

yā sā ity etayoḥ ikārādeśo na bhavati /
yakā /
sakā /
yā sā iti nirdeśo 'tantram, yattador upalakṣaṇametat /
iha api pratiṣedha iṣyate, yakāṃ yakāmadhīmahe takāṃ pacāmahe iti /
yāsayorittvapratiṣedhe tyakana upasaṅkhyānam /
upatyakā /
adhityakā /
pāvakādīnāṃ chandasy upasaṅkhyānam /
hiraṇyavarṇāḥ śucayaḥ pāvakāḥ /
yāsu alomakāḥ /
chandasi iti kim ? pāvikā /
āśiṣi ca+upasaṅkhyānam /
jīvatāt jīvakā /
nandatāt nandakā /
bhavatāt bhavakā /

[#843]

uttarapadalope ca+upasaṅkhyānam /
devadattikā, devakā /
yajñadattikā, yajñakā /
kṣipakādīnāṃ ca+upasaṅkhyānam /
kṣipakā /
dhruvakā /
tārakā jyotiṣy upasaṅkhyānam /
tārakā /
jyotiṣi iti kim ? tārikā dāsī /
varṇakā tāntava upasaṅkhyānam /
varṇakā prāvaraṇabhedaḥ /
tāntave iti kim ? vaṇikā bhāgurī laukāyate /
vartakā śakunau prācām upasaṅkhyānam /
vartakā śakuniḥ /
prācām anyatra udīcāṃ tu vartikā /
śakunau iti kim ? vartikā bhāgurī laukāyatasya /
aṣṭakā pitṛdaivatye /
aṣṭakā /
pitṛdaivatye iti kim ? aṣṭikā khārī /
vā sutakāputrakāvṛndārakāṇām upasaṅkhyānam /
sutikā, sutakā /
putrikā, putrakā /
vṛndārikā, vṛndārakā //


____________________________________________________________________


udīcāmātaḥ sthāne yakapūrvāyāḥ || PS_7,3.46 ||


_____START JKv_7,3.46:

udīcām ācāryāṇāṃ matena yakārapūrvāyāḥ kakārapūrvāyāś ca ātaḥ sthāne yo 'kāraḥ, tasyātaḥ sthāne ikarādeśo bhavati /
udīcāṃ grahaṇaṃ vikalpārtham /
ibhyikā, ibhyakā /
kṣatriyikā, kṣatriyakā /
kakārapūrvāyāḥ - caṭakikā, caṭakakā /
mūṣikikā, mūṣikakā /
ātaḥ iti kim ? sāṅkāśye bhavā sāṅkāśyikā /
sthānagrahaṇam anuvāde 'pi sthānasambandhapratipattyartham /
ātaḥ ity anena hy ataḥ iti sthānī viśiṣyate /
yakapūrvāyāḥ iti kim ? aśvā - aśvikā /
yakapūrvāyāḥ iti strīliṅganirdeśaḥ ātaḥ strīpratyayasya pratipattyartham /
iha na bhavati, śubhaṃ yāti iti śubhaṃyāḥ - śubhaṃyikā /
bhadraṃ yāti iti bhadraṃyā - bhadraṃyikā /

[#844]

yakapūrvāyā dhātvantapratiṣedhaḥ /
dhātvantayoḥ yakārakakārayor asya pratiṣedhasya pratiṣedho vaktavyaḥ /
sunayikā /
suśayikā /
supākikā /
aśokikā //


____________________________________________________________________


bhastrā-eṣā-ajā-jñā-dvā-svā nañpūrvāṇām api || PS_7,3.47 ||


_____START JKv_7,3.47:

eṣām ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati udīcāmācaryāṇāṃ matena /
bhastrā - bhastrakā, bhastrikā /
abhastrakā, abhastrikā /
eṣā - eṣakā, eṣikā /
ajā - ajakā, ajikā /
anajakā, anajikā /
jñā - jñakā jñikā /
ajñakā, ajñikā /
dvā - dvake, dvike /
svā - svakā, svikā /
asvakā, asvikā /
eṣādve nañpūrve na prayojayataḥ /
kiṃ kāraṇam ? tatra hi sati yadi sākackābhyāṃ nañsamāsaḥ, athāpi kṛte nañsamāse paścādakac, ubhayathāpi samāsād ya vibhaktir utpadyate tasyāṃ satyāṃ tyadātyatve sati ṭāpā bhavitavyam, so 'ntarvartinyā vibhaktyā subantāt paraḥ iti itvasya prāptir eva na asti /
tena aneṣakā, advake ity eva nityaṃ bhavitavyam /
svaśabdastu jñātidhanākhyāyāṃ nañpūrvo 'pi prayojayati /
bhastrā ity ayam abhāṣitapuṃskaḥ, tasya abhāṣitapuṃskāc ca (*7,3.48) ity eva siddhe yad iha grahaṇaṃ tadupasarjanārtham /
avidyamānā bhastrā yasyāḥ abhastrā /
sālpā abhastrakā, abhastrikā /
atra upasarjanahrasvatve kṛte punar bahuvrihau kṛte bhāṣitapuṃskād yaḥ ṭāp utpadyate tasya ke 'ṇaḥ (*7,4.13) iti yo hrasvaḥ, na asau abhāsitapuṃskād vihitasya ataḥ sthāne bhavati /
nañpūrvāṇām api ity apiśabdād anyapūrvāṇāṃ kevalānāṃ ca vidhir ayam iṣyate /
nirbhastrakā, nirbhastrikā, bahubhastrakā, bahubhastrikā, ity evam anayor api iṣyate /
atra nañpūrvāṇām iti vacanam anuvāda eva mandabuddhipratipattyarthaḥ //


____________________________________________________________________


abhāṣitapuṃskāc ca || PS_7,3.48 ||


_____START JKv_7,3.48:

abhāṣitapuṃskād vihitasya ātaḥ sthāne yo 'kāraḥ tasya udīcām ācāryāṇāṃ matena ikārādeśo na bhavati /
khaṭvakā, khaṭvikā /
akhaṭvakā, akhaṭvikā /
paramakhaṭvakā, paramakhaṭvikā /
bahuvrīhau yadā kapi hrasvaḥ kriyate tadā bhavitavyam anena vidhinā /
atra api abhāṣitapuṃskād vihitasya ataḥ sthāne bhavatyakāraḥ iti /
yadā tu avidyamānā khaṭvā asyāḥ akhaṭvā, alpā akhaṭvā akhaṭvikā iti tadā na bhavati /
tathā atikrāntā khaṭvām atikhaṭvā, alpā atikhaṭva atikhaṭvikā //


____________________________________________________________________


ād-ācāryāṇām || PS_7,3.49 ||


_____START JKv_7,3.49:

abhāṣitapuṃskāt ātaḥ sthāne yo 'kāraḥ tasya ācāryāṇām ākārādeśo bhavati /
khaṭvākā /
akhaṭvākā /
paramakhaṭvākā //


____________________________________________________________________


[#845]

ṭhasya+ikaḥ || PS_7,3.50 ||


_____START JKv_7,3.50:

aṅgasya nimittaṃ yaḥ ṭhaḥ, kaś ca aṅgasya nimittam, pratyayaḥ, tasya pratyayaṭhasya ikaḥ ity ayam ādeśo bhavati /
prāg vahateṣ ṭhak (*4,4.1) - ākṣikaḥ /
śālākikaḥ /
lavaṇāṭ ṭhañ (*4,4.52) lāvaṇikaḥ /
ṭhagādiṣu yadi varṇamātraṃ pratyayaḥ, uccāraṇārtho 'kāraḥ, tadā iha api akāra uccāraṇārthaḥ, varnamātraṃ tu sthānitvena+upādīyate /
saṅghātagrahaṇe tu pratyaye 'tra api saṅghātagrahaṇam eva /
tatra kaṇeṣṭhaḥ kaṇṭhaḥ ity evam ādīnām uṇādīnām uṇādayo bahulam (*3,3.1)iti na bhavati /
mathitaṃ paṇyam asya māthitikaḥ ity atra tu yasya+iti ca (*6,4.148) iti lope kṛte is-us-uk-tāntāt kaḥ (*7,3.51) iti sthānivadbhāvādikasya kādeśaḥ prāpnoti, sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti na bhavati /
yasyeti ca iti lopasya sthānivadbhāvādvā /
pūrvasmādapi hi vidhau sthānivadbhāvaḥ //


____________________________________________________________________


is-us-uk-tāntāt kaḥ || PS_7,3.51 ||

_____START JKv_7,3.51:

is us ity evam antānām ugantānāṃ tāntānāṃ cāṅgānām uttarasya ṭhasya kaḥ ity ayam ādeśo bhavati /
is - sārpiṣkaḥ /
us - dhānuṣkaḥ /
yājuṣkaḥ /
uk - naiṣādakarṣukaḥ /
śābarajambukaḥ /
mātṛkam /
paitṛkam /
tāntāt - audaśvitkaḥ /
śākṛtkaḥ /
yākṛtkaḥ /
isusoḥ pratipadoktayor grahaṇād iha na bhavati, āśiṣā carati āśiṣikaḥ /
uṣā carati auṣikaḥ /
doṣa upasaṅkhyānam /
dorbhyāṃ tarati dauṣkaḥ //


____________________________________________________________________


ca-joḥ ku ghiṇ-ṇyatoḥ || PS_7,3.52 ||


_____START JKv_7,3.52:

cakārajakārayoḥ kavargādeśo bhavati ghiti ṇyati ca pratyaye parataḥ /
ghiti - pākaḥ /
tyāgaḥ /
rāgaḥ /
ṇyati - pākyam /
vākyam /
rekyam //


____________________________________________________________________


nyaṅkv-ādīnāṃ ca || PS_7,3.53 ||


_____START JKv_7,3.53:

nyaṅku ity evam ādīnāṃ kavargādeśo bhavati /
nyaṅkuḥ - nāvañceḥ iti upratyayaḥ /
madguḥ - mimasjibhya uḥ iti masjeḥ upratyayaḥ /
bhṛguḥ - prathimadibhrasjāṃ samprasāraṇaṃ salopaś ca iti upratyayaḥ /
dūrepākaḥ, phalepākaḥ - dūre pacyate svayam eva, phale pacyate svayam eva /
pacādyac /
nipātanād vṛddhiḥ /
tatpuruṣe iṛti bahulam (*6,3.14) iti saptamyā aluk /
kṣaṇepākaḥ ity api hi kecit paṭhanti /
dūrepākā, phalepākā it ṭābantamapre 'dhīyate /
ukārāntāvapare dūrepākuḥ phalepākuḥ iti /

[#846]

teṣām upratyayaḥ nipātanād eva /
takram vakram iti pañcater vañcateś ca sphāyitañcivañci ity ādinā sūtreṇa rak /
vyatiṣaṅgaḥ - vyatiṣajati iti pacādyac /
anuṣaṅgaḥ /
avasargaḥ /
upasargaḥ /
śvapākaḥ, māṃsapākaḥ, kapotapākaḥ, ulūkapākaḥ iti karmopadādaṇ pratyayaḥ /
sañjñāyā anyatra arhaḥ, avadāhaḥ, nidāhaḥ /
nyagrodhaḥ, vīrud ity atra nyakpūrvasya ruheḥ pacādyaci, vipūrvasya kvipi dhakāro vidhīyate /
nyagrohayati nyagrodhaḥ /
virohayati iti vīrut //


____________________________________________________________________


ho hanter ñ-ṇin-neṣu || PS_7,3.54 ||


_____START JKv_7,3.54:

hanteḥ hakārasya kavargādeśo bhavati ñiti ṇiti pratyaye parataḥ nakāre ca /
ghātayati /
ghātakaḥ /
sābhughātī /
ghātaṃghātam /
ghāto vartate /
nakāre - ghnanti /
ghnantu /
aghnan /
haḥ iti kim ? alo 'ntyasya mā bhūt /
hanteḥ iti kim ? prahāraḥ /
prahārakaḥ /
ñṇitpratyayo hanter viśeṣaṇam, nakāro hakārasya, nakāre 'nantarasya hantihakārasya iti /
taccānantarya śrutikṛtaṃ sannipātakṛtam āśrīyate /
sthānivadbhāvaśāstrakṛtaṃ tu yadanānantaryaṃ tadavighātakam, vacanasāmarthyāt /
yady api sarvair eva ñṇinnairhantihakāro viśiṣyate tathāpi yena nāvyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ñṇiti dhātvavayavena vyavahite 'pi sati bhavati /
iha tu na bhavati, hananam icchati hananīyati, hananīyater ṇvul hananīyakaḥ iti //


____________________________________________________________________


abhyāsāc ca || PS_7,3.55 ||


_____START JKv_7,3.55:

abhyāsād uttarasya hantihakārasya kavargādeśo bhavati /
jighāṃsati /
jaṅghanyate /
ahaṃ jaghana /
abhyāsanimitte pratyaye hanter aṅgasya yo 'bhyāsaḥ tasmād eva+etat kutvam /
iha na bhavati, hananīyitum icchati jihananīyiṣati //


____________________________________________________________________


her acaṅi || PS_7,3.56 ||

_____START JKv_7,3.56:

hinoter hakarasya abhyāsād uttarasya kavargādeśo bhavati acaṅi /
prajighīṣati /
prajeghīyate /
prajighāya /
acaṅi iti kim ? prājīhayat dūtam /
acaṅi iti śakyamakartum /
katham ? caṅyabhyāsanimitte ṇau hinotir aṅgaṃ bhavati, tatra abhyāsanimitte pratyaye heraṅgasya iti vijñāyamane prāptir eva na asti ? tat kriyate jñāpakārtham /
etat jñāpyate, heracaṅi iti caṅo 'nyatra herṇya dhikasya api kutvaṃ bhavati iti /
tena prajighāyayiṣati iti siddhaṃ bhavati //


____________________________________________________________________


san-liṭor jeḥ || PS_7,3.57 ||


_____START JKv_7,3.57:

sani liṭi ca pratyaye jeḥ aṅgasya yo 'bhyāsaḥ tasmād uttarasya kavargāadeśo bhavati /
jigīṣati /
jigāya /
sanliṭoḥ iti kim ? jejīyate /
jināteḥ samprasāraṇe kṛte yady api jirbhavati, tathāpi lākṣaṇikatvāt tasya grahaṇaṃ na bhavati, jijyatuḥ, jijyuḥ ity eva bhavati //


____________________________________________________________________


[#847]

vibhāṣā ceḥ || PS_7,3.58 ||


_____START JKv_7,3.58:
cinoteḥ aṅgasya sanliṭor abhyāsād uttarasya vibhāṣā kavargādeśo bhavati /
cicīṣati cikīṣati /
cikāya, cicāya /
sanliṭoḥ ity eva, cecīyate //


____________________________________________________________________


na kv-ādeḥ || PS_7,3.59 ||


_____START JKv_7,3.59:

kavargādeḥ dhātoḥ cajoḥ kavargādeśo na bhavati /
kūjo vartate /
kharjaḥ /
garjaḥ /
kūjyam bhavatā /
kharjyam, garjyam bhavatā //


____________________________________________________________________


aji-vrajyoś ca || PS_7,3.60 ||


_____START JKv_7,3.60:

aji vraji ity etayoś ca kavargādeśo na bhavati /
samājaḥ /
udājaḥ /
vraji - parivrājaḥ /
parivrājyam /
ajes tu ajer vy-aghañ-apoḥ (*2,4.56) iti vībhāvasya vidhānāt ṇyati na asti udāharaṇam //


____________________________________________________________________


bhuja-nyubjau pāṇy-upatāpayoḥ || PS_7,3.61 ||


_____START JKv_7,3.61:

bhuja nyubaj ity etau śabdau nipātyete pāṇau upatāpe ca /
bhujyate anena iti bhujaḥ pāṇiḥ /
halaś ca (*3,3.121) iti ghañ /
tatra kutvābhāvo guṇābhāvaś ca nipātyate /
ubja ārjave /
nyubjitāḥ śerate 'sminn iti nyubjaḥ upatāpaḥ, rogaḥ /
tathaiva ghañi kutvābhāvo nipātyate /
pāṇyupatāpayoḥ iti kim ? bhogaḥ /
samudgaḥ //


____________________________________________________________________


prayāja-anuyājau yajñāṅge || PS_7,3.62 ||


_____START JKv_7,3.62:

prayāja anuyāja ity etau nipātyete yajñāṅge /
pañca prayājāḥ pañca anuyājāḥ /
tvamagne prayājānāṃ paścāt tvaṃ purastāt /
yajñāṅge iti kim ? prayāgaḥ /
anuyāgaḥ /
prayājānuyājagrahaṇaṃ pradarśanārtham, anyatra apy evaṃ prakāre kutvaṃ na bhavati /
ekādaśopayājāḥ, upāṃśuyājamantarā yajati aṣṭau patnīsaṃyājā bhavanti, ṛtuyājaiścaranti ity evam ādi siddhaṃ bhavati //


____________________________________________________________________

vañcer gatau || PS_7,3.63 ||


_____START JKv_7,3.63:

vañceḥ aṅgasya gatau vartamānasya kavargādeśo na bhavati /
vañcyaṃ vañcanti vaṇijaḥ /
gatau iti kim ? vaṅkaṃ kāṣṭham /
kuṭilam ity arthaḥ //

____________________________________________________________________


[#848]

oka ucaḥ ke || PS_7,3.64 ||


_____START JKv_7,3.64:

ucer dhātoḥ ke pratyaye okaḥ iti nipātyate /
kim punar atra nipātyate ? kutvaṃ guṇaś ca /
nyokaḥ śakunataḥ /
nyoko gṛham /
kartari igupadhalakṣaṇaḥ kaḥ pratyayaḥ /
adhikaraṇādau tu kārakāntare ghañarthe kavidhānam iti /
kim arthaṃ punar ayaṃ ghañyeva na vyutpadyate ? svarārtham antodātto 'yam iṣyate, ghañi sati ādyudāttaḥ syāt /
divaukasaḥ, jalaukasaḥ ity evam ādāv apy asuni pratyaye uṇādayo bahulam (*3,3.1) iti kutvaṃ draṣṭavyam //


____________________________________________________________________


ṇya āvaśyake || PS_7,3.65 ||


_____START JKv_7,3.65:
ṇye parataḥ āvaśyake 'rthe kavargo na bhavati /
avaśyapācyam /
avaśyavācyam /
avaśyarecyam /
āvaśyake iti kim ? pākyam /
vākyam /
rekyam //


____________________________________________________________________


yaja-yāca-ruca-pravaca-rcaś ca || PS_7,3.66 ||


_____START JKv_7,3.66:

yaja yāca ruca pravaca ṛca ity eteṣāṃ ṇye parataḥ kavargādeśo na bhavati /
yaja - yājyam /
yāca - yācyam /
ruca rocyam /
pravaca - pravācyam /
ṛca - arcyam /
ṛdupadhād api ṛcer ata eva nipātanāt ṇyat bhavati /
pravacagrahaṇaṃ śabdasañjñārtham /
pravācyo nāma pāṭhaviśeṣopalakṣito grantho 'sti /
apare punar āhuḥ, upasargapūrvasya niyamārtham, prapūrvasya+eva vacer aśabdasañjñāyāṃ kutvapratiṣedho yathā syāt, anyopasargapūrvasya mā bhūt iti /
avivākyamahaḥ iti paṭhanti /
etat tu viśeṣa eva+iṣyate, daśarātrasya yad daśamamahaḥ /
anyatra avivācyam eva bhavati /
ṇyati pratiṣedhe tyajer upasaṅkhyānam /
tyājyam //


____________________________________________________________________


vaco 'śabdasañjñāyāṃ || PS_7,3.67 ||

_____START JKv_7,3.67:

vaco 'śabdasañjñāyāṃ ṇyati parataḥ kutvaṃ na bhavati /
vācyamāha /
avācyamāha /
aśabdasañjñāyām iti kim ? avaghuṣitaṃ vākyamāha //


____________________________________________________________________


prayojya-niyojyau śakyārthe || PS_7,3.68 ||


_____START JKv_7,3.68:

prayojya niyojya ity etau śabdau śakyārthe nipātyete /
śakyaḥ prayoktum prayojyaḥ /
śakyo niyoktum niyojyaḥ /
śakyārthe iti kim ? prayogyaḥ /
niyogyaḥ //


____________________________________________________________________


[#849]

bhojyaṃ bhakṣye || PS_7,3.69 ||


_____START JKv_7,3.69:

bhojyam nipātyate bhakṣye 'bhidheye /
bhojyaḥ odanaḥ /
bhojyā yavāgūḥ /
iha bhakṣyam abhyavahāryamātram /
bhakṣye iti kim ? bhogyaḥ kambalaḥ //


____________________________________________________________________


ghor lopo leṭi vā || PS_7,3.70 ||


_____START JKv_7,3.70:

ghusañjñakānāṃ leṭi parato vā lopo bhavati /
dadhadratnāni dāśuṣe /
somo dadad gandharvāya /
na ca bhavati /
yadagniragnaye dadāt /
āḍāgame sati lope 'pi dadāt iti siddhaṃ bhavati /
tatra vāvacanaṃ vispaṣṭārtham, eṣā hi kasyacidāśaṅkā syāt, dadāt ity eva nitye prāpte lopaḥ ārabhya māṇo bādhate eva etad rūpam iti //


____________________________________________________________________


otaḥ śyani || PS_7,3.71 ||


_____START JKv_7,3.71:

okārāntasya aṅgasya śyani parato lopo bhavati /
śo - niśyati /
cho - avachyati /
dyo - avadyati /
so - avasyati //


____________________________________________________________________


kṣasya aci || PS_7,3.72 ||


_____START JKv_7,3.72:

kṣasy ajādau pratyaye lopo bhavati /
adhukṣātām /
adhukṣāthām /
adhukṣi /
aci iti kim ? adhukṣat /
adhukṣatām /
kakāravataḥ upādānaṃ kim ? iha mā bhūt, utsau /
utsāḥ /
vatsau /
vatsāḥ //


____________________________________________________________________


lug vā duha-diha-liha-guhām ātmanepade dantye || PS_7,3.73 ||


_____START JKv_7,3.73:

duha diha liha guha ity eteṣām aṅgānām ātmanepade dantyādau parataḥ kṣasya vā lug bhavati /
adugdha, adhukṣata /
adhugdhāḥ, adhukṣathāḥ /
adugdhvam, adhukṣadhvam /
aduhvahi, adhukṣāvahi /
diha - adigdha, adhikṣata /
liha - alīḍha, alikṣata /
guha - nyagūḍha, nyaghukṣata /
duhādīnām iti kim ? vyatyapukṣata /
ātmanepade iti kim ? adhukṣat /
dantye iti kim ? adhukṣāmahi /
lopa iti vartamāne luggrahaṇaṃ sarvādeśārtham /
tac ca bahyartham /
anyatra tu antyasya+eva lope kṛte jhalo jhali (*8,2.26) iti sakāralopena sidhyati /
sthānivadbhāvo 'pi akāralopasya na asti, pūrvatra asiddhe na sthānivat iti /
dantyoṣṭho 'pi vakāro dantya iti gṛhyate /
yadi sa na gṛhyeta tataḥ taugrahaṇam eva atra kṛtaṃ syāt //


____________________________________________________________________


[#850]

śamām aṣṭānāṃ dīrghaḥ śyani || PS_7,3.74 ||


_____START JKv_7,3.74:

śamādīnām aṣṭānāṃ dīrgho bhavati śyani parataḥ /
śam - śāmyati /
tam - tāmyati /
dam - dāmyati /
bhram - bhrāmyati /
kṣam - kṣāmyati /
klam - klāmyati /
madī - mādyati /
aṣṭānām iti kim ? asyati /
śyani iti kim ? bhramati /
vā bhrāśa iti śyano vikalpaḥ /
babhrāma //


____________________________________________________________________


ṣṭhivu-klamy-ācamāṃ śiti || PS_7,3.75 ||


_____START JKv_7,3.75:

ṣthivu klami ācam ity eteṣāṃ dīrgho bhavati śiti parataḥ /
ṣthīvati /
klamu - klāmati /
ācam - ācāmati /
klamigrahaṇam śabartham /
camer āṅpūrvasya grahaṇam /
iha mā bhūt, vamati /
vicamati //


____________________________________________________________________


kramaḥ parasmaipadeṣu || PS_7,3.76 ||


_____START JKv_7,3.76:

kramaḥ parasmaipadapare śiti parato dīrgho bhavati /
krāmati, krāmataḥ, krāmanti /
parasmaipadesu iti kim ? ākramate ādityaḥ /
iha utkrāma, saṅkrāma iti herluki kṛte na lumatāṅgasya (*1,1.66) iti pratyayalakṣaṇapratiṣedhāt dīrgho na prāpnoti ? na+eṣa doṣaḥ /
lumatāśabdena lupte ya daṅgaṃ tasya kārye sa pratiṣedhaḥ /
na ca hau kramir aṅgam, kiṃ tarhi, śapi //


____________________________________________________________________


iṣu-gami-yamāṃ chaḥ || PS_7,3.77 ||


_____START JKv_7,3.77:

iṣu gami yama ity eteṣāṃ śiti parataḥ chakārādeśo bhavati /
icchati /
gacchati /
yacchati /
iṣer udito grahaṇam /
iha mā bhūt, iṣyati, iṣṇāti iti /
ye tu iṣimuditaṃ na adhīyate te iha ca sūtre aci iti anuvartayanti /
tac ca pradhānam ajgrahaṇam śiti ity anena viśeṣyate iti varṇayanti /
tathā ca sati tadādividhirna bhavati /
yasmin vidhis tadādāvalgrahaṇe ity etad api viśeṣṇena+eva isyate, tena iṣāṇa ity atra chatvaṃ na bhavati /
na hy ayam ajeva śit iti //


____________________________________________________________________


pā-ghrā-dhmā-shā-mnā-dāṇ-dṛśy-arti-sarti-śada-sadāṃ piba-jighra-dhama-tiṣtha-mana-yaccha-paśya-rccha-dhau-śīya-sīdāḥ || PS_7,3.78 ||


_____START JKv_7,3.78:

pa ghrā dhmā sthā mnā dāṇ dṛśi arti sarti śada sada ity eteṣāṃ piba jighra dhama tiṣtha mana yaccha paśya ṛccha dhau śīya sīda ity ete ādeśā bhavanti śiti parataḥ /
pā - pibati /
ghrā - jighrati /
dhmā - dhamati /
sthā - tiṣthati /
manā - manati /
dāṇ - yacchati /
dṛśi - paśyati /
arti - ṛcchati /
sarti - dhāvati /
śada - śīyate /
sada - sīdati /
pibater laghūpadhaguṇaḥ prāpnoti, saḥ aṅgavṛtte punar vṛttāvavidhirniṣṭhitasya iti na bhavati /
atha vā akārānto 'yam ādeśaḥ ādyudātto nipātyate /

[#851]

sartervegitāyāṃ gatau dhāvādeśam icchanti /
anyatra sarati, anusarati ity eva bhavati //


____________________________________________________________________


jñā-janor jā || PS_7,3.79 ||


_____START JKv_7,3.79:

jña jana ity etayoḥ jādeśo bhavati śiti parataḥ /
jānāti /
jāyate /
janer daivādikasya grahaṇam //


____________________________________________________________________

pv-ādīnāṃ hrasvaḥ || PS_7,3.80 ||


_____START JKv_7,3.80:

pū ity evam ādīnāṃ hrasvo bhavati śiti parataḥ /
pvādayaḥ kryādiṣu paṭhyante /
pūñ pavan ity ataḥ prabhṛti plī gatau vṛt iti yāvat kecit icchanti, vṛtkaraṇam etat lvādīnāṃ pvādīnāṃ ca parisamāptyartham iti /
apare tu lvādīnām eva parisamāptyarthaṃ vṛtkaraṇam etad icchanti, āgaṇāntāḥ pvādayaḥ iti /
pūñ - punāti /
lūñ - lunāti /
stṝñ - stṛṇāti /
yeṣām āgaṇāntāḥ pvādayaḥ teṣāṃ jānāti ity atra hrasvaḥ prāpnoti, jñājanor jā (*7,3.79) iti dīrghakaraṇasāmarthyān na bhavati /
janer api hi jādeśe sati ato dīrgho yañi (*7,3.101) iti dīrghatvena jāyate iti sidhyati //


____________________________________________________________________


mīnāter nigame || PS_7,3.81 ||

_____START JKv_7,3.81:

mīnāter aṅgasya śiti pratyaye parato hrasvo bhavati nigamaviṣaye /
pramiṇanti vratāni /
nigame iti kim ? pramīṇāti //


____________________________________________________________________


mider guṇaḥ || PS_7,3.82 ||


_____START JKv_7,3.82:

mider aṅgasya iko guṇo bhavati śiti pratyaye parataḥ /
medyati, medyataḥ, medyanti /
śiti ity eva, midyate //


____________________________________________________________________


jusi ca || PS_7,3.83 ||


_____START JKv_7,3.83:

jusi ca pratyaye parataḥ igantasya aṅgasya guṇo bhavati /
ajuhavuḥ /
abibhayuḥ /
abibharuḥ /
atha cinuyuḥ, sunuyuḥ ity atra kasmān na bhavati ? atra hi dve ṅittve, sārvadhātukāśrayam, yāsuḍāśrayaṃ ca /
tatra na aprāpte sārvadhātukāśrayaṅittvanimitte pratiṣedhe jusi guṇaḥ ārabhyamāṇaḥ tam eva bādhate /
yāsuḍāśrayaṅittvanimittaṃ tu na bādhate, tatra hi prāpte ca aprāpte ca ārabhyate iti //


____________________________________________________________________

[#852]

sārvadhātuka-ārdhadhātukayoḥ || PS_7,3.84 ||


_____START JKv_7,3.84:

sārvadhātuke ārdhadhātuke ca pratyaye parataḥ igantasya aṅgasya guṇo bhavati /
tarati /
nayati /
bhavati /
ārdhadhātuke - kartā /
cetā /
stotā /
sārvadhātukārdhadhātukayoḥ iti kim ? agnitvam /
agnikāmyati /
yadi hi pratyaye saṅi iti vā ucyeta, iha api syāt //


____________________________________________________________________


jāgro 'vi-ciṇ-ṇal-ṅitsu || PS_7,3.85 ||


_____START JKv_7,3.85:

jāgu ity etasya aṅgasya guṇo bhavati aviciṇṇalṅitsu parataḥ /
jāgarayati /
jāgarakaḥ /
sādhujāgarī /
jāgaraṃjāgaram /
jāgaro vartate /
jāgaritaḥ /
jāgaritavān /
vṝddhiviṣaye pratiṣedhaviṣaye ca yathā syāt iti jāgarter ayaṃ guṇaḥ ārabhyate /
tasmin kṛte yā ata upadhāyāḥ (*7,2.116) vṛddhiḥ prāpnoti sā na bhavati /
yadi hi syāt anarthaka eva guṇaḥ syāt, ciṇṇaloś ca pratiṣedhavacanam anarthakam /
aviciṇṇalṅitsu iti kim ? jṝśṝstṛrjāgṛbhyaḥ kvin jāgṛviḥ /
ciṇ - ajāgāri /
ṇal - jajāgāra /
ṅit - jāgṛtaḥ /
jāgṛthaḥ /
vi iti kecid ikāram uccāraṇārthaṃ varṇayanti, kvasāv api vakārādau guṇo na bhavati /
jajāgṛvān /
ajāgaruḥ, ahaṃ jajāgara ity atra pratiṣedhaḥ prāpnoti ? na, apratiṣedhāt /
aviciṇṇalṅitsu iti paryudāso 'yam, athavā jāgraḥ iti praptirasāvānantaryād viciṇṇalṅitsu pratiṣidhyate /
yā tu jusi ca (*7,3.83), sārvadhātukārdhadhātukayoḥ (*7,3.84) iti ca prāptiḥ , sā na pratiṣidhyate //


____________________________________________________________________


puganta-laghūpadhasya ca || PS_7,3.86 ||


_____START JKv_7,3.86:

pugantasya aṅgasya laghūpadhasya ca sārvadhātukārdhadhātukayor guṇo bhavati /
pugantasya vlepayati /
hrepayati /
knopayati /
laghūpadhasya - bhedanam /
chedanam /
bhettā /
chettā /
pratyayāder aṅgāvayavasya ca halorānantarye sati lag hūpadhaguṇo na vyāvartyate iti jñāpitam etat knusanoḥ kitkaraṇena, trasigṛdhidhṛṣikṣipeḥ knuḥ (*3,2.140), halantāc ca (*1,2.10) iti /
saṃyoge gurusañjñāyāṃ guṇo bhettur na sidhyati /
vidhyapekṣaṃ laghoś ca asau kathaṃ kuṇḍir na duṣyati //
dhātonumaḥ kathaṃ rañjeḥ syandiśranthyor nipātanāt /
anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ //
abhyastasya yadāhāci laṅarthaṃ tatkṛtaṃ bhavet /
knusanor yatkṛtaṃ kittvaṃ jñāpakaṃ syāl laghor gaṇe //


[#853]

upadhā ca atra ig eva gṛhyate, tato bhinatti iti guṇo na bhavati /
apare puki antaḥ pugantaḥ, laghvī upadhā laghūpadhā, pugantaśca laghūpadhā ca pugantalaghūypadham iti sūtrārthaṃ varṇayanti //


____________________________________________________________________


na abhyastasya aci piti sārvadhātuke || PS_7,3.87 ||


_____START JKv_7,3.87:

abhyastasañjñakasya aṅgasya laghūpadhasya ajādau piti sārvadhātuke guṇo na bhavati /
nenijāni /
vevijāni /
pariveviṣāṇi /
anenijam /
avevijam /
paryaveviṣam /
abhyastasya iti kim ? vedāni /
aci iti kim ? nenekti /
pidgrahaṇam uttarārtham /
sārvadhātuke iti kim ? nineja /
labhūpadhasya ity eva, juhavāni /
ajuhavam /
bahulaṃ chandasīti vaktavyam /
jujoṣat iti yathā syāt /
paspaśāte /
cākaśīti /
vāvaśīti /
yaṅluki chāndasamupadhāhrasvatvaṃ draṣṭavyam /
paspaśāte ity atra abhyāsahrasvatvaṃ ca /
prakṛtyantarāṇāṃ vā spaśikaśivaśīnām etāni rūpāṇi //


____________________________________________________________________

bhū-suvos tiṅi || PS_7,3.88 ||

_____START JKv_7,3.88:

bhū sū ity etayoḥ tiṅi sārvadhātuke guṇo na bhavati /
abhūt /
abhūḥ /
abhūvam /
suvai, suvāvahai, suvāmahai /
sūter lugvikaranasya+idaṃ grahaṇam /
suvatisūyayor vikaraṇena tiṅo vyavadhānam /
vikaraṇasyaiva ṅittvād guṇābhāvaḥ siddhaḥ /
tiṅi iti kim ? bhavati /
sārvadhātuke ity eva, vyatibhaviṣīṣṭa /
atha bobhavīti iti yaṅluki guṇapratiṣedhaḥ kasmān na bhavati ? jñāpakāt, yad ayaṃ bobhūtu iti guṇābhāvārthe nipātanaṃ karoti //


____________________________________________________________________


uto vṛddhir luki hali || PS_7,3.89 ||


_____START JKv_7,3.89:

sārvadhātuke piti iti vartate /
ukārāntasya aṅgasya vṛddhir bhavati luki sati halādau piti sārvadhātuke /
yauti /
yauṣi /
yaumi /
nauti /
nauṣi /
naumi /
stauti /
stauṣi /
staumi /
utaḥ iti kim ? eti /
eṣi /
emi /
luki iti kim ? sunoti /
sunoṣi /
sunomi /
hali iti kim ? yavāni /
ravāṇi /
piti ity eva, yutaḥ /
rutaḥ /
api stuyād rājānam ity atra hi ṅicca pinna bhavati iti pittvapratiṣedhād vṛddher abhāvaḥ /
na abhyastasya ity etad iha anuvartate, yoyoti, roroti ity evam ādyartham //


____________________________________________________________________


ūrṇoter vibhāṣā || PS_7,3.90 ||


_____START JKv_7,3.90:

ūrṇoter vibhāṣā vṛddhir bhavati halādau piti sārvadhātuke /
prorṇauti, prorṇoti /
prorṇauṣi, prorṇoṣi /
praurṇaumi, prorṇomi /
hali ity eva, prorṇavāni //


____________________________________________________________________

[#854]

guṇo 'pṛkto || PS_7,3.91 ||


_____START JKv_7,3.91:
ūrṇoter dhātoḥ apṛkte hali piti sārvadhātuke guṇo bhavati /
prorṇot /
prorṇoḥ /
hali iti vartamāne yadapṛktagrahaṇaṃ kriyate, tena+eva jñāpyate bhavaty eṣā paribhāṣā yasmin vidhis tadādāvalgrahaṇe iti //


____________________________________________________________________


tṛṇaha im || PS_7,3.92 ||


_____START JKv_7,3.92:

tṛṇaha ity etasyāṅgasya imāgamo bhavati hali piti sārvadhātuke /
tṛṇeḍhi /
tṛṇekṣi /
tṛṇehmi /
atṛṇeṭ /
varṇāśraye 'pi atra pratyayalakṣaṇam iṣyate /
hali iti kim ? tṛṇahāni /
piti ity eva, tṛṇḍhaḥ /
tṛṇaha iti āgataśnaṃko gṛhyate, śnami kṛte imāgamo yathā syāt iti //


____________________________________________________________________


bruva īṭ || PS_7,3.93 ||


_____START JKv_7,3.93:

vrū ity etasmād uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati /
bravīti /
bravīṣi /
bravīmi /
abravīt /
hali ity eva, bravāṇi /
piti ity eva, brūtaḥ //


____________________________________________________________________


yaṅo vā || PS_7,3.94 ||


_____START JKv_7,3.94:

yaṅaḥ uttarasya halādeḥ pitaḥ sārvadhātukasya īḍāgamo bhavati vā /
śākuniko lālapīti /
dundubhir vāvadīti /
tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa /
na ca bhavati /
varvarti, carkarti cakram /
halādeḥ pitaḥ sārvadhātukasya yaṅantād abhāvaḥ iti yaṅlugantasya udāharaṇam //


____________________________________________________________________


tu-ru-stu-śamy-amaḥ sārvadhātuke || PS_7,3.95 ||


_____START JKv_7,3.95:

tu iti sautro 'yaṃ dhātuḥ, ru śabde, ṣṭuñ stutau, śamu upaśame, ama gatyādiṣu ity etebhyaḥ parasya sārvadhātukasya halāder vā īḍāgamo bhavati /
uttauti, uttavīti /
uparauti, uparavīti /
upastauti, upastavīti /
śāmyadhvam, śamīdhvam /
abhyamati, abhyamīti /
śamyamoḥ bahulaṃ chandasi (*2,4.73) iti vikaraṇaluki sati halādisārvadhātukam anantaraṃ sambhavati /
āpiśalāḥ turustuśamyamaḥ sārvadhātukāsucchandasi iti paṭhanti /
tatra sarveṣām eva chandasi viṣaye vidhir ayaṃ bhavati /
sārvadhātuke iti anuvartamāne punaḥ sārvadhātukagrahaṇam apidartham, stuvīta, śamīdhvam ity atra api yathā syāt iti //


____________________________________________________________________


[#855]

asti-sico 'pṛkte || PS_7,3.96 ||


_____START JKv_7,3.96:

aster aṅgāt sijantāc ca parasya apṛktasya sārvadhātukasya īḍāgamo bhavati /
asteḥ - āsīt /
āsīḥ /
sijantāt - akārṣīt /
asāvīt /
alāvīt /
apāvīt /
apṛkte iti kim ? asti /
akārṣam /
āhibhuvorīṭi pratiṣedhaḥ iti sthānivadbhāvapratiṣedha tena+iha na bhavati, āttha, abhūt iti //


____________________________________________________________________


bahulaṃ chandasi || PS_7,3.97 ||


_____START JKv_7,3.97:

astisicor apṛktasya sārvadhātukasya īḍagamo bhavati bahulaṃ chandasi viṣaye /
āpa eva+idaṃ salilaṃ sarvamāḥ /
āsīd iti sthāne āḥ kriyāpadam /
aharvāva tarhy āsīnna rātriḥ /
sicaḥ khalvapi - gobhirakṣāḥ /
pratyañcamatsāḥ /
abhaiṣīrmā putraka iti ca bhavati, chāndasatvāt /
māṅyoge 'pi aḍāgamo bhavati, akṣaḥ, atsāḥ iti, sica iḍabhāvaś ca //


____________________________________________________________________


rudaś ca pañcabhyaḥ || PS_7,3.98 ||


_____START JKv_7,3.98:

rudādibhyaḥ parasya sārvadhātukasya halādeḥ apṛktasya īḍāgamo bhavati /
arodīt /
arodīḥ /
asvapīt /
asvapīḥ /
aśvasīt /
aśvasīḥ /
prāṇīt /
prāṇīḥ /
ajakṣīt /
ajakṣīḥ /
pañcabhyaḥ iti kim ? ajāgarbhavān /
apṛktasya ity eva, roditi //


____________________________________________________________________


aḍ gārgyagālavayoḥ || PS_7,3.99 ||


_____START JKv_7,3.99:

rudādibhyaḥ pañcabhyaḥ parasya apṛktasya sārvadhātukasya aḍāgamo bhavati gārgyagālavayor matena /
arodat /
arodaḥ /
asvapat /
asvapaḥ /
aśvasat /
aśvasaḥ /
prāṇat /
prāṇaḥ /
ajakṣat /
ajakṣaḥ /
gārgyagālavayorgrahaṇaṃ pūjārtham //


____________________________________________________________________


adaḥ sarveṣām || PS_7,3.100 ||


_____START JKv_7,3.100:

ada bhakṣaṇe, asmād uttarasya apṛktasya sārvadhātukasya aḍāgamo bhavati sarveṣām ācāryāṇāṃ matena /
ādat /
ādaḥ /
apṛktasya ity eva, atti /
atsi //


____________________________________________________________________


[#856]

ato dīrgho yañi || PS_7,3.101 ||


_____START JKv_7,3.101:

akārāntasya aṅgasya dīrgho bhavati yañādau sārvadhātuke parataḥ /
pacāmi, pacāvaḥ, pacāmaḥ /
pakṣyāmi, pakṣyāvaḥ, pakṣyāmaḥ /
ataḥ iti kim ? cinuvaḥ /
cinumaḥ /
yañi iti kim ? pacataḥ /
pacathaḥ /
sārvadhātuka ity eva, aṅganā /
keśavaḥ /
kecid atra tiṅi ity anuvartayanti, teṣāṃ bhavavān iti kvasau sārvadhātukadīrgho na bhavati //


____________________________________________________________________


supi ca || PS_7,3.102 ||


_____START JKv_7,3.102:

ato dīrgho yañi (*7,3.101) ity anuvartate /
supi ca yañādau parato 'kārāntasya aṅgasya dīrgho bhavati /
vṛkṣāya /
plakṣāya /
vṛkṣābhyām /
plakṣābhyām /
ataḥ ity eva, agnibhyām /
yañi ity eva, vṛkṣasya /
plakṣasya //


____________________________________________________________________


bahuvacane jhalyet || PS_7,3.103 ||


_____START JKv_7,3.103:

bahuvacane jhalādau supi parato 'kārāntasya aṅgasya ekārādeśo bhavati /
vkṛkṣebhyaḥ /
plakṣebhyaḥ /
vṛkṣeṣu /
plakṣeṣu /
bahuvacane iti kim ? vṛkṣābhyām /
plakṣābhyām /
jhali iti kim ? vṛkṣāṇām /
supi ity eva, yajadhvam /
pacadhvam //


____________________________________________________________________


osi ca || PS_7,3.104 ||


_____START JKv_7,3.104:

osi parato 'kārāntasya aṅgasya ekārādeśo bhavati /
vṛkṣayoḥ svam /
plakṣayoḥ svam /
vṛkṣayor nirdhehi /
plakṣayor nidhehi //


____________________________________________________________________


āṅi cāpaḥ || PS_7,3.105 ||


_____START JKv_7,3.105:

āṅ iti pūrvācāryanirdeśena tṛtīyaikavacanaṃ gṛhyate /
tasminn āṅi parataḥ, cakārād osi ca, āvantāṅgasya ekārādeśo bhavati /
khaṭvayā /
mālayā /
khaṭvayoḥ mālayoḥ /
bahurājayā /
kārīṣagandhyayā /
bahurājayoḥ /
kārīṣagandhyayoḥ /
āpaḥ iti pito grahaṇaṃ kim ? kīlālapā brahmaṇena /
kīlālapoḥ brahmaṇakulayoḥ /
ṅyābgrahaṇe 'dīrghagrahaṇam iti vacanāt iha na bhavati, atikhaṭvena brāhmaṇakulena //


____________________________________________________________________


sambuddhau ca || PS_7,3.106 ||


_____START JKv_7,3.106:

āpaḥ iti vartate /
sambuddhau ca parataḥ ābantasya aṅgasya etvaṃ bhavati /
he khaṭve /
he bahurāje /
he kārīṣagandhye //


____________________________________________________________________


[#857]

ambārthanadyor hrasvaḥ || PS_7,3.107 ||


_____START JKv_7,3.107:

sambuddhau iti vartate /
ambārthanām aṅgānāṃ nadyantānāṃ hrasvo bhavati sambuddhau parataḥ /
he amba /
he akka /
he alla /
nadyāḥ khalv api - he kumāri /
he śārṅgaravi /
he brahmabandhu /
he vīrabandhu /
ḍalakavatīnāṃ pratiṣedho vaktavyaḥ /
he ambāḍe /
he ambāle /
he ambike /
chandasi veti vaktavyam /
he ambāḍa, he ambāḍe /
he ambāla, he ambāle /
he ambika, he ambike /
talo hrasvo bā ṅisambuddhyor iti vaktavyam /
devate bhaktiḥ, devatāyāṃ bhaktiḥ /
he devata, he devate /
chandasyeva hrasvatvam iṣyate /
mātṝṇāṃ mātac putrārtham arhate /
mātṝṇāṃ mātajādeśo vaktavyaḥ sambuddhau, putrāya putram abhidhātum /
kīdṛśāya ? arhate /
mātrā vyapadeśam arhati ślāghanīyatvād yaḥ putras tadartham /
he gārgīmāta /
nadyṛtaś ca (*5,4.153) iti samāsāntāpavādo mātajādeśaḥ /
citkaraṇam antodāttārtham //


____________________________________________________________________


hrasvasya guṇaḥ || PS_7,3.108 ||


_____START JKv_7,3.108:

sambuddhau iti vartate /
hrasvāntasya aṅgasya guṇo bhavati sambuddhau parataḥ /
he agne /
he vāyo /
he paṭo /
he kumāri, he brahmabandhu ity evam ādīnāṃ hrasvavidhānasāmarthyād guṇo na bhavati /
yadi guṇaḥ iṣṭaḥ syāt, ambārthānāṃ hrasvaḥ ity uktvā nadīhrasvayor guṇaḥ ity evaṃ brūyāt //


____________________________________________________________________


jasi ca || PS_7,3.109 ||


_____START JKv_7,3.109:

jasi parato hrasvāntasya aṅgasya guṇo bhavati /
agnayaḥ /
vāyavaḥ /
paṭavaḥ /
dhenavaḥ /
buddhayaḥ /
jasādiṣu chandasi vāvacanaṃ prāṅ ṇau caṅyupadhāyā hrasva ity etasmāt /
itaḥ prakaraṇāt prabhṛti chandasi vā iti vaktavyam /
kiṃ prayojanam ? ambe, darvi, śatakratvaḥ, paśve nṛbhyaḥ, kikidīvyā /
ambe, amba /
pūrṇā darvi, pūrṇā darvī /
adhā śatakratvaḥ, śatakratavaḥ /
paśve nṛbhyaḥ, paśave /
kikidīvyā, kikidīvinā //


____________________________________________________________________


[#858]

ṛto ṅi-sarvanāmasthānayoḥ || PS_7,3.110 ||

_____START JKv_7,3.110:

guṇaḥ iti vartate /
ṛkārāntasya aṅgasya ṅau parataḥ sarvanāmasthāne ca guṇo bhavati /
ṅau - mātari /
pitari /
bhrātari /
kartari /
sarvanāmasthāne - kartārau /
kartāraḥ /
mātarau /
pitarau /
bhrātarau /
taparakaraṇaṃ mukhasukhārtham //


____________________________________________________________________


gher ṅiti || PS_7,3.111 ||


_____START JKv_7,3.111:

ghyantasyāṅgasya ṅiti pratyaye parato guṇo bhavati /
agnaye /
vāyave /
agnerāgacchati /
vāyorāgacchati /
agneḥ svam /
vāyoḥ svam /
gheḥ iti kim ? sakhye /
patye /
ṅiti iti kim ? agnibhyām /
supi ityeva, paṭvī /
kurutaḥ //


____________________________________________________________________


āṇ nadyāḥ || PS_7,3.112 ||


_____START JKv_7,3.112:

nadyantād aṅgād uttarasya ṅitaḥ pratyayasya āḍāgamo bhavati /
kumāryai /
brāhamabandhvai /
kumāryāḥ /
brahmabandhvāḥ //


____________________________________________________________________


yāḍ āpaḥ || PS_7,3.113 ||


_____START JKv_7,3.113:

ābantā daṅgād uttarasya ṅitaḥ pratyayasya yāḍāgamo bhavati /
khaṭvāyai /
bahurājāyai /
kārīṣagandhvyāyai /
khaṭvāyāḥ /
kārīṣagandhyāyāḥ /
bahurājāyāḥ /
atikhaṭvāya ity atra akṛte dīrghe ṅyābgrahaṇe adīrghaḥ iti vacanād yāḍāgamo na bhavati, kṛte tu lākṣaṇikatvāt //


____________________________________________________________________


sarvanāmnaḥ syāḍ ḍhrasvaś ca || PS_7,3.114 ||

_____START JKv_7,3.114:

sarvanāmnaḥ ābantād aṅgād uttarasya ṅitaḥ pratyaysya syāṭ āgamo hrasvaś ca bhavati /
sarvasyai /
viśvasyai /
yasyai /
tasyai /
kasyai /
anyasyai /
sarvasyāḥ /
viśvasyāḥ /
yasyāḥ /
tasyāḥ /
kasyāḥ /
anyasyāḥ /
āpaḥ ity eva, bhavati /
bhavate //


____________________________________________________________________


vibhāṣā dvitīyā-tṛtīyābhyām || PS_7,3.115 ||


_____START JKv_7,3.115:

dvitīyā tṛtiyā ity etābhyām uttarasya ṅitaḥ pratyayasya vibhāṣā syāṭ āgamo bhavati, dvitīyātṛtiyāyoś ca hrasvo bhavati /
dvitīyasyai, dvitiyāyai /
tṛtīyasyai, tṛtīyāyai //


____________________________________________________________________


ṅerām nady-ām-nībhyaḥ || PS_7,3.116 ||


_____START JKv_7,3.116:

nadyantāt ābantāt nī ity etasmāc ca+uttarasya ṅeḥ ām ādeśo bhavati /
kumāryām /
gauryām /
brahmabandhvām /
dhībandhvām /
āpaḥ - khaṭvāyām /
bahurājāyām /
kārīṣagandhyāyām /
nī - rājanyām /
senānyām //


____________________________________________________________________


[#859]

id-udbhyām || PS_7,3.117 ||


_____START JKv_7,3.117:

ikārokārābhyāṃ nadīsañjñakābhyām uttarasya ṅeḥ ām ādeśo bhavati /
kṛtyām /
dhenvām //


____________________________________________________________________


aut || PS_7,3.118 ||


_____START JKv_7,3.118:

idudbhyām uttarasya ṅeḥ aukārādeśo bhavati /
yan na nadisañjñaṃ na api ghisañjñam ikārāntam , tadiha+udāharaṇam /
sakhyau /
patyau //


