Govind Kaul: Pradesasamgraha 1. Kamr Maalam 2. Nlanga Varango v 3. Kapaevara 4. Ppasdanatrtham 5. Trisandhy Dev 6. Svayambh Agni 7. Hasavgvar Bhe Devty Aparaparyy 8. Nandiketram 9. rad Dev 10. Cakradhara 11. Vijayevara 12. dikeava 13. na 14. Lolora Lolara v 15. Ledar 16. Levra 17. Kuruhra 18. Khgi 19. Khonamua 20. Daraddea 21. Sauraka Nagara 22. Narendrabhavanbhidho Vihra 23. Sorasa Vihra 24. Hastilkhya Agrahra 25. Suvaramaikuly 26. Jlora Vihro 'grahra ca 27. amgsa 28. Aanra 29. ukaletra 30. Vitasttra 31. Dharmraya Vihra 32. rnagar 33. Amamaya Prkra 34. Aoka vara ca Prsda Based on Zfle: Govind Kaul: Pradeasagraha - Erstedition eines unikalen Manuskripts zur historischen Toponymie Kamrs. Halle-Wittenberg : Martin-Luther-Universitt (unpublished) Input by Katrin Zfle [GRETIL-Version: 2017-11-19] MARKUP #
# ADDITIONAL NOTES This edition is based on MS. Stein 128 (see Clauson: Catalogue of the Stein Collection of Sanskrit MSS. from Kashmir, JRAS 1912, listed there as Rjataragipradeavykhy) and covers approx. half the text of this MS. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Govind Kaul: Pradeasagraha #<1. Kamr Maalam># o r gaeya nama | paitakalhaaktarjataragiy prathame tarage lokasa 27 kamr | asy satsara iti dvitya nma | asya nirukti | ka jala mrati calaty asmd iti mra smra calane iti dhtor audika rpam | tath ca nlamate ka vri halin yasmd ded asmd apktam | ata sarvajagatkhyta kamrkhya bhaviyati | anyac ca calana sampdanam ity api tanmatenaivvagamyate | tath ca kayapena sampditasypi maalasya kamr iti nma | etad api nlamatd evvabudhyate | tath hi ka prajpatir uddia kayapa ca prajpati | atas tadkhyay trtha kmrkhya bhaviyati || iti | asya kamrpadasya kara iti kmrikabhëy nma vartate | ata eva kamrotpannasya pusa kaur iti nmsti | puna cnyamatena kamrpadaniruktau bahavo vibhed santi | tath ca priseknuvdavida kecana kayapamar iti kathayanti | tanmatena kamrabhëy marpadasya gham ity artha | tath ca kayapasya gham iti yvat | anye tu kar iti kacid rkasa prvasmin kle babhva | tasyaiva rakasasya marpadavcy ek apsar parpadavcy taddhastagatpy st | tbhym eva sarvatra bambhramyambhy yad atra manohare maale svanivsrtha sthitir sdit | ata kamar iti tadkhyayaiva prathm gatyya dea sarvajagatprasiddha sampanna itydi svapustakeu likhanti | para tu asmin nmani grmn ngarikn ca kvpy uccradiviaye bhedo nstti am || #<2. Nlanga Varango v># lo 28 nambara 2 ngdhena nlena | aya nlbhidho nga kayapariputra | kamrasthne ka ngnm adhipati | tena kayapena svakyapitr kamrsampdanakla eva tem asakhyn ngnm dhipatye sukarmaikyai kukarmao nivttaye cbhiikta | hbd puragao yo 'dhun rraavrasighapur iti nma dhrayati tasminn eva puragae pr pacl iti khyto yo 'ya kamradeasya pacanadadeasya ca madhye smaiva gaanyatm gata parvato 'sti | tasmd eva parvatd ardhakroamite kamraunmukhyabhjimrge mahn aakoo 'gdha talajala ca nlanganivsasthna jalayo vartate | asya varanga nlanga vranga itydni nmni santi | tatra varanga uttamanga nlanga nlanmnga nlavarajalavn nga ca vranga vra csau nga iti grmas tu asya sthnasya vernga iti nma kathayanti | eto verng evdhun grmanmpy asti | varangaverangayo ca sdyam evoccrae 'pi vartate | kecana bhgasahitmatmatrayio vr iti grmasya nmokt vrviayasthito nga vrnga iti nma kathayanti | asmi jalaye matsy asakhy santi | puna ca asya jalayasya pcttye taa ek bhacchl purtanaklnena jyahgrarj sampdit yasym dhunikarj jroddhrdika niramyata | atraika rmo 'pi purtanarjasampdito bhavati || #<3. Kapaevara># lo 32 nambara 3 këharpam umpatim | këharpa këhktim umy prvaty patir bhart iva | ta iva samyak spara kurvat puru bhogaprptir bhavati | pur sarvair munibhi prrthitena ivena tem evnugrahrtha kapaenaiva svamrtiprkayakaraa munibhyo 'gktam | athaitda ivd vara labdhvgatya csmin sthne këh eva jale vivartamn d | ato 'sya trthbhtasya jalayasya kapaevara iti nma ktam | adhunpy asmi jalaya eko bhatkëho dardyate | nlamate 'pi kapaevaramhtmyavarane kapaena darana dsymi bhavadbhya iti munn prati ivenokta yad tadaivgatya munibhir asmi jale këhkte ivasya darana ktam | ato 'sya sthnasya kapaevara iti nma sampannam | etdy eva kath vistare soktsti | grm kamrabhëay asya sthnasya koyher iti nma vadanti | ata eva kuahrapuragao 'pi anenaiva nmn prakhyti prpta yasminn ayam eko grma koyher iti nmndhunpi kathyamno 'sti | aya puragaa prvoktt hbdapuragad adhastt kroacatuayena bhavati | asminn eva achyabal iti sthna sarvajanamate priya sarvata prakhyta ca bhavati | grm asya jalayasya sakara ng iti nmpi vadanto vartante || #<4. Ppasdanatrtham># lo 32 nambara 4 ppasdana trthnta | ppni sdayati nayati yat tat ppasdana ppanaka trtham | tasmis trthasaspat snna kurvat puru muktiprptir bhavati | atrpi mahä jalayo vartate | kamrabhëym apy asya jalayasya ppahara ng iti nma sarvatra grm kathayanti | aya jalaya prvoktt kuahrapargad alpntaravartini vmaprvapuragae dhunike kle khourpor iti khyta puragae 'sti | tatrpi slpjamul iti khyta grmadvayam asti | tayor eva madhye 'ya ppahara ng ityabhidho jalayo vartate | atra ppasdanappaharaapadayo sadrthatvena saskte kamrabhëym api asmin pade tdo bhedo nsti | aya jalaya catukoo nlangd alpataro 'pi vartate | kadcana vriparyasya kamrabhëy mugol nmsti | tathcchdito 'pi dyate || #<5. Trisandhy Dev># lo 33 nambara 5 sandhy dev | samyak dhyyate dvijtibhir y s sandhy | s csau dev dyotanal krŬanal ceti asya trthavarasya sarvajagatprasiddha trisandhy iti nma sarve kathayanti | etat trtha parvatasya kukau vartate | atra jalayo vartulkro 'dhastt sakucita uparitane bhge visttkro bhavati | puna cya sadaiva uko vasantakle pariprajalo grūmakle trivra dine trivra rtrau ca pariprajala ukajalo 'pi bhavati | artht cacalatay jalavn jalbhvav ca bhavati | tath cokta bhgasahitdistrabhedeu sad uk madhau pr grūme cacalavhin | triklavhin sandhy s sandhy mokdyinti ato grūmakle jyaihe msi yath prabhte madhyhne syakle ca sandhyopsana kriyate | tathaivsya trthavarasya ytr sandhyeva bhavati | aya jalayo madhye prvayo ca vartulkrai prastarair bharito 'sti | yasmin kle sandhy vidhya jala ukat gacchati tasmin kle tebhya eva pëarandhrebhya khavo nirgatya bhaktai pjrtha jalaye ptitam akatdika bhakayanti | asya trthavarasya sampe saptar saptajalay bhavanti | tebhya ek kulypi nirgacchati | slp nady asya parvatasthatrthavarasydhastd vartate | sandhykaraavely trthajala jalayn nirgatya nadjalamadhye patati | tatra sagamatrthe snndika bhavati | aya jalayo bhgpuragae prvoktakuahrapuragaanikaavartini yo divalgsanm grmo 'sti | tanmadhye khytimad bhavati | grm kmrik csya trthasya sundabhrr iti nma vadanti | tatra bhrr kamrabhëy devnma bhavati | ata sundabhrr sundaradevty artha | asya puragaasya bhggrmasya ca divalgon iti grmnm uccaraaviaye vartate | asya grmasydhastt bih jalan gm iti khyta grmadvaya bhavati | asya trthavarasya irasi eko vka pippalavka ivopalakabhto 'pi vartate | sandhykaraavely jalaprdurbhvakle pupkatanaivedydiptanenpy antardhna jalam gacchati | tad jalayd eva jala uddhtya snndika sarve kurvanti | atha dvityasandhykaraavely vintatay pratkamair janair yad sthyate tad jala prvavad bahir nirgatya sagamajalena militv snndika sidhyati | ye kecana daadhrio rjapuru khagdyyudhdibhis sahaivvintavat sandhykaraavely jalayasysya tae 'ucitayaivgacchanti tn aucn avint ca dv jalam adarana yti | ata sarvathaivya trthavaro 'dbhuto mnya pjya csmin dee khytatamo 'pi vartate | ata eva darana puyappnm anvayavyatirekayor iti kalhaokta satyatay bhti yato 'sya puyavanta eva darana prpnuvanti | ppinas tu tatra gatvpi daranarahit eva pratygacchanti || #<6. Svayambh Agni># loka 34 nambara 6 svayambhr | hutabhuk svayam eva na tu anyena kenpi prajvlyamno yo bhavati sa svayambh | etdo yo hutabhuk agni | asya mhtmyavarane pur kila munn bhaktn ca prrthanay ivena svakyy klgnirdramrte prkayam asmin sthne sampditam itydi likhitam asti | atra sarvatra marubhmir yasy bhëy hindty abhidhy karev kamrabhëy ca uarnma vartate | saiva bhmir anekeu sthneu pakvatm ptddh ca dardyate | ato jyate 'gnir aya sarvad ekasmd eva sthnn na samunmiati | ki tu kadpy ekatra kadpy anyatra kadcana tato 'py atra samudaya prpnoti | vadanti ca vddh sarvadaivyam agnir asmin eva sthne dvdaavardhike kle tato 'py adhike v prdurbhavati | atra ytrik gatya uddhatay svasvabhni saodhya tev eva bheu yathparima taula jala ca samptayya këhollikhity bhmau gartkra ktv tni bhni tasym eva tapty bhmau muhrtrdha sthpayitv yvad gartebhyo 'svasvabhni niksayanti | tvad eva tad anna tev annabheu supakva pratyuta sarvajanair indhandipacyamnnnc chobhana ca payanti | atha te ytriks tenaivnnena svapit piadnaprvaka yathruci yathvidhi ca rddhdi kurvanti | ye kecana homavidhyabhilëias te tu tasym eva tapty bhmau sarvata ukakëhni ptayitv ghtdin jvl udbhvayanti | tsv eva jvlsu svaghyoktavidhnena homa kurvanti | ato juhvat pratighti jvlbhujavanair havir itydi kalhaoktam api sagacchate | yata prajvlyamngner adhikajvlvn