Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson
(original input 1999-2000; revised 2004, with corrections by Jan Brzezinski)
Revised GRETIL version.


TEXT IN PAUSA



% NB Although numerous corrections have been made, this revised e-text
% still has not been proofread systematically.
% Among other limitations of this e-text
% the following should be noted in particular. Not all of Ingalls' emendations
% and conjectures proposed in his volume of translation, have been
% incorporated yet. Some have deliberately not been followed. On the other
% hand, some of his emendations, concerning only word-division, have been
% made silently. The information about sources, parallels etc. in the
% apparatus of the edition has not been systematically included. It has also
% not been noted when a name of an author is only given in one source.

% NB See now also Gerald M.\ Browne: Textual Notes on Vidy\=akara's
% Subh\=a\d{s}itaratnako\d{s}a. in: IIJ 44 (2001), 21--24.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







namas+buddhāya

nānākavīndravacanāni manoharāṇi saṃkhyāvatām+paramakaṇṭhavibhūṣaṇāni /
ākampakāni śirasas+ca mahākavīnām+teṣām+samuccayam+anargham+aham+vidhāsye // VidSrk_0.1 *(1) //

sugatavrajyā
ābāhūdgatamaṇḍalāgrarucayas+saṃnaddhavakṣaḥsthalās+
soṣmāṇas+vraṇinas+vipakṣahṛdayapronmāthinas+karkaśās+ /
utsṛṣṭāmbaradṛṣṭavigrahabharās+yasya smarāgresarās+
mārās+māravadhūstanās+ca na dadhus+kṣobham+sa vas+avyāt+jinas+ // VidSrk_1.1 *(2) //
aśvaghoṣasya

namrās+pādanakheṣu yasya daśasu brahmeśakṛṣṇās+trayas+
te devās+pratibimbanāt+tridaśatām+suvyaktam+āpedire /
sa trailokyagurus+sudustarabhavākūpārapāraṃgatas+
māravyūhajayapragalbhasubhaṭas+śāstā tava stāt+mude // VidSrk_1.2 *(3) //
vasukalpasya

kāmakrodhau dvayam+api padam+pratyanīkam+vaśitve
hatvā+anaṅgam+kim+iva hi ruṣā sādhitam+tryambakeṇa /
yas+tu kṣāntyā śamayati śatam+manmathādyān+arātīn+
kalyāṇam+vas+diśatu sa munigrāmaṇīs+arkabandhus+ // VidSrk_1.3 *(4) //
saṃghaśriyas+

śreyāṃsi vas+sa sugatas+kurutāt+apārasaṃsārasāgarasamuttaraṇaikasetus+ /
durvāramāraparivārabalāvalepakalpāntasaṃtatapayaḥprasarais+ahāryas+ // VidSrk_1.4 *(5) //
aparājitarakṣitasya

śāstā samastabhuvanam+bhagavān+apāyāt+
pāyāt+apāstatimiras+mihiropameyas+ /
saṃsārabhittibhiduras+bhavakandakandukandarpadarpadalanavyasanī munīndras+ // VidSrk_1.5 *(6) //
vasukalpasya

kāruṇyāmṛtakandalīsumanasas+prajñānvadhūmauktikagrīvālaṃkaraṇaśriyas+śamasaritpūrotsalacchīkarās+ /
te maulau bhavatām+milantu jagatīrājyābhiṣekocitasragbhedās+abhayapradānacaraṇapreṅkhannakhāgrāṃśavas+ // VidSrk_1.6 *(7) //

śīlāmbhaḥpariṣekaśītaladṛḍhadhyānālavālasphuraddānaskandhamahonnatis+pṛthutaraprajñollasatpallavas+ /
deyāt+tubhyam+avāryavīryaviṭapas+kṣāntiprasūnodayas+
succhāyas+ṣaḍabhijñakalpaviṭapī sambodhibījam+phalam // VidSrk_1.7 *(8) //
etau śrīdharanandinas+

ekasya+api manobhuvas+tadabalāpāṅgais+jagannirjaye
kāmam+nihnutasarvavismayarasavyaktiprakārās+vayam /
yas+tu+enam+sabalam+ca jetum+abhitas+tatkampamātram+bhruvos+
na+ārebhe sugatas+tu tadguṇakathā stambhāya nas+kevalam // VidSrk_1.8 *(9) //
kumudākaramates+

pratyekānantajātiprativapus+amitāvṛttijambhārjitainobhoktṛvrātojjihīrṣāphalanilayamahāpauruṣasya+api śāstus+ /
ke+api+utkarṣam+stuvanti smaram+api jayatas+tat+vadāmas+kim+asmin+
yas+bhasmāsītkaṭākṣajvalanakaṇikayā drāk+umākāmukasya // VidSrk_1.9 *(10) //
vallaṇasya

pāyāt+vas+samayas+sa mārajayinas+vandhyāyitāstrotkaras+
krodhāt+yatra taduttamāṅgakavalonmīlanmahāvikramas+ /
āsīt+adbhutamauliratnamilitām+vyāttānanacchāyikām+
ālokya+ātmanas+eva mārasubhaṭas+paryastadhairyodayas+ // VidSrk_1.10 *(11) //
\var{@subhaṭaḥ\lem
\emend\ \Ingalls, @sumaṭaḥ \edKG}
śrīpārśvavarmaṇas+

khelācañcalasaṃcarannijapadapreṅkholalīlāmilatsadyaḥsāndraparāgarāgaracitāpūrvaprasūnaśriyas+ /
āśliṣyanmadhulampaṭālinivahasya+uccais+mithas+cumbanais+
vyākoṣas+kusumāñjalis+diśatu vas+śreyas+jināya+arpitas+ // VidSrk_1.11 *(12) //
jitārinandinas+

daronmuktāraktasphuradadharavīthīkramavamanmayūkhāntarmūrcchaddyutidaśanam+uddeśavaśinas+ /
sukham+tat+vas+śāstus+diśatu śivam+ajñānarajanīvyavacchedodgacchanmahimaghanasaṃdhyātapas+iva // VidSrk_1.12 *(13) //
\var{@dhara@\lem
\emend\ \Ingalls, @ghara@ \edKG}
trilocanasya

kandarpāt+api sundarākṛtis+iti prauḍhotsaladrāgayā
vṛddhatvam+varayoṣitas+anayat+iti trāsākulasvāntayā /
mārasya+api śarais+abhedyahṛt+iti śraddhābharaprahvayā
pāyāt+vas+sphuṭabāṣpakampapulakam+ratyā jinas+vanditas+ // VidSrk_1.13 *(14) //
tasya+eva+iti śrutis+

pādāmbhojasamīpasaṃnipatitasvarṇāthadehasphurannetrastomatayā parisphuṭamilannīlābjapūjāvidhis+ /
vandārutridaśaugharatnamukuṭodbhūtaprabhāpallavapratyunmīladapūrvacīvarapaṭas+śākyas+munis+pātu vas+ // VidSrk_1.14 *(15) //
vasukalpasya

kas+ekas+tvam+puṣpāyudha mama samādhivyayavidhau
suparvāṇas+sarve yadi kusumaśastrās+tat+api kim /
iti+iva+enān+nūnam+yas+iha sumanostratvam+anayat+
sa vas+śāstā śastram+diśatu daśadiṅmāravijayī // VidSrk_1.15 *(16) //

\Colo iti sugatavrajyā

tatas+lokeśvaravrajyā|| 2

dyutisvacchajyotsnāpaṭapaṭalavṛṣṭyā na kamalam+
na candras+sāndraśrīparimalagarimṇā+āsyam+amalam /
madhūdrāṇām+nidrābhiduram+apamudrādbhutamudas+
cakorān+bibhrāṇam+sarasiruhapāṇes+avatu vas+ // VidSrk_2.1 *(17) //
buddhākaraguptasya

varadakarasarojasyandamānāmṛtaughavyupaśamitasamastapretasaṃghātatarṣas+ /
jayati sitagabhastistomaśubhrānanaśrīs+sahajagurudayārdrālokanas+lokanāthas+ // VidSrk_2.2 *(18) //
ratnakīrtes+

atyudgāḍharayasthirākṛtighanadhvānabhramanmandarakṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamas+ /
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayitas+lokeśvaras+pātu vas+ // VidSrk_2.3 *(19) //
jñānaśrīmitrasya

kṛpāvṛṣṭisphūtāt+tava hṛdayapīyūṣasarasas+
pravāhas+nirgatya kramatanimaramyas+karuṇayā /
tṛṣārtānām+īṣadvitatam+adharāntas+prati gatipraṇālībhis+pañca+abhavat+iti kim+anyat+bhujakarāt // VidSrk_2.4 *(20) //
\var{@dvitatamadharāntaḥ prati gati@\lem
\conj\ \Ingalls, @dvitatimadhurāntaḥpratigati@ \edKG}
trilocanasya

ravim+iva dhṛtāmitābham+kavim+iva surasārthaviracitastotram /
madhum+iva sambhṛtakaruṇam+vidhum+iva nātham+khasarpaṇam+vande // VidSrk_2.5 *(21) //
puruṣottamasya

udarasya+idam+aṇutvam+sahajagurutvam+yadi na+idam+hṛdayasya /
svārthe katham+alasatvam+katham+anusatvam+hitakaraṇe matis+asya // VidSrk_2.6 *(22) //
jñānaśrīmitrasya

vaktram+na+eṣa kalānidhis+dhavalimā na+eṣā+ujjvalā kaumudī
netre nīrarucī na lāñchanayugam+candre+asti+amandacchavi /
iti+unnīya vidhos+abhītivihasat+yat+saṃnidhim+sādhvagān+
nūnam+nīrajam+astu vas+śivadive tat+lokanāthānanam // VidSrk_2.7 *(23) //

jaṭājūṭābhyantarnavaravis+iva śyāmajalabhṛdvṛtas+śoṇāśokastabakam+amitābhas+praminute /
maharṣes+yasya+indudyutighaṭitamūrtes+iva sa vas+
klamam+bhindyāt+dadyāt+praśamasukhapīyūṣalaharīm // VidSrk_2.8 *(24) //
buddhākarasya+etai

\Colo iti lokeśvaravrajyā|| 2

tatas+mañjughoṣavrajyā|| 3

aṅgāmodasamocchvaladghṛṇipatadbhṛṅgāvalīmālitas+
sphūrjatkāñchanasūtragumphitamilannīlotpalaśrīs+iva /
niryatpādanakhonmukhāṃśuvisarasragdanturas+smaryatām+
mañjuśrīs+suramuktamañjariśikhāvarṣais+iva+abhyarcitas+ // VidSrk_3.1 *(25) //
\var{@mālitaḥ sphūrjatkāñchana@\lem
\emend\ \Ingalls, @mālitasphūrjallāñchana@ \edKG}

śastrodyadbāhudehasphuradanalamiladdhūmakalpāntapuñjas+
śṛṅgāntānantaviśvārpitamahiṣamahiṣaśiromakṣikālīvikalpas+ /
trāsatyaktasvaparṇāstṛtasuraghṛṇayā+iva+ālasatpādavṛndas+
tāraughapluṣṭabhānus+jagat+avatu naṭan+bhairavātmā kumāras+ // VidSrk_3.2 *(26) //
vallaṇasya+etau

khaḍgī saśabdam+atha pustakavān+sacintam+bālas+sakhelam+abhirāmatamas+sakāmam /
nānāvidham+suravadhūbhis+iti+īkṣitas+vas+pāyāt+ciram+sugatavaṃśadharas+kumāras+ // VidSrk_3.3 *(27) //
puruṣottamasya

mugdhāṅgulīkiśalayāṅghrisuvarṇakumbhavāntena kāntipayasā dhusṛṇāruṇena /
yas+vandamānam+abhiṣiñcati dharmarājye jāgartu vas+hitasukhāya sa mañjuvajras+ // VidSrk_3.4 *(28) //
jitāripādānām

amīṣām+mañjuśrīruciravadanaśrīkṛtarucām+
śrutam+nas+nāma+api kva nu khalu hiṃāśuprabhṛtayas+ /
mama+abhyarṇe dhārṣṭyāt+carati punar+indīvaram+iti
krudhā+iva+idam+prāntāruṇam+avatu vas+locanayugmam // VidSrk_3.5 *(29) //
% NB Ingalls conjectures himāṃśuprakṛtayas+ in b
śāntākaraguptasya

\Colo iti mañjughoṣavrajyā

tatas+maheśvaravrajyā|| 4

śilpam+trīṇi jaganti yasya kavinā yasya trivedī guros+
yas+cakre tripuravyayam+tripathagā yanmūrdhni mālyāyate /
trīn+lokān+iva vīkṣitum+vahati yas+visphūrjadakṣṇām+trayam+
sa traiguṇyaparicchadas+vijayate devas+triśūlāyudhas+ // VidSrk_4.1 *(30) //
vasukalpasya
\var{guror\lem
\conj\ \Ingalls, giro \edKG}

bāṇībhūtapurāṇapūruṣadhṛtipratyāśayā dhāvite
vidrāti sphuradāśuśukṣaṇikaṇaklānte śakunteśvare /
namronnamrabhujaṃgapuṅgavaguṇavyākṛṣṭabāṇāsanakṣiptāstrasya puradruhas+vijayate sandhānasīmāśramas+ // VidSrk_4.2 *(31) //
\var{vidrāti\lem
\conj\ \Ingalls, nidrāti@ \edKG}

pīyūṣadravapānadohadarasavyagroragagrāmaṇīdaṣṭas+pātu śaśī maheśvaraśironepathyaratnāṅkuras+ /
yas+bimbapratipūraṇāya vidhṛtas+niṣpīḍya saṃdaṃśikāyantre śaivalalāṭalocanaśikhājvālābhis+ābarhyate // VidSrk_4.3 *(32) //
murāres+etau

bhadram+candrakale śivam+suranadi śreyas+kapālāvale
kalyāṇam+bhujagendravalli kuśalam+viśve śaṭāsantate /
iti+āhus+militās+parasparam+amūs+yasmin+praśāntim+gate
kalpāntārabhaṭīnaṭasya bhavatāt+tat+vas+śriye tāṇḍavam // VidSrk_4.4 *(33) //

devi tvadvadanopamānasuhṛdām+eṣām+sarojanmanām+
paśya vyomani lohitāyati śanais+eṣā daśā vartate /
ittham+saṃkucadambujānukaraṇavyājopanītāñjales+
śambhos+vañcitapārvatīkam+ucitam+saṃdhyārcanam+pātu vas+ // VidSrk_4.5 *(34) //
rājaśekharasya

kasmāt+pārvati niṣṭhurā+asi sahajas+śailodbhavānām+ayam+
niḥsnehā+asi katham+na bhasmapuruṣas+sneham+bibharti kvacit /
kopas+te mayi niṣphalas+priyatame sthāṇau phalam+kim+bhavet+
ittham+nirvacanīkṛtas+girijayā śambhus+ciram+pātu vas+ // VidSrk_4.6 *(35) //

vapuḥprādurbhāvāt+anumitam+idam+janmani purā
purāre na prāyas+kvacit+api bhavantam+praṇatavān /
naman+janmani+asmin+aham+atanus+agre+api+anatibhāk+
maheśa kṣantavyam+tat+idam+aparādhadvayam+api // VidSrk_4.7 *(36) //

kim+vācyas+mahimā mahājalanidhes+yasya+indravajrāhatas+
trastas+bhūbhṛt+amajjat+ambunicaye kaulīlapotākṛtis+ /
mainākas+api gabhīranīraviluṭhatpāṭhīnapṛṣṭhoccalat+
śaivālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtas+ // VidSrk_4.8 *(37) //
% NB = 1208 below!
\var{@viluṭhatpāṭhīna@\lem
\emend, @viluṭhan pāṭhīna@ \edKG}

tādṛksaptasamudramudritamahī bhūbhṛdbhis+abhraṃkaṣais+
tāvadbhis+parivāritā pṛthupṛthudvīpais+samantāt+iyam /
yasya sphāraphaṇāmaṇau nilayanāt+majjatkalaṅkākṛtis+
śeṣas+sas+api+agamat+yadaṅgadapadam+tasmai namas+śambhave // VidSrk_4.9 *(38) //
etau vallaṇasya