____________________________________________________________________


ac ca gheḥ || PS_7,3.119 ||


_____START JKv_7,3.119:

aut iti vartate /
ghisañjñakād uttarasya ṅeḥ aukārādeśo bhavati, tasya ca gheḥ akārādeśo bhavati /
agnau /
vāyau kṛtau /
dhenau /
paṭau /
at iti taparakaraṇaṃ striyāṃ ṭāpo nivrttyartham /
audacca gheḥ iti yeṣām ekam eva+idaṃ sūtram, te pradhānaśiṣṭam idudbhyām auttvaṃ varṇayanti, anvācayaśiṣtaṃ gheḥ akāram iti //


____________________________________________________________________


āṅo nā 'striyām || PS_7,3.120 ||


_____START JKv_7,3.120:

gheḥ uttarasya āṅaḥ na abhāvo bhavati astriyām /
agninā /
vāyunā /
paṭunā /
puṃsi iti noktam, amunā brāhmaṇakulena /
astriyām iti kim ? kṛtyā /
dhenvā //
iti kāśikāyāṃ vṛttau saptamādhyāyasya tṛtīyaḥ pādaḥ // ______________________________________________________//


saptamādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


[#860]

ṇau caṅy upadhāyā hrasvaḥ || PS_7,4.1 ||


_____START JKv_7,4.1:

aṅgasya iti vartate /
caṅpare ṇau yadaṅgam, tasya upadhāyā hrasvo bhavati /
acīkarat /
ajīharat /
alīlavat /
apīpavat /
atra dvirvacanopadhāhrasvatvayoḥ prāptayoḥ paratvād upadhāhrasvatvam, tatra kṛte dvirvacanam /
iha tu mā bhavānaṭiṭat iti nityatvād dvitīyasya dvirvacanaṃ prāpnoti, tathā sati hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam iti hrasvo na syāt ? naiṣa doṣaḥ /
oṇeḥ ṛdit - karaṇaṃ jñāpakaṃ nityam api dvirvacanam upadhāhrasvatvena bādhyate iti /
ṇau iti kim ? caṅyupadhāyā hrasvaḥ ity ucyamāne alīlavat ity atra vacanasāmarthyāt antaraṅgām api vṛddhim ādeśaṃ ca bādhitvā hrasvaḥ syāt /
adīdapat ity atra hrasvatvena puko bādhaḥ syāt /
apīpacat ity evam ādautu naiva syāt /
caṅi iti kim ? kārayati /
hārayati /
upadhāyā iti kim ? acakāṅkṣat /
avavāñchat /
tadedadupadhāgrahaṇam uttarārtham avaśyaṃ kartavyaṃ tad iha api hrasvatvaṃ nivartayati ity evam arthaṃ yena na avyavadhānam ity etannāśrayitavyam iti /
upadhāhrasvatve ṇerṇicyupasaṅkhyānam /
vaditvantaṃ prayojitavān avīvadat vīṇāṃ parivādakena /
yo 'sau ṇau ṇilopastasya sthānivadbhāvena aglopitvāt aṅgasya hrasvo na prāpnoti /
ṇyākṛtinirdeśāt siddham //

____________________________________________________________________


na aglopi-śāsv-ṛditām || PS_7,4.2 ||


_____START JKv_7,4.2:

aglopinām aṅgānāṃ śāseḥ ṛditāṃ ca ṇau caṅi upadhāyā hrasvo na bhavati /
aglopināṃ tāvat - mālāmākhyat amamālat /
mātaramākhyat amamātarat /
rājānam atikrāntavān atyararājat /
lomānyanumṛṣṭavān anvalulomat /
ageva yatra kevalo lupyate tatra sthānivadbhāvād api siddham, halacor ādeśe tu na sidhyati iti tadartham etad vacanam /
śāseḥ - aśaśāsat /
ṛditām - bādhṛ - abavādhat /
yācṛ - ayayācat /
ḍhaukṛ - aḍuḍhaukat //


____________________________________________________________________


bhrāja-bhāsa-bhāṣa-dīpa-jīva-mīla-pīḍām anyatarasyām || PS_7,4.3 ||


_____START JKv_7,4.3:

bhrāja bhāsa bhāṣa dīpa jīva mīla pīḍa ity eteṣām aṅgānāṃ ṇau caṅi upadhāyā hrasvo bhavati anyatarasyām /
bhrāja - abibhrajat, ababhrājat /
bhāsa - abībhasat, ababhāsat /
bhāṣa - abībhaṣat, ababhāṣat /
dīpa - adīdipat, adidīpat /
jīva - ajījivat, ajijīvat /
mīla - amīmilat, amimīlat /
pīḍa - apīpiḍat, apipīḍat /
bhrājabhāsor ṛditkaraṇam apāṇinīyam /

[#861]

kāṇyādīnāṃ ceti vaktavyam /
kaṇa - acīkaṇat, acakāṇat /
vaṇa - avīvaṇat, avavāṇat //


____________________________________________________________________

lopaḥ pibater īcca abhyāsasya || PS_7,4.4 ||


_____START JKv_7,4.4:

pibateḥ aṅgasya ṇau caṅi upadhāyāḥ lopo bhavati, abhyāsasya īkārādeśo bhavati /
apīpyat, apīpyatām, apīpyan /
upadhālope kṛte oḥ puyaṇ vacanaṃ jñāpakaṃ ṇau sthānivadbhāvasya iti sthānivadbhāvād dvirvacanam //


____________________________________________________________________


tiṣṭhater it || PS_7,4.5 ||


_____START JKv_7,4.5:

tiṣṭhater aṅgasya ṇau caṅi upadhāyāḥ ikārādeśo bhavati /
atiṣṭhipat, atiṣṭhipatām, atiṣṭhipan //


____________________________________________________________________


jighrater vā || PS_7,4.6 ||


_____START JKv_7,4.6:

jighrateḥ aṅgasya nau caṅi upadhāyā ikārādeśo vā bhavati /
ajighripat, ajighripatām, ajighripan /
ajighrapat, ajighrapatām, ajighrapan //


____________________________________________________________________


ur ṛt || PS_7,4.7 ||


_____START JKv_7,4.7:

ṇau caṅi upadhāyāḥ ṛvarṇasya sthāne vā ṛkārādeśo bhavati /
irarārām apavādaḥ /
ir - acikīrtat, acīkṛtat /
ar - avavartat, avīvṛtat /
ār - amamārjat, amīmṛjat /
vacanasāmarthyād antaraṅgā api irarāro bādhyante /
taprakaraṇaṃ dīrghe 'pi sthānini hrasva eva yathā syāt, acīkṛtat iti /
na ca ayaṃ bhāvyamānaḥ, kintu ādeśāntaranivṛttyarthaṃ svarūpam eva+etad abhyanujñāyate //


____________________________________________________________________


nityaṃ chandasi || PS_7,4.8 ||


_____START JKv_7,4.8:

chandasi viṣaye ṇau caṅi upadhāyā ṛvarṇasya sthāne ṛkarādeśo bhavati nityam /
avīvṛdhat puroḍāśena /
avīvṛdhatām /
avīvṛdhan //
____________________________________________________________________


[#862]

dayater digi liṭi || PS_7,4.9 ||


_____START JKv_7,4.9:

dayater aṅgasya liṭi parato digi ity ayam ādeśo bhavati /
avdigye, avadigyāte, avadigyire /
dayateḥ iti dīṅo grahaṇaṃ na tu daya dāne ity asya /
tasya hi liti ām vihitaḥ /
digyādeśena dvirvacanasya bādhanam iṣyate //


____________________________________________________________________


ṛtaś ca saṃyogāder guṇaḥ || PS_7,4.10 ||


_____START JKv_7,4.10:

ṛkārāntasya aṅgasya saṃyogādeḥ guṇo bhavati liṭi parataḥ /
svṛ - sasvaratuḥ /
sasvaruḥ /
dhvṛ - dadhvaratuḥ /
dadhvaruḥ /
smṛ - sasmaratuḥ /
sasmaruḥ /
ṛtaḥ iti kim ? cikṣiyatuḥ /
cikṣiyuḥ /
saṃyogādeḥ iti kim ? cakratuḥ /
cakṛuḥ /
pratiṣedhaviṣaye 'pi guṇo yathā syāt ity ayam ārambhaḥ /
vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhir eva+iṣyate /
sasvāra /
sasmāra /
liṭi ity eva, smṛtaḥ /
smṛtavān /
saṃyogāder guṇavidhāne saṃyogopadhagrahaṇaṃ kṛñarthaṃ kartavyam /
sañcaskaratuḥ, sañcaskaruḥ iti /
atra hi pūrvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa ity atra darśane liti kṛte, tadāśraye ca dvirvacane, paścād upasargayoge sati, aḍabhyāsavyavāye 'pi (*6,1.136) iti sut kriyate /
evaṃ ca kṛtvā saṃskṛṣīṣṭa, upaskṛṣīṣṭa ity atra suṭo bahiraṅgalakṣaṇasya asiddhatvāt ṛtaś ca saṃyogādeḥ iti iḍāgamo na bhavati //


____________________________________________________________________


ṛcchaty-ṛ-ṛtām || PS_7,4.11 ||


_____START JKv_7,4.11:

ṛcchater aṅgasya, ṛ ity etasya, ṝkārāntānāṃ ca liṭi parato guṇo na bhavati /
ṛccha - ānarccha, ānarcchatuḥ, ānarcchuḥ /
ṛ - āratuḥ, āruḥ /
ṝkārāntānām - nicakaratuḥ, nicakaruḥ /
nijagaratuḥ, nijagaruḥ /
ṛccher alaghūpadhatvād aprāpto guṇo vidhīyate, ṝtāṃ tu pratiṣiddhaḥ /
vṛddhiviṣaye tu pūrvavipratiṣedhena vṛddhir eva+iṣyate /
nicakāra /
nijagāra //


____________________________________________________________________


śṝ-dṝ-prāṃ hrasvo vā || PS_7,4.12 ||


_____START JKv_7,4.12:

śṝ dṝ pṝ ity eteṣāṃ aṅgānāṃ liṭi parato vā hrasvo bhavati /
śṝ - viśaśratuḥ, viśaśruḥ /
viśaśaratuḥ, viśaśaruḥ /
dṝ - vidadratuḥ, vidadruḥ /
vidadaratuḥ, vidadaruḥ /
pṝ - nipapratuḥ, nipapruḥ /
nipaparatuḥ, nipaparuḥ /
hrasvavacanam itvotvanivṛttyartham /
kecid etat sūtraṃ pratyācakṣate /
śrā pāke, drā kutsāyāṃ gatau, prā pūraṇe ity eteṣām anekārthā dhātavaḥ iti śṝdṝprāmarthe vartamānānāṃ viśaśratuḥ, viśaśruḥ, vidadratuḥ, vidadruḥ, nipapratuḥ, nipapruḥ ity etāni rūpāṇi sādhayanti /
tathā ca sati kvasau viśaśṛvān ity etad rūpaṃ na syāt //


____________________________________________________________________


[#863]

ke 'ṇaḥ || PS_7,4.13 ||


_____START JKv_7,4.13:

ke pratyaye parato 'ṇo hrasvo bhavati /
jñakā kumārikā /
kiśorikā /
aṇaḥ iti kim ? gokā /
naukā /
rākā, dhākā ity atra uṇādayo bahulam (*3,3.1) iti hrasvo na bhavati /
na kapi (*7,4.14) iti pratiṣedhasāmarthyāt kano 'pi sānubandhakasya grahaṇam iha bhavati //


____________________________________________________________________


na kapi || PS_7,4.14 ||


_____START JKv_7,4.14:
kapi pratyaye parato 'ṇo hrasvo na bhavati /
bahukumārīkaḥ /
bahuvadhūkaḥ /
bahulakṣmīkaḥ /
gostriyor upasarjanasya (*1,2.48) ity ayam api hrasvaḥ kapi na bhavati /
samāsārthe hi uttarapade kapi kṛte, paścāt kabantena saha samāsena bhavitavyam iti strīpratyayāntasamāsaprātipadikaṃ na bhavati //


____________________________________________________________________


apo 'nyatarasyām || PS_7,4.15 ||


_____START JKv_7,4.15:

ābantasyāṅgasya kapi hrasvaḥ na bhavaty antarasyām /
bahukhaṭvākaḥ, bahukhaṭvakaḥ /
bahumāla kaḥ bahumālakaḥ //


____________________________________________________________________


ṛ-dṛśo 'ṅi guṇaḥ || PS_7,4.16 ||


_____START JKv_7,4.16:

ṛvarṇāntānāṃ dṛśeś ca aṅi parato guṇo bhavati /
śakalāṅguṣṭhako 'karat /
ahaṃ tebhyo 'karaṃ namaḥ /
asarat /
ārat /
jarā /
dṛśeḥ - adarśat, adarśatām, adarśan //


____________________________________________________________________


asyates thuk || PS_7,4.17 ||


_____START JKv_7,4.17:

asyater aṅgasya thugāgamo bhavati aṅi parataḥ /
āsthat, āsthatām, āsthan //


____________________________________________________________________


śvayater aḥ || PS_7,4.18 ||


_____START JKv_7,4.18:

śvayateḥ aṅgasya akārādeśo bhavati aṅi parataḥ /
aśvat, aśvatām, aśvan //


____________________________________________________________________


pataḥ pum || PS_7,4.19 ||


_____START JKv_7,4.19:

pater aṅgasya pumāgamo bhavati aṅi parataḥ /
apaptat, apaptatām, apaptan //


____________________________________________________________________

[#864]

vaca um || PS_7,4.20 ||


_____START JKv_7,4.20:

vaceḥ aṅgasya aṅi parataḥ umāgamo bhavati /
avocat, avocatām, avocan //


____________________________________________________________________


śīṅaḥ sārvadhātuke guṇaḥ || PS_7,4.21 ||


_____START JKv_7,4.21:

śīṅaḥ aṅgasya sārvadhātuke parataḥ guṇo bhavati /
śete, śayāte, śerate /
sārvadhātuke iti kim ? śiśye //


____________________________________________________________________


ayaṅ yi kṅiti || PS_7,4.22 ||


_____START JKv_7,4.22:

yakārādau kṅiti pratyaye parataḥ śīṅaḥ aṅgasya ayaṅ ity ayam ādeśo bhavati /
śyyate /
śāśayyate /
praśayya /
upaśayya /
yi iti kim ? śiśye /
kṅiti iti kim ? śeyam //


____________________________________________________________________


upasargād dhrasva ūhateḥ || PS_7,4.23 ||


_____START JKv_7,4.23:

upasargād uttarasya uhater aṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ /
samuhyate /
samuhya gataḥ /
abhyuhyate /
abhyuhya gataḥ /
upasargāt iti kim ? ūhyate /
ūhateḥ iti kim ? samīhyate /
yi ity eva, samūhitam /
kṅiti ity eva, samūhyo 'yam arthaḥ /
aṇaḥ ity eva, ā ūhyate ohyate /
samohyate //


____________________________________________________________________


eter ligi || PS_7,4.24 ||


_____START JKv_7,4.24:

eter aṅgasya upasargād uttarasya liṅi yakārādau kṅiti parato hrasvo bhavati /
udiyāt /
samiyāt /
anviyāt /
āśiṣi liṅi akṛtsārvadhātukayoḥ iti dīrghatve kṛte hrasvo 'nena bhavati /
upasargāt ity eva, īyāt /
aṇaḥ ity eva, ā īyāt eyat /
sameyāt //


____________________________________________________________________


akṛt-sārvadhātukayor dīrghaḥ || PS_7,4.25 ||


_____START JKv_7,4.25:

akṛdyakāre asārvadhātukayakāre ca kṅiti parato 'jantasya aṅgasya dīrgho bhavati /
bhṛśāyate /
sukhāyate /
duḥkhāyate /
cīyate /
cecīyate /
stūyate /
toṣṭūyate /
cīyāt /
stūyāt /
akṛt iti kim ? prakṛtya /
prahṛtya /
paratvāt dīrghatvena tuko bādhaḥ syāt /
asārvadhātuke iti kim ? cinuyāt /
sunuyāt /
kṅiti ity eva, uruyā /
dhṛṣṇuyā //


____________________________________________________________________


cvau ca || PS_7,4.26 ||


_____START JKv_7,4.26:
cvipratyaye parato 'jantasya aṅgasya dīrgho bhavati /
śucīkaroti /
śucībhavati /
śucīsyāt /
paṭūkaroti /
paṭūbhavati /
paṭūsyāt //


____________________________________________________________________


[#865]

rīṅ ṛtaḥ || PS_7,4.27 ||


_____START JKv_7,4.27:

ṛkārāntasya aṅgasya akṛdyakāre asārvadhātuke yakāre cvau ca parato rīṅ ity ayam ādeśo bhavati /
mātrīyati /
mātrīyate /
pitrīyati /
pitrīyate /
cekrīyate /
mātrībhūtaḥ /
kṅiti ity etan nivṛttam, tena+iha api bhavati, piturāgataṃ pitryam /
ṛta iti taparakaraṇaṃ kim ? cekīryate /
nijegilyate //


____________________________________________________________________


riṅ śayagliṅkṣu || PS_7,4.28 ||


_____START JKv_7,4.28:
ṛkārāntasya aṅgasya śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke parato raṅ ity ayam ādeśo bhavati /
śa - ādriyate /
ādhriyate /
yak - kriyate /
hriyate /
liṅ - kriyāt /
hriyāt /
riṅvacanaṃ dīrghanivṛttyartham /
asārvadhātuke ity eva, bibhṛyāt /
yi ity eva, kṛṣīṣṭa /
hṛṣīṣṭa //


____________________________________________________________________


guṇo 'rti-saṃyogād yoḥ || PS_7,4.29 ||


_____START JKv_7,4.29:

ṛtaḥ yaki ligi iti vartate /
śa ity asambhavāt nivṛttam /
guṇo bhavati arteḥ saṃyogādīnām ṛkārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke /
aryate /
aryāt /
smaryate /
smaryāt /
iha saṃskriyate, saṃskriyāt iti suṭo bahiraṅgalakṣaṇasya asiddhatvāt abhaktatvāt vā saṃyogāditvam aṅgasya na asti iti guṇo na pravartate /
yi ity eva, svṛṣīṣṭa /
dhvṛṣīṣṭa /
asārvadhātuke ity eva, iyṛyāt //


____________________________________________________________________


yaṅi ca || PS_7,4.30 ||

_____START JKv_7,4.30:

yagi ca parataḥ arteḥ saṃyogādeś ca ṛtaḥ guṇo bhavati /
arāryate /
sāsvaryate /
dādhvaryate /
sāsmaryate /
arteḥ aṭyartyaśūrṇotīnām upasaṃkhyānam iti yaṅ /
na ndrāḥ saṃyogādayaḥ (*6,1.3) iti dvirvacanapratiṣedhḥ yakārasya neṣyate /
hanterhisāyāṃ yaṅi ghnībhāvo vaktavyaḥ /
jeghnīyate /
hiṃsāyām iti kim ? jaṅghanyate //


____________________________________________________________________


ī ghrā-dhmoḥ || PS_7,4.31 ||


_____START JKv_7,4.31:

ghrā dhmā ity etayoḥ yaṅi parataḥ īkārādeśo bhavati /
jeghrīyate /
dedhmīyate //


____________________________________________________________________


[#866]

asya cvau || PS_7,4.32 ||


_____START JKv_7,4.32:

ī iti vartate /
acarṇāntasya aṅgasya cvau parataḥ īkārādeśo bhavati /
śuklībhavati /
śuklīsyāt /
khaṭvīkaroti /
khaṭvīsyāt //


____________________________________________________________________


kyaci ca || PS_7,4.33 ||


_____START JKv_7,4.33:

asya iti vartate /
kyaci parataḥ avarṇāntasya aṅgasya īkārādeśo bhavati /
putrīyati /
ghaṭīyati /
khaṭvīyati /
mālīyati /
akṛtsārvadhātukayor dīrghaḥ (*7,4.24) ity asya apavādaḥ /
pṛthagyogakaraṇam uttarārtham //


____________________________________________________________________


aśanāya-udanya-dhānāyā bubhukṣā-pipāsā-gardheṣu || PS_7,4.34 ||


_____START JKv_7,4.34:

aśanāya udanya dhanāya ity etāni nipātyante bubhukṣā pipāsā gardha ity eteṣu artheṣu /
aśanāya ity aśanaśabdasya ātvaṃ kyaci nipātyate /
aśanāyati iti bhavati bubhukṣā cet /
aśanīyati ity eva anyatra /
udanya iti vadakaśabdasya udannādeśo nipātyate /
udanyati iti bhavati pipāsā cet /
udakīyati ity eva anyatra /
dhanāya iti dhanaśabdasya ātvaṃ nipātyate /
dhanāyati iti bhavati gardhaḥ cet /
dhanīyati ity eva anyatra //


____________________________________________________________________


na cchandasy aputrasya || PS_7,4.35 ||


_____START JKv_7,4.35:

chandasi viṣaye putravarjitasya avarṇāntasya aṅgasya kyaci yad uktaṃ tan na bhavati /
kiṃ coktam ? dīrghatvam ītvaṃ ca /
mitrayuḥ /
saṃsvedayuḥ /
devāñ jigāti sumnayuḥ /
aputrasya iti kim ? putrīyantaḥ sudānavaḥ /
aputrādīnām iti vaktavyam /
janīyanto 'nvagravaḥ //


____________________________________________________________________

durasyur-draviṇasyur-vṛṣaṇyati riṣaṇyati || PS_7,4.36 ||


_____START JKv_7,4.36:

durasyuḥ draviṇasyuḥ vṛṣaṇyati riṣaṇyati ity etāni chandasi nipātyante /
duṣṭaśabdasya kyaci durasbhāvo nipātyate /
aviyonā durasyuḥ /
duṣṭīyati iti prāpte /
draviṇaśabdasya draviṇasbhāvo nipātyate /
draviṇasyurvipanyayā /
draviṇīyati iti prāpte /
vṛṣaśabdasya vṛṣaṇbhāvo nipātyate /
vṛṣaṇyati /
vṛṣīyati iti prāpte /
riṣṭaśabdasya riṣaṇbhāvo nipātyate /
riṣaṇyati /
riṣṭīyati iti prāpte //


____________________________________________________________________


[#867]

aśva-aghasya āt || PS_7,4.37 ||


_____START JKv_7,4.37:

aśva agha ity etayoḥ kyaci parataḥ chandasi viṣaye ākārādeśo bhavati /
aśvāyanto maghavan /
mā tvā vṛkā aghāyavo vidan /
etad eva ātvavacanaṃ jñāpakaṃ na cchandasy aputrasya (*7,4.35) iti dīrgharatiṣedho bhavati iti //


____________________________________________________________________


deva-sumnayor yajuṣi kāṭhake || PS_7,4.38 ||


_____START JKv_7,4.38:

deva sumna ity etayoḥ kyaci parataḥ ākārādeśo bhavati kāṭhake yajuṣi /
devāyate yajamānāya /
sumnāyanato havāmahe /
yajuṣi iti kim ? devāñ jigāti sumnayuḥ /
kāṭhake iti kim ? sumnayuridamasīdamasi //


____________________________________________________________________


kavy-adhavara-pṛtanasya-rci lopaḥ || PS_7,4.39 ||


_____START JKv_7,4.39:

kavi adhvara pṛtanā ity eteṣām aṅgānāṃ kyaci parato lopo bhavati ṛci viṣaye /
kavyantaḥ sumanasaḥ /
adhvara - adhvaryantaḥ /
pṛtanā - pṛtanyantaḥ tiṣṭhanti //


____________________________________________________________________


dyati-syati-mā-sthām it ti kiti || PS_7,4.40 ||


_____START JKv_7,4.40:

dyati syāti mā sthā ity eteṣām aṅgānām ikārādeśo bhavati takārādau kiti pratyaye parataḥ /
dyati - tirditaḥ /
nirditavān /
syati - avasitaḥ /
avasitavān /
mā - mitaḥ /
mitavān /
sthā - sthitaḥ /
sthitavān /
ti iti kim ? avadāya /
kiti iti kim ? avadātā //

____________________________________________________________________


śā-chor anyatarasyām || PS_7,4.41 ||


_____START JKv_7,4.41:

śā chā ity etayoḥ anyatarasyām ikārādeśo bhavati takārādau kiti /
śā niśitam, niśātam /
niśitavān, niśātavān /
chā - avacchitam, avacchātam /
avacchitavān, avacchātavān /
śyaterittvaṃ vrate nityam iti vaktavyam /
śaṃśito brahmaṇaḥ /
saṃśitavrataḥ ity arthaḥ /
vyavasthitavibhāṣavijñānāt siddham /
devatrāto galo grāha iti yoge ca sadvidhiḥ /
mithaste na vibhāṣyante gavākṣaḥ saṃśitavrataḥ //


____________________________________________________________________


[#868]

dadhāter hiḥ || PS_7,4.42 ||


_____START JKv_7,4.42:

dadhāter aṅgasya hi ity ayam ādeśo bhavati takārādau kiti pratyaye parataḥ /
hitaḥ /
hitavān /
hitvā //


____________________________________________________________________

jahāteś ca ktvi || PS_7,4.43 ||


_____START JKv_7,4.43:

jahāter aṅgasya hi ity ayam ādeśo bhavati ktvāpratyaye parataḥ /
hitvā rājyaṃ vanaṃ gataḥ /
hitvā gacchati /
jahāter nideśāt jihīter na bhavati /
hātvā //


____________________________________________________________________


vibhāṣā chandasi || PS_7,4.44 ||


_____START JKv_7,4.44:

jahāter aṅgasya vibhāṣā hi ity ayam ādeśo bhavati chandasi viṣaye ktvāpratyaye parataḥ /
hitvā śarīraṃ yātavyam /
hātvā //


____________________________________________________________________


sudhita-vasudhita-nemadhita-dhiṣva-dhiṣīya ca || PS_7,4.45 ||


_____START JKv_7,4.45:

sudhita vasudhita nemadhita dhiṣva dhiṣīya ity etāni chandasi viṣaye nipātyante /
tatra sudhita vasudhita nemadhita iti suvasunemapūrvasya dadhāteḥ ktapratyaya ittvam iḍāgamo vā pratyayasya nipātyate /
garbhaṃ mātā sudhitam /
suhitam iti prāpte /
vasudhitam agnau juhoti /
vasuhitam iti prāpte /
nemadhitā bādhante /
nemahitā iti prāpte /
dhiṣva iti loṇmadhyamaikavacane dadhāteḥ ittvam iḍāgamo vā pratyayasya dvirvacanābhāvaś ca nipātyate /
dhiṣva stomam /
dhatsva iti prāpte /
dhiṣiya iti āśīrliṅi ātmanepadottamaikavacane dadhāteḥ ittvam, iḍāgamo vā pratyayasya nipātyate /
dhiṣīya /
dhāsīya iti prāpte //


____________________________________________________________________

do dad ghoḥ || PS_7,4.46 ||


_____START JKv_7,4.46:

dā ity etasya ghusañjñakasya dad ity ayam ādeśo bhavati takārādau kiti pratyaya parataḥ /
dattaḥ /
dattavān /
dattiḥ /
daḥ iti kim ? dhītaḥ /
dhītavān /
dheṭaḥ etad rūpam /
ghoḥ iti kim ? dāp lavane - dātaṃ barhiḥ /
daip śodhane - avadātam mukham /
ayam ādeśaḥ thāntaḥ iṣyate /
evaṃ hy uktam - tānte doṣo dīrghatvaṃ syād dānte doṣo niṣṭhānatvam /
dhānte doṣo dhatvaprāptisthānte 'doṣastasmāt thāntam //
yadi tu dasti iti takārādau dīrghatvaṃ tadā tānte 'pi adoṣaḥ /
dāntadhāntayor api sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti natvadhatve na bhaviṣyataḥ iti na doṣaḥ /

[#869]

avadattaṃ vidattam ca pradattaṃ cādikarmaṇi /
sudattamanudattaṃ ca nidattam iti ceṣyate //
aca upasargāt taḥ (*7,4.47) iti prāpte nipātyante /
anupasargā vā ete avādayaḥ kriyāntaraviṣayā veditavyāḥ //


____________________________________________________________________


aca upasargāt taḥ || PS_7,4.47 ||


_____START JKv_7,4.47:

ajantād upasargāduttarasya dā ity etasya ghusaṃjñakasya ta ity ayam ādeśo bhavati takārādau kiti /
prattam /
avattam /
nīttam /
parīttam /
acaḥ iti kim ? nirdattam /
durdattam /
upasargāt iti kim ? dadhi dattam /
madhu dattam /
ghoḥ ity eva, avadātam mukham /
upasargāt iti paccamīnirdeśād āder alaḥ prāpnoti ? tatra samādhimāhuḥ /
acaḥ ity etad dvirāvartayitavyam, tatra ekaṃ paccamyantaṃ upasargaviśeṣaṇārtham, aparam api ṣaṣṭhyantaṃ sthāninirdeśartham ity ākārasya sthāne takāro bhavati /
dvitakāro vā saṃyogo 'yam ādiśyate, so 'nekāltvāt sarvasya bhaviṣyati /
apo bhi (*7,4.48) ity atra pañcamyantam acaḥ ity anuvartate /
tena pakāramātrasya bhavisyati /
dyater ittvād acasta ity etad bhavati vipratiṣedhena /
avattam /
prattaṃ juhoti //


____________________________________________________________________


apo bhi || PS_7,4.48 ||

_____START JKv_7,4.48:

ap ity etasya aṅgasya bhakārādau pratyaye parataḥ ta ity ayam ādeśo bhavati /
adbhiḥ /
adbhyaḥ /
bhi iti kim ? apsu /
svavaḥsvatavasormāsa uṣasaś ca takārādeśa iṣyate chandasi bhakārādau /
svavadbhiḥ /
svatavadbhiḥ /
mādbhir iṣṭvā indro vṛtrahā /
samuṣadbhirajāyathāḥ //


____________________________________________________________________


saḥ sy ārdhadhātuke || PS_7,4.49 ||


_____START JKv_7,4.49:

sakārāntasya aṅgasya sakārādau ārdhadhātuke parataḥ takārādeśo bhavati /
vatsyati /
avatsyat /
vivatsati /
jighatsati /
saḥ iti kim ? vakṣyati /
si iti kim ? ghāsaḥ /
vāsaḥ /
ārdhadhātuke iti kim ? āsse /
vasse //


____________________________________________________________________


[#870]

tās-astyor lopaḥ || PS_7,4.50 ||


_____START JKv_7,4.50:

tāseḥ asteś ca sakārasya sakārādau pratyaye parataḥ lopo bhavati /
tāseḥ - kartāsi /
kartāse /
asteḥ - tvam asi /
vyatise /
asteḥ akārāsakārayoḥ luptayoḥ se iti pratyayamātram etat padam, tena sāt padādyoḥ (*8,3.111) iti ṣatvaṃ na bhavati //


____________________________________________________________________


ri ca || PS_7,4.51 ||


_____START JKv_7,4.51:

rephādau ca pratyaye parataḥ tāsastyoḥ sakārāsya lopo bhavati /
kartārau /
kartāraḥ /
adhyetārau /
adhyetāraḥ //


____________________________________________________________________


ha eti || PS_7,4.52 ||


_____START JKv_7,4.52:

tāsastyoḥ sakārasya hakārādaśo bhavati eti parataḥ /
kartāhe /
asteḥ - vyatihe //


____________________________________________________________________


yi-ivarnayor dīdhī-vevyoḥ || PS_7,4.53 ||


_____START JKv_7,4.53:

yakārādau ivarṇādau ca parato dīdhīvevyoḥ lopo bhavati /
yakārādau - ādīdhya gataḥ /
āvevya gataḥ ādīdhyate /
āvevyate /
ivarṇādau - ādīdhitā /
āvevitā /
liṅi - ādīdhīta /
āvevīta /
yīvarṇayoḥ iti kim ? ādīdhyanam /
āvevyanam //


____________________________________________________________________


sani mī-mā-ghu-rabha-labha-śaka-pata-padām aca is || PS_7,4.54 ||


_____START JKv_7,4.54:

sani pratyaye sakārādau parataḥ mī mā ghu rabha labha śaka pata pada ity eteṣām aṅgānām acaḥ sthāne is ity ayam ādeśo bhavati /
mī iti mīnātiminotyoḥ dvayor api grahaṇam iṣyate /
mitsati /
pramitsati /
mā iti gāmādāgrahaṇeṣu aviśeṣaḥ /
mitsate /
apamitsate /
ghu - ditsati /
dhitsati /
rabha - āripsate /
labha - ālipsate /
śaka - śikṣati /
pat - pitsati /
pada - prapitsate /
sani iti kim ? dāsyati /
si ity eva, pipatiṣati /
tanipatidaridrāṇām upasaṅkhyānam iti pateḥ iḍāgamavikalpaḥ /
sani rādho hiṃsāyām aca is vaktavyaḥ /
pratiritsati /
hiṃsāyām iti kim ? ārirātsati //


____________________________________________________________________


[#871]

āp-jñapy-ṛdhām īt || PS_7,4.55 ||


_____START JKv_7,4.55:

āp jñapi ṛdha ity eteṣām aṅgānām aca īkārādeśo bhavati sani sakārādau parataḥ /
āp īpsati /
jñapi - jñīpsati /
ṛdḥ - īrtsati /
jñapeḥ dvāvacau, tatra ṇeḥ pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam /
sani ity eva, prāpsyati /
si ity eva, jijñapayiṣati /
ardidhiṣati /
sanīvantardha iti jñapeḥ ṛdheś ca iṭo vikaopaḥ //


____________________________________________________________________

dambha ic-ca || PS_7,4.56 ||


_____START JKv_7,4.56:

dambheḥ aca ikārādeśo bhavati, cakārāt īt ca sani sakārādau parataḥ /
dhipsati, dhīpsati /
si ity eva, didambhiṣati //


____________________________________________________________________


muco 'karmakasya guṇo vā || PS_7,4.57 ||


_____START JKv_7,4.57:

muco 'karmakasya guṇo vā bhavati sani sakārādau parataḥ /
halantāc ca (*1,2.10) iti kittvapratiṣedho vikalpyate /
mokṣate vatsaḥ svayam eva, mumukṣate vatsaḥ svayam eva /
akarmakasya iti kim ? mumukṣati vatsaṃ devadattaḥ /
karmakartari mucirakarmako bhavati, karmaviśeṣasya avivakṣitādvā //


____________________________________________________________________


atra lopo 'bhyāsasya || PS_7,4.58 ||

_____START JKv_7,4.58:

yad etat prakrāntaṃ sani mīmā ity ādi muco 'karmakasya iti yāvat, atra abhyāsalopo bhavati /
tathaiva udāhṛtam /
abhyāsasya ity etac ca achikṛtaṃ veditavyam ā adhyāyaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ abhyāsasya ity evaṃ tad veditavyam /
vakṣyati, hrasvaḥ (*7,4.59) - ḍuḍhaukiṣate /
tutraukiṣate /
sani mīmādhurabhalabhaśakapatapadāmaca is, abhyāsalopaś ca, ity evam siddhe yad atragrahanam iha akriyate, tad viṣayāvadhāraṇārtham, atraiva abhyāsalopo bhavati, sanvadbhāvaviṣaye na bhavati /
amīmapat /
adīdapat /
sanvallaghuni caṅpare 'naglope (*7,4.93) iti sanvadbhāvāt prāpnoti /
sarvasya abhyāsasya ayaṃ lopaḥ iṣyate, tadartham eva kecit atragrahaṇaṃ varṇayanti /
nānarthake 'lo 'ntyavidhiḥ ity apare sarvasya kurvanti //


____________________________________________________________________


hrasvaḥ || PS_7,4.59 ||


_____START JKv_7,4.59:

hrasvo bhavati abhyāsasya /
duḍhaukiṣate /
tutraukiṣate /
ḍuḍhauke /
tutrauke /
aḍuḍhaukat /
atutraukat /
abhyāsasya anaci /
abhyāsasya yad ucyate anaci tad bhavati iti vaktavyam /
carācaraḥ /
calācalaḥ /
patāpataḥ /
vadāvadaḥ /
halādiḥ śeṣo na bhavati //


____________________________________________________________________


[#872]

halādiḥ śeṣaḥ || PS_7,4.60 ||


_____START JKv_7,4.60:

abhyāsasya halādiḥ śiṣyate, anādir lupyate /
jaglau /
mamlau /
papāca /
papāṭha /
āṭa, āṭatuḥ, āṭuḥ /
ādiśeṣanimitto 'yam anāder lopo vidhīyate, tatra abhyāsajāteḥ āśrayaṇāt kvacid api vartamāno halādiḥ anadeḥ sarvatra nivṛttiṃ karoti /
apare tu bruvate, śeṣaśabdo 'yaṃ nivṛttyā viśiṣṭam avasthānam āha /
tadavasthānam uktito yady api pradhānam, avidheyatvāt tu tadapradhānam /
nivṛttir eva tu vidheyatvāt pradhānam /
tatra ayam artho 'sya jāyate, abhyāsasya anāder halo nivṛttiḥ bhavati iti /
sā kim iti āder avidheyāṃ satīm anivṛttim apekṣiṣyate iti //


____________________________________________________________________

śarpūrvāḥ khayaḥ || PS_7,4.61 ||


_____START JKv_7,4.61:

abhyāsasya śarpūrvāḥ khayaḥ śiṣyante, anye halo lupyante /
cuścyotiṣati /
tiṣṭhāsati /
pispandiṣate /
śarpūrvāḥ iti kim ? papāca /
khayaḥ iti kim ? sasnau /
kharpūrvāḥ khaya iti vaktavyam /
ucicchiṣati ity atra uccheḥ antaraṅgatvāt tuki kṛte dvirvacanam, tatra halādiḥ śeṣe sati abhyāse takāraḥ śrūyeta //


____________________________________________________________________

ku-hoś cuḥ || PS_7,4.62 ||


_____START JKv_7,4.62:

abhyāsasya kavargahakārayoḥ cavargādeśo bhavati /
cakāra /
cakhāna /
jagāma /
jaghāna /
hakārasya - jahāra /
jihīrṣati /
jahau //


____________________________________________________________________


na kavater yaṅi || PS_7,4.63 ||


_____START JKv_7,4.63:

kavateḥ abhyāsasya yaṅi parataḥ cuḥ na bhavati /
kokūyate uṣṭraḥ /
kokūyate svaraḥ /
kavateḥ iti vikaraṇanirdeśaḥ kauteḥ kuvateś ca nivṛttyarthaḥ /
tayoḥ cutvam eva bhavati /
cokūyate /
yaṅi iti kim ? cukuve //


____________________________________________________________________


kṛṣeśchandasi || PS_7,4.64 ||

_____START JKv_7,4.64:

kṛṣeḥ chandasi viṣaye yaṅi parataḥ abhyāsasya cuḥ na bhavati /
karikṛṣyate yajñakuṇapaḥ /
chandasi iti kim ? carīkṛṣyate kṛṣīvalaḥ //


____________________________________________________________________


[#873]

dādharti-dardharti-dardharṣi-bobhūtu-tetikte 'larṣy-āpanīphaṇat-saṃsaniṣyadat-karikrat-kanikradat-bharibhrad-davidhvato-davidyutat-taritrataḥ-sarīsṛpataṃ-varīvṛjan-marmṛjya-āganīganti iti ca || PS_7,4.65 ||


_____START JKv_7,4.65:

dādharti dardharti dardharṣi bobhūtu tetikate alarṣi āpanīphaṇat saṃsaniṣyadat karikrat kanikradat bharibhrat davidhvataḥ davidyutat taritrataḥ sarisṛpatam varīvṛjat marmṛjya āganīganti ity etāni aṣṭādaśa chandasi viṣaye nipātyante /
dādharti dardharti dardharṣi iti dhārayateḥ, dhṛṅo vā ślau yaṅluki vā abhyāsasya dīrghatvaṃ ṇilopaś ca /
dādharti /
evaṃ dardharti /
ślau ruk abhyāsasya nipātyate /
tathā dardharṣi iti /
atra ca yallakṣaṇena anupapannaṃ tat sarvaṃ nipātanāt siddham /
bobhūtu iti bhavateḥ yaṅlugantasya loṭi guṇābhāvo nipātyate /
naitad asti prayojanam, atra bhūsuvostiṅi (*7,3.88) iti guṇābhāvaḥ siddhaḥ ? jñāpanārthaṃ tarhi nipātanam etat /
jñāpayati, anyatra yaṅlugantasya guṇapratiṣedho na bhavati iti /
bobhoti, bobhavīti /
tetikte - tijeḥ yaṅlugantasya ātmanepadaṃ nipātyate /
yaṅo ṅittvāt pratyayalakṣaṇena ātmanepadaṃ siddham eva ? jñāpanārthaṃ tu ātmanepadanipātanam, anyatra yaṅlugantād ātmanepadaṃ na bhavati /
alarṣi iti - iyarteḥ laṭi sipi abhyāsasya halādiḥ śeṣāpavādo rephasya latvaṃ nipātyate /
sipā nirdeśo 'tantram, tipyapi dṛśyate alarti dakṣaḥ /
āpanīphaṇat iti - phaṇater āṅpūrvasya yaṅlugantasya śatari abhyāsasya nīk nipātyate /
saṃsaniṣyadat iti - syandeḥ saṃpūrvasya yaṅluk, śataryeva abhyāsasya nik, dhātusakārasya ṣatvaṃ nipātyate /
na cāsya sampūrvatā tantram, anyatra api hi dṛśyate, āsaniṣyadat iti /
karikrat iti - karoteḥ yaṅlugantasya śatari cutvabhyāvaḥ, abhyāsakakārasya rigāgamo nipātyate /
kanikradat iti - krandeḥ luṅi cleḥ aṅādeśaḥ, dvirvacanam abhyāsasya, cutvābhāvaḥ, nigāgamaś ca nipātyate /
tathā cāsya hi vivaraṇaṃ kṛtam /
akrandīt iti bhāṣāyām /
bharibhrat iti - bibharteḥ yaṅlugantasya śatari bhṛñām it (*7,4.76) iti itvābhāvo jaśtvābhāvo 'bhyāsasya rigāgamaḥ nipātyate /
davidhvataḥ iti - dhvarateḥ yaṅlugantasya śatari jasi rūpam etat /
atra abhyāsasya vigāgamaḥ ṛkāralopaś ca nipātyate /
davidhvato raśmayaḥ sūryasya /

[#874]

davidyutat iti - dyuteḥ yaṅlugantasya śatari abhyāsasya amprasāraṇābhāvaḥ attvam, vigāgamaś ca nipātyate /
taritrataḥ iti - tarateḥ śatari ślau ṣaṣṭhyekavacane abhyāsasya rigāgamaḥ nipātyate /
sarīsṛpatam iti - sṛpeḥ śatari ślau dvitīyaikavacane abhyāsasya rīgāgamaḥ nipātyate /
varīvṛjat iti - vṛjeḥ śatari ślau rīgāgamaḥ nipātyate abhyāsasya /
marmṛjya iti - mṛjeḥ liṭi ṇali abhyāsasya rugāgamaḥ dhātoś ca yugāgamo nipātyate /
tato mṛjer vṛddhiḥ (*7,2.114) na bhavati, alaghūpadhatvāt /
laghūpadhaguṇe prāpte vṛddhir ārabhyate /
āganīganti iti - āṅpūrvasya gamerlati ślau abhyāsasya cutvābhāvaḥ nīgāgamaś ca nipātyate /
vakṣyantī vedāganīganti karṇam /
itikaraṇam evaṃ prakāraṇām anyeṣām apy upasaṅgrahārtham //


____________________________________________________________________


urat || PS_7,4.66 ||


_____START JKv_7,4.66:

ṛvarṇāntasya abhyāsasya akārādeśo bhavati /
vavṛte /
vavṛdhe /
śaśṛdhe /
narnarti, narinarti, narīnarti ity evam ādau abhyāsavikāreṣu apavādo na+utsargān vidhīn bādhate iti uḥ adatve kṛte rugādaya āgamāḥ kriyante //


____________________________________________________________________


dyuti-svāpyoḥ samprasāraṇam || PS_7,4.67 ||


_____START JKv_7,4.67:

dyuti svāpi ity etayoḥ abhyāsasya samprasāraṇaṃ bhavati /
vididyute /
vyadidyutat /
vididyotiṣate /
vididyutiṣate /
videdyutyate /
svāpeḥ - suṣvāpayiṣati /
svāpiḥ ṇyanto gṛhyate, tasya abhyāsanimittena pratyayena ānantarye sati samprasāranam iṣyate /
iha na bhavati, svāpayater ṇvul svāpakaḥ, tasmāt kyaci svāpakīyati, svāpakīyate, san - siṣvāpakīyiṣti //


____________________________________________________________________


vyatho liṭi || PS_7,4.68 ||


_____START JKv_7,4.68:

vyarther liṭi parato 'bhyāsasya samprasāraṇaṃ bhavati /
vivyathe, vivyathāte, vivyathire /
halādiḥ śeṣeṇa yakārasya nivṛttau prāptāyāṃ samprasāraṇaṃ kriyate, vakārasya na saṃprasārane saṃprasāraṇam (*6,1.37) iti pratiṣidyate /
liṭi iti kim ? vāvyathyate //


____________________________________________________________________


[#875]

dīrgha iṇaḥ kiti || PS_7,4.69 ||


_____START JKv_7,4.69:

iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho bhavati kiti liṭi parataḥ /
īyatuḥ, īyuḥ /
iṇo yaṇ (*6,4.81) iti yaṇādeśe kṛte sthānivadbhāvād dvirvacanam /
kiti iti kim ? iyāya /
iyayitha //


____________________________________________________________________


ata ādeḥ || PS_7,4.70 ||


_____START JKv_7,4.70:

abhyāsasya ādeḥ akārasya dīrgho bhavati liṭi parataḥ /
ato guṇe pararūpatvasya apavādaḥ /
āṭa, āṭatuḥ, āṭuḥ /
ādeḥ iti kim ? papāca /
papāṭha //


____________________________________________________________________


tasmān nuḍ dvihalaḥ || PS_7,4.71 ||


_____START JKv_7,4.71:

tasmād ato 'bhyāsād dīrghībhūtād uttarasya dvihalo 'ṅgasya nuḍāgamo bhavati /
ānaṅga, ānaṅgatuḥ, ānaṅguḥ /
anañja, ānañjatuḥ, ānañjuḥ /
dvihalaḥ iti kim ? āṭa, āṭatuḥ, āṭuḥ /
ṛkāraikadeśo repho halgrahaṇena gṛhyate, tena+iha api dvihalo 'ṅgasya nuḍāgamo bhavati, ānṛdhatuḥ, ānṛdhuḥ //

____________________________________________________________________


aśnoteś ca || PS_7,4.72 ||


_____START JKv_7,4.72:

aśnoteś ca dīrghībhūtād abhyāsād uttarasya nuḍāgamo bhavati /
vyānaśe, vyānaśāte, vyānaśire /
aśnoteḥ iti vikaraṇanirdeśaḥ aśnāter mā bhūt iti /
āśa, āśatuḥ, āśuḥ //


____________________________________________________________________


bhavater aḥ || PS_7,4.73 ||


_____START JKv_7,4.73:

bhavater abhyāsasya akārādeśo bhavati liṭi parataḥ /
babhūva, babhūvatuḥ, babhūvuḥ /
bhavateḥ iti kṛtavikarananirdeśād iha na bhavati, anubabhūve kambalo devadattena /
liṭi ity eva, bubhūṣati /
bobhūyate //


____________________________________________________________________


sasūveti nigame || PS_7,4.74 ||


_____START JKv_7,4.74:
sasūva iti nipātyate /
sūter liṭi parasmaipadaṃ vugāgamaḥ abhyāsasya ca atvaṃ nipātyate /
sasūva sthāviraṃ vipaścitām /
suṣuve iti bhāṣāyām //


____________________________________________________________________


[#876]

ṇijāṃ trayāṇāṃ guṇaḥ ślau || PS_7,4.75 ||


_____START JKv_7,4.75:

nijādīnāṃ trayāṇāṃ abhyāsasya guṇo bhavati ślau sati /
ṇijir - nenekti /
vijir - vevekti /
viṣlṛ - veveṣṭi /
trigrahaṇam uttarārtham, eṣāṃ hi vṛtkaraṇam samāptyarthaṃ paṭhyate eva iti /
ślau iti kim ? nineja //


____________________________________________________________________


bhṛñāmit || PS_7,4.76 ||


_____START JKv_7,4.76:

bhṛñādīnāṃ trayāṇām abhyāsasya ikārādeśo bhavati śalau sati /
bhṛñ - bibharti /
māṅ - mimīte /
ohāṅ - jihīte /
trayāṇām ity eva, jahāti /
ślau ity eva, babhāra //

____________________________________________________________________


arti-pipartyoś ca || PS_7,4.77 ||


_____START JKv_7,4.77:

arti piparti ity etayoḥ abhyāsasya ikārādeśo bhavati ślau /
iyarti bhūmam /
piparti somam //


____________________________________________________________________


bahulaṃ chandasi || PS_7,4.78 ||


_____START JKv_7,4.78:

chandasi viṣaye abhyāsasya ślau bahulam ikārādeśo bhavati /
purṇāṃ vivaṣṭi /
vaśer etad rūpam /
tathā vaceḥ - janimā vivakti /
saceḥ - vatsaṃ na mātā siṣakti /
jagharti somam /
na ca bhavati /
dadāti ity evaṃ brūyāt /
jajanadindram /
mātā yadvīraṃ dadhanaddhaniṣṭhā //


____________________________________________________________________


sanyataḥ || PS_7,4.79 ||

_____START JKv_7,4.79:

sani parato 'kārāntābhyāsasya ikārādeśo bhavati /
pipakṣati /
yiyakṣati /
tiṣṭhāsati /
pipāsati /
sani iti kim ? papāca /
ataḥ iti kim ? lulūṣati /
taparakaraṇaṃ kim ? pāpaciṣate //


____________________________________________________________________


oḥ pu-yaṇ-jy-apare || PS_7,4.80 ||


_____START JKv_7,4.80:

sani iti vartate, it iti ca /
uvarṇāntābhyāsasya pavarge yaṇi jakāre ca avarṇapare parataḥ ikārādeśo bhavati sani pratyaye parataḥ /
pavarge apare - pipaviṣate /
pipāvayiṣati /
bibhāvayiṣati /
yaṇyapare - yiyaviṣati /
yiyāvayiṣati /
rirāvayiṣati /
lilāvayiṣati /

[#877]

jyapare - ju iti sautro 'yaṃ dhātuḥ /
jijāvayiṣati /
etad eva puyaṇjyapare iti vacanaṃ jñāpakam, advirvacananimitte 'pi ṇau sthānivad bhavati iti /
oḥ iti kim ? pāpacyateḥ san - pāpaciṣate /
puyaṇji iti kim ? avatutāvayiṣati /
juhāvayiṣati /
apare /
iti kim ? bubhūṣati //


____________________________________________________________________


stravati-śṛṇoti-dravati-pravati-plavati-cyavatīnāṃ vā || PS_7,4.81 ||


_____START JKv_7,4.81:

sravati śṛṇoti dravati pravati plavati cyavati ity eteṣām abhyāsasya oḥ avarnapare yaṇi vā ikārādeśo bhavati sani parataḥ /
sisrāvayiṣati, susrāvayiṣati /
śṛṇoti - śiśrāvayiṣati, śuśrāvayiṣati /
dravati - didrāvayiṣati, dudrāvayiṣati /
pravati - piprāvayiṣati, puprāvayiṣati /
plavati - piplāvayiṣati, puplāvayiṣati /
cyavati - cicyāvayiṣati, cucyāvayiṣati /
vacanasāmarthyād ekena varṇena yaṇo vyavadhānamāśrīyate /
pūrvasūtrena tu anantara eva yaṇi bhavitavyam iti aprāptabibhāṣeyam /
apare ity eva, susrūṣati /
śuśrūṣate //


____________________________________________________________________


guṇo yaṅ-lukoḥ || PS_7,4.82 ||


_____START JKv_7,4.82:

yaṅi yaṅluki ca igantasya abhyāsasya guṇo bhavati /
cecīyate /
lolūyate /
yaṅluki - johavīti /
yago vā iti iḍvikalpaḥ /
cokruśīti //