ayam agnir havir ghti | yasmin bhbhge 'sygne prdurbhva sa bhmibhga atyuo hastdisparenpi lakyate | asya sthnasya svayam iti sarvajagatprasiddha nma grm ngarik ca vadanti | etat sthna kramarjyasthe macchepor itykhye puragae vartate | grm etasmin kle kramarjyapadasya kamrj asya puragaasya tapay macchyapr iti vadanti | yasmin grme 'yam agnis tasya grmasya nicyahaum iti vadamn dyante | asya nicyahaumgrmasya nikae 'nyad grmadvayam apy asti | tatraikasya nicyahaumsampavartino grmasya rjypaur iti tasydhastd vartino 'nyasya grmasya jacyalaur iti te eva grm kathayanti | asmin grmadvaye rjyapadavcy jan mlecch nivasamn bhavanti | aya nicyahaumgrmo 'sygner carybhta suyyapurasthnd yasya grmoccaraena sopor iti nmdhunika vartate | tasmt sthnd viatikroadre pradeo bhavati | asmin grme 'gnisamkalitasthndau yady api marubhmir evsti tathpi tasya nikaa ubhayor eva prvayo sasyaketreu sasydisamutpattir bhavaty eva || #<7. Hasavgvar Bhe Devty Aparaparyy># loka 35 nambar 7 hasarp sarasvat | dev hatyavidylakaa tama iti hasa paramtm | tadrp tacchaktir iti yvat | etd y sarasvat vgadhihtr dev vgvartyabhidh e hasarp sarasvat | bhekhyaparvato yo 'tiayena gacchaty bhgtyabhidhy nady udbhvanena pavitrbhtas tasya parvatasya ӭge irasi sarvair dyate | atra parvatasyopari sara ekam asti | tad eva saro hasavgvary sthnatm ptatay vidyamna sarvathaiva vartate | bhgkhyapuragae y nad vahati s bhgtyabhidhsya prvoktasya parvatasya pde vahant bhavati | grms tu bhg iti puragaasya nma vadamn | tasya bheaparvatdhastd vartino grmasya bheaabdenaiva bhiar iti nmpi vadanti | dhuniks tu grme tasmin vasamns tasya bheaparvatasthasarovarasya ktyyantaga iti nma kecana kathayanti | tatra ktyyany devy artht | asy eva hasavgvarys taga sarovaram iti yvat | asya ktyyantagasya svabhëym apabhraadoena kntrg iti nma vadamn ca bhavanti | tatra kn iti ktyyany trg taga iti | para tu tasmin parvate sarovara irasi parvatasya pde nady api vahant vartate | ato dev bheagire ӭge gagodbhedaucau svayam | saro 'ntar dyate yatra hasarp sarasvatti paitakalhaoktam api sagacchate | asmin bhiarkhyagrme ekilmay devmrtir jalamadhye 'sy nady bhavati | tatraty grms tm eva bheadev manyamn bheadevabdenkrayanta pjayanti | asya puragaasya bhg iti khytasya madhye yeya nad vahaty asy nady bhgabdavyapadiatayaiva bhgti nma yasy kalhaena svapustake gagabdena nmoktam | anyac ca bhedevabdenaiva grmasypi bhiar iti nma sampannam | vastutas tu parvate bhiargrmasthite yat sarovara tat hasavgvary sthnam | y parvatasydhastn nad bhgti vahamn spi parvatd evodgacchati | tajjalamadhye y y ilmrti s bhedevti grmamatensti | asya sarovarasya jala sarvadaivaikkra bhavati | na tu kadpy adhika kadpi v nyna bhavati | asya jala atipcaka tala madhura ca bhavati || #<8. Nandiketram># loka 36 nambara 8 nandiketre | nandayati nandayati sarvn svabhaktn ya so nand iva | tasya yat ketra trtha tat nandiketra | atha v nandnm ivasynucaro yo gaas tatprasdrtha trthbhta yat sthna tad eva nandiketra | pur kila haramukukhye parvate prvaty rahasthitay tasya parvatasydhastd dhrapradee nandnm svnucaro gaamukhya sthpitas | tasmt kld rabhyaiva tatra nandiketra sampannam | tath ca bhgasahity haramukuagagytrmhtmyavarane kadcit prvaty ivasya irasthite kapardkhye jamukue procchalat gag d | atha t svasapatnbht ivasya dayit dv sapatnryay krodhndhakuilad ca tay prvaty iva prati mucain matsapatnm ity uktam | atha ivena bahuo 'nunthyamnpi s prvat yady aha bhavata priyatam tadvayam eva tyajaitm itykrakam graham eva dhraym sa | puna ca prvatbhaktiparavaena ivena s gag svajamukud yasmin kle tyakt tasminn eva kle haramukuagag iti nma tasy gagy sajjtam | yato harasya ivasya mukud y gag nirgat s haramukuagageti | atha v harasya mukud vibhra sat bhmau yato 'ticacalatay gat tato 'pi mukuagageti | atha ca ivena prvat prati bahusammnapurasaram iti prrthan kt he dev yai gag may tvadjay irastas tyakt en punar api dhrayiymtda ivasya vkya rutvaivtikrodhayut dev ivam apahya svamnadaranya svanivasanspadbhta haramukukhya parvatam ruroha | rohaakle tatparvataplaka ivasya mukhynucara nandinam itydidea he nandin atra parvataikhare rahasyam ekkin kicit kla sthsymi | ato dvradee 'sya parvatasydhastt sthitena bhavat tath vidheya yath rahasthyin m ko 'py anyo na payet | puna ca yadi matsampe praviakma kacangacchet asmai kasm api pravee 'tra na dtavya | athaitd ivasyj labdhv ilvan nicalatay yvat nand pravea vrayamas tihati tvad eva dev sarvatra mgayama ivo 'pi haramukuasya pda prpa | tatra iva ilvat sthiratay sthita nandina svnucara dvpi devsampa praveakmo yvat parvatrohaonmukho babhva tvad eva nandintrrohae rahasthity devy j na vartate | ato nrohavyam ity uktv ruddho niiddha ca tato yvac chiva svaya ta nandina bahua sambodhayann api svasmd evgraht muhur muhur apracalanta payati tvad evtikrodhakuiladk sa devas tam iti apa re mrkha yasmn m parvatasysya parvatasthy devy ca svminam apy avajnsy ato 'tra parvatasydhastane bhge tva macchyentikahinena jaabuddhir jaarpo 'dyaprabhti bhaviyasi | atra sasktavy lakraakrayor ekatay samnrtht | tva jalarpo bhaviyasi | etac chivamukhapakajt nirgata pavahni rutv so nandy api aho ivrdhy ivy j pariplayate katham ivnena ivenvicrya vthaiva pm asy datta iti svamanasi vicrya ta svasvmina pratiaptu samudyataman ity uvca | yasmd bhavat paravaasypi mamvicryaiva po datto 'to bhavn api macchpendyaprabhti klarpo 'traiva majjalayasampe bhaviyasi | artht tva klarpajalavn jalayo 'traiva bhaviyasi | atas tasmt kld rabhyaiva haramukuaparvate 'sya nikaavarti jalayadvaya ivasya varapradnena pvakatrthbhta ca sampannam | tatraikasya nandiketra nma anyasya klaketra nma vartate | dhunike kle 'pi uktam etaj jalayadvayam | bhym eva nmabhy nirdiyamna vetajala kajala ca ytrikadggocara bhavati | ki tu nandiketre survsaprsde dyucarrpit | adypi yatra vyajyante pjcandanabindava || iti yat paitakalhaena svapustake likhita | taddhunike kle prsddnm abhvena candanabindn darandi kim api na sagacchate | ato jyate puratne kle tat sarvam abhaviyad eva asyoktajalayadvayasya kmrikagrmabhëay nund kol iti nmadvaya sarvajanakathyama bhavati | etat trthadvaya laharbhidhapuragaasya paryantabhmau haramukuagagnikae vartate | haramukuagagytrmrge prvam asyaiva trthadvayasya darana bhavati | tadanu mukuagagtra pratiytrik samgacchanti | asya puragaasya grmabhëy lrpargaa iti mukuagagy ca gagabal iti nma vartate | yato bal iti kamrabhëy sthnasya nma bhavati | ato gagabal iti gagsthnam iti yvat | asy haramukuagagy ytry nunargrmo ya kamranagart saptabhi kroair dre vartate | tatra ytrik prvasmin dine samgatya dvityasmin dine karakanad iti nmnkhyt nadm ritya tanmrgenaiva rmardhan iti grma samgacchanti | amu rmardhangrma yvat sasydiketri grmavartino vk ca sarvath dyante | asmt sthnd rabhya parvat eva sarvatra bhavati | tadagragayaty bharatbhidho parvato yasya grmamatena bharuth iti nmsti | tam ruhya ytrik gamana bhavati | asmd eva sthnd rabhya grmdika kim api haramukuagag yvan na labhyate | atraty vk api vanyavk eva sarvatra dardyante | bharataparvatd rabhya haramukua yvat kvpi td vk naiva labhyante yebhyo 'nnapacandyarthe indhana ghyeta | ki tu eka latkti këha tda vartate yad rdram eva tasminn eva kle samunmlita sad dahati | tasya këhasya saskte vnarendhanam iti nsti | tath ca kalhaa na jvalaty agnisage 'pi nivrya vnarendhanam | aya këhabhedo jvlrahito 'pi pkdikriya sampdayaty eva asya grmn bhëae vihur v vihar kh nma bhavatti || #<9. rad Dev># loka 37 nambara 9 rad dev tatra radpadanirukti | ar bn samha ra daitysu jla dyati khaayati y s rad | atha v ro vyau sa tu triu karbure iti koamatena | ra myrpa vyu dyati nayati y s | anyac ca | ra avala nnvidha strya ilpdika ca jna dadti y s | atha ca akrasakrayor aikyena rad srad ca | tatra sra bala yogya jna vardikam uttama ca y dadti s srad | etd rad dev dyotanal ye payati | artht radtrthaytr ye jan kurvanti | te 'vayam eva tasy prasdena kavisevit | kavibhir api sad pjyamn | vaikharrpy sasktavt v prpnuvanti | radvaraprasdt kavikarmanipu kvyaaktibhja kavayo bhavanti | anyac ca | ye tattrthaytrsamudyats tatra gacchanti te 'vaya madhumatnmanadm api samprpnuvanti | artht tadytrmrgamadhyasthit madhumat nmn prakhytaik nady api vartate | ato madhye mrga tm api te labhante | atas taragi madhumat v ca kavisevit itydi kalhaokta yuktatama bhavati | asy eva raddevy samrayaensya kamradeasypi kecana jan radpham iti nma vadanti | tatra rady pham sanam iti vyutpatty rady adhihnbhto 'ya dea radphapadavcya ity api samcnam eva | atra raddevsthna eko jalaya kuktir asti | yasyopari tdy ek bhacchil vartate | yay tat kua sarvam antarhita dardyamna sarvathaivsti | atra bhdrapadamsauklëamy ytr ytrikai kriyate | tath ca vapanaprvaka rddhahomdikriykalpasya nipattir apy atra bhavati | kamranagard aabhi prayakai pav iti khytai radtrthaprptir asti | mrge durgamo 'tiayena jalaprya ca sarvath ytrikair ullaghyate | etac chradsthna