gāḍhagranthipraphulladgalavikalaphaṇāpīḍaniryadviṣāgnijvālānistaptacandradravat+amṛtarasaproṣitapretabhāvās+ /
ujjṛmbhās+babhrunetradyutim+asakṛt+asṛktṛṣṇayā+ālokayantyas+
pāntu tvām+nāganālagrathitaśivaśiraḥśreṇayas+bhairavasya // VidSrk_4.10 *(39) //
tasya+eva
\var{@phaṇāpīḍa@\lem
\Ingalls, @phaṇapīṭha@ \edKG}

babhrubhrūśmaśrukeśam+śikharam+iva gires+lagnadāvāgnimālam+
netrais+piṅgogratārais+tribhis+iva ravibhis+chidritas+kālameghas+ /
daṃṣṭrācandraprabhābhis+prakaṭitasubṛhattālupātālamūlam+
śambhos+vaktram+suvaktratritayabhayakaram+hantu+agham+dakṣiṇam+vas+ // VidSrk_4.11 *(40) //
\var{hantvaghaṃ\lem
\emend\ \Ingalls, hantvadhaṃ \edKG}
rakṣovibhīṣaṇasya

uddāmadantarucipallavitārdhacandrajyotsnānipītatimiraprasaroparodhas+ /
śreyāṃsi vas+diśatu tāṇḍavitasya śambhos+ambhodharāvalighanadhvanis+aṭṭahāsas+ // VidSrk_4.12 *(41) //
rājagurusaṃghaśriyas+

tvaṅgadgaṅgam+udañcadinduśakalam+bhraśyatkapālāvalikroḍabhrāmyadamandamārutarayasphārībhavadbhāṃkṛti /
pāyāt+vas+ghanatāṇḍavavyatikaraprāgbhārakhedaskhaladbhogīndraślathapiṅgalotkaṭajaṭājūṭam+śiras+dhūrjaṭes+ // VidSrk_4.13 *(42) //

nakhadarpaṇasaṃkrāntapratimādaśakānvitas+ /
gaurīpādānatas+śambhus+jayati+ekādaśas+svayam // VidSrk_4.14 *(43) //

cūḍāpīḍakapālasaṃkulapatanmandākinīvārayas+
vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣas+ /
pāntu tvām+akaṭhoraketakaśikhāsaṃdigdhamugdhendavas+
bhūteśasya bhujaṅgavallivalayasraṅnaddhajūṭās+jaṭās+ // VidSrk_4.15 *(44) //
bhavabhūtes+

sa jayati gāṅgajalaughas+śambhos+uttuṅgamauliviniviṣṭas+ /
majjati punar+unmajjati candrakalā yatra śapharī+iva // VidSrk_4.16 *(45) //

sa vas+pāyāt+indus+navabisalatākoṭikuṭilas+
smarāres+yas+mūrdhni jvalanakapiśe bhāti nihitas+ /
sravanmandākinyās+pratidivasasiktena payasā
kapālena+unmuktas+sphaṭikadhavalena+aṅkuras+iva // VidSrk_4.17 *(46) //

cyutām+indos+lekhām+ratikalahabhagnam+ca valayam+
dvayam+cakrīkṛtya prahasitamukhī śailatanayā /
avocat+yam+paśya+iti+avatu sa śivas+sā ca girijā
sa ca krīḍācandras+daśanakiraṇāpūritatanus+ // VidSrk_4.18 *(47) //

namas+tuṅgaśiraścumbicandracāmaracārave /
trailokyanagarārambhamūlastambhāya śambhave // VidSrk_4.19 *(48) //

kṣiptas+hastāvalagnas+prasabham+abhihatas+api+ādadāna+aṃśukāntam+
gṛhṇan+keśeṣu+apāstas+caraṇanipatitas+na+īkṣitas+sambhrameṇa /
āliṅgan+yas+avadhūtas+tripurayuvatibhis+sāśrunetrotpalābhis+
kāmī+iva+ārdrāparādhas+sa haratu duritam+śāmbhavas+vas+śarāgnis+ // VidSrk_4.20 *(49) //
bāṇasya

saṃdhyātāṇḍavaḍambaravyasaninas+bhīmasya caṇḍabhramivyānṛtyadbhujadaṇḍamaṇḍalabhuvas+jhaṃjhānilās+pāntu vas+ /
yeṣām+ucchalatām+javena jhagiti vyūheṣu bhūmībhṛtām+
uḍḍīneṣu biḍaujasā punar+asau dambholis+ālokitas+ // VidSrk_4.21 *(50) //

keśeṣu prāk+pradīpas+tvaci vikaṭacaṭatkārasāras+atimātram+
māṃse mandāyamānas+kṣaradasṛji sṛjan+asthiṣu ṣṭhātkṛtāni /
majjaprāye+aṅgabhāge jhagiti ratipates+jājvalan+prajjvalaśrīs+
aśreyas+vyasyatāt+vas+trinayananayanopāntavāntas+hutāśas+ // VidSrk_4.22 *(51) //

pāyāt+pārvaṇasāṃdhyatāṇḍavavidhau yasya+ullasatkānanas+
hemādris+karaṇāṅgahāravalanais+sārdhendus+āndolitas+ /
dhatte+atyadbhutavismayena dharayā dhūtasya kāntatviṣas+
lolatkuntalakuṇḍalasya śirasas+śobhām+sa vas+dhūrjaṭis+ // VidSrk_4.23 *(52) //
% NB Ingalls conjectures sārkendus+ in b

kapāle gambhīras+kuhariṇi jaṭāsaṃdhiṣu kṛśas+
samuttālas+cūḍābhujagaphaṇaratnavyatikare /
mṛdus+lekhākoṇe rayavaśavilolasya śaśinas+
punīyāt+dīrgham+vas+dīrgham+vas+haraśirasi gaṅgākalakalas+ // VidSrk_4.24 *(53) //

śāntyai vas+astu kapāladāma jagatām+patyus+yadīyām+lipim+
kva+api kva+api gaṇās+paṭhanti padaśas+nātiprasiddhākṣarām /
viśvam+srakṣyati rakṣati kṣitim+apām+īśiṣyate śiṣyate
nāgais+rāgiṣu raṃsyate syati jagat+nirvekṣyati dyām+iti // VidSrk_4.25 *(54) //
\var{nāti@\lem
\emend\ \Ingalls, neti@ \edKG}
% NB Ingalls conjectures vakṣati or rakṣyati for rakṣati
% and .aśiṣyate for śiṣyate in c, and .atsyati for syati in d
bhojadevasya

jvālā+iva+ūrdhvavisarpiṇī pariṇatasya+antas+tapas+tejasas+
gaṅgātuṅgataraṅgasarpavasatis+valmīkalakṣmīs+iva /
saṃdhyā+iva+ārdramṛṇālakomalatanos+indos+sahasthāyinī
pāyāt+vas+taruṇāruṇāṃśukapiśā śambhos+jaṭāsaṃhatis+ // VidSrk_4.26 *(55) //

maulau vegāt+udañcati+api caraṇabharanyañcadurvītalatvāt+
akṣuṇṇasvargalokasthitimuditasurajyeṣṭhagoṣṭhīstutāya /
saṃtrāsāt+niḥsarantyā+api+aviratavisaraddakṣiṇārdhānubandhāt+
atyaktāya+adriputryā tripuraharajagatkleśahantre namas+te // VidSrk_4.27 *(56) //
bāṇasya

paryaṅkāśleṣabandhadviguṇitabhujagagranthisaṃvītajānos+
antaḥprāṇāvarodhāt+uparatasakaladhyānaruddhendriyasya /
ātmani+ātmānam+eva vyapagatakaraṇam+paśyatas+tattvadṛṣṭyā
śambhos+vā pātu śūnyekṣaṇaghaṭitalayabrahmalagnas+samādhis+ // VidSrk_4.28 *(57) //
\var{śūnyekṣ.ana@\lem
\emend\ \Ingalls, śūṇyakṣaṇa@ \edKG}

pāyāt+bālendumaules+anavaratabhujāvṛttivātormivegabhrāmyadrudrārkatārāgaṇaracitamahālātacakrasya lāsyam /
nyañcadbhūtsarpadagni skhaladakhilagiri tvaṅgaduttālamauli
sphūrjaccandrāṃśu niryannayanaruci rasajjāhnavīnirjharam+vas+ // VidSrk_4.29 *(58) //
\var{bālendu@\lem
\emend\ \Ingalls, vārendu@ \edKG}

mātar+jīva kim+etat+añjalipuṭe tātena gopāyitam+
vatsa svādu phalam+prayacchati na me gatvā gṛhāṇa svayam /
mātrā+evam+prahite guhe vighaṭayati+ākṛṣya saṃdhyāñjalim+
śambhos+bhagnasamādhiruddharabhasas+hāsodgamas+pātu vas+ // VidSrk_4.30 *(59) //

evam+sthāpaya subhru bāhulatikām+evam+kuru sthānakam+
na+atyuccais+nama kuñcaya+agracaraṇau mām+paśya tāvat+kṣaṇam /
evam+nartayatas+svavaktramurajena+ambhodharadhvāninā
śambhos+vas+paripāntu nartitalayacchedāhatās+tālikās+ // VidSrk_4.31 *(60) //

saṃvyānāṃśukapallaveṣu taralam+veṇīguṇeṣu sthiram+
mandam+kañcukasandhiṣu stanataṭotsaṅgeṣu dīptārciṣam /
ālokya tripurāvarodhanavadhūvargasya dhūmadhvajam+
hastasrastaśarāsanas+vijayate devas+dayārdrekṣaṇas+ // VidSrk_4.32 *(61) //
mayūrasya

jaṭāgulmotsaṅgam+praviśati śaśī bhasmagahanam+
phaṇīndras+api skandhāt+avatarati līlāñcitaphaṇas+ /
vṛṣas+śāṭhyam+kṛtvā vilikhati khurāgreṇa nayanam+
yadā śambhus+cumbati+acaladuhitus+vaktrakamalam // VidSrk_4.33 *(62) //
rājaśekharasya

nānāvegaviniḥsṛtatripathagāvāripravāhākulas+
śīghrabhrāntivaśāt+lalāṭanayanākālatapāt+bhīṣaṇas+ /
muṇḍālīkuharaprasarpadanilāsphālapramuktadhvanis+
prāvṛtkālas+iva+uditas+śivaśiromeghas+śivāya+astu vas+ // VidSrk_4.34 *(63) //

sa pātu viśvam+adya+api yasya mūrdhni navas+śaśī /
gaurīmukhatiraskāralajjayā+iva na vardhate // VidSrk_4.35 *(64) //
dharmapālasya

digvāsās+iti satrapam+manasijadveṣī+iti mugdhasmitam+
sāścaryam+viṣamekṣaṇas+ayam+iti ca trastam+kapālī+iti ca /
maulisvīkṛtajāhnavīkas+iti ca prāptābhyasūyam+haras+
pārvatyā sabhayam+bhujaṅgavalayī+iti+ālokitas+pātu vas+ // VidSrk_4.36 *(65) //
vinayadevasya

phaṇini śikhigrahakupite śikhini ca taddehavalayitākulite /
avatāt+vas+haraguhayos+ubhayaparitrāṇakātaratā // VidSrk_4.37 *(66) //
\var{@bhaya@\lem
\emend\ \Ingalls, @maya@ \edKG}
jātārdhavardhanasya

sindūraśrīs+lalāṭe kanakarasamayas+karṇapārśve+avataṃsas+
vaktre tāmbūlarāgas+pṛthukucakalaśe kuṅkumasya+anulepas+ /
daityādhīśāṅganānām+jaghanaparisare lākṣikakṣaumalakṣmīs+
aśreyāṃsi kṣiṇoti tripuraharaśarodgārajanmānalas+vas+ // VidSrk_4.38 *(67) //
maṅgalasya

pāyāt+vas+surajāhvanījalarayabhrāmyajjaṭāmaṇḍalīvegavyākulanāganāyakaphaṇāphūtkāravātocchalat- /
saptāmbhonidhijanmacaṇḍalaharīmajjannabhomaṇḍalatrāsatrastasurāṅganākalakalavrīḍāvilakṣas+haras+ // VidSrk_4.39 *(68) //
karkarājasya

purastāt+ānamratridaśapatigārutmatamaṇes+
vataṃsatrāsārtes+apasarati mauñjīphaṇipatau /
purāris+saṃvṛṇvan+vigaladupasaṃvyānam+ajine
punītāt+vas+smerakṣitidharasutāpāṅgaviṣayas+ // VidSrk_4.40 *(69) //
dharmāśokasya

jīrṇe+api+utkaṭakālakūṭakavale dagdhe haṭhāt+manmathe
nīte bhāsurabhālanetratanutām+kalpāntadāvānale /
yas+śaktyā samalaṃkṛtas+api śaśinam+śrīśailajām+svardhunīm+
dhatte kautukarājanītinipuṇas+pāyāt+sa vas+śaṃkaras+ // VidSrk_4.41 *(70) //
kavirājasya

\Colo iti śrīmaheśvaravrajyā

% tatas+tadvargavrajyā

devī sūnum+asūta nṛtyata gaṇās+kim+tiṣṭhata+iti+udbhuje
harṣāt+bhṛṅgiriṭau+ayācitagirā cāmuṇḍayā+āliṅgite /
avyāt+vas+hatadevadundubhighanadhvānātiriktas+tayos+
anyonyapracalāsthipañjararaṇatkaṅkālajanmā ravas+ // VidSrk_5.1 *(71) //
yogeśvarasya

rakṣatu vas+stanayugalam+harikarikumbhānukāri giriduhitus+ /
śaṃkaradṛḍhakaṇṭhagrahapīḍanabhasmāṅgarāgavicchuritam // VidSrk_5.2 *(72) //

sāvaṣṭambhaniśumbhasambhramanamadbhūgolaniṣpīḍananyañcatkarparakūrmakampavicaṭadbrahmāṇḍakhaṇḍasthiti /
pātālapratimallagallavivaraprakṣiptasaptārṇavam+
vande nanditanīlakaṇṭhapariṣadvyaktarddhi vas+krīḍitam // VidSrk_5.3 *(73) //

bho bho dikpatayas+prayāta paratas+kham+muñcata+ambhomucas+
pātālam+vraja medini praviśata kṣoṇītalam+kṣmābhṛtas+ /
brahman+unnaya dūram+ātmasadanam+devasya me nṛtyatas+
śambhos+saṃkaṭam+etat+iti+avatu vas+protsāraṇās+nandinas+ // VidSrk_5.4 *(74) //

khedās+te katham+īdṛśas+priyatame tvannetravahnes+vibho
kasmāt+vepitam+etat+induvadane bhogīndrabhītes+bhava /
romāñcas+katham+eṣa devi bhagavan+gaṅgāmbhasām+śīkarais+
ittham+bhartari bhāvagopanaparā gaurī ciram+pātu vas+ // VidSrk_5.5 *(75) //
lakṣmīdharasya

ārdrām+kaṇṭhe mukhābjasrajam+avanamayati+ambikā jātulambām+
sthāne kṛtvā+indulekhām+nibaḍayati jaṭās+pannagendreṇa nandī /
kālas+kṛttim+nibadhnāti+upanayati kare kālarātris+kapālam+
śambhos+nṛtyāvatāre pariṣat+iti pṛthagvyāpṛtā vas+punātu // VidSrk_5.6 *(76) //
śatānandasya