____________________________________________________________________


dīrgho 'kitaḥ || PS_7,4.83 ||


_____START JKv_7,4.83:

akito 'bhyāsasya dīrgho bhavati yagi yaṅluki ca /
pāpacyate /
pāpacīti /
yāyjyate /
yāyajīti /
akitaḥ iti kim ? yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nanu cātra apavādatvān nuki kṛte abhyāsasya anajantatvād eva dīrghatvaṃ na bhaviṣyati ? evaṃ tarhi akitaḥ ity anena etaj jñāpyate, abhyāsavikāreṣv apavādā na+utsargān vidhīn bādhante iti /
kim etasya jñāpane prayojanam ? ḍoḍhaukyate ity atra dīrgho 'kitaḥ ity anena sandhyakṣarahrasvo na bādhyate, acīkarat ity atra dīrgho laghoḥ (*7,4.94) ity anena sanvaditvaṃ na bādhyate, mānprabhṛtīnāṃ dīrgheṇa sanītvaṃ na bādhyate - mīmāṃsate, ī ca gaṇaḥ (*7,4.97) itītvena halādiśeṣo na bādhyate - ajīgaṇat //


____________________________________________________________________


nīg vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_7,4.84 ||


_____START JKv_7,4.84:

vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ity eteṣām abhyāsasya nīgāgamo bhavati yaṅi yaṅluki ca /
vañcu - vanīvacyate /
vanīvañcīti /
sraṃsu - sanīsrasyate /
sanīsraṃsīti /
dhvaṃsu - danīdhvasyate /
danīdhvaṃsīti /
bhraṃsu - banībhrasyate /
banībhraṃsīti /
kasa - canīikasyate /
canīkasīti /
pata - panīpatyate /
panīpatīti /
pada - panīpadyate /
panīpadīti /
skanda - canīskadyate /
canīskandīti //


____________________________________________________________________


[#878]

nug ato 'nunāsikāntasya || PS_7,4.85 ||


_____START JKv_7,4.85:

anunāsikāntasya aṅgasya yo 'bhyāsaḥ tasya akārāntasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /
tantanyate /
tantanīti /
jaṅgamyate /
jaṅgamīti /
yaṃyamyate /
yaṃyamīti /
raṃramyate /
raṃramīti /
nuk ity etad anusvāropalakṣaṇārthaṃ draṣṭavyam /
sthāninā hi ādeśo lakṣyate /
tena yaṃyamyate ity evam ādau ajhalparatve 'pi anusvāro bhavati /
padāntavacceti vaktavyam /
vā padāntasya (*8,4.59) iti parasavarnavikalpo yathā syāt iti /
ataḥ iti kim ? tetimyate /
taparakaraṇaṃ tu bhūtapūrvasya api dīrghasya nivṛttyartham, bābhamyate /
anunāsikāntasya iti kim ? pāpacyate //


____________________________________________________________________


japa-jabha-daha-daśa-bhañja-paśāṃ ca || PS_7,4.86 ||


_____START JKv_7,4.86:

japa jabha daha daśa bhañja paśa ity eteṣām abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /
jañjapyate jañjapīti /
jabha - jañjabhyate /
jañjabhīti /
daha - dandahyate /
dandahīti /
daśa - dandaśyate /
dandaśīti daśa iti daṃśiḥ ayaṃ nakāralopārtham eva nirdiṣṭaḥ /
tena yaṅluky api nakāralopo bhavati /
bhañja - bambhajyate /
bambhañjīti /
paśa iti sautro dhātuḥ - pampaśyate /
pampaśīti //


____________________________________________________________________


cara-phaloś ca || PS_7,4.87 ||


_____START JKv_7,4.87:

cara phala ity etayoḥ abhyāsasya nugāgamo bhavati yaṅyaṅlukoḥ parataḥ /
pañcūryate /
pañcūrīti /
pamphulyate /
pamphulīti //


____________________________________________________________________


ut parasya ataḥ || PS_7,4.88 ||


_____START JKv_7,4.88:

caraphaloḥ abhyāsāt parasya ataḥ ukārādeśo bhavati yaṅyaṅlukoḥ parataḥ /
cañcūryate /
cañcūrīti /
pamphulyate /
pamphulīti /
parasya iti kim ? abhyāsasya mā bhūt /
ataḥ iti kim ? alo 'ntyasya mā bhūt /
uditi taparakaraṇaṃ cañcūrti, pamphulīti ity atra laghūpadhaguṇanivṛttyartham /
dīrghasya asiddhatvāt iha labhutvaṃ na nivartate //


____________________________________________________________________


[#879]

ti ca || PS_7,4.89 ||


_____START JKv_7,4.89:

takārādau pratyaye parataḥ caraphaloḥ akārasya ukārādeśo bhavati caraṇaṃ cūrtiḥ /
brahmaṇaḥ cūrtiḥ /
praphultiḥ /
praphultāḥ sumanasaḥ /
yaṅyaṅlukoḥ, abhyāsasya iti ca anuvartamānam api vacanasāmarthyād iha na abhisambadhyate //

____________________________________________________________________


rīgṛdupadhasya ca || PS_7,4.90 ||


_____START JKv_7,4.90:

ṛdupadhasya aṅgasya yo 'bhyāsaḥ tasya rīgāgamo bhavati yaṅyaṅlukoḥ parataḥ /
varīvṛtyate /
varīvṛtīti /
varīvṛdhyate /
varīvṛdhīti /
narīnṛtyate /
narīnṛtīti /
rīgṛtvata iti vaktavyam /
iha api yathā syāt, varīvṛścyate /
varīvṛścīti /
parīpṛcchyate /
parīpṛcchīti //


____________________________________________________________________


rug-rikau ca luki || PS_7,4.91 ||


_____START JKv_7,4.91:

yaṅluki ṛdupadhasya aṅgasya yo 'bhyāsas tasya rugrikau āgamau bhavataḥ, cakārād rīk ca /
narnarti, narinarti, narīnarti /
varvarti, varivarti, varīvarti /
ukāraḥ uccāraṇārthaḥ /
marmṛjyamānāsa ity upasaṅkhyānam /
marmṛjyate /
marmṛjyamānāsaḥ //

____________________________________________________________________


ṛtaś ca || PS_7,4.92 ||


_____START JKv_7,4.92:

ṛkārāntasya aṅgasya yo 'bhyāsaḥ tasya rugrikau āgamau bhavataḥ rīk ca yaṅluki /
carkarti, carikarti, carīkarti /
jarharti /
jariharti /
jarīharti /
taparakaranam kim ? kirateścākarti /
kiratiṃ carkarītāntaṃ pacati ity atra yo nayet /
prāptijñaṃ tamahaṃ manye prārabdhas tena saṅgrahaḥ //
tatreyaṃ prāptiḥ taparakaranasāmarthyād aṅgaviśeṣaṇam ṛtaḥ ity etat, tayā cāprāptiḥ kirater ugādīnām iti //


____________________________________________________________________


sanval laghuni caṅpare 'nag lope || PS_7,4.93 ||


_____START JKv_7,4.93:

laghuni dhātvakṣare parato yo 'bhyāsaḥ tasya caṅpare ṇau parataḥ sanīva kāryaṃ bhavati anaglope /
sanyataḥ (*7,4.79) ity uktam, caṅpare 'pi tathā /

[#880]

acīkarat /
apīpacat /
oḥ puyaṇjyapare (*7,4.80) ity uktam, caṅpare 'pi tathā /
apīpavat /
alīlavat /
ajījavat /
sravatiśṛṇotidravatipravatiplavaticyavatīnāṃ vā (*7,4.81) ity uktam, caṅpare 'pi tathā /
asisravat, asusravat /
aśiśravat, aśuśravat /
adidravat, adudravat /
apipravat, apupravat /
apiplavat, apuplavat /
acicyavat, acucyavat /
lughuni iti kim ? atatakṣat /
ararakṣat /
jāgarayateḥ ajajāgarat /
atra kecid gaśabdam labhumāśritya sanbadbhāvam icchanti, sarvatraiva laghorānantaryam abhyāsena na asti iti vyavadhāne 'pi vacanaprāmāṇyād bhavitavyam, tad asat /
yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt ity ekena vyavadhānam āśrīyate, na punar anekena /
yady evam, katham acikṣaṇat iti ? ācāryapravṛttir jñāpayati bhavaty evaṃ jātīyakānām ittvam iti /
yad ayaṃ tad bādhanārthaṃ samratyādīnām atvam vidadhāti /
caṅpare iti kim ? ahaṃ papaca /
paragrahaṇaṃ kim ? caṅi eva kevale mā bhūt, acakamata /
anaglope iti kim ? acakathat /
dṛṣadamākhyātavān adadṛṣat /
vāditavantaṃ prayojitavān avīvadat ity atra yo 'sau ṇau ṇerlopo nāsāvaglopa ity āśrīyate /
kiṃ kāraṇam ? caṅpare iti ṇijāter nimittatvena ākṣepāt, tato 'nyasya ako lopaḥ parigṛhyate /
mīmādīnām atra grahaṇāt sanvadbhāvena abhyāsalopo na bhavati ity uktam /
kiṃ ca sanvat iti sanāśrayaṃ kāryamatidiśyate, na ca lopaḥ sanam eva apekṣate, kiṃ tarhi, isbhāvādyapi /
tadabhāvāt amīmapat ity ādau abhyāsalopo na bhaviṣyati //


____________________________________________________________________


dīrgho laghoḥ || PS_7,4.94 ||


_____START JKv_7,4.94:

dīrghā bhavati laghoḥ abhyāsasya laghuni ṇau caṅpare anaglope /
acīkarat /
ajīharat /
alīlavat /
apīpacat /
laghoḥ iti kim ? abibhrajat /
laghuni ity eva, atatakṣat /
ararakṣat /
caṅi ity ava, ahaṃ papaca /
pare ity eva, acakamata /
anaglope ity eva, acakathat //


____________________________________________________________________


at smṛ-dṝ-tvara-pratha-mrada-stṝ-spaśām || PS_7,4.95 ||


_____START JKv_7,4.95:

smṛ dṝ tvara pratha mrada stṝ spaśa ity eteṣām abhyāsasya at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /
smṛ - asasmarat /
dṝ - adadarat /
tvara - atatvarat /
pratha - apaprathat /
mrada - amamradat /
stṝ - atastarat /
spaśa - apaspaśat /
sanvadbhāvāt itvaṃ prāptam anena bādhyate /
taparakaraṇasāmarthyāt ati kṛte dīrgho laghoḥ (*7,4.94) ity etad api na bhavati, adadarat //


____________________________________________________________________


vibhāṣā veṣṭiceṣṭyoḥ || PS_7,4.96 ||


_____START JKv_7,4.96:

veṣṭi ceṣṭi ity etayoḥ abhyāsasya vibhāṣā at ity ayam ādeśo bhavati caṅpare ṇau parataḥ /
avaveṣṭat, aviveṣṭat /
acaceṣṭat, aciceṣṭat /
abhyāsahrasvatve kṛte attvaṃ pakṣe bhavati //


____________________________________________________________________


[#881]

ī ca gaṇaḥ || PS_7,4.97 ||


_____START JKv_7,4.97:

gaṇeḥ abhyāsasya īkārādeśo bhavati caṅpare ṇau parataḥ, cakārāt at ca /
ajīgaṇat, ajagaṇat //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vṛttau saptamādhyāyasya caturthaḥ pādaḥ /

______________________________________________________

aṣṭamo 'dhyāyaḥ prathamaḥ pādaḥ /


____________________________________________________________________


[#882]

sarvasya dve || PS_8,1.1 ||


_____START JKv_8,1.1:

sarvasya iti ca dve iti ca+etad adhikṛtaṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ padasya (*8,1.16) ity ataḥ prāk, sarvasya dve bhavataḥ ity evaṃ tad veditavyam /
vakṣyati - nityavīpsayoḥ (*8,1.4) iti, tatra sarvasya sthāne dve bhavataḥ /
ke dve bhavataḥ ? ye śabdataś ca arthataś ca ubhayathāntaratame /
ekasya pacatiśabdasya dvau pacatiśabdau havataḥ /
pacati pacati /
grāmo grāmo ramaṇīyaḥ /
yadā tu dviḥ prayogo dvirvacanam tadā sa eva pacatiśabdo dvirāvartate, tasya dve āvṛttī bhavataḥ /
sarvasya iti kim ? vispaṣṭārtham /
atha padasya ity eva kasmān na+ucyate ? na+evaṃ śakyam, iha hi na syāt prapacati prapacati iti /
iha drogdhā, droḍhā iti ghatvaḍhatvayoḥ asiddhatvād akṛtayor eva tayor dvivacanaṃ prāpnoti, tatra paścād vikalpe satyaniṣtam api syāt drogdhā droḍhā, droḍhā drogdhā iti /
tasmād vaktavyam etat pūrvatra asiddhīyam advirvacane iti /
sarvasya ity etad eva vā kṛtaṃ sarvakāryapratipattyarthaṃ draṣṭavyam //


____________________________________________________________________


tasya param āmreḍitam || PS_8,1.2 ||


_____START JKv_8,1.2:

tasya dviruktasya yat paraṃ śabdarūpaṃ tad āmreḍitasañjñaṃ bhavati /
caura caura 3, vṛṣala vṛṣala 3, dasyo dasyo 3 ghātayiṣyāmi tvā, bandhayiṣyāmi tvā /
āmreḍitapradeśāḥ - āmreḍitaṃ bhartsane (*8,2.95) ity evam ādayaḥ //


____________________________________________________________________


anudāttaṃ ca || PS_8,1.3 ||


_____START JKv_8,1.3:

anudāttaṃ ca tad bhavati yad āmreḍitasañjñam /
bhuṅkte bhuṅkte /
paśūn pśūn //


____________________________________________________________________

nitya-vīpsayoḥ || PS_8,1.4 ||


_____START JKv_8,1.4:

nitye cārthe vipsāyāṃ ca yad vartate tasya dve bhavataḥ /
keṣu nityatā ? tiṅkṣu nityatā avyayakṛtsu ca /
kuta etat /
ābhīkṣṇyam iha nityatā /
ābhīkṣṇyaṃ ca kriyādharmaḥ /
yāṃ kriyāṃ kartā prādhānyena anuparaman karoti tan nityam /
pacati pacati /
jalpati jalpati /
bhuktvā bhuktvā vrajati /
bhojaṃ bhojaṃ vrajati /
lunīhi lunīhi ity evāyaṃ lunāti ktvāṇamulorloṭaś ca dvirvacanāpekṣāyām eva paunaḥpunyaprakāśane śaktiḥ /

[#883]

yaṅ tu tannirapekṣaḥ prakāśayati, punaḥ punaḥ pacati pāpacyate iti /
yadā tu tatra dvirvacanam tadā kriyāsamabhihāre paunaḥpunyaṃ draṣṭavyam pāpacyate pāpacyate iti /
atha keṣu vīpsā ? supsu vīpsā /
kā punar vīpsā ? vyāptiviśeṣaviṣayā prayoktur icchā vīpsā /
kā punaḥ sā ? nānāvācinām adhikaraṇānāṃ kriyāguṇābhyāṃ yugapat prayokturvyāptum icchā vīpsā /
nānābhūtārthavācināṃ śabdānāṃ yānyadhikaraṇāni vācyāni teṣāṃ kriyāguṇābhyāṃ yugapat prayoktum icchā vīpsā /
grāmo grāmo ramaṇīyaḥ /
janapado janapado ramaṇīyaḥ /
puruṣaḥ puruṣo nidhanam upaiti /
yat tiḍantaṃ nityatayā prakarṣeṇa ca yuktaṃ tataḥ kṛtadvirvacanāt prakarṣapratyaya iṣyate pacati pacatitarām iti /
iha tu āḍhyataramāḍhyataramānaya iti prakarṣayuktasya vīpsāyoga iṣyate //


____________________________________________________________________


parer varjane || PS_8,1.5 ||

_____START JKv_8,1.5:

pari ity etasya varjane 'rthe dve bhavataḥ /
pari pari trigartebhyo vṛṣṭo devaḥ /
pari pari sauvīrebhyaḥ /
pari pari sarvasenebhyaḥ /
varjaneṃ parihāraḥ /
varjane iti kim ? odanaṃ pariṣiñcati /
parer varjane 'samāse veti vaktavyam /
pari pari trigartebhyo vṛṣṭo devaḥ, pari trigartebhyaḥ /
samāse tu tena+eva+uktatvād varjanasya na+eva bhavati, paritrigartaṃ vṛṣṭo devaḥ iti //


____________________________________________________________________


pra-sam-upa-udaḥ pādapūraṇe || PS_8,1.6 ||


_____START JKv_8,1.6:

pra sam upa ut ity etaṣāṃ pādapūraṇe dve bhavato dvirvacanena cet pādaḥ pūrvate /
praprāyam agnir bharatasya śṛṇve /
saṃsamidyuvase vṛṣan /
upopa me parā mṛśa kiṃ nodudu harṣase dātavā u /
pādapūraṇe iti kim ? pra devaṃ devyā dhiyā /
sāmārthyāc chandasy eva+etad vidhānam /
bhāṣāyām anarthakaṃ syāt, prayogābhāvāt //


____________________________________________________________________


uparyadhyadhasaḥ sāmīpye || PS_8,1.7 ||


_____START JKv_8,1.7:

upari adhi adhas ity eteṣāṃ dve bhavataḥ sāmīpye vivakṣite /
sāmīpyaṃ pratyāsattiḥ kālakṛtā deśakṛtā ca /
uparyupari duḥkham /
uparyupari grāmam /
adhyadhi grāmam /
adho 'dho nagaram /
sāmīpye iti kim ? upari candramāḥ /
iha kasmān na bhavati, upari śiraso ghaṭaṃ dhārayati ? auttarādharyam eva vivakṣitaṃ na sāmīpyam iti dvirvacanaṃ na bhavati //


____________________________________________________________________


[#884]

vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu || PS_8,1.8 ||


_____START JKv_8,1.8:

ekārthaḥ padasamūho vākyam /
vākyāder āmantritasya dve bhavataḥ asūyāsammatikopakutsanabhartsaneṣu yadi tad vākyaṃ bhavati /
tatra paraguṇānāmasahanam asūyā /
pūjā sammatiḥ /
kopaḥ krodhaḥ /
nindanaṃ kutsanam /
apakāraśabdairbhayotpādanaṃ bhartsanam /
ete ca prayoktṛdharmāḥ, nābhidheyadharmāḥ /
asūyāyām tāvat - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, riktaṃ te ābhirūpyam /
sammātau - māṇavaka 3 māṇavaka, abhirūpaka 3 abhirūpaka, śobhanaḥ khalvasi /
kope - māṇavaka 3 māṇavaka, avinītaka 3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śaktike 3 śaktike, yaṣṭike 3 yaṣṭike, riktā te śaktiḥ /
bhartsane - caura caura 3, vṛṣala vṛṣala 3, ghātayiṣyami tvāṃ bandhayiṣyāmi tvām /
asūyādiṣu svaritam āmreḍite 'sūyā-saṃmati-kopa-kutsaneṣu (*8,2.103) iti pūrvapadasya plutaḥ /
bhartsane tu āmreḍitaṃ bhartsane (*8,2.95) ity āmreḍitasya+eva plutaḥ /
vākyādeḥ iti kim ? antasya madhyamasya ca mā bhūt, śobhanaḥ khalvasi māṇavaka /
āmantritasya iti kim ? udāro devadattaḥ /
asūyādiṣu iti kim ? devadatta gāmabhyāja śuklām //

____________________________________________________________________


ekaṃ bahuvrīhivat || PS_8,1.9 ||


_____START JKv_8,1.9:

ekam ity etac chabdarūpaṃ dviruktaṃ bahuvrīhivad bhavati /
bahuvrīhivattve prayojanaṃ sublopapuṃvadbhāvau /
kaikamakṣaraṃ paṭhati /
ekaikayā āhutyā juhoti /
sarvanāmasañjñāpratiṣedhasvarasamāsāntāḥ samāsādhikāravihite bahuvrīhau vijñāyante /
tena atideśike bahuvrīhau na bhavanti /
ekaikasmai /
na bahuvrīhau (*1,1.129) iti pratiṣedho na bhavati, bahuvrīhir eva yo bahuvrīhiḥ iti vijñānāt /
nana, susu, nañsubhyām (*6,2.172) ity antodāttatvaṃ na bhavati /
ṛk ṛk, pūḥ pūḥ, ṛk pūḥ iti samāsānto na bhavati //


____________________________________________________________________


ābādhe ca || PS_8,1.10 ||


_____START JKv_8,1.10:

ābādhanamābādhaḥ, pīḍā prayoktṛdharmaḥ, na abhidheyadharmaḥ /
tatra vartamānasya dve bhavataḥ, bahuvrīhivaccāsya kāryaṃ bhavati /
gatagataḥ /
naṣṭanaṣṭaḥ /
patitapatitaḥ /
gatagatā /
naṣṭanaṣṭā /
patitapatitā /
priyasya ciragamanādinā pīḍyamānaḥ kaścid evam prayuṅkte prayoktā //

____________________________________________________________________


[#885]

karmadhārayavad uttareṣu || PS_8,1.11 ||


_____START JKv_8,1.11:

ita uttareṣu dvirvacaneṣu karmadhārayavat kāryaṃ bhavati ity etad veditavyam /
karmadhārayavattve prayojanaṃ sublopapuṃvadbhāvāntodāttatvāni /
sublopaḥ - paṭupaṭuḥ /
mṛdumṛduḥ /
paṇḍitapaṇḍitaḥ /
puṃvadbhāvaḥ - paṭupaṭvī /
mṛdumṛdvī /
kālakakālikā /
kopadhāyā api hi karmadhārayavadbhāvāt puṃvatkarmadhārayaḥ iti puṃvadbhāvo bhavati /
antodāttatvam - paṭupaṭuḥ /
paṭupatvī /
samāsāntodāttatvam anena+eva vidhīyate iti paratvadāmreḍitānudāttatvaṃ bādhyate /
adhikāreṇaiva siddhe yat uttareṣu iti vacanaṃ tadvispaṣṭārtham //


____________________________________________________________________


prakāre guṇavacanasya || PS_8,1.12 ||


_____START JKv_8,1.12:

prakāro bhedaḥ sādṛśyaṃ ca /
tad iha sādṛśyaṃ prakāro gṛhyate /
prakāre vartamānasya guṇavacanasya dve bhavataḥ /
paṭupaṭuḥ /
mṛdumṛduḥ /
paṇḍitapaṇḍitaḥ /
aparipūrṇaguṇaḥ ity arthaḥ /
paripūrṇaguṇena nyūnaguṇasya+upamāne satyevaṃ prayujyate /
jātīyaro 'nena dvirvacanena bādhanaṃ neṣyate /
paṭujātīyaḥ, mṛdujātīyaḥ ity api hi bhavati /
tat katham ? vakṣyamāṇam anyatarasyāṃgrahaṇam ubhayoḥ śeṣo vijāyate /
prakāre iti kim ? paṭurdevadattaḥ /
muṇavacanasya iti kim ? agnir māṇavakaḥ /
gaurvāhīkaḥ /
yadyapyatra agniśabdo gośabdaś ca mukhyārthasambandhādavabhṛtabhedaṃ taikṣṇyajāḍyādikamarthāntare gunaviśeṣam eva pratipādayituṃ pravṛttaḥ, tathāpi sarvadā guṇavacano na bhavati iti na dvirucyate /
ānupūrvye dve bhavata iti vaktavyam /
mūle mūle sthūlāḥ /
agre 'gre sūkṣmāḥ /
jyeṣṭhaṃ jyeṣṭhaṃ praveśaya /
svārthe 'vadhāryamāṇe 'nekasmin dve bhavata iti vaktavyam /
asmāt kārṣāpaṇād iha bhavadbhyām māṣaṃ māṣaṃ dehi /
svārthe etad dvirvacanam, na vīpsāyām /
atra hi dvāv eva māṣau dīyete, na sarve kārṣāpaṇasambandhino māṣāḥ, tena vīpsā na vidyate /
avadhāryamāṇe iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi, dvau māṣau dehi, trīn vā māṣān dehi /
anekasmin iti kim ? asmāt kārṣāpaṇād iha bhavadbhyāṃ māṣamekaṃ dehi /
cāpale dve bhavata iti vaktavyam /
sambhrameṇa pravṛttiścāpalam /
ahirahiḥ, vudhyasva budhyasva /
nāvaśyaṃ dvāveva śabdau prayoktavyau, kiṃ tarhi, yāvadbhiḥ śabdaiḥ so 'tho 'vagamyate tāvantaḥ prayoktavyāḥ /
ahirahirahiḥ, budhyasva budhyasva budhyasva iti /
kriyāsamabhihāre dve bhavata iti vaktavyam /
sa bhavān lunīhi lunīhi ity eva ayaṃ lunāti /

[#886]

ābhīkṣṇye dve bhavata iti vaktavyam /
bhuktvā bhuktvā vrajati /
bhojaṃ bhojaṃ vrajati /
nitya ity eva siddha iti tatra+uktam /
ḍāci dve bhavata iti vaktavyam /
paṭapaṭākaroti /
paṭapaṭāyate /
avyaktānukaraṇe ḍājantasya dvirvacanam iṣyate /
iha na bhavati, dvitīyākaroti, tṛtīyākaroti /
tadarthaṃ kecit ḍāci bahulam iti paṭhanti /
pūrvaprathamayorarthātiśayavivakṣāyāṃ dve bhavata iti vaktavyam /
pūrvaṃ pūrvaṃ puṣpyanti /
prathamaṃ prathamaṃ pacyante /
ātiśayiko 'pi dṛśyate, pūrvataraṃ puṣpyanti, prathamataraṃ pacyante iti /
ḍataraḍatamayoḥ samasampradhāraṇayoḥ strīnigade bhave dve bhavata iti vaktavyam /
ubhāvimāvāḍhyau /
katarā katarā anayorāḍhyatā /
sarva ime āḍhyāḥ /
katamā katamā eṣām āḍhyatā /
ḍataraḍatamābhyāmanyatra api hi dṛśyate /
ubhāvimāu āḍhyau /
kīdṛśī kīdṛśi anayorāḍhyatā /
tathā strīnigadādbhāvāt anyatra api hi dṛśyate, ubhāvimāvāḍhyau, kataraḥ kataro 'nyorvibhavaḥ iti /
karmavyatihāre sarvanāmno dve bhavata iti vaktavyaṃ samāsavacca bahulam /
yadā na samāsavat prathamaikavacanaṃ tadā pūrvapadasya anyamanyamime brāhmaṇā bhojayanti, anyonyamime brāhmaṇā bhojayanti /
anyonyasya brāhmaṇā bhojayanti /
itaretaraṃ bhojayanti /
itaretarasya bhojayanti /
strīnapuṃsakayor uttarapadasya ca ambhāvo vaktavyaḥ /
anyo 'nyāmime brāhmaṇyau bhojayataḥ /
anyonyaṃ bhojayataḥ /
itaretarāṃ bhojayataḥ /
itaretaraṃ bhojayataḥ /
anyonyāmime brāhmaṇakule bhojayataḥ /
itarāmime brāhmaṇakule bhojayataḥ /
itaretaramime brāhmaṇakule bhojayataḥ //


____________________________________________________________________


[#887]

akṛcchre priya-sukhayor anyatarasyām || PS_8,1.13 ||

_____START JKv_8,1.13:

priya sukha ity etayoḥ anyatarasyāṃ dve bhavataḥ akṛcchre dyotye /
kṛcchraṃ duḥkham, tadabhāvaḥ akṛcchram /
priyapriyeṇa dadāti /
sukhasukhena dadāti /
priyeṇa dadāti /
sukhena dadāti /
akhidyamāno dadāti ity arthaḥ /
akṛcchre iti kim ? priyaḥ putraḥ /
sukho rathaḥ //


____________________________________________________________________


yathāsve yathāyatham || PS_8,1.14 ||


_____START JKv_8,1.14:

yo ya ātmā, yad yadātmīyam, tattad, yathāsvam, tasmin yathāyatham iti nipātyate /
yathāśabdasya dvirvacanaṃ napuṃsakaliṅgatā ca nipātyate /
jñātāḥ sarve padārthāḥ yathāyatham /
yathāsvabhāvam ity arthaḥ /
sarveṣāṃ tu yathāyathaṃ yathātmīyam ity arthaḥ //


____________________________________________________________________


dvandvaṃ rahasya-maryādāvacana-vyutkramaṇa-yajñapātraprayoga-abhivyaktiṣu || PS_8,1.15 ||


_____START JKv_8,1.15:

dvandvam iti dviśabdasya dvirvacanam, pūrva padasyāmbhāvaḥ, attvaṃ ca+uttarapadasya nipātyate rahasya maryādāvacana vyutkramaṇa yajñapātraprayoga abhivyakti ity eteṣu artheṣu /
tatra rahasyaṃ dvandvaśabdavācyam, itare viṣayabhūtāḥ /
dvandvaṃ mantrayate /
maryādāvacane - maryādā sthītyanatikramaḥ /
ācaturaṃ hīme paśavo dvandvaṃ mithunīyanti /
mātā putreṇa mithunaṃ gacchati, pautreṇa, tatputreṇa api iti maryādārthaḥ /
vyutkramaṇe - dvandvaṃ vyutkrāntāḥ /
vyutkramaṇaṃ bhedaḥ, pṛthagavasthānam /
dvivargasambandhanena pṛthagavasthitā dvanvdvaṃ vyutkrāntā ity ucyante /
yajñapātraprayoge - dvandvaṃ nyañci yajñapātrāṇi prayunakti dhīraḥ /
abhivyaktau - dvandvaṃ nāradaparvatau /
dvandvaṃ saṅkarṣaṇavāsudevau /
dvāvapyabhivyaktau sāhacaryeṇa ity arthaḥ /
anyatra api dvandvam ity etad dṛśyate, tadarthaṃ yogavibhāgaḥ kartavyaḥ, dvandvaṃ yuddhaṃ vartate, dvandvāni sahate dhīraḥ, cārthe dvandvaḥ (*2,2.29) iti //


____________________________________________________________________


padasya || PS_8,1.16 ||


_____START JKv_8,1.16:

padasya ity ayam adhikāraḥ prāgapadāntādhikārāt /
yad ita ūrdhvam anukramiṣyāmaḥ padasya ity evaṃ tad veditavyam /
vakṣyati - saṃyogāntasya lopaḥ (*8,2.23) /
pacan /
yajan /
padasya iti kim ? pacantau /
yajantau /
vakṣyamāṇavākyāpekṣayā padasya adhikṛtasya ṣaṣṭhyarthavyavasthā draṣṭavyāḥ kvacit sthānaṣaṣṭhī, kvacidavayavaṣaṣṭhī //


____________________________________________________________________


[#888]

padāt || PS_8,1.17 ||

_____START JKv_8,1.17:

padāt ity ayam adhikāraḥ prāk kutsane ca supyagotrādau (*8,1.69) ity etasmāt /
yad iti ūrdhvam anukramiṣyāmaḥ padāt ity evaṃ tad deditavyam /
vakṣyati - āmantritasya ca (*8,1.19) /
āmantritasya padāt parasya anudāttādeśo bhavati iti /
pacasi devadatta /
padāt iti kim ? devadatta pacasi //


____________________________________________________________________


anudāttaṃ sarvam apādādau || PS_8,1.18 ||


_____START JKv_8,1.18:

anudāttam iti ca, sarvam iti ca, apādādau iti ca, apādādau iti ca etat trayam adhikṛtaṃ veditavyam ā pādaparisamāpteḥ /
ita uttaraṃ yad vakṣyāmaḥ anudāttaṃ sarvam apādādau ity evaṃ tad veditavyam /
vakṣyati - āmantritasya ca (*7,1.19) iti /
pacasi devadatta /
apādādau iti kim ? yat te niyānaṃ rajasaṃ mṛtyo anavadharṣyam /
bahuvacanasya vasnasau (*8,1.21) /
grāmo vaḥ svam, janapado naḥ svam /
apādādau iti kim ? rudro viśveśvaro devo yaṣmākaṃ kuladevatā /
sa eva nātho bhagavānasmākaṃ śatrumardanaḥ //
pādagrahaṇenātra ṛkpādaḥ ślokapādaś ca gṛhyate /
sarvagrahaṇam sarvam anūdyamānaṃ vidhīyamānaṃ ca anudāttaṃ yathā syāt iti /
tena yuṣmadasmadādeśānām api vākyabhedena anudāttatvaṃ vidhīyate /
yuṣmadasmadādeśāś ca sarvasya subantasya padasya yathā syuḥ, yatra api svādipadaṃ padasañjñaṃ bhavati /
grāmo vāṃ dīyate /
janapado nau dīyate //


____________________________________________________________________

āmantritasya ca || PS_8,1.19 ||


_____START JKv_8,1.19:

āmantritasya padasya padāt parasya apadādau vartamānasya sarvam anudāttaṃ bhavati /
pacasi devadatta /
pacasi yajñadatta /
āmantritādyudāttatve prāpte vacanam /
samānavākye nighātayuṣmadasmadādeśā vaktavyāḥ /
iha mā bhūvan, ayaṃ daṇḍo hara anena, odanaṃ paca tava bhaviṣyati, odanaṃ paca mama abhaviṣyati /
iha ca yathā syāt, iha devadatta mātā te kathayati, nadyāstiṣṭhati lūke, śālīnāṃ te odanaṃ dāsyāmi iti /
āmantritāntaṃ tiṅantaṃ yuṣmadasmadādeśāś ca yasmāt parāṇi na teṣāṃ sāmarthyam iti tadāśrayā nighātayuṣmadasmadādeśā na syuḥ, samarthaḥ padavidhiḥ (*2,1.1.) iti vacanāt //


____________________________________________________________________


yuṣmad-asmadoḥ ṣaṣṭhī-caturthī-dvitīyāsthayor vān-nāvau || PS_8,1.20 ||


_____START JKv_8,1.20:

yuṣmad asmad ity etayoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyaṃ vām nau ity etāv ādeśau bhavataḥ, tau cānudāttau /
padasya, padāt, anudāttaṃ sarvamapādādau iti sarvam iha sambadhyate /
grāmo vāṃ svam /
janapado nau svam /
grāmo vāṃ dīyate /

[#889]

janapado nau dīyate /
grāmo vāṃ paśyati /
janapado nau paśyati /
ekavacanabahuvacanāntayor ādeśāntar avidhānād dvivacanāntayoḥ etāv ādeśau vijñāyete /
ṣaṣṭhīcaturthīdvitīyāsthayoḥ iti kim ? grāme yuvābhyāṃ kṛtam /
sthagrahaṇaṃ śrūyamāṇavibhaktyartham /
iha mā bhūt, ayaṃ yuṣmatputraḥ ayam asmatputraḥ iti //

____________________________________________________________________


bahuvacanasya vas-nasau || PS_8,1.21 ||


_____START JKv_8,1.21:

bahuvacanāntayoḥ yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ yathāsaṅkhyam vas nas ity etāv ādeśau bhavataḥ /
grāmo vaḥ svam /
janapado naḥ svam /
grāmo vo dīyate /
janapado no dīyate /
grāmo vaḥ paśyati /
janapado naḥ paśyati //

____________________________________________________________________


temayāv ekavacanasya || PS_8,1.22 ||


_____START JKv_8,1.22:

yuṣmadasmadoḥ ekavacanāntayoḥ ṣaṣthīcaturthīsthayoḥ yathāsaṅkhyaṃ te me ity etau ādeśau bhavataḥ /
grāmaste svam /
grāmo me svam /
grāmaste dīyate /
grāmo me dīyate /
dvitīyāntasya ādeśāntaravidhānasāmarthyāt ṣaṣṭhīcaturthyoḥ evāyaṃ yogaḥ //


____________________________________________________________________


tvāmau dvitīyāyāḥ || PS_8,1.23 ||

_____START JKv_8,1.23:

ekavacanasya iti vartate /
dvitīyāyā yad ekavacanaṃ tad antayoḥ yuṣmadasmadoḥ yathāsaṅkhyam tvā mā ity etau ādeśau bhavataḥ /
grāmastvā paśyati /
grāmo mā paśyati //


____________________________________________________________________


na ca-vā-ha-aha-evayukte || PS_8,1.24 ||


_____START JKv_8,1.24:

ca vā ha aha eva ebhir yukte yuṣmadasmadoḥ vānnāvādayoḥ na bhavanti /
purveṇa prakāreṇa prāptāḥ pratiṣidhyante /
grāmastava ca svam, grāmo mama ca svam, yuvayoś ca svam, āvayoś ca svam, yuṣmākaṃ ca svam, asmākaṃ ca svam /
grāmas tubhyāṃ ca dīyate, grāmo mahyaṃ ca dīyate, yuvābhyāṃ ca dīyate, āvābhyām ca dīyate, yuṣmabhyaṃ ca dīyate, asmabhyaṃ ca dīyate /
grāmastvāṃ ca paśayati, grāmo māṃ ca pśayati, yuvāṃ ca paśyati, āvāṃ ca paśyati, yuṣmāṃś ca paśyati, yuṣmān vā paśyati, asmān vā paśyati /
vā - grāmastava vā svam, grāmo mama vā svam, yuvayor vā svam, āvayor vā svam, yuṣmākaṃ vā svam, asmākaṃ vā svam /
grāmastubhyaṃ vā dīyate, grāmo mahyaṃ vā dīyate, yuvābhyāṃ vā dīyate, āvābhyāṃ vā dīyate, yuṣmabhyaṃ vā dīyate, asmabhyaṃ vā dīyate /
grāmastvāṃ vā paśyati, grāmo māṃ vā paśyati, yuvāṃ vā paśyati, āvāṃ vā paśyati, yuṣmān vā paśyati, asmān vā paśyati /

[#890]

ha - grāmastava ha svam, grāmo mama ha svam, yuvayor ha svam, āvayor ha svam, yuṣmākaṃ ha svam, asmākaṃ ha svam /
grāmastubhyaṃ ha dīyate, grāmo mahyaṃ ha dīyate, yuvābhyāṃ ha dīyate, āvābhyāṃ ha dīyate, yuṣmabhyāṃ ha dīyate, asmabhyaṃ ha dīyate /
grāmastvāṃ ha paśyati, grāmo māṃ ha paśyati, yuvāṃ ha paśyati, āvāṃ ha paśyati, yuṣmān ha paśyati, asmān ha paśyati /
aha - grāmastava aha svam, grāmo mama aha svam, yuvayor aha svam, āvayor aha svam, yuṣmākam aha svam, asmākamaha svam /
grāmastubhyamaha dīyate, grāmo mahyam aha dīyate, yuvābhyām aha dīyate, āvābhyām aha dīyate, yuṣmabhyam aha dīyate, asmabhyam aha dīyate /
grāmastvām aha paśyati, grāmo mām aha paśyati, yuvām aha paśyati, āvām aha paśyati, yuṣmān aha paśyati, asmān aha paśyati /
eva - grāmastava+eva svam, grāmo mama+eva svam, yuvayor eva svam, āvayor eva svam, yuṣmākam eva svam asmākam eva svam /
grāmastubhyam eva dīyate, grāmo mahyam eva dīyate, yuvābhyām eva dīyate, āvābhyām eva dīyate, yuṣmabhyam eva dīyate, asmabhyam eva dīyate /
grāṃstvām eva paśyati, grāmo mām eva paśyati, yuvām eva paśyati, āvām eva paśyati, yuṣmān eva paśyati, asmān eva paśyati /
yuktagrahaṇaṃ sākṣādyogapratipattyartham /
yuktayukte pratiṣedho na bhavati /
grāmaś ca te svam, nagaraṃ ca me svam //


____________________________________________________________________


paśyārthaiś ca anālocane || PS_8,1.25 ||


_____START JKv_8,1.25:

paśyārthāḥ darśanārthāḥ /
darśanaṃ jñānam, ālocanam, cakṣurvijñānam /
taiḥ paśyārther anālocane vartamānair yukte yuṣmadasmadoḥ vānnāvādayo na bhavanti /
grāmastava svaṃ samīkṣyāgataḥ /
grāmo mama svaṃ samīkṣyāgataḥ /
grāmastubhyaṃ dīyamānaṃ samīkṣyāgataḥ /
grāmo mahyaṃ dīyamānaṃ samīkṣyāgataḥ /
grāmastvāṃ samīkṣyāgataḥ /
grāmo māṃ samīkṣyāgataḥ /
anālocane iti kim ? grāmastvā paśyati /
grāmo mā paśyati /
paśyārthair yuktayukte 'pi ca pratiṣedha iṣyate /
tathā ca+eva+udāhṛtam //


____________________________________________________________________


sapūrvāyāḥ prathamāyā vibhāṣā || PS_8,1.26 ||


_____START JKv_8,1.26:

vidyamānapūrvāt prathamāntāt padāt uttarayoḥ yuṣmadasmadoḥ vibhāṣa vānnāvādayo na bhavanti /
grāme kambalaste svam, grāme kambalastava svam /
grāme kambalo me svam, grāme kambalo mama svam /
grāme kambalaste dīyate, grāme kambalastubhyaṃ dīyate /
grāme kambalo me dīyate, grāme kambalo mahyaṃ dīyate /
grāme chātrāstvā paśyanti, grāme chātrāstvāṃ paśyanti /
grām chātrā mā paśyanti, grāme chātrā māṃ pśyanti /
supūrvāyāḥ iti kim ? kambalaste svam /
kambalo me svam /
pathamāyāḥ iti kim ? kambalo grāme te svam /
kambalo grāme me svam /

[#891]

yuṣmadasmador vibhāṣā ananvādeś iti vaktavyam /
iha mā bhūt, atho grāme kambalaste svam, atho grāme kambalo me svam /
apara āha - sarva eva vānnāvādayo 'nanvādeśe vibhāṣā vaktavyāḥ /
kambalaste svam, kambalastava svam /
kambalo me svam, kambalo mama svam /
ananvādeśe iti kim ? atho kambalaste svam /
atho kambalo me svam /
na tarhi idānīmidaṃ vaktavyam sapūrvāyāḥ prathamāyā vibhāṣā iti ? vaktavyaṃ ca /
kiṃ prayojanam ? anvādeśārtham /
anavādeśe hi vibhāṣā yathā syāt /
atho grāme kambalaste svam, atho grāme kambalaste svam /
atho grāme kambalo me svam, atho grāmekambalo me svam, atho grāme kambalo mama svam //


____________________________________________________________________


tiṅo gotrādīni kutsana-ābhīkṣṇyayoḥ || PS_8,1.27 ||


_____START JKv_8,1.27:

tiṅantāt padāt parāṇi gotrādīni kutsane ābhīkṣṇye cārthe vartamānāni anudāttāni bhavanti /
pacati gotram /
jalpati gotram /
ābhīkṣṇye - pacati pacati gotram /
jalpati jalpati gotram /
bruvaḥ - pacati bruvam /
jalpati bruvam /
pacati pacati bruvam /
jalpati jalpati bruvam /
bruvaḥ iti bruvaḥ kannipātanād vacyādeśābhāvaśca /
gotra /
bruva /
pravacana /
prahasana /
prakathana /
pratyayana /
pracakṣaṇa /
prāya /
vicakṣaṇa /
avacakṣaṇa /
svādhyāya /
bhūyiṣtha /
vā nāma /
nāma ity etad vā nihanyate /
pakṣe ādyudāttam eva bhavati /
pacati nāma /
paṭhati nāma /
tiṅaḥ iti kim ? kutsitaṃ gotram /
gotrādīni iti kim ? pacati pāpam /
kutsanābhīkṣṇyayoḥ iti kim ? khanati gotraṃ sametya kūpam /
kutsanābhīkṣṇyagrahaṇaṃ ca pāṭhaviśeṣaṇaṃ draṣṭavyam /
tena anyatra api gotrādigrahaṇena kutsanābhīkṣṇyayor eva kāryaṃ bhavati //


____________________________________________________________________


tiṅṅ atiṅaḥ || PS_8,1.28 ||


_____START JKv_8,1.28:

tiṅantaṃ padam atiṅantāt padāt param anudāttaṃ bhavati /
devadattaḥ pacati /
yajñadattaḥ pacati /
taṅ iti kim ? nīlam utpalam /
śuklaṃ vastram /
atiṅaḥ iti kim ? bhavati pacati //


____________________________________________________________________


[#892]

na luṭ || PS_8,1.29 ||


_____START JKv_8,1.29:

pūrveṇa atiprasakte pratiṣedha ārabhyate /
luḍantaṃ nānudāttaṃ bhavati /
śvaḥ kartā /
śvaḥ kartārau /
māsena kartāraḥ /
tāseḥ parasya lasārvadhātukasya anudāttatve sati sarvatāsir eva udāttaḥ /
yatra tu ṭilopaḥ, tatra udāttanivṛttisvaro bhavati //


____________________________________________________________________


nipātair yad-yadi-hanta-kuvin-nec-cec-caṇ-kaccid-yatrayutam || PS_8,1.30 ||


_____START JKv_8,1.30:

na iti vartate /
yat yadi hanta kuvit net cet caṇ kaccit yatra ity etair nipātair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
yat - yat karoti /
yat pacati /
yadi - yadi karoti /
yadi pacati /
hanta - hanta karoti /
net - nej jihmāyantyo narakaṃ patām /
cet - sa ced bhuṅkte /
sa ced adhīte /
caṇ - ṇidviśiṣṭo 'yaṃ cedarthe vartate /
ayaṃ ca mariṣyati /
ayaṃ cenmariṣyati ity arthaḥ /
samuccayādiṣu tu yaḥ caśabdaḥ, tena yogena vidhir ayaṃ na bhavati /
kaccit -kaccid bhuṅkte /
kaccid adhīte /
yatra - yatra bhuṅkte /
yatra adhīte /
nipātaiḥ iti kim ? yat kūjati śakaṭam /
gacchat kūjati śakaṭam ity arthaḥ /
iṇaḥ śatari rūpam etat /
yuktam iti kim ? yatra kva ca te mano dakṣaṃ dadhasa uttaram //


____________________________________________________________________


naha pratyārambhe || PS_8,1.31 ||


_____START JKv_8,1.31:

naha ity etena yukte pratyārambhe tiṅantaṃ nānudāttaṃ bhavati /
coditasya avidhīraṇe upālipsayā pratiṣedhayuktaḥ pratyāraṃhaḥ kriyate /
naha bhokṣyase /
naha adhyeṣyase /
pratyārambhe iti kim ? naha vai tasmiṃś ca loke dakṣiṇām icchanti //


____________________________________________________________________


satyaṃ praśne || PS_8,1.32 ||


_____START JKv_8,1.32:

satyam ity anena yuktaṃ tiṅantaṃ na anudāttaṃ bhavati praśne /
satyaṃ bhokṣyase /
satyam adhyeṣyase /
praśne iti kim ? satyaṃ vakṣyāmi nānṛtam //


____________________________________________________________________


aṅgāprātilomye || PS_8,1.33 ||


_____START JKv_8,1.33:

aṅga ity anena yuktaṃ tiṅantaṃ aprātilomye gamyamāne nānudāttaṃ bhavati /
aṅga kuru /
aṅga paca /
aṅga paṭha /
aprātilomye iti kim ? aṅga kūja 3 vṛṣala, idānīṃ jñāsyasi jālma /
kūjanamanabhimatamasau kurvan pratilomo bhavati //


____________________________________________________________________


[#893]

hi ca || PS_8,1.34 ||


_____START JKv_8,1.34:

hi ity anena yuktaṃ tiṅantam aprātilomye nānudāttaṃ bhavati /
sa hi kuru /
sa hi paca /
sa hi paṭha /
aprātilomye ity eva, sa hi kūja vṛṣala, idānīṃ jñāsyasi jālma //


____________________________________________________________________


chandasy anekam api sākāṅkṣam || PS_8,1.35 ||


_____START JKv_8,1.35:

hi ca iti vartate /
chandasi viṣaye hiyuktaṃ tiṅantaṃ sākāṅkṣaṃane kam api nānudāttaṃ bhavati, ekam api /
kadācid ekaṃ kadācid anekam ity arthaḥ /
tatra anekaṃ tāvat - anṛtaṃ hi matto vadati, pāpmā enaṃ vipunāti /
tiṅantadvayam apy etan na nihanyate /
ekaṃ khalv api - agnir hi pūrvamudajayat tamindro 'nūdajayat tiṅantadvayam api hiśabdayuktam etat /
tatra ekam udajayat ity ādyudāttam, aparam anudāttam /
ajā hy agner ajaniṣṭa garbhāt sā vā apaśyaj janitāram agne /
ajaniṣṭa ityādyudāttam, apaśyat ity anudāttam //


____________________________________________________________________


yāvad-yathābhyām || PS_8,1.36 ||


_____START JKv_8,1.36:

yāvat yathā ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
yāvad bhuṅkte /
yathā bhuṅkte /
yāvad adhīte /
yathā adhīte /
devadattaḥ pacati yāvat /
devadattaḥ pacati yathā /
pareṇa api yoge bhavati pratiṣedhaḥ //


____________________________________________________________________


pūjāyāṃ na anantaram || PS_8,1.37 ||


_____START JKv_8,1.37:

yāvad yathā ity etābhyāṃ yuktam anantaraṃ tiṅantaṃ pūjāyaṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva /
yāvat pacati śobhanam /
yathā pacati śobhanam /
yāvat karoti cāru /
yathā karoti cāru /
pūjāyām iti kim ? yāvad bhuṅkte /
yathā bhuṅkte /
anantaram iti kim ? yāvad devadattaḥ pacati śobhanam /
yathā devadattaḥ karoti cāru /
purrveṇa atra nighātaḥ pratiṣidhyate //


____________________________________________________________________


upasargavyapetaṃ ca || PS_8,1.38 ||


_____START JKv_8,1.38:

yāvadyathābhyāṃ yuktaṃ upasargavyapetaṃ ca pūjāyāṃ viṣaye nānudāttaṃ na bhavati, kiṃ tarhi ? anudāttam eva bhavati /
pūrvam anantaraṃ ity uktam, upasargavyavadhānārtho 'yam ārambhaḥ /
yāvat prapacati śobhanam /
yathā prapacatiśobhanam /
yāvat prakaroti cāru /
yathā prakaroti cāru /
anantaram ity eva, āvad devadattaḥ prapacati /
yathā viṣṇumitraḥ prakaroti cāru //


____________________________________________________________________


[#894]

tu-paśyapaśyata-ahaiḥ pūjāyām || PS_8,1.39 ||


_____START JKv_8,1.39:

tu paśya paśyata aha ity etair yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /
tu - māṇavakastu bhuṅkte śobhanam /
paśya - paśya māṇavako bhuṅkte śobhanam /
paśyata - paśyata māṇavako bhuṅkte śobhanam /
aha - aha māṇavako bhuṅkte śobhanam /
pūjāyām iti kim ? paśya mṛgo dhāvati /
pūjāyām iti vartamāne punaḥ pūjāyām ity ucyate nighātapratiṣedhārtham /
tad dhi pratiṣedhasya pratiṣedhena sambaddham iti //


____________________________________________________________________


aho ca || PS_8,1.40 ||


_____START JKv_8,1.40:

aho ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati pūjāyāṃ viṣaye /
aho devadattaḥ pacati śobhanam /
aho viṣṇumitraḥ karoti cāru /
pṛthagyogakaraṇam uttarārtham //

____________________________________________________________________


śeṣe vibhāṣā || PS_8,1.41 ||


_____START JKv_8,1.41:

aho ity anena yuktaṃ tiṅantaṃ śeṣe vibhāṣā nānudāttaṃ bhavati /
kaśca śeṣaḥ ? yad anyat pūjāyāḥ /
kaṭam aho kariṣyasi /
mama geham eṣyasi /
asūyāvacanam etat /
pūjāyām ity asay pūrvatra ca anukṛṣṭatvād anadhikāre siddhe śeṣavacanaṃ vispaṣṭārtham //

____________________________________________________________________


purā ca parīpsāyām || PS_8,1.42 ||


_____START JKv_8,1.42:

purā ity anena yuktaṃ tiṅantaṃ parīpsāyām arthe vibhāṣā nānudāttaṃ bhavati /
parīpsā tvarā /
adhīṣva mānavaka, purā vidyotate vidyut /
purā stanayati stanayitnuḥ /
purāśabdo 'tra bhaviṣyadāsattiṃ dyotayati /
paīpsāyām iti kim ? naḍena sma purā adhīyate /
atra bhūtakālaviprakarṣaṃ purāśabdo dyotayati /
ūrṇayā sma purā adhīyate //