sarvam eva kramarjyamaalam ullaghygravartini drauv iti khyte sthne vartate | kamrabhëy asya radsthnasya rad iti nm krayati | asya drauvpuragaasya karav mujapharbd gilgith itydy anekai kamraparyantabhsthitapradeais saha sambandho bhmair bhavati | etatsthnanivasamn jan gujjer iti nmn khyt bhavanti | ete pacanadadeyabhëyam bhë vadanto dardyante | etasya sthnasya ytry jann mrgadvayena gamana bhavati || #<10. Cakradhara># loka 38 nambara 10 cakrabht | cakra bibharti dhrayati ya sa cakrabht viu | atra bhdhtor bhdhto ca dhranrthe samnatvc cakrabhd eva cakradhara | pur kila devodvejakair nnvidhair daityais tapobald ptavaronmattair nnopadravakrakai cta eva y bhmer bhrayamair yad sarvaiva pthv durvyavasthabdhit tadaiva s devn samgatya rudantty uvca | he dev ete varadpt daity m sarvathaiva vdhan ki vidhsymi | katha v sthsymi | atha te devs tasy bhdevy karua paridevana rutv t dev vivsdhyibhir vacanai parisntvayitvsveno 'py udvega prpt santo 'titra sarvajagaccharaya tay bhdevy saha viu bhagavanta arana samjagmu | tatra prptv te devs ta prabhum arthybhir bahvbhi stutibhir Ŭayitv ca svgamanbhilëam iti procu | he prabho vaya sarve tathai pthvy api duadaityair bdhit santo 'tividvalataydhun bhavanta bhagava ta araa prpt | ato yath vayam anay devy saha nirvti labhema tath daityahanana bhavn vidhtum arhati | atha devbhimata bhagavn samkarya tn devs t bhdev cgrata ktv ivasya prasdanrtha ivaloka samjagma | tatra sa bhagavs ta svamrtim eva iva tair devais saha stutydi yathrhapjbhi samprasdya svakygamanaprayojana ca ivya vinivedya tasmd yathvat santoitt sudarankhya cakra daityasamhanaka tadaiva prptavn | tenaiva cakradharea viun tadprabhti sarvatrasthyidaityahananakarmavidhir rabdha | ata eva kamrasthadaityahananrtha viuntra vijayevaranikaavartini pradee sthitir sdit | tasyaiva sthnasya prvoktacakradharasamrayaena cakradhara iti nma sajjtam | grms tu etarhi tasya cakradharasya cakadhar iti nma karabhëy kathayanti | tasya ca vijayevarasya yannikae aya cakadhar bhavati tasya vijyabhror iti dhunika nmsti | aya vijyabhror tathya cakadhar api dakiaprvapuragae yasydhun grmamatena dacchunporpargaa iti nma bhavati tanmadhya eva vartate | atra lambodar nma nad yasy adhun grmabhëy lidar iti nmsti tasy eva nady vmaprvo dakia ca prvo yo 'sti | tv eva dakiaprvavmaprvbhidheyau sta | tatra kamrabhëay vmaprvasya khourporpargaa dakiaprvasya ca dacchunporpargaa iti nmadvaya bhavati | asya cakadharasya sampe 'nyo grmo yasya simathan ityabhidhsti | so 'pi vartate atra cakadhar adhunlpa parvata iva dyate | aya cakadharkhya pradeo vitastnady dakiaprvasthe tae vartate | kecid vadanti | atra cakadharasydhastd eko mahvidhir asti | prvasmin kle ye kecana tena path gatgata kurv abhvas te 'vayam eva sarvadaivnusrea prcnarpakanikparaparyyadnnrdilbhabhjo bhavanti sma | dhunike kle 'pi ya ko 'py atidurgatatama pumn daityam ritytibhakty cakadharam amu pradea tam eva cakradharam manyamno dhanay gacchati | so 'py avaya kim api dhandika labhata eva | aya pradea kamranagart prvasmin bhge caturdaabhi kroair dre bhavati | anantangd ye kamranagara samgacchanti te tu prvam evya pradeas trn eva kron samullaghya dggocaram gacchati | vijayevard ayam ekenaiva kroena dro bhavati | asya cakradharasya pdabhmau cir vk kmrik api santti am || #<11. Vijayevara># lokasa 38 nambara 11 vijayea | vieea sarveu devagaeu jayati sarvotkarea vartate ya sa vijaya | atha v vividhn daitydigaä jayati parbhavati v ya sa vijaya | sa csv a ūe aivarya vidadhti ya sa a | vijaya eva a vijayea | asmin pradee sthit ivasya mrtir vijayeapadavcy yata apadbhidhey sarvatra ivasyaiva mrti paripahyate | aya vijayevarkhya pradeo 'ticirakld anenaiva nmn sarvadkhytatamo 'py anumyate | yato 'tra jroddhrdikarmakartra eva labhyante | na tu skt kartur nma pryao nicyate | yasmt kalhaapaito 'pi svakyarjataragiy prathamataragasyaikaatdhike pacamaloke likhatti | tath hi jra rvijayeasya vinivrya sudhmayam | nikalmaemamaya prkro yena krita || yena rj aokenety artha | atra sudhmayasya prkrasya vinivraakathanena tathmamayasya prkrasya sampdanakathanenpi aokarja prvam apy asya pradeasya sadbhventiprcnatvam evvagamyate | prisekapustakeu kecid aya vijayevarkhya pradeo rj surendrea yo 'okd rjo 'py atiprvaklno 'bht tenaiva sampdito 'sty iti likhanti | anye tu nadevti khytay surendrokayo rjor uttaraklabhvino bhuvo bhartur jalaukasya rjy nirmito 'stti kathayanti | kecana aokenaiva rj ca pradee prathamato nirma ktam iti svapustake likhamn dyante | para tu uktamatatrayt kim api sagatatama samcna v na bhti | tatra rjataragiy prathamataragasyaikdhikanavatitamalokd varyamne surendrasya rjo varane sarvasminn api vijayevarasya nmpi nsti | ata surendrasampdito 'yam ity apy asayuktam | ye tu vadanti jalaukarja nadevti khytay rjyya pradeo nirmita iti tatra rjataragiy prathamataragasyaikaatdhikasaptamalokd varyamne jalaukasya rja caritre tadantargata eva tadrjy prvokty critre 'pi kvpi vijayevarakhyt na labhyate | atas tad apy asagatam eva bhti | ye tu aokarjnam eva vijayevarasampdakam manyamn svapustakeu aoka eva vijayevarasampdaka itydi likhanti te sudhmayajraprkra nivrya navnam amamayaprkrasampdana rjataragita eva labdhv tasyaiva jroddhrdikarmaa skt sampdana jnantas tath likhanti | atas te tad apy avicritam eva bhti | yata sampdakajroddhrakartro paraspara mahn bhedo bhavati | vastutas tu rjataragiy prrambhe 'pi vijayevarasya nma sarvathdas adyamna yad bhavaty ato jyate kalhaapaitenpi skd asya pradeasya kart na sajta yatas tenpi aokarja prvam api varyamne rjavnde kpy e vrt noktta evsytiprcnatva samyaktay pratibhti | atrnantangd gamanamrgopalakyamavitasty vmaprve vijayevarbhidham etad evgra vartate | kathayanti ca vddh | asmin pradee mandirdhidha devatgra pëanirmita sadaivbhd iti | para tv etasmin kle dyama pëanirmita yat sthna pratibhti tan nkaloke sadgatim ptena rraavrasiharj kamrajamvdyanekadedhipatin bahubhir varair mahatysentiprabhtena yatnenpi sahasrasakhykn rpakn vyayktya sampdita bhavati | asmin mandire 'dhun ivasya pratimsti | tatpjdinirvhya rj eko grmo 'py agrahravyapadee ntithipjyai ca sthpito 'sti | grms tu asya mandirasya haricandraktatvam avagacchanta svakyakamrabhëy haricandrjan mandir tathsya nadtaj jalam anvavatryamasya sopnamrgasya ca haricandrjun yrabal iti nman kathayanti | tatra prathamanmno haricandrakta mandiram ity artha | dvityanmnas tu haricandrasampdito 'ya sopnamrga ity artha | yata kamrabhëy sarve sopnamrgn yrabalabdenaiva vyapadea | tatra kamrabhëy yr iti sakhyur nmsti | tem eva sakhn bal sthnam iti yata kamradee prtakla eva sarve snnya nadtaam rayante | ato ye paraspara sakhyas te tatra sagacchante | etasmd eva krad asya nadtaasya yrabal iti nma sampannam atra vijayevard rdhva katicid eva padni gatv cinr iti bhëy prasiddh ye stryabhëy chyvkapadbhidheys te bahavo vk santi | tath vitasty vijayevarasammukhavartini pre tae 'pi bahava uktavk bhavanti | vadanti ca jan etat vkaaavalita sthnadvaya prcnarja upavanadvayam asti | anayor upavanayo pdahy bg iti grmokta nmsti | tathsya pradeasya tanmatena vijyabhror iti nma | atra vijayevaranikaa eva nady prvragamanya eka prataro 'pi bhavati | yasya vijyabhrori kadal iti vadanti | atroktopavanabhmau purcne rjaktanirmasya aikvaakdikam adypi dardyata iti am || #<12. dikeava># lokasa 38 nambara 12 dikeava asya keavasya nirukti | ka brahma a viu a ivam api yo vypnoti svasminn avabhsakatvena tn avabhsyamnc chdayati sa keava | tath ca asya sarvasya jagata syder dv api vartamno yas sa dikeava | arthj jagatsarjanaplanntakaradikarmakr | dya santana paramtm viur yo 'ya sa evdikeavapadbhidheya | sarvsm asmin kamramaale sthitn nnvidhadevamrtn madhy yasmd eaiva vior bhagavato mrtir atrasthdy bhavati | ata evdikeavapadavcy sampann | asyaivdikeavasya sadbhvenmuya puragaasypy dyvanir iti nma salagnam | tatrdydau bhav avanir bhmir ity artha | dikeavasya sthity yata eaiva bhmis sarvbhyo bhmibhyo 'gragayatthspadbhtta evdyvanir iti sampann | kecin mate tu pursy bhuva satsarorpvasthy yadmbhobhir eva sarvata procchaladbhir vartapuabheddijalaviktilibhis sadaiva nadmtkatvadeaguasampatty sara-pariprayadbhir evya bhga samkrta st tad kayaparitapovibhtisantuadevagaaprasdena jalasya deanivasana-maalasthpandyartha sthalarpatsampdanakle bhmitvaprakabhve 'traivdyvanau bhmitva yadggocarbhtam | ata evsya puragaasydyvanitvena vyapadea itydy apy asti | tatrdyvanipadasya dau bhavd y s csau bhmir dyabhmir ity artha | vartate ctrdyvanipuragae 'nena nmnkhyta eko jalaya yasya keavapadavcyasyktir adhunettha dyate | uparitane bhge visttktis tathdhastane bhge sakocamukta bhavati | aya jalaya prvavaritasandhydevjalaya iva vartulkro bhavati | grms tv etarhy asya grmasya ghayam dikeavamrtir jalayo vartate tasya grmasya phrasal iti nma bruv bhavanti | puna csya puragaasya yatrya grmas tasya puragaasya ìvin iti nma vadanti | asya jalayasypi keavang iti tadbhëay khyta