śṛṅgam+bhṛṅgim+vimuñca tyaja gajavadana tvam+ca lāṅgūlamūlam+
mandānandas+asi nandin+alam+abala mahākāla kaṇṭhagraheṇa /
iti+uktvā nīyamānas+sukhayatu vṛṣabhas+pārvatīpādamūle
paśyan+akṣais+vilakṣam+valitagalacalatkambalam+tryabakam+vas+ // VidSrk_5.7 *(77) //

gaurīvibhajyamānārdhasaṃkīrṇe haramūrdhani /
amba dviguṇagambhīre bhāgīrathi namas+astu vas+ // VidSrk_5.8 *(78) //

devasya+ambujasambhavasya bhavanāt+ambhodhim+āgāmukā
sā+iyam+maulivibhūṣaṇam+bhagavatas+bhargasya bhāgīrathī /
udyātān+apahāya vigraham+iha srotaḥpratīpān+api
srotas+tīvrataratvarā gamayati drāk+brahmalokam+janān // VidSrk_5.9 *(79) //

prātas+kālāñjanaparicitam+vīkṣya jāmātus+oṣṭham+
kanyāyās+ca stanamukulayos+aṅgulībhasmamudrās+ /
premollāsāt+jayati madhuram+sasmitābhis+vadhūbhis+
gaurīmātus+kim+api kim+api vyāhṛtam+karṇamūle // VidSrk_5.10 *(80) //
śubhāṅgasya

lākṣārāgam+harati śikharāt+jāhvanīvāri yeṣām+
ye tanvanti śriyam+adhijaṭāmaṇḍalam+mālatīnām /
yāti+utsarpadvimalakiraṇais+yais+tirodhānam+indus+
devyās+sthāṇau caraṇapatite te nakhās+pāntu viśvam // VidSrk_5.11 *(81) //
dakṣasya

miśrībhūtām+tava tanulatām+bibhratas+gaurī kāmam+
devasya+āsīt+aviralaparirambhajanmā pramodas+ /
kim+tu premastimitamadhurasingdhamugdhā na dṛṣṭis+
dṛṣṭā+iti+antaḥakaraṇam+asakṛt+tāmyati tryambakasya // VidSrk_5.12 *(82) //

avyāt+vas+valikāṅghripātavicaladbhūgolahelonmukhabhrāmyaddikkarikalpitānukaraṇas+nṛtyan+gaṇagrāmaṇīs+ /
yasya+uddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭam+muhus+
tārācakram+udaktaśīkarapṛṣallīlām+iva+abhyasyati // VidSrk_5.13 *(83) //
rājaśekharasya

sānandam+nandihastāhatamurajaravāhūtakaumārabarhitrāsāt+nāsāgrarandhram+viśati phaṇipatau bhogasaṃkocabhāji /
gaṇḍoḍḍīnālimālāmukharitakakubhas+tāṇḍave śūlapāṇes+
vaināyakyas+ciram+vas+vadanavidhutayas+pāntu cītkāravatyas+ // VidSrk_5.14 *(84) //
bhavabhūtes+

yat+ambā tātas+vā dvayam+idam+agāt+ekatanutām+
tadardham+ca+ardham+ca kva nu gatam+atha+āryas+kathayatu /
jagat+tat+tat+jātam+sakalanaranārīmayam+iti
pratītim+kurvāṇas+jayati śikhibhartus+gajamukhas+ // VidSrk_5.15 *(85) //

bhavajaladhijalāvalambayaṣṭis+mahiṣamahāsuśailavajradhārā /
harahṛdayataḍāgarājahaṃsī diśatu śivam+jagatas+ciram+bhavānī // VidSrk_5.16 *(86) //
bhagīrathasya

śūlāhatamahiṣāsurarudhiracchuritādharāmbarā gaurī /
puṣpavatī+iva salajjā hasitaharanirīkṣitā jayati // VidSrk_5.17 *(87) //
gonandasya

pratyāsannavivāhamaṅgalavidhau devārcananyastayā
dṛṣṭāgre pariṇetus+eva likhitām+gaṅgādharasya+ākṛtim /
unmādasmitaroṣalajjitam+asau gauryā kathaṃcit+cirāt+
vṛddhastrīvacanāt+priye vinihitas+puṣpāñjalis+pātu vas+ // VidSrk_5.18 *(88) //
% NB Ingalls conjecture @lajjitarasais for @lajjitam+asau in c

śikhipatis+atidurlaḍitas+pitros+abhilaṣati madhyam+adhiśayitum /
tau+api+ekaśarīrau+iti viṣamāśas+ciram+jayati // VidSrk_5.19 *(89) //

ambā+iyam+nā+iyam+ambā na hi kharakapiśam+śmaśru tasyās+mukhārdhe
tātas+ayam+na+eṣa tātas+stanam+urasi pitus+dṛṣṭavān+na+aham+atra /
kā+iyam+kas+ayam+kim+etat+yuvatis+atha pumān+vastu kim+syāt+tṛtīyam+
śambhos+saṃvīkṣya rūpāt+apasarati guhas+śaṅkitas+pātu yuṣmān // VidSrk_5.20 *(90) //

svecchārambham+luṭhitvā pitus+urasi citābhasmadhūlīcitāṅgas+
gaṅgāvāriṇi+agādhe jhaṭiti harajaṭājūṭatas+dattajhampas+ /
sadyas+śītkārakārī jalajaḍimaraṇaddantapaṅktis+guhas+vas+
kampī pāyāt+apāyāt+jvalitaśikhiśikhe cakṣuṣi nyastahastas+ // VidSrk_5.21 *(91) //
\var{svecchārambhaṃ\lem
\conj\ \Ingalls, svecchāramyaṃ \edKG}

haṃsaśreṇikutūhalena kalayan+bhūṣākapālāvalīm+
bālām+indukalām+mṛṇālarabhasāt+āndolayan+pāṇinā /
raktāmbhojadhiyā ca locanapuṭam+lālāṭam+udghāṭayan+
pāyāt+vas+pitus+aṅgabhāk+śiśujanakrīḍonmukhas+ṣaṇmukhas+ // VidSrk_5.22 *(92) //

kapolāt+uḍḍīnais+bhayavaśavilolais+madhukarais+
madāmbhaḥsaṃlobhāt+upari patitum+baddhapaṭalais+ /
caladbarhacchatraśriyam+iva dadhānas+atirucirām+
avighnam+herambas+bhavadaghavighātam+ghaṭayatu // VidSrk_5.23 *(93) //
vasukalpasya

ekas+sas+eva paripālayatāt+jaganti
gaurīgirīśacaritānukṛtim+dadhānas+ /
ābhāti yas+daśanaśūnyamukhaikadeśadehārdhahāritavadhūkas+iva+ekadantas+ // VidSrk_5.24 *(94) //
tasya+eva

arciṣmanti vidārya vaktrakuharāṇi+ā sṛkkaṇas+vāsukes+
tarjanyā viṣakarburān+gaṇayatas+saṃspṛśya dantāṅkurān /
ekam+trīṇi nava+aṣṭa sapta ṣaṭ+iti vyastāstasaṃkhyākramās+
vācas+śaktidharasya śaiśavakalās+kurvantu vas+maṅgalam // VidSrk_5.25 *(95) //

suptam+pakṣapuṭe nilīnaśirasam+dṛṣṭvā mayūram+puras+
kṛttam+kena śiras+asya tāta kathaya+iti+ākrandatas+śaiśavāt /
sāntarhāsapinākipāṇiyugalāsphālollasaccetasas+
tanmūrdhekṣaṇatarpitasya hasitam+pāyāt+kumārasya vas+ // VidSrk_5.26 *(96) //

carcāyās+katham+eṣa rakṣati sadā sadyonṛmuṇḍasrajam+
caṇḍīkeśariṇas+vṛṣam+ca bhujagān+sūnos+mayūrāt+api /
iti+antas+paribhāvayan+bhagavatas+dīrgham+dhiyas+kauśalam+
kūṣmāṇḍas+dhṛtisambhṛtām+anudinam+puṣṇāti tundaśriyam // VidSrk_5.27 *(97) //
\var{@srajaṃ\lem
\emend\ \Ingalls, @sraja \edKG}

kasmāt+tvam+tātagehāt+aparam+abhinavā brūhi kā tatra vārtā
devyā devas+jitas+kim+vṛṣaḍamarucitābhasmabhogīndracandrān /
iti+evam+barhināthe kathayati sahasā bhartṛbhikṣāvibhūṣāvaiguṇyodvegajanmā jagat+avatu ciram+hāravas+bhṛṅgarīṭes+ // VidSrk_5.28 *(98) //
tuṅgasya+etau

sthūlas+dūram+ayam+na yāsyati kṛśas+na+eṣa prayāṇakṣamas+
tena+ekasya mama+eva tatra kaśipuprāptis+parā dṛśyate /
ityādau paricintitam+pratimuhus+tat+bhṛṅgikūṣṇāṇḍayos+
anyonyapratikūlam+īśaśivayos+pāṇigrahe pātu vas+ // VidSrk_5.29 *(99) //

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhapreṅkhannakhāṃśucayasaṃvalitas+ambikāyās+ /
tvām+pātu mañjaritapallavakarṇapūralobhabhramadbhramaravibhramabhṛt+kaṭākṣas+ // VidSrk_5.30 *(100) //
acalasiṃhasya

mātas+te+adharakhaṇḍanāt+paribhavas+kāpālikāt+yas+abhavat+
sa brahmādiṣu kathyatām+iti muhus+bālyāt+guhe jalpati /
gaurīm+hastayugena ṣaṇmukhavacas+roddhum+nirīkṣya+akṣamām+
vailakṣyāt+caturāsyaniṣphalaparāvṛttis+ciram+pātu vas+ // VidSrk_5.32 *(101) //

gonāsāya niyojitāgadarajās+sarpāya baddhauṣadhis+
pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇim+bibhratī /
bhartus+bhūtagaṇāya gotrajaratīnirdiṣṭamantrākṣarā
rakṣatu+adrisutā vivāhasamaye prītā ca bhītā ca vas+ // VidSrk_5.32 *(102) //
% NB Ingalls reads with other sources kaṇṭhasthāya...pāṇau for
% pāṇisthāya... kaṇṭhe
rājaśekharasya

digvāsās+yadi tat+kim+asya dhanuṣā sāstrasya kim+bhasmanā
bhasmāṅgasya kim+aṅganā yadi ca sā kāmam+paridveṣṭi kim /
iti+anyonyaviruddhaceṣṭitam+idam+paśyan+nijasvāminas+
bhṛṅgī sāndraśirāvanaddhaparuṣam+dhatte+asthiśeṣam+vapus+ // VidSrk_5.33 *(103) //

\Colo iti śivagaṇavrajyā

% tatas+harivrajyā

asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalas+
devas+sarvajagatpatis+madhuvadhūvaktrābjacandrodayas+ /
krīḍākroḍatanos+navenduviśade daṃṣṭrāṅkure yasya bhūs+
bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtis+ // VidSrk_6.1 *(104) //

pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanāt+
nidrālos+kamaṭhākṛtes+bhagavatas+śvāsānilās+pāntu vas+ /
yatsaṃskārakalānuvartanavaśāt+velācchalena+ambhasām+
yātāyātam+ayantritam+jalanidhes+na+adya+api viśrāmyati // VidSrk_6.2 *(105) //
vākpatirājasya+etau

niṣpratyūham+upāsmahe bhagavatas+kaumodakīlakṣmaṇas+
kokaprīticakorapāraṇapaṭū jyotiṣmatī locane /
yābhyām+ardhavibodhamugdhamadhuraśrīs+ardhanidrāyitas+
nābhīpalvalapuṇḍarīkamukulas+kambos+sapatnīkṛtas+ // VidSrk_6.3 *(106) //

viramati mahākalpe nābhīpathaikaniketanam+
tribhuvanapuraḥśilpī yasya pratikṣaṇam+ātmabhūs+ /
kimadhikaraṇā kīdṛk+kasya vyavasthitis+iti+asau+
udaram+aviśat+draṣṭum+tasmai jagannidhaye namas+ // VidSrk_6.4 *(107) //

devi tvam+kupitā tvam+eva kupitā kas+anyas+pṛthivyās+gurus+
mātā tvam+jagatām+tvam+eva jagatām+mātā na vijñas+aparas+ /
devi tvam+parihāsakelikalahe+anantā tvam+eva+iti+atha
jñātānantyapadas+naman+jaladhijām+śauris+ciram+pātu vas+ // VidSrk_6.5 *(108) //
vākpatirājasya

kas+ayam+dvāri haris+prayāhi+upavanam+śākhāmṛgeṇa+atra kim+
kṛṣṇas+aham+dayite bibhemi sutarām+kṛṣṇas+katham+vānaras+ /
mugdhe+aham+madhusūdanas+vraja latām+tām+eva puṣpāsavām+
ittham+nirvacanīkṛtas+dayitayā hrīṇas+haris+pātu vas+ // VidSrk_6.6 *(109) //

mandakvāṇitaveṇus+ahṇi śithile vyāvartayan+gokulam+
barhāpīḍakam+uttamāṅgaracitam+godhūlidhūmram+dadhāt /
mlāyantyā vanamālayā parigatas+śrāntas+api ramyākṛtis+
gopastrīnayanotsavas+vitaratu śreyāṃsi vas+keśavas+ // VidSrk_6.7 *(110) //

viṣṇos+dānavavāhinīpramathaneṣṭyāpūraṇāyā+ādarāt+
āttas+pāṇiyugodareṇa karaśreṇyā śriyā+ālambhitas+ /
niryātas+vadanena kukṣivasates+patyus+talāt+arṇasām+
śaṅkhas+apatyaparaṃpatāvṛtas+iva śreyāṃsi puṣṇātu vas+ // VidSrk_6.8 *(111) //

sa jayati+ādivarāhas+daṃṣṭrāniṣpiṣṭakulagirikaserus+ /
yasya puras+surakariṇas+sāṅkuramāṣopamās+jātas+ // VidSrk_6.9 *(112) //

jīyāsus+śakulākṛtes+bhagavatas+pucchachaṭāchoṭanāt+
udyantas+śatacandritāmbaratalam+te bindavas+saindhavās+ /
yais+vyāvṛtya patadbhis+aurvaśikhinas+tejojaṭālam+vapus+
pānādhmānavaśāt+arocakarujas+cakre cirasya+āspadam // VidSrk_6.10 *(113) //
rājaśekharasya

kutas+tvam+aṇukas+svatas+svam+iti kim+na yat+kasyacit+
kim+icchasi padatrayam+nanu bhuvā kim+atyalpayā /
dvijasya śaminas+mama tribhuvanam+tat+iti+āśayas+
hares+jayati nihnutas+prakaṭitas+ca vakroktibhis+ // VidSrk_6.11 *(114) //

śreyas+asyās+ciram+astu mandaragires+mā ghāni pārśvais+iyam+
mā+avaṣṭambhi mahormibhis+phaṇipates+mā lepi lālāviṣais+ /
iti+ākūtajuṣas+śriyam+jalanidhes+ardhotthitām+paśyatas+
vācas+antas+spuritās+bahis+vikṛtibhis+vyaktās+hares+pāntu vas+ // VidSrk_6.12 *(115) //

caṭaccaṭiti carmiṇi cchamiti ca+ucchalacchoṇite
dhagaddhagiti medasi sphuṭaravas+asthiṣu ṣṭhāditi /
punātu bhavatas+hares+amaravairnāthorasi
kvaṇatkarajapañjarakrakacakāṣajanmānalas+ // VidSrk_6.13 *(116) //
vākpates+etau

vande bhujabhramitamandaramathyamānadugdhābdhidugdhakaṇavicchuritacchavīkam /
nakṣatrakarburaviyatpratirodhi nindadunnidrakais+avataḍāgam+uras+murāres+ // VidSrk_6.14 *(117) //
murāres+

bhramati girirāṭ+pṛṣṭhe garjati+upaśruti sāgaras+
dahati vitatajvālājālas+jaganti viṣānalas+ /
sa tu vinihitagrīvākāṇḍas+kaṭāhapuṭāntare
svapiti bhagavān+kūrmas+nidrābharālasalocanas+ // VidSrk_6.15 *(118) //

bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī
dhyānālambanatām+samādhiniratais+nīte hitaprāptaye /
lāvaṇyasya mahānidhis+rasikatām+lakṣmīdṛśos+tanvatī
yuṣmākam+kurutām+bhavārtiśamanam+netre tanus+vā hares+ // VidSrk_6.16 *(119) //

pucchodastavisāriṇas+jalanidhes+svargaṅgayā saṃgamaśraddhāhūtakhalatpurātanamunis+mīnas+haris+pātu vas+ /
yasmin+uddharati śrutīs+pṛthutarāt+oṃkārasāradhvanes+madhyesindhu viyanmayas+jalamayas+stambhas+tu+abhūt+ambare // VidSrk_6.17 *(120) //
\var{jalamayaḥ\lem
\emend\ \Ingalls, jalamaya@ \edKG}

jṛmbhāvijṛmbhitadṛśas+prathamaprabuddhalakṣmīkarāmburuhalālanalālasasya /
gātrāpavṛttibharakharvitaśeṣam+avyāt+avyāhatam+murajitas+kṛtakaprasuptam // VidSrk_6.18 *(121) //

mayā+anviṣṭas+dhūrtas+sa sakhi nikhilām+eva rajanīm+iha syāt+atra syāt+iti nipuṇam+anyām+abhisṛtas+ /
na dṛṣṭas+bhāṇḍīre taṭabhuvi na govardhanagires+na kālindyās+kūle na ca niculakuñje muraripus+ // VidSrk_6.19 *(122) //