____________________________________________________________________


nanv ity anujñā-eṣaṇāyām || PS_8,1.43 ||

_____START JKv_8,1.43:

nanu ity anena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
anujñaiṣaṇāyāṃ viṣaye /
anujñāyā eṣaṇā prārthanā anujñaiṣaṇā /
anujñāprārthanā ity arthaḥ /
nanu karomi bhoḥ /
anujānīṣva māṃ karaṇaṃ prati ity arthaḥ /
anujñaiṣaṇāyām iti kim ? akārṣīḥ kaṭaṃ devadatta ? nanu karomi bhoḥ /
pṛṣṭaprativacanam etat, na anujñaiṣaṇā //


____________________________________________________________________


[#895]

kiṃ kriyāpraśne 'nupasargam apratiṣiddham || PS_8,1.44 ||


_____START JKv_8,1.44:

kim ity etat kriyāpraśne yadā vartate tadānena yuktaṃ tiṅantaṃ anupasargam apratiṣiddhaṃ nānudāttaṃ bhavati /
kiṃ devadattaḥ pacati, āhosvid bhuṅkte /
kiṃ devadattaḥ śete, āhosvid adhīte /
atra kecid āhuḥ, pūrvaṃ kiṃyuktam iti tan na nihanyate, uttaraṃ tu na kiṃyuktam iti tannihanyata eva iti /
apare tvāhuḥ, yady apy ekasya ākhyātasya samīpe kiṃśabdaḥ śrūyate, tathāpi sarvasya saṃśayaviṣayasya tena yogaḥ iti ubhayatra pratiṣedhena bhavitavyam iti /
kriyāgrahaṇaṃ kim ? sādhanapraśne mā bhūt, kiṃ devadattaḥ odanaṃ pacati, āhosvicchākam iti /
praśna iti kim ? kim adhīte devadattaḥ /
kṣepe kiṃśabdo 'yam, na praśne /
anupasargam iti kim ? kiṃ devadattaḥ prapacati, āhosvit prakaroti /
apratiṣiddham iti kim ? kiṃ devadatto na paṭhati, āhosvin na karoti //


____________________________________________________________________


lope vibhāṣā || PS_8,1.45 ||


_____START JKv_8,1.45:

kimo lope kriyāpraśne tiṅantam anupasargam apratiṣiddhaṃ vibhāṣā nānudāttaṃ bhavati /
kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate kiṃśabdaḥ /
devadattaḥ pacati, āhosvit paṭhati /
vinaiva kimā praśno 'vagamyate /
prāptavibhāṣeyam kimarthena yogāt /
pūrvavat pratyudāharaṇāni //


____________________________________________________________________


ehi manye prahāse lṛṭ || PS_8,1.46 ||


_____START JKv_8,1.46:

ehi manye ity anena yuktaṃ lṛḍantaṃ nānudāttaṃ bhavati prahāse /
prakṛṣṭo hāsaḥ prahāsaḥ, krīḍā /
ehi manye odanaṃ bhokṣyase, na hi bhokṣyase, bhuktaḥ so 'tithibhiḥ /
ehi manye rathena yāsyasi, na hi yāsyasi, yātastena te pitā /
prahāse iti kim ? ehi manyase odanaṃ bhokṣye iti /
suṣṭhu manyase /
sādhu manyase /
gatyarthaloṭā lṛṭ ity eva siddhe satyārambho niyamārthaḥ, ehimanyeyukte prahāse eva yathā syāt, anyatra mā bhūt iti , ehi manyase odanaṃ bhokṣye iti /
ehi manye ity uttamopādānam atantram /
prahāse eva hi manyater uttamo vihitaḥ, tato 'nyatra madhyama eva bhavati /
tatra anena niyamena nivṛttiḥ kriyate, ehi manyase odanaṃ bhokṣye iti //


____________________________________________________________________


jātvapūrvam || PS_8,1.47 ||

_____START JKv_8,1.47:

jātu ity etad avidyamānapūrvam, tena yuktaṃ tiṅantaṃ nānudāttaṃ bhavati /
jātu bhokṣyase /
jātu kariṣyāmi /
apūrvam iti kim ? kaṭaṃ jātu kariṣyati //


____________________________________________________________________


[#896]

kiṃvṛttaṃ ca ciduttaram || PS_8,1.48 ||


_____START JKv_8,1.48:

kimo vṛttaṃ kiṃvṛttam /
kiṃvṛttagrahaṇena tadvibhaktyantaṃ pratīyāt, ḍataraḍatamau ca pratyayau /
tat kiṃvṛttaṃ ciduttaram avidyamānapūrvaṃ yat tena yuktaṃ tiṅantaṃ nānudāttam bhavati /
kaścid bhuṅkte /
kaścid bhojayati /
kaścid adhīte /
kenacit karoti /
kasmaicid dadāti /
kataraścit karoti /
katamaścid bhuṅkte /
ciduttaram iti kim ? ko bhuṅkte /
apūrvam ity eva, devadattaḥ kiñcit paṭhati //


____________________________________________________________________


āho utāho ca anantaram || PS_8,1.49 ||

_____START JKv_8,1.49:

nighātapratiṣedho 'nuvartate, apūrvam iti ca /
āho utāho ity etābhyām apūrvābhyāṃ yuktam anantaraṃ tiṅantaṃ nānudāttaṃ bhavati /
āho bhuṅkte /
utāho bhugkte /
āho paṭhati /
utāho paṭhanti /
anantaram iti kim ? śeṣe vibhāṣāṃ vakṣyati /
apūrvam ity eva, devadatta āho bhuṅkte /
devadatta utāho bhuṅkte //


____________________________________________________________________


śeṣe vibhāṣā || PS_8,1.50 ||


_____START JKv_8,1.50:

āho utāho ity etābhyāṃ yuktaṃ tiṅantaṃ nānudāttam śeṣe vibhāṣā bhavati /
kaśca śeṣaḥ ? yadanyadananatarāt /
āho devadattaḥ pacati, pacati /
utāho devadattaḥ pacati, pacati /
āho devadattaḥ paṭhati, paṭhati /
utāho devadattaḥ paṭhati, paṭhati //


____________________________________________________________________


gatyartha-loṭā lṛṇ na cet kārakaṃ sarvānyat || PS_8,1.51 ||


_____START JKv_8,1.51:

gaminā samānārthā gatyarthāḥ /
gatyarthānāṃ loṭ gatyarthaloṭ /
tena gatyarthaloṭā yuktaṃ lṛḍantaṃ tiṅantaṃ nānudāttaṃ bhavati, na cet kārakam sarvānyad bhavati /
yatra+eva kārake kartari karmaṇi vā loṭ, tatra+eva yadi lṛḍ api bhavati ity arthaḥ /
kartṛkarmaṇī eva atra tiṅantavācye kārakagrahaṇena gṛhyete, na karaṇādi kārakāntaram /
āgaccha devadatta grāmam, drakṣyasi enam /
āgaccha devadatta grāmam, odanaṃ bhokṣyase /
uhyantāṃ devadattena śālayaḥ, tena+eva bhokṣyante /
uhyantāṃ devadattena śālayaḥ, yajñadattena bhokṣyante /
gatyarthagrahaṇaṃ kim ? paca devadatta odanam, bhokṣyase enam /
loṭā iti kim ? āgaccheḥ devdatta grāmam, drakṣyasi enam /
lṛṭ iti kim ? āgaccha devadatta grāmam, paśyasi enam /
na cet kārakam sarvānyat iti kim ? āgaccha devadatta grāmam, pitā te odanaṃ bhokṣyate /

[#897]

uhyantāṃ devadattena śālayaḥ, saktavaḥ tena pāsyante /
sarvagrahaṇam kim ? āgaccha devadatta grāmam, tvaṃ cāhaṃ ca drakṣyāvaḥ enam ity atra api nighātapratiṣedho yathā syāt /
lṛḍantavācye hi sarvasmin kārake anyasmin na bhavitavyam, iha tu yat loḍantasya kārakaṃ taccānyacca lṛḍantena ucyate iti //


____________________________________________________________________


loṭ ca || PS_8,1.52 ||


_____START JKv_8,1.52:

loḍantaṃ tiṅantaṃ gatyarthaloṭā yuktaṃ nānudāttaṃ bhavati, na cet kārakaṃ sarvānyad bhavati /
loḍantayor ekaṃ kārakaṃ yadi bhavati ity arthaḥ /
āgaccha devadatta, grāmaṃ paśya /
āgaccha viṣṇumitra, grāmaṃ śādhi /
āgamyatāṃ devadattena, grāmo dṛśyatāṃ yajñadattena /
gatyarthānām ity eva, paca devadattaudanam, bhuṅkṣva enam /
loṭā ity eva, āgaccheḥ devadatta grāmam, paśya enam /
na cet kārakaṃ sarvānyat ity eva, āgaccha devadatta grāmam, paśyatu enam yajñadattaḥ /
sarvagrahaṇānuvṛttestu iha bhavaty eva, āgaccha devadatta grāmam tvaṃ cāhaṃ ca paśyāva /
pṛthagyogakaraṇam uttarārtham //

____________________________________________________________________


vibhāṣitaṃ sopasargam anuttamam || PS_8,1.53 ||


_____START JKv_8,1.53:

pūrvaṃ sarvam anuvartate /
prāptavibhāṣā iyam /
loḍantaṃ sopasargam uttamavarjitaṃ gatyarthalootā yuktaṃ tiṅantaṃ vibhāṣitaṃ nānudāttam bhavati, na cet kārakaṃ sarvānyad bhavati /
āgaccha devadatta, grāmaṃ praviśa, praviśa /
āgaccha devadatta, grāmaṃ praśādhi, praśādhi /
sopasargam iti kim ? āgaccha devadatta, grāmaṃ paśya /
anuttamam iti kim ? āgacchāni devadatta, grāmaṃ praviśāni //


____________________________________________________________________


hanta ca || PS_8,1.54 ||


_____START JKv_8,1.54:

pūrvaṃ sarvamanuvartate gatyarthaloṭaṃ varjayitvā /
hanta ity anena yuktaṃ loḍantaṃ sopasargam uttamavarjitaṃ vibhāṣitaṃ nānudāttam bhavati /
hanta praviśa, praviśa /
hanta praśādhi, praśādhi /
sopasargam ity eva, hanta kuru /
nipātair yadyadihanta iti nityam atra nighātapratiṣedho bhavati /
anuttamam ity eva, hanta prabhunajāvahai /
hanta prabhunajāmahai //


____________________________________________________________________

āma ekāntaram āmantritam anantike || PS_8,1.55 ||


_____START JKv_8,1.55:

āmaḥ uttaram ekapadāntaram āmantritāntam anantike nānudāttaṃ bhavati /
ām pacasi devadatta 3 /
ām bho devadatta 3 /
bho ity āmantritāntam api, nāmantrite samānādhikaraṇe sāmānyavacanam iti nāvidyamānavad bhavati /
āmaḥ iti kim ? śākaṃ pacasi devadatta 3 /
ekāntaram iti kim ? ām prapacasi devadatta 3 /
āmantritam iti kim ? ām pacati devadattaḥ /
anantike iti kim ? ām devadatta /

[#898]

āma ekāntaram āmantritaṃ yat tasya ekaśruter anudāttasya ca pratiṣedha iṣyate /
tad ubhayam anena kriyate iti kecid āhuḥ /
plutodāttaḥ punar asiddhatvān na pratiṣidyate /
apareṣāṃ darśanam, anantike ity anena yan na dūraṃ na sannikṛṣṭaṃ tat parigṛhyate, tena asminnekadśruteḥ prāptir eva na asti, plutodātto 'pi nodāhartavyaḥ iti //


____________________________________________________________________


yad-dhi-tuparaṃ chandasi || PS_8,1.56 ||


_____START JKv_8,1.56:

āmantritam ity etad asvaritatvān nānuvartate /
tiṅ iti vartate eva /
yatparaṃ, hiparaṃ, tuparaṃ ca tiṅantaṃ chandasi nānudāttaṃ bhavati /
yatparaṃ tāvat - gavāṃ gotramudasṛjo yadaṅgiraḥ /
hiparam - indavo vāmuśanti hi tuparam - ākhyāsyāmi tu te /
nipātair yadyadihanta iti, hi ca (*8,1.34) iti, tupaśyapaśyatāhaiḥ iti ca nighātapratiṣedhe siddhe vacanam idaṃ niyamārtham, ebhir eva parairyoge pratiṣedho bhavati, nānyaiḥ iti /
iha na bhavati, jāye svo rohāvaihi /
ehi ity anena gatyarthaloṭā yuktasya rohāva ity asya loḍantasya highāto bhavaty eva //

____________________________________________________________________


cana-cid-iva-gotrādi-taddhita-āmreḍiteṣv agateḥ || PS_8,1.57 ||


_____START JKv_8,1.57:

cana cid iva gotrādi taddhita āmreḍita ity eteṣu parataḥ agateḥ uttaraṃ tiṅantaṃ nānudāttaṃ bhavati /
cana - devadattaḥ pacati cana /
cit - devadattaḥ pacati cit /
iva devadattaḥ pacatīva /
gotrādi - devadattaḥ pacati gotram /
devadattaḥ pacati bruvam /
devadattaḥ pacati pravacanam /
iha api gotrādayaḥ kutsanābhikṣṇyayoḥ eva gṛhyante /
taddhita - devadattaḥ pacatikalpam /
devadattaḥ pacatirūpam /
anudāttaḥ taddhita iha udāharaṇam, anyatra taddhitasvareṇa tiṅsvaro bādhyate, pacatideśyaḥ /
āmreḍita - devadattaḥ pacati pacati /
agateḥ iti kim ? devadattaḥ prapacati cana /
atra agatigrahaṇe, sagatir api tiṅ ity atra ca upasargagrahaṇaṃ draṣṭavyam /
iha mā bhūt, śuklīkaroti cana /
yat kāṣṭhaṃ śuklī karoti /
yat kāṣṭhaṃ kṛṣṇīkaroti //


____________________________________________________________________


cādiṣu ca || PS_8,1.58 ||


_____START JKv_8,1.58:

cādiṣu ca parataḥ tiṅantamagateḥ paraṃ nānudāttaṃ bhavati /
cādayaḥ na cavāhāhaivayukte (*8,1.24) ity atra ye nirdiṣṭāḥ, te iha parigṛhyante /
caśabde tāvat - devadattaḥ pacati ca khādati ca /
vā - devadattaḥ pacati vā khādati vā /
ha - devadattaḥ pacati ha khādati ha /
aha - devadattaḥ pacatyaha khādatyaha /
eva - devadattaḥ pacatyeva khādatyeva /
agater ity eva, devadattaḥ prapacati ca prakhādati ca prakhādati ca /
prathamasyātra tiṅantasya cavāyoge prathamā iti nighātaḥ pratiṣidyate eva, paraṃ tu nihanyate //


____________________________________________________________________


[#899]

ca-vā-yoge prathamā || PS_8,1.59 ||


_____START JKv_8,1.59:

agateḥ iti pūrvasūtre ca anukṛṣṭam ity atra nānuvartate /
ca, vā ity etābhyāṃ yoge prathamā tiṅavibhaktir nānudāttā bhavati /
gardarbhāś ca kālayati, vīṇāṃ ca vādayati /
gardabhān vā kālayati, vīṇāṃ vā vādayati /
yogagrahaṇaṃ pūrvābhyām api yoge nighātapratiṣedho yathā syāt iti /
prathamāgrahaṇam dvitīyādeḥ tiṅantasya mā bhūt iti /
cavāyogo hi dvisamuccaye vikalpe ca sati bhavati, sa ca anekasya dharma iti //


____________________________________________________________________


heti kṣiyāyām || PS_8,1.60 ||


_____START JKv_8,1.60:

ha ity anena yuktā prathamā tiṅvibhaktiḥ nānudāttā bhavati kṣiyāyāṃ gamyamānāyām /
kṣiyā dharmavyatikramaḥ, ācārabhedaḥ /
svayaṃ ha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati /
svayaṃ ha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /
prathamasya tiṅantasya atra nighātaḥ pratiṣidhyate /
kṣiyāśīḥpraiṣeṣu tiṅākāṅkṣam (*8,2.104) iti ca pluto bhavati //


____________________________________________________________________


aha+iti viniyoge ca || PS_8,1.61 ||


_____START JKv_8,1.61:

aha ity anena yuktā prathamā tiṅvibhktir nānudāttā bhavati viniyoge gamyamāne, caśabdād kṣiyāyāṃ ca /
nānāprayojano niyogo viniyogaḥ /
tvamaha grāmaṃ gaccha /
tvamaha araṇyaṃ gaccha /
kṣiyāyām - svayamaha rathena yāti 3, upādhyāyaṃ padātiṃ gamayati /
svayamaha odanaṃ bhuṅkte 3, upādhyāyaṃ saktūn pāyayati /
pūrvavannighātapratiṣedhaḥ, plutaśca //


____________________________________________________________________


ca-aha-lopa eva+ity avadhāraṇam || PS_8,1.62 ||


_____START JKv_8,1.62:

calope ahalope prathamā tiṅvibhaktiḥ nānudāttā bhavati /
eva iti etac ced avadhāraṇārthaṃ prayujyate, kva ca asya lopaḥ ? yatra gamyate cārthaḥ, na ca prayujyate, tatra lopaḥ /
tatra caśabdaḥ samuccayārthaḥ, āhaśabdaḥ kevalārthaḥ iti samānakartṛke calopaḥ, nānākartṛke ahalopaḥ /
calope - devadatta eva grāmaṃ gacchatu, sa devadatta evāraṇyaṃ gacchatu /
grāmaṃ cāraṇyaṃ ca gacchatu ity arthaḥ /
ahalope - devadatta eva grāmaṃ gacchatu, yajñadatta evāraṇyam gacchatu /
grāmaṃ kevalam, araṇyaṃ devalam ity arthaḥ /
avadhāraṇam iti kim ? devadattaḥ kveva bhokṣyate /
anavaklṛptāvayam evaśabdaḥ /
na kva cid bhokṣyate ity arthaḥ /
eve cāniyoge iti pararūpam //


____________________________________________________________________


cadilope vibhāṣā || PS_8,1.63 ||


_____START JKv_8,1.63:

cādayaḥ, na ca-vā-ha-aha-evayukte (*8,1.24) iti sūtranirdiṣṭā gṛhyante /
teṣāṃ lope prathamā tiṅvibhaktiḥ nānudāttā bhavati vibhāṣā /

[#900]

calope - śuklā vrīhayo bhavanti, bhavanti, avetā gā ājyāya duhanti /
bhavanti ity etad vikalpena na nihanyate /
vālope - vrīhibhiryajeta, yajeta, yavairyajeta /
evaṃ śeṣeṣvapi yathādarśanam udāhāryam //


____________________________________________________________________


vai-vāva+iti ca cchandasi || PS_8,1.64 ||


_____START JKv_8,1.64:

vai vāva ity etābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi viṣaye /
aharvai devānāmāsīd rātrirasurāṇām /
bṛhaspatirvai devānāṃ purohita āsīcchaṇḍāmarkāvasurāṇām /
vāva - athaṃ vāva hasta āsīt, netara āsīt //

____________________________________________________________________


ekānyābhyāṃ samarthābhyām || PS_8,1.65 ||


_____START JKv_8,1.65:

eka anya ity etābhyāṃ samarthābhyāṃ yuktā prathamā tiṅvibhaktiḥ vibhāṣā nānudāttā bhavati chandasi viṣaye /
prajāmekā jinvatyūrjamekā rāṣṭramekā rakṣati devayūnām /
jinvati ity etatpakṣe na nihanyate /
tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhi cākaśīti /
atti ity etatpakṣe na nihanyate /
samarthābhyām iti kim ? eko devānupātiṣṭhat /
eka iti saṅkhyāpadam etat, anyārthe na vartate /
ekaśabdasya vyavasthārthaṃ ca samarthagrahaṇam, vyabhicāritvāt tasya //


____________________________________________________________________


yadvṛttān nityam || PS_8,1.66 ||


_____START JKv_8,1.66:

prathamā, chandasi iti nivṛttam /
nighātapratiṣedha ity eva /
yado vṛttaṃ yadvṛttam /
yatra pade yacchabdo vartate tatsarvaṃ yadvṛttam /
iha vṛttagrahaṇena tadvibhaktyantaṃ pratīyāt /
ḍataraḍatamau ca pratyayau ity etan na aśrīyate /
tasmād yad vṛttād uttaraṃ tiṅantaṃ nānudāttam bhavati nityam /
yo bhuṅkte /
yaṃ bhojayati /
yena bhuṅkte /
yasmai dadāti /
yatkāmāste juhumaḥ /
yadriyaṅ vāyurvāti yad vāyuḥ pavate /
pañcamīnirdeśe 'py atra vyavahite kāryamiṣyate /
yāthākāmye veti vaktavyam /
yatra kvacana yajante //


____________________________________________________________________


[#901]

pūjanāt pūjitam anudāttaṃ kāṣṭhādibhyaḥ || PS_8,1.67 ||


_____START JKv_8,1.67:

pūjanebhyaḥ kāṣṭhādibhyaḥ uttarapadaṃ pūjitam anudāttaṃ bhavati /
kāṣṭha - kāṣṭhādhyāpakaḥ /
kāṣṭhābhirūpakaḥ /
dāruṇa - dāruṇādhyāpakaḥ /
dāruṇābhirūpakaḥ /
amātāputra - amātāputrādhyāpakaḥ /
ayuta - ayutābhirūpakaḥ /
ayutādhyāpakaḥ /
adbhuta - adbhutādhyāpakaḥ /
anukta - anuktādhyāpakaḥ /
bhṛśa - bhṛśādhyāpakaḥ /
ghora - ghorādhyāpakaḥ /
parama - paramādhyāpakaḥ /
su - svadhyāpakaḥ /
ati - atyadhyāpakaḥ /
malopaśca /
iti vārtikakāramatam /
mayūravyaṃsakāditvāt samāsaḥ /
samāse ca+etad anudāttatvam /
samāsāntodāttatvāpavāda iṣyate /
dāruṇam adhyāpakaḥ ity evam ādiṣu na bhavati /
malopaś ca ity anena apy ayam eva viṣaya ākhyāyate, yatra vibhakter abhāvāt makāro na śrūyate tatra audāttatvam iti /
asamāse hi malopo na+eva+iṣyate /
dāruṇaṃdhīte dāruṇamadhyāyakaḥ iti /
pūjanāt ity eva pūjitaparigrahe siddhe pūjitagrahaṇam anantarapūjitapratipattyarthaṃ /
etad eva jñāpakam iha prakaraṇe pañcamīnirdeśe 'pi nānantaryamāśrīyate iti /
tathā ca yadvṛttān nityam (*8,1.66) ity atra udāhṛtam /
anudāttam iti vartamāne punar anudāttagrahaṇam pratiṣedhanivṛttyartham //


____________________________________________________________________


sagatir api tiṅ || PS_8,1.68 ||


_____START JKv_8,1.68:

sagatir agatir api pūjanebhyaḥ kāṣṭhādibhyaḥ paraṃ pūjitaṃ tiṅantam anudāttam bhavati /
yatkāṣṭhaṃ pacati /
yatkāṣṭhaṃ prapacati /
yaddāruṇaṃ pacati /
yad dāruṇaṃ prapacati /
tiṅṅatiṅaḥ (*8,1.28) iti nighātasya, nipātair yadyadihanta iti pratiṣedhe prāpte punar vidhānam /
sagatigrahaṇāc ca gatir api nihanyate /
gatigrahaṇe ca atra upasargagrahaṇam iṣyate /
iha na bhavati, yat kāṣṭhaṃ śuklīkaroti /
yat kāṣṭhaṃ kṛṣṇīkaroti //


____________________________________________________________________


kutsane ca supy agotrādau || PS_8,1.69 ||


_____START JKv_8,1.69:

padāt iti nivṛttam /
sagatir api tiṅ iti vartate /
kutsane ca subante gotrādivarjite parataḥ sagatir api tiṅ agatir api anudātto bhavati /
pacati pūti /
prapacati pūti /
pacati mithyā /
prapacati mithyā /
kutsane iti kim ? pacati śobhanam /
supi iti kim ? pacati kliśnāti /
agotrādau iti kim ? pacati gotram /
pacati bruvam /
pacati pravacanam /
kriyākutsana iti vaktavyam /
kartuḥ kutsane mā bhūt, pacati pūtir devadattaḥ /
prapacatipūtiḥ /
pūtiś cānubandho bhavati iti vaktavyam /
tena ayaṃ cakārānubandhakatvādantodātto bhavati /

[#902]

vibhāṣitaṃ ca api bahvartham anudāttam bhavati iti vaktavyam /
pacanti pūtiḥ, pacanti pūtiḥ /
prapacanti pūtiḥ, prapacanti pūtiḥ /
supi kutsane kriyāyā malopa iṣṭo 'tiṅi iti coktārtham /
pūtiś ca cānubandho vibhāṣitaṃ ca api bahvartham //


____________________________________________________________________


gatir gatau || PS_8,1.70 ||


_____START JKv_8,1.70:

gatiḥ gatau parataḥ anudātto bhavati /
abhyuddharati /
samudānayati /
abhisamparyāharati /
gatiḥ iti kim ? devadattaḥ prapacati /
gatau iti kim ? ā mandrairindra haribhiryāhi mayūraromabhiḥ /
yāhi ity etat prati kriyāyogādāṅityeṣa gatiḥ, tasya gatau ity etasmin na sati gatiḥ ity anāśritaparanimittakam anudāttatvaṃ syāt //


____________________________________________________________________


tiṅi ca+udāttavati || PS_8,1.71 ||


_____START JKv_8,1.71:

gatiḥ iti vartate /
tiṅante udāttavati parato gatiranudātto bhavati /
yat prapacati /
yat prakaroti /
tiṅgrahaṇam udāttavataḥ parimāṇārtham /
anyathā hi yaṃ prati gatiḥ, tatrānudātto bhavati iti dhātau eva udāttavati syāt, pratyaye na syāt yat prakaroti iti /
yatkriyāprayuktāḥ prādayas teṣām taṃ prati gatyupasargasañjñe bhavataḥ iti tiṅante dhātum eva prati gatisañjñā /
āmante tarhi na prāpnoti, prapacatitarām, prapacatitamām iti ? atra kecidāmantena gataḥ samāsaṃ kurvanti /
teṣām avyayapūrvapadaprakṛtisvaratve satyakriyamāṇe 'pi tiṅgrahaṇe paramanudāttavad bhavati iti gatinighāto naiva sidhyati /
atha tarabantasy gatisamāsaḥ ? evam api satiśiṣṭatvādāma eva svare sati gateḥ anudāttaṃ padam ekavarjam (*6,1.158) ity evānudāttatvaṃ siddham /
yeṣāṃ gatikārakopapadānāṃ kṛdbhiḥ samāsavacanam prāk subutpatteḥ ity anena vacanena kṛdantena+eva prāk subutpatteḥ samāso bhavati, na anyena, iti darśanam, teṣām evaṃvidhe viṣayesamāsena na+eva bhavitavyam iti /
pṛthak svarapravṛttau satyāmanena nighātena prayojanam asti /
tadarthaṃ yatnaḥ kartavyaḥ /
udāttavati iti kim ? prapacati /
prakaroti //


____________________________________________________________________


āmantritaṃ pūrvam avidyamānavat || PS_8,1.72 ||


_____START JKv_8,1.72:

āmantritaṃ pūrvam avidyamānavad bhavati, tasmin sati yatkāryaṃ tana bhavati, asati yat tad bhavati /
kāni punar avidyamānavattve prayojanāni /
āmantritatiṅnighātayuṣmadasmadādeśābhāvāḥ /
devadatta, yajñadatta ity atra āmantritasya padāt parasya iti nighāto na bhavati /
ṣaṣṭikāmantritādyudāttatvaṃ bhavati /
devadatta pacasi ity atra tiṅṅantiṅaḥ (*8,1.28) iti nighāto na bhavati /
devadatta tava grāmaḥ svam, devadatta mama grāmaḥ svam ity evam ādisu yuṣmadasmadādeśā na bhavanti /

[#903]

pūjāyāmanantarapratiṣedhaḥ prayojanam /
yāvad devadatta pacasi ity atra api pūjāyāṃ nānantaram ity eva pratiṣedho bhavati /
jātvapūrvam (*8,1.47) tiy etat, devadatta jātu pacasi ity atra api bhavati /
āho utāho cānantaram (*8,1.49) iti, āho devadatta pacasi, utāho devadatta pacasi ity atra api bhavati /
āma ekāntaramāmantritamanantike (*8,1.55) iti, ām bho pacasi devadatta ity atra api bhavati /
āmantritam iti kim ? devadattaḥ pacati /
pūrvam iti kim ? devadatta ity etasya āmantritādyudāttatve kartavye na avidyamānavad bhavati /
pūrvatvam ca parāpekṣam bhavati iti parasya+eva kārye svanimitte 'nyanimitte vā tadavidyamānavad bhavati, na tu svakārye /
devadatta pacasi ity atra api hi āmantritādyudāttatvaṃ bhavaty eva /
iha imaṃ me gaṅge yamune sarasvati iti gaṅgeśabdaḥ pūrvamānantritam, tataḥ parasya yamuneśabdasya anudāttatve kartavye svayam avidyamānavattvān nimittaṃ na bhavati /
meśabdasya nimittabhāvaṃ na pratibadhnāti //


____________________________________________________________________


na āmantrite samānādhikaraṇe sāmānyavacanam || PS_8,1.73 ||


_____START JKv_8,1.73:

avidyamānavattvasya pratiṣedhaḥ āmantritānte samānādhikarane parataḥ pūrvam āmantritāntaṃ sāmānyavacanam na avidyamānavad bhavati /
kiṃ tarhi ? vidyamānavadeva /
agne gṛhapate /
māṇavaka jaṭilakādhyāpaka /
pūrvasya vidyamānavattvāt paramanudāttam eva bhavati /
āmantrite iti kim ? devadatta pacasi /
samānādhikarane iti kim ? devadatta paṇḍita yajñadatta /
atra yajñadattaviśeṣanam paṇḍitaśabdaḥ, na pūrveṇa samānādhikaranaḥ /
sāmānyavacanam iti kim ? paryāyeṣu mā bhūt, adhnye, devi, sarasvati, īḍe, kāvye, vihavye /
paryāyaśabdā ete /
evaṃ hi uktam, etā te aghnye nāmāni iti //


____________________________________________________________________


vibhāṣitaṃ viśeṣavacane bahuvacanam || PS_8,1.74 ||


_____START JKv_8,1.74:

pūrveṇa vidyamānavattve pratiṣeddhe vikalpa ucyate /
viśeṣavacane samānādhikarane āmantritānte parataḥ pūrvam āmantritaṃ bahuvacanāntaṃ vibhāṣitam avidyamānavad bhavati /
devāḥ śaraṇyāḥ, devāḥ śaraṇyāḥ /
brāhamaṇā vaiyākaraṇāḥ, brāhmaṇāḥ vaiyākaraṇāḥ /
sāmānyavacanādhikāradeva viśeṣavacane iti siddhe viśeṣavacanagrahaṇaṃ vispaṣṭārtham /
bhuvacanam iti kim ? māṇavaka jaṭilaka /
nityam etad vidyamānavadeva //
iti vāmanakāśikāyāṃ vṛttau aṣṭamasya adhyāyasya prathamaḥ pādaḥ //


______________________________________________________

aṣṭamādhyāyasya dvitīyaḥ pādaḥ /


____________________________________________________________________


[#904]

pūrvatra asiddham || PS_8,2.1 ||


_____START JKv_8,2.1:

pūrvatra asiddham ity adhikāro 'yam ā adhyāyaparisamāpteḥ /
yad ita ūrdhvam anukramiṣyāmaḥ pūrvatra asiddham ity evaṃ tad veditavyam /
tatra yeyaṃ sapādasaptādhyāyī anukrāntā, etasyām ayaṃ pādono 'dhyāyo 'siddho bhavati /
ita uttaraṃ ca uttara uttaro yogaḥ pūrvatra pūrvatra asiddho bhavati asiddhavad bhavati /
siddhakāryam na karoti ity arthaḥ /
tad etad asiddhatvavacanam ādeśalakṣaṇapratiṣedhārtham, utsargalakṣaṇabhāvārthaṃ ca /
asmā uddhara, dvā atra, dvā ānaya, asā ādityaḥ ity atra vyalopasya śasiddhatvāt, ād guṇaḥ (*6,1.87) iti, akaḥ savarṇe dīrghaḥ (*6,1.101) iti ca na bhavati /
amuṣmai, amuṣmāt, amuṣmin iti utvasya asiddhatvāt smāyādayo bhavanti /
śuṣkikā śuṣkajaṅghā ca kṣāmimānaujaḍhattathā /
matorvattve jhalāṃ jaśtve guḍaliṇmān nidarśanam //
śuṣkikā ity atra śuṣaḥ kaḥ (*8,2.51) ity asya asiddhatvād udīcāmātaḥ sthāne yakapūrvāyāḥ (*7,3.46) ity etan na bhavati /
śuṣkajaṅghā iti na kopadhāyāḥ (*6,3.37) iti puṃvadbhāvapratiṣedho na bhavati /
kṣāmimān iti kṣāmasya apatyaṃ kṣāmiḥ, kṣāmo vā asya asti iti kṣāmī, kṣāmiḥ kṣāmī vā yasya asti iti kṣāmimān /
kṣāyo maḥ ity asya asiddhatvān mādupadhāyāś ca iti vatvaṃ na bhavati /
aujaḍhat iti vaherniṣṭhāyāmūḍhaḥ, tamākhyat iti ṇic, tadantāl luṅ, caṅi (*6,1.11) iti dvirvacane kartavye ḍhatvadhatvaṣṭutvaḍhalopānām asiddhatvāṇ ṇau ca yaḥ ṭilopaḥ, tasya sthānivadbhāvāt tha ity etad dvirucyate /
anaglope iti pratiṣedhāt sanvadittvaṃ na asti, tena aujaḍhat iti bhavati /
aujiḍhat ity etat tu ktinnantasya uḍhiśabdasya bhavati /
guḍaliṇmān iti guḍaliho 'sya santi iti matup, tatra ḍhatvajaśtvayor asiddhatvāt jhayaḥ (*8,2.10) iti vatvaṃ na bhavati /

[#905]
ye 'tra ṣaṣthīnirdeśāḥ, saptamīnirdeśāḥ, pañcamīnirdeśāś ca, teṣāṃ ṣaṣṭhī sthāneyogā (*1,1.49), tasminniti nirdiṣṭe pūrvasya (*1,1.60), tasmād ity uttarasya iti ca kartavye na asiddhatva bhavati, kāryakālaṃ hi sañjñāparibhāṣam iti pūrvatvamāsāṃ paribhāṣāṇāṃ na asti iti /
vipratiṣedhe param ity eṣā ca paribhāṣā yena pūrveṇa lakṣaṇena saha spardhate, paraṃ lakṣaṇaṃ tatprati tasya asiddhatvān na pravartate /
tathā ca visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena na bādhyate /
apavādasya tu parasya api utsarge kartavye vacanaprāmaṇyād asiddhatvaṃ na bhavati /
tena dogdhā, dogdhum ity atra ghatvasya asiddhatvād ho ḍhaḥ (*8,2.31) iti na bhavati //


____________________________________________________________________


nalopaḥ sup-svara-sañjñā-tug-vidhiṣu kṛti || PS_8,2.2 ||


_____START JKv_8,2.2:

nalopaḥ pūrvatra asiddho bhavati subvidhau, svaravidhau, sajñāvidhau, tugvidhau ca kṛti /
vidhiśabdo 'yaṃ pratyekam abhisambadhyamānaḥ svarasañjñātukāṃ vidheyatvāt taiḥ karmaṣaṣṭhīyuktaiḥ bhāvasādhano 'bhisambadhyate /
supā tu sambandhasāmānyavacanaṣaṣṭhyantena karmasādhanaḥ /
tena supaḥ sthāne yo vidhiḥ, supi ca parabhūte, sarvo 'sau subvidhiḥ iti sarvatrāsiddhatvaṃ bhavati /
subvidhau tāvat rājabhiḥ, takṣabhiḥ ity atra nalopasya asiddhatvāt ato bhisa ais (*7,1.9) iti na bhavati /
rājabhyām, takṣabhyām, rājasu, takṣasu iti supi ca (*7,3.102) iti, bahuvacane jhalyet (*7,3.103) iti dīrghatvametvaṃ ca na bhavati /
svaravidhau - rājavatī ity atra nalopasya asiddhatvāt anto 'vatyāḥ (*6,1.220) iti na bhavati /
pañcārmam, daśārmam, ity atra nalopasya asiddhatvāt arme cāvarṇaṃ dvyac tryac (*6,2.90) iti pūrvapadasya ādyudāttatvaṃ na bhavati /
pañcadaṇḍī ity atra nalopasya asiddhatvād igante dvigau iti pūrvapadaprakṛtisvaro na bhavati /
sañjñāvidhau - pañca brāhmaṇyaḥ, daśa brāhmaṇyaḥ iti nalopasya asiddhatvāt ṣṇāntā ṣaṭ (*1,1.24) iti ṣaṭsañjñā bhavati, tataś ca na ṣaṭsvasrādibhyaḥ (*4,1.10) iti ṭāpaḥ pratiṣedho bhavati /
tad etat prayojanaṃ kathaṃ bhavati ? yadi pratikāryaṃ sañjñāpravṛttiḥ ity etad darśanam /
yā hi jaśśasorlugarthā ṣaṭsañjñā pravṛttā, tayā strīpratyayapratiṣedho na kriyate iti sā punaḥ pravartayitavyā iti /
tugvidhau - vṛtrahabhyām, vṛtrahabhiḥ iti nalopasya asiddhatvāt hrasvasya piti kṛti tuk (*6,1.71) iti tug na bhavati /
atra kecit sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti tukaṃ prati nalopasya animittatvāt, bahiraṅgalakṣaṇena vā asiddhatvāt, tugvidhigrahaṇam anarthakam iti pratipannāḥ /
tat tu kriyate paribhāṣadvayasya anityatvaṃ jñāpayitum /

[#906]

kṛti iti kim ? vṛtrahacchatram, vṛtrahacchāyā, che ca (*6,1.73) iti tug bhavati /
atra siddhe satyārambho niyamārthaḥ, eteṣv eva nalopo asiddho bhavati, na anyatra /
tena rājīyati, rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś ca siddho bhavati //


____________________________________________________________________


na mu ne || PS_8,2.3 ||


_____START JKv_8,2.3:

mubhāvo nābhāve kartavye na asiddho bhavati /
kiṃ tarhi ? siddha eva /
amunā /
mubhāvasya asiddhatvāt ghilakṣaṇo nābhāvo na syāt /
kṛte tu nābhāve mubhāvasya asiddhatvāt, supi ca (*7,3.102) iti dīrghatvaṃ yat prāpnoti, tat sannipātalakṣaṇo vidhir animittaṃ tadvighātasya iti na bhavati /
athavā yogadvayam idam ubhayārthaṃ tantreṇa+uccāritam /
atha vā ne parato yat prāpnoti tasmin kartavye mubhāvo na asiddhaḥ ity eṣa eva atra sūtrārthaḥ /
ne tu kartavye mubhāvasya yat siddhatvaṃ tadarthāt saṅgṛhītam /
tena atra mubhāvasya siddhatvāt nābhāvaś ca bhavati, dīrghatvaṃ ca na bhavati /
ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /
kiṃ prayojanam ? ayāyāvekādeśaśatṛsvaraikānanudāttasarvānudāttārtham /
vṛkṣa idam, plakṣa idam /
atra prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /
sa ekādeśasvaro 'ntaraṅgaḥ siddho vaktavyaḥ /
kiṃ prayojanam ? ayāyāvekādeśaśatṛsvaraikānanudattasarvānudāttārtham /
vṛkṣa idam, plakṣa idam /
atra prātipadikāntasaptamyekavacanayor udāttānudāttayor ekādeśaḥ /
sa ekādeśa udāttena+udāttaḥ (*8,2.5) ity udāttaḥ /
tasya ? siddhatvaṃ vaktavyam /
āntaryataḥ ayādeśaḥ udātto yathā syāt /
āy - kumāryā idam /
katham idam udāharaṇam yadi udāttayaṇo halpūrvāt (*6,1.174) ity udāttatve kṛte vibhakteḥ āṭaś ca (*6,1.90) ekādeśaḥ, tadā bhavati idam udāharaṇam /
atha tu kṛte ekādeśe udāttayaṇo halpūrvāt (*6,1.174) iti svaraḥ, tadā na+etad asya prayojanaṃ bhavati /
āv - vṛkṣāvidam /
plakṣāvidam /
ekādeśaḥ svaraḥ gāṅge 'nūpa iti gāṅgeśabde ekāraḥ ekādeśa udāttena+udāttaḥ (*8,2.5) iti udāttaḥ /
tasya siddhatvāt ya punaḥ eṅaḥ padāntādati (*6,1.109) iti ekādeśaḥ sa ekādeśa udāttena+udāttaḥ (*8,2.5) iti, ata svarito vā 'nudātte padādau (*8,2.6) ity etad bhavati /
śatṛsvaraḥ - tudatī /
nudatī /
adupadeśāt iti lasārvadhātukānudattatve kṛte ekādeśaḥ, tad udāttasya siddhatvāt śaturanumo nadyajādī (*6,1.173) antodāttāt ity eṣa svaro bhavati /
anuma iti pratiṣedho jñāpakaḥ, ekādeśasvaraḥ śatṛsvare siddhaḥ iti /
nahi sanuṃkaṃ śatrantaṃ śatrantaṃ kiñcid ekādeśasvaram antareṇa antodāttam asti /
ekānanudāttaḥ - tudanti /
likhanti /
ekadeśasvarasya siddhatvāt tena anudāttaṃ padam ekavarjam (*6,1.158) iti varjyamānatā bhavati /
sarvānudāttaḥ - brāhmaṇās tudanti /
brāhmaṇāḥ likhanti /
ekādeśasvarasya siddhatvāt kṛte tasmin tiṅṅatiṅaḥ (*8,1.27) iti nighāto bhavati /
antaraṅga iti vacanād bahiraṅgasya asiddhatvam eva, pacatīti, prapacatīti /

[#907]

saṃyogāntalopo rorutve siddho vaktavyaḥ /
kiṃ prayojanam ? harivo medinaṃ tvā /
harivaḥ iti matubantam etat, tatra chandasīraḥ (*8,2.15) iti vattve, saṃyogāntasya lope ca kṛte, matuvaso ru mambuddhau chandasi (*8,3.1) iti rutvam, tasya saṃyogāntasya lopasya asiddhatvāt haśi ca (*6,1.114) iti utvaṃ na prāpnoti /
sijlopa ekādeśe siddho vaktavyaḥ /
alāvīt /
apāvīt /
iṭa īṭi (*8,2.29) iti sijlopasya siddhatvāt savarṇadīrghatva bhavati /
niṣṭhādeśaḥ ṣatvasvarapratyayeḍvidhiṣu siddḥ vaktavyaḥ /
vṛkṇaḥ /
vṛkṇavān /
niṣṭhādeśasya siddhatvāt jhali iti ṣatvaṃ na bhavati /
kutvaṃ tu prati asiddha eva iti tad bhavati /
svarapratyayavidhīḍvidhiṣu kṣībaśabda udāhriyate /
tatra ca nipātanam anekadhā samāśrīyate /
yadā kṣīber niṣṭhāyām iṭi kṛte itśabdalopo nipātyate, tadā kṣībaḥ iti sañjñāyām itśabdalopasya asiddhatvāt niṣṭhā ca dvyajanāt (*6,1.205) ity eṣa svaro na prāpnoti, kṣībena tarati kṣībikaḥ iti dvyajalakṣaṇaṣṭhan na prapnoti /
yadā tu takāralopo nipātyate, tadā tasya asiddhatvāt iḍāgamaḥ prāpnoti /
plutavikārastugvidhau che siddho vaktavyaḥ /
agnā3icchatram /
paṭā3ucchatram /
plutavikārasya asiddhatvat che ca (*6,1.73) iti hrasvalakṣaṇo nityas tug na prāpnoti /
ścutvaṃ dhuṭi siddhaṃ vaktavyam /
ścyutir kṣaraṇe ity ayaṃ dhātuḥ sakārādiḥ paṭhyate, tasya ścutvasya asiddhatvāt aṭ ścyotati, raṭ ścyotati iti ḍaḥ si ḍhuṭ (*8,3.21) iti prāpnoti /
aṭati iti aḍ, raṭati iti raḍ, kvibanto 'yam /
kimarthaṃ punaḥ sakārādiḥ paṭhyate ? iha madhu ścyotati iti madhuścyut, kvibantaḥ, madhuścyutam ācaṣṭe iti ṇic, madhuścyayati, madhuścyayateḥ punaḥ kvipi kṛte saṃyogāditvāt salopaḥ, saṃyogāntatvād yalopaḥ, cakārasya kutvam, madhug iti siddham /

[#908]

śakārādau punar etasmin saṃyogāntalopena yakāracakārayoḥ luptayoḥ śakārasya ṣatve sati madhuḍ iti syāt /
abhyāsajaśtvacartve etvatukoḥ siddhe vaktavye /
babhaṇatuḥ /
babhaṇuḥ /
abhyāsajaśtvasyāsiddhatvāt anādeśādeḥ iti etvaṃ prāpnoti /
chideḥ vicicchitsati, uccheḥ ucicchiṣati iti abhyāsādeśasya asiddhatvāt che ca (*6,1.73) iti tuk na prāpnoti /
dvirvacane parasavarnavaṃ siddhaṃ vaktavyam /
sayṃ yṃ yantā, savṃ vṃ, vatsaraḥ, yalṃ lṃ, lokam, talṃ lṃ lokam iti parasavarṇasyāsiddhatvād yaraḥ iti dvirvacanaṃ na syāt /
padādhikāraścel latvaghatvaḍhatvanatvarutvaṣatvaṇatvānunāsikachatvāni siddhāni vaktavyāni /
latvam - galo halaḥ, garo garaḥ /
ghatvam - drogdhā drogdhā /
ḍhatvam - droḍhā droḍhā /
natvam - nunno nunnaḥ, nutto nuttaḥ /
rutvam - abhino 'bhinaḥ, abhinadabhinat /
ṣatvam - mātuḥṣvasā mātuḥṣvasā, mātuḥsvasā matuḥsvasā /
pituḥṣvasā pituḥṣvasā, pituḥsvasā pituḥsvasā /
ṇatvam - māṣavāpāṇi māṣavāpāṇi, māṣavāpāni māśavāpāni /
anunāsikam - vāṅnayanaṃ bāṅnayanam, vāgnayanaṃ vāgnayanam /
chatvam - vakcchayanaṃ vākcchayanam, vākśayanaṃ vākśayanam /
latvādīnāṃ vikalpitānām asiddhatvāt kṛte dvirvacane satyupariṣṭad vikalpe siti garo galaḥ, galo garaḥ ity evaṃ rūpam api dviruktaṃ syāt /
tad etat sarvaṃ na mu ne iti yogavibhāgena sādhyate /
na ity etāvadaniṣṭe viṣaye pūrvatra asiddhasya pratiṣedhārtham /
tato mu ne iti /
nety etad anuvartate //


____________________________________________________________________


udātta-svaritayor yaṇaḥ svarito 'nudāttasya || PS_8,2.4 ||


_____START JKv_8,2.4:

udāttayaṇaḥ svaritayaṇaś ca parasya anudāttasya svaritaḥ ādeśo bhavati /
udāttayaṇaḥ - kumāryau /
kumāryaḥ /
udāttanivṛttisvareṇa ayam īkāraḥ udāttaḥ, tasya sthāne yaṇādeśaḥ sa udāttayaṇ, tasmāt parasya anudāttasya svaritaḥ ādeśo bhavati /
svaritayaṇaḥ - sakṛllvyāśā /
khalapvyāśā /
sakṛllūḥ, khalapūḥ iti kṛtsvareṇa antodātau, tayoḥ roḥ supi (*8,3.16) iti yaṇādeśaḥ, sa udāttayaṇ, tataḥ parasya saptamyekavacanasya svaritatvam, tasya yaṇādeśaḥ svaritayaṇ, tasmāt svaritayaṇaḥ parasya āśāśabdākārasya anudāttasya svarito bhavati /
nanu ca saptamyekavacanasya yadudāttayaṇaḥ iti svaritatvam, tadasiddhaṃ yaṇādeśe, tat kathamayaṃ svaritayaṇ bhavati ? āśrayāt siddhatvaṃ bhaviṣyati /

[#909]

yadi evam, udāttād anudāttasya svaritaḥ (*8,4.66) ity etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā ity atra api svaritaḥ syāt ? tasmād ayam eva yaṇsvaro yaṇādeśe siddho vaktavyaḥ /
kecit tu bruvate, udāttāt svaritayaṇo 'pi parasya anudāttasya svaritatvaṃ dṛśyate /
tathā ca taittirīyake śākhāntare paṭhyate - yāste viśvāḥ samidhaḥ santyagne iti /
agne ity ayam akāraḥ svaritaḥ paṭhyate /
tathā brāhmaṇe 'pi dadhyāśayati ity ākāraḥ svaritaḥ paṭhyate iti /
yathā tu vārtikaṃ bhāśyaṃ ca, tathā udāttāt svaritayaṇaḥ parasya anudāttasya anena svaritatvaṃ na bhavati iti sthitam /
tathā ca bhāṣye svaritayaṇgrahaṇam idaṃ pratyākhyāyate /
sakṛllvyāśā ity evam ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt /
svaritayaṇvyavadhānam avyavadhānam eva, svarividhau vyañjanam avidyamānavat iti /
tat tu kriyate, pūrvasmād api vidhau sthānivadbhāvāt vyavadhānam asti, svaradīrghayalopeṣu ca lopājādeśasya sthānivadbhāvaḥ pratiṣidhyate iti /
udāttasvaritayoḥ iti kim ? vaidī āśā vaidyāśā /
śārṅgaravyāśā /
anudāttayaṇādeśo 'yam /
anudāttasya iti kim ? kumāryatra /
kiśoryatra /
atra ity ayam ādyudātto litsvareṇa //


____________________________________________________________________


ekādeśa udātena+udāttaḥ || PS_8,2.5 ||


_____START JKv_8,2.5:

udātena saha anudāttasya ya ekādeśaḥ sa udātto bhavati /
anudāttasya iti vartate /
agnī /
vāyū /
vṛkṣaiḥ /
plakṣai /
udāttena iti kim ? pacanti /
yajanti /
lasārvadhātukānudāttatve kṛte dvayor anudāttayoḥ ayam ekādeśaḥ, pararūpe kartavye svaritasya asiddhatvāt //


____________________________________________________________________


svarito vā 'nudātte padādau || PS_8,2.6 ||


_____START JKv_8,2.6:

anudātte padādau udāttena saha ya ekādeśaḥ sa svarito vā bhavati udātto vā /
su utthitaḥ - sūtthitaḥ, sūtthitaḥ /
vi īkṣate - vīkṣate, vīkṣate /
vasukaḥ asi - vasuko 'si, vasuko 'si /
sūtthitaḥ iti suśabdaḥ suḥ pūjāyām (*1,4.94) iti karmapravacanīyaḥ, tasya prāditvāt samāse sati avyayapūrvaprakṛtisvaratvena ādyudāttaḥ, śeṣam anudāttam iti ca anudātte padādau ekādeśo bhavati /
vīkṣate, vasuko 'si ity atra api tiṅṅ atiṅaḥ (*8,1.28) iti nighāte kṛte 'nudātte padādāv ekādeśaḥ /

[#910]

svaritagrahaṇam vispaṣṭārtham /
udātte hi vikalpite tasminnasatyāntaryata eva svarito bhaviṣyati iti /
anudātte iti kim ? devadatto 'tra /
padādau iti kim ? vṛkṣau /
vṛkṣāḥ //