nmsti | tatra keavasysyaivdikeavasya ng jalaya ity artha | yata kamradee ye ye sarve jalays te te ngpadbhidhey eva bhavanti | asya phrasal iti khytasya grmasya nikae 'nyo 'pi grmo bhavati | tasya rva iti nmsti | ata kecana grm phrasal rva iti samastam api kathayanti nma | asya jalayasyspadbhta ìvinpuragao devasarpuragad adhastane bhbhge vartamno bhavatti || #<13. na># lokasa 38 nambara 13 na | sarvasmi jagati ūe aivarya ya karoti sa na | sarvadevagadhipati lokavarti sampacchli aivaryam hamno ya iva sarvarddhn bhtn samastn prabhu ca sa napadbhidheya | ivenayo padayor ekaparyyatvena varyamnapradeasthai ivamrtir ity artha | atha v kalhaapaitaktarjataragidvityataragavaryamnasandhimn sandhimati cety khyasya rjo yo gurur yasya prasdt tena mtenpi rj sandhimatin punarjvita samkalita sa eva nanm yatas tadkhyaypy atrasthai ivamrtir napadavcy sajt | tath ca kalhaarjataragidvityataragasyaikaatdhike saptatriattame loke ktv sandhvara dehasandhnapitknane | nasya guror nmn vyadhd evara haram || evara iti nmnkhyto 'pi bhaktasya tasyaivenasya nmn prakhytim gata | yadi apy e[...] naklt prvam api ivamrtiprkayentra pradee 'tiptatvtimhtmyavattva csd eva tathpi nasyevticitryamacaritraprkayakaraavaata sarvathaiva khytimattva sampannam | atra dvityatarage pacdhika aitama lokam rabhya varanyo yo jayendrkhyo rjo vijayasya putras tasyaivya sandhimatir nm nasya iyo mantr matimaduttamo prva babhva | atha bhta purus ta capalakara mattakariam iva rjnam aya sandhimatir bhavanmantry atyadbhutam ativaibhavavn sarvathaivsty ato 'smd rjyaharadiakvaya vidheyetydi kathaym su | asmd eva hetor anena bhta vacitena rj tasmin buddhimantriy api vairabuddhi kopena samyaktam kalit | atha tadvairavismritatatprtis sa rj svasabhpraveanivraaprvaka tatsarvasvpaharaaprvaka ca ta mantriam ahetukam eva yvajjva daridratm anayat | etd duravasthm pto 'pi sa mantr tat svasya rjyakrydibhraa pratyharahitaivapjvasaralbhena vyathkri njst | atha bhvino 'rthasya balavattay sandhimater eva rjya bhaviyatdy eva v prativemkasmt prakhyti prpt | tath ca dvityataragasya catussaptatitame loke atha bhvyarthamhtmyt paprathe pratimandiram | rjya sandhimater bhvty arutpi sarasvat || tata ca sa rj prvokty etdy vy ravaenkasmd d v nava pracaraty ato devdipreritaivvaya bhavatti jtv ca samutpannamahbhtis ta matria krghe sthpaym sa | tatra tasyogranigaapŬitapdasyta eva oa prptasya daavari pratm yu | tny eva daavari sandhimatisvmino 'sya jayendrasya rja yu easyvadhi bhtny athsanathputramararogaktapŬas tasya mtrea cintay ca kttipŬte eva mumrarantar eva mahnta dham sasda | ittham eva tena mantrividveajvalanenharnia jvalat tpyamnas sa bhpo tasya mantrio vadha vin bhavitavyapratkra kim api na mene | aho paitam many pumso asya bhvino 'rthasya gopanya ya kacanopya vidadhati sa evopya nivrita hra daivena tasyrthasya kalpate | yath daiva svjay këhavndasthasya stokatejaso 'py agnikaasya nirupam aktim dhtu icchati | tad tasya mahatm eva aktim dhsyamnasyoktgnikaasya nirvpaa ya kacana daivabalam ajnata kartum heta tasya tad daiva tpagalitaghtayute ghtakumbhe vrikumbhabhrama karoti | atha yadaiva rj mantrightya vadhakarmdhikria samdi tadaiva sa sandhimatis tai la samropya hanyate sma | tato 'pi tasmin mantrii la prote sati tasya rja dau sa mantricintd dukhaakur niragacchat | pacj jvitam api nirjagma | atha tathhatasya svakyaiyasya vadha rutv vaino 'pnbhidhasya tadguror mano 'ntastapta babhva | atha eva tasya vintasya iyasyntaklno citasatkriykarmae sa no yasy bhuvi sandhimati mtyur abht tm eva manabhuvam jagma | tatra sa nas ta svaiya tasminn eva lamle 'vaabdhvsthiakalam adhastd vkair balt kyamm asthieam eva dadara | d ca samahattiokena h vatsed tvad avasthm eva drau jvmty ukt tasmi le prota kakla vato vkt nivrayan sa ninya | athocita saskram antima kartu yvat sa na samudyatas tvat asya svaiyasya lalapae daivalikhitam ida loka papha | tadyath | yvajjva daridratva daa vari bandhanam | lasya pe maraa pun rjya bhaviyati || iti | tata ca sa gurur asyoktalokapdatrayasya yathrthatay jtrtho 'ta caturthapdrthe 'vayadraavye kautuknvito bhtv manasi katham ivaitad bhaviyatty acintayat | atha sadaiva aktim acintyaprabhv yay prvam arjunaparkitkacdayo mt santa punarjvita prpts tm evghayamnaghaak vicrya deva sarvasiddhiu nirnirodham atipragalbha stutv bhvino 'rthasya siddhidaranyodyatas tasminn eva mane ktavasatis ta tasya kakla raraka | athaikad nithe tayaivcaryacintay jgran sa na prva divyadhpagandham akasmd ghrya amarughardinnvdyn dhvani urva | tata sa abda rutvaiva yvat tamo 'rim udghayamna payati tvad eva tena tejomaalavirjamna yogincakra tasy pitvanabhmau samgata dam | atha tbhir yoginbhir yvad eva tat asya kaklam apavsyate tvad eva bhtasya tasya gurur dhtakhagas t maanabhmim gacchat | gatya sa vkacchannas tair yogingaais sapujyamnasamastvayavam ata eva maale yita ta kakla payati sma | tbhir madirppidevatbhir yoginbhir uttamavarasayogakminbhir yadnyo vara ko 'pi na labdhas tad sa eva kaklo tviypasyata | atha t svam ekam ekam aga kad eva tasmin sasthpya kuto 'pi purualakmypy nya ta prga cakru | puna ca yoginyo yad ankrntnyavigraha puryaakam ata eva bhrmyat tad eva yogabalena kuto'py kya tasya sandhimate kakasya sthpaym su | tata sa sandhimati suptaprabuddha iva tbhir dattadivygarga cakranyakatvam dadhnas tbhis saha yatheasambhogdilbhavn babhva | atha prabhtbhty rtrau sa nas tadyogindattgdivibhga punar api nyamnam akabhta sas tadrakrtha dhras sann ata eva nada ca tad eva sthna yvad eva samgacchati tvad eva tadyoginvnda kipram eva 'tirohitam | ts cntarhitn yoginn tenettha vy api rut he na tava bhaya mstu | yato 'smkam anena karmam agahnir nsti | asmin bate vacanpi nsti | pratyutyam asmad vard divyaarrea sandhyamno 'ta sandhimannm rj puna cryatay ryarjkhyay bhuvi khyato bhaviyati | tata ca sa sandhimatir divyuko divyabhƫaa sragv labdhaprvasmti ca prahvbhya ta svaguru vavande | atha sa rj tena guru saha sasrasysraty cittaty ca kath ktv tad anumanyaiva katham api kcchea nispho rjyaplanam anumatavn itttha varito yo guros tasynirvcyopakrasya vsya varyamneevareti khytapradeasya nirmitydau mukhyo hetu | yady api prvam atrastho 'pi mahdevbhidha ivo 'bht tathpi tasyenasyaiva nmndypi khytimatva bhajate | asya pradeasydhun guptagag iti nma sarvajagatkhyta bhavati | tatra mahdevena gag yato guptgopiteti yvat atas srthaka guptagageti nma etat | pradeanikaasthamahdevkhyagirim rƬhena mahdevena gopit gag prativatsara vaikhy sakrnau guptagagm atrasth gagm eva manyamn sarva eva kmrik sablavddh sntu samynti | asya pradeasydhun abhrra iti nmpi vadanti | tatra asya nasya bhrr devat iti yata kamrabhëy bhror bhrr iti khyta padadvaya devadevyor arthe vidyamna dyate | tatrpi bhror deva bhrr devti | puna ca devatabdasya stre striy vartamnasya bhrr iti bhëym api strtvenaiva vyapadea | grms tu asya iabhrr padasypabhraavat iavar iti kathayanti | puna cya pradeo yasmin puragao vartate tasya puragaasya phkpargaa iti nma bruv santi | aya puragaa kamranagart kroatrayea dre vartate | atra gamgamau jalamrgea naukbhis tath sthalamrgepy avdin bhavata | aya pradeo nit vgkhyo pavant pdonakroadraty bhavati | atraiko jalaya talaja catukokro 'ntar asti | puna caitda evnyo 'pi jalayas tasyntasthajalayasya vrye pradee vartate | ubhayor eva jalayayor madhye 'lpa prkra iakpëdinirmito 'dhunpy avaio bhti | para tu snndivyavahro vrya eva jalaye bhavati | ntare tu kevala pjandikam eva sarvai kriyate | asya jalayasyoparitane bhge purtanarjanirmitam eka mandiram api sarvathvinaam ktyaivopalakyama dypi dyate | kathayanti tatraty any ca vddh | aya devlayo raj sandhimatin svasya guror arthe sampdito 'stti mandirasagrahdv api sandhimatir evsya pradeasya kart jto bhavati | asmt praded rdhva parvato 'py anyo 'sti | ata eveda sthna parvatasya pdadee bhti | asmin parvate kiyanmtradraty goptrthbhidha trtham api bhavati | grm apabhrat tasya gupatrath iti nma vadanti | atrenatrtht katicit padni gatvdhastane bhge guhpy asti | tasy guhy nikae shibapadavcyn vaiavabrhman gham apy asti | te brhma kadpi msdi na bhakayanti | atrdhunikarjaktrambhamandiram ardhasampannam apy asti | etaj jalayadvaya caturbhir eva digbhi prkraveitam adhun vartate || #<14. Lolora Lolara v># lokasa 86 nambara 14 caturati lokd rabhya varyamne lavarja caritre lolora lolara v | tatra loloranirukti | lol cacalamanasa rnti dadati ye te r dtra iti yvat | na r ar adtra | lol ca ar ca jan yasmin sthne nivasanto bhavanti sa lolora | atha v la ee ca bhaye khyta strata prvasribhir ity ekkarakookter la ea bhaya ca tatrsya maalasya eatay prntasthitirpay yad aya pradea sthito yata ctiprntarakntragahvardimrgair bhayayuta ca | ki tu kevala sthnamanoharatvdinaiva ra sukhado ya so 'pi lolora | atha dvityasya lolaranmno nirukti | nnvidhavkalatgulmajala sthaldibhagbhi cacalo ya sa lola | atimanoharatvena ratisukha dadti yas sa ra | lola csau ra lolara | yad atra pradee