śyāmā+uccandrā svapiṣi na śiśo na+eti mām+amba nidrā
nidrāhetos+śṛṇu suta kathām+kām+apūrvām+kuruṣva /
rāmas+nāma kṣitipatis+abhūt+mānanīyas+raghūṇām+
iti+uktasya smitam+avatu vas+devakīnandanasya // VidSrk_6.20 *(123) //

kharvagranthivimuktasandhivikasadvakṣaḥsphuratkaustubham+
niryannābhisarojakuḍmalakuṭīgambhīrasāmadhvani /
pātrāvāptisamutsukena balinā sānandam+ālokitam+
pāyāt+vas+kramavardhamānamahimāścaryam+murāres+vapus+ // VidSrk_6.21 *(124) //

uttiṣṭhantyā ratānte bharam+uragapatau pāṇinā+ekena kṛtvā
dhṛtvā ca+anyena vāsas+vigalitakabarībhāram+aṃse vahantyās+ /
bhūyas+tatkālakāntidviguṇitasurataprītinā śauriṇā vas+
śayyām+ālambya nītam+vapus+alasalasadbāhu lakṣmyās+punātu // VidSrk_6.22 *(125) //
% NB Ingalls tentatively suggests āliṅgya for ālambya in d.
\var{@maṃse\lem
\conj\ \Ingalls, @maṃśaṃ \edKG

sampūrṇas+punar+abhyudeti kiraṇais+indus+tatas+dantinas+
kumbhadvandvam+idam+punas+surataros+agrollasanmañjarī /
ittham+yadvadanastanadvayavaladromāvalīṣu bhramas+
kṣīrābdhes+mathane+abhavat+diviṣadām+lakṣmīs+asau+astu vas+ // VidSrk_6.23 *(126) //

bhabhabhramati kim+mahī lalalalambate candramās+
kṛkṛṣṇa vavada drutam+hahahasanti kim+vṛṣṇayas+ /
śiśīdhu mumumuñca me vavavavaktram+ityādikam+
madaskhalitam+ālapan+haladharas+śriyam+vas+kriyāt // VidSrk_6.24 *(127) //
puruṣottamadevasya

kim+kim+siṃhas+tatas+kim+narasadṛśavapus+deva citram+gṛhītas+
na+evam+tat+kas+atra jīva drutam+upanaya tam+nanu+ayam+prāptas+eva /
cāpam+cāpam+na khaḍgam+tvaritataram+aho karkaśatvam+nakhānām+
ittham+daityādhirājam+nijanakhakuliśais+jaghnivān+yas+sa vas+avyāt // VidSrk_6.25 *(128) //

devas+tvām+ekajaṅghāvalayitalaguḍas+mūrdhni vinyastabāhus+
gāyan+goyuddhagītīs+uparacitaśiraḥśekharas+pragraheṇa /
darpasphūrjanmahokṣadvayasamarasarasābaddhadīrghānurāgas+
krīḍāgopālamūrtis+muraripus+avatāt+āttagorakṣalīlas+ // VidSrk_6.26 *(129) //
śrīsonnokasya

jayanti nirdāritadaityavakṣasas+nṛsiṃharūpasya hares+nakhāṅkurās+ /
vicintya yeṣām+caritam+surārayas+priyānakhebhyas+api rateṣu bibhyati // VidSrk_6.27 *(130) //

ete lakṣmaṇa jānakīvirahiṇam+mām+khedayanti+ambudās+
marmāṇi+iva ca ghaṭṭayanti+alam+amī krūrās+kadambānilās+ /
ittham+vyāhṛtapūrvajanmavirahas+yas+rādhayā vīkṣitas+
serṣyam+śaṅkitayā sa vas+sukhayatu svaprāyamānas+haris+ // VidSrk_6.28 *(131) //

mithyākāṇḍūtisācīkṛtagalasaraṇis+yeṣu jātas+garutmān+
ye nidrām+nāṭayadbhis+śayanaphaṇiphaṇais+lakṣitās+na śrutās+ca /
ye ca dhyānānubandhacchalamukuladṛśās+vedhasā na+eva dṛṣṭās+
te lakṣmīm+narmayantas+nidhuvanavidhayas+pāntu vas+mādhavasya // VidSrk_6.29 *(132) //
rājaśekharasya

pratyagronmeṣajihmā kṣaṇam+anabhimukhī ratnadīpaprabhāṇām+
ātmavyāpāragurvī janitajalalavā jṛmbhitais+sāṅgabhaṅgais+ /
nāgāṅgam+moktum+icchos+śayanam+uruphaṇācakravālopadhānam+
nidrācchedābhitāmrā ciram+avatu hares+dṛṣṭis+ākekarā vas+ // VidSrk_6.30 *(133) //
viśākhadattasya

daṃṣṭrāpiṣṭeṣu sadyas+śikhariṣu na kṛtas+skandhakaṇḍūvinodas+
sindhuṣu+aṅgāvagāhas+khurakuharaviśattoyatuccheṣu na+āptas+ /
prāptās+pātālapaṅke na luṭhanaratayas+potramātropayukte
yena+uddhāre dharitryās+sa jayati vibhutāvighnitecchas+varāhas+ // VidSrk_6.31 *(134) //
varāhamihirasya

pātu trīṇi jaganti pārśvakaṣaṇaprakṣuṇṇadigmaṇḍalas+
naikābdhistimitodaras+sa bhagavān+krīḍājhaṣas+keśavas+ /
tvaṅganniṣṭhurapṛṣṭharomakhacitabrahmāṇḍabhāṇḍasthites+
yasya+utsphālakutūhalena katham+api+aṅgeṣu jīrṇāyitam // VidSrk_6.32 *(135) //
raghunandanasya

ye saṃtāpitanābhipadmamadhavas+ye snāpitoraḥsrajas+
ye tāpāt+taralena talpaphaṇinā prītapratīpojjhitās+ /
ye rādhāsmṛtisākṣiṇas+kamalayā sāsūyam+ākīrṇitā
gāḍhāntardavathos+prataptasaralās+śvāsās+hares+pāntu vas+ // VidSrk_6.33 *(136) //
puṣpākasya

sā+iyam+dyaus+tat+idam+śaśāṅkadinakṛccihnam+nabhas+sā kṣitis+
tat+pātālatalam+te+eva girayas+te+ambhodhayas+tās+diśas+ /
ittham+nābhivinirgatena saśiraḥkampādbhutam+vedhasā
yasya+antas+ca bahis+ca dṛṣṭam+akhilam+trailokyam+avyāt+sa vas+ // VidSrk_6.34 *(137) //

yuktam+mānada mām+ananyamanasam+vakṣaḥsthalasthāyinīm+
bhaktām+api+avadhūya kartum+adhunā kāntāsahasram+tava /
iti+uktvā phaṇabhṛtphaṇāmaṇigatām+svām+eva mantvā tanum+
nidrācchedakaram+hares+avatu vas+lakṣmyā vilakṣasmitam // VidSrk_6.35 *(138) //
bhāsasya

agre gacchata dhenudagdhakalaśān+ādāya gopyas+gṛham+
dugdhe vaskayaṇīkule punar+iyam+rādhā śanais+yāsyati /
iti+anyavyapadeśaguptahṛdayas+kurvan+viviktam+vrajam+
devas+kāraṇanandasūnus+aśivam+kṛṣṇas+sa muṣṇātu vas+ // VidSrk_6.36 *(139) //

satrāsārti yaśodayā priyaguṇaprītekṣaṇam+rādhayā
lagnais+ballavasūnubhis+sarabhasam+sambhāvitātmorjitais+ /
bhītānanditavismitena viṣamam+nandena ca+ālokitas+
pāyāt+vas+karamūrdhasusthitamahāśailas+salīlas+haris+ // VidSrk_6.37 *(140) //
sonnokasya+etau

daṃṣṭrāsaṅkaṭavaktrakandaratarajjihvābhṛtas+havyabhugjvālābhāsurabhūrikeśarisaṭābhārasya daityadruhas+ /
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭanaspaṣṭaprasphuṭadasthipañjararavakrūrās+nakhās+pāntu vas+ // VidSrk_6.38 *(141) //
vākpates+

lakṣmyās+keśaprasavarajasām+bindubhis+sāndrapātais+
abhyarṇaśrīs+ghananidhuvanaklāntinidrāntareṣu /
dordaṇḍas+asau jayati jayinas+śārṅgiṇas+mandarādrigrāvaśreṇīnikaṣamasṛṇakṣuṇṇakeyūrapatras+ // VidSrk_6.39 *(142) //
% NB Ingalls conjectures suvarṇaśrīs+ for abhyarṇaśrīs+ in b.
śrībhagīrathasya

nakhakrakacadāraṇasphuṭitadaityavakṣaḥsthalakṣaratkṣatajanirjharaprativibhāvitasvākṛtes+ /
hares+aparakeśarikṣubhitacetasas+pātu vas+saroṣalalitādharabhrukuṭibhaṅgabhīmam+mukham // VidSrk_6.40 *(143) //
vākpatirājasya

vatsa kṣmādharagahvareṣu vicaran+cārapracāre gavām+
hiṃsrān+vīkṣya puras+purāṇapuruṣam+nārāyaṇam+dhyāsyasi /
iti+uktasya yaśodayā muraripos+avyāt+jaganti sphuradbimboṣṭhadvayagāḍhapīḍanavaśāt+avyaktabhāvam+smitam // VidSrk_6.41 *(144) //

devas+haris+jayati yajñavarāharūpas+sṛṣṭisthitipralayakāraṇam+ekas+eva /
yasya+udarasthitajagattrayabījakośanirgacchadaṅkuraśikhā+iva vibhāti daṃṣṭrā // VidSrk_6.42 *(145) //
sonnokasya

bījam+brahmā+eva devas+madhu jalanidhayas+karṇikā svarṇaśailas+
kandam+nāgādhirājas+viyat+ativipulas+patrakośāvakāśas+ /
dvīpās+patrāṇi meghās+madhupakulam+amūs+tārakās+garbhadhūlis+
yasya+etat+nābhipadmam+bhuvanam+iti sa vas+śarma devas+dadātu // VidSrk_6.43 *(146) //
mālāyudhasya

kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmām+ātmadyutim+pratibimbitām /
asitasicayaprāntabhrāntyā muhus+muhus+utkṣipan+jayati janitavrīḍānamrapriyāhasinas+haris+ // VidSrk_6.44 *(147) //
vaiddokasya

\Colo iti viṣṇuvrajyā|| 6

% tatas+sūryavrajyā 7

yasya+adhas+adhas+tathā+upari+upari niravadhi bhrāmyatas+viśvam+aśvais+
āvṛttālātalīlām+racayati rayatas+maṇḍalam+tigmadhāmnas+ /
sas+avyāt+uttaptakārtasvarasaralaśaraspardhibhis+dhāmadaṇḍais+
uddaṇḍais+prāpayan+vas+pracuratamatamaḥstomam+astam+samastam // VidSrk_7.1 *(148) //
rājaśekharasya

śukatuṇḍacchavi savitus+caṇḍarucas+puṇḍarīkavanabandhos+ /
maṇḍalam+uditam+vande kuṇḍalam+ākhaṇḍalāśāyās+ // VidSrk_7.2 *(149) //
vidyāyās+

tuṅgodayādribhujagendraphaṇopalāya vyomendranīlatarukāñcanapallavāya /
saṃsārasāgarasamutkramayogisārthaprasthānapūrṇakalaśāya namas+savitre // VidSrk_7.3 *(150) //
varāhamihirasya

saṃsaktam+siktamūlāt+abhinavabhuvanodyānakautūhalinyā
yāminyā kanyayā+iva+amṛtakarakalaśāvarjitena+amṛtena /
arkālokas+kriyāt+vas+mudam+udayaśiraścakravālālavālāt+
udyan+bālapravālapratimarucis+ahaḥpādapaprākpravālas+ // VidSrk_7.4 *(151) //
mayūrasya

\Colo iti sūryavrajyā|| 7

% tatas+vasantavrajyā|| 8

āraktāṅkuradanturā kamalinī nāyāminī yāminī
stokonmuktatuṣāram+ambaramaṇes+īṣatpragalbham+mahas+ /
api+ete sahakārasaurabhamucas+vācālitās+kokilais+
āyānti priyaviprayuktayuvatīmarmacchidas+vāsarās+ // VidSrk_8.1 *(152) //
saṃghaśriyas+

na+eva+eke vayam+eva kokilavadhūkaṇṭhoccaratpañcamasthānodbodhitapañcamārgaṇaguṇāsphālena romāñcitās+ /
paśya+ete taravas+api sundari jaratpatravyayānantarodbhinnapāṭalakoṭisampuṭadalaprādurbhavatkuḍmalās+ // VidSrk_8.2 *(153) //
vinayadevasya

malayamahīdharapavanas+kalakaṇṭhakaladhvanis+nikuñjalatās+ /
utkalikās+utkalikās+cetasi janayanti lokasya // VidSrk_8.3 *(154) //

kāntena prahitas+navas+priyasakhīvargeṇa baddhaspṛhas+
cittena+upahṛtas+smarāya na samutsraṣṭum+gatas+pāṇinā /
āmṛṣṭas+muhus+īkṣitas+muhus+abhighrātas+muhus+loṭhitas+
pratyaṅgam+ca muhus+kṛtas+mṛgadṛśā kim+kim+na cūtāṅkuras+ // VidSrk_8.4 *(155) //
vākkuṭasya

dvis+tris+kokilayā rutam+tricaturais+cūtāṅkurais+udgatam+
koṣān+bobhrati kiṃśukās+madhukaraśreṇījuṣas+pañcaṣān /
kva+api kva+api madākulākulatayā kāntāparādhagrahagranthicchedasamudyatam+ca hṛdayam+dolāyate subhruvām // VidSrk_8.5 *(156) //
nīlasya

jambūnām+kusumodareṣu+atirasāt+ābaddhapānotsavās+
kīrās+pakvaphalāśayās+madhukarīs+cumbanti muñcanti ca /
eteṣām+api paśya kiṃśukataros+patrais+abhinnatviṣām+
puṣpabhrāntibhis+āpatanti sahasā cañcūṣu bhṛṅgāṅganās+ // VidSrk_8.6 *(157) //
rājaśekharasya

dṛśyante madhumattakokilavadhūnirdhūtacūtāṅkuraprāgbhāraprasaratparāgasikatādurgās+taṭībhūmayas+ /
yās+kṛcchrāt+abhilaṅghya lubdhakabhayāt+tais+eva reṇūtkarais+
dhārāvāhibhis+asti luptapadavīniḥśaṅkam+eṇīkulam // VidSrk_8.7 *(158) //
murāres+

aśithilaparispandas+kunde tathā+eva madhuvratas+
nayanasuhṛdas+vṛkṣās+ca+ete na kuḍmalaśālinas+ /
dalati kalikā cautī na+asmin+tathā mṛgacakṣuṣām+
atha ca hṛdaye mānagranthis+svayam+śithilāyate // VidSrk_8.8 *(159) //

kāntām+hitvā virahavidhurārambhakhedālasāṅgīm+
mām+ullaṅghya vrajatu pathikas+kā+api yadi+asti śaktis+ /
iti+āśokī jagati sakale vallarī cīrikā+iva
prāptārambhe kusumasamaye kāladevena dattā // VidSrk_8.9 *(160) //

mandam+dakṣiṇam+āhvayanti pavanam+puṃskokilavyāhṛtais+
saṃskurvanti vanasthalīs+kisalayottaṃsais+niṣaṇṇālibhis+ /
candram+sundarayanti muktatuhinaprāvārayā jyotsnayā
vardhante ca vivardhayanti ca muhus+te+amī smaram+vāsarās+ // VidSrk_8.10 *(161) //

hṛdyasnigdhais+parabhṛtarutais+muktadīrghapravāsas+
pratyāvṛttas+madhus+iti vadan+dakṣiṇas+gandhavāhas+ /
śiñjallolabhramaravalayas+kānanālīvadhūnām+
sadyas+kundasmitabṛhatikās+pūrṇapātrīkaroti // VidSrk_8.11 *(162) //

lolais+kokilamaṇḍalais+madhulihām+caṃcūryamāṇais+gaṇais+
nīrandhrais+gṛhavāṭikāparisareṣu+aṅgāritais+kiṃśukais+ /
prārabdhe timire vasantasamayakṣoṇīpates+bhrāmyatas+
prasnigdhā paritas+dhṛtā+iva kalikādīpāvalis+campakais+ // VidSrk_8.12 *(163) //
manovinodasya+etau

cyutasumanasas+kundās+puṣpodgameṣu+alasās+drumās+
manasi ca giram+grathnanti+ime kiranti na kokilās+ /
atha ca savitus+śītollāsam+lunanti marīcayas+
na ca jaṭharatām+ālambante klamodayadāyinīm // VidSrk_8.13 *(164) //

sāmyam+samprati sevate vicakilam+ṣāṇmāsikais+mauktikais+
bāhlīkīdaśanavraṇāruṇatalais+patrais+aśokas+arcitas+ /
bhṛṅgālaṅghitakoṭi kiṃśukam+idam+kiṃcit+vivṛntāyate
māñjiṣṭhais+mukulais+ca pāṭalitaros+anyā+eva kācit+lipis+ // VidSrk_8.14 *(165) //

garbhagranthiṣu vīrudhām+sumanasas+madhye+aṅkuram+pallavās+
vāñchāmātraparigrahas+pikavadhūkaṇṭhodare pañcamas+ /
kim+ca trīṇi jagani jiṣṇu divasais+dvitrais+manojanmanas+
devasya+api cirojjhitam+yadi bhavet+abhyāsavaśyam+dhanus+ // VidSrk_8.15 *(166) //
rājaśekharasya+etau