____________________________________________________________________


nalopaḥ prātipadikāntasya || PS_8,2.7 ||


_____START JKv_8,2.7:

padasya iti vartate /
prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati /
rājā /
rājabhyām /
rājabhiḥ /
rājatā /
rājataraḥ /
rājatamaḥ /
prātipadikagrahaṇaṃ kim ? ahannahim /
antagrahaṇaṃ kim ? rājānau /
rājānaḥ /
prātipadikagrahaṇam asamastam eva supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /
ahno nalopapratiṣedho vaktavyaḥ /
ahaḥ /
ahobhyām /
ahobhiḥ /
ro 'supi (*8,2.69), ahan (*7,2.68) iti repharutvayor asiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti ? tatra samādhimāhuḥ /
ahan iti ruvidhau yad upādīyate prathamaikavacanāntam akṛtanalopaṃ tad āvartyate, tatra ekayā āvṛttyā tad evaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate //


____________________________________________________________________


na ṅi-sambuddhyoḥ || PS_8,2.8 ||


_____START JKv_8,2.8:

ṅau parataḥ sambuddhau ca nakāralopo na bhavati /
ārdre carman /
lohite carman /
supāṃ luk iti ṅerluk /
sambuddhau - he rājan /
he takṣan /
etasmād eva nalopapratiṣedhavacanāt apratyayaḥ iti pratyayalakṣaṇena prātipadikasañjñā na pratiṣidhyate iti jñāpyate, bhasañjñā ca na bhavati iti /
tathā ca rājñaḥ puruṣaḥ rājapuruṣaḥ ity atra nalopaś ca bhavati, allopaś ca na bhavati /
ṅāvuttarapade pratiṣedhasya pratiṣedho vaktavyaḥ /
carmaṇi tilā asya carmatilaḥ /
he rājan vṛndāraka ity atra samudāyārthasambodhanam, na pūrvapadārthasambodhanaṃ pratīyate iti sambuddhyantaṃ pūrvapadaṃ na+eva samasyate /
vā napuṃsakānām iti vaktavyam /
he carman, he carma //


____________________________________________________________________


[#911]

m-ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 ||


_____START JKv_8,2.9:

matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat māt iti makārāvarṇābhyāṃ viśiṣyate /
makārāvarṇaviśiṣṭayā ca upadhayā ity ayam artho bhavati /
makārāntāt makāropadhāt avarṇāntād avarṇopadhāt ca uttarasya matoḥ vaḥ ity ayam ādeśo bhavati, yavādibhyas tu parato na bhavati /
makārāntāt tāvat kiṃvān /
śaṃvān /
makāropadhāt - śamīvān /
dāḍimīvān /
avarṇāntāt - vṛkṣavān /
plakṣavān /
khaṭvāvān /
mālāvān /
avarṇopadhāt - payasvān /
yaśasvān /
bhāsvān /
mādupadhāyāś ca iti kim ? agnimāt /
vāyumān /
ayavādibhyaḥ iti kim ? yavamān /
dalmimān /
ūrmimān /
yava /
dalmi /
ūrmi /
bhūmi /
kṛmi /
kruñcā /
vaśā /
drākṣā /
eteṣāṃ mādupadhāyāś ca /
iti prāpnoti /
dhraji, dhvaji, sañji ity eteṣāṃ chandasīraḥ (*8,2.15) iti /
harit, kakut, garut ity eteṣāṃ jhayaḥ (*8,2.10) iti /
ikṣu, madhu, druma, maṇḍa, dhūma ity eteṣāṃ sañjñāyām (*8,2.11) iti /
ākṛtigaṇaś ca yavādiḥ /
akṛtavattvo matub yavādiṣu draṣṭavyaḥ /
yasya sati nimitte matupo vattvaṃ na dṛśyate sa yavādiṣu draṣṭavyaḥ iha nṛmataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvāt avarṇopadhasya matupo vattvaṃ na bhavati //


____________________________________________________________________

jhayaḥ || PS_8,2.10 ||


_____START JKv_8,2.10:

jhayantād uttarasya matoḥ vaḥ ity ayam ādeśo bhavati /
agnicitvān grāmaḥ /
vidyutvān balāhakaḥ /
indro marutvān /
dṛṣadvān deśaḥ //


____________________________________________________________________


sañjñāyām || PS_8,2.11 ||


_____START JKv_8,2.11:

sañjñāyāṃ viṣaye matoḥ vaḥ ity ayam ādeśo bhavati /
ahīvatī /
kapīvatī /
ṛṣīvatī /
munīvatī //


____________________________________________________________________


[#912]

āsandīvad-aṣṭhīvac-cakrīvat-kakṣīvad-rumaṇvac-carmaṇvatī || PS_8,2.12 ||


_____START JKv_8,2.12:

āsandīvat aṣṭhīvat cakrīvat kakṣīvat carmaṇvatī ity etāni sañjñāyāṃ nipātyante /
vattvaṃ pūrveṇa+eva siddham, ādeśāthāni nipātanāni /
āsandīvat iti āsanaśabdasya āsandībhāvo nipātyate /
āsandīvān grāmaḥ /
āsandīvadahisthalam /
āsanavān ity eva anyatra /
apare tu āhuḥ, āsandīśabdo 'pi prakṛtyantaram eva asti, tathā coktam, audumbarī rājāsandī bhavati iti /
tasya sañjñāyām (*8,2.11) iti vattvena siddham /
āsandīvat ity eta prapañcārtham iha paṭhyate /
aṣṭhīvat iti asthno 'ṣṭhībhāvaḥ /
aṣṭhīvān iti śarīraikadeśasañjñā /
asthimān ity eva anyatra /
cakrīvat iti cakraśabdasya cakrībhāvo nipātyate /
cakrīvān rājā /
cakravān ity eva anyatra /
cakrīvanti sado havirdhānāni bhavanti ity etat tu chāndasatvād anugantavyam /
kakṣīvat iti kakṣyāyāḥ samprasāraṇaṃ nipātyate /
kakṣīvān nāma ṛṣiḥ /
kakṣyāvān ity eva anyatra /
rumaṇvat iti lavaṇaśabdasya rumaṇbhāvo nipātyate /
lavaṇavān ity eva anyatra /
apare tu āhuḥ, ruman iti prakṛtyantaram asti, tasya etan nipātanaṃ nakāralopābhāvārtham, ṇatvārthaṃ ca /
mator vā nuḍartham iti /
carmaṇvatī iti carmaṇo nalopābhāvo ṇatvaṃ ca nipātyate /
mator vā nuḍāgamaḥ /
carmaṇvatī nāma nadī /
carmavatī ity eva anyatra //


____________________________________________________________________


udanvan udadhau ca || PS_8,2.13 ||


_____START JKv_8,2.13:

udanvān iti udakaśabdasya matāvudanbhāvo nipātyate udadhāvarthe, sañjñāyāṃ viṣaye ca /
udanvān nāma ṛṣiḥ yasya audanvataḥ putraḥ /
udadhau udanvān /
yasminnudakaṃ dhīyate sa evam ucyate /
udadhāu iti kim ? udakavān ghaṭaḥ ity atra tu dadhātyartho na vivakṣyate /
kiṃ tarhi ? udakasattāsambandhasāmānyam //


____________________________________________________________________


rājanvān saurājye || PS_8,2.14 ||


_____START JKv_8,2.14:

rājanvān iti nipātyate saurājye gamyamāne /
śobhano rājā yasminniti sa rājanvān deśaḥ /
rājanvatī pṛṭhvī /
rājavān ity eva anyatra //


____________________________________________________________________


chandasi iraḥ || PS_8,2.15 ||


_____START JKv_8,2.15:

chandasi viṣaye ivarṇāntād rephāntāc ca+uttarasya matorvattvaṃ bhavati /
ivarṇāntāt tāvat - trivatī yājyānuvākyā bhavati /
harivo medinaṃ tvā /
adhipativatī juhoti caruragnivāniva /
ā revānetu mā viśat /

[#913]

rayermatau iti samprasāraṇam /
sarasvatīvān bhāratīvān /
dadhīvāṃścaruḥ /
chandasi sarve vidhayo vikalpyante iti iha na bhavati, saptarṣimantam, ṛṣimān, ṛtīmān, sūryaṃ te dyāvāpṛthivīmantam iti /
rephāntāt gīrvān /
dhūrvān /
āśīrvān //


____________________________________________________________________


ano nuṭ || PS_8,2.16 ||


_____START JKv_8,2.16:

chandasi iti vartate /
anantād uttarasya matoḥ nuḍāgamo bhavati chandasi viṣaye /
akṣaṇvantaḥ karṇavantaḥ sakhāyaḥ /
asthanvantaṃ yadanasthā bibharti /
akṣaṇvatā lāṅgalena /
śīrṣaṇvatī /
mūrdhanvatī /
nuṭaḥ asiddhatvāt tasya ca vatvaṃ na bhavati, tataḥ parasya ca bhavati //


____________________________________________________________________


nād ghasya || PS_8,2.17 ||


_____START JKv_8,2.17:

nakārāntāt uttarasya ghasañjñākasya nuḍāgamo bhavati chandasi viṣaye /
supathintaraḥ /
dasyuhantamaḥ /
bhūridāvnastuḍ vaktavyaḥ /
bhūridāvattaraḥ /
īd rathinaḥ /
rathinaḥ īkārāntādeśo dhe parataḥ /
rathītaraḥ /
rathaśabdād eva vā matvarthīyo 'yam īkāraḥ chandasīvanipau iti //


____________________________________________________________________


kṛpo ro laḥ || PS_8,2.18 ||

_____START JKv_8,2.18:

kṛpeḥ dhātoḥ rephasya lakārādeśo bhavati /
raḥ iti śrutisāmānyam upādīyate /
tena yaḥ kevalo repho, yaś ca ṛkārasthaḥ, tayor dvayor api grahaṇam /
laḥ ity api sāmanyam eva /
tato 'yaṃ kevalasya rephasya sthāne lakārādeśo vidhīyate /
ṛkārasya apy ekadeśavikāradvāreṇa lṛkāraḥ, evaṃ ca luṭi ca klṛpaḥ (*1,3.93) ity evam ādayo nirdeśā upapadyante /
kalptā /
kalptārau /
kalptāraḥ /
ciklṛpsati /
klṛptaḥ /
klṛptavān /
kṛpā ity etat ṛpeḥ samprasāraṇam ca iti bhidādiṣu pāṭhād bhavati /
tasya hi kṛtasamprasāraṇasya lākṣaṇikatvāt iha kṛpaḥ iti grahaṇaṃ na asti /
kṛpaṇakṛpīṭakrapūrādayo 'pi kraper eva draṣṭavyāḥ /
uṇādayo bahulam (*3,3.1) iti vā kṛpereva latvābhāvaḥ /

[#914]

vālamūlalaghvasurālam aṅgulīnāṃ vā ro lamāpadyata iti vaktavyam /
vālaḥ, vāraḥ /
mūlam, mūram /
laghu, raghu /
asuraḥ, asulaḥ /
alam, aram /
aṅguliḥ, aṅguriḥ /
kapilakādīnāṃ sañjñāchandasor vā ro lamāpadyata iti vaktavyam /
kapirakaḥ, kapilakaḥ /
tilpilīkam, tirpirīkam /
lomāni, romāṇi /
pāṃśuram, pāṃśulam /
karma, kalma /
śukraḥ, śuklaḥ /
ralayor ekatvasmaraṇam iti kecit /
kim idam ekatvasmaraṇamiti ? samānaviṣayatvam eva tayoḥ smaryate ity arthaḥ //


____________________________________________________________________


upasargaya ayatau || PS_8,2.19 ||


_____START JKv_8,2.19:

ayatau parataḥ upasargasya yo rephaḥ tasya lakāraḥ ādeśo bhavati /
plāyate /
palāyate /
atra ca yo 'yam ekādeśaḥ, tasya sthānivadbhāvād ayateḥ upasargasya ca vibhāge sati, yadi ayatigrahaṇaṃ rephasya viśeṣaṇam, tadā yena na avyavadhānaṃ tena vyavahite 'pi vacanaprāmāṇyāt iti ekena varṇena vyavadhāne 'pi latvaṃ bhavati /
tathā ca palyayate ity atra api bhavati /
upasargaviśeṣaṇe tu ayatigrahaṇe siddham eva+etat sarvam, prater api tu vyavahite 'pi prāpnoti /
tatra keṣāṃcid darśanaṃ bhavitavyam eva platyayate iti /
prathamapakṣadarśanābhiniṣṭāstu pratyayate ity eva bhavati iti manyante /
apare tu pratiśabdopasṛṣṭasya ayateḥ prayogam eva na+icchanti /
nis dus ity etayos tu rutvasya asiddhatvāl latvena na+eva bhavitabyam /
nirayaṇam /
durayaṇam //


____________________________________________________________________


gro yaṅi || PS_8,2.20 ||


_____START JKv_8,2.20:

gṝ ity etasya dhātoḥ rephasya lakāra ādeśo bhavati yaṅi parataḥ /
nijegilyate, nijegilyete, nijegilyante /
bhāvagarhāyāṃ gro yaṅ vihitaḥ /
kecid graḥ iti girateḥ gṛṇāteś ca sāmānyena grahaṇam icchanti /
apare tu giratereva, na gṛṇāteḥ /
gṛṇāter hi yaṅeva na asti, anabhidhānād iti /
yaṅi iti kim ? nigīryate //


____________________________________________________________________


aci vibhāṣā || PS_8,2.21 ||


_____START JKv_8,2.21:

ajādau pratyaye parato gro rephasya vibhāṣā lakārādeśo bhavati /
nigirati, nigilati /
nigaraṇam, nigalanam /
nigārakaḥ, nigālakaḥ /
iyaṃ tu vyavasthitavibhāṣā /
tena galaḥ iti prāṇyaṅge nityaṃ latvaṃ bhavati, garaḥ iti viṣe nityaṃ na bhavati /
nigāryate,

[#915]

nigālyate iti ṇilopasya sthānivadbhāvāt aci vibhāṣā iti latvavikalpaḥ /
pūrvatra asiddhe na sthānivat iti etad api sāpavādam eva, tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti /
antaraṅgatvād vā kṛte latvavikalpe ṇilopo bhaviṣyati /
girau, giraḥ ity atra dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānam iti latvaṃ na bhavati /
giratir vā latvavidhāv adhikṛtaḥ, gṛṇāter etad rūpam //

____________________________________________________________________


pareś ca gha-aṅkayoḥ || PS_8,2.22 ||


_____START JKv_8,2.22:

pari ity etasya yo rephaḥ tasya ghaśabde aṅkaśabde ca parato vibhāṣā lakāra ādeśo bhavati /
parighaḥ parighaḥ /
paryaṅkaḥ, palyaṅkaḥ /
gha iti svarūpagrahaṇam atreṣyate, na taraptamapau iti /
yoge ceti vaktavyam /
pariyogaḥ, paliyogaḥ //


____________________________________________________________________


saṃyogāntasya lopaḥ || PS_8,2.23 ||


_____START JKv_8,2.23:

saṃyogāntasya padasya lopo bhavati /
gomān /
yavamān /
kṛtavān /
hatavān /
iha śreyān, bhūyān iti rutvam param api asiddhatvāt saṃyogāntasay lopaṃ na bādhate /
jaśtve tu nāprāpte tadārabhyāte iti tasya bādhakaṃ bhavati, yaśaḥ, payaḥ iti /
dadhyatra, madhvatra, ity atra tu yaṇādeśasya bihiraṅgalakṣaṇasya asiddhatvāt saṃyogāntalopo na bhavati //


____________________________________________________________________


rāt sasya || PS_8,2.24 ||

_____START JKv_8,2.24:

saṃyogāntapadasya yo rephaḥ tasmād uttarasya antasya sakārasya lopo bhavati /
gobhirakṣāḥ /
pratyañcamatsāḥ /
kṣarateḥ tsarateś ca luṅi sicaḥ chāndasatvād īḍabhāvaḥ bahulaṃ chandasi (*7,3.97) iti vacanāt /
dīrghe sati rūpam etat /
mātuḥ, pituḥ iti ṛta ut (*6,1.111) iti uttve kṛte raparatve ca sati rāt sasya iti salopaḥ /
siddhe satyārambho niyamārthaḥ, rāt sasya eva lopo bhavati, na anyasya iti /
ūrjeḥ kvip - ūrk /
mṛjeḥ laṅi - amārṭ //


____________________________________________________________________


dhi ca || PS_8,2.25 ||


_____START JKv_8,2.25:

dhakārādau pratyaye parataḥ sakārasya lopo bhavati /
alavidhvam, alaviḍhvam /
apavidhvam, apaviḍhvam /
yadyatra sakāralopo na syāt, sicaḥ ṣatve jaśtve ca vibhāṣeṭaḥ (*8,3.79) iti mūrdhanyābhāvapakṣe 'pi na dhakāraḥ śrūyeta /
itaḥ prabhṛti sicaḥ sakārasya lopa iṣyate /
iha na bhavati, cakāddhi palitaṃ śiraḥ iti /
tathā payo dhāvati ity evam ādāv api na bhavati /
sagdhiḥ, babdhām iti chāndaso varṇa lopaḥ /
bhāṣyakārastvāha, cakādhi ity eva bhavitavyam iti /
tena payo dhāvati ity evam ādau yatnānataramāstheyam /

[#916]

dhi sakāre sico lopaścakāddhīti prayojanam /
āśādhvaṃ tu kathaṃ jaśtvaṃ sakārasya bhaviṣyati //
sarvam evaṃ prasiddhaṃ syāc chru tiścāpi na bhidyate /
luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati //
ghasibhasor na sidhyeta tasmāt sijgrahaṇaṃ na tat /
chāndaso varṇalopo vā yatheṣkartāramadhvare //
niṣkartāramadhvarasya ity evaṃ prāpte //


____________________________________________________________________


jhalo jhali || PS_8,2.26 ||


_____START JKv_8,2.26:

jhalaḥ uttarasya sakārasya jhali parato lopo bhavati abhitta /
abhitthāḥ /
acchitta /
acchitthāḥ /
avāttām, avātta ity atra vā sicaḥ sakāralopasya asiddhatvāt saḥ syārdhadhātuke (*7,4.49) iti sakārasya takāraḥ /
jhalaḥ iti kim ? amaṃsta /
amaṃsthāḥ /
jhali iti kim ? abhitsātām /
abhitsata /
ayam api sica eva lopaḥ, tena+iha na bhavati, somasut stotā, dṛṣtsthānam iti //


____________________________________________________________________


hrasvād aṅgāt || PS_8,2.27 ||


_____START JKv_8,2.27:

hrasvāntād aṅgād uttarasya lopo bhavati jhali parataḥ /
akṛta /
akṛthāḥ /
ahṛta /
ahṛthāḥ /
hrasvāt iti kim ? acyoṣṭa /
aploṣṭa /
aṅgāt iti kim ? alāviṣṭām /
alāviṣuḥ /
jhali ity eva, akṛṣātām /
akṛṣata /
ayam api sica eva lopaḥ, tena+iha na bhavati, dviṣṭarām, dviṣṭamām iti /
sujantād dviśabdāt taraptamapau, adravyaprakarṣe ātiśayikaḥ ām pratyayaḥ //


____________________________________________________________________


iṭa īṭi || PS_8,2.28 ||


_____START JKv_8,2.28:

iṭaḥ uttarasya sakārasya lopo bhavati īṭi parataḥ /
adāvīt /
alāvīt /
asevīt /
akoṣīt /
amoṣīt /
iṭaḥ iti kim ? akārṣīt /
ahārṣīt /
īṭi iti kim ? alāviṣṭām /
alāviṣuḥ //


____________________________________________________________________


[#917]

s-koḥ saṃyoga-ādyor ante ca || PS_8,2.29 ||

_____START JKv_8,2.29:

padasya ante yaḥ saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor lopo bhavati /
lasjeḥ lagnaḥ /
lagnavān /
sādhulak /
masjeḥ - magnaḥ /
kakārasya - takṣeḥ taṭ /
taṣṭaḥ /
taṣṭavān /
kāṣṭhatat /
jhali saṅīti vaktavyam /
kim idaṃ siṅi iti ? sanaḥ saprabhṛti mahiṅo ṅakāreṇa pratyāhāraḥ /
iha mā bhūt, kaṣṭhaśakṣthātā iti /
thakāre jhali kakārasya saṃyogāder lopaḥ prāpnoti /
tad atra śakeḥ kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva na asti, kuto 'yaṃ kāṣṭhaśaki tiṣṭhet iti /
vāsyartham, kākvartham ity atra api bahiraṅgalakṣaṇasya yaṇādeśasya asiddhatvāt saṃyogādilopo na bhavati /
skoḥ iti kim ? narnarti /
varvarti /
saṃyogādyoḥ iti kim ? payaḥśak /
ante ca iti kim ? takṣitaḥ /
takṣakaḥ //


____________________________________________________________________


coḥ kuḥ || PS_8,2.30 ||


_____START JKv_8,2.30:

cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca /
paktā /
paktum /
paktavyam /
odanapak /
vaktā /
vaktum /
vaktavyam /
vāk /
kruñcā ity atra siṅi iti vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ ca iti nipātanād vā /
nakāropadho vā dhāturayaṃ repharahitaśca kruñca kauṭilyālpībhāvayoḥ iti paṭhyate /
nakāralope hi nikucitiḥ iti dṛśyate /
yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś ca iti nipātyate /
tatra anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //


____________________________________________________________________


ho ḍhaḥ || PS_8,2.31 ||


_____START JKv_8,2.31:

hakārasya ḍhakāradeśo bhavati jhali parataḥ padānte ca /
soḍhā /
soḍhum /
soḍhavyam /
jalāṣāt /
voḍhā /
voḍhum /
voḍhavyam /
praṣṭhavāṭ /
divyavāṭ //


____________________________________________________________________


dāder dhātor ghaḥ || PS_8,2.32 ||


_____START JKv_8,2.32:

dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca /
dagdhā /
dagdhum /
dagdhavyam /
kāṣṭhadhak /
dogdhā /
dogdhum /
dogdhavyam /
godhuk /
dādeḥ iti kim ? leḍhā /
leḍhum /
leḍhavyam /
guḍaliṭ /
dhātoḥ iti dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas tad avayavasya hakārasya iti /

[#918]

kiṃ kṛtaṃ bhavati ? adhok ity atra api ghakāraḥ siddho bhavati /
kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt /
atha vā dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /
tathā ca dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭ ity atra api na bhavati //


____________________________________________________________________


vā druha-muha-ṣṇuha-ṣṇihām || PS_8,2.33 ||


_____START JKv_8,2.33:

druha muha ṣṇuha ṣṇiha ity eteṣāṃ dhātūnāṃ hakārasya vā ghakārādeśo bhavati jhali parataḥ padānte ca /
druha - drogdhā, droḍhā /
mitradhruk, mitradhruṭ /
muha - unmogdhā, unmoḍhā /
unmuk, unmuṅ /
ṣṇuha - utsnogdhā, utsnoḍhā /
utsnuk, utsnuṭ /
ṣṇiha - snegdhā, sneḍhā /
snik, sniṭ /
druheḥ dāditvād ghatvaṃnityaṃ prāptam, itareṣām aprāptam eva ghatvaṃ vikalpyate //


____________________________________________________________________


naho dhaḥ || PS_8,2.34 ||


_____START JKv_8,2.34:

naho hakārasya dhakārādeśo bhavati jhali pare padānte ca /
naddham /
naddhum /
naddhavyam /
upānat /
parīṇat //


____________________________________________________________________


āhasthaḥ || PS_8,2.35 ||


_____START JKv_8,2.35:

āho hakārasya thakārādeśo bhavati jhali parataḥ /
idamāttha /
kimāttha /
ādeśāntarakaraṇaṃ jhaṣastathordho 'dhaḥ (*8,2.40) ity asya nivṛttyartham /
jhali ity eva, āha, āhatuḥ, āhuḥ /
hṛgrahorbhaśchandasi hasyeti vaktavyam /
gardabhena sambharati /
grabhītā /
jabhrire /
udgrābhaṃ ca nigrābhaṃ ca brahma devā avīvṛdhan //


____________________________________________________________________


vraśca-bhrasja-sṛja-mṛja-yaja-rāja-bhrāja-ccha-śāṃ ṣaḥ || PS_8,2.36 ||


_____START JKv_8,2.36:

vraśca bhrasja sṛja mṛja yaja rāja bhrāja ity eteṣām, chakārāntānām, śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali parataḥ padānte ca /
vraśca - vraṣṭā /
vraṣṭum /
vraṣṭavyam /
mūlavṛṭ /
bhrasja - bhraṣṭā /
bhraṣṭum /
bhraṣṭavyam /
dhānābhṛṭ /
sṛja - sraṣṭa /
sraṣṭum /
sraṣṭavyam /
rajjusṛṭ /
mṛja - mārṣṭā /
mārṣṭum /
mārṣṭavyam /
kaṃsaparimṛṭ /
yaja - yaṣṭā /
yaṣṭum /
yaṣṭavyam /
upayaṭ /
rāja - samrāṭ /
svarāṭ /
virāṭ /
bhrāja - vibhrāṭ /
rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā paryavapadyate /
kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam icchanti /
chakārāntānām - praccha - praṣṭā /
praṣṭum /
praṣṭavyam /
śabdaprāṭ /
cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti ity anuvartate iti chagrahaṇam iha kriyate /
śakārāntānām liś - leṣṭā /
leṣṭum /
leṣṭavyam /
liṭ /
viś- veṣṭā /
veṣtum /
veṣṭavyam /
viṭ //


____________________________________________________________________


[#919]

ekāco baśo bhaṣ jhaṣantasya s-dhvoḥ || PS_8,2.37 ||


_____START JKv_8,2.37:

dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya baśaḥ sthāne bhaṣ ādeśo bhavati jhali sakāre dhvaśabde ca parataḥ padānte ca /
atra catvaro baśaḥ sthānino bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte ḍakārasya sthānino 'bhāvāt ḍhakārādeśo na bhavati ? āntaryato vyavasthā vijñāsyate /
budha - bhotsyante /
abhuddhvam /
arthabhut /
guha - nighokṣyate /
nyaghūḍhvam /
parṇaghuṭ /
duha - dhokṣyate /
adhugdhvam /
godhuk /
ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe kṛte sipo halṅyādilope ca dhātoḥ avayavasya ekāco baśaḥ sthāne bhaṣbhāvaḥ, tato dhakārasya jaśtvam, daś ca (*8,2.75) iti rutvam, ro ri (*8,3.14) iti pūrvarephasya lopaḥ, ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /
gadarbhayateḥ apratyayaḥ - gardhap /
ekācaḥ iti kim ? dāmaliham icchati dāmalihyati, dāmalihyater apratyayaḥ, dāmaliṭ /
asati hy ekājgrahaṇe dhātoḥ ity etad baśo viśeṣaṇaṃ syāt /
baśaḥ iti kim ? krudha - krotsyati /
jhaṣantasya iti kim ? dāsyati /
sdhvoḥ iti kim ? boddhā /
voddhum /
boddhavyam /
dhakārasya bakāropasṛṣṭasya grahaṇaṃ kim ? dādaddhi /
dadha dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo herdhiḥ (*6,4.101) iti dhibhāve saty etad bhavati //


____________________________________________________________________


dadhas ta-thoś ca || PS_8,2.38 ||


_____START JKv_8,2.38:

dadhaḥ iti dadhatiḥ kṛtadvirvacano nirdiśyate /
tasya jhalantasya baśaḥ sthāne bhaṣ ādeśo bhavati takārathakārayoḥ parataḥ, cakārāt sdhvoś ca parataḥ /
dhattaḥ /
dhatthaḥ /
dhatse /
dhaddhvam /
vacanasāmarthyādāto lopasya sthānivadbhāvo na bhavati /
abhyāsajaśtvasya ca asiddhatvam /
tathoḥ iti kim ? ānantaryāt sdhvor eva vijñāyeta /
cakāraḥ tayor anuvṛttyarthaḥ /
jhaṣantasya ity eva, dadhāti //


____________________________________________________________________


jhalāṃ jaśo 'nte || PS_8,2.39 ||


_____START JKv_8,2.39:

jhalāṃ jaśaḥ ādeśā bhavanti padasyānte vartamānānām /
vāgatra /
śvaliḍatra /
agnicidatra /
triṣṭubatra /
antagrahaṇaṃ jhali ity etasya nivṛttyartham /
vastā /
vastavyam //


____________________________________________________________________


jhaṣas ta-thor dho 'dhaḥ || PS_8,2.40 ||


_____START JKv_8,2.40:

jhaṣa uttarayoḥ takārathakārayoḥ sthāne dhakāraḥ ādeśo bhavati, dadhātiṃ varjayitvā /
labdhā /
labdhum /
labdhavyam /
alabdha /
alabdhāḥ /
duha - dogdhā /
dogdhum /
dogdhavyam /
adugdha /
adugdhāḥ /
liha - leḍhā /
leḍhum /
leḍhavyam /
alīḍha /
alīḍhāḥ /
budha - boddhā /
boddhum /
boddhavyam /
abuddha /
abuddhāḥ /
adhaḥ iti kim ? dhattaḥ /
dhatthaḥ //


____________________________________________________________________


[#920]

ṣa-ḍhoḥ kaḥ si || PS_8,2.41 ||


_____START JKv_8,2.41:

ṣakāraḍhakārayoḥ kakārādeśo bhavati sakāre parataḥ /
ṣakārasya piṣ - pekṣyati apekṣyat /
pipakṣati /
dhakārasya - liha - lekṣyati /
alekṣyat /
lilikṣati /
si iti kim ? pinaṣti /
leḍhi //


____________________________________________________________________


ra-dābhyāṃ niṣthāto naḥ pūrvasya ca daḥ || PS_8,2.42 ||


_____START JKv_8,2.42:

rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /
rephāntāt tāvat - āstīrṇam /
vistīrṇam /
viśīrṇam /
nigīrṇam /
avagūrṇam /
dakārāt - bhinnaḥ /
bhinnavān /
dhinnaḥ /
chinnavān /
radābhyām iti kim ? kṛtaḥ /
kṛtavān /
raḥ ity atra raśrutisām anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram /
rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis tadvyavadhānānnatvaṃ na bhavati /
niṣthā iti kim ? kartā /
hartā /
taḥ iti kim ? caritam /
muditam /
pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām /
bhinnavadbhiḥ /
iha kṛtasya apatyaṃ kārtiḥ iti vṛddheḥ bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam //


____________________________________________________________________


saṃyogāder āto dhātor yaṇvataḥ || PS_8,2.43 ||


_____START JKv_8,2.43:

saṃyogādiḥ yo dhātur ākārānto yaṇvān, tasmād uttarasya niṣthātakārasya nakāradeśo bhavati /
pradāṇaḥ /
pradāṇavān /
mlānaḥ /
mlānavān /
saṃyogādeḥ iti kim ? yātaḥ /
yātavān /
ātaḥ iti kim ? cyutaḥ /
cyutavān /
lputaḥ /
plutavān /
dhātoḥ iti kim ? niryātaḥ /
nirvātaḥ /
yaṇvataḥ iti kim ? snātaḥ /
snātavān //


____________________________________________________________________


lvādibhyaḥ || PS_8,2.44 ||


_____START JKv_8,2.44:

lūñ chedane ity etat prabhṛti vṝñ varaṇe iti yāvat vṛtkaraṇena samāpitā lvādayo gṛhyante /
tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati /
lūnaḥ /
lūnavān /
dhūnaḥ /
dhūnavān /
jīnaḥ /
jīnavān /
ṛkāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam /
kīrṇiḥ /
gīrṇiḥ /
śīrṇiḥ /
lūniḥ /
pūniḥ /

[#921]

dugvordirghaś ca+iti vaktavyam /
du - ādūnaḥ /
du - vigūnaḥ /
pūño vināśa iti vaktavyam /
pūnā yavāḥ /
vinaṣṭāḥ ity arthaḥ /
vināśe iti kim ? pūtam dhānyam /
sinoter grāsakarmakartṛkasya+iti vaktavyam /
sino grāsaḥ svayam eva /
grāsakarmakartṛkasya iti kim ? sitā pāśena sūkarī /
grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti //


____________________________________________________________________


oditaś ca || PS_8,2.45 ||


_____START JKv_8,2.45:

okāreto dhātor uttarasya niṣṭhātakārasya nakārādeśo bhavati /
olasjī - lagnaḥ /
lagnavān /
ovijī - udvignaḥ /
udvignavān /
opyāyī vṛddhau - āpīnaḥ /
āpīnavān /
svādaya oditaḥ /
ṣūṅ - sūnaḥ /
sūnavān /
dūṅ - dūnaḥ /
dūnavān /
dīṅ - dīnaḥ /
dīnavān /
ḍīṅ - ḍīnaḥ /
ḍīnavān /
dhīṅ - dhīnaḥ /
dhīnavān /
mīṅ - mīnaḥ /
mīnavān /
rīṅ - rīṇaḥ /
rīṇavān /
līṅ - līnaḥ /
līnavān /
vrīṅ - vrīṇaḥ /
vrīṇavān //


____________________________________________________________________


kṣiyo dīrghāt || PS_8,2.46 ||


_____START JKv_8,2.46:

kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo bhavati /
kṣīṇāḥ klośāḥ /
kṣīṇaḥ jālmaḥ /
kṣīṇaḥ tapasvī /
kṣiyaḥ niṣṭhāyām aṇyadarthe (*6,4.60), vā+ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /
dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ /
akṣitam iti ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /
hrasvasya api hi dhātvanukaraṇasya iha iyaṅā nirdeśaḥ /
kṣiyaḥ niṣthāyām aṇyadarthe (*6,4.60) ity atra dīrghagrahaṇaṃ kriyate /
viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam //


____________________________________________________________________


śyo 'sparśe || PS_8,2.47 ||


_____START JKv_8,2.47:

śyāyateḥ uttarasya niṣthātakārasya asparśe nakāraḥ ādeśo bhavati /
śīnaṃ ghṛtam /
śīnaṃ medaḥ /
śīnā vasā /
asparśe iti kim ? śītaṃ vartate /
śīto vāyuḥ /
śītam udakam ity atra guṇabhūto 'pi sparśaḥ natvapratiṣedhasya samprasāraṇasya ca nimittaṃ bhavati /
guṇe ca sparśe pratiṣedho 'yam, na roge, tena pratiṣīnaḥ ity atra natvaṃ bhavty eva //


____________________________________________________________________


[#922]

añco 'napādāne || PS_8,2.48 ||


_____START JKv_8,2.48:

añcateḥ uttarapadasya niṣthātakārasya nakārādeśo bhavati na ced apādānaṃ tatra bhavati /
samaknau śakuneḥ pādau /
tasmāt paśavo nyaknāḥ /
anapādāne iti kim ? udaktam udakaṃ kūpāt /
vyaktam ity etad añjeḥ rūpam //


____________________________________________________________________


divo 'vijigīṣāyām || PS_8,2.49 ||


_____START JKv_8,2.49:

divaḥ uttarasya niṣthātakārasya nakārādeśo bhavati avijigīṣāyam arthe /
adyūnaḥ /
paridyūnaḥ /
avijigīṣāyām iti kim ? dyūtaṃ vartate /
vijigīṣayā hi tatra akṣapātanādi kriyate //


____________________________________________________________________

nirvāṇo 'vāte || PS_8,2.50 ||


_____START JKv_8,2.50:

nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho bhavati /
nirvāṇaḥ agniḥ /
nirvāṇaḥ pradīpaḥ /
nirvāṇaḥ bhikṣuḥ /
avāte iti kim ? nirvātaḥ vātaḥ /
nirvātaṃ vātena /
nirvāṇaḥ pradīpo vātena ity atra tu pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam //


____________________________________________________________________


śuṣaḥ kaḥ || PS_8,2.51 ||


_____START JKv_8,2.51:

śuṣeḥ dhātor uttarasya niṣthātakārasya kakārādeśo bhavati /
śuṣkaḥ /
śuṣkavān //


____________________________________________________________________


paco vaḥ || PS_8,2.52 ||


_____START JKv_8,2.52:

paceḥ dhātor uttarasya niṣthātakārasya vakārādeśo bhavati /
pakvaḥ /
pakvavān //


____________________________________________________________________


kṣāyo maḥ || PS_8,2.53 ||


_____START JKv_8,2.53:

kṣaidhātoḥ uttarasya niṣthātakārasya makārādeśo bhavati /
kṣāmaḥ /
kṣāmavān //


____________________________________________________________________


[#923]

prastyo 'nyatarasyām || PS_8,2.54 ||


_____START JKv_8,2.54:

prapūrvāt styāyateḥ uttarasya niṣthātakārasya anyatarasyāṃ makārādeśo bhavati /
prastīmaḥ /
prastīmavān /
prastītaḥ /
prastītavān /
yadā matvaṃ na asti, tadā saṃyogāder āto dhātor yaṇvataḥ (*8,2.43) ity asya pūrvatra asiddhatvāt saṃprasāraṇaṃ prathamaṃ kriyate, tatra kṛte nimittavyāghātān natvaṃ na bhavati //


____________________________________________________________________


anupasargāt phulla-kṣība-kṛśa-ullāghāḥ || PS_8,2.55 ||

_____START JKv_8,2.55:

phulla kṣība kṛśa ullāgha ity ete nipātyante, na ced upasargād uttarā bhavanti /
phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate /
utvamiḍabhāvaś ca siddha eva /
ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān iti /
kṣībakṛśollādhāḥ iti kṣībikṛśibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś ca nipātyate /
kṛte va iṭi icchabdalopaḥ /
kṣībaḥ /
kṛśaḥ /
ullāghaḥ /
anupasargāt iti kim ? praphultāḥ sumanasaḥ /
prakṣībitaḥ /
prakṛśitaḥ /
prollādhitaḥ /
lāgherudo 'nyaḥ upasarga pratiṣidhyate /
utphullasamphullayor iti vaktavyam /
utphullaḥ /
samphullaḥ /
parikṛśaḥ ity atra yaḥ pariśabdaḥ sa kriyāntarayogāt kṛśiṃ pratyanupasarga eva, parigataḥ kṛśaḥ parikṛśaḥ iti //


____________________________________________________________________


nuda-vida-unda-trā-ghrā-hrībhyo 'nyatarasyām || PS_8,2.56 ||


_____START JKv_8,2.56:

nuda vida unda trā ghrā hrī ity etebhyaḥ uttarasya niṣṭhātakārasya nakāra ādeśo bhavati anyatarasyām /
nuda - nunnaḥ, nuttaḥ /
vida - vinnaḥ, nittaḥ /
unda - samunnaḥ, samuttaḥ /
trā - trāṇaḥ, trātaḥ /
ghrā - ghrāṇaḥ, ghrātaḥ /
hrī - hrīṇaḥ, grītaḥ /
hrī ity etasmād aprāptaṃ natvam, itareṣāṃ nityaṃ prāptaṃ vikalpyate /
vida vicāraṇe ity asya vider iha grahaṇam iṣyate /
evaṃ hy uktam - vettestu vidito niṣṭhā vidyater vinna iṣyate /
vinater vinnaś ca vittaśca bhogavittaś ca vindateḥ //
iti //


____________________________________________________________________


na dhyā-khyā-pṝ-mūrcchi-madām || PS_8,2.57 ||


_____START JKv_8,2.57:

dhyā khyā pṝ mūrcchi mada ity eteṣāṃ niṣṭhātakārasya nakārādeśo na bhavati /
dhyātaḥ /
dhyātavān /
khyātaḥ /
khyātavān /
pūrtaḥ /
pūrtavān /
mūrtaḥ /
mūrtavān /
mattaḥ /
mattavān /
radābhyām, saṃyogādeḥ iti ca prāptaḥ pratiṣidhyate //


____________________________________________________________________


[#924]

vitto bhoga-pratyayayoḥ || PS_8,2.58 ||


_____START JKv_8,2.58:
vittaḥ iti vider lābhārthāt uttarasya ktasya natvābhāvo nipātyate bhoge pratyaye ca abhidheye /
vittamasya bahu /
dhanam asya bahu ity arthaḥ /
dhanaṃ hi bhujyate iti bhogo 'bhidhīyate /
pratyaye - vitto 'yaṃ manuṣyaḥ /
pratītaḥ ity arthaḥ /
pratīyate iti pratyayaḥ /
bhogapratyayayoḥ iti kim ? vinnaḥ //


____________________________________________________________________


bhittaṃ śakalam || PS_8,2.59 ||


_____START JKv_8,2.59:

bhittam iti nipātyate śakalaṃ cet tad bhavati /
bhittaṃ tiṣṭhati /
bhittaṃ prapatati /
śakalaparyāyo 'yam /
atra bhidikriyā śabdavyutpatter eva nimittam /
bhidikriyāvivakṣāyāṃ hi śakalaviṣaye bhinnam bhittam ity eva bhavati //


____________________________________________________________________


ṛṇam ādhamarṇye || PS_8,2.60 ||

_____START JKv_8,2.60:

ṛṇam iti ṛ ity etasmād dhātor uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye /
adhamaḥ ṛṇe adhamarṇaḥ, etasmād eva nipātanāt saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ ādhamarṇyam /
yady evam, uttamarṇaḥ iti na sidhyati ? na+eṣa doṣaḥ /
kālāntaradeyavinimayopalakṣaṇārthaṃ cedamupāttam /
tena uttamarṇaḥ ity api hi bhavati /
ṛṇaṃ dadāti /
ṛṇaṃ dhārayati /
ādhamarṇye iti kim ? ṛtaṃ vakṣyāmi nānṛtam //


____________________________________________________________________


nasatta-niṣatta-anutta-pratūrta-sūrta-gūrtāni chandasi || PS_8,2.61 ||


_____START JKv_8,2.61:

nasatta niṣatta anutta pratūrta sūrta gūrta ity etāni chandasi viṣaye nipātyante /
nasatta, niṣatta iti sadeḥ naṇpūrvāt nipūrvāc ca natvābhāvo nipātyate /
nasattamañjasā /
nasannam iti bhaṣāyām /
niṣattaḥ /
niṣaṇṇaḥ iti bhāṣāyām /
anuttam iti undeḥ nañpūrvasya nipātanam /
anuttamā te maghavan /
anunna iti bhāṣāyām /
praturtam iti tvarateḥ turvī ity etasya vā nipātanam /
pratūrtaṃ vājin /
pratūrṇam iti bhāṣāyām /
sūrtam iti sṛ ity etasya utvaṃ nipātyate /
sūrtā gāvaḥ /
sṛtā gāvaḥ iti bhāṣāyām /
gūrtam iti gūrī ity etasya natvābhāvo nipātyate /
gūrtā amṛtasya /
gūrṇam iti bhāṣāyām //


____________________________________________________________________


[#925]
kvinpratyayasya kuḥ || PS_8,2.62 ||


_____START JKv_8,2.62:

padasya iti vartate /
kvinpratyayasya sarvatra padānte kutvam iṣyate /
kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo bhavati /
spṛśo 'nudake kvin (*3,2.58) /
ghṛtaspṛk /
halaspṛk /
mantraspṛk /
kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kṛtaṃ bahuvrīhivijñānārtham /
kvin pratyayo yasmād vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt /
mā no asrāk /
mā no adrāk /
sṛjidṛśibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /
māṅyoge 'pi chandasatvād aḍāgamaḥ /
īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti /
tathā dṛgbhyām, dṛgbhiḥ iti kvibantasya api dṛśeḥ kutvaṃ bhavati /
evaṃ ca sati rajjusṛḍbhyām ity atra api kutvaṃ prāpnoti /
atha tu na+iṣyate, pratividhānaṃ kartavyam iti //


____________________________________________________________________


naśer vā || PS_8,2.63 ||


_____START JKv_8,2.63:

padasya iti vartate /
naśeḥ padasya vā kavargādeśo bhavati /
sā vai jīvanagāhutiḥ /
sa ve jīvanaḍā hutiḥ /
naśerayaṃ sampadāditvād bhāve kvip /
jīvasya nāśo jīvanak, jīvanaṭ /
ṣatve prāpte kutvavikalpaḥ //


____________________________________________________________________


mo no dhātoḥ || PS_8,2.64 ||


_____START JKv_8,2.64:

makārantasya dhātoḥ padasya nakārādeśo bhavati /
praśān pratān /
pradān /
śamitamidamādīnāṃ kvip, anunāsikasya kvijhaloḥ kṅiti (*6,4.15) iti dīrghatvam /
natvasya asiddhatvān nalopo na bhavati /
maḥ iti kim ? bhit /
chit /
dhātoḥ iti kim ? idam /
kim /
padasya ity eva, pratāmau /
pratāmaḥ //


____________________________________________________________________


m-voś ca || PS_8,2.65 ||


_____START JKv_8,2.65:

makāravakārayoś ca parataḥ makārāntasya dhātoḥ nakārādeśo bhavati /
aganma tamasaḥ pāram /
aganva /
gamerlaṅi bahulaṃ chandasi iti śapo luk /
jaganvān /
vibhāṣā gamahanajanavidaviśām (*7,2.68) iti kvasau iḍāgamasya abhāvaḥ /
apadāntārthaḥ ārambhaḥ //


____________________________________________________________________


[#926]

sa-sajuṣo ruḥ || PS_8,2.66 ||


_____START JKv_8,2.66:

sakārāntasya padasya sajuṣ ity etasya ca ruḥ bhavati /
sakārāntasya - agnir atra /
vāyuratra /
sajuṣaḥ - sajūrṛtubhiḥ /
sajūrdevebhiḥ /
juṣeḥ kvipi sapūrvasya rupam etat //


____________________________________________________________________


avayāḥ śvetavāḥ pūroḍāś ca || PS_8,2.67 ||


_____START JKv_8,2.67:

avayāḥ śvetavāḥ puroḍāḥ ity ete nipātyante /
avapūrvasya yajeḥ avetapūrvasya vaheḥ, puras pūrvasya dāśateḥ mantre śvetavahokthaśaspuroḍāśo ṇvin (*3,2.71), ave yajaḥ (*3,2.72) iti ṇvini kṛte, śvetavahādīnāṃ ḍaspadasya iti ḍaspratyaye nipātanāni etāni /
kimarthaṃ tarhi nipātanaṃ yāvatā pūrveṇa+eva ruḥ siddhaḥ, dīrghatvam api atvasantasya cādhātoḥ (*6,4.14) iti ? sambuddhau dīrghārtham ete nipātyante /
atvasantasya cādhātoḥ (*6,4.14) ity atra hi asambuddhau iti vartate /
he avayāḥ /
he śvetavāḥ /
he puroḍāḥ /
cakāro 'nuktasamucvayārthaḥ /
he ukthaśāḥ //

____________________________________________________________________


ahan || PS_8,2.68 ||


_____START JKv_8,2.68:

ahan ity etasya padasya ruḥ bhavati /
ahobhyām /
ahobhiḥ /
nalopam akṛtvā nirdeśo jñāpakaḥ nalopābhāvo yathā syāt iti /
dīrghāhā nidādhaḥ, he dīrghāho 'tra iti /
ahan ity atra tu lākṣaṇikatvād ahanśabdasya ruḥ na bhavati /
ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ kartavyam /
ahorūpam /
ahorātraḥ /
ahorathantaram /
ro 'supi (*8,2.69) ity asya apavādo rutvam upasaṅkhyāyate /
apara āha - sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni iti //


____________________________________________________________________


ro 'supi || PS_8,2.69 ||


_____START JKv_8,2.69:

ahan ity etasya rephādaśo bhavati asupi parataḥ /
ahardadāti /
aharbhuṅkte /
asupi iti kim ? ahobhyām /
ahobhiḥ /
nanu catra api pratyayalakṣaṇena subasti, ahardadāti, aharbhuṅkte iti ? na+etad asti /
uktam etat - ahnor avidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati iti /
nāyamahaḥśabdaḥ supparo bhavati /
yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavaty eva, yathā he dīrghaho 'tra, dīrghāho nidāgha iti /
atra hi halṅyābbhyaḥ iti lopena pratyayasya nivṛttiḥ //


____________________________________________________________________


[#927]

amnar-ūdhar-avar ity ubhayathā chandasi || PS_8,2.70 ||


_____START JKv_8,2.70:

amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā repho vā /
amnas - amna eva, amnareva /
ūdhas - ūdha eva, ūdhar eva /
avas - avaḥ eva, avereva /
yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /
chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam /
pracetā rājan, praceto rājan /
aharādīnāṃ patyādiṣu upasaṅkhyānaṃ kartavyam /
aharpatiḥ, ahaḥ patiḥ /
gīrpatiḥ, gīḥpatiḥ /
dhūrpatiḥ, dhūḥpatiḥ /
visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //


____________________________________________________________________


bhuvaś ca mahāvyāhṛteḥ || PS_8,2.71 ||


_____START JKv_8,2.71:

bhuvas ity etasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho vā /
bhuva ity antarikṣam, bhuvarityantarikṣam /
mahāvyāhṛteḥ iti kim ? bhuvo viśveṣu savaneṣu yajñiyaḥ /
bhuvaḥ ity etad avyavyam antarikṣavāci mahāvyāhṛtiḥ //


____________________________________________________________________

vasu-sraṃsu-dhvaṃsv-anaḍuhāṃ daḥ || PS_8,2.72 ||


_____START JKv_8,2.72:

sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ /
vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati /
vasu - vidvadbhyām /
vidvadbhiḥ /
papivadbhyām /
papivadbhiḥ /
sraṃsu - uravāsradbhyām /
uravāsradbhiḥ /
dhvaṃsu - parṇadhvadbhyām /
parṇadhvadbhiḥ /
anaḍuḥ - anaḍudbhyām /
anaḍudbhiḥ /
saḥ ity eva, vidvān /
papivān /
nakārasya na bhavati /
rutve nāprāpte idam ārabhyate iti tad bādhyate /
saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate /
anaḍuho 'pi ḍhatvam anena bādhyate /
numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan iti /
padasya ity eva, vidvāṃsau /
vidvāṃsaḥ //


____________________________________________________________________

tipy anasteḥ || PS_8,2.73 ||


_____START JKv_8,2.73:

tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati /
acakād bhavān /
anvaśād bhavān /
tipi iti kim ? cakāsteḥ kvip, cakāḥ /
anasteḥ iti kim ? āpa eva+idaṃ salilaṃ sarvamāḥ /
āḥ ity asteḥ laṅi tipi bahulaṃ chandasi (*7,3.97) iti īḍ na kṛtaḥ //


____________________________________________________________________


[#928]

sipi dhāto rurvā || PS_8,2.74 ||


_____START JKv_8,2.74:

sipi parataḥ sakārāntasya padasya dhātoḥ ruḥ ity ayam ādeśo bhavati, dakāro vā /
acakāḥ tvam, acakāt tvam /
anvaśāḥ tvam, anvaśāt tvam /
dhātugrahaṇaṃ ca+uttarārthaṃ rugrahaṇaṃ ca //


____________________________________________________________________


daś ca || PS_8,2.75 ||


_____START JKv_8,2.75:

dakārāntasya dhātoḥ padasya sipi parato ruḥ bhavati, dakāro vā /
abhinaḥ tvam, abhinat tvam /
acchinaḥ tvam, acchinat tvam //


____________________________________________________________________


r-vor upadhāyā dīrgha ikaḥ || PS_8,2.76 ||


_____START JKv_8,2.76:

rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati /
gīḥ /
dhūḥ /
pūḥ āśīḥ /
vakāragrahaṇam uttarārtham /
upadhāgrahaṇaṃ kim ? abibhar bhavān /
abhyāsekārasya mā bhūt /
ikaḥ iti kim ? atra+eva pratyudāharaṇe bhaśabdākārasya mā bhūt /
dhātoḥ ity eva, agniḥ /
vāyuḥ /
padasya ity eva, girau /
giraḥ //


____________________________________________________________________


hali ca || PS_8,2.77 ||


_____START JKv_8,2.77:

hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati /
āstīrṇam /
vistīrṇam /
viśīrṇam /
avagūrṇam /
vakārāntasya - dīvyati /
sivyati /
dhātoḥ ity eva, divam icchati divyati /
caturaḥ icchati caturyati /
ikaḥ ity eva, smaryate /
bhavyam /
apadāntārtho 'yam ārambhaḥ //