tena lavanmn rjtyadbhuta nagara nirmitam ato 'tra lolara lavapuram ity arthaprattir api samcn | tath ca paitakalhaasya rjataragiy prathamataragasya pactitame loke tena oaabhir lakyair vihnm amavemanm | koi nipdya nagara lolara niramyateti || lavapuraabdasyaivpabhraavaato 'ya lolareti nmnumyate | kecit prisekabhënirmitarjataragiyanuvdakartra | so lavbhidho rj sarvadaiva gtipriyo 'tiayenbht | atas tadrjyakle ye tatktalolaranmni nagare nivasamn janapad sas te tptasya rjo gnapriyatvam eva sarvath samkalayya gyanaikym evnicaya kurvs sarva eva gtividykual babhvu | ata eva kamrabhëgnaviaye tasyaiva rjo lavalaveti nma prathama gnrambha evkarayams tasthu | yasya lavalaveti bhpanmna klena mahat lolo iti abdo 'pabhraavat sphubhta tenaiva loloabdena deo 'pi sa khyti prpta | ato lolav iti nmsya sthnasya itydi svapustakeu likhanti | vartate cdhunike kle 'pi kamrabhëy aya luluabdo gnamadhye pdaprartho gne varanyasya priyasya sambodhanrtha ceti sarvajanavidita bhavati | asmin puragae eko grmas tdo 'pi bhavati | yasydhunike kle sarve jan lulur iti nma vadanti | ato hetor api grmasysya nmnaivya sarva puragao 'pi lolavabdbhidheya sajjta ity api | kecid grm ngarik ca svamata sthpayanti | ekena madhyasthitena grmepi puragaa sarvas tacchabdbhidheyo bhavatty anyeu sthnev api jyate | tath hi ngm itykhyapuragaa ekenaiva madhyasthitena kasavangm ity khyena grmenaiva ngmpadavcyo bhavati | grms tu etarhi asya lolarkhyapradeasya lolavpargaa iti nmaiva prakhypayanto bhavanti | apara ca asya grmasya lulur iti khytasya yat nma puragao 'pi sarvo bibharti | tasya llpor iti nma kathayanti | asmil lolarapradea-gamangamane madhya eka parvato 'pi bhavati | yam ruhyaiva sarvad jann gamgamau bhavata | aya puragaa kramarjyasthapuragaayor utar khuyahom itykhyayor madhye bhavati | yata uktapuragaadvaya-mrgepi yiysn mrgalbho bhavati | aya pradea kramarjyasypi prntabhmau yata sthito 'sty ato 'sya niruktau eatay sthitydikathanam api samcnam eva sagacchate | para tu oaalakyavihn y koir arthc caturatilakyy amamayagh sampdya nagara lavena rj niramytydi kalhaena yat svapustake likhitam astti | tni ghy dhunike kle 'tiytaciraklavad vinany ato naiva dyante | ki tu pëaga sarvatra bahavo dardyante 'to jyate te pës tem eva gh ebhtopalakabht ca syu | asya lolavpuragaasydyo yo grma sa khumariyl itykhyay ya csynte grma sa llporkhyay prakhyto bhavati | asya khumariylgrmasya madhye 'titalajalo jalayo vartate | puna csya nikaa eva cagrma cadevyspadbhtajalayayuto bhavati | tasya cagrmasya grmabhëy cagom iti nma | d evnye bahavo grm devatspadbht satti am || #<15. Ledar># lokasa 87 nambara 15 lavasyaiva rja caritre ledar | atra nirukti | la ee ca bhaye khyta iti ivaproktaikkarakookty lo bhaya tasmin le bhaye bhayotpdanavelym iti yvat dar guh vadati | gabhr gahan dustar ca y dyate s ledar | atha v da kalattrebudhai prokto dnacchedanadtu ity ekkarakoamatena | le bhaye da chedana bhayacchedana rti dadti y sr | artht bhaye sajte tacchedanadtr bhayacchettrty artha | etd y nad | asy ledarnady bhgasahitm atvalambanena lambodarti nmpi kecid vadanti | tatra lambam uda rayasya sa lambodaro gaeas tanmukht nisty nad tasy lambodarabdena vyapadea vartate | cmarevaraytrmrge gaeabalbhidhe pradee mahaty ek nadmadhyasthit gaeasymamay pjyatam prakhytamrti | yasy mrtes skd gajktitva dhrayanty pukart nirgacchant ptojjhitevai nad bhti | para tu ledarti nmnpy asy nady sopapattika sahitsagata cpy asti | yato 'smin dakiaprvkhyapuragae yasminn e nad pravahati tatra lidar itykhyo grmo 'sy nadys taapradeasthito 'sty atas tadkhyaypy e nad prakhyti prpt | yato lidare grme y pravahati s ledar nad | bhgasahity mrtamhtmyavarane 'py anenaiva nmnsy nady nmagrahaam | tath hi yvac ck pravahati nad ledar toyapr yvan ngau yamalakamalau tihato matsyam uktau yvad bhsvs tapati gagane nityaa klaakty tvat svarge vasati | satata rddhaktsryaketre itdi sthalni ledarnmadyotakni bhavanty eva asy eva nady dakiaprvau yo dvau pradeo tayor madhye nady e pravahati | grms tu dhunike kle 'sy lambodar ledarnady v lidar ra iti nma vadanti | tatra y nad bhatpëair madhye prtivegena calant dustar ca bhavet | tasy kamrabhëy r iti nma vadanti | aya ca lidarkhyo grmo 'sy nady spadbhto yo 'sti tasya grmabhëym api lidar ity eva nma vartate | aya grmo 'sya dakiaprvasya dacchunporpargaa iti prasiddhasya madhye ledarnadys tae vartamna kathyate | asy lambodary api grmamatena lidar ity eva nma bhavati yasmd gaeabalkhyapraded gacchant nady esti | tasya kamrabhëy gaiabal iti nma khyta vartate | tatra gaiasya gaeasya bal sthnam ity artha | aya gaeabalkhya pradeo 'marevaraytry prathama prayaka | asmt tribhi kroair drastham adhvnam ullaghya pahalgmkhya pradeo dvitya prayako 'marevaraytr bhavati ya samyti | aya lidarkhyo grmo 'nantangt pcime sthne dvdaakroadratym asti | atra mandirkhya devgra vinaaprya bhatpëanirmita bhavati | tat sthna vikramdityasya navatitame vare meghavhanarj ttyatarage varyamnena nirmitam itydi | mandirasagrahl labdham atra sthpitam || #<16. Levra># lokasa 87 nambara 16 lavasya caritre levra | yasya levrasya nirukti | la ee ca bhaye khyta iti | tath va sntvane rasevte ity ekkarakookte ca levighnde bhaye va sntvana tatnivraarpamsam antt rti dadti ya sa levra | vighnanivrako gaea | tath ca nlamatavarya mnadevyatanakrtankhye prastve bhrjasvm hiambeo levra rvinyaka | utakeo guhvs bhmea saumukhas tath || bhadrevaro mahsya ca mahanagaveaau | paulastyo girivs ca jayevaramahevarau || ekaikam ebhyo dv tu gaea susamhita | kryasiddhim avpnoti puya phalam upnute || ity dau | asya levrkhyagaeasya kamrasthagaeamrtiu varyamnatva sphuatay bhavati | e gaeamrti prvoktaledarnady vmaprve yo 'dhun grmabhëvyavahtau khourporpargaa iti nma dhrayati tasminn eva pradee sarvavidit vartate | asya gaeasya nmnevya gaeamrtyrayavn grmo levar iti nmnaiva prakhyta[...] sampanna vartate | cya grmo 'smin puragae levarabdbhidheyo grmai kathyamna | asya grmasya nikae 'nyo 'pi grma sarvavidita sr itykhyo bhavati | tasyaiva kicid dratym aya grma prvam eva levrkhyasya gaapater rayatayaiva tdanmayuta eva tena varyamnena lavarj agrahratvavyapadeavn samapdi | ata eva paitakalhaenpi prathame tarage dattvgrahra ledary levra dvijaparade | sa dymanindyaauryarr ruroha mahbhuja || ity dyuktam | anayaiva vidhay yo 'ya grmo levrkhya prvam eva babhva | sa eva rjpi brhmaebhyo 'grahrasamarpaakle ca prvaprakhytanmnaiva sasthpita | dnavelym api gaeamrtyrayatvavyapadia levrkhya nmaiva rjpy asypi tamasyeti budhyate | kathayanti ca tatraty | asmin grme eko mahvko ya vka kmrik bra iti abdenkrayanti | tenpy upalakabhto bhavati sa eva vko 'py asyoktagaeasydhihnbhto bhavati | yato bahavo vk anena bravkena kathyamn kamradee devatmrtnm adhihnbht sarvato dardyante iti am || #<17. Kuruhra># lokasa 88 nambara 17 kuasya rjo varane kuruhr | asya nirvacanam | ka ctmpi samkhyta ka pradea udhta iti koamatena | kair nnvidhajalasthaldipradeai urur mahn ata eva hro manohara ca ya sa kuruhra | nnvidhapradeamattaynty ledarnady hro mukthra iva ya so 'pi kuruhra | atha v kurunmakair janapadair etaddeanivsibhir hriyate yo 'grahrataygra eva so 'pi kuruhra | prvam etan nmni pradee kuru itykhy bibhr vstavy babhvu | tair yato 'sya grmasya sasydisampattir dv eva hriyate smto 'pi kuruhra | ata eva paitakalhaenpi kuruhrgrahrasya dtbht tadanantaram | iti kathanavad asya kuruhrgrahra iti samasta nma likhitam | yata sarvem evgrahr sasydisampatte rjagrhya bhgt prvam eva nayanengrahratvena vyapadea | asya kuruhrapradeasydhunike kle sarve grm svabhëy kular iti sarvakmrakavidita nma kathayanti | aya kuruhra v kularkhyo grmo dakiaprve dacchunporpargaa itykhyay janai sarvata kathyamno vartate | asya kular grmasya nikae anyo 'pi grmo 'tiprasiddho bhavati 'yam adhun salar itykhyay jan samastapuragaaprasiddha nma vadanto dyante | ubhv evaitau kularsalar itykhyau grmau ytrikm amarevaraytry madhye mrga dggocaram gacchata | pratyutobhayor eva trthibhtayor grmayos te snnapjdikartavyatpy amarevaraytrm atrayaensti | asyaiva kuruhrapradeasypabhraavac ciraklgatt kular iti nma sajjtam | kecit tu asya kuruhrkhyasya pradeasya khus iti nma kathayanti | tanmatena khus iti kular ity asyaiva ciraklgatam apabhraadoottha nma bhavati | vastutas tu kuruhraabdasya khusabdena tdya smyam uccaraena jyate yda tasya kularabde na bhti | atas samcna kular ity evsya kuruhrasypabhraadoottha nma para tu aya khuskhyo grmo 'py asminn eva dacchunporpargae 'marevaraytrmrgamadhye bhavati | ytrik tatrpy uktagrmadvayaravasnndikartavyat bhavati | ata salarkularkhyagrmadvayanaikayabhg aya ttyo grma kuruhr iti vyapadio bhrameaivsti || #<18. Khgi># lokasa 90 namba 18 khagendrasya rjyavarane khginirvacanam | atra khe ke gacchatti khaga | khaga e[...]ga | atha v khe ke samantd gacchatti khga | garubhidho vior yna pak khgo vidyate yasya sa khg viu | aya pradeo vior murter adhihanitva yato bibhrti | ata eva