śītās+tais+iva bhagnaśaiśiraniśābhāgais+ahas+sphāyate
garbham+bibhrati kiṃśukās+iva diśām+tāpāya vahnyaṅkuram /
kim+ca svāśrayasambhṛtaprathimasu cchāyātapāṅgeṣu+ayam+
lokas+stokarasas+adya na kvacit+api svacchandam+ānandati // VidSrk_8.16 *(167) //
trilocanasya

udbhinnastabakāvataṃsasubhagās+preṅkhanmarunnartitās+
puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍatviṣas+ /
gambhīrakramapañcamonmadapikadhvānocchaladgītayas+
pratyujjīvitamanmathotsavas+iva krīḍanti+amū bhūruhas+ // VidSrk_8.17 *(168) //

prāk+eva jaitram+astram+sahakāralatā smarasya cāpabhṛtas+ /
kim+punar+analpanipatitamadhukaraviṣakalkalepena // VidSrk_8.18 *(169) //
śubhāṅgasya

svasti śrīmalayācalāt+smarasakhas+śrīmān+vasantānilas+
krīḍāveśmasu kāminas+kuśalayati+etat+ca vakti+itarat /
eṣas+aham+muditālikokilakulam+kurvan+vanam+prāptavān+
yuṣmābhis+priyakāminīparigatais+sthātavyam+asmāt+iti // VidSrk_8.19 *(170) //

ete nūtanacūtakorakaghanagrāsātirekībhavatkaṇṭhadhvānajuṣas+haranti hṛdayam+madhyevanam+kokilās+ /
yeṣām+akṣinibhena bhānti bhagavadbhūteśanetrānalajvālājālakarālitāsamaśarāṅgārasphuliṅgās+ime // VidSrk_8.20 *(171) //

kiṃśukakalikāntargatacandrakalāsphardhi keśaram+bhāti /
raktanicolakapihitam+dhanus+iva jatumudritam+vitanos+ // VidSrk_8.21 *(172) //
vallaṇasya

vāpyas+danturitodarās+kamalinīpatrāṅkuragranthibhis+
cūtānām+kalikāmilanmadhulihām+kā+api sthitis+vartate /
daurbhāgyopanayāya sāmpratamayām+alpas+api mārgaśramas+
śikṣām+ullalitum+dadāti rajasām+gantrīpathe mārutas+ // VidSrk_8.22 *(173) //
% NB Ingalls conjectures tentatively sampravasatām+ for sāmpratamayām in c.
abhinandasya

āraktais+navapallavais+viṭapinas+netrotsavam+tanvate
tān+dhunvan+ayam+abhyupaiti madhurāmodas+marut+dakṣiṇas+ /
tena+āliṅgitamātras+eva vidhivat+prādurbhavat+nirbharakrīḍākūtakaṣāyitena manasā lokas+ayam+unmādyate // VidSrk_8.23 *(174) //

kā+api+anyā mukulādhikāramilitā lakṣmīs+aśokadrume
mākandas samayocitena vidhinā dhatte+abhijātam+vapus+ /
kim+ca+āṣāḍhagires+anaṅgavijayaprastāvanāpaṇḍitas+
svairam+sarpati bālacandanalatālīlāsakhas+mārutas+ // VidSrk_8.24 *(175) //

vahnis+manye himajalamiṣāt+saṃśritas+kiṃśukeṣu
śyāmam+dhūmais+sa khalu kurute kānanam+korakākhyais+ /
saṃtāpārtham+katham+itarathā pānthasīmantinīnām+
puṣpavyājāt+visṛjati śikhāśreṇim+udgāḍhaśoṇīm // VidSrk_8.25 *(176) //
pautāyanes+
\var{śyāmaṃ\lem
\conj\ \Ingalls, vyāmaṃ \edKG}

śroṇyām+citras+kurubakaguṇas+karṇayos+mugdhacūtam+
raktāśokam+praṇayi kucayos+mādhavī mūrdhajeṣu /
sarvāṅgīṇas+bakularajasā piñjareṇa+uparāgas+
straiṇas+yūnām+bhavatu rataye veśasarvābhisāras+ // VidSrk_8.26 *(177) //
sāvarṇes+

mughātāmrais+navakiśalayais+sambhṛtodāraśobham+prādurbhūtabhramarasaraṇīyauvanodbhedacihnam /
sīmantinyas+kusumadhanuṣā baddhasakhyasya māsas+
snigdhāsmerais+mukham+adhiguṇam+dṛṣṭipātais+pibanti // VidSrk_8.27 *(178) //
vāgurasya

śikīmukhais+adya manojñapakṣais+viṣopalepāt+iva kajjalābhais+ /
nitāntapūrṇās+mucakundakoṣās+vibhānti tūṇās+iva manmathasya // VidSrk_8.28 *(179) //
śubhāṅgasya

sneham+sravanti taravas+pañca+api kṣipati mārgaṇān+madanas+ /
parimuktakaṇṭharodhas+parapuṣṭas+kṣarati mādhuryam // VidSrk_8.29 *(180) //
śrīdharmākarasya

saṃkucitās+iva pūrvam+durvāratuṣārajanitajaḍimānas+ /
samprati+uparamati hime kramaśas+divasās+prasārajuṣas+ // VidSrk_8.30 *(181) //
śrīdharaṇīdharasya

duḥśliṣṭadurlakṣyapalāśasaṃdhīni+āpāṭalāgrāṇi harinti mūle /
kuśeśayānām+śukaśāvabhāṃsi prādurbabhūvus+navakuḍmalāni // VidSrk_8.31 *(182) //

upanayati kapole lolakarṇapravālakṣaṇamukulaniveśāndolanavyāpṛtānām /
parimalitaharidrān+samprati drāviḍīnām+navanakhapadatiktān+ātapas+svedabindūn // VidSrk_8.32 *(183) //
yogeśvarasya

sadyas+taptas+bhramati rajanīm+vāsaras+khaṇḍayitvā
kṣīṇakṣīṇā tadanu bhajate sā+api samyakprasādam /
ekas+loke kathayati narasya+iṣṭajāte nisargam+
nāryās+puṃsi sthitim+anuguṇām+śaṃsati spaṣṭam+anyā // VidSrk_8.33 *(184) //

idānīm+plakṣāṇām+jaṭharadalaviśleṣacaturas+
sthitīnām+ābandhas+sphuṭati śukacañcūpuṭanibhas+ /
tatas+strīṇām+hanta kṣamam+adharakāntim+kalayitum+
samantāt+niryāti sphuṭasubhagarāgam+kisalayam // VidSrk_8.34 *(185) //

udgacchati+alijhaṃkṛtis+smaradhanus+jyāmañjuguñjāravais+
niryātās+viṣaliptabhalliviṣamās+kaṅkelliphullacchaṭās+ /
re samprati+apavitram+atra pathikās+sārambham+ujjṛmbhate
cūtas+dūtas+iva+antakasya kalikājālasphuratpallavas+ // VidSrk_8.35 *(186) //

mithaḥkrīḍālolabhramarabharabhaṅgāṅkurarasaprasekapronmīlatparimalasamālabdhapavanas+ /
itas+asti+eṣa śrīmān+aviralam+idānīm+mukulitas+
prayacchan+unmādān+ahaha sahakāradrumayuvā // VidSrk_8.36 *(187) //

aṅkurite pallavite korakite vikasite ca sahakāre /
aṅkuritas+pallavitas+korakitas+vikasitas+ca hṛdi madanas+ // VidSrk_8.37 *(188) //

utphullā navamālikā madayati ghrāṇendriyāhlādinī
jātam+dhūsaram+eva kiṃśukataros+āśyāmalam+jālakam /
ācinvanti kadambakāni madhunas+pāṇḍūni mattālayas+
strīṇām+pīnaghanastaneṣu kaṇavān+svedas+karoti+āspadam // VidSrk_8.38 *(189) //
bhavabhūtes+

sapadi sakhībhis+nibhṛtam+virahavatīs+trātum+atra bhajyante /
sahakāramañjarīṇām+śikhodgamagranthayas+prathame // VidSrk_8.39 *(190) //
rājaśekharasya

\Colo iti vasantavrajyā

% grīṣmavrajyā|| 9

viśleṣas+janitas+priyais+api janais+ujjṛmbhitam+nālikais+
mitreṇa+api kharāyitam+ratuṇayā dīrghāyitam+tṛṣṇayā /
gurvī vallabhatā jaḍais+adhigatā doṣākaras+sevyate
hā kālas+kim+ayam+kalis+na hi na hi prāptas+sa gharmāgamas+ // VidSrk_9.1 *(191) //

tadātvasnātānām+malayarajasā+ārdrārdravapuṣām+
kacān+bibhrāṇānām+daravikacamallīmukulinas+ /
nidāghārkaploṣaglapitamahimānam+mṛgadṛśām+
pariṣvaṅgas+anaṅgam+punar+api śanais+aṅkurayati // VidSrk_9.2 *(192) //
maṅgalārjunasya

pravṛddhatāpas+divasas+atimātram+atyartham+eva kṣaṇadā ca tanvī /
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayau+iva stas+ // VidSrk_9.3 *(193) //
baṭos+

sarvāśārudhi dagdhavīrudhi sadā sāraṅgabaddhakrudhi
kṣāmakṣmāruhi mandam+unmadhulihi svacchandakundadruhi /
śuṣyacchrotasi taptabhūmirajasi jvālāyamānāmbhasi
jyeṣṭhe māsi kharārkatejasi katham+pāntha vrajan+jīvasi // VidSrk_9.4 *(194) //
bāṇasya

gurus+garbhārambhas+klamayati kalatram+balibhujas+
samagroṣmā cūtam+pacati picumardam+ca divasas+ /
idānīm+nīhārastimitapavanaprītijanitām+
niśāśeṣas+nidrām+nudati paṭadhūmyāṭamukharas+ // VidSrk_9.5 *(195) //
rājaśekharasya

sāndrakṣīṇapratatavitatacchinnabhugnonnatābhis+
prāyas+kaśmīrajarucijuṣas+dāvavahnes+śikhābhis+ /
vāyus+saṃcāriṇas+iva likhati+ānane digvadhūnām+
dhūmodgārais+agurupavanais+sāntarān+patrabhaṅgān // VidSrk_9.6 *(196) //

hindolāmadhuropalālanarasaprītaprapāpālikāgītāvarjitamugdhavātahariṇaśreṇīparītāntikās+ /
autsukyam+janayanti pānthapariṣadgharmāmbubindūtkaravyākṣepakṣamamandamandamarutas+mārgasthalīpādapās+ // VidSrk_9.7 *(197) //

cañcaccañcuguṇodarais+śithilitaprāyāṃsam+utpakṣmalanyañcatpakṣapuṭāvakāśaviramatpārśvoṣmabhis+nīyate /
jaṅghākuñcanalabdhanīḍanibiḍāvaṣṭambhakaṣṭojjhitakṣepīyaḥpavanābhighātarabhasotkṣepais+ahas+pakṣibhis+ // VidSrk_9.8 *(198) //

dhāsyati+adya sitātapatrasubhagam+sā rājahaṃsī śiśos+
smerāmbhoruhavāsinas+api śirasi snehena pakṣadvayam /
tṛṣṇārtas+śukaśāvakas+api sutanos+pīnastanāsaṅginīm+
muktāhāralatām+tadaṅkavasatis+toyāśayā pāsyati // VidSrk_9.9 *(199) //

bhuvām+gharmārambhe pavanacalitam+tāpahataye
paṭacchatrākāram+vahati gaganam+dhūlipaṭalam /
amī mandārāṇām+davadahanasaṃdehitadhiyas+
na ḍhaukante pātum+jhaṭiti makarandam+madhulihas+ // VidSrk_9.10 *(200) //
bhavabhūtes+

apām+mūle līnam+kṣaṇaparicitam+candanarase
mṛṇālīhārādau kṛtalaghupadam+candramasi ca /
muhūrtam+viśrāntam+sarasakadalīkānanatale
priyākaṇṭhāśleṣe nivasati param+śaityam+adhunā // VidSrk_9.11 *(201) //

prāntāraktavilocanāñcaladarīvyagrālpamakṣībhayaprodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhais+ /
pāthobindubhis+akṣisandhiṣu śanais+saṃsicyamānas+sukham+
magnas+vāriṇi dūraniḥsahatayā nidrāyate sairibhas+ // VidSrk_9.12 *(202) //

tāpam+stamberamasya prakaṭayati karas+śīkarais+kukṣum+ukṣan+
paṅkāṅkam+palvalānām+vahati taṭavanam+māhiṣais+kāyakāṣais+ /
uttāmyattālavas+ca pratapati taraṇāvāṃśavīm+tāpatandrīm+
adridroṇīkuṭīre kuhariṇi hariṇārātayas+yāpayatni // VidSrk_9.13 *(203) //

jātās+pānthanakhaṃpacās+pracayinas+gantrīpathe pāṃśavas+
kāsārodaraśeṣam+ambu mahiṣas+mathnāti tāmyattimi /
dṛṣṭis+dhāvati dhātakīvanam+asṛktarṣeṇa tārakṣavī
kaṇṭhān+bibhrati viṣkirās+śaraśamīnīḍeṣu nāḍiṃdhamān // VidSrk_9.14 *(204) //
bāṇasya+etau

subhagasalilāvagāhās+pāṭalisaṃsargasurabhivanavātās+ /
pracchāyasulabhanidrās+divasās+pariṇāmaramaṇīyās+ // VidSrk_9.15 *(205) //
kālidāsasya

agre taptajalās+nitāntaśiśirās+mūle muhus+bāhubhis+
vyāmathya+uparataprapeṣu pathikais+mārgeṣu madhyaṃdine /
ādhārās+plutabālaśaivaladalacchedāvakīrṇormayas+
pīyante halamuktamagnamahiṣaprakṣobhaparyāvilās+ // VidSrk_9.16 *(206) //
yogeśvarasya

mṛdbhūyiṣṭhatayā gurūn+pariharan+āraṇyakān+gomayān+
valmīkān+upagūhati praśithilam+jvālābhir+udbalvajān /
vahnis+nīḍikiliñjasaṃcayasamutsiktas+caran+kānane
prasnigdhān+iha viṣkirāṇḍakalalān+ājyāśayā lumpati // VidSrk_9.17 *(207) //
tasya+eva

dūrībhūtaśarāri viklavabakam+saṃkrāntakāraṇḍavam+
klāmyatkaṅkam+acakravākam+amilanmadgu prayātaplavam /
kliṣṭakrauñcam+adhārtarāṣṭram+apatatkoyaṣṭi niṣṭīṭibham+
sīdatsārasamaprasaktakuraram+kālena jātam+saras+ // VidSrk_9.18 *(208) //
tasya+eva

toyottīrṇās+śrayati kabarīs+śekharas+saptalānām+
śaityam+siñcati+upari kucayos+pāṭalākaṇṭhadāma /
kāntam+karṇau+abhiniviśate komalāgram+śirīṣam+
strīṇām+aṅge vibhajati tapas+tatra tatra+ātmacihnam // VidSrk_9.19 *(209) //
madhuśīlasya