____________________________________________________________________


upadhāyāṃ ca || PS_8,2.78 ||


_____START JKv_8,2.78:

hali iti anuvartate /
dhātoḥ upadhābhūtau yau rephavakārau halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - hūrcchitā /
murcchā - mūrchitā /
urvī - ūrvitā /
dhurvī - dhūrvitā /
hali ity eva, ciri, jiri - ciriṇoti /
jiriṇoti /
iha kasmān na bhavati, rī gatau riryatuḥ, riryuḥ, vī gatyādiṣu vivyatuḥ vivyuḥ iti ? yaṇādeśasya sthānivattvāt asiddhatvāc ca bahiraṅgalakṣaṇatvena halparau rephavakārau na bhavataḥ /
caturyitā ity atra api bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho na bhavati /
pratidīvnā ity atra tu hali ca (*8,2.77) iti dīrghatvam, dīrghavidhau lopājādeśasya sthānivad bhāvapratiṣedhāt /
asiddhaṃ bahiraṅgamantaraṅge ity etat tu nāśrayitavyam /
uṇādayo 'vyutpannāni prātipadikāni iti jivriḥ, karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //


____________________________________________________________________


[#929]

na bha-kur-churām || PS_8,2.79 ||

_____START JKv_8,2.79:

rephavakārāntasya bhasya kur chur ity etayos ca dīrgho na bhavati /
dhuraṃ vahati dhuryaḥ /
dhuri sādhuḥ dhuryaḥ /
divyam /
kur - kuryāt /
chur - dhuryāt /
rephavakārābhyāṃ bhaviśeṣaṇaṃ kim ? pratidīvnā /
pratidīvne //


____________________________________________________________________


adaso 'ser dād u do maḥ || PS_8,2.80 ||


_____START JKv_8,2.80:

adaso 'sakārāntasya varṇasya dāt parasya uvarṇādeśo bhavati, dakārasya ca makāraḥ /
amum, amū, amūn /
amunā, amūbhyām /
bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya mātrikaḥ, dvimātrikasya dvimātrikaḥ ādeśo bhavati /
aseḥ iti kim ? adaḥ icchati adasyati /
adaso 'nosra iti vaktavyam /
okārarephayor api pratiṣedho yathā syāt iti /
ado 'tra /
adaḥ /
tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ yasya so 'yam asiḥ, yatra sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne etad anyatra na bhavitavyam eva iti /
adryādeśe katham ? adaso 'dreḥ pṛthaṅ mutvaṃ kecid icchanti latvavat /
kecidantyasadeśasya netyeke 'serhi dṛśyate //
iti /
yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena bhavitavyam, amumuyaṅ, amumuyañcau, amumuyañcaḥ iti , yathā calīklṛpyate iti latvam /
ye tu paribhāṣām āśrayanti teṣām antyasadeśasya eva bhavitavyam, adamuyaṅ, adamuyañcau, adamuyañcaḥ iti /
yeṣaṃ tu tyadādyatvaviṣaya eva mutvena bhavitavyam iti darśanam teṣām atra na bhavitavyam, adadryaṅ, adadryañcau, adadryañcaḥ iti /
dāt iti kim ? alo 'ntyasya mā bhūt, amuyā /
amuyoḥ //


____________________________________________________________________


eta īd bahuvacane || PS_8,2.81 ||


_____START JKv_8,2.81:

adaso dakārād uttarasya ekārasya īkārādeśo bhavati, dakārasya ca makāraḥ, bahuvacane bahūnāmarthānāmuktau /
amī /
amībhiḥ /
amībhyaḥ /
amīṣām /
amīṣu /
bahuvacane ity arthanirdeśo 'yam, pāribhāṣikasya hi bahuvacanasya grahaṇe amī ity atra na syāt //


____________________________________________________________________


[#930]

vākyasya ṭeḥ pluta udāttaḥ || PS_8,2.82 ||


_____START JKv_8,2.82:

adhikāro 'yam /
vākyasya ṭeḥ iti, plutaḥ iti ca, udāttaḥ iti ca, etat trayam apy adhikṛtaṃ veditavyamāpādaparisamāpteḥ /
yat iti ūrdhvam anukramiṣyāmaḥ vākyasya ṭeḥ pluta udattaḥ ity evaṃ tad veditavyam /


____________________________________________________________________


vakṣyati - pratyabhivāde 'śūdre || PS_8,2.83 ||


_____START JKv_8,2.83:

abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
padādhikāro 'nuvartate eva /
vākyagrahaṇam anantyasya padasya plutanivṛttyartham /
ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti //
pratyabhivāde 'śūdre (*8,2.83) /
pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati /
abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān edhi tuṣajaka /
striyām api pratiṣedho vaktavyaḥ /
abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi /
asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān edhi sthālin /
yāvac ca tasya asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /
tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /
tathā hy uktam - asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, bhidyasva vṛṣala sthālin iti /
abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ vā, tad yatra pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /
iha na bhavati, devadatta kuśalyasi, devadatta āyuṣmān edhi iti /
bho rājanyaviśāḥ veti vaktavyam /
bho abhivādaye devadatto 'ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ /
rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi indravarma3n, āyuṣmānedhi indravarman /
viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi indrapālita3, āyuṣmānedhi indrapālita //


____________________________________________________________________


dūrād dhūte ca || PS_8,2.84 ||


_____START JKv_8,2.84:

dūrād dhūte yad vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /
āhvānaṃ hūtam, śabdena sambodhanam /
āgaccha bho māṇavaka devadatta3 /
āgaccha bho māṇavaka yajñadatta3 /
dūraṃ yady apy apekṣābhedād anavasthitam, tathāpi hūtāpekṣaṃ yat tadāśrīyate iti yatra prākṛtāt prayatnād yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /
hūtagrahaṇa ca sambodhanamātropalakṣaṇārthaṃ draṣṭavyam /
tena yatra apy āhvānaṃ na asti tatra api plutir bhavati, saktūn piba devadatta3, palāyasva devadatta3 iti /
asyāś ca pluter ekaśrutyā samāveśaḥ iṣyate /
dūrāt iti kim ? āgaccha bho māṇavaka devadatta /
dūrādāhvāne vākyasyānte yatra sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, tena+iha na bhavati, devadatta āgaccha //


____________________________________________________________________


[#931]

hai-heprayoge hai-hayoḥ || PS_8,2.85 ||


_____START JKv_8,2.85:

haiheprayoge yad vākyaṃ vartate tatra haihayoḥ eva pluto bhavati /
hai3 devadatta /
he3 devadatta /
devadatta hai3 /
devadatta he3 /
punar haihayor grahaṇam antyayor api yathā syāt //


____________________________________________________________________


guror anṛto 'nantyasya apy ekaikasya prācām || PS_8,2.86 ||


_____START JKv_8,2.86:

pratyabhivāde 'śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /
ṛkāravarjitasya guroḥ anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /
des3vadatta, devada3tta, devadatta3 /
ya3jñadatta, yajñada3tta, yajñadatta3 /
guroḥ iti kim ? vakārāt parasya mā bhūt /
anṛtaḥ iti kim ? kṛṣṇami3tra, kṛṣṇamitra3 /
ekaikagrahaṇaṃ paryāyārtham /
prācām iti grahaṇaṃ vikalpārtham /
āyuṣmānedhi devadatta /
tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati //


____________________________________________________________________


om abhyādāne || PS_8,2.87 ||


_____START JKv_8,2.87:

abhyādānaṃ prārambhaḥ, tatra yaḥ oṃśabdaḥ tasya pluto bhavati /
o3m agnimīlle purohitam /
abhyādāne it kim ? om ity etad akṣaram udgītham upāsīta //


____________________________________________________________________


ye yajñakarmaṇi || PS_8,2.88 ||


_____START JKv_8,2.88:

ye ity etasya yajñakarmaṇi pluto bhavati /
ye3 yajāmahe /
yajñakarmaṇi iti kim ? ye yajāmaha iti pañcākṣaram iti svadhyāyakāle mā bhūt /
ye yajāmahe ity atra+eva ayaṃ plutaḥ iṣyate /
iha hi na bhavati, ye devāso divyekādaśa stha iti //


____________________________________________________________________

praṇavaṣ ṭeḥ || PS_8,2.89 ||


_____START JKv_8,2.89:

yajñakarmaṇi iti vartate /
yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati /
ka eṣa praṇavo nāma ? pādasya vā ardharcasya vā antyam akṣaram upasaṃgṛhya tadādyakṣaraśeṣasya sthāne trimātramokāram oṅkāraṃ vā vidadhati taṃ praṇava ity ācakṣate /
apāṃ retāṃsi jinvato3m /
devān jigāti sumnyo3m /
ṭigrahaṇaṃ sarvadeśartham /
okāraḥ sarvādeśo yathā syāt, vyañjanānte antyasya mā bhūt iti /
yajñakarmaṇi ity eva, āpaṃ retāṃsi jinvati //


____________________________________________________________________


[#932]

yājyāntaḥ || PS_8,2.90 ||


_____START JKv_8,2.90:

yājyā nāma ye yājyākāṇḍe paṭhyante mantrāḥ, teṣām antyo yaḥ ṭiḥ sa plavate yajñakarmaṇi /
stomairvidhemāgnaye3 /
jihvāmagne cakṛṣe havyavāha3m /
antagrahaṇaṃ kim ? yājyā nāma ṛcaḥ kāścidvākyasamudāyarūpaḥ, tatra yāvanti vākyāni teṣāṃ sarveṣāṃ ṭeḥ plutaḥ prāpnoti /
sarvāntyasya+eva iṣyate, tadartham antagrahaṇam //


____________________________________________________________________


brūhi-preṣya-śrauṣaḍ-vauṣaḍ-āvahānām ādeḥ || PS_8,2.91 ||

_____START JKv_8,2.91:

brūhi preṣya śrauṣaṭ vauṣaṭ āvaha ity eteṣām ādeḥ pluto bhavati yajñakarmaṇi /
agnaye 'nubrū3hi /
preṣya - agnaye gomayān pre3ṣya /
śrauṣaṭ - astu śrau3ṣaṭ /
vauṣaṭ - somas ne vīhi vau3ṣaṭ /
āvaha - āgnimā3vaha /
āvaha devān yajamānāya ity evam ādāvayaṃ pluto na bhavati, sarve vidhayaḥ chandasi vikalpyante iti //


____________________________________________________________________


agnīt-preṣaṇe parasya ca || PS_8,2.92 ||


_____START JKv_8,2.92:

agnīdhaḥ preṣaṇam agnītpreṣaṇam /
tatrādeḥ pluto bhavati parasya ca /
ā3 śrā3vaya /
o3 śrā3vaya /
atra+eva ayaṃ pluta iṣyate /
tena iha na bhavati, agnīdagnīn vi hara barhiḥ stṛṇāhi iti /
tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity abhisambadhnanti, sā ca vyavasthitavibhāṣā iti /
apara āha - sarva eva plutaḥ sāhasamanicchatā vibhāṣa vijñeyaḥ iti /
iha tu, uddhara3 uddhara, abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ /
yajñakarmaṇi ity eva, o śrāvaya //


____________________________________________________________________


vibhāṣā pṛṣṭaprativacane heḥ || PS_8,2.93 ||


_____START JKv_8,2.93:
pṛṣṭaprativacane vibhāṣā heḥ pluto bhavati /
akārṣīḥ kaṭaṃ devadatta ? akārṣaṃ hi3, akārṣaṃ hi /
alāvīḥ kedāraṃ devadatta ? alāviṣaṃ hi3, alāviṣaṃ hi /
pṛṣṭaprativacane iti kim ? kaṭaṃ kariṣyati hi /
heḥ iti kim ? karomi nanu //


____________________________________________________________________


nigṛhya-anuyoge ca || PS_8,2.94 ||


_____START JKv_8,2.94:

svamatāt pracyāvanaṃ nigrahaḥ /
anuyogaḥ tasya matasya āviṣkaraṇam /
tatra nigṛhyānuyoge yad vākyaṃ vartate tasya ṭeḥ pluto bhavati vibhāṣā /
anityaḥ śabdaḥ iti kenacit pratijñātam, tam upālipsuḥ upapatibhir nigṛhya sabhyasūyam anuyuṅkte, anityaḥ śabda ity āttha3, anityaḥ śabda ity āttha /

[#933]

adya śrāddham ity āttha3, adya śrāddham ity āttha /
adyāmāvāsya+ity āttha3, adyāmāvāsya+ity āttha /
adya amāvāsyā ity evaṃ vādī yuktyā pracyāvya svamatād evam anuyujyate //


____________________________________________________________________


āmreḍitaṃ bhartsane || PS_8,2.95 ||


_____START JKv_8,2.95:

vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate /
caura caura3, vṛṣala vṛṣala3, dasyo dasyo3, ghātayisyāmi tvā, bandhayisyāmi tvā /
bhartsane paryāyeṇa+iti vaktavyam /
caura3 caura, caura caura3 /
tadartham āmreḍitagrahaṇam dviruktopalakṣaṇārthaṃ varṇayanti //


____________________________________________________________________


aṅgayuktaṃ tiṅ ākāṅkṣam || PS_8,2.96 ||


_____START JKv_8,2.96:

aṅga ity anena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate /
aṅga kja3, aṅga vyāhara3, idānīṃ jñāsyasi jālma /
tiṅ iti kim ? aṅga devadatta, mithyā vadasi /
ākāṅkṣam iti kim ? aṅga paca /
na+etad aparamākāṅkṣati /
bhartsane ity eva, agādhīṣva, odanaṃ te dāsyami //


____________________________________________________________________


vicāryamāṇānām || PS_8,2.97 ||


_____START JKv_8,2.97:

pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati /
hotvyaṃ dīkṣitasya ghā3i /
hotavyaṃ na hotavyam iti vicāryate /
tiṣṭedyūpā3i /
dyūpā3i /
yūpe tiṣṭhet, yūpe anupraharet iti vicāryate //


____________________________________________________________________

pūrvaṃ tu bhāṣāyām || PS_8,2.98 ||


_____START JKv_8,2.98:

bhāṣāyāṃ viṣaye vicāryamāṇānāṃ pūrvam eva plavate /
ahirnu3 rajjurnu /
loṣṭho nu3 kapoto nu /
prayogāpekṣaṃ pūrvatvam /
iha bhāṣāgrahaṇāt pūrvayogaś chandasi vijñāyate //


____________________________________________________________________


pratiśravaṇe ca || PS_8,2.99 ||


_____START JKv_8,2.99:

pratiśravaṇam abhyupagamaḥ, pratijñānam /
śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya grahaṇam /
pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ pluto bhavati /
māṃ me dehi bhoḥ, ahaṃ te dadāmi3 /
nityaḥ śabdo bhavitumarhati3 /
devadatta bhoḥ, kimāttha3 //


____________________________________________________________________


[#934]

anudāttaṃ praśnānta-abhipūjitayoḥ || PS_8,2.100 ||


_____START JKv_8,2.100:

anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n grāmā3n agnibhūtā3i, paṭā3u ? agnibhūte, paṃṭo ity etayoḥ praśnānte vartamānayoṇ anudāttaḥ pluto bhavati /
agamaḥ ity evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati /
abhibhūjite - śobhanaḥ khalv asi māṇavaka3 //


____________________________________________________________________


cid iti ca+upamārthe prayujyamāne || PS_8,2.101 ||


_____START JKv_8,2.101:

anudāttam iti vartate /
cit ity etasmin nipāte upamārthe prayujyamāne vākyasya ṭeḥ anudāttaḥ pluto bhavati /
pluto 'py atra vidhīyate, na guṇamātram agnicid bhāyā3t /
rājacid bhāyā3t /
agniriva bhāyāt, rājeva bhāyāt ity arthaḥ /
upamārthe iti kim ? kathañcid āhuḥ /
prayujyamāne iti kim ? agnirmāṇavako bhāyāt //


____________________________________________________________________


uparisvid āsīd iti ca || PS_8,2.102 ||


_____START JKv_8,2.102:
anudāttam iti vartate /
uparisvidāsīt ity etasya ṭeḥ anudattaḥ pluto bhavati /
aṃdhaḥ svidāsī3t upari svidāsī3t /
adhaḥ svidāsīd ity atra vicāryamāṇānām (*8,2.97) iti udāttaḥ plutaḥ, upari svidāsīt ity atra tu anena anudāttaḥ //


____________________________________________________________________

svaritam āmreḍite 'sūyā-sammati-kopa-kutsaneṣu || PS_8,2.103 ||


_____START JKv_8,2.103:

svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gamyamāne /
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu (*8,1.8) iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /
asūyāyāṃ tavat - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, riktaṃ ta ābhirūpyatm /
sammatau - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, śobhanaḥ khalv asi /
kope - māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śāktīka3 śāktīka, yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //
asūyādiṣu vāvacanaṃ kartavyam /
māṇavaka māṇavaka ityevamādyapi yathā syāt //


____________________________________________________________________


[#935]

kṣiyā-āśīḥ-praiṣeṣu tiṅ ākāṅkṣam || PS_8,2.104 ||


_____START JKv_8,2.104:

svaritaḥ iti vartate /
kṣiyā ācarabhedaḥ, āśīḥ prārthanāviśeṣaḥ, śabdena vyāpāraṇam praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /
ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity arthaḥ /
kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ padātiṃ gamayati iti /
svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati /
pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ bhavati /
āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /
chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra /
praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /
yavān lunīhi3 saktūṃś ca piba /
ākāṅkṣam iti kim ? dīrghaṃ te āyurastu /
agnīn vihara //

____________________________________________________________________


anantyasya api praśnākhyānayoḥ || PS_8,2.105 ||


_____START JKv_8,2.105:

padasya iti vartate, svaritam iti ca /
anantyasya api antyasyāpi padasya ṭeḥ pluto bhavati praśne ākhyāne ca /
agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u /
sarveṣam eva padānām eṣa svaritaḥ plutaḥ /
antyasya anudāttaṃ praśnāntābhipūjitayoḥ (*8,2.100) iti anudatto 'pi pakṣe bhavati /
ākhyāne - agama3ḥ pūrvā3n grāmā3n bho3ḥ //


____________________________________________________________________


plutāv aica idutau || PS_8,2.106 ||


_____START JKv_8,2.106:

dūrāddhūtādiṣu pluto vihitaḥ /
tatra aicaḥ plutaprasaṅge tadavayavabhūtau idutau plutau /
ai3tikāyana /
au3pamanyava /
atra yadevarṇovarṇayoḥ avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau kriyete /
plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ /
idutau plavete vṛddhiṃ gacchataḥ ity arthaḥ /
tāvatī ca sā plutir bhavati yayā tāvecau trimātrau sampadyete /
yadā tu ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatṛtīyamātrau kriyete iti /
bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti /
tat katham ? samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate //


____________________________________________________________________

eco 'pragṛhyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||


_____START JKv_8,2.107:

eco 'pragṛhyasya adūrād dhūte plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - kārokārāvādeśau bhavataḥ /
viṣayaparigaṇanaṃ kartavyam -- praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv iti vaktavyam /

[#936]

praśnānte - agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u /
abhipūjite - bhadraṃ karoṣi māṇavaka3 agnibhūtā3i, paṭā3u /
vicāryamāṇe - hotavyaṃ dīkṣitasya gṛhā3i pratyabhivāde - āyuṣmān edhi agnibhūtā3i, paṭā3u /
yājyānte - ukṣannāya vaśānnāya somapṛṣṭhāya vedhase /
stovairvidhemāgnayā3i /
so 'yam ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ /
idutau punar udāttāv eva bhavataḥ /
parigaṇanaṃ kim ? viṣṇubhūte viṣṇubhūte3 ghātayiṣyāmi tvā /
āgaccha bho māṇavaka viṣṇubhūte /
parigaṇane ca sati adūrād dhūte iti na vaktavyam /
padāntagrahaṇaṃ tu kartavyam /
iha mā bhūt, bhadraṃ karoṣi gauḥ iti /
apragṛhyasya iti kim ? śobhane khalu staḥ khaṭve3 /
āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ /
agnā3i patnī vā3i //


____________________________________________________________________


tayor y-v-āv aci saṃhitāyām || PS_8,2.108 ||


_____START JKv_8,2.108:

tayoḥ idutoḥ yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /
saṃhitāyām ity etac cādhikṛtam /
ita utaram ādhyāyaparisamāpteḥ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /
agnā3yāśā /
paṭā3vāśā /
agnā3yindram /
paṭā3vudakam /
aci iti kim ? agnā3i /
paṭā3u /
saṃhitāyām iti kiṃ ? agnā3i indram /
paṭā3u udakam /
idutor asiddhatvāt iko yaṇaci (*6,1.77) iti na prāpnoti ity ayam ārambhaḥ /
athāpi kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivṛttyarthaṃ śākalanivṛttyarthaṃ ca vaktvayam etat /
athāpi tan nivṛttyarthaṃ yatnāntaram asti, tathāpi yaṇsvaranivṛttyartham idam ārabhyate /
yaṇādeśasya asiddhatvāt udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro na bhavati //
kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ vidadhāti /
tau ca mama svarasandhiṣu sidddhau śākaladīrghavidhī tu nivartyau //
ik tu yadā bhavati plutapūrvas tasya yaṇaṃ vidadhātyapavādam /
tena tayoś ca na śākaladīrghau yaṇsvarabadhanam eva tu hetuḥ //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vṛttau aṣṭamādhyāyasya dvitīyaḥ pādaḥ /

______________________________________________________

aṣṭamādhyāyasya tṛtīyaḥ pādaḥ /


____________________________________________________________________


[#937]

matu-vaso ru sambuddhau chandasi || PS_8,3.1 ||


_____START JKv_8,3.1:

saṃhitāyām iti vartate /
matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo bhavati sambuddhau parataḥ chandasi viṣaye /
matvantasya tāvat - indra marutva iha pāhi somam /
harivo medinaṃ tvā /
maruto 'sya santi, harayo 'sya santi iti matup /
suptakārayoḥ halṅyādilope saṃyogāntasya lope ca kṛte nakārasya ruḥ bhavati /
vasvantasya khalv api - mīḍhvastokāya tanayāya mṛla /
indra sāhvaḥ /
kvasor nipātanam dāśvānsāhvānmīḍhvāṃś ca iti /
matuvasoḥ iti kim ? brahman stoṣyāmaḥ /
sambuddhau iti kim ? ya evaṃ vidvān agnim upatiṣṭhate /
chandasi iti kim ? he goman /
he papivan /
vana upasaṅkhyānaṃ kartavyam /
yastvāyantaṃ vasunā prātaritvaḥ /
iṇaḥ prātaḥpūrvasya chandasi kvanip /
vibhāṣā bhavadbhagavadaghavatāmoccāvasya /
chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya ca okārādeśaḥ /
sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /
bhavat - he bhoḥ, he bhavan /
bhagavat - he bhagoḥ, he bhagavan /
aghavan - he aghoḥ, he aghavan /
nipātanavijñānād vā siddham /
atha vā bho ity evam ādayo nipātā draṣṭavyāḥ /
asambuddhau api dvivacanabahuvacanayor api dṛśyante /
bho devadattayajñadattau /
bho devadattayajñadattaviṣṇumitrāḥ /
tathā striyām api ca dṛśyante, bho brāhmaṇi ityādi /
saṃhitādhikāra uttaratra upayujyate, yatra bhinnapadasthau nimittanimittinau naśchavyapraśān (*8,3.7) iti //


____________________________________________________________________


[#938]

atrānunāsikaḥ pūrvasya tu vā || PS_8,3.2 ||


_____START JKv_8,3.2:

adhikāro 'yam /
ita uttaraṃ yasya sthāne ruḥ vidhīyate tataḥ pūrvasya tu varṇasya vā anunāsiko bhavati ity etad adhikṛtaṃ veditavyam, yad ita ūrdhvam anukramiṣyāmas tatra /
vakṣyati - samaḥ suṭi (*8,3.5) /
saṃskartā /
saṃskatum /
saṃskartavyam /
atragrahaṇaṃ ruṇā saha saṃniyogapratipattyartham /
adhikāraparimāṇāparigrahe hi sati ḍho ḍhe lopa (*8,3.13) ity atra api pūrvasya anunāsikaḥ āśaṅkyeta //


____________________________________________________________________


ato 'ṭi nityam || PS_8,3.3 ||


_____START JKv_8,3.3:

aṭi parato roḥ pūrvasya ākārasya sthāne nityam anunāsikādeśo bhavati /
dīrghādaṭi samānapāde (*8,3.9) iti tvaṃ vakṣyati, tataḥ pūrvasya āto 'nunāsikavikalpe prāpte nityārthaṃ vacanam /
mahāṃ asi /
mahāṃ indro ya ojasā /
devāṃ acchā dīdyat /
kecid anusvāram adhīyate sa cchāndaso vyatyayo draṣṭavyaḥ /
ātaḥ iti kim ? ye vā vanaspatīṃranu /
aṭi iti kim ? bhavāṃś carati /
bhavāṃślāghayati /
nityagrahaṇaṃ vispaṣṭārtham //


____________________________________________________________________


anunāsikāt paro 'nusvāraḥ || PS_8,3.4 ||


_____START JKv_8,3.4:

anyaśabdo 'trādhyāhartavyaḥ /
tadapekṣayā ceyam anunāsikāt iti pañcamī /
anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kṛtaḥ, tataḥ paro 'nusvāra āgamaḥ bhavati /


____________________________________________________________________

vakṣyati - samaḥ suti || PS_8,3.5 ||


_____START JKv_8,3.5:

saṃskartā /
saṃskartum /
saṃskartavyam /


____________________________________________________________________


pumaḥ khayyampare || PS_8,3.6 ||


_____START JKv_8,3.6:

puṃskāmā /


____________________________________________________________________


naśchavyapraśān || PS_8,3.7 ||


_____START JKv_8,3.7:

bhavāṃścarati /
kecit tu paraśabdam eva anyārthaṃ varṇayanti /
anunāsikāt paraḥ anunāsikāt anyaḥ anusvāro bhavati /
yasmin pakṣe 'nunāsiko na asti tatra anusvārāgamo bhavati /
sa tu kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād ādeśo na bhavati //
samaḥ suṭi (*8,3.5) /
ruḥ vartate /
samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ viṣaye /
saṃskartā /
saṃskartum /
saṃskartavyam /
saṃsskartā /
saṃsskartum /
saṃsskartavyam /
atra rorvisarjanīye kṛte vā śari (*8,3.66) iti pakṣe visarjanīya eva prāpnoti /
vyavasthitavibhāṣā draṣṭavyā /
tena atra nityaṃ sakāra eva bhavati /
asminneva sūtre sakārādeśo vā nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /

[#939]

samaḥ iti kim ? upaskartā /
suṭi iti kim ? saṃkṛtiḥ /
kaścidāha - saṃpuṃkānāṃ so vaktavyaḥ /
ruvidhau hy aniṣṭaprasaṅgaḥ, saṃsskartā, puṃsskāmā, kāṃsskān iti //
pumaḥ khayyampare (*8,3.6) /
pum ity etasya ruḥ bhavati ampare khayi parataḥ /
puṃskāmā, puṃskāmā /
puṃsputraḥ, puṃsputraḥ /
puṃsphalam puṃsphalam /
puṃścalī, puṃścalī /
puṃskāmā ity atra visarjanīyasya kupvoḥ ḥkaḥpau ca (*8,3.37) iti prāpnoti /
tasmād atra sakāra ebādeśo vaktavyaḥ /
dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ ity anuvartate /
rutvam tu anuvartamānam api nātrābhisambadhyate, sambandhānuvṛttistasya iti /
khayi iti kim ? puṃdāsaḥ /
puṃgavaḥ /
ampare iti kim ? puṃkṣīram /
puṃkṣuram /
paragrahaṇaṃ kim ? pumākhyāḥ /
pumācāraḥ //
naś chavy apraśān (*8,3.7) /
ampare iti vartate /
nakārāntasya padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ /
bhavāṃśchādayati, bhavāṃśchādayati /
bhavāṃścinoti, bhavāṃścinoti /
bhavāṃṣṭīkate, bhavāṃṣṭīkate /
bhavāṃstarati, bhavāṃstarati /
chavi iti kim ? bhavān karoti /
apraśān iti kim ? praśān chāvyati /
praśān cinoti /
ampare ity eva, bhavāntsarukaḥ //


____________________________________________________________________


ubhayatha rkṣu || PS_8,3.8 ||


_____START JKv_8,3.8:

purveṇa nitye prāpte vikalpaḥ kriyate /
nakārāntasya padasya chavi parataḥ ampare ubhayathā ṛkṣu bhavati, rurvā nakāro vā /
tasmiṃstvā dadhāti, tasmin tvā dadhāti /
ṛkṣu iti kim ? tāṃstvaṃ khāda sukhāditān //


____________________________________________________________________


dīrghād aṭi samānapāde || PS_8,3.9 ||


_____START JKv_8,3.9:

naḥ ity anuvarate /
dīrghād uttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau samānapāde bhavataḥ /
ṛkṣu iti prakṛtatvād ṛkpādaḥ iha gṛhyate /
paridhīṃrati /
devāṃ acchā dīdyat mahāṃ indro ya ojasā /
dīrghāt iti kim ? ahannnahim /
aṭi iti kim ? ibhyān kṣatriyān /
samanapāde iti kim ? yātudhānānupaspṛśaḥ /
ubhayathā ity eva, ādityān havāmahe //


____________________________________________________________________


[#940]

nṝn pe || PS_8,3.10 ||


_____START JKv_8,3.10:

nṝn ity etasya nakārasya rurbhavati paśabde parataḥ /
akāraḥ uccāraṇārthaḥ /
nṝṃḥ pāhi, nṝṃḥ pāhi /
nṝṃḥ prīṇīhi, nṝṃḥ prīṇīhi /
pe iti kim ? nṝn bhojayati /
ubhayathā ity api kecid anuvartayanti nṝn pāhi ity api yathā syāt //


____________________________________________________________________


svatavān pāyau || PS_8,3.11 ||


_____START JKv_8,3.11:

svatavān ity etasya nakārasya rurbhavati pāyuśabde parataḥ /
svatavāṃḥ pāyuragne //

____________________________________________________________________


kān āmreḍite || PS_8,3.12 ||


_____START JKv_8,3.12:

kān ity etasya nakārsya ruḥ bhavati āmreḍite parataḥ /
kāṃskānāmantrayate /
kāṃskān bhojayati /
asya kaskadiṣu pāṭho draṣṭavyaḥ /
tena kupvoḥ ḥkaḥpau ca (*8,3.37) iti na bhavati /
samaḥ suṭi (*8,3.5) ity ato vā sakāro 'nuvartate, sa eva atra vidhīyate /
pūrveṣu yogeṣu sambandhāvṛttyā gatasya roḥ atra anabhisambandhaḥ /
āmreḍite iti kim ? kān kān paśyati /
eko 'tra kutsāyām //


____________________________________________________________________


ḍho ḍhe lopaḥ || PS_8,3.13 ||


_____START JKv_8,3.13:
ḍhakārasya ḍhakāre lopo bhavati /
saty api padādhikāre tasya asambhavād apadāntasya ḍhakārasya ayaṃ lopo vijñāyate /
līḍham /
upāgūḍham /
ṣṭutvasya atra siddhatvamāśrayād draṣṭavyam /
śvaliḍ ḍhau kate ity atra tu jaśve kṛte kāryaṃ na asti iti lopābhāvaḥ /
na ca ḍhalopo jaśtvāpavādo vijñātuṃ śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati /
tatra hi śrutikṛtamānantaryam asti /
śāstrakṛtaṃ tu yadā nānantaryaṃ ṣṭutvasya asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād bādhyate /
śvaliḍ ḍhaukate ity atra tu na śrutikṛtamanantaryam, na śāstrakṛtam iti aviṣayo 'yaṃ ḍhalopasya //

____________________________________________________________________


ro ri || PS_8,3.14 ||


_____START JKv_8,3.14:

rephasya rephe parato lopo bhavati /
nīraktam /
dūraktam /
agnī rathaḥ /
indū rathaḥ /
punā raktaṃ vāsaḥ /
prātā rājakrayaḥ /
padasya ity atra viśeṣaṇe ṣaṣṭhī, tena apadāntasya api rephasya lopo bhavati, jargṛdheḥ ajarghāḥ, pāspardheḥ apāspāḥ iti //


____________________________________________________________________


[#941]

khar-avasānayor visarjanīyaḥ || PS_8,3.15 ||


_____START JKv_8,3.15:

raḥ iti vartate /
rephāntasya padasya khari parato 'vasāne ca visarjanīyādeśo bhavati /
vṛkṣaśchādayati /
plakṣaśchādayati /
vṛkṣastarati /
plakṣastarati /
avasāne - vṛkṣaḥ /
plakṣaḥ /
kharavasānayoḥ iti kim ? agnir nayati /
vāyur nayati /
iha nṛkuṭyāṃ bhavaḥ nārkuṭaḥ, nṛpater apatyaṃ nārpatyaḥ iti vṛddher bahiraṅgalakṣaṇatvāt tadāśrayasya rephasya asiddhaṃ bahiraṅgam iti asiddhatvād visarjanīyo na bhavati //


____________________________________________________________________


roḥ supi || PS_8,3.16 ||


_____START JKv_8,3.16:

ru ity asya rephasya supi parato visarjanīyādeśo bhavati /
payaḥsu /
sarpiḥṣu /
yaśaḥsu /
supi iti saptamībahuvacanaṃ gṛhyate /
siddhe satyārambho niyamārthaḥ, ror eva supi visarjanīyādeśaḥ, na anyasya /
gīrṣu dhūrṣu //


____________________________________________________________________

bho-bhago-agho-apūrvasya yo 'śi || PS_8,3.17 ||


_____START JKv_8,3.17:

bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ /
bho atra /
bhago atra /
agho atra /
abho dadāti /
bhago dadāti /
agho dadāti /
apūrvasya - ka āste, kayāste /
brāhmaṇā dadati /
puruṣā dadati /
bhobhagoaghoapūrvasya iti kim ? agniratra /
vāyuratra /
aśgrahaṇaṃ kim ? vṛkṣaḥ /
plakṣaḥ /
na+etad asti, saṃhitāyām ity anuvartate /
tarhi aśgrahaṇam uttarārtham /
hali sarveṣām (*8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha mā bhūt, vṛkṣaṃ vṛścati iti vṛkṣavṛṭ, tamācaṣṭe yaḥ sa vṛkṣavayati, vṛkṣavayater apratyayaḥ vṛkṣav karoti /
atha tatra+eva aśgrahaṇaṃ kasmān na kṛtam ? uttarārtham, mo 'nusvāraḥ (*8,3.23) iti halmātre yathā syāt /
vyor laghupratyatnataraḥ śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (*8,3.19) ity etac ca vṛkṣav karoti ity atra mā bhūt ity aśgrahaṇam /
roḥ ity eva, prātaratra /
punaratra //


____________________________________________________________________


v-yor laghuprayatnataraḥ śākaṭāyanasya || PS_8,3.18 ||


_____START JKv_8,3.18:

vakārayakārayoḥ bhobhagoaghoavarṇapūrvayoḥ padāntayo laghuprayatnatara ādeśo bhavati aśi parataḥ śākaṭāyanasya ācaryasya matena /
bhoyatra, bho atra /
bhagoyatra, bhago atra /
aghoyatra, abho atra /
kayāste, ka āste /
asmāyuddhara, asmā uddhara /
asavādityaḥ, asā ādityaḥ /
dvāvatra, dvā atra /
dvavānaya, dvā ānaya /
laghuprayatnataratvam uccāraṇe sthānakaraṇaśaithilyam /
sthānaṃ tālvādi /
karaṇaṃ jihvāmūlādi /
tayor uccāraṇe śaithilyaṃ mandaprayatnatā //


____________________________________________________________________

[#942]

lopaḥ śākalyasya || PS_8,3.19 ||


_____START JKv_8,3.19:

vakārayakārayoḥ padāntayoḥ avarṇapūrvayoḥ lopo bhavati śākalyasya ācāryasya matena aśi parataḥ /
ka āste kayāste /
kāka āste, kākayāste /
asmā uddhara, asmāyuddhara /
dvā atra, dvāvatra /
asā ādityaḥ, asāvādityaḥ /
śākalyagrahaṇaṃ vibhāṣārtham /
tena yadā 'pi laghuprayatnataro na bhavati ādeśaḥ, tadāpi vyoḥ pakṣe śravaṇaṃ bhavati //


____________________________________________________________________


oto gargyasya || PS_8,3.20 ||


_____START JKv_8,3.20:

okārād uttarasya yakārasya lopo bhavati gārgyasya ācāryasya matena aśi parataḥ /
bho atra /
bhago atra /
bho idam /
bhago idam /
nityārtho 'yam ārambhaḥ /
gārgyagrahaṇaṃ pūjārtham /
yo 'yamalaghuprayatnasya vikalpena lopaḥ kriyate so 'nena nivartyate /
laghuprayatnataraḥ tu bhavaty eva yakāraḥ /
bho atra bhoyatra /
bhago atra, bhagoyatra /
agho atra, aghoyatra /
kecit tu sarvam eva yakāram atra na+icchanti //

____________________________________________________________________


uñi ca pade || PS_8,3.21 ||


_____START JKv_8,3.21:

avarṇapūrvayoḥ vyoḥ padāntayor lopo bhavati uñi ca pade parataḥ /
sa u ekaviṃśavartaniḥ /
sa u ekāgniḥ /
pade iti kim ? tantra utam, tantrayutam /
veñaḥ samprasāraṇe kṛte uñiti bhūtapūrveṇa ñakāreṇa śakyate pratipattum iti /
atha uñ ity evaṃ rūpo nipātaḥ pratipadokto 'sti ? tadā lākṣaṇikatvād veñādeśasya grahaṇam iha na asti, uttarārthaṃ padagrahaṇaṃ kriyate //


____________________________________________________________________


hali sarveṣāṃ || PS_8,3.22 ||


_____START JKv_8,3.22:

hali parataḥ bhobhagoaghoapūrvasya yakārasya padāntasya lopo bhavati sarveṣām ācāryāṇāṃ matena /
bho hasati /
bhago hasati /
agho hasati /
bho yāti /
bhago yāti /
agho yāti /
vṛkṣā hasanti /
sarveṣāṃ grahaṇaṃ śākaṭāyanasya api lopo yathā syāt, laghuprayatnataro mā bhūt iti //


____________________________________________________________________

mo 'nusvāraḥ || PS_8,3.23 ||


_____START JKv_8,3.23:

makārasya padāntasya anusvāraḥ ādeśo bhavati hali parataḥ /
kuṇḍaṃ hasati /
vanaṃ hasati /
kuṇḍa yāti /
vanaṃ yāti /
hali ity eva, tvam atra /
kim atra /
padantasya ity eva, gamyate /
ramyate //


____________________________________________________________________


[#943]

naś ca apadāntasya jhali || PS_8,3.24 ||


_____START JKv_8,3.24:

nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ /
payāṃsi /
yaśāṃsi /
sarpīṃṣi /
makārasya - ākraṃsyate /
ācikraṃsyate /
adhijigāṃsate /
apadāntasya iti kim ? rājat bhuṅkṣva /
jhali iti kim ? ramyate /
gamyate //


____________________________________________________________________


mo rāji samaḥ kvau || PS_8,3.25 ||


_____START JKv_8,3.25:

samo makārasya makāraḥ ādeśo bhavati rājatau kvippratyayānte parataḥ /
samrāṭ /
sāmrājyam /
makārasya makāravacanam anusvāranivṛttyartham /
rāji iti kim ? saṃyat /
samaḥ iti kim ? kiṃrāṭ /
kvau iti kim ? saṃrājitā /
saṃrājitum /
saṃrājitavyam //


____________________________________________________________________


he mapare vā || PS_8,3.26 ||


_____START JKv_8,3.26:

hakāre makārapare parato makārasya vā makāra ādeśo bhavati /
kiṃ hmalayati, kim hmalayati /
kathaṃ hmalayati, katham hmalayati /
yavalapare yavalā vā /
yavalapare hakāre makārasya yavalā yathāsaṅkhyaṃ vā bhavanti iti vaktavyam /
kiyṃ hyaḥ, kiṃ hyaḥ /
kivṃ hvalayati, kiṃ hvalayati /
kilṃ hlādayati, kiṃ hlāhayati //


____________________________________________________________________

napare naḥ || PS_8,3.27 ||


_____START JKv_8,3.27:

nakārapare he parataḥ makārasya vā nakārādeśaḥ bhavati /
kin hnute, kiṃ hnute /
kathan hnute, kathaṃ hnute //


____________________________________________________________________


ṅ-ṇoḥ kuk-ṭuk śari || PS_8,3.28 ||


_____START JKv_8,3.28:

ṅakāraṇakārayoḥ padāntayoḥ kuk ṭuk ity etāv āgamau vā bhavataḥ śari parataḥ /
prāṅk śete, prāṅ śete /
prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ /
prāṅk sāye, prāṅ sāye /
ṇakārasya - vaṇṭ śete, vaṇ śete /
pūrvantakaraṇaṃ prāṅk chete ity atra chantvartham /
śaścho 'ṭi (*8,4.63) iti hi padantāj jhayaḥ iti tad vijñāyate /
iha mā bhūt, purā krūrasya visṛpo virapśin /
prāṅk sāyaḥ ity atra api sāt padādyoḥ (*8,3.111) iti ṣatvapratiṣedhārthaṃ ca /
vaṇṭ sāyaḥ ity atra ca na padāntāṭ ṭoranām (*8,4.42) ṣṭutvapratiṣedhārtham //


____________________________________________________________________


[#944]

ḍaḥ si ḍhuṭ || PS_8,3.29 ||
_____START JKv_8,3.29:

ḍakārantāt padāt uttarasya sakārādeḥ padasya vā dhuḍāgamo bhavati /
śvaliṭtsāye, śvaliṭ sāye /
madhuliṭtsāye, madhuliṭ sāye /
parādikaraṇaṃ na padāntāṭ ṭoranām (*8,4.42) iti ṣṭutvapratiṣedhārtham //


____________________________________________________________________


naś ca || PS_8,3.30 ||


_____START JKv_8,3.30:

nakārāntāt padāt uttarasya sakārasya vā dhuḍāgamo bhavati /
bhavāntsāye, bhavān sāye /
mahāntsāye, mahān sāye /
dhuṭaḥ cartvasya ca asiddhatvāt naśchavyapraśān (*8,3.7) iti rutvaṃ na bhavati //


____________________________________________________________________


śi tuk || PS_8,3.31 ||


_____START JKv_8,3.31:

nakārasya padantasya śakāre parato vā tugāgamo bhavati /
bhavāñcchete /
pūrvāntakaraṇaṃ chatvārtham /
yady evaṃ kurvajcchete ity atra nakārasya apadāntatvāt ṇatvaṃ prāpnoti ? tatra samadhimāhuḥ, stoḥ ścunā ścuḥ (*8,4.40) ity atra yogavibhāgaḥ kriyate, ṇatvapratiṣedhārthaṃ stoḥ ścunā ṇakāro na bhavati iti, tataḥ ścuḥ iti //


____________________________________________________________________

ṅamo hrasvād aci ṅamuṇ nityam || PS_8,3.32 ||


_____START JKv_8,3.32:

hrasvāt paraḥ yo ṅam tadantāt padāt uttarasya acaḥ ṅamuḍāgamo bhavati nityam /
ṅaṇanebhyo yathāsaṅkhyaṃ ṅaṇanā bhavanti /
ṅakārāntāt ṅuṭ - pratyaṅṅāste /
ṇakārāntāt ṇuṭ - vaṇṇāste /
vaṇṇavocat /
nakārāntāt nuṭ - kurvannāste /
kurvannavocat /
kṛṣannāste /
kṛṣannavocat /
ṅamaḥ iti kim ? tvamāsse /
hrasvāt iti kim ? prāṅāste /
bhavānāste /
aci iti kim ? pratyaṅ karoti /
iha paramadaṇḍinau, paramadaṇdinā iti uttarapadatve cāpadādividhau iti pratyayalakṣaṇapratiṣedhād uttarapadasya padatvaṃ na asti iti ṅamuṭ na bhavati /
atha vā, uñi ca pade (*8,3.21) ity ataḥ saptamyantaṃ pade ity anuvarvate /
tena ajādau pade ṅamuṭ bhavati //


____________________________________________________________________


maya uño vo vā || PS_8,3.33 ||


_____START JKv_8,3.33:

maya uttarasya uño vā vakārādeśo bhavati aci parataḥ /
śaṃvastu vediḥ, śamu astu vediḥ /
tadvasya paretaḥ, tadu asya paretaḥ /
kiṃvāvapanam, kimu āvapanam /
pragṛhyatvāt uñaḥ prakṛtibhāve prāpte vakāro vidhīyate /
tasya asiddhatvād hali iti mo 'nusvāraḥ (*8,3.23) na bhavati //

____________________________________________________________________


[#945]

visarjanīyasya saḥ || PS_8,3.34 ||


_____START JKv_8,3.34:

khari ity anuvartate /
visarjanīyasya sakāraḥ ādeśaḥ bhavati khari parataḥ /
vṛkṣaśchādayati /
plakṣaśchādayati /
vṛkṣasṭhakāraḥ /
plakṣaṣṭhakāraḥ /
vṛkṣasthakāraḥ /
plakṣasthakāraḥ /
vṛkṣascinoti /
plakṣaścinoti /
vṛkṣaṣṭīkate /
plakṣaṣṭīkate /
vṛkṣastarati /
plakṣastarati //


____________________________________________________________________


śarpare visarjanīyaḥ || PS_8,3.35 ||


_____START JKv_8,3.35:

śarpare khari parato visarjanīyasya visarjanīyādeśo bhavati /
śaśaḥ kṣuram /
puruṣaḥ kṣuram /
adbhi psātam /
vāsaḥ kṣaumam /
puruṣaḥ tsaruḥ /
ghanāghanaḥ kṣobhaṇaścarṣaṇīnām /
na iti vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ vikāranivṛttyartham, tena jihvamūlīyopadhmanīyau na bhavataḥ //


____________________________________________________________________


vā śari || PS_8,3.36 ||


_____START JKv_8,3.36:

visarjanīyasya visarjanīyādeśo vā bhavati śari pare /
vṛkṣaḥ śete, vṛkṣaśśete /
plakṣaḥ śete, plakṣaśśete /
vṛkṣaḥ ṣaṇḍe, vṛkṣaṣṣaṇḍe /
vṛkṣaḥ sāye, vṛkṣassāye /
kharpare śari vā lopo vaktavyaḥ /
vṛkṣā sthātāraḥ, vṛkṣāḥ sthātāraḥ, vṛkṣāssthātāraḥ //


____________________________________________________________________


kupvoḥ ḥkaḥpau ca || PS_8,3.37 ||


_____START JKv_8,3.37:

kavargapavargayoḥ parato visarjanīyasya yathāsaṅkhyam ḥkaḥpa ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś ca /
vṛkṣaḥ karoti, vṛkṣaḥ karoti /
vṛkṣaḥ khanati, vṛkṣaḥ khanati /
vṛkṣaḥ pacati, vṛkṣaḥ pacati /
vṛkṣaḥ phalati, vṛkṣaḥ phalati /
kapau uccāraṇārthau /
jihvāmūlīyopadhmānīyau etāv ādeśau /
visarjanīyasya saḥ (*8,3.34) ity etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare visarjanīyaḥ (*8,3.35) ity etat tu na bādhyate, vāsaḥ kṣaumam, adbhiḥ psātam /
pūrvatrāsiddhe nāsti vipratiṣedho 'bhāvād uttarasya iti śarpare visarjanīyaḥ (*8,3.35) ity etad eva bhavati /
kecit tu etad arthaṃ yogavibhāgaṃ kurvanti /
kupvoḥ śarparayoḥ visarjanīyasya visarjanīyaḥ ādeśo bhavati, kimartham idam, ḥkaḥpau ca iti vakṣyati, tadvādhanārtham iti //


____________________________________________________________________


[#946]

so 'padādau || PS_8,3.38 ||


_____START JKv_8,3.38:

sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu /
yāpye pāśap (*5,3.57) - payaspāśam /
īṣadasamāptau kalpap - payaskalpam /
yaśaskalpam /
prāgivāt kaḥ (*5,3.70) - payaskam /
yaśaskam /
kāmyac - payaskāmyati /
yaśaskāmyati /
apadādau iti kim ? payaḥ kāmayate /
payaḥ pibati /
so 'padādāvityanavyayasya+iti vaktavyam /
iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti /
roḥ kāmye niyamārtham /
ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam /
payaskāmyati /
yaśaskāmyati /
iha ma bhūt, gīḥ kāmyati /
dhūḥ kāmyati /
upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam /
kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā syāt //


____________________________________________________________________


iṇaḥ ṣaḥ || PS_8,3.39 ||


_____START JKv_8,3.39:

apadādau iti vartate /
iṇaḥ uttarasya visarjanīyasya ṣakārādeśo bhavati kupvor apadādyoḥ parataḥ pāśakalpakakāmyeṣu /
pāśa - sarpiṣpāśam /
yajuṣpāśam /
kalpa - sarpiṣkalpam /
yajuṣkalpam /
ka - sarpiṣkam /
yajuṣkam /
kāmya - sarpiṣkāmyati /
yajuṣkāmyati /
apadādau ity eva, agniḥ karoti /
vāyuḥ karoti /
agniḥ pacati /
vāyuḥ pacati /
kupvoḥ ity eva, sarpiste /
yajuste /
ita uttaraṃ saḥ iti, iṇaḥ saḥ iti ca vartate /
tatra iṇaḥ paro yo visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati //


____________________________________________________________________


namas-purasor gatyoḥ || PS_8,3.40 ||


_____START JKv_8,3.40:

namas puras ity etayoḥ gatisañjñakayoḥ visarjanīyasya sakārādeśo bhavati kupvoḥ parataḥ /
namaskartā /
namaskartum /
namaskartavyam /
gatyoḥ iti kim ? pūḥ, purau, puraḥ karoti //


____________________________________________________________________


[#947]

id-ud-upadhasya ca apratyayasya || PS_8,3.41 ||


_____START JKv_8,3.41:
ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /
nirdurbahirāviścaturprādus /
nis - niṣkṛtam /
niṣpītam /
dus - duṣkṛtam /
duṣpītam /
vahis - bahiṣkṛtam /
bahiṣpītam /
āvis - āviṣkṛtam /
āviṣpītam /
catur - catuṣkṛtam /
catuṣkapālam /
catuṣkalam /
catuṣkaṇṭakam /
prādus - prāduṣkṛtam /
prāudṣpītam /
apratyayasya iti kim ? agniḥ karoti /
vāyuḥ karoti /
mātuḥ karoti, pituḥ karoti, atra rāt sasya (*8,2.24) iti sakāralope kṛte rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya /
pummuhusoḥ pratiṣedho vaktavyaḥ /
puṃskāmā /
muhuḥ kāmā /
naiṣkulyam /
dauṣkulyam /
dauṣpuruṣyam /
ni3ṣkulam /
du3ṣkulam /
du3ṣpuruṣaḥ /
bahiraṅgalakṣaṇayor vṛddhiplutayor asiddhatvāt ṣatvaṃ pravartate //


____________________________________________________________________


tiraso 'nyatarasyām || PS_8,3.42 ||


_____START JKv_8,3.42:

tirasaḥ visarjanīyasya anyatarasyāṃ sakārādeśo bhavati kupvoḥ parataḥ /
tiraskartā /
tiraskartṛm /
tiraskartavyam /
tiraḥkartā /
tiraḥ kartum /
tiraḥ kartavyam gater ity eva, tiraḥ kṛtvā kāṇḍaṃ gataḥ //