khgti tasya vior eva nmn prakhyti samgata | anyac ca etat pradeanikaavartino garuanmkitasya garurambhidhasya sthnasya smpyena garuasya sadaiva vior vhanatvena ca tatnmnpy aya prath prpto 'ta khgti nmsya pradeasya yuktatama bhti | asmin khgti prathite grme vio pratimy adhihna nryaakueti sarvajanavidito madhyam aparma eko jalayo bhavati | kmraks tu tasya nryaakuasydhunike kle svabhëay nr ng iti prathita nma kathayanti | puna ca yasyoktagaruramasya naikayasattaypy aya pradea en khg itykhy dhrayati | tasya garuramasypi yath khgti pradeasypabhraadoottha khg iti nmadheya samudbhta tathaiva tena doea gairam iti nma grm sarvato bruv bhavanti | ato varitam etat sthnadvaya bahurpa itykhye puragae trthbhtam adhunpy asti | asypi bahurpapuragaasya grmai prakhypita brpargaa iti nmdhunike kle salagnam | asmin bahurpkhye puragae nryaakudnm etdn trthn sadbhvenaivtimhtmyavattva sarvatra prasiddham asti | tath ca nlamate bahurpe nara sntv viuloke mahyate | bahurpe ca kathita phalam etan narottama || itydi | aya nrya ngkhyo jalaya catukokro 'tiayena talasparajalavs tathmadhursvda ca bhavati | asya jalayasya mukha bhatpëai catasv eva diku ghaitam asti | aya pradea svalpair marubhmisadai parvatai prptabhmau parivto dyate | ayam api khgiti prcnam eva nma bibhro rjgrahreti vyapadeayuta samapdita ity anumyate || #<19. Khonamua># lokasa 90 namba 19 khagendrasya varane khonamua | asya nirukti | kham indriya samkhyta kham ke nigadyate | tathuke ca kha prokta kha nya ca prakrtita iti koamatena | khair vastrair no rahito digambara iva iti yvat | ta khona iva parvatasthaguhy muti corayati ya sa khonamua | atha v khena nyo nono rahita paripra primcandras ta svakyay talay manohriy ca obhay muti ya so 'pi khonamua | aya khonamukhya pradea parvatasya pdabhmv kham indriya samkhyta kham kam udhtam || kha svarge ca samkhyta kha sarpe ca prakrtitam | tath vabhre ca kha prhu kha nye ca prakrtitam || adhastd vartate | asminn evsya parvatasyoparitane ikhare bhaty eknta prakarahit guh vartate | tasy guhy bhittibhmiu parito devatn vaddhyo mrtaya salakyante | ts mrtn mukhyatam ek mahat lig kravat ivasya mrtir harevara itykhy sarvamaalaprakhyt dhrayant bhmau niar dyate | asy guhy antare 'nylppy ek guhsti | tasy guhy ivasya svacchandkhy pacabhir mukhair upaobhit mrtir bahir eva daranam gacchati yatas tasym alpy guhy praveo 'pi sarvath dukaro bhavati | prva bhasmsurbhidhasysurasya vinanavely ivena tasyoktadurjtsurasya vacanyai kicit kla svaky mrtir asy guhy guptatay sthpit | atha ta duam asura vinya yadtena mahn harabhara samkalitas tadaiva tena devena harevara itykhy samsdit | ato 'sya pradeasya guhay ivamoaa srthakam evvagamyate | grm dhunike kle 'sya khonamukhyapradeasya khunamoh itykhya ivamrtibhedasya harimur iti nmpi vadanta santi | asya harevarasya kath harevaramhtmye bhgasahitsakalite vistareokt bhavati | asya khonamoasya sampe jayavana yasya kamrabhëy jivan iti nma prasiddham asti | so 'pi grmas tathnyo mbur itykhyo grma ca nikae vartate | aya khunamuh khyo grma vih itykhye puragae prasiddhi dhryamo bhavati | kamranagart pacakroadraty grmo 'ya puragaa cstti am || #<20. Daraddea># lokasa 93 namba 20 surendrasya rjo varane daraddeantike | tatra daraddeanirvacanam | darad darajjtyn janapadn yo nivsasthna dea ity asti ca | kamranagaraprntabhmau parvatdiu nivsino darat itykhy bahavo janapad | ye raybht bahavo de kamrd bahi prntabhmiu darad nmnaiva prakhytim gat santi | tasya ca tair darajjtyair ritasya deasydhunike kle kamrabhëy dradin hunu de iti nma vadanti | te ca taddeanivsin jann drady iti nma khyta sarvatraivsti | tath nlamate 'pi drvbhisragndhrajuhuaraakn khan | tagann mavn madrn antargiribahirgirn || ity ukty ya ete de janapadraybht gaits te darajjty evnumyante | etem anye crayasthnni sarvi daraddeaabdenaivbhidhyante | ato 'ya dea kamrakarjm jsu sarvadaiva vidheyatay tihati | anenaiva hetun kmrako rjaiva daraddejkt sarvadaivstty avagamyate || #<21. Sauraka Nagara># lokasa 93 namba 21 surendrasya rjye saurakkhya pattanam | tatra saurakaabdasya nirukti | sa kope vrae caiva au kra syt tathbrahma aur apy nanda ucyate | ka ctmpi samkhyta ka pradea udhta iti koavkyvalambanena sa vrako dukht ya au nandas tam nanda rti dadti ya sa sora | etda eva ya ka pradea sa sauraka | artht dukhavraka nandadyaka ca dea | atha v srasypatya sauropama anir v sopama iva ya prntaratay durdara kntrakujdimattay ca bhmpamno ta eva ymyamno malmasa ca anir iva ya ka pradea iti v enam evaitda pattana nagaram | pattana puabhedanam ity amara | prvavaritasya daraddeasylike virecitavn sa surendra ity rtha | saurakkhya nagara kamramaalavryasthalavartini daraddee rj pthak sampdinam iti kalhaapaitavacanenaivvagamyate | tath hi daraddentike ktv saurakkhya sapattanam | rmtvihra vidadhe narendrabhavatbhidham || anyac ca tena svamaale khaayaas puyakarma | vihra suktodro nirmita sorasbhidha || ity dy ukte svamaale kamrkhye svamaald anyatra daraddee ca rjo 'sya nirmdikam abht | asya saurakkhyasya nagarasya kamrabhëy hasaur iti prathitatama nma sarve kathayanti | vartate ca hasaurkhya nagara daraddee | daraddeasypy asya dradyan hundrade v dradyan hundra mulak iti nma prasiddham asti | puna ca te ye haer gilgith hauja karha ity dayo de kamramaalt pthaksth api kamrarjyntar gait eva tathaitatmaalaplakasyjplayamn sarvadaiva bhavanti | atas tasya rjo 'pi daraddee nagaranirmam ucitatama bhavati | kecit tu priseknuvdavida saurakkhyam amu pattanam ajnanto buddhibhramea svakapolakalpitakalpanay ca vthotthay sindhaurath itykhya kam api pradea saurakaabdbhidheya parikalpya rjo sindhuurathkhyo deo nirmita itydi likhanti | tat sarva te likhanam asatyatamam asti | yato rjataragiyukte surendrasya varane kim apy etda deanirma kvpi na dam | ato 'tra prayojanam ajtvaiva tanmatam astti budhyate || #<22. Narendrabhavanbhidho Vihra># loka 93 nambara 22 surendrarjye narendrabhavanbhidha vihra | atra narendrabhavanaabdasya nirukti | nar manuym indro rj narendra | narendrasya bhavana gha narendrabhavana rjagham ity artha | yath rjabhi svakyni vemni svararajataratntdibhi khacitni uddhatamarty krubhir nirmyante tathaiva rj surendrea daraddeasya nikae hasaurbhidha nagara nirmya tatraiva narendrabhavankhya vihra bauddhajananivasandyupayogigham ity artha | bauddhn tu vihro str | gaj tu madirgham ity amara | tda bauddhamandiram api nirmitam | vartate csya daraddeamadhyavartino hasaurkhyasya nagarasya nikae narendrabhavankhya sthnam | tasya ca narendrabhavanasydhunike kle kmrakamatena nagr iti prathita nmsti | so nagrkhya pradeo hasaurnikaa eva yato vartate 'ta eva narendrabhavanaabdbhidheya sa eva pradeo bhti | ittham eva rjo daraddeamadhye hasaurnagrkhyayo pradeayo svamaald vryasthale nirmam svamaale nirmitapradeanirmam agre likhiyati || #<23. Sorasa Vihra># loka 94 namba 23 surendrasya rjye sorasbhidha vihra | tatra prva sorasaabdanirukti | sa kope vrae caiveti kookte | sovraka ƫpde pipsde ca tath ukra akare prokta kra caiva rakake iti kookte ca | rakako jvanam iti yvat | tath ca raso gandharase jale ӭgrdau vie vrye tiktdau dravargayo dehadhtuprabhede ca pradasvdayo pumn iti medinkoamatvalambanena | raso jala yasya sa sorasa | atra rasaabdasya jvana bhuvana vanam ity amaramatena | jalaparyyea jvanaabdena saha samnrthatvd rakakajvanaabdayo ca tulyrthatay rakakatvavieaa samcnam evsti | ato gharmdivrakajalavnayavihrasajabauddhamandirayuta pradea ity artha | dhunike kle 'sya soraskhyasya pradeasya kamrabhëay suras yr iti nma grm kathayanti | asmin pradee dugdhagagkhy nad talaspar madhursvdajal prvyatr ca pravahati | ata soraseti srthaka nmsya e y dugdhagagkhy nad dhrayati | asy kmrak ddgag iti prathita nmsti | anyad aya soraskhya pradeo ngom itykhye puragae vartate | tatrpi parvatasya pdadeo bhavati | asya sorasasya nikae ìa um pr tath mici um pr itykhya grmadvaya bhavati || #<24. Hastilkhya Agrahra># lokasa 96 namba 24 rjo godharasya varane hastilkhya agrahram | tatra hastilkhyaabdanirvacanam | hastino lante obhante 'treti gaj hastilam | lante iti lyalghym iti dhto rpam | atha v hastin l hastil hastin gha nivasanasthnam iti yvat | etdam agrahra godharea rj nirmita nirmya ca viprebhyo dattam ity artha | atryam aya rjo 'sya ghe ye madotka matagaj kariya kalabh ca babhvus te planm upayogisthna yasmd asminn eva pradee niyamita tento 'sya pradeasya hastilam ity etda nma salagnam | vartate ca devasaraskhye puragae hastilkhyo grma | tasya ca devasaraskhyapuragaasydhunike kle grmabhëy devasarpargaa ity krakanmsti | tath csya hastilkhyagrmasya hasty hel iti sarva vidita nmpy asti | asya hasty hel grmasya sampe kulagrmkhyo grma | sarvasysya devasarpargaasya mlagrmatm adhihnat ca dhrayanya jan samprati kulgom iti nmnkrayanti | sa grma sampe bhavati | kecana asya hastilkhyagrmasya al itykhyo 'tyantaprathito mahjalayo 'ya phkpuragae sarvakmrakviditas tath yasya taabhmiu nitbg