śukapatraharitakomalakusumaśaṭānām+śirīṣayaṣṭīnām /
talam+āśrayati dinātapabhayena paripiṇḍitam+śaityam // VidSrk_9.20 *(210) //
vāgurasya

haranti hṛdayāni yacchravaṇaśītalās+veṇavas+
yat+arghati karambitā śiśiravāriṇā vāruṇī /
bhavanti ca himopamās+stanabhuvas+yat+eṇīdṛśām+
śuces+upari saṃsthitas+ratipates+prasādas+gurus+ // VidSrk_9.21 *(211) //

jalārdrās+saṃvyānam+bisakisalayais+kelivalayās+
śirīṣais+uttaṃsas+vicakilamayī hāraracanā /
śucau+eṇākṣīṇām+malayajarasārdrās+ca tanavas+
vinā tantram+mantram+ratiramaṇamṛtyuṃjayavidhis+ // VidSrk_9.22 *(212) //

rajaniviramayāmeṣu+ādiśantī ratecchām+
kim+api kaṭhinayantī nārikelīphalāmbhas+ /
api pariṇamayitrī rājarambhāphalānām+
dinapariṇatiramyā vartate grīṣmalakṣmīs+ // VidSrk_9.23 *(213) //
ete rājaśekharasya

ambhodhes+jalayantramandiraparaspande+api nidrāṇayos+
śrīnārāyaṇayos+ghanam+vighaṭayati+ūṣmā samāliṅganam /
kim+ca+uttaptaviyatkalāpaphalake kaṅkālaśeṣaśriyam+
candram+marmarayanti parpaṭam+iva krūrās+raves+aṃśavas+ // VidSrk_9.24 *(214) //
nārāyaṇalacches+

\Colo iti grīṣmavrajyā

% tatas+prāvṛḍvrajyā
vānīraprasavais+nikuñjasaritām+āsaktavāsam+payas+
paryanteṣu ca yūthikāsumanasām+ujjṛmbhitam+jālakais+ /
unmīlatkuṭajaprahāsiṣu gires+ālambya sānūn+itas+
prāgbhāreṣu śikhaṇḍitāṇḍavavidhau meghais+vitānāyyate // VidSrk_10.1 *(215) //

phalabharapariṇāmaśyāmajambūnikuñjaskhalitatanutaraṅgām+uttareṇa śravantīm /
uparivighaṭamānaprauḍhatāpiñjanīlas+śrayati śikharam+adres+nūtanas+toyavāhas+ // VidSrk_10.2 *(216) //

jṛmbhājarjaraḍimbaḍambaraghanaśrīmatkadambadrumās+
śailābhogabhuvas+bhavanti kakubhas+kādambinīśyāmalās+ /
udyatkundalatāntaketakabhṛtas+kacchās+saricchrotasām+
āvirgandhaśilīndhralodhrakusumasmerā vanānām+gatis+ // VidSrk_10.3 *(217) //

utphullārjunasarvavāsitavahatpaurastyajhaṃjhāmarutpreṅkholaskhalitendranīlaśakalasnigdhāmbudaśreṇayas+ /
dhārāsiktavasundharāsurabhayas+prāptās+te+ete+adhunā gharmāmbhovigamāgamavyatikaraśrīvāhinas+vāsarās+ // VidSrk_10.4 *(218) //
bhavabhūtes+amī

eṇī yāti vilokya bālaśalabhān+śaṣpāṅkurāditsayā
chatrīkuḍmalakāni rakṣati cirāt+aṇḍabhramāt+kukkuṭī /
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīm+śikhaṇḍī śiras+
dūrāt+eva vanāntare viṣadharagrāsābhilāṣāturas+ // VidSrk_10.5 *(219) //

āsārāntamṛdupravṛttamarutas+meghopaliptāmbarās+
vidyutpātamuhūrtadṛṣṭakakubhas+suptendutārāgrahās+ /
dhārāklinnakadambasambhṛtasurāmododvahās+proṣitais+
niḥsampātavisāridarduraravās+nītās+katham+rātrayas+ // VidSrk_10.6 *(220) //
yogeśvarasya

dātyūhadhvanibhāñji vetasaśikhāsuptoragāṇi dhvanatkādambāni kuraṅgayūthakalitastūpāni+udambhāṃsi ca /
tīrāṇi+adya pipīlikāsamudayāvarjajjaṭālolapavyāptāni+unmadakukkubhāni saritām+kurvanti lolam+manas+ // VidSrk_10.7 *(221) //

kāntām+kva+api vilambinīm+kalarutais+āhūya bhūyas+tatas+
digbhāgān+avalokya raṅgavasudhām+utsṛjya padbhyām+tatas+ /
eṣa sphāramṛdaṅganādamadhurais+ambhomucām+āravais+
barhaśreṇikṛtātapatraracanas+hṛṣṭas+śikhī nṛtyati // VidSrk_10.8 *(222) //

pītāmbhaḥstimitās+sṛjanti salilāni+ābaddhadhāram+ghanās+
taddhārādhvanimīlitāni nayanāni+abhyeti nidrāgamas+ /
nidrāmudritalocane pratigṛham+mūkāyamāne jane
nirdvandvoccaraduccadarduraravais+kolāhalinyas+niśās+ // VidSrk_10.9 *(223) //

dhārānipātaravabodhitapañjarasthadātyūhaḍambarakarambitakaṇṭhakūjās+ /
aṭṭeṣu kāṇḍapaṭavāritaśīkareṣu dhanyās+pibanti mukhatāmarasam+vadhūnām // VidSrk_10.10 *(224) //

śailaśreṇis+apetadāvadahanā dagdhaprarūḍham+vanam+
jīmūtāṅkuradanturās+daśa diśas+bhūreṇumuktam+nabhas+ /
kim+ca+anyat+kalikormimeduramukhī jātā kadambacchavis+
chidyante kiyatā kṣaṇena śikhinām+maunavratagranthayas+ // VidSrk_10.11 *(225) //

kedāre navavāripūrṇajaṭhare kiṃcitkvaṇaddardure
śambūkāṇḍakapiṇḍapāṇḍuratataprāntasthalīvīraṇe /
ḍimbhās+daṇḍakapāṇayas+pratidiśam+paṅkacchaṭācarcitās+
cubhrūs+cubhrus+iti bhramanti rabhasāt+udyāyimatsyotsukās+ // VidSrk_10.12 *(226) //

samantatas+visphuradindranīlamaṇiprabhāvicchuritāntarālas+ /
martyāvatīrṇasya biḍojasas+ayam+nīlāṃśukacchatram+iva+ambuvāhas+ // VidSrk_10.13 *(227) //

khadyotacchuritāndhakārapaṭalās+spaṣṭasphuradvidyutas+
snigdhadhvānavibhāvitorujaladonnāhās+raṭatkambavas+ /
etās+ketakabhedavāsitapurovātās+patadvārayas+
na pratyemi janasya yat+virahiṇas+yāsyanti soḍhum+niśās+ // VidSrk_10.14 *(228) //

etasmin+madajarjarais+upacite kambūravāḍambarais+
staimityam+manasas+diśati+anibhṛtam+dhārārave mūrchati /
utsaṅge kakubhas+nidhāya rasitais+ambhomucām+ghorayan+
manye mudritacandrasūryanayanam+vyoma+api nidrāyate // VidSrk_10.15 *(229) //

gambhīrāmbhodharāṇām+aviralanipatadvāridhārāninādān+
īṣannidrālasākṣās+dṛḍhagṛhapaṭalārūḍhakuṣmāṇḍabandhyās+ /
dorbhyām+āliṅgyamānās+jaladharasamaye patraṣaṇḍe niśāyām+
dhanyās+śṛṇvanti suptās+stanayugabharitoraḥsthalās+kāminīnām // VidSrk_10.16 *(230) //

apagatarajovikārā ghanapaṭalākrāntatārakālokā /
lambapayodharabhārā prāvṛt+iyam+vṛddhavanitā+iva // VidSrk_10.17 *(231) //

ambhodhes+vaḍavāmukhānalajhalājvālopagūḍhāntarās+
vyāmohāt+apiban+apas+sphuṭam+amī tarṣeṇa paryāvilās+ /
uddeśasphuradindracāpavalayajvālāpadeśāt+aho
dahyante katham+anyathā+ardhamalināṅgāradyutas+toyadās+ // VidSrk_10.18 *(232) //

kṛtvā picchilatām+pathas+sthagayatā nirbhartsanam+pādayos+
sāndrais+vārikaṇais+kapolaphalake vicchittim+āchindatā /
meghena+upakṛtam+yat+āśu vihitā tasya+agasas+niṣkṛtis+
svairiṇyās+priyaveśmavartma diśatā vidyudvilāsais+muhus+ // VidSrk_10.19 *(233) //

āsāroparame pragāḍhatimirās+kim+īrayantyas+niśās+
pānthastrīmanasām+smarānalakaṇāsantānaśaṅkāspṛśas+ /
piṣṭānām+prasabham+ghanāghanaghaṭāsaṃghaṭṭatas+vidyutām+
cūrṇābhās+paritas+patanti taralās+khadyotakaśreṇayas+ // VidSrk_10.20 *(234) //

hastaprāpyam+iva+ambaram+vidadhatas+kharvās+iva+āśātatīs+
garjābhis+kṣaṇajarjarīkṛtaghanānuttāladhārāravās+ /
kva+amagnam+sthalam+asti nāma tat+ibhī+iva+uddāmasaudāminīnetronmeṣavilokitākhilabhuvas+varṣanti naktam+ghanās+ // VidSrk_10.21 *(235) //
% NB in b divide ghana-an-uttāla; cf.\ Browne 2001, 21.

utpucchānatadhūtapakṣatatayas+jhātkāriṇas+vibhramais+
udvācyās+tatacañcavas+layavaśāt+utkṣiptapādās+muhus+ /
paśyantas+nijakaṇṭhakāṇḍamalinām+kādambinīm+unnatagrīvābhyarṇamilatkalāpaviṭapās+nṛtyanti kekābhṛtas+ // VidSrk_10.22 *(236) //

idānīm+vaṃśīnām+śabaramithunocchṛṅkhalarahaḥkriyāsakhyena+alam+girivanasaridgrāmasuhṛdām /
sphurallomaśyāmacchagalaśiśikarṇapratisamacchadāgrābhis+tvagbhis+valayitakarīrās+talabhuvas+ // VidSrk_10.23 *(237) //

pārśvābhyām+śirasā nimīlitadṛśas+kāmam+nimajya kramāt+
aṃsau pṛṣṭham+uras+sapakṣatitalam+gāḍham+spṛśantas+muhus+ /
ete kuñcitajānavas+navajale nirvānti gharmāhatās+
bhūyas+pakṣapuṭābhipātarabhasotsarpatkaṇās+patriṇas+ // VidSrk_10.24 *(238) //

majjānam+api vilimpati na+akṛtapuṇyasya varṣati payode /
nirgamakelisamutsukaśiśivāraṇagāḍhaparirambhas+ // VidSrk_10.25 *(239) //

ākrandās+stanitais+vilocanajalāni+aśrāntadhārāmbubhis+
tadvicchedabhuvas+ca śokaśikhinas+tulyās+taḍidvibhramais+ /
antar+me dayitāmukham+tava śaśī vṛttis+samā+eva+āvayos+
tat+kim+mām+aniśam+sakhe jaladhara tvam+dagdhum+eva+udyatas+ // VidSrk_10.26 *(240) //

bhuvas+kim+etās+divam+utpatanti divas+athavā bhūtalam+āviśanti /
calās+sthirās+vā+iti vitarkayantyas+dhārās+karāgrais+abalās+spṛśnati // VidSrk_10.27 *(241) //

chatrāvalambi vimalorupayaḥpravāhadhārābharasphaṭikapañjarasaṃyatāṅgas+ /
pānthas+svaśāsanavilaṅghanajātakopakāmājñayā priyatamām+iva nīyate sma // VidSrk_10.28 *(242) //

adya+ambhas+paritas+patiṣyati bhuvas+tāpas+adya nirvāsyati
kṣetreṣu+adya yatiṣyate janapadas+sasyeṣu paryutsukas+ /
nartiṣyanti tava+udaye+adya jalada vyālolapucchacchadacchatracchāditamaulayas+diśi diśi krīḍālasās+kekinas+ // VidSrk_10.29 *(243) //

gāyati hi nīlakaṇṭhas+nṛtyati gaurī taḍit+taralatārā /
āsphālayati mṛdaṅgam+tadanu ghanas+ayam+mahākālas+ // VidSrk_10.30 *(244) //

alakeṣu cūrṇabhāsas+svedalavābhān+kapolaphalakeṣu /
navaghanakautukinīnām+vārikaṇān+paśyati kṛtārthas+ // VidSrk_10.31 *(245) //

kāle vāridharāṇām+apatitayā na+eva śakyate sthātum /
utkaṇṭhitā+asi tarale na hi na hi sakhi picchilas+panthās+ // VidSrk_10.32 *(246) //

asitabhujagaśiśuveṣṭitam+abhinavam+ābhāti ketakīkusumam /
āyasavalayākaṃkṛtaviṣāṇam+iva dantinas+patitam // VidSrk_10.33 *(247) //

stambeṣu ketakīnām+yathottaram+vāmanais+dalais+adya /
vidalanti meṣatarṇakapucchacchavikeśarās+sūcyas+ // VidSrk_10.34 *(248) //

dhūlībhis+ketakīnām+parimalanasamuddhūlitāṅgas+samantāt+
antodvelladbalākāvalikuṇapaśironaddhanīlābhrakeśas+ /
preṅkhadvidyutpatākāvaliruciradhanuḥkhaṇḍakhaṭvāṅgadhārī
samprāptas+proṣitastrīpratibhayajanakas+kālakāpālikas+ayam // VidSrk_10.35 *(249) //

meghaśyāmadiśi pravṛttadhanuṣi krīḍattaḍittejasi
cchannā+ahar+niśi garjitapramanasi pramlānalīlāruṣi /
pūrṇaśrotasi śāntacātakatṛṣi vyāmugdhacandratviṣi
prāṇān+pāntha katham+dadhāsi nivasan+etādṛśi prāvṛṣi // VidSrk_10.36 *(250) //

kṣapām+kṣāmīkṛtya prasabham+apahṛtya+ambu saritām+
pratāpya+urvīm+sarvām+vanagahanam+ucchādya sakalam /
kva samprati+uṣṇāṃśus+gatas+iti samanveṣaṇaparās+
taḍiddīpālokais+diśi diśi caranti+iva jaladās+ // VidSrk_10.37 *(251) //

vidyuddīdhitibhedabhīṣaṇatamaḥstomāntarās+saṃtataśyāmāmbhodhararodhasaṃkaṭaviyadviproṣitajyotiṣas+ /
khadyotānumitopakaṇṭhataravas+puṣṇanti gambhīratām+
āsārodakamattakīṭapaṭalīkvāṇottarās+rātrayas+ // VidSrk_10.38 *(252) //
abhinandasya

harṣollāsitacārucandrakabṛhadbarhais+vanānām+amī
jātās+puṣpitabālaśākhinas+iva+ābhogās+bhujaṅgāśibhis+ /
spṛṣṭās+koṭaranirgatārdhatanubhis+pātum+payodānilam+
niryadvaṃśakarīrakoṭayas+iva kṣoṇībhṛtas+bhogibhis+ // VidSrk_10.39 *(253) //
śatānandasya

etās+paṅktilakūlarūḍhanakadastambakvaṇatkambavas+
krīḍatkarkaṭacakravālavidalajjambālatoyāvilās+ /
hṛllekham+janayanti+anūpasaritām+uttuṇḍagaṇḍūpadotkīrṇaklinnamṛdas+nadasthapuṭitaprāntās+taṭībhūmayas+ // VidSrk_10.40 *(254) //
yogeśvarasya

nave dhārāsāre pramadacaṭulāyās+sthalajuṣas+
varāṭīśubhrāyās+śapharasaraṇes+ebhis+upari /
kulīrais+bhrāmyadbhis+gaṇayitum+iva vyāpṛtakarās+
manas+krīṇanti+iva prakaṭavibhavās+palvalabhuvas+ // VidSrk_10.41 *(255) //
abhiṣekasya

vindhyādrimahāliṅgam+snapayati paryanyadhārmikas+śucibhis+ /
jaladendranīlagaḍḍūśatojjhitais+samprati payobhis+ // VidSrk_10.42 *(256) //

pibati vyomakaṭāhe saṃsaktacalattaḍillatārasanas+ /
meghamahāmārjāras+samprati candrātapakṣīram // VidSrk_10.43 *(257) //
yogeśvarasya+etau

ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /
pibati nidāghajvaritā ghanadhārām+karapuṭena+eva // VidSrk_10.44 *(258) //
tasya+eva

ārohavallībhis+iva+ambudhārārājībhis+ābhūmivilambinībhis+ /
saṃlakṣyate vyoma vaṭadrumābham+ambhodharaśyāmadalaprakāśam // VidSrk_10.45 *(259) //
dakṣasya

nīpais+kāñcīkṛtaviracanais+piñjaram+śroṇibimbam+
miśrāvaṃsau śravasi vasatā kandalīkuḍmalena /
pāṇḍicchāyas+stanaparisaras+yūthikākaṇṭhasūtrais+
iti+ākalpas+prakṛtilalitas+vallabhas+sundarīṇām // VidSrk_10.46 *(260) //

lūne kālāñjanaparicaye śīkarais+kāmam+akṣṇos+
ekībhūte kucakalaśayos+vāsasi śyāmasūkṣme /
dṛṣṭe svābhāvikatanuguṇe durdinasvairiṇīnām+
dhanyas+veṣāntaraviracanam+pratyudāste kṛtārthas+ // VidSrk_10.47 *(261) //

asau na+asti+iva+indus+kvacit+api ravis+proṣitas+iva
grahoḍūnām+cakram+nabhasi likhitaproñchitam+iva /
ahar+vā rātris+vā dvayam+api viluptapravicayam+
ghanais+baddhavyūhais+kim+idam+atighoram+vyavasitam // VidSrk_10.48 *(262) //
\var{vilupta@\lem
\msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)}

tāvat+vācas+prayuktās+manasi vinihitā jīvitāśā+api tāvat+
vikṣiptau tāvat+aṅghrī pathi pathikajanais+lambhitā tāvat+āśā /
phulladdhārākadambastabakavalayitās+yāvat+ete na dṛṣṭās+
nirmuktavyālanīladyutinavajaladavyākulās+vidhyapādās+ // VidSrk_10.49 *(263) //

kāmam+kūle nadīnām+anugiri mahiṣīyūthanīḍopakaṇṭhe
gāhante śaṣparājīs+abhinavaśalabhagrāsalokās+balākās+ /
antarvinyastavīruttṛṇamayapuruṣatrāsavighnam+kathaṃcit+
kāpotam+kodravāṇām+kavalayati kaṇān+kṣetrakoṇaikadeśe // VidSrk_10.50 *(264) //
yogeśvarasya+etau

amuṣmin+saṃnaddhe jalamuci samabhyasya katicit+
kakārān+paryantadviguṇamatarephaprasavinas+ /
sa mādhyandātyūhas+calavipulakaṇṭhas+prasarati
kramodañcattāras+kramavaśanaman+mandamadhuras+ // VidSrk_10.51 *(265) //

\Colo iti prāvṛḍvrajyā|| 10

tatas+śaradvrajyā|| 11

aindram+dhanus+pāṇḍupayodhareṇa śarat+dadhānā+ārdranakhakṣatābham /
prasādayantī sakalaṅkam+indum+tāpam+raves+abhyadhikam+cakāra // VidSrk_11.1 *(266) //

yadi+api+aham+śaśimukhī vimalāmbaraśrīs+
bandhūkapuṣparucirādharapallavā+api /
dhik+mām+tathā+api galitorupayodharatvāt+iti+uccakais+śarat+iyam+vahati+iva tāpam // VidSrk_11.2 *(267) //

te haṃsātithivatsalās+jalaruhām+kālena pītāyuṣām+
saṃjīvauṣadhayas+jarās+jalamucām+ete śaradvāsarās+ /
yeṣu+abhyāgatakhañjarīṭaśabalās+toyāpasārakramastokastokataraṅgitāntapulinās+karṣanti nadyas+manas+ // VidSrk_11.3 *(268) //

dhūmrais+pakṣapuṭais+patadbhis+abhitas+pāṇḍūdarais+khañjanais+
āyāntīm+śaradam+kiranti rabhasāt+lājais+iva+āśāṅganās+ /
maṅgalyam+ca kalaṅkapallavasakham+smerānanā śarbarī
jyotsnātarpaṇagauram+indukalaśam+vyomāṅgaṇe nyasyati // VidSrk_11.4 *(269) //

dadhati dhavalāmbhodacchāyām+sitacchadapaṅktayas+
divi payasi ca śvetāmbhojabhramam+pratimāśatais+ /
vidadhati na cet+utkaṇṭhārdram+śarat+maṇinūpuradhvanitamadhurottālasnigdhais+manas+kvaṇitormibhis+ // VidSrk_11.5 *(270) //

ghanais+śephālīnām+hṛdayanibiḍāśliṣṭavasudhais+
prasūnais+unnālais+pulakitatarodyānataravas+ /
niśāntās+prīṇanti pramadakurarodgītarabhasas+
nabhasvadvyādhūtasphuṭakumudagandhaplutadiśas+ // VidSrk_11.6 *(271) //

rajaḥpātajñānām+kumudasumanomaṇḍalabhuvi
smarasya+uccais+mantram+kim+api japatām+huṃkṛtim+iyam /
sthire yūnām+mānagrahaparibhave mūrchati ghanas+
dvirephācāryāṇām+madhumadapaṭīyān+kalakalas+ // VidSrk_11.7 *(272) //

adhas+paśyan+pārśvadvayavalitasācīkṛtaśirās+
śanais+pakṣasthairyāt+divi masṛṇacakrākṛtigatis+ /
cirāt+cillas+tiryaktvaritataram+āhāranipuṇas+
nipatya+eva+akasmāt+calacaraṇamūrdham+prapatati // VidSrk_11.8 *(273) //

dūrotpucchas+salayacaraṇas+lambalolatpatatras+
kaṇṭhena+uccais+madakalarutastokavācālacañcus+ /
harṣāśrūrmistimitanayananyastasotkaṇṭhadṛṣṭes+
kaṃcit+kālam+naṭati nikaṭe khañjarīṭas+priyāyās+ // VidSrk_11.9 *(274) //
manovinodasya+amī

toyāntarlīnamīnapracayavicayanavyāpṛtatroṭikoṭiprāgbhāgaprahvakaṅkāvalidhavalarucas+paryaṭatkhañjarīṭās+ /
kūjatkādambarājīpihitaparisarās+śāradīnām+nadīnām+
tīrāntās+mañjuguñjanmadakalkurabaśreṇayas+prīṇayanti // VidSrk_11.10 *(275) //

tīṣṇam+ravis+tapati nīcas+iva+acirāḍhyas+śṛṅgam+rurus+tyajati mitram+iva+akṛtajñas+ /
toyam+prasīdati munes+iva dharmacintā kāmī daridras+iva śoṇam+upaiti paṅkas+ // VidSrk_11.11 *(276) //

saṃtāpinī samadahaṃsakalābhilāpā prāleyadhāmadhavalāmbaram+ādadhānā /
āpāṇḍupīvarapayodharam+udvahantī kācit+vadhūs+virahiṇī+iva śarat+vibhāti // VidSrk_11.12 *(277) //

śanais+śāntākūtās+sitakaladharacchedapulinās+
purastāt+ākīrṇās+kalavirutibhis+sārasakulais+ /
citās+citrākārais+niśi vikacanakṣatrakumudais+
nabhastas+syandante saritas+iva dīrghās+daśa diśas+ // VidSrk_11.13 *(278) //

āpīnapravisāritoruvikaṭais+paścārdhabhāgais+gurus+
vellatpīvarakambalālasarasadgambhīraghaṇṭākulas+ /
grāmānteṣu navīnasasyahariteṣu+uddāmacandrātapasmerāsu kṣaṇadāsu dhenadhavalīvargas+parikrāmati // VidSrk_11.14 *(279) //

pṛṣṭheṣu śaṅkhaśakalacchaviṣu cchadānām+rājībhis+aṅkitam+alaktakalohitābhis+ /
gorocanāharitababhru bahiḥpalāśam+āmodate kumudam+ambhasi palvalasya // VidSrk_11.15 *(280) //

sāndrasthūlanaloparodhaviṣamās+śakyāvatārās+puras+
toyottīrṇanivṛttanakrajaṭharakṣuṇṇasthalīvālukās+ /
vyaktavyāghrapadāṅkapaṅktinicitonmudrārdrapaṅkodarās+
saṃtrāsam+janayanti kuñjasaritas+kācābhanīlodakās+ // VidSrk_11.16 *(281) //

ikṣutvakkṣodasārās+śakaṭasaraṇayas+dhīradhūlīpatākās+
pākasvīkāranamre śirasi niviśate śūkaśāles+śukālī /
kedārebhyas+praṇālais+praviśati śapharīpaṅktis+ādhāram+ārāt+
acchas+kaccheṣu paṅkas+sukhayati saritām+ātapāt+ukṣapālam // VidSrk_11.17 *(282) //
abhinandasya

sadyaḥsnātānuliptās+iva dadhati rucam+pallavās+kardamāṅkās+
kacchāntās+kāśatūlais+pavanavaśagatais+meṣayūthopameyās+ /
nadyas+pratyagratīropanatisarabhasais+khañjanais+sāñjanākṣās+
haṃsās+kaṃsāridehatviṣi gaganatale śaṅkhaśobhām+vahanti // VidSrk_11.18 *(283) //

haṃsānām+ninadeṣu yais+kavalitais+āsajyate kūjatām+
anyas+kas+api kaṣāyakaṇṭhaliṭhanāt+āghargharas+nisvanas+ /
te samprati+akaṭhoravāraṇavadhūdantāṅkuraspardhinas+
niryātās+kamalākareṣu bisinīkandāgrimagranthayas+ // VidSrk_11.19 *(284) //
śrīkamalāyudhasya

varāhān+ākṣeptum+kalamakavalaprītyabhimukhān+
idānīm+sīmānas+prativihitamañcās+svapatibhis+ /
kapotais+potārtham+kṛtanibiḍanīḍās+viṭapinas+
śikhābhis+valmīkās+kharanakharakhātodaramṛdas+ // VidSrk_11.20 *(285) //
śatānandasya

lālākalpais+tridaśakariṇām+digvadhūhāsabhūtais+
adhvaśrāntapravahaṇaharitphenaśaṅkām+diśadbhis+ /
vātodastais+śaśadharakalākomalais+indratūlais+
līlottaṃsam+racayitum+alam+kanyakās+kautukinyas+ // VidSrk_11.21 *(286) //
śubhāṅgasya

hāracchāyām+vahati kucayos+antarāle mṛṇālī
karṇopānte navakuvalayais+acyutas+karṇikārthas+ /
yā sīmante maṇibhis+aruṇais+sā cchavis+bandhujīvais+
veśas+śobhām+diśati paramām+ārtavas+śāligopyās+ // VidSrk_11.22 *(287) //
madhuśīlasya

dūrāpāyaprakaṭaviṭapās+paryaṭatkhañjarīṭākrāntaprāntās+prasabhavilasadrājahaṃsāvataṃsās+ /
adya+ānandam+dadati vicaraccakravākopacañcugrāsatrāsapracalaśapharasmeranīrās+taṭinyas+ // VidSrk_11.23 *(288) //
ḍimbokasya

unmagnacañcalavanāni vanāpagānām+āśyānasaikatataraṅgaparaṃparāṇi /
nimnāvaśiṣṭasalilāni manas+haranti rodhāṃsi haṃsapadamudritakardamāni // VidSrk_11.24 *(289) //

vyālīvimardavigalajjalakoṭarāṇi śākhāvilambimṛtaśaivalakandalāni /
dūrībhavanti saritām+taṭakānanāni pūrvapravāhamahimānam+udāharanti // VidSrk_11.25 *(290) //
śubhāṅgasya

tṛṇarājapākasaurabhasugandhayas+pariṇatāśavas+divasās+ /
ādyakulopanimantraṇasuhitadvijaduḥsahoṣmāṇas+ // VidSrk_11.26 *(291) //
yogeśvarasya

āḍhyāt+nivāpalambhas+niketagāmī ca picchilas+panthās+ /
dvayam+ākulayati cetas+skandhāvāradvijātīnām // VidSrk_11.27 *(292) //
vāgurasya

\Colo iti śaradvrajyā|| 11

tatas+hemantavrajyā|| 12

yātrālagnam+tuhinamarutām+bāndhavas+kundalakṣmyās+
kālas+sas+ayam+kamalasarasām+sampadas+kāladūtas+ /
nidrāvyājāt+jaḍimavidhurās+yatra gāḍhe+api mantau
vāmās+kaṇṭhagraham+aśithilam+preyasām+ādriyante // VidSrk_12.1 *(293) //

agre śyāmalabindubaddhatilakais+madhye+api pākānvayaprauḍhībhūtapaṭolapāṭalatarais+mūle manāgbabhrubhis+ /
vṛnte karkaśakīrapicchaharibhis+sthūlais+phalais+bandhurās+
samprati+utsukayanti kasya na manas+pūgadrumāṇām+chaṭās+ // VidSrk_12.2 *(294) //

dalānām+mūleṣu stimitapatitam+kesararajas+
samīras+na+idānīm+harati haritāladyutiharam /
kumudvatyās+koṣe madhu śiśiramiśram+madhulihas+
lihanti pratyūṣe virasavirasam+mandarucayas+ // VidSrk_12.3 *(295) //

āvāti sphuṭitapriyaṅgusurabhis+nīhāravāricchalāt+
svacchandam+kamalākareṣu vikiran+pracchannavahnicchaṭās+ /
prātas+kundasamṛddhidarśanarasaprītiprakarṣollasanmālākāravadhūkapolapulakasthairyakṣamas+mārutas+ // VidSrk_12.4 *(296) //

garvāyante palālam+prati pathikaśatais+pāmarās+stūyamānās+
gopān+gogarbhiṇīnām+sukhayati bahulas+rātriromanthabāṣpas+ /
prātas+pṛṣṭhāvagāḍhaprathamaravirucis+grāmasīmopaśalye
śete siddhārthapuṣpacchandanacitahimaklinnapakṣmā mahokṣas+ // VidSrk_12.5 *(297) //
yogeśvarasya

kaṭumadhurāṇi+āmodais+parṇais+utkīrṇapatrabhaṅgāni /
damanakavanāni samprati kāṇḍais+ekāntapāṇḍūni // VidSrk_12.6 *(298) //

laghuni tṛṇakuṭīre kṣetrakoṇe yavānām+navakalamapalālasrastare sopadhāne /
pariharati suṣuptam+hālikadvandvam+ārāt+stanakalaśamahoṣmābaddharekhas+tuṣāras+ // VidSrk_12.7 *(299) //

kṣetropāntapalāyamānaśaśakadvandvam+parīkṣya+aparān+
āhūya+atirasena karṣakajanān+ābaddhakolāhalās+ /
hastāropitadātrarajjulaguḍais+vṛddhais+avṛddhais+saha
tyaktvā śālicikartiṣām+itas+itas+dhānvanti+amī pāmarās+ // VidSrk_12.8 *(300) //

kṛtvā pṛṣṭhatare paṭaccaram+atha jyotiḥprataṅkāṅkayos+
ūrvos+antarayos+niṣeduṣi karau kṛtvā kukūlānale /
pārśvau kampajaḍau pidhāya kaphaṇidvandvena romāñcitā
prātar+no na ca sāyam+adya jaratī gehodaram+muñcati // VidSrk_12.9 *(301) //
vaiśyasya
% NB Ingalls proposes tentatively @kṣatāṅkā@ for @prataṅkā@ in a.