____________________________________________________________________


dvis-triś-catur iti kṛtvo 'rthe || PS_8,3.43 ||


_____START JKv_8,3.43:

ṣaḥ iti sambadhyate /
dvis tris catur ity eteṣāṃ kṛtvo 'rthe vartamanānāṃ visarjanīyasya ṣakāra ādeśo bhavati anyatarasyāṃ kupvoḥ parataḥ /
dviṣkaroti, dviḥ karoti /
triṣkaroti, triḥ karoti /
catuṣkaroti, catuḥ karoti /
dviṣpacati, dviḥ pacati /
triṣpacati, triḥ pacati /
catuspacati, catuḥ pacati /
kṛtvo 'rthe iti kim ? catuskapālam /
catuskaṇṭakam /
pūrveṇa nityaṃ ṣatvaṃ bhavati /
idudupadhasya ity etasya anuvṛttau satyāṃ krtvo 'rthaviṣayeṇa ca padena visarjanīye viśeṣyamāṇe dvistriścatur iti śakyamakartum /
krtvasujarthe ṣatvaṃ bravīti kasmāccatuskapāle mā /
ṣatvaṃ vibhāṣayā bhūnnanu siddhaṃ tatra pūrveṇa //
siddhe hy ayaṃ vidhatte caturaḥ satvaṃ yadāpi kṛtvo 'rthe /
pulte kṛtvo 'rthīye rephasya visarjanīyo hi //


[#948]

evaṃ sati tvidānīṃ dvistriścatur ity anena kiṃ kāryam /

[#947]

anyo hi nedudupadhaḥ kṛtvo 'rthaḥ kaścid apy asti //
akriyamāṇe grahaṇe visarjanīyas tadā viśeṣyeta /
caturo na sidhyati tadā rephasya visarjanīyo hi //
tasmiṃs tu kriyamāṇe yuktaṃ caturo viśeṣaṇaṃ bhavati /
prakṛtaṃ padaṃ tadantaṃ tasya api viśeṣaṇaṃ nyāyyam //
evaṃ tu kriyamāṇe dvistriścaturgrahaṇe catuḥśabdasya kṛtvo 'rthe 'pi vartamanasya pūrveṇa+eva nityaṃ ṣatvaṃ syāt /
pūrvatra siddhe na asti vipratiṣedho 'bhāvād uttarasya //


____________________________________________________________________


[#948]

is-usoḥ sāmarthye || PS_8,3.44 ||


_____START JKv_8,3.44:

ṣaḥ iti sambadhyate /
is us ity etayoḥ visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavati sāmarthye kupvoḥ parataḥ /
sarpiṣkaroti, sarpiḥ karoti yajuskaroti, yajuḥ karoti /
sāmarthye iti kim ? tiṣṭhatu sarpiḥ, piva tvamudakam /
sāmarthyam iha vyapekṣā, na punar ekārthībhāvaḥ, ubhayaṃ vā //


____________________________________________________________________


nityaṃ samāse 'nuttarapadasthasya || PS_8,3.45 ||


_____START JKv_8,3.45:

isusoḥ iti vartate /
samāsaviṣaye isusoḥ visarjanīyasua anuttarapadasthasya nityaṃ ṣtvaṃ bhavati kupvoḥ parataḥ /
sarpiṣkuṇḍikā /
dhanuṣkapālam /
sarpiṣpānam /
dhanuṣphalam /
anuttarapadasthasya iti kim ? paramasarpiḥkuṇḍikā /
paramadhanuḥkapālam /
pūrvasūtreṇa vikalpo 'py atra na bhavati /
etad eva anuttarapadasthasya iti vacanaṃ jñāpakam isusoḥ pratyayagrahaṇe yasmāt sa vihitaḥ tadādeḥ ity ayaṃ niyamo na bhavati /
tena vākye 'pi paramasarpiṣkaroti, paramasarpiḥ karoti, isusoḥ sāmarthye (*8,3.44) ity etad bhavati /
vyapekṣā ca tatra sāmarthyamāśritam iti samāse na bhavati //


____________________________________________________________________


[#949]

ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇīṣv anavyayasya || PS_8,3.46 ||


_____START JKv_8,3.46:
akārād uttarasya anavyayavisarjanīyasya samāse anuttarapadasthasya nityaṃ sakārādeśo bhavati kṛ kami kaṃsa kumbha pātra kuśā karṇī ity eteṣu parataḥ /
kṛ - ayaskāraḥ /
payaskāraḥ /
kami - ayaskāmaḥ /
payaskāmaḥ /
kaṃsa - ayaskaṃsaḥ /
payaskaṃsaḥ /
kumbha - ayaskumbhaḥ /
payaskumbhaḥ /
ayaskumbhī, payaskumbhī ity atra api bhavati, prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti /
pātra - ayaspātram /
payaspātram /
ayapātrī payaspātrī /
kuśā - ayaskuśā /
payakuśā /
karṇī - ayaskarṇī /
apayskarṇī /
śunaskarṇaḥ ity ayaṃ tu kaskādiṣu draṣṭavyaḥ /
ataḥ iti kim ? goḥkāraḥ /
dhūḥkāraḥ /
taparakaraṇaṃ kim ? bhāḥkaraṇam /
bhāskaraḥ ity ayaṃ tu kaskādiṣu draṣtavyaḥ /
anavyayasya iti kim ? śvaḥkāraḥ /
punaḥkāraḥ /
samāse ity eva, yaśaḥ karoti /
payaḥ karoti /
yaśaḥ kāmayate /
anuttarapadasthasya ity eva, paramapayaḥkāraḥ /
paramapayaḥkāmaḥ //


____________________________________________________________________


adhaḥ-śirasī pade || PS_8,3.47 ||


_____START JKv_8,3.47:
adhas śiras ity etayoḥ visarjanīyasya samāse anuttarapadasthasya sakāraḥ ādeśo bhavati padaśabde parataḥ /
adhaspadam /
śiraspadam /
adhaspadī /
śiraspadī /
samāse ity eva, adhaḥ padam /
anuttarapadasthasya ity eva, paramaśiraḥpadam /
adhaspadam iti mayūravyaṃsakāditvāt samāsaḥ //


____________________________________________________________________


kaskādiṣu ca || PS_8,3.48 ||


_____START JKv_8,3.48:

kaska ity evam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvoḥ parataḥ /
kaskaḥ /
kautaskutaḥ /
kuta āgataḥ ityaṇ /
bhrātuṣputraḥ /
śunaskarṇaḥ /
sadyaskālaḥ /
sadyaskrīḥ /
krīṇāter ayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ /
kāṃskān, kānāmreḍite (*8,3.12) iti rutvamatra sarpiṣkuṇḍikā, dhanuṣkapālam, varhiṣpūlam, yajuṣpātram ity eṣāṃ pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syād iti /
paramasrpiḥphalam ity evam ādi pratyudāharaṇāt iti pārāyaṇikā āhuḥ /
bhāṣye vṛttau ca nityaṃ samāse 'nuttarapadasthasya (*8,3.45) ity atra praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /
ayaskāṇḍaḥ /
medaspiṇḍaḥ /
avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ //


____________________________________________________________________


[#950]

chandasi vā 'pra-āmreḍitayoḥ || PS_8,3.49 ||


_____START JKv_8,3.49:

chandasi viṣaye visarjanīyasya vā sakārādeśoḥ bhavati kupvoḥ parataḥ, praśabdam āmerditaṃ ca varjayitvā /
ayaḥpātram, ayaspātram /
viśvataḥpātram, viśktaspātram /
uruṇaḥkāraḥ, uruṇaskāraḥ /
aprāmreḍitayoḥ iti kim ? agniḥ pravidvān /
paruṣaḥ paruṣaspari /
sūryaraśmirharikeśaḥ purastāt, sa naḥ pāvaka ity evam ādiṣu sarve viṣayaśchandasi vikalpyante iti satvaṃ na bhavati //


____________________________________________________________________


kaḥkaratkaratikṛdhikṛteṣvanaditeḥ || PS_8,3.50 ||


_____START JKv_8,3.50:

kaḥ karat karati kṛdhi kṛta ity eteṣu parataḥ anaditeḥ visarjanīyasya sakārādeśo bhavati chandasi viṣaye /
kaḥ - viśvataskaḥ /
karat - viśvataskarat karati - payaskarati /
kṛdhi - uru ṇaskṛdhi kṛta sadaskṛtam /
anaditeḥ iti kim ? yathā no aditiḥ karat //

____________________________________________________________________


pañcamyāḥ parāvadhyarthe || PS_8,3.51 ||


_____START JKv_8,3.51:
chandasi ity eva /
pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe /
divaspari prathamaṃ jajñe /
agnirhimavataspari /
divaspari /
nahaspari /
pañcamāḥ iti kim ? ahiriva bhogaiḥ paryeti bāhum /
parau iti kim ? ebhyo vā etal lokebhyaḥ prajāpatiḥ samairayat /
adhyathe iti kim ? divaspṛthivyāḥ paryeja udbhṛtam /
atra pariḥ sarvatobhāve, adhyarthaḥ uparibhāvaḥ //


____________________________________________________________________


pātau ca bahulam || PS_8,3.52 ||


_____START JKv_8,3.52:

pātau ca dhātau parataḥ pañcamīvisarjanīyasya bahulaṃ sakārādeśaḥ bhavati chandasi visaye /
divaspātu /
rājñaspātu /
na ca bhavati /
pariṣadaḥ pātu //


____________________________________________________________________


ṣaṣṭhyāḥ pati-putra-pṛṣṭha-pāra-pada-payas-poṣeṣu || PS_8,3.53 ||


_____START JKv_8,3.53:

ṣaṣthīvisarjanīyasya sakārādeśo bhavati pati putra pṛṣṭha pāra pada payas poṣa ity eteṣu parataḥ chandasi viṣaye /
vācaspatiṃ viśvakarmāṇamūtaye /
putra - divasputrāya sūryāya /
pṛṣṭha - divaspṛṣṭhe dhāvamānaṃ suparnam /
pāra - aganma tamasaspāram /
pada - ilaspade samidhyase /
payas - sūryaṃ cakṣurdivaspayaḥ /
poṣa - rāyaspoṣaṃ yajamāneṣu dhāraya /
ṣaṣṭhyāḥ iti kim ? manuḥ putrebhyo dāyaṃ vyabhajat //


____________________________________________________________________


[#951]

iḍāyā vā || PS_8,3.54 ||


_____START JKv_8,3.54:

iḍāyāḥ ṣaṣthīvisarjanīyasya vā sakāra ādeśo bhavati patyādiṣu parataḥ chandasi viṣaye /

[#950]

iḍāyaspatiḥ, iḍāyāḥ patiḥ /
iḍāyāsuputraḥ , iḍāyāḥ putraḥ /
iḍāyāspṛṣṭham, iḍāyāḥ pṛṣṭham /
iḍāyāspāram, iḍāyāḥ pāram /
iḍāyaspadam, iḍāyāḥ padan /
iḍāyāspayaḥ, idāyāḥ payaḥ /
iḍāyāspoṣam, iḍāyāḥ poṣam //


____________________________________________________________________


[#951]

apadāntasya mūrdhanyaḥ || PS_8,3.55 ||

_____START JKv_8,3.55:

padādhikāro nivṛttaḥ /
apadāntasya iti, mūrdhanyaḥ iti caitad adhikṛtam veditavyam āpādaparisamāpteḥ /
vakṣyati - ādeśapratyayayoḥ (*8,3.59) /
siṣeva /
ṣuṣVāpa /
agniṣu /
vāyuṣu /
apadāntasya iti kim ? agnistatra /
vāyustatra /
ṣaḥ ity evaṃ siddhe mūrdhanyagrahaṇaṃ ḍhakārārtham /
akṛḍhvam /
cakṛḍhve //


____________________________________________________________________


saheḥ sāḍaḥ saḥ || PS_8,3.56 ||


_____START JKv_8,3.56:

saher dhātoḥ sāḍrūpasya yaḥ sakāraḥ tasya mūrdhanyaḥ ādeśo bhavati /
jalāṣāṭ /
turāṣāṭ /
pṛtanāṣāṭ /
saheḥ iti kim ? saha ḍena vartate saḍaḥ, tasya apatyaṃ sādiḥ /
sāḍgrahaṇaṃ kim ? yatrāsya etad rūpaṃ tatra yathā syāt, iha mā bhūt jalāsāham /
turāsāham /
saḥ iti kim ? ākārasya mā bhūt //


____________________________________________________________________


iṇ-koḥ || PS_8,3.57 ||

_____START JKv_8,3.57:

iṇkoḥ ity etad adhikṛtaṃ veditavyam /
ita uttaraṃ yad vakṣyāmaḥ, iṇaḥ kavargāc ca ity evaṃ tad veditavyam /
vakṣyati - ādeśapratyayayoḥ (*8,3.59) /
siṣeva /
suṣvāpa /
agniṣu /
vāyuṣu /
kartṛṣu /
hartṛṣu /
gīrṣu /
dhūrṣu /
vākṣu /
tvakṣu /
iṇkoḥ iti kim ? dāsyati /
asau //


____________________________________________________________________


nam-visarjanīya-śarvyavāye 'pi || PS_8,3.58 ||


_____START JKv_8,3.58:

nuṃvyavāye 'pi visarjanīyavyavāye 'pi śarvyavāye 'pi uttarasya sakārasya mūrdhanyādeśo bhavati /
vyavāyaśabdaḥ pratyekam abhisambadhyate /
nuṃvyavāye tāvat - sarpiṃṣi /
yajūṃṣi havīṃṣi visarjanīyavyavāye - sarpiḥṣu /
yajuḥṣu /
haviḥṣu /
śarvyavāye - sarpiṣṣu /
yajuṣṣu /
haviṣṣu /
numādibhiḥ pratyekaṃ vyavāye /
ṣatvamiṣyate, na samastaiḥ /
tena iha na bhavati, niṃsse, niṃssvaḥ iti /
ṇisi cumbane ity etasya etad rūpam /
atra hi numā, sakāreṇa śarā ca vyavadhānam //


____________________________________________________________________

[#952]

ādeśapratyayayoḥ || PS_8,3.59 ||


_____START JKv_8,3.59:

mūrdhanyaḥ iti vartate, sa iti ca /
ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /
ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /
ādeśasya tāvat - siṣeva /
suṣvāpa /
pratyayasya - agniṣu /
vāyuṣu /
kartṛṣu /
hartṛṣu /
indro mā vakṣat, sa devān yakṣat iti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /
yajater vahateś ca pañcamalakāre parasmaipadaprathamaikavacane ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (*3,1.34) iti sip, tataḥ siddhaṃ yakṣat, vakṣat iti //


____________________________________________________________________


śāsi-vasi-ghasīnāṃ ca || PS_8,3.60 ||


_____START JKv_8,3.60:

śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
śiṣṭaḥ /
śiṣṭavān /
vasi - uṣitaḥ /
uṣitavān /
uṣitvā /
ghasi - jakṣatuḥ /
jakṣuḥ /
ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /
akṣan pitaro 'mīmadanta pitaraḥ /
anādeśārthaṃ vacanam /
ghasir yady apy ādeśaḥ, sakārastvādeśo na bhavati /
iṇdoḥ ity eva, śāsti /
vasati /
jaghāsa //


____________________________________________________________________


stauti-ṇyor eva ṣaṇy abhyāsāt || PS_8,3.61 ||


_____START JKv_8,3.61:

stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsāt iṇaḥ uttarasya ādeśasakārasya mūrdhanyādeśo bhavati /
tuṣṭūṣati /
ṇyantānām - siṣevayiṣati /
siṣañjayiṣati /
suṣvāpayiṣati /
siddhe satyārambho niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya mā bhūt /
sisikṣati /
susūṣati /
evakārakaraṇamiṣtato 'vadhāraṇārtham /
stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati iti /
ṣaṇi iti kim ? anyatra niyamo mā bhūt, siṣeca /
ko vinate 'nurodhaḥ ? avinate niyamo mā bhūt, suṣupsati /
tiṣṭhāsati /
kaḥ sānubandhe 'nurodhaḥ ? ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram /
abhyāsāt iti kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati /
adhīṣiṣati //


____________________________________________________________________

[#953]

saḥ svidi-svadi-sahīnāṃ ca || PS_8,3.62 ||


_____START JKv_8,3.62:

svidi svadi sahi ity eteṣāṃ ṇyantānāṃ sani ṣabhūte parato 'bhyāsād uttarasya sakārasya sakārādeśo bhavati /
svidi - sisvedayiṣati /
svadi - sisvādayiṣati /
sahi - sisāhayiṣati /
sakārasya sakāravacanaṃ mūrdhanyanivṛttyartham //


____________________________________________________________________


prāk sitād aḍ vyavāye 'pi || PS_8,3.63 ||


_____START JKv_8,3.63:

sevasita (*8,3.70) iti vakṣyati /
prāk sitasaṃśabdanād yān ita ūrdhvam anukramiṣyāmaḥ tatra aḍvyavāye 'pi mūrdhanyo bhavati ity evaṃ tad veditavyam, apiśabdād anaḍvyavāye 'pi /
vakṣyati - upasargāt sunotisuvati iti ṣatvam /
abhiṣuṇoti /
pariṣuṇoti /
vaṣuṇoti /
niṣuṇoti /
abhyaṣuṇoti /
paryaṣuṇot /
vyaṣuṇot /
nyaṣuṇot //


____________________________________________________________________


svādiṣv abhyāsena ca abhyāsasya || PS_8,3.64 ||


_____START JKv_8,3.64:

prāk sitāt iti vartate /
upasargāt sunoti ity atra sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca bhavati ity evaṃ veditavyam /
abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati /
avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau /
ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, pariṣiṣikṣati /
abhyāsasya iti vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy mūrdhanyo bhavati, na anyatra /
abhisusūṣati /
abhisiṣāsati //


____________________________________________________________________


upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3.65 ||


_____START JKv_8,3.65:

mūrdhanya iti vartate, saḥ iti ca /
upasargasthān nimittāt uttarasya sunoti suvati syati stauti stobhati sthā senaya sedha sica sañja svañja ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /
sunoti - abhiṣuṇoti /
pariṣuṇoti /
abhyaṣuṇot /
paryaṣuṇot /
suvati - abhiṣuvati /
pariṣuvati /
abhyaṣuvat /
paryaṣuvat /
syati - abhiṣyati /
pariṣyati /
abhyaṣyat /
paryaṣyat /
stauti - tabhiṣṭauti /
pariṣṭauti /
abhyaṣtaut /
paryaṣṭaut /
stobhati - abhiṣṭobhate /
pariṣtobhate /
abhyaṣṭobhata /
paryaṣṭobhata /
sthā - abhiṣṭhāsyati /
pariṣṭhāsyati /
abhyaṣṭāt /
paryaṣṭhāt /
abhitaṣṭau /
paritaṣṭhau /
senaya - abhiṣeṇayati /
pariṣeṇayati /
abhyaṣeṇayat /
paryaṣeṇayat /
abhiṣiṣeṇayiṣati /

[#954]

pariṣiṣeṇayiṣati /
sedha - abhiṣedhati /
priṣedhati /
abhyaṣedhat /
paryaṣedhat /
sica - abhiṣiñcati /
pariṣiñcati /
abhyaṣiñcat /
paryaṣiñcat /
abhiṣiṣikṣati /
pariṣiṣikṣati /
sañja - abhiṣajati /
pariṣajati /
abhyaṣajat /
paryaṣajat /
abhiṣiṣaṅkṣati /
priraṅkṣati /
svañja - abhiṣvajate /
pariṣvajate /
abhyaṣvajata /
paryaṣvajata /
abhiṣiṣvaṅkṣate /
pariṣiṣvaṅkṣate /
sedha iti śabvikaraṇanirdeśaḥ sidhyatinivṛttyarthaḥ /
upasargāt iti kim ? dadhi siñcati /
madhu siñcati /
nirgatāḥ secakā usmasad deśāt niḥsecako deśaḥ iti nāyaṃ siceḥ upsargaḥ /
abhisāvakoyati ity atra api na sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? sāvakīyaṃ prati /
abhiṣāvayati ity atra tu sunotimeva prati kriyāyogaḥ, na sāvaryatiṃ prati iti ṣatvaṃ bhavati //


____________________________________________________________________


sadir aprateḥ || PS_8,3.66 ||


_____START JKv_8,3.66:

sadeḥ sakārasya upasargasthān nimittāt aprateḥ uttarasya mūrdhanya ādeśo bhavati /
niṣīdati /
viṣīdati /
nyaṣīdat /
vyaṣīdat /
niṣasāda /
viṣasāda /
aprateḥ iti kim ? pratisīdati //

____________________________________________________________________


stanbheḥ || PS_8,3.67 ||


_____START JKv_8,3.67:

upasargāt iti vartate /
stanbheḥ sakārasya upasargasthān nimittāt uttarasya mūrdhanya murdhanya ādeśo bhavati /
abhiṣṭabhnāti /
pariṣṭabhnāti /
abhyaṣṭabhnāt /
paryaṣṭabhnāt /
abhitaṣṭambha /
paritaṣṭambha /
aprateḥ ity etad iha na anuvartate, tena etad api bhavati, pratiṣṭabhnāti, prayaṣṭabhnāt, pratitaṣṭambha //


____________________________________________________________________


avāc ca ālaṃvana-āvidūryayoḥ || PS_8,3.68 ||

_____START JKv_8,3.68:

avaśabdāt upasargāt uttarasya stanbheḥ sakārasya mūrdhanyaḥ ādeśo bhavati, ālambane 'rthe āvidūrye ca /
ālambanam āśrayaṇam /
avidūrasya bhāvaḥ āvidūryam /
ālambane tāvat - avaṣṭabhyāste /
avaṣṭabhya tiṣṭhati /
āvidūrye - avaṣṭabdhā senā /
avaṣṭabdhā śarat /
ālambanāvidūryayoḥ iti kim ? avastabdho vṛṣalaḥ śītena /
anigarthaḥ ārambhaḥ //

____________________________________________________________________


[#955]

veś ca svano bhojane || PS_8,3.69 ||


_____START JKv_8,3.69:

veḥ upasargāt avāt ca+uttarasya bhojanārthe svanateḥ sakāsya mūrdhanyādeśo bhavati /
viṣvaṇati /
vyaṣvaṇat /
viṣaṣvāṇa /
avaṣvaṇati /
avāṣvaṇat /
avaṣaṣvāṇa /
abhyavahārakriyāviśeṣo 'bhidhīyate, yatra svananam asti /
bhojane iti kim ? visvanati mṛdaṅgaḥ /
avasvanati mṛdaṅgaḥ //


____________________________________________________________________


parinivibhyaḥ seva-sita-saya-sivu-saha-suṭ-stu-svañjām || PS_8,3.70 ||


_____START JKv_8,3.70:

pari ni vi ity etebhyāḥ upasargebhyaḥ uttareṣām seva sita saya sivu saha suṭ stu svañja ity eteṣām sakārasya mūrdhanya ādeśaḥ bhavati /
pariṣevate /
niṣevate /
viṣevate /
paryaṣevata /
nyaṣevata /
vyaṣevata /
pariṣiṣeviṣate /
niṣiṣeviṣate /
viṣiṣeviṣate /
sita - pariṣitaḥ /
niṣitaḥ /
viṣitaḥ /
saya - pariṣayaḥ /
niṣayaḥ /
viṣayaḥ /
siv - pariṣīvyati /
niṣīvyati /
viṣīvyati /
paryaṣīvyat /
nyaṣīvyat /
vyaṣīvyat /
paryasīvyat /
nyasīvyat /
vyasīvyat /
saha - pariṣahate /
niṣahate /
viṣahate /
paryaṣahata /
nyaṣahata /
vyaṣahata /
paryasahata /
nyasahata /
vyasahata /
suṭ - pariṣkaroti /
paryaṣkarot /
paryaskarot /
stu - pariṣṭauti /
niṣṭauti /
viṣṭauti /
paryaṣṭaut /
nyaṣṭaut /
vyaṣṭaut /
paryastaut /
nyastaut /
vyastaut /
svañja - daṃśasañjasvañjām iti nalopaḥ /
pariṣvajate /
niṣvajate /
viṣvajate /
paryaṣvajata, paryasvajata /
pūrveṇa+eva siddhe stusvañjigrahaṇam uttarārtham, aḍvyavāye vibhāṣā yathā syāt //


____________________________________________________________________


sivādīnāṃ vā aḍvyavāye 'pi || PS_8,3.71 ||


_____START JKv_8,3.71:

anantarasūtre sivusahasuṭstusvañjām iti sivādayaḥ /
sivādīnām aḍvyavāye 'pi parinivibhyaḥ uttarasya sakārasya vā mūrdhanyo bhavati /
tathā ciavodāhṛtam //


____________________________________________________________________


anu-vi-pary-abhi-nibhyaḥ syandater aprāṇiṣu || PS_8,3.72 ||


_____START JKv_8,3.72:

anu vi pari abhi ni ity etebhyaḥ uttarasya syandateḥ aprāṇiṣu sakārasya vā mūrdhanyādeśo bhavati /
anuṣyandate /
viṣyandate /
pariṣyandate /
abhiṣyandate tailam /
niṣyandate /
anusyandate /
visyandate /
parisyandate /
abhisyandate /
nisyandate /
aprāṇiṣu iti kim /
anusyandate matsya udake /
prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake, anusyandete /
aprāṇiṣu iti paryudāso 'yam, na prasajyapratiṣedhaḥ //


____________________________________________________________________


[#956]

veḥ skander aniṣṭhāyām || PS_8,3.73 ||


_____START JKv_8,3.73:

veḥ upasargād uttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām /
viṣkantā, viskantā /
viṣkantum, viskantum /
viṣantavyam, viskantavyam /
aniṣṭhāyām iti kim ? viskannaḥ //


____________________________________________________________________


pareś ca || PS_8,3.74 ||


_____START JKv_8,3.74:

pariśabdād uttarasya skandeḥ sakārasya vā mūrdhanyo bhavati /
pariṣkantā /
pariṣkantum /
pariṣkantavyam /
pariskantā /
pariskantum /
pariskantavyam /
pṛthagyogakaraṇasāmarthyāt aniṣthāyām ity etan na anuvartate /
pariṣkaṇṇaḥ, pariskannaḥ //


____________________________________________________________________


pariskandaḥ prācyabharateṣu || PS_8,3.75 ||


_____START JKv_8,3.75:

pariskandaḥ iti mūrdhanyābhāvo nipātyate prācyabharateṣu prayogaviṣayeṣu /
pūrvena mūrdhanye prāpte tad abhavo nipātyate /
pariskandaḥ /
anyatra pariṣkandaḥ /
aci nipātanam /
atha vā niṣthātakārasya lopaḥ /
bharatagrahaṇaṃ prācyaviśeṣaṇam //


____________________________________________________________________


sphurati-sphulatyor nir-ni-vibhyaḥ || PS_8,3.76 ||


_____START JKv_8,3.76:

sphuratisphulatyoḥ sakārasya nis ni vi ity etebhyaḥ uttarasya vā mūrdhanyādeśo bhavati /
sphurati - niṣṣphurati, nissphurati /
niṣphurati, nisphurati /
viṣphurati, visphurati /
sphulati - niṣṣphulati, nissphulati /
niṣphulati, nisphulati /
viṣphulati, visphulati //

____________________________________________________________________


veḥ skabhnāter nityam || PS_8,3.77 ||


_____START JKv_8,3.77:

veḥ uttarasya skabhnāteḥ sakārasya nityaṃ mūrdhanyādeśo bhavati /
viṣkabhnāti /
viṣkambhitā /
viṣkambhitum /
viṣkambhitavyam //


____________________________________________________________________


iṇaḥ ṣīdhvaṃ-luṅ-liṭāṃ dho 'ṅgāt || PS_8,3.78 ||


_____START JKv_8,3.78:

mūrdhanyaḥ iti vartate /
iṇantād aṅgāt uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati /
cyoṣīḍhvam, ploṣīḍhvam /
luṅ - acyoḍhvam /
aploḍhvam /
liṭ - cakṛḍhve /
vavṛḍhve /
iṇkoḥ iti vartamāne punariṇgrahaṇaṃ kavarganivṛttyartham /
pakṣīdhvam /
yakṣīdhvam /
ṣīdhvaṃluṅliṭām iti kim ? studhve /
astudhvam /
aṅgāt iti kim ? pariveviṣīdhvam /
arthavadgrahaṇād api siddham ? tat tu nāśritam //

____________________________________________________________________


[#957]

vibhāṣā+iṭaḥ || PS_8,3.79 ||


_____START JKv_8,3.79:

iṇaḥ parasmāt iṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhavati vibhāṣā /
laviṣīḍhvam, laviṣīdhvam /
paviṣīḍhavam, paviṣīdhvam /
luṅ - alaviḍhavam, alavidhvam /
liṭ - luluviḍhve, luluvidhve /
iṇaḥ ity eva, āsiṣīdhvam /
atha iha kathaṃ bhavitavyam, upadidīyidhve ? kecidāhuḥ, iṇantād aṅgād uttarasya iṭa ānantaryaṃ yuṭā vyavahitam iti na bhavitavyaṃ ḍhatvena iti /
apareṣāṃ darśanam, aṅgāt iti nivṛttam, iṇaḥ ity anuvartate, tataś ca yakārād eva inaḥ paro 'nantaraḥ iṭ iti pakṣe bhavitavyaṃ mūrdhanyena iti //


____________________________________________________________________


samāse 'ṅguleḥ saṅgaḥ || PS_8,3.80 ||


_____START JKv_8,3.80:

saṅgasakārasya aṅguleḥ uttarasya mūrdhanya ādeśo bhavati samāse /
aṅguleḥ saṅgaḥ aṅguliṣaṅgaḥ /
aṅguliṣaṅgā yavāgūḥ /
aṅguliṣaṅgo gāḥ sādayati /
samāse iti kim ? aṅguleḥ saṅgaṃ paśya //


____________________________________________________________________

bhīroḥ sthānam || PS_8,3.81 ||


_____START JKv_8,3.81:

sthānasakārasya bhīroḥ uttarasya mūrdhanyādeśo bhavati /
bhīruṣṭhānam /
samāse ity eva, bhīroḥ sthānaṃ paśya //


____________________________________________________________________


agneḥ stut-stoma-somāḥ || PS_8,3.82 ||


_____START JKv_8,3.82:

agneḥ uttarasya stut stoma soma ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse /
agniṣṭut /
agniṣṭomaḥ /
agnīṣomaḥ /
agner dīghāt somasya iṣyate /
tena iha na bhavati, agnisomau māṇavakau /
tathā ca jyotir agniḥ, somaḥ latāviśeṣaḥ, agnisomau tiṣṭhataḥ /
samāse ity eva, agneḥ stomaḥ //


____________________________________________________________________


jyotir-āyuṣaḥ stomaḥ || PS_8,3.83 ||


_____START JKv_8,3.83:

jyotis āyus ity etābhyām uttarasy stomasakārasya mūrdhanyādeśo bhavati samāse /
jyotiṣtomaḥ /
āyuṣṭomaḥ /
samāse ity eva, jotiḥ stomaṃ darśayati //


____________________________________________________________________


mātṛ-pitṛbhyāṃ svasā || PS_8,3.84 ||


_____START JKv_8,3.84:

mātṛ pitṛ ity etābhyām uttarasya svasṛsakārasya samāse mūrdhanyādeśo bhavati /
mātṛṣvasā /
pitṛṣvasā //


____________________________________________________________________


[#958]

mātuḥpiturbhyāmanyatarasyām || PS_8,3.85 ||


_____START JKv_8,3.85:

mātur pitur ity etābhyām uttarasya svasṛśabdasya anyatarasyāṃ mūrdhanyādeśo bhavati samāse /
mātuḥṣvasā, mātuḥsvasā /
pituḥṣvasā, pituḥsvasā /
mātuḥ pituḥ iti rephāntayor etad grahaṇam /
ekadeśavikṛtasya ananyatvād visarjanīyāntā sakārāntāt ca ṣatvaṃ bhavati /
samāse ity eva, vākye mā bhūt /
mātuḥ svasā ity eva nityaṃ bhavati //


____________________________________________________________________

abhinisaḥ stanaḥ śabdasañjñāyām || PS_8,3.86 ||


_____START JKv_8,3.86:

abhinis ity etasmāt uttarasya stanatisakārasya mūrdhanyādeśo bhavati anyatarasyāṃ śabdasañjñāyāṃ gamyamānāyām /
abhiniṣṣṭāno varṇaḥ, abhinistāno varṇaḥ /
abhiniṣṣṭāno visarjanīyaḥ, abhinistāno visarjanīyaḥ /
śabdasañjñāyām iti kim ? abhinistanati mṛdaṅgaḥ /
samāse iti ataḥprabhṛti nivṛttam //


____________________________________________________________________


upasarga-prādurbhyām astir y-ac-paraḥ || PS_8,3.87 ||


_____START JKv_8,3.87:

upasargasthān nimittāt prādusśabdāc ca+uttarasya yakāraparasya acparasya ca astisakārasya mūrdhanyo bhavati /
abhiṣanti /
niṣanti /
viṣanti /
prāduḥṣanti /
abhiṣyāt /
niṣyāt /
viṣyāt /
prāḍuḥṣyāt /
upasargāt iti kim ? dadhi syāt /
madhu syāt /
asti iti kim ? anusṛtam /
visṛtam /
atha asatyapi astigrahaṇe sakāram eva prati upasarga āśrīyate, prāduḥśabdasya ca kṛbhvastiṣv eva prayogaḥ iti anyatrāprasaṅgaḥ ? tathāpi etat pratyudāhartavyam, anusūte anusūḥ, anusvo 'patyaṃ ānuseyaḥ /
śubhrāditvāḍ ḍhak (*4,1.123), ḍhe lopo 'kadrvāḥ (*6,4.147) iti uvarnalopaḥ /
yacparaḥ iti kim ? nistaḥ /
vistaḥ /
prādustaḥ //

____________________________________________________________________


su-vi-nir-durbhyaḥ supi-sūti-samāḥ || PS_8,3.88 ||


_____START JKv_8,3.88:

su vi nir dur ity etebhyaḥ uttarasya supi sūti sama ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /
supi iti svapiḥ kṛtasamprasāraṇo gṛhyate /
suṣuptaḥ /
viṣuptaḥ /
niḥṣuptaḥ /
duḥṣuptaḥ /
sūti iti svarūpagrahaṇam /
suṣūtiḥ /
viṣūtiḥ /
niḥṣūtiḥ /
duḥṣūtiḥ /
sama - suṣamam /
viṣamam /
niḥṣamam /
duḥṣamam /
supeḥ ṣatvaṃ svapermā bhūd visuṣvāpeti kena na /
halādiśeṣānna supiriṣṭaṃ pūrvaṃ prasāraṇam //
sthādīnāṃ niyamo nātra prāk sitāduttaraḥ supiḥ /
anarthake viṣuṣupuḥ supibhūto dvir ucyate //
pūrvatrāsiddhīyamadvirvacane iti kṛte ṣtve tato dvirvacanam //


____________________________________________________________________


[#959]

ni-nadībhyāṃ snāteḥ kauśale || PS_8,3.89 ||

_____START JKv_8,3.89:

ni nadī ity etābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale gamyamāne /
niṣṇātaḥ kaṭakaraṇe /
niṣṇāto rajjuvartate /
nadyāṃ snāti iti nadīṣṇaḥ /
supi sthaḥ (*3,2.4) ity atra supi iti yogavibhāgāt kapratyayaḥ /
kauśale iti kim ? nisnātaḥ /
nadyāṃ snātaḥ nadīsnātaḥ iti //


____________________________________________________________________


sūtraṃ pratiṣṇātam || PS_8,3.90 ||


_____START JKv_8,3.90:

pratiṣṇātam iti nipātyate sūtraṃ ced bhavati /
pratiṣṇātam sūtram /
śuddham ity arthaḥ /
pratisnātam ity eva anyatra //


____________________________________________________________________


kapiṣṭhalo gotre || PS_8,3.91 ||


_____START JKv_8,3.91:

kapiṣthalaḥ iti nipātyate gotraviṣaye /
kapiṣṭhalaḥ nāma yasya saḥ kāpiṣṭhaliḥ putraḥ /
gotre iti kim ? kapeḥ sthalam kapisthalam //


____________________________________________________________________


praṣṭho 'gragāmini || PS_8,3.92 ||


_____START JKv_8,3.92:

praṣṭhaḥ iti nipātyate agragāmini abhidheye /
pratiṣṭhate iti praṣṭhaḥ aśvaḥ /
agrato gacchati ity arthaḥ /
agragāmini iti kim ? prasthe himavataḥ puṇye /
prastho vrīhīṇām //


____________________________________________________________________


vṛkṣa-āsanayor viṣṭaraḥ || PS_8,3.93 ||


_____START JKv_8,3.93:

viṣṭaraḥ iti nipātyate vṛkṣe āsane ca vācye /
vipūrvasya stṛṇāteḥ ṣatvaṃ nipātyate /
viṣṭaro vṛkṣaḥ /
viṣṭaramāsanam /
vṛkṣāsanayoḥ iti kim ? aulapivākyasya vistaraḥ //


____________________________________________________________________


chandonāmni ca || PS_8,3.94 ||


_____START JKv_8,3.94:

viṣṭāraḥ iti nipātyate /
vipūrvāt stṛ ity etasmād dhātoḥ chandonāmni ca (*3,3.34) ity evaṃ vihito ghañ iti viṣṭaraḥ ity api prakṛte viṣṭāraḥ iti vijñāyate /
viṣṭārapaṅktiḥ chandaḥ /
viṣṭāro bṛhatīchandaḥ /
chandonāmni iti kim ? paṭasya vistāraḥ //


____________________________________________________________________


[#960]

gavi-yudhibhyāṃ sthiraḥ || PS_8,3.95 ||


_____START JKv_8,3.95:

gaviyudhibhyām uttarasya sthirasakārasya mūrdhanyādeśo bavati /
gaviṣṭhiraḥ /
yudhiṣṭhiraḥ /
gośabdād ahalantād api etasmād eva nipātanāt saptamyā alug bhavati //


____________________________________________________________________


vi-ku-śami-paribhyaḥ sthalam || PS_8,3.96 ||


_____START JKv_8,3.96:

vi ku śami pari ity etebhyaḥ uttarasya sthalasakārasya mūrdhanyādeśo bhavati /
viṣṭhalam /
kuṣṭhalam /
śamiṣṭhalam /
pariṣṭhalam //


____________________________________________________________________


amba-āmba-go-bhūmi-savya-apa-dvi-tri-ku-śeku-śaṅkv-aṅgu-mañji-puñji-parame-barhir-divy-agnibhyaḥ sthaḥ || PS_8,3.97 ||


_____START JKv_8,3.97:

amba āmba go bhūmi savya apa dvi tri ku śeku śaṅku aṅgu mañji puñji parame barhis divi agni ity etebhaḥ uttarasya sthaśabdasakārasya mūrdhanyādeśo bhavati /
ambaṣṭhaḥ /
āmbaṣthaḥ /
goṣṭhaḥ /
bhūmiṣṭhaḥ /
savyeṣṭhaḥ /
apaṣṭhaḥ /
dviṣṭhaḥ /
triṣṭhaḥ /
kuṣṭhaḥ /
śekuṣṭhaḥ /
śaṅkuṣṭhaḥ /
aṅguṣṭhaḥ /
mañjiṣṭhaḥ /
puñjiṣṭhaḥ /
parameṣṭhaḥ /
varhiṣṭhaḥ /
diviṣṭhaḥ /
agniṣṭhaḥ /
sthāsthinsthṝṇām iti vaktavyam /
savyeṣṭhāḥ /
parameṣṭhī /
savyeṣṭhṛsārathiḥ //


____________________________________________________________________


suṣāmādiṣu ca || PS_8,3.98 ||

_____START JKv_8,3.98:

suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati /
śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ /
duṣṣāmā /
niṣṣāmā /
niṣṣedhaḥ /
duṣṣedhaḥ /
suśabdasya karmapravacanīyasañjñākatvān nirdurśabdayoś ca kriyāntaraviṣayatvād anupasargatve sati pāṭho 'yam /
sedhater gatau (*8,3.113) iti vā pratiṣedhabādhanārthaḥ /
suṣandhiḥ /
duṣṣandhiḥ /
niṣṣandhiḥ /
suṣṭhu /
duṣṭhu /
tiṣṭhater uṇādiṣvetau vyutpādyete /
gauriṣakthaḥ sañjñāyām /
ṅyāpoḥ sañjñāchandasor bahulam (*6,3.63) iti pūrvapadasya hrasvatvam /
pratiṣṇikā /
pratiṣṇāśabdādayaṃ kan pratyayaḥ /
jalāṣāham /
nauṣecanam /
dundubhiṣevaṇam /
eti sañjñāyāmagāt /
ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati iṇkor uttarasya agakārāt parasya sañjñāyāṃ viṣaye /
hariṣeṇaḥ /
vāriṣeṇaḥ /
jānuṣeṇī /
eti iti kim ? harisaktham /
sañjñāyām iti kim ? pṛthvī senā yasya sa pṛthuseno rājā /
agāt iti kim ? viṣvakṣenaḥ /
iṇdoḥ ity eva, sarvasenaḥ /
nakṣatrād vā /

[#961]

nakṣatravācinaḥ śabdād uttarasya sakārasya vā eti sañjñāyām agakārāt mūrdhanyo bhavati /
rohiṇīṣeṇaḥ, rohiṇīsenaḥ /
bharaṇīṣeṇaḥ, bharaṇīsenaḥ /
agakārāt ity eva, śatabhiṣakṣenaḥ /
avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ //


____________________________________________________________________


hrasvāt tādau taddhite || PS_8,3.99 ||


_____START JKv_8,3.99:

hrasvād uttarasya sakārasya mūrdhanyādeeśo bhavati tādau taddhite parataḥ /
tarap tamap taya tva tal tyap, etāni prayojayanti /
tarap - sarpiṣṭaram /
yajuṣtaram /
tamap - sarpiṣṭamam /
yajuṣṭamam /
taya - catuṣṭaye brāhmaṇānāṃ niketāḥ /
tva - sarpiṣṭvam yajuṣṭvam /
tal - sarpiṣṭā /
yajuṣṭā /
tas - sarpiṣṭaḥ /
yajuṣṭaḥ /
tyap - āviṣṭyo vardhate /
hrasvāt iti kim ? gīstarā /
dhūstarā /
tādau iti kim ? sarpissād bhavati /
pratyayasakārasya sāt padādyoḥ (*8,3.111) iti saty api pratiṣedhe prakṛtisakārasya syāt /
taddhite iti kim ? sarpistarati /
tiṅantasya pratiṣedho vaktavyaḥ /
bhindyustarām /
chindyustarām //


____________________________________________________________________

nisas tapatāv anasevane || PS_8,3.100 ||


_____START JKv_8,3.100:

nisaḥ sakārasya mūrdhanyādeśo bhavati tapatau parato 'nāsevane 'rthe /
āsevanaṃ punaḥ punaḥ karaṇam /
niṣtapati suvarṇam /
sakṛdagniṃ sparśayati ity arthaḥ /
anāsevane iti kim ? nistapati suvarṇaṃ suvarṇakāraḥ /
punaḥ punaragniṃ sparśayati ity arthaḥ /
niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ ity atra sadapyāsevanaṃ na vivakṣyate /
chāndaso vā varnavikāraḥ //


____________________________________________________________________


yuṣmat-tat-tatakṣuḥṣv antaḥpādam || PS_8,3.101 ||


_____START JKv_8,3.101:

yuṣmat tat tatakṣus ity eteṣu takārādiṣu parataḥ sakārasya mūrdhanyādeśo bhavati, sa cet sakāro 'ntaḥpādaṃ bhavati /
yuṣmadādeśāḥ tvam, tvām, te, tava /
agniṣṭvaṃ nāmāsīt /
tvā - agniṣṭvā vardhayāmasi /
te - agniṣṭe viśvamānaya /
tava - apsvagne sadhiṣṭava /
tat - agniṣṭad viśvamāpṛṇāti /
tatakṣus - dyāvāpṛthivī niṣṭatakṣuḥ /
antaḥpādam iti kim ? yanma ātmano mindābhūdagnistatpunarāhārjatavedā vica //


____________________________________________________________________


yujuṣy ekeṣām || PS_8,3.102 ||

_____START JKv_8,3.102:

yajuṣi viṣaye yuṣmattattatakṣuḥṣu parata ekeṣām ācāryāṇāṃ matena sakārasya mūrdhanyādeśo bhavati /
arcirbhiṣṭvam, arcirbhistvam /
agniṣṭe 'gram, agniste 'gram /
agniṣṭat, agnistat /
arcirbhiṣṭatakṣuḥ arcirbhistatakṣuḥ //


____________________________________________________________________


[#962]

stuta-stomayoś chandasi || PS_8,3.103 ||


_____START JKv_8,3.103:

ekeṣām iti vartate /
stuta stoma ity etayoḥ sakārasya chandasi viṣaye mūrdhanyādeśo bhavati ekeṣāmācāryāṇāṃ matena /
tribhiṣṭutasya, tribhistutasya /
goṣṭomaṃ ṣoḍaśinam, gostomaṃ ṣoḍaśinam /
pūrvapadāt ity eva siddhe prapañcārtham idam //


____________________________________________________________________

pūrvapadāt || PS_8,3.104 ||


_____START JKv_8,3.104:

chandasi iti vartate, ekeṣām iti ca /
pūrvapadasthānnimittāt parasya sakārasya murdhanyādeśo bhavati chandasi viṣaye ekeṣāmācāryāṇāṃ matena /
dviṣandhiḥ /
dvisandhiḥ /
triṣandhiḥ, trisandhiḥ /
madhuṣṭhānam, madhusthānam /
dviṣāhasraṃ cinvīta, dvisāhasraṃ cinvīta /
asamāse 'pi yat pūrvapadaṃ tadapi iha gṛhyate /
triḥ ṣamṛddhatvāya, triḥ samṛddhatvāya //


____________________________________________________________________


suñaḥ || PS_8,3.105 ||


_____START JKv_8,3.105:

suñ iti nipāta iha gṛhyate, tasya pūrvapadasthānnimittāt uttarasya mūrdhanyādeśo bhavati chandasi viṣaye /
abhī ṣu ṇaḥ sakhīnām /
ūrdhva ū ṣu ṇa ūtaye //


____________________________________________________________________


sanoter anaḥ || PS_8,3.106 ||


_____START JKv_8,3.106:

sanoteḥ anakārāntasya sakārasya mūrdhanyādeśo bhavati /
goṣāḥ /
nṛṣāḥ /
anaḥ iti kim ? gosaniṃ vācamudeyam pūrvapadāt ity eva siddhe niyamārtham idam /
atra kecit savanādipāṭhād gosanirniyamasya phalaṃ na bhavati iti sisānayiṣati iti prayudāharanti /
sisaniṣateḥ apratyayaḥ /
sisanīḥ ity apare //


____________________________________________________________________


saheḥ pṛtana-rtābhyāṃ ca || PS_8,3.107 ||


_____START JKv_8,3.107:

pṛtanā ṛta ity etābhyām uttarasya sahisakārasya mūrdhanyādeśo bhavati /
pṛtanāṣāham /
ṛtāṣāham /
kecit saheḥ iti yogavibhāgaṃ kurvanti /
ṛtīṣaham ity atra api yathā syāt /
ṛtiśabdasya pūrvapadasy saṃhitāyām etad dīrghatvam /
avagrahe tu ṛtisaham ity eva bhavati /
cakāro 'nuktasamuccayārthaḥ, tena ṛtīṣaham iti siddham //


____________________________________________________________________


[#963]

na rapara-sṛpi-sṛji-spṛśi-spṛhi-savana-ādīnām || PS_8,3.108 ||


_____START JKv_8,3.108:

rephaparasya sakārasya sṛpi sṛji spṛśi spṛhi savanādīnāṃ ca mūrdhanyo na bhavati /
rapara - visraṃsikāyāḥ kāṇḍābhyāṃ juhoti /
visrabdhaḥ kathayati /
spṛpi - purā krūrasya visṛpaḥ sṛji - vāco visarjanāt /
spṛśi - divispṛśam /
spṛhi- nispṛhaṃ kathayati /
savanādīnām - savane savane /
sūte sūte /
sāme sāme /
savanamukhe savanamukhe /
kiṃ syati kiṃsaṃkiṃsam /
anusavanamanusavanam /
gosaniṃ gosanim /
aśvasanimaśvasanim /
pūrvapadāt iti prāpte pratiṣedhaḥ /
aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham /
tena jalāṣāham, aśvaṣāham ity etat siddhaṃ bhavati /
kvacid evaṃ gaṇapāṭhaḥ - savane savane /
anusavane 'nusavane /
sañjñāyāṃ bṛhaspatisavaḥ /
śakunisavanam /
some some /
sūte sūte /
saṃvatsare saṃvatsare /
kiṃsaṃkiṃsam /
bisaṃbisam /
musalaṃmusalam /
gosanimaśvasanim /
savanādiḥ //


____________________________________________________________________


sāt padādyoḥ || PS_8,3.109 ||


_____START JKv_8,3.109:

sāt ity etasya padādeś ca mūrdhanyādeśo na bhavati /
vibhāṣā sāti kārtsnye (*5,4.52) /
pratyayasakāratvāt prāptiḥ, padādeś ca ādeśasakāratvāt /
sāt - agnisāt /
dadhisāt /
madhusāt /
padādeḥ - dadhi siñcati /
madhu siñcati //

____________________________________________________________________


sico yaṅi || PS_8,3.110 ||


_____START JKv_8,3.110:

sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati /
sesicyate /
abhisesicyate /
upasargāt iti yā prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti /
tasmād ayaṃ pratiṣedhaḥ sarvatra bhavati /
yaṅi iti kim ? abhiṣiṣikṣati //


____________________________________________________________________


sedhater gatau || PS_8,3.111 ||


_____START JKv_8,3.111:

gatau vartamānasya sedhateḥ sakārasya mūrdhanyādeśo na bhavati /
abhisedhayati gāḥ /
parisedhayati gāḥ /
gatau iti kim ? śiṣyamakāryāt pratiṣedhayati //


____________________________________________________________________


[#964]

pratistabdha-nistabdhau ca || PS_8,3.112 ||


_____START JKv_8,3.112:

pratistabdha nistabdha ity etau mūrdhanyapratiṣedhāya nipātyete /
stanbheḥ (*8,3.67) iti prāptaṃ ṣatvaṃ pratiṣidhyate /
pratistabdhaḥ /
nistabdhaḥ //


____________________________________________________________________


soḍhaḥ || PS_8,3.113 ||


_____START JKv_8,3.113:

sahirayaṃ sodhabhūto gṛhyate /
tasya sakārasya mūrdhanyādeśo na bhavati /
pariṣoḍhaḥ /
parisoḍhum /
parisoḍhavyam /
soḍhabhūtagrahaṇaṃ kim ? pariṣahate //


____________________________________________________________________


stambhusivusahāṃ caṅi || PS_8,3.114 ||


_____START JKv_8,3.114:

stambhu sivu saha ity eteṣāṃ caṅi parataḥ sakārasya mūrdhanyādeśo na bhavati /
stanbheḥ (*8,3.77) iti, parinivibhyaḥ iti ca prāptaḥ mūrdhanyaḥ pratiṣidhyate /
stambhu - paryatastambhat /
abhyatastambhat /
sivu - paryasīṣivat /
nyasīṣivat /
saha paryasīṣahat /
vyasīṣahat /
stambhusivusahāṃ caṅyupasargād iti vaktavyam /
upasargādyā prāptiḥ tasyāḥ eva pratiṣedho yathā syāt, abhyāsādyā prāptiḥ tasyā mā bhūt iti /
tathā ca+eva+udāhṛtam //


____________________________________________________________________


sanoteḥ sya-sanoḥ || PS_8,3.115 ||


_____START JKv_8,3.115:

sunoteḥ sakārasya mūrdhanyadeśo na bhavati sye sani ca parataḥ /
abhisoṣyati /
parisoṣyati /
abhyasoṣyat /
paryasoṣyat /
sani kim udāharanam ? abhisusūṣati /
na+etad asti prayojanam, tatra stautiṇyor eva ṣaṇyabhyāsāt (*8,3.71) iti niyamāt na bhaviṣyati /
idaṃ tarhi, abhisusūṣate ? etad api na asti, sthādiṣv abhyāsena ca abhyāsasya (*8,3.64) iti niyamāt /
idaṃ tarhi, abhisusūṣateḥ apratyayaḥ abhisusūḥ ity udāharanam iti ? atra hi sanṣabhūto na bhavati ity abhyāsāt prāptir asti /
syasanoḥ iti kim ? suṣāva //