labg ity dayo mahprasiddh rm bahavo 'dhunpi dardyante | tasyaiva jalayasyaikasy taabhmv anay hasty hel khyay kathyamna eka pradeo bhavatti bruvanti | para tu yady apy aya hastilkhyapradeo 'py avaya likhita al itykhyajalayasya taabhmau haj ratabal iti tattaasya pradeaprathitgragayapradeasya kicid draty tath tatratyasya iyabg iti sthnasya nikaatym asty eva tathpi atratyasysya hastilasya jalapryatayyarthrhvakbhvdidaranena ca hastilopayogitvsambhavc ca jalapryasya vipreu pratipdannarhataypi godharabhpanirmita sa eva devasarasapuragaamadhyavart hastilkhyo 'grahro bhti | na tv aya jalapryo 'grahratvavyapadeasampdannarho 'nyo hastilkhyapradea iti | apara ca priseknuvdimate 'pi devasarasodbhavasyaiva hastilasya godhrabhpgrahranirma likhitam asti | na tv asynyasya phkpuragayasyeti bhadram || #<25. Suvaramaikuly># lokasa 97 namba 25 suvarasya rjyavarane suvaramaikuly | tatra suvaramaikulyabdanirukti | obhano varo yasya tat suvara kcana svara suvara kanakam iti maratnam | ratna mair dvayor amajtau muktdike 'pi cety amara | suvarasya man ca y kulylp nad ktrim ca | kulylpktrim sarit ity amara | artht suvaramaikulykhy nad tena suvarbhidhena rj sampditety artha | atra suvarena maibhi ca yasys taau talasya bhmi ca obhit nirmit cbhd etd nad tena pravartit | atha v suvaratulyauddhavarmaitulyanirmalamanohrijal ca s nad sampanneti srthakam eva nmsy nady skmekikay avagamyate | atra tasya snu suvarkhyas tato 'bht svarado 'rthinm | suvaramaikulyy karle ya pravartaka || iti paitakalhaa | suvarasya rjyavarane suvaramaikuly vyapadiya yal likhati | tatrvayam evsy kulyy karlbhidhe pradee pravartanam itdy evrthaprattir buddhvrohati | para tu yasmin puragae nady edhunpi pravahati tasmin sarvasminn eva puragae mahat yatnenysenpy anviya ko 'pi karlbhidha pradeo grmo v kutrpi na milati | ata karlbhidhe pradee suvaramaikulypravartanam ity arthaprattir bhramotthtoprthakaiva pratibhti | tattvad tu kaver aya kalhaasyayo 'numyate | tatra karlo dantura turo ity amaramatena | atitugo ya ko 'pi pradea sa eva karlaabdbhidheyo bhavati | tath tv eva karle tugapradee rj nad pravartitety arthapratti samcnatambhti | yata e nad sarva kamrakabhmibhyo 'titugym dyvanibhmau vartate 'to 'pi karlaparyyatugabhmipravartana nady kavyukta sarvath sagacchate | asy kamry prvam atte kle sarovararpatvenvasthity yad kvpi bhmir eva na babhva tad kayapariprasditadevatrayyanukampaydau yatraiva bhmi sajjt tasy eva bhmer adyvanty anvartha nma salagnam | yata dau bhav dy s csv avanir avan v bhmir ity artha | kmvanir medin mahty amara | avan medin mahti medini ca | atas sarvathsya puragaasyyasrthaka dyvantyhvaya | asy cdyvanipuragaasydhunike kle ngarikair grmai ca prakhypita ìavinpargaa iti nmpabhraadoamla bhavati | yai suvaramaikulykhy nad suvarabhparjye suvaritsy ca nady sunama kul atha v sunama nor iti nma sarvaprasiddham asti | tatra prvapake sunamakhy kul nadty artha | dvitye tu sunamakhy nor pralty artha | dvayo pral payasa padavym ity amara | ki tu e suvaramaikulykhy nad yato 'sya puragaasyaikasmin eva grme na pravahaty ato 'sya niyamita pradea ko 'pi nsti | asya puragaasynekeu grmeu varity sunamakhyy nady jalenaiva sasydinipatti sambhavati | priseknuvdev api te varite 'sminn dyvanipuragaa eva sunama-nady pravartana rj tatsthnekagrmasasyaphalar sarvadsmd ity abhipryea ktam itydi varayanti | ato 'pi heto karlbhidhe pradee nady pravahana samyaktayaivprthaka pratibhti yatas tair api svasvavaranavelym aya karlbhidha ko 'pi pradeo na labdho 'sti | ato yath tath karlaabdentrdyvanibhmir eva kathitu tasya vyagyajasya kalhaasya kaver abhiprya iti am || #<26. Jlora Vihro 'grahra ca># lokasa 98 namba 26 suvarajasya janakasya varane jlorkhya vihra agrahra ca | atra jloraabdanirvacanam | jlai pupajlair rakaka ptigandhder iti jlo 'ta eva ras sukhadyako ya sujlora kra caiva rakake iti koa | atha v jalna samho jla tena jlena rakako ras sukhapradteti | atraiva jlorkhye pradee tena rj vihrbhidheya bauddhamandira nirmitam ayam eva jlorgrahratvena prakhypita ca | asya jloragrmasydhunike kle prakhyta jlur iti nma grm kathayanti | aya jlurgrma amlpuragae vartate | tasya ca amlkhyapuragaasya hamalpargaa iti nma tair evpabhraadoavat sthpitam asti | aya jlurgrma kadpi mahpadmasarasa ullolasya v ngasya vribhi pryamo 'pi dyate 'to jalasamhasattay jaln samho jlam iti varitnvarthatsya pradeasya yuktatamaiva | asya jlurgrmasya nikae uccha kual markual ity dayo bahavo grm smpyabhjas santti bhadram || #<27. amgsa># lokasa 100 namba 27 acnarasya janakajasya varane amgsa | atra amgsaabdanirukti | nnvidhasakalpavikalpdibhya cittasyoparama ama amu upaame ity asya dhtor uparativcakatvt | tath amavanti agni ye te nt munaya amgaabdbhidhey ta eva amg sante | yatra sa amgsa ntn munn ca nivsasthnam iti yvat | vartate cya pradeo vanyair eva saraldivkair upaobhito 'ta eva vanapryas tapopalakita ca tapacarykama | yasmin kuahrkhye puragae 'ya pradeas tihati sa sarva puragao 'pi sarvad pryaa knanapradeair eva samvto bhti | ata eva kai parvataӭgair hro mnohara iti srthakam eva nmsya puragaasya asydhunike kle sarva eva kuahrpargaa iti prathita nma bruvanti | asypi amgsapradeasyaitarhi gs iti prakhypitam apabhraadoottha nma sarvavidita bhavati | aya gskhyo grma parvatasylpocchyasydhastd dhartala eva vartate | anyem asy kamry sthitn knann yd obhkti csti tdy evsya pradeasykti obh ca yato 'sti tata eva munijananivsasthnam ity kraka srthaka nmsya | asmin pradee sarvadaiva sarve shibeti obhananmnapurupadeanivsina kheakdyarthe gatgata kurv mgay vidadhato dardyante 'ta prathitatamo 'ya pradea iti bodhyam | asya gaskhyapradeasya nikaavartino bahavo grm navgm utarus cerapor ity daya prakhyts santi | puna cya amgskhyo grma prvam eva munijanais tapacarykaraayogyatay svanivasansya dattvam kalito 'pi tena rjo janakajena mukhygrahratvbhidhay sayojita | artht tebhyas tatpradeasthebhyas tapasvibhya samarpita sarvo 'py aya puragaas tapasvipriyas tapacarysthnam iti vartante vdhunpi utarus itydi grmeu te prve tapasvin iy nand jnyakits tapasvino ye iyapraiyadvr adhunpi santati pracalatti am || #<28. Aanra># loka 100 namba 28 asyaiva acnarasya varane aanra | tatrsya nirukti | ayate bhujyate yat tad aana bhojanam aabhojane ity asya dhtor lyui rpam | aanasya icch aany kud ity artha | aany bubhuk kud ity amara | tath ca aany eva aan tm aan samantd rti dadti ya sa aanra | asmin pradee jala yat pravahati tasya jalasytyata pcakatay bhuktasya caturvidhasynnder jrayittva | sarve tatrasth yad agkurvanti | ata eva bubhukotpdakatvam aanrety abhidhbhidhsya mnamatvarthatayaiva pratibhti | ayam aanrkhya pradeo vyhkhyapuragae tihati | tasya ca vyhkhyapuragaasya vihpargaa iti grmai prakhypita nma bhavati | asypi adeasya r iti nmata eva sarvato bruv dardyante | asmin rgrme lohasya khanir api vartate | yebhya pëavieebhya pkdin loham utpadyate tair eva pëair upalakita eka parvato 'pi vartate | ato 'sya grmasya yaj jala lohakhaner utpanna vartate tad avaya pcakatama sarveu sthneu bhavati | ata sarvathanreti grmasya nmnvarthataysti | asya rgrmasya maikhpl iti grma prathito nikae 'sti luhavgrmo 'py anyo 'sya nikae bhavati || #<29. ukaletra># lokasa 102 namba 29 aokasya rjo varane ukaletra | tatra ukaletranirukti | ukni oa prptni tapardni lti datte iti ukalo vyu | l dne ity asya dhto rpa | tath ca lakmr kra ucyate iti kot | r lakm ukalasya sampatti ukale vyusampat | mahn vyusamha iti yvat | t ukale vyusampatti tryate iti ukaletra trai plane dhtur atra | yato 'ya pradeo marubhmistho 'ta eva mahaty vnyayyuta ity artha | ayam eva pradeas tena rjokena stpapadavcyair bauddhn devyatanair cchdita | asya ukaletrkhyapradeasydhunike kle grmai prakhypita hukhalitar iti nma bhavati | aya hukhalitarkhyo grma daicho itykhye puragae vidyamno 'sti | kamranagart kroacatuayadratym evya puragao vartate | asya ca hukhalitargrmasya ly pr ity dayo grm nikae santi | asmin sarvasminn eva puragae sarvatra marubhmisthe vyo pracalato 'nyabhmibhya uccaistvendhikya yato bhavaty ata eva ukaletra iti vyor dhikyasadbhvopalakitam anvartham eva nmeti am || #<30. Vitasttra># lokasa 102 namba 30 aokasya rjyakle vitasttra | tatra vitasttranirukti | aguham sa kanihe syd vitastir dvdagula ity amarokte | sarvasypi janasya svasya parimamit dvdaa agul vitastiabdbhidhey | tena vitastimnena parimit y nad s vitastpadavcy | tath ca nlamatasthe satdevy vitastrpvirbhvavarane bhadava iti tathya viditv s kamay paraydhut | uvca dev bhartra crucandranibhnan rastale nadrpa kariymi jagadguro kuru calaprahra tva nlavemasampata ya csl lgalamukha prkprabho ailadrae tena laprahrea nikramyha rastalt lamrgea ysymi yvat sindhumahnadam | tath kte arvea tath cakre sat ubh | tasy nma vitasteti ktavä akara svayam | vitastimtra garta tu lena ktavn hara | rastalagat yena nikrnt s saridvar tasmd vitasteti kta nma tasy | svayambhuv tato 'pi sarvadeeu vrttbhd iyam utthit mahevar mune prty punar dea vyappavat | teu teu ca deeu lok uruvur utkay sat dev nad bhtv kamrebhyo vinirgat iti kathanensy nady vitasty vitaleti nmnvartham evstti siddham | ki tv atra vitastiparimitau pacaviativaravayasa pusa ete dvdaa agulgrsy iti bodhyam | enm eva varit vitast ya karataydhivnatay ca tryate | srotorpea jalapraenpy yayati so vitasttra | atrpi prvat trai eva dhtu | asmin vitasttrkhye pradee nadym nkarbhte yadyapy alpasakhykai kiyadbhir eva varair atte kle vitastiparimitam eva garta dacaram abht tathpy etarhi nkastharraavrasihbhidhakamradedhipasampdito mahä jalayo dyate | para tu asya rjo navnanirmajroddhrdiklt prva dvdagulamitam eva garta babhva | ato nlamatapuravitastmhtmydivacanni yni nadparimavcakni tni sagatni samcnni ca bhnti | asya vitasttrkhyasya pradeasydhunike kle vithavatur iti nma ngark grm ca kathayanti | tatra vith vitasty vatur kara iti kamrabhëaypy arthasagati | aya vithavaturkhyo grma hbd iti devasarasa iti ckhyayo puragaayo sandhyau vartate | tatrsya hbdpuragaasya rraavrasighapur iti asypi devasarasapuragaasya divasarpargaa iti nmadvaya prakhytam anayor dhunike kle sarve vadanti | kecana priseknuvdakartro 'sya vitasttrkhyasya pradeasya vatarahel iti nma svapustakeu likhanti | so vatarahel iti grma daicho itykhye puragae vartate | ato yo 'ya ukaletra | atha v hukhalitarkhyo grma prva varitas tensya vitasttra | atha v vithavaturgrmasya sahoktatvt athobhayor eva pradeayor ekasyaivokbhidhasya rjo nirmakartkatvc cmu vitasttram api pradea ukaletravaddaichopuragae sthitam uktabhramea manyamn vitasttra vatarahel ity eva svamate sthpayanti | tatra daichopuragae sarvasmin vitasty nmno 'py asattvena katham iva vitasttrasya vatarahel iti nma kathayitu aknuma | atas te tal likhana svakapolakalpitam eva bhtty stm | anye kecana tanmatnuyyino 'mu vitasttrkhya pradea vithanr iti bhramea manyamn vatarahelpraded vibhinna vithanr ity eva vitasttrasysya nma kathayanto dardyante | tatra vith vitasty nr pralty artha | asti cya vithanrkhya pradea kamranagard ekakroadravart vitastnadtrastha | atra vddh kathayantti prvasmin kle yad prativara jalasamhair udpajanmabhir e vitast nad pryam sat sarvam evmu maala bruanonmukha sampdayanty st tad tatklnai kamrt playadbhir bhpair ek kulytuly pral sampdayitu krava | di tair eva krubhir y pralkulyrpodpotthajalplvanabhaya nivrayant sampdit | tasy eva kulyy vithanr iti varitarty nma salagnam | atra kave kalhaasya ukaletra-vitasttrai tastra stpamaalair itydi kathanena yo 'ya vatarahel-khya pradeo ya cya vithanrabhidha pradea csti | tv ubhv eva stpapadavcyabauddhyatanc chdannarhau bhta | ekasya vatarahel ity asya vitastnady anrayatvena vitasttra iti nma karmao 'tyanaucityt | dvityasya vithanr ity asya kulyrpapralmayatvena stpdhihnarhatvc ca | ato 'ya vithavaturgrma eva vitasttra-abdbhidheya iti siddham | yatas tasyaiva stpdhihnasambhavatvam asti na tv anyasyeti am || #<31. Dharmraya Vihra># loka 103 namba 31 prvavaritasysyokasya rjye dharmrayavihrnta vitasttrapure yatkta caitya | tatra prvam asya dharmrayavihraabdasya nirukti | rgadvearahitais sadvidvadbhir [...] dayennumata svargpavargdisdhaka kriykalpodharma | dharmasya araya dharmrayam | aavy-araya vipina gahana knana vanam ity amarokte | yath vane sarve vanyn paupakitarugulmaaydn sambhava | tathaiva yatra sarve dharmasygabhtn aucasnndn sadbhva ato dharmraya dharmavanam iti yvat | bauddhopayogigha bauddhn tu vihro strty amara | etdasya dharmrayavihrasya antar madhya ity artha | tath ca vitasttrapure iti prva varito yo 'ya vitasttrkhya pradea asminn eva vitasttrapure tena aokena rj dharmraykhyo vihra sampdita iti dharmrayavihrasya tath tadraybhtasya vitasttrapurasya ca siddhau sajty yatkta caityam iti yenokenaiva rj nirmita caitya devatyatanam iti yvat | caityam yatana tulye vjil tu mandurety amara |dam eva caitya yasya caityasyautratyvadhi payat loknm kani nissmarthyni santi | yatnenpi na pryu tathtra paitakalhaasypi vttam dharmrayavihrntar vitasttrapure 'bhavat | yatkta caityam utsedhvadhiprptyakamekaam iti kathanena | vitasttrapure dharmrayavihrbhidha bauddhopayogigha tad anusampdayitv tatraiva vihre tdam eka caityam atyunnata sa rj nirmitavn | yasya caityasyoccais tv adaranbhilëi jann netri tadonnatya drau paryptni na babhvu | atyunnatatay netramrgadravarti tac caityam abhd ity artha | para tv dhunike kle 'sya nirmasyticiraklnasya nmpi kvpi na labhyate | yato 'tra vitasttrapure daradaram api prva-nimasya cihndikam api kicit nsti | yai kai cana bhramesya vitasttra-pradeasya vatarahel iti yai csya pradeasya vithanr iti ca svapustakeu nma likhitam | tayor ubhayo pradeayo skmekikaypi vihracaitydi-nmpi naiva dyate naiva ryate ca | ato vitasttrapradeasya vithavatur-nma dnam asagata nsti | pratyutnvarthatath samcnam eva yaddharmrayavihrkhyavihratatsthacaitydicihnbhvo 'trsti tadgatasya bahutithasya klasya balavattayeti bodhyam || #<32. rnagar># lokasa 104 namba 32 asyaivokasya rjye rnagarm | tatrdau rnagarabdanirukti | na gacchanti kvpi ye te nag parvat nagai parvatair tiobh dadti | yat tat nagara alpa nagara nagar yathlpo ghaa ghati | p str purnagaryau v pattana puabhedanam ity amarokter | nagarabdo 'pi nagaravcaka rmat csau nagar rnagar | etd rnagaryabhidh nagar so 'oko rj nirmitavn ity artha | tath lakmy obhay smagrydisampatty ca sampakvenodgatadptimanti tathnipuakruktakryni puyagaryastvalni yni aadhikanavatilakyasakhykni gehni tair eva gehai pr samujjval ca nagar tannirmit babhvety artha | tath ctra paitakalhao likhita sa anavaty gehn lakyair lakmsamujjvalai | garyas pur rm cakre rnagar tpa || itydi | ata evsya rjo 'tisakhyyutanagaranirmakarttva kavyuktyjyate | asya rnagarti khytanagarasydhunike kle grmair ngarikai ca khypita | tath sarvnyadeavidita rnagar iti prasiddhatara nma sarvath vartate | asya rnagar iti nagarasya niyamita ko 'pi pradeo na labhyate | ato jyate asmt kamrkhyamaald vibhinna tat kim api nagara nsti | asyaivokanirmitasya nagarasya nmnaiva sarvam apda maala prakhyta sampannam | ata evsya kamradeasya sarvsu diku prathitatm pta sarvdigdeanivsijanai kathyamna rnagar iti nma sphuatay vartate | kmrakair vin sarve 'mu maalam anenaiva rnagar nmnkrayanti ca ye kecana priseknuvdakartras tanmatnu-yyina ca te svapustakeu | asya rnagarykhyasya deasyraybhtau dakiaprvavmaprvau yv dhunike kle dacchunporpargaa tath khourporpargaa itykhyau puragaau vartate tv evraybhtau bhavata itydi likhanti artht | yv etau dvau puragaau stas tayor eva rnagarti nmsti | atha vgatasytiklasya balavatay tasya rnagarykhyadeasya cihnabhtv iva puragaau bhavata iti tem abhiprya | para tu kalhaa-paita svapustake dakiaprvavmaprvv eva rnagarty khyv itydi kicid api na likhati | atas tat priseknuvdin svakapolakalpanaiveti bhadram || #<33. Amamaya Prkra># lokasa 105 namba 33 asyokasya rjye amamaya prkra | asya nirukti | amna prcuryesmin atha v amna praktir vsyety amamaya | tad atra pracura ssya praktir vety arthe maya pratyayo 'tra | amamaya ya prkra sla ity artha | prkro varaa sla ity amara | etda prkras tena rjokena sampdita | atra prva nambarapadbhidheyo dvdaasakhyko vijayevarbhidho yo 'ya pradeo varito 'sti tasminn eva vijayevare prvaklnai rjabhi sudhamaya prkro nirmita st | ta sudhmaya prkra nivrya sa rj navnam amamaya prkra kraym sa | tath ca paitakalhaa jra rvijayeasya vinivrya sudhmayam | nikalmaemamaya prkro yena krita || iti | asya prkrasydhunike kle vinaatay nmpi na labhyate | cihndivrtt drata evstm | ato 'sya kathyama janair etatklna nmdika na likhitam astti jeyam | ki tv atra kasmicit purtane kle 'trmamaya prkro 'py sd ity ata evsmin pradeasagrahe 'sya parigaana ktam | yathdhunike kle rraavrasihabhpanirmita ivasya caityam dainbhd iti || #<34. Aoka vara ca Prsda># lokasa 106 namba 34 aokasya rjye aoka varasajaka ca prsda | anayor nirukti | avidyamna oko manyur yasya so 'oka | manyuokau tu uk striym ity amara | anala anadharm ana sdhu karoti ya sa vara | etdv aokevarasajakau yau prsdau devatyatane iti yvat | harmydi dhanin vsa prsdo devabhbhujm ity amara | anenaiva prva varitena rjokenaitanmaalaprakhyte vijayevarkhyapradeo 'mamaya prkra sampdayitv tasyaiva sabhsthne varitanma dvayayuta prsdadvaya nirmita | yatas tasmin kle ye kecana tam varbhidha prsda payanti sma te tatkad eva tasya manohritvaguasampad camatkrea okarahit babhvur | atas tasyoketi nmnvarthatay pratyamna bhti | tath ca kartum akartum anyath-kartu smarthyalina varasyaiva nmnpy aya dvitya prsda prakhyti yata prptavn ato 'yam api srthakatm eva prpto bhti | etayor ubhayo prsdayor aticirantanaklikatay nirmasya cihndikam api kicid yato na bhavaty ata kamrabhëy janair dhunike kle kathyamna kim api nmdikam atra na likhita | para tu paitakalhao yat sabhy vijayeasya sampe ca vinirmame | ntvasda prsdv aokevarasajitau || itydi likhaty anenaivaitat prsdadvaya labhyate | anyath kutrpi vrttaitayor na labhyata iti bhadram ||