____________________________________________________________________


sadiṣvañjoḥ parasya liṭi || PS_8,3.116 ||


_____START JKv_8,3.116:

sadi ṣvañja ity etayoḥ dhātvoḥ liṭi parataḥ sakārasya parasya mūrdhanyaḥ na bhavati /
abhiṣasāda /
pariṣasāda /
niṣasāda /
viṣasāda /
pariṣasvaje, pariṣasvajāte, pariṣasvajire /
abhiṣasvaje /
svañjeḥ saṃyogāntād api vibhāṣā liṭaḥ kittvam icchanti iti pakṣe 'nuṣaṅgalopaḥ //

____________________________________________________________________


[#965]

nivyabhibhyo 'ḍvyavāye vā chandasi || PS_8,3.117 ||


_____START JKv_8,3.117:

ni vi abhi ity etebhyaḥ upasargebhyaḥ uttarasya sakārasya aḍvyavāye chandasi viṣaye mūrdahnyādeśo na bhavati vā /
nyaṣīdat pitā naḥ, nyasīdat /
vyaṣīdat pitā naḥ, vyasīdat /
abhyaṣīdat, abhyasīdat /
sadiṣvañjor iti tad iha na anuvartate /
sāmānyena+eva tadvacanam /
vyaṣṭaut, vyastaut, abhyaṣṭaut, abhyastaut ity etad api siddhaṃ bhavati //
iti vāmanakāśikāyāṃ vṛttau aṣṭamādhyāyasya tṛtīyaḥ pādaḥ /

______________________________________________________

aṣṭamādhyāyasya caturthaḥ pādaḥ /


____________________________________________________________________


[#966]

ra-ṣābhyāṃ no ṇaḥ samānapade || PS_8,4.1 ||

_____START JKv_8,4.1:

rephaṣakārābhyām uttarasy nakārasya ṇakārādeśo bhavati, samānapadasthau cen nimittanimittinau bhavataḥ /
āstīrṇam /
viśīrṇam /
avagūrṇam /
ṣakārāt - kuṣṇāti /
puṣṇāti /
muṣṇāti /
ṣagrahaṇam uttarārtham, ṣṭutvena+eva hi siddham etat /
samānapade iti kim ? agnirnayati /
vāyurnayati /
ṛvarṇāc ca+iti vaktavyam /
tisṛṇām /
catasṛṇām /
mātṝṇām /
pitṝṇām /
raśrutisāmānyanirdeśāt vā siddham /
avarnabhaktyā ca vyavadhāne 'pi ṇatvaṃ bhavati iti kṣubhnādiṣu nṛnamanatṛpnotigrahaṇaṃ jñāpakam /
athavā ṛvarṇād api ṇatvaṃ bhavati iti etad eva anena jñāpyate //


____________________________________________________________________


aṭ-ku-pv-āṅ-num-vyavāye 'pi || PS_8,4.2 ||


_____START JKv_8,4.2:

aṭ ku pu āṅ num ity etair vyavāye 'pi rephaṣākārabhyām uttarasya nakārasya ṇakārādeśo bhavati /
aḍvyavāye tāvat - karaṇam /
haraṇam kiriṇā /
giriṇā /
kuruṇā /
guruṇā /
kavargavyavāye - arkeṇa /
mūrkheṇa /
gargeṇa /
argheṇa /
pavargavyavāye - darpeṇa /
repheṇa /
garbheṇa /
carmaṇā /
varmaṇā /
āṅvyavāye - paryāṇaddham /
nirāṇaddham /
aḍvyavāye iti siddhe āṅgrahaṇaṃ padavyavāye ity asya pratiṣedhasya bādhanārtham /
nuṃvyavāye - bṛṃhaṇam /
bṛṃhaṇīyam /
nuṃgrahaṇam anusvāropalakṣaṇārthaṃ draṣṭavyam /
tena tṛṃhaṇam, tṛṃhaṇīyam ity atra anusvāravyavāye numabhāve 'pi ṇatvaṃ bhavati /
saty api ca numi yatra anusvāro na śrūyate tatra na bhavati, prenvanam, prenvanīyam iti /
vyavāyopalakṣaṇārthatvād aḍādīnām iha vyastaiḥ samastair vyavāye 'pi ṇatvaṃ bhavati //


____________________________________________________________________


pūrvapadāt sañjñāyām agaḥ || PS_8,4.3 ||


_____START JKv_8,4.3:

pūrvapadasthān nimittād uttarasya gakāravarjitād nakārasya ṇakāra ādeśo bhavati sañjñāyāṃ viṣaye /
druṇasaḥ /
vārghrīṇasaḥ /
kharaṇasaḥ /
śūrpaṇakhā /
sañjñāyām iti kim ? carmanāsikaḥ /
agaḥ iti kim ? ṛgayanam /
kecid etan niyamārthaṃ varṇayanti, pūrvapadāt sañjñāyām eva ṇatvaṃ na anyatra iti /

[#967]

samāse 'pi hi samānapade nimittanimittinor bhāvād asti pūrveṇa prāptiḥ iti sa ca niyamaḥ pūrvapadasambadhād uttarapadasthasya+eva ṇatvaṃ nivartayati, carmanāsikaḥ iti, na taddhitapūrvapadasthasya, khārapāyaṇaḥ, mātṛbhonīṇaḥ, karṇapriyaḥ iti /
agaḥ iti yogavibhāgena ṇatvapratiṣedhaḥ, na niyamapratiṣedhaḥ iti /
apare tu pūrvasūtre samānam eva yan nityaṃ padaṃ tat samānapadam ity āśrayanti, samānagrahaṇāt /
teṣām aprāptam eva ṇatvam anena nidhīyate /
samāse hi pūrvapadottaravibhāgād asamānapadatvam apy asti iti //


____________________________________________________________________


vanaṃ puragā-miśrakā-sidhrakā-śārikā-koṭara-agrebhyaḥ || PS_8,4.4 ||


_____START JKv_8,4.4:

pūrvapadāt sañjñāyam iti vartate /
puragā miśraka sighrakā śārikā koṭarā agre ity etebhyaḥ pūrvapadebhyaḥ uttarasya vananakārasya ṇakārādeśo bhavati sañjñāyāṃ viṣaye /
puragāvaṇam /
miśrakavaṇam /
sighrakāvaṇam /
śārikāvaṇam /
koṭarāvaṇam /
agrevaṇam /
siddhe satyārambho niyamārthaḥ, etebhya eva parasya vananakārasya ṇakārādeśo bhavati, na anyebhyaḥ iti /
kuberavanam /
śatadhāravanam /
asipatravanam //


____________________________________________________________________


pra-nir-antaḥ-śara-ikṣu-plakṣa-āmra-kārṣya-khadira-pīyūkṣābhyo 'sañjñāyām api || PS_8,4.5 ||


_____START JKv_8,4.5:

pra nir antar śara ikṣu plakṣa āmra kārṣya khadira pīyūkṣā ity etebhyaḥ uttarasya vananakārasya sañjñāyām asañjñāyām api ṇakārādeśo bhavati /
pra - pravaṇe yaṣṭavyam /
nir - nirvaṇe pratiḍhīyate /
antar - antarvarṇe /
śara - śaravaṇam /
ikṣu - ikṣuvaṇam /
plakṣa - plakṣavaṇam /
āmra - āmravaṇam /
kārṣya - kārṣyavaṇam /
khadira - khadiravaṇam /
pīyūkṣā - pīyūkṣāvaṇam //


____________________________________________________________________


vibhāṣauṣadhivanaspatibhyaḥ || PS_8,4.6 ||


_____START JKv_8,4.6:

vanam ity eva /
oṣadhivāci yat pūrvapadaṃ vanaspativāci ca tatsthān nimittād uttarasya vananakārasya ṇakāra ādeśo bhavati vibhāṣā /
oṣadhivācibhyas tāvat - dūrvāvaṇam, dūrvāvanam /
mūrvāvaṇam, mūrvāvanam /
vanspatibhyaḥ - śirīṣavaṇam, śirīṣavanam /
badarīvaṇam, badarīvanam /
dvyakṣaratryakṣarebhya iti vaktavyam /
iha mā bhūt, devadāruvanam /
bhadradāruvanam /
irikādibhyaḥ pratiṣedho vaktavyaḥ /
irikāvanam /
mirikāvanam /
phalī vanspatirjñeyo vṛkṣāḥ puṣpaphalopagāḥ /
oṣadhyaḥ phalapākāntā latāgulmāś ca vīrudhaḥ //
satyapi bhede vṛkṣavanaspatyor iha bhedena grahaṇaṃ draṣtavyam //


____________________________________________________________________

[#968]

ahno 'dantāt || PS_8,4.7 ||


_____START JKv_8,4.7:

adantaṃ yat pūrvapadaṃ tatsthān nimittād uttarasya ahno nakārasya ṇakāra ādeśo bhavati /
pūrvāhṇaḥ /
aparāhṇaḥ /
adantāt iti kim ? nirahnaḥ /
durahnaḥ /
ahno 'hna etebhyaḥ (*5,4.88) ity ahnādeśaḥ /
ahnaḥ ity akārāntagrahaṇād dīrghāhnī śarad ity atra na bhavati //


____________________________________________________________________


vāhanam āhitāt || PS_8,4.8 ||


_____START JKv_8,4.8:

āhitavāci yat pūrvapadaṃ tatsthān nimittād uttarasy avāhananakārasya ṇakāra ādeśo bhavati /
ikṣuvāhaṇam /
śaravāhaṇam /
darbhavāhaṇam /
vāhane yad āropitam uhyate tad āhitam ucyate /
āhitāt iti kim ? dākṣivāhanam /
dākṣisvāmikaṃ vāhanam ity arthaḥ //


____________________________________________________________________


pānaṃ deśe || PS_8,4.9 ||

_____START JKv_8,4.9:

pānanakārasya pūrvapadasthān nimittād uttarasya deśābhidhāne ṇakāra ādeśo bhavati /
pīyate iti pānam /
kṛtyalyuṭo bahulam (*3,3.113) iti karmaṇi lyut /
kṣīraṃ pānaṃ yeṣāṃ te kṣīrapāṇā uśīnarāḥ /
manuṣyābhidhāne 'pi deśābhidhānaṃ gamyate /
surāpāṇāḥ prācyāḥ /
sauvīrapāṇā bāhlīkāḥ /
kaṣāyapāṇāḥ gāndhārāḥ /
deśe iti kim ? dākṣīṇāṃ pānam dākṣipānam //


____________________________________________________________________


vā bhāva-karaṇayoḥ || PS_8,4.10 ||


_____START JKv_8,4.10:

bhāve karaṇe ca yaḥ pānaśabdaḥ tadīyasya nakārasya ṇakāra ādeśo bhavati vā pūrvapadasthānimittād uttarasya /
kṣīrapāṇaṃ vartate, kṣīrapānam /
kaṣāyapāṇam, kaṣāyapānam /
surāpāṇam, surāpānam /
karaṇe kṣīrapāṇaḥ kaṃsaḥ, kṣīrapānaḥ /
vāprakaraṇe girinadyādīnām upasaṅkhyānam /
giriṇadī, girinadī /
cakraṇadī, cakranadī /
cakraṇitambā, cakranitambā //


____________________________________________________________________


prātipadikānta-num-vibhaktiṣu ca || PS_8,4.11 ||


_____START JKv_8,4.11:

vā iti vartate /
prātipadikānte numi vibhaktau ca yo nakāraḥ tasya pūrvapadasthānnimittād uttarasy vā ṇakāra ādeśo bhavati /
prātipadikānte tāvat - māṣavāpiṇau, māṣavāpinau /
numi - māṣavāpāṇi, māṣavāpāni /
vrīhivāpāṇi, vrīhivāpāni /
vibhaktau - māṣavāpeṇa, māṣavāpena /
vrīhivāpeṇa, vrīhivāpena /
pūrvapadādhikārād uttarapadasya prātipadikastho yo 'ntyo nakāraḥ tasya+idaṃ ṇatvam iṣyati /
iha hina bhavati, gargāṇāṃ bhaginī gargabhaginī /

[#969]

yadā tv evaṃ bhavati, gargāṇāṃ bhago gargabhagaḥ, gargabhago 'syā asti iti gargabhagiṇī iti, tadā mātṛbhogīṇavannityam eva ṇatvena bhavitavyam /
māṣavāpiṇī, māṣavāpinī ity atra tu gatikārakopapadānāṃ kṛdbhiḥ saha samāsavacanaṃ prākṣubutpatteḥ iti kṛdantena+eva samāse sati prātipadikasya uttarapadasya+eva sato nakāro bhavati /
tathā ca atra nuṃgrahaṇam kṛtam /
sa hi samudāyabhaktatvād uttarapadasya anto na bhavati /
yuvādīnāṃ pratiṣedho vaktavyaḥ /
āryayūnā /
kṣatriyayūnā /
prapakvāni /
dīrghāhnī śarad //


____________________________________________________________________


ekājuttarapade ṇaḥ || PS_8,4.12 ||


_____START JKv_8,4.12:

ekājuttarapadaṃ yasya sa ekājuttarapadaḥ, tasminn ekājuttarapadasamāse prātipadikāntanuṃvibhaktisu pūrvapadasthānnimittād uttarasya nakārasya ṇakāraḥ ādeśo bhavati /
vṛtrahaṇau /
vṛtrahaṇaḥ /
numi - kṣīrapāṇi /
surāpāṇi /
vibhaktau - kṣīrapeṇa /
surāpeṇa /
ṇaḥ iti vartamāne punarṇagrahaṇaṃ vikalpādhikāranivṛtteḥ vispaṣṭīkaraṇārtham //


____________________________________________________________________


kumati ca || PS_8,4.13 ||


_____START JKv_8,4.13:

kavargavati ca+uttarapade prātipadikāntanuṃvibhaktiṣu pūrvapadasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati /
vastrayugiṇau /
vastrayugiṇaḥ /
svargakāmiṇau /
vṛṣagāmiṇau /
numi - vastrayugāṇi /
kharayugāṇi /
vibhaktau - vastrayugeṇa /
kharayugeṇa //


____________________________________________________________________


upasargād asamāse 'pi ṇa-upadeśasya || PS_8,4.14 ||


_____START JKv_8,4.14:

ṇaḥ upadeśo yasya asau ṇopadeśaḥ /
ṇopadeśasya dhātor yo nakāraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati asamāse 'pi samāse 'pi /
praṇamati /
pariṇamati /
praṇāyakaḥ /
pariṇāyakaḥ /
upasargāt iti kim ? pragatā nāyakāḥ asmād deśāt pranāyako deśaḥ /
asmāse 'pi kim ? pūrvapadādhikārāt samāsa eva syāt iti tadadhikāraṇivṛttidyotanārtham /
ṇopadeśasya iti kim ? pranardati /
pranardakaḥ //


____________________________________________________________________


hinu-mīnā || PS_8,4.15 ||


_____START JKv_8,4.15:

hinu mīnā ity etayoḥ upasargasthān nimittād uttarasya nakārasya ṇakārādeśo bhavati /
praḥiṇoti /
prahiṇutaḥ /
pramīṇāti /
pramīṇītaḥ /
hinumīnāgrahaṇe vikṛtasya api bhavati, ajādeśasya sthānivattvāt //


____________________________________________________________________


[#970]

āni loṭ || PS_8,4.16 ||


_____START JKv_8,4.16:

āni ity etasya loḍādeśasya upasargasthān nimittād uttarasya nakārasya ṇakāradeśo bhavati /
pravapāṇi /
parivapāṇi /
prayāṇi /
pariyāṇi /
lot iti kim ? pravapāni māṃsāni //

____________________________________________________________________


ner gada-nada-pata-pada-ghu-mā-syati-hanti-yāti-vāti-drāti-psāti-vapati-vahati-śāmyati-cinoti-degdhiṣu ca || PS_8,4.17 ||


_____START JKv_8,4.17:

ni ity etasya upasargasthānnimittād uttarasya nakārasya ṇakārādeśo bhavati gada nada pata pada ghu mā syāti hanti yāti vāti drāti psāti vapati vahati śāmyati cinoti degdhi ity eteṣu parataḥ /
gada - praṇigadati /
pariṇigadati /
nada - praṇinadati /
pariṇinadati /
pata - praṇipatati /
pariṇipatati /
pada - praṇipadyate /
pariṇipadyate /
ghu - praṇidadāti /
pariṇidadāti /
praṇidadhāti /
pariṇidadhāti /
māṅ - praṇimimīte /
pariṇimimīte /
meṅ - praṇimayate /
pariṇimayate /
mā iti maṅmeṅor grahaṇam iṣyate /
syati - praṇiṣyati /
pariṇiṣyati /
hanti - praṇihanti /
pariṇihanti /
yāti - praṇiyāti /
pariṇiyāti /
vāti - praṇivāti /
pariṇivāti /
drāti - praṇidrāti /
pariṇidrāti /
psāti - praṇipsāti /
pariṇipsāti /
vapati - praṇivapati /
pariṇivapati /
vahati - praṇivahati /
pariṇivahati /
śāmyati - praṇiśāmyati /
pariṇiśāmyati /
cinoti - praṇicinoti /
priṇicinoti /
degdhi - praṇidegdhi /
pariṇidegdhi /
aḍvyavāye 'pi nergadādiṣu ṇatvam iṣyate /
praṇyagadat /
pariṇyagadat //


____________________________________________________________________


śeṣe vibhāṣā 'ka-khādāv-aṣānta upadeśe || PS_8,4.18 ||


_____START JKv_8,4.18:

neḥ iti vartate, upasargāt iti ca /
akakārādirakhakārādiraṣakārāntaḥ ca upadeśe yo dhātuḥ sa śeṣaḥ, tasmin parataḥ upasargasthānnimittāt uttarasya neḥ nakārasya vibhāṣa ṇakāra ādeśo bhavati /
praṇipacati, pranipacati /
praṇibhinatti, pranibhinatti /
akakhādau iti kim ? pranikaroti /
pranikhādati /
aṣānta iti kim ? pranipinaṣṭi /
upadeśagrahaṇaṃ kim ? iha ca pratiṣedho yathā syāt, pranicakāra, pranicakhāda, pranipekṣyati iti /
iha ca mā bhūt, praṇiveṣṭā /
praṇivekṣyati //


____________________________________________________________________

aniteḥ || PS_8,4.19 ||


_____START JKv_8,4.19:

aniteḥ nakārasya upasargasthānnimittād uttarasya ṇakārādeśo bhavati /
prāṇiti /
parāṇiti //


____________________________________________________________________


[#971]

antaḥ || PS_8,4.20 ||


_____START JKv_8,4.20:

aniteḥ iti vartate /
upasargasthānnimittāt uttarasya anitinakārasya padānte vartamānasya ṇakārādeśo bhavati /
he prāṇ /
he parāṇ /
padāntasya iti pratiṣedhasya apavādo 'yam /
antaś ca padāpekṣo gṛhayate /
kecit tu pūrvasūtre eva etad antagrahaṇaṃ sāmīpyārtham abhisambadhnanti /
nimittasamīpasthaikavarṇavyavahitasya anitinakārasya padānte vartamānasya ṇakārādeśo yathā syāt /
iha mā bhūt, paryaniti iti /
tair dvitīyam api padāntasya ṇatvārtham antagrahaṇam āśrayitavyam eva /
yeṣāṃ tu paryaṇiti iti bhavitavyam iti darśanam, teṣāṃ pūrvasūtre na artho 'ntagrahaṇena //


____________________________________________________________________


ubhau sābhyāsasya || PS_8,4.21 ||

_____START JKv_8,4.21:

sābhyāsasya aniteḥ upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /
praṇiṇiṣati /
prāṇiṇat /
parāṇiṇiṣati /
parāṇiṇat /
pūrvatrāsiddhīyam advirvacane ity etasmin sati pūrveṇa+eva kṛtaṇatvasya dvirvacane kṛte siddham etad antareṇa api vacanam ? etat tu nāśrayitavyam iti sūtram idam ārabhyate /
tena ñaujaḍhat iti siddhaṃ bhavati //


____________________________________________________________________


hanter atpūrvasya || PS_8,4.22 ||


_____START JKv_8,4.22:

akārapūrvasya hantinakārasya upasargasthāt nimittād uttarasya ṇakāra ādeśo bhavati /
prahaṇyate /
parihaṇyate /
prahaṇanam /
parihaṇanam /
atpūrvasya iti kim ? praghnanti /
parighnati /
taparakaraṇaṃ kim ? ciṇi - prāghāni /
paryaghāni //


____________________________________________________________________


va-mor vā || PS_8,4.23 ||


_____START JKv_8,4.23:

hanteḥ iti vartate /
vakāramakārāyoḥ parataḥ hantinakārasya upasargasthān nimittād uttarasya vā ṇakārādeśo bhavati /
prahaṇvaḥ, prahanvaḥ /
parihaṇvaḥ, parihanvaḥ /
prahaṇmaḥ, prahanmaḥ /
parihaṇmaḥ, parihanmaḥ //


____________________________________________________________________


antar adeśe || PS_8,4.24 ||


_____START JKv_8,4.24:

antaḥśabdād uttarasya hantinakārasya atpūrvasya ṇakārādeśo bhavati adeśābhidhāne /
antarhaṇyate /
antarhaṇanaṃ vartate /
adeśe iti kim ? antarhanano deśaḥ /
atpūrvasya ity eva, antarghnanti /
taparakaraṇaṃ kim ? antaraghāni //


____________________________________________________________________


[#972]

ayanaṃ ca || PS_8,4.25 ||


_____START JKv_8,4.25:
antaradeśe iti vartate /
ayananakārasya ca antaḥśabdād uttarasya ṇakārādeśo bhavati adeśābhidhāne /
antarayaṇaṃ vartate /
antarayaṇaṃ śobhanam /
adeśe ity eva, antarayano deśaḥ //


____________________________________________________________________


chandasy ṛdavagrahāt || PS_8,4.26 ||


_____START JKv_8,4.26:

purvapadāt iti vartate /
ṛkārāntād avagrahāt pūrvapadād uttarasya ṇakārādeśo bhavati chandasi viṣaye /
nṛmaṇāḥ /
pitṛyāṇam /
atra hi nṛmaṇāḥ, pitṛyāṇam iti ṛkāro 'vagṛhyate /
avagrahagrahaṇaṃ kimartham ucyate, yāvatā saṃhitādhikāra ā adhyāyaparisamāpteḥ ity uktam ? viṣayopalakṣaṇārtham avagrahagrahaṇam /
avagṛhyamāṇād yathā syāt, anavagṛhyamāṇāt mā bhūt /
apadānte ca avagraho na asti //


____________________________________________________________________


naś ca dhātustha-uru-ṣubhyaḥ || PS_8,4.27 ||


_____START JKv_8,4.27:

nas ity etasya nakārasya ṇakārādeśo bhavati dhātusthān nimittād uttarasya uruśabdāt ṣuśabdāc ca chandasi viṣaye /
dhātusthāt tāvat - agne rakṣā naḥ /
śikṣā ṇo asmin /
uruśabdāt - uru ṇaskṛdhi /
ṣuśabdāt - abhī ṣu ṇaḥ sakhīnām /
ūrdhva ū ṣu ṇa ūtaye /
asmadādeśo 'yaṃ nasśabdaḥ bahuvacanasya vasnasau (*8,1.21) iti //


____________________________________________________________________


upasargād bahulam || PS_8,4.28 ||


_____START JKv_8,4.28:

upasargasthān nimittāt uttarasya naso nakārasya ṇakārādeśo bhavati bahulam /
praṇaḥ śūdraḥ /
praṇasaḥ /
praṇo rājā /
na ca bhavati /
pra no muñcatam /
bahulagrahaṇād bhāṣāyām api bhavati, praṇasaṃ mukham /
upasargāc ca iti nāsikāyā nasādeśaḥ //


____________________________________________________________________


kṛty acaḥ || PS_8,4.29 ||


_____START JKv_8,4.29:

kṛtsthaḥ yo nakāraḥ acaḥ uttaraḥ tasya upasargasthān nimittād uttarasya ṇakārādeśo bhavati /
ana, māna, anīya, ani, niṣṭhādeśa ete ṇatvaṃ prayojayanti /
ana - prayāṇam /
pariyāṇam /
pramaṇam /
parimāṇam /
māna - prayāyamāṇam /
pariyāyamāṇam /
anīya - prayāṇīyam /
pariyāṇīyam /
ani - aprayāṇiḥ /
apariyāṇi /
ini - prayāyiṇau /
pariyāyiṇau /
niṣṭhādeśa - prahīṇaḥ /
parihīṇaḥ /
prahīṇavān /
parihīṇavān /
acaḥ iti kim ? pramagnaḥ /
paribhugnaḥ /
bhujo kauṭilye, asya niṣṭhāpratyayaḥ, oditaś ca (*8,2.45) iti niṣṭhānatvam, coḥ kuḥ (*8,2.30) iti kutve siddhaṃ paribhugnaḥ iti /
kṛtsthasya ṇatve nirviṇṇasya+upasaṅkhyānaṃ kartavyam /
nirviṇṇno 'smi khalasaṅgena /
nirviṇṇo 'hamatra vāsena //


____________________________________________________________________


[#973]

ṇer vibhāṣā || PS_8,4.30 ||


_____START JKv_8,4.30:

ṇyantād yo vihitaḥ kṛtpratyayaḥ tatsthasya nakārasya upasargasthān nimittāt uttarasya vibhāṣā ṇakārādeśo bhavati /
prayāpaṇam, prayāpanam /
pariyāpaṇam, pariyāpanam /
prayāpyamāṇam, prayāpyamānam /
prayāpaṇīyam, prayāpanīyam /
aprayāpaṇiḥ, aprayāpaniḥ /
prayapaṇau, prayāpinau, vihitaviśeṣaṇaṃ kim ? prayapyamāṇam ity atra yakā vyavadhāne 'pi yathā syāt iti //


____________________________________________________________________


halaścejupadhāt || PS_8,4.31 ||

_____START JKv_8,4.31:

kṛtyacaḥ iti vartate /
halādiḥ yo dhāturijupadhaḥ tasmāt paro yaḥ kṛtpratyayaḥ tatsthastha nakārasya aca uttarasya upasargasthān nimittād uttarasya vibhāṣā ṇakārādeśo bhavati /
prakopaṇam, prakopanam /
parikopaṇam, parikopanam /
halaḥ iti kim ? prehaṇam /
prohaṇam /
ijupadhāt iti kim ? pravapaṇam /
parivapaṇam /
kṛtyacaḥ iti nitye prāpte vikalpaḥ /
acaḥ ity eva, paribhugnaḥ /
ijupadhasya sarvasya halantatvād iha halgrahaṇamādiviśeṣaṇam //


____________________________________________________________________


ijādeḥ sanumaḥ || PS_8,4.32 ||


_____START JKv_8,4.32:

halaḥ iti vartate, tena iha sāmarthyāt tadantavidhiḥ /
ijādeḥ sanumaḥ halantād dhātoḥ vihito yaḥ kṛt, tatsthasay nakārasya upasargasthān nimittāt uttarasya ṇakāro bhavati /
preṅkhaṇam /
preṅgkhaṇam /
preṅgaṇam /
pareṅgaṇam /
prombhaṇam /
parombhaṇam /
siddhe satyārambho niyamārthaḥ, ijāder eva sanumaḥ, nānyasmāt iti /
pramaṅganam /
parimaṅganam /
halaḥ ity adhikārād ṇyante nityaṃ vidhyartham etan na bhavati //


____________________________________________________________________

vā niṃsa-nikṣa-nindām || PS_8,4.33 ||


_____START JKv_8,4.33:

upasargāt it vartate /
niṃsa nikṣa ninada ity eteṣāṃ nakārasya upasargasthān nimittāt uttarasya vā ṇakārādeśo bhavati /
praṇiṃsanam, praniṃsanam /
praṇikṣaṇam, pranikṣaṇam /
praṇindanam, pranindanam /
ṇopadeśatvād eteṣāṃ nitye prāpte vikalpaḥ //

____________________________________________________________________


na bhā-bhū-pū-kami-gami-pyāyī-vepām || PS_8,4.34 ||


_____START JKv_8,4.34:

bhā bhū pū kami gami payāyī vepa ity eteṣām upasargasthāt nimittād uttarasya kṛtsthasya nakārasya ṇakārādeśo na bhavati /
bhā - prabhānam /
paribhānam /
bhū - prabhavanam /
paribhavanam /
pū - prapavanam /
paripavanam /
pūgrahaṇena pūñgrahaṇaṃ draṣṭavyam /
pūṅo hi bhavaty eva ṇatvam, prapavaṇaṃ somasya iti /
kami - prakamanam /
parikamanam /
gami - pragamanam /
parigamanam /
pyāyī - prapyāyanam /
paripyāyanam /
vepa - pravepanam /
parivepanam /
ṇyantānāṃ bhādīnām upasaṅkhyānaṃ kartavyam /
prabhāpanam /
paribhāpanam //


____________________________________________________________________


[#974]

ṣāt padāntāt || PS_8,4.35 ||


_____START JKv_8,4.35:

ṣakārāt padantād uttarasya nakārasya ṇakārādeśo na bhavati /
niṣpānam /
duṣpānam /
sarpiṣpānam /
yajuṣpānam /
ṣāt iti kim ? nirṇayaḥ /
padāntāt iti kim ? kuṣṇāti /
puṣṇāti /
pade antaḥ padāntaḥ iti saptamīsamāso 'yam, tena iha na bhavati, susarpiṣkeṇa /
suyajuṣkeṇa /
śeṣād vibhāṣā (*5,3.154) iti kap //


____________________________________________________________________


naśeḥ ṣāntasya || PS_8,4.36 ||


_____START JKv_8,4.36:

na iti vartate /
naśeḥ ṣakārāntasya ṇakārādeśo na bhavati /
pranaṣṭaḥ /
parinaṣṭaḥ /
ṣāntasya iti kim ? praṇaśyati /
pariṇaśyati /
antagrahaṇaṃ ṣāntabhūtapūrvamātrasya api yathā syāt, pranaṅkṣyati /
parinaṅkṣayati //


____________________________________________________________________

padāntasya || PS_8,4.37 ||


_____START JKv_8,4.37:

padāntasya nakārasya ṇakārādeśo na bhavati /
vṛkṣān /
plakṣān /
arīn /
girīn //


____________________________________________________________________


padavyavāye 'pi || PS_8,4.38 ||


_____START JKv_8,4.38:

padena vyavāyaḥ padavyavāyaḥ padavyavadhānam /
padena vyavāye 'pi sati nimittanittinoḥ nakārasya nakārādeśo na bhavati /
māṣakumbhavāpena /
caturaṅgayogena /
prāvanaddham /
paryavanaddham /
pra gāṃ nayāmaḥ /
pari gāṃ nayāmaḥ /
padavyavāye 'taddhita iti vaktavyam /
iha mā bhūt, ārdragomayeṇa /
śuṣkagomayeṇa /
goś ca purīṣe iti mayaṭ /
svādau pūrvaṃ padam iti gośabdaḥ pūrvapadam tena vyavāyaḥ //


____________________________________________________________________


kṣubhnādiṣu ca || PS_8,4.39 ||


_____START JKv_8,4.39:

na iti vartate /
kṣubhnā ity evam ādiṣu śabdeṣu nakārasya ṇakāradeśo na bhavati /
kṣubhnāti /
ajādeśasya sthānivadbhāvād iha api pratiṣedho bhavati /
kṣubhnītaḥ /
kṣubhnanti /
nṛnamanaḥ - pūrvapadāta sañjñāyām iti prāptiḥ /
chandasy ṛdavagrahāt (*8,4.26) iti ca prāpnoti /
nandin, nandana, nagara, etāny uttarapadāni sañjñāyāṃ prayojayanti - harinandī /

[#975]

harinandanaḥ /
girinagaram /
nṛtiṃ yaṅi prayojayanti - narīnṛyate /
tṛpnu - tṛpnoti /
nartana, gahana, nandana, niveśa, nivāsa, agni, anūpa, etāni uttarapadāni prayojayanti /
parinartanam, parigahanam iti sañjñāyām pūrvapadāt sañjñāyām iti prāpnoti /
parinandanam ity atra upasargād asamāse 'pi iti prāpnoti /
śaraniveśaḥ, śaranivāsaḥ, śarāgniḥ, darbhānūpaḥ ity etāḥ sañjñāḥ /
ācāryādaṇatvaṃ ca /
ācāryabhojīnaḥ /
ācāryānī /
irikādibhyo vanottarapadebhyaḥ sañjñayām /
irikā, timira, samīra, kubera, hari, karmāra ity uttarapadavanaśabdasthasya sañjñāyām /
kṣubhnādir ākṛtigaṇaḥ /
avihitalakṣaṇo ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ //


____________________________________________________________________


s-toḥ ś-cunā ś-cuḥ || PS_8,4.40 ||


_____START JKv_8,4.40:

sakāratavargayoḥ śakāracavargābhyāṃ sannipāte śakāracavargāv ādeśau bhavataḥ /
stoḥ ścunā iti yathāsaṅkhyam atra neṣyate /
sakārasya śakāreṇa, cavargeṇa, dvābhyām api sannipāte śakāro bhavati /
tavargasya api ca śakāreṇa, cavargena ca sannipāte cavargo bhavati /
ādeśe tu yathāsaṅkhyam isyate, sakārasya śakāraḥ, tavargasya ca cavargaḥ iti /
sakārasya śakāreṇa sannipāte - vṛkṣaśśete /
plakṣaśśete /
tasya+eva cavargeṇa - vṛkṣaścinoti /
plakṣaścinoti /
vṛkṣaśchādayati /
plakṣaśchādayati /
tavargasya śakāreṇa - agnicicchete /
somasucchete /
tasya+eva cavargeṇa - agniciccinoti /
somasuccinoti /
agnicicchādayati /
somasucchādayati /
agnicijjayati /
somasujjayati /
agnicijjhakāraḥ /
asomasujjhakāraḥ /
agniciññakāraḥ /
somasuññakāraḥ /
masjeḥ majjati /
bhrasjeḥ - bhṛjjati /
vraśceḥ - vṛścati /
yajeḥ yajñaḥ /
yāceḥ - yācñā /
śāt (*8,4.44) iti pratiṣedho jñāpakaḥ saṅkhyātānudeśābhāvasya /
stoḥ ścau iti saptamīnirdeśo na kṛtaḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ yathā syāt iti //


____________________________________________________________________


ṣṭunā ṣuḥ || PS_8,4.41 ||


_____START JKv_8,4.41:

stoḥ iti vartate /
sakāratavargayoḥ ṣakāraṭvargābhyāṃ sannipāte ṣakāraṭavargāv ādeśau bhavataḥ /
tatra api tathaiva saṅkhyātānudeśabhāvaḥ /
ṣakāreṇa sakārasya - vṛkṣaṣṣaṇḍe /
plakṣaṣṣaṇḍe /
tasya+eva ṭavargeṇa - vṛkṣaṣṭīkate /
plakṣaṣṭīkate /
vṛkṣaṣṭhakāraḥ /
plakṣaṣṭhakāraḥ /
tavargasya ṣakāreṇa - peṣṭā /
peṣṭum /
peṣṭavyam /
kṛṣīṣṭa /
kṛṣīṣṭhāḥ /
tasya+eva ṭavargeṇa - agniciṭtīkate /
somasuṭṭīkate /
agniciṭṭhakāraḥ /
somasuṭṭhakāraḥ /
agniciḍḍīnaḥ /
somasuḍḍīnaḥ /
agniciḍḍhaukate /
somasuḍḍhaukate /
agniciṇṇakāraḥ /
somasuṇṇakāraḥ /
atṭa - aṭṭati /
adḍa - aḍḍati //


____________________________________________________________________


[#976]

na padāntāṭ ṭor anām || PS_8,4.42 ||


_____START JKv_8,4.42:

padāntāṭ ṭavargād uttarasya stoḥ ṣṭutvaṃ na bhavati nām ity etad varjayitvā /

[#975] śvaliṭ sāye /
madhuliṭ tarati /
padāntāt iti kim ? īḍa stutau - īṭṭe /
ṭoḥ iti kim ? sarpiṣṭamam /
anām iti kim ? ṣaṇṇām /
atyalpam idam ucyate /
anāmnavatinagarīṇām iti vaktavyam /
ṣaṇṇām /
ṣaṇṇavatiḥ /
ṣaṇṇavarī //


____________________________________________________________________


[#976]

toḥ ṣi || PS_8,4.43 ||

_____START JKv_8,4.43:

na iti vartate /
tavargasya ṣakāre yaduktaṃ tan na bhavati /
agnicitṣaṇḍe /
bhavānṣaṇḍe /
mahānṣaṇḍe //


____________________________________________________________________


śāt || PS_8,4.44 ||


_____START JKv_8,4.44:

toḥ iti vartate /
śakārād uttarasya tavargasya yaduktaṃ tan na bhavati /
praśnaḥ /
viśnaḥ //


____________________________________________________________________


yaro 'nunāsike 'nunāsiko vā || PS_8,4.45 ||


_____START JKv_8,4.45:

padāntagrahaṇam anuvartate /
yaraḥ padāntasya anunāsike parataḥ vā anunāsikaḥ ādeśo bhavati /
vāṅ nayati, vāgnayati /
śvaliṇnayati, śvaliṅnayati /
agnicinnayati, agnicid nayati /
triṣtumnayati, triṣṭub nayati /
padāntasya ity eva, vedmi /
kṣubhnāti /
yaro 'nunāsike pratyaye bhāṣāyāṃ nityavacanaṃ kartavyam /
vāṅmayam /
tvaṅmayam /
vyavasthitavibhāṣāvijñānāt siddham //


____________________________________________________________________


aco ra-hābhyāṃ dve || PS_8,4.46 ||


_____START JKv_8,4.46:

yaraḥ iti vartate /
aca uttarau yau rephahakārau tābhyām uttarasya yaro dve bhavataḥ /
arkkaḥ markkaḥ /
brahmmā /
apahnnute /
acaḥ iti kim ? kin hnute /
kim hmalayati //


____________________________________________________________________

[#977]

anaci ca || PS_8,4.47 ||


_____START JKv_8,4.47:

acaḥ iti vartate, yaraḥ iti ca /
anacparasya aca uttarasya yaro dve vā bhavataḥ /
daddhyatra /
maddhvatra /
acaḥ ity eva, smitam /
dhmātam /
yaṇo mayo dve bhavata iti vaktavyam /
kecid atra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate /
teṣām ulkkā, valmmīkaḥ ity udāharaṇam /
apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti /
teṣām dadhyyatra, madhvvatra ity udāharaṇam /
śaraḥ khayo dve bhavata iti vaktavyam /
atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam /
athavā khaya uttarasya śaro dve bhavataḥ /
vatssaḥ /
ikṣṣuḥ /
kṣṣīram /
apssarāḥ /
avasāne ca yaro dve bhavata iti vaktavyam /
vākka, vāk /
tvakk, tvak /
ṣaṭṭ, ṣaṭ /
tatt, tat //


____________________________________________________________________


na ādiny-ākrośe putrasya || PS_8,4.48 ||


_____START JKv_8,4.48:

ādini parataḥ ākrośe gamyamāne putraśabdasya na dva bhavataḥ /
anaci ca (*8,4.47) iti prāptiḥ pratiṣidhyate /
putrādinītvam asi pāpe /
ākrośe iti kim ? tattvakathane dvirvacanaṃ bhavaty eva, puatrānatti iti puttrādinī /
śiśumārī vyāghrī /
tatpare ceti vaktavyam /
putraputrādinī tvamasi pāpe /
vā hatajagdhapara iti vaktavyam /
puttrahatī, putrahati /
puttrajagdhī, putrajagdhī /
cayo dvitīyāḥ śari pauṣkarasādeḥ /
cayo dvitīyā bhavanti śari parataḥ pauṣkarasāder ācāryasya matena /
takārasya thakāraḥ - vathsaḥ /
kakārasya khakāraḥ - khṣīram /
pakārasya phakāraḥ - aphsarāḥ //


____________________________________________________________________


[#978]

śaro 'ci || PS_8,4.49 ||


_____START JKv_8,4.49:

na iti varsate /
śaro 'ci parataḥ na dve bhavataḥ /
aco rahābhyāṃ dve (*8,4.46) iti prāptiḥ pratiṣidhyate /
karṣati /
varṣati /
ākarṣaḥ /
akṣadarśaḥ /
aci iti kim ? darśśyate //


____________________________________________________________________


triprabhṛtiṣu śākaṭāyanasya || PS_8,4.50 ||


_____START JKv_8,4.50:

triprabhṛtiṣu varṇeṣu saṃyukteṣu śākaṭāyanasya matena dvitvaṃ na bhavati /
indraḥ /
candraḥ /
uṣṭraḥ /
rāṣṭram /
bhrāṣṭram //


____________________________________________________________________


sarvatra śākalyasya || PS_8,4.51 ||


_____START JKv_8,4.51:

śākalyasya ācaryasya matena sarvatra dvirvacanaṃ na bhavati /
arkaḥ /
markaḥ /
brahamā /
apahnute //


____________________________________________________________________


dīrghād ācāryāṇām || PS_8,4.52 ||


_____START JKv_8,4.52:

dīrghād uttarasya ācāryāṇāṃ matena na dvitvaṃ bhavati /
dātram /
pātram /
mūtram /
sūtram //


____________________________________________________________________

jhalaṃ jaś jhaśi || PS_8,4.53 ||


_____START JKv_8,4.53:

jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ /
labdhā /
labdhum /
labdhavyam /
dogdhā /
dogdhum /
dogdhavyam /
boddhā /
voddhum /
boddhavyam /
jhaśi iti kim ? dattaḥ /
datthaḥ /
dadhmaḥ //


____________________________________________________________________


abhyāse carca || PS_8,4.54 ||


_____START JKv_8,4.54:

abhyāse vartamānānāṃ jhalāṃ carādeśo bhavati, cakārāj jaś ca /
cikhaniṣati /
cicchitsati /
ṭiṭhakārayiṣati /
tiṣṭhāsati /
piphakārayiṣati /
bubhūṣati /
jighatsati /
ḍhuḍhaukiṣate /
prakṛticarāṃ prakṛticaro bhavanti /
cicīṣati /
ṭiṭīkiṣate /
titaniṣati /
prakṛtijaśāṃ prakṛtijaśo bhavanti /
jijaniṣate /
bubudhe /
dadau /
ḍiḍye //


____________________________________________________________________


[#979]

khari ca || PS_8,4.55 ||


_____START JKv_8,4.55:

khari ca parato jhalāṃ carādeśo bhavati /
jaśgrahaṇaṃ na anuvartate, pūrvasūtre ca anukṛṣtatvāt /
bhettā /
bhettum /
bhettavyam /
yuyutsate /
āripsate /
ālipsate //


____________________________________________________________________


vā+avasāne || PS_8,4.56 ||


_____START JKv_8,4.56:
jhalāṃ car iti vartate /
avasāne vartamānānāṃ jhalāṃ vā carādeśo bhavati /
vāk, vāg /
tvak, tvag /
śvaliṭ, śvaliḍ /
triṣṭup, triṣṭub //


____________________________________________________________________


aṇo 'pragṛhyasya anunāsikaḥ || PS_8,4.57 ||


_____START JKv_8,4.57:

aṇaḥ apragṛhyasañjñasya avasāne vartamānasya vā anunāsikādeśo bhavati /
dadhiṃ, dadhi /
madhuṃ, madhu /
kumārīṃ, kumārī /
aṇaḥ iti kim ? kartṛ /
hartṛ /
apragṛhyasya iti kim ? agnī /
vāyū //


____________________________________________________________________


anusvārasya yayi parasavarṇaḥ || PS_8,4.58 ||


_____START JKv_8,4.58:

anusvārasya yayi parataḥ prasvarṇaḥ ādeśo bhavati /
śaṅkitā /
śaṅkitum /
śaṅkitavyam /
uñchitā /
uñchitum /
uñchitavyam /
kuṇḍitā /
kuṇḍitum /
kuṇḍitavyam /
nanditā /
nanditum /
nanditavyam /
kampitā /
kampitum /
kampitavyam /
iha kurvanti, vṛṣanti ity atra ṇatvasya asiddhatvāt pūrvaṃ nakārasya anusvāraḥ kriyate /
tasya api parasavarṇena punar nakāra eva bhavati /
tasya api asiddhatvāt punar ṇatvaṃ na bhavati /
evam anusvārībhūto ṇatvam atikrāmati iti /
yayi iti kim ? ākraṃsyate /
ācikraṃsyate //


____________________________________________________________________


vā padāntasya || PS_8,4.59 ||


_____START JKv_8,4.59:

padāntasya anusvārasya yayi parataḥ vā parasavarṇādeśo bhavati /
taṅkathañcitrapakṣaṇḍayamānannabhaḥsthampuruṣo 'vadhīt, taṃ kathaṃ citrapakṣaṃ ḍayamānaṃ nabhaḥsthaṃ puruṣo 'vadhīt //


____________________________________________________________________


tor li || PS_8,4.60 ||


_____START JKv_8,4.60:

tavargasya lakāre parataḥ parasavarṇādeśo bhavati /
agnicillunāti /
somasullunāti /
bhavāṃllunāti /
mahāṃllunāti //


____________________________________________________________________


[#980]

udaḥ sthāstambhoḥ pūrvasya || PS_8,4.61 ||


_____START JKv_8,4.61:

savarṇaḥ iti vartate /
udaḥ uttarayoḥ sthā stambha ity etayoḥ pūrvasavarṇādeśo bhavati /
utthātā /
utthātum /
utthātavyam /
stambheḥ khalv api - uttambhitā /
uttambhitum /
uttambhitavyam /
sthāstambhoḥ iti kim ? utsnātā /
udaḥ pūrvasavarnatve skandeś chandasy upasaṅkhyānam /
agne dūram utkandaḥ //
roge ca+iti vaktavyam /
utkandako nāma rogaḥ /
kandater vā dhātvantarasya+etad rūpam //


____________________________________________________________________


jhayo ho 'nyatarasyām || PS_8,4.62 ||


_____START JKv_8,4.62:

jhayaḥ uttarasya pūrvasavarṇādeśo bhavati anyatarasyām /
vāgghasati, vāghasati /
svaliḍ ḍhasati, śvaliḍ hasati /
agnicid dhasat /
agnicid hasati /
somasud dhasati, somasud hasati /
triṣṭub bhasati, triṣṭub hasati /
jhayaḥ iti kim ? prāṅ hasati /
bhavān hasati //


____________________________________________________________________


śaścho 'ṭi || PS_8,4.63 ||


_____START JKv_8,4.63:

jhayaḥ iti vartate, anyatarasyām iti ca /
jhaya uttarasya śakārasya aṭi parataḥ chakarādeśo bhavati anyatarasyām /
vāk chete, vāk śete /
agnicic chete, agnicit śete /
somasuc chete, somasut śete /
śvaliṭ chete, śvaliṭ śete /
triṣṭup chete, triṣṭup śete /
chatvamami iti vaktavyan /
kiṃ prayojanam ? tacchlokena, tacchmaśruṇā ity evam artham //


____________________________________________________________________


halo yamāṃ yami lopaḥ || PS_8,4.64 ||


_____START JKv_8,4.64:

anyatarasyām iti vartate /
hala uttareṣāṃ yamāṃ yami parato lopo bhavati anyatarasyām /
śayyyā ity atra dvau yakārau, kramajastṛtīyaḥ, tatra madhyamasya vā lopo bhavati /
śayyā, śayyyā /
aditer apatyamādityyaḥ ity atra takārāt paraḥ ekaḥ yakāraḥ,

[#981]

yaṇo mayaḥ iti kramajo dvitīyaḥ, tatra madhyamasya vā lopo bhavati /
ādityaḥ, ādityyaḥ /
ādityo devatā asya sthālīpākasya iti ādityyaḥ ity atra api dvau yakārau kramajastṛtīyaḥ /
tatra madhyamasya madhyamayor vā lopo bhavati /
halaḥ iti kim ? ānnam /
yamām iti kim ? agniḥ /
ardhyam /
yami iti kim ? śārṅgam //


____________________________________________________________________


jharo jhari savarṇe || PS_8,4.65 ||


_____START JKv_8,4.65:

halaḥ iti vartate, anyatarasyām iti ca /
hala uttarasya jharo jhari savarṇe parato lopo bhavati anyatarasyām /
pratttam, avatttam ity atra trayastakārāḥ, kramajaścaturthaḥ /
tatra madhyamasya madhyamayor vā lopo bhavati /
maruttttaḥ ity atra catvārastakārāḥ kramajaḥ pañcamaḥ /
tatra madhyamasya madhyamayoḥ madhyamānāṃ vā lopo bhavati /
marucchabdasya hi upasaṅkhyānasāmarthyāt aca upasargāttaḥ (*7,4.47) iti tatvaṃ bhavati /
jharaḥ iti kim ? śārṅgam /
jhari iti kim ? priyapañcñā /
allopasya ca pūrvatra asiddhe na sthānivat iti sthānivadbhāvapratiṣedhāt cakārasya ñakāre lopaḥ syāt /
savarṇe iti kim ? tarptā taptum /
tarptavyam /
savarṇagrahaṇasāmarthyāt iha saṅkhyātānudeśo na bhavati, savarṇamātre lopo vijñāyate /
tena śiṇḍhi, piṇḍhi iti ḍhakāre ḍakārasya lopo bhavati //


____________________________________________________________________


udattād anudāttasya svaritaḥ || PS_8,4.66 ||


_____START JKv_8,4.66:

udāttāt uttarasya anudāttasya svaritādeśo bhavati /
gārgyaḥ /
vātsyaḥ /
pacati /
paṭhati /
asya svaritasya asiddhatvāt anudāttaṃ padam ekavarjam (*6,1.158) ity etan na pravartate /
tena udāttasvaritau ubhāvapi śrūyete //


____________________________________________________________________


na+udāttasvaritodayam a-gārghya-kāśyapa-gālavānām || PS_8,4.67 ||


_____START JKv_8,4.67:

udattodayasya svaritodayasya ca anudāttasya svarito na bhavati /
pūrveṇa prāptaḥ pratiṣidhyate, agārgyakāśyapagālavānāṃ matena /
udātta udayo yasmāt sa udāttodayaḥ /
udāttaparaḥ ity arthaḥ /
evaṃ svaritodayaḥ /
udātto dayastāvat - gārgyastatra /
vātsyastatra /
tatraśabda ādyudāttaḥ /
tasminnudātte parato gārgyaśabdaḥ svarito na bhavati /
svaritodayaḥ - gārgyaḥ kva /
vātsyaḥ kva /
kvaśabdaḥ svaritaḥ, tasmin parataḥ anudāttaḥ svarito na bhavati /
agārgyakāśyapagālavānām iti kim ? gārgyas tatra /
gārgyaḥ kva /
teṣāṃ hi matena svarito bhavaty eva /
udāttasvaritaparasya iti vaktavye udayagrahaṇaṃ maṅgalārtham /
anekācāryasaṅkīrtanaṃ pūjārtham //


____________________________________________________________________


[#982]

a a iti || PS_8,4.68 ||


_____START JKv_8,4.68:

eko 'tra vivṛtaḥ, aparaḥ saṃvṛtaḥ /
tatra vivṛtasya saṃvṛtaḥ kriyate /
akāro vivṛtaḥ saṃvṛto bhavati /
vṛkṣaḥ /
plakṣaḥ /
iha śāstre kāryārthamakāro vivṛtaḥ pratijñātaḥ, tasya tathābhūtasya eva prayogo mā bhūt iti saṃvṛtapratyāpattir iyaṃ kriyate /
dīrghaplutayoś ca anena vivṛtena akāreṇa grahaṇaṃ neṣyate /
tena tayoḥ saṃvṛto na bhavati /
saṃvutena ca sarvaguṇasya mātrikasya grahaṇam iṣyate /
tena sarvaguṇaḥ pratyāpadyate /
iṣṭy upasaṅkhyānavatī śuddhagaṇā vivṛtagūḍhasūtrārthā /
vyutpannarūpasiddhir vṛttir iyaṃ kāśikā nāma //

iti śrīvāmanakāśikāyāṃ vṛttau aṣṭamādhyāyasya turīyaḥ pādaḥ samāptaścāyamadhyāyo granthaśca //


End of the Kāśikāvṛtti