dhūmaprāyas+pratimuhus+atikṣobhanodvāntatejās+
kārīṣāgnis+satatamṛtunā sevyatām+nīyamānas+ /
bāhukṣepāt+stanaparisarāt+astalīlāṃśukābhis+
ghoṣastrībhis+divasaviratau bhāti nirviśyamānas+ // VidSrk_12.10 *(302) //

ābhoginas+kim+api samprati vāsarānte sampannaśālikhalapallavitopaśalyās+ /
grāmās+tuṣārabandhuragomayāgnidhūmāvalīvalayamekhalinas+haranti // VidSrk_12.11 *(303) //
abhinandasya

mūle harinti kiṃcit+pārśve pītāni lohitāni+agre /
madhurasurabhīṇi samprati+agāḍhapākāni badarāṇi // VidSrk_12.12 *(304) //
tasya+eva

bhadram+te sadṛśam+yat+adhvagaśatais+kīrtis+tava+udgīyate
sthāne rūpam+anuttamam+sukṛtinas+dānena karṇas+jitas+ /
iti+ālokya ciram+dṛśā kṛpaṇayā dūrāgatena stutas+
pānthena+ekapalālamuṣṭirucinā garvāyate hālikas+ // VidSrk_12.13 *(305) //
yogeśvarasya

\Colo iti hemantavrajyā|| 12

tatas+śiśiravrajyā|| 13

kundasya+api na pūjanavyatikare na+api+ātmanas+maṇḍane
vyāpāre+api tathā praheṇakavidhes+na+arghanti baddhādarās+ /
nāryas+kundacaturthikāmahasam+ārambhābhiṣeke yathā
hūtānaṅgam+ulūlukākalaravais+prīṇanti yūnām+manas+ // VidSrk_13.1 *(306) //

durlakṣyā syāt+damanakavane dhūmadhūmre patantī
kārīṣāgnes+paṭamayagṛhā vāmalīlām+tanoti /
prādurbhāvam+tirayati raves+adhvagānām+idānīm+
sarvāṅgīṇam+diśati palitam+lomalagnā himānī // VidSrk_13.2 *(307) //

pūṣā prātar+gaganapathikas+prasthitas+pūrvaśailāt+
sūcībhedyaprabalamahikājālakanthāvṛtāṅgas+ /
rātrim+sarvām+hutavahapariṣvaṅgabhājas+api manye
jāḍyābaddhān+tvarayitum+ayam+drāk+na śaknoti pādān // VidSrk_13.3 *(308) //

pānthasya+ārāt+kṣaṇam+iva gates+mandimānam+diśanti
pratyūṣeṣu pratanusalilodgīrṇabāṣpapravāhās+ /
vārām+pūrṇās+iva sacakitās+vārapārīṇadṛṣṭes+
dūrottānās+api śikhariṇām+nirjharadroṇimārgās+ // VidSrk_13.4 *(309) //

dūraproṣitakais+avākaraparīhāsās+svakāntāśmasu
prāleyasnapiteṣu muktasalilotpādaspṛhākelayas+ /
kṣīyante suratāntare+api na dṛśām+pātrīkṛtām+kāmibhis+
saubhāgyāpagamāt+iva+indumahasām+lāvaṇyaśūnyās+śriyas+ // VidSrk_13.5 *(310) //

haṃsais+jarjararūkṣapakṣamalinais+naktam+divā+antar+bahis+
tiṣṭhadbhis+parivārya bandhubhis+iva snigdhais+kṛtāvekṣaṇam /
pratyāsīdati vallabhe jalaruhām+kṣāmāyamāṇadyutau
bāṣpān+ujjhati vāri vāriruhiṇīnāśāt+iva+upārjitān // VidSrk_13.6 *(311) //

dhanyānām+navapūgapūritamukhaśyāmāṅganāliṅganaprāptānekasukhapramodavapuṣām+ramyas+tuṣārāgamas+ /
asmākam+tu vidīrṇadaṇḍitapaṭīpracchāditodghāṭitakroḍasvīkṛtajānuvepathumatām+cetas+param+sīdati // VidSrk_13.7 *(312) //

kampante kapayas+bhṛśam+jaḍakṛśam+gas+ajāvikam+glāyati
śvā cullīkuharodaram+kṣaṇam+api kṣiptas+api na+eva+ujjhati /
śītārtivyasanāturas+punar+ayam+dīnas+janas+kūrmavat+
svāni+aṅgāni śarīre+eva hi nije nihnotum+ākāṅkṣati // VidSrk_13.8 *(313) //
lakṣmīdharasya

idānīm+arghanti prathamakalamacchedamuditās+navāgrānnasthālīparimalamucas+hālikagṛhās+ /
udañcaddorvallīraṇitavalayābhis+yuvatibhis+gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalās+ // VidSrk_13.9 *(314) //

pākakṣāmatilās+samutsukayitum+śaktās+kapotān+bhuvas+
śyāmatvam+phalapīḍyamānakusumān+āpadyate sarṣapān /
vāyus+vyastaśaṇas+tuṣārakaṇavān+abhyeti kampapradas+
pānthais+śuṣkavivādabaddhakalahais+puṇyāgnis+āsevyate // VidSrk_13.10 *(315) //
yogeśvarasya

siddhārthās+phalasūcibandhagurubhis+lolanti+amī pallavais+
ucchindanti+adhas+eva bandhuratayā kolīphalāni+arbhakās+ /
pākapraślathapatrakoṣadalanavyaktāṅkuragranthayas+
niṣṭhīvanti+api hastayantrakalitās+puṇḍrekṣuyaṣṭyas+rasam // VidSrk_13.11 *(316) //
vācaspates+

vyathitavanitāvaktraupamyam+bibharti niśāpatis+
galitavibhavasya+ājñā+iva+adya dyutis+masṛṇā raves+ /
abhinavavadhūroṣasvādus+karīṣatanūnapāt+
asaralajanāśleṣakrūras+tuṣārasamīraṇas+ // VidSrk_13.12 *(317) //
abhinandasya

vāram+vāram+tuṣārānilatulitapalāloṣmaṇām+pāmarāṇām+
daṇḍavyāghaṭṭanābhis+kramapihitarucau bodhyamāne kṛśānau /
uddhūmais+bījakoṣoccaṭanapaṭuravais+sarṣapakṣodakūṭais+
koṇe koṇe khalānām+parisarasakaṭus+kīryate kas+api gandhas+ // VidSrk_13.13 *(318) //
yogeśvarasya

naṣṭaprāyās+pralayamahikājuṣṭajīrṇais+pratānais+
bījāni+eva+unmadaparabhṛtālocanāpāṭalāni /
utpākatvāt+vighaṭitaśamīkoṣasaṃdarśitāni
vyākurvanti sphuṭasahacarīvīrudhas+kṛṣṇalānām // VidSrk_13.14 *(319) //
sāvarṇes+

śukasnigdhais+patrais+yuvatikaradīrghais+kiśalayais+
phalinyas+rājante himasamayasaṃvardhitarucas+ /
manojñās+mañjaryas+haritakapiśais+pāṃsumukulais+
sphuṭanti pratyaṅgam+paṭuparimalāhūtamadhupās+ // VidSrk_13.15 *(320) //
śatānandasya

māṣīṇām+muṣitam+yaveṣu yavasaśyāmā chavis+śīryate
grāmāntās+ca masūradhūsarabhuvas+smeram+yamānīvanam /
puṣpāḍhyās+śatapuṣpikās+phalabhṛtas+sidhyanti siddhārthakās+
snigdhā vāstukavāstavas+stabakitastambā ca kustumbinī // VidSrk_13.16 *(321) //
śubhāṅgasya

puras+pāṇḍuprāyam+tadanu kapilimnā kṛtapadam+
tatas+pākotsekāt+aruṇaguṇasaṃsargitavapus+ /
śanais+śoṣārambhe sthapuṭanijaviṣkambhaviṣamam+
vane vītāmodam+badaram+arasatvam+kalayati // VidSrk_13.17 *(322) //

\Colo iti śiśiravrajyā|| 13

% tatas+madanavrajyā|| 14

ayam+sa bhuvanatrayaprathitasaṃyamas+śaṃkaras+
bibharti vapuṣā+adhunā virahakātaras+kāminīm /
anena kila nirjitās+vayam+iti priyāyās+karam+
kareṇa paritāḍayan+jayati jātahāsas+smaras+ // VidSrk_14.1 *(323) //
nīlapaṭahasya

bhrūśārṅgākṛṣṭamuktās+kuvalayamadhupastomalakṣmīmuṣas+ye
kṣepīyās+kṛṣṇasārās+narahṛdayabhidas+tāravakrūraśalyās+ /
te dīrghāpāṅgapuṅkhās+smitaviṣaviṣamās+pakṣmalās+strīkaṭākṣās+
pāyāsus+vas+ativīryās+tribhuvanajayinas+pañcabāṇasya bāṇās+ // VidSrk_14.2 *(324) //
manasi kusumabāṇais+ekakālam+trilokīm+kusumadhanus+anaṅgas+tāḍayati+aspṛśadbhis+ /
iti vitatavicitrāścaryasaṃkalpaśilpas+jayati manasijanmā janmibhis+mānitājñas+ // VidSrk_14.3 *(325) //

śatrus+kāraṇamānmanas+(?)api bhagavān+vāmāṅganityāṅganas+
svarlokasya sudhaikapānacaṣakas+mitram+ca tārāpatis+ /
cumbantas+jagatām+manas+sumanasas+marmaspṛśas+sāyakās+
dārās+prītiratī iti kva mahimā kāmasya na+alaukikas+ // VidSrk_14.4 *(326) //
manivinodasya+amū

kulagurubalānām+kelidīkṣāpradāne paramasuhṛt+anaṅgas+rohiṇīvallabhasya /
api kusumapṛṣatkais+devadevasya jetā jayati suratalīlānāṭikāsūtradhāras+ // VidSrk_14.5 *(327) //
rājaśekharasya

vande devam+anaṅgam+eva ramaṇīnetrotpalacchadmanā
pāśena+āyataśālinā sunibiḍam+saṃyamya lokatrayam /
yena+asau+api bhasmalāñchitatanus+devas+kapālī balāt+
premakruddhanagātmajāṅghrivinatikrīḍāvrate dīkṣitas+ // VidSrk_14.6 *(328) //
lalitokasya

sa jayati saṃkalpabhavas+ratimukhaśatapatracumbanabhramaras+ /
yasya+anuraktalalanānayanāntavilokitam+vasatis+ // VidSrk_14.7 *(329) //
dāmodaraguptasya

aho dhanuṣi naipuṇyam+manmathasya mahātmanas+ /
śarīram+akṣatam+kṛtvā bhinatti+antargatam+manas+ // VidSrk_14.8 *(330) //

dhanus+mālā maurvī kvaṇadalikulam+lakṣyam+abalā
manas+bhedyam+śabdaprabhṛtayas+ime pañca viśikhās+ /
iyān+jetum+yasya tribhuvanam+adehasya vibhavas+
sa vas+kāmas+kāmān+diśatu dayitāpāṅgavasatis+ // VidSrk_14.9 *(331) //

jayati sa madakhelocchṛṅkhalapremarāmālalitasuratalīlādaivatam+puṣpacāpas+ /
tribhuvanajayasiddhyai yasya śṛṅgāramūrtes+upakaraṇam+apūrvam+mālyam+indus+madhūni // VidSrk_14.10 *(332) //
utpalarājasya

yācyas+na kaścana gurus+pratimā ca kāntā
pūjā vilokanavigūhanacumbanāni /
ātmā nivedyam+itaravratasārajetrīm+
vandāmahe makaraketanadevadīkṣām // VidSrk_14.11 *(333) //
vallaṇasya

\Colo iti madanavrajyā|| 14

% tatas+vayaḥsandhivrajyā|| 15

bhruvos+kācit+līlā pariṇatis+apūrvā nayanayos+
stanābhogas+avyaktas+taruṇimasamārambhasamaye /
idānīm+bālāyās+kim+amṛtamayas+kim+madhumayas+
kim+ānandas+sākṣāt+dhvanati madhuras+pañcamakalas+ // VidSrk_15.1 *(334) //
vīryamitrasya
\var{@kalaḥ\lem
\conj\ \Ingalls, @layaḥ \edKG}

unnālālakabhañjanāni kabarīpāśeṣu śikṣārasas+
dantānām+parikarma nīvinahanam+bhrūlāsyayogyāgrahas+ /
tiryaglocanaceṣṭitāni vacasi cchekoktisaṃkrāntayas+
strīṇām+glāyati śaiśave pratikalam+kas+api+eṣa kelikramas+ // VidSrk_15.2 *(335) //

vidhatte sollekham+katarat+iha na+aṅgam+taruṇimā
tathā+api prāgalbhyam+kim+api caturam+locanayuge /
yat+ādatte dṛśyāt+akhilam+api bhāvavyatikaram+
manovṛttim+draṣṭus+prathayati ca dṛśyam+prati janam // VidSrk_15.3 *(336) //
etau rājaśekharasya

etat+dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
madhye samucchvasitavṛtti manāk+upānte labdhātmasīma kucakuḍmalayugmam+asyās+ // VidSrk_15.4 *(337) //

yauvananagarārambhe rāmāhṛdayasthalīṣu kusumeṣos+ /
makarapatākā+iva+iyam+rājati romāvalī ramyā // VidSrk_15.5 *(338) //
etau laḍahacandrasya

calitaśiśudaśānām+yauvanārambharekhāparicayaparicumbatpremakautūhalānām /
ucitasahajalajjādurbalās+bālikānām+gurujanabhayabhājām+ke+api te bhrūvilāsās+ // VidSrk_15.6 *(339) //
guṇeśvarasya

na+etat+samunnamitacūcukamudram+antaḥsaṃkrāntasīmakucakorakacakram+asyās+ /
saṃketitāṅganavayauvananāṭakasya kaśmīrajacchuritanūtanakāṃsyatālam // VidSrk_15.7 *(340) //

nitambas+saṃvādam+masṛṇamaṇivedyā mṛgayate
manāk+gaṇḍas+pāṇḍus+madhumukulalakṣmīm+tulayati /
viśantyās+tāruṇyam+ghusṛṇaghanalāvaṇyapayasi
prakāmam+pronmajjat+vapus+api ca tasyās+vijayate // VidSrk_15.8 *(341) //

udbhinnastanakuḍmaladvayam+uras+kiṃcit+kapolasthalīm+
limpati+eva madhūkakāntis+adharas+saṃmugdhalakṣmīmayas+ /
pratyāsīdati yauvane mṛgadṛśas+kim+ca+anyat+āvirbhavat+
lāvaṇyāmṛtapaṅkalepalaḍahacchāyam+vapus+vartate // VidSrk_15.9 *(342) //

gehāt+bahis+virama cāpalam+astu dūram+adya+api śaiśavadaśālaḍitāni tāni /
āpyāyamānajaghanasthalapīḍyamānam+ardhorukam+truṭati putri tava kṣaṇena // VidSrk_15.10 *(343) //

prema+āsaṅgi ca bhaṅgi ca prativacas+api+uktam+ca guptam+tathā
yatnāt+yācitam+ānanam+prati samādhāne ca hāne ca dhīs+ /
iti+anyas+madhuras+sa kas+api śiśutātāruṇyayos+antare
vartiṣṇos+mṛgacakṣuṣas+vijayate dvaividhyamugdhas+rasas+ // VidSrk_15.11 *(344) //
lakṣmīdharasya

nitambas+svām+lakṣmīm+abhilaṣati na+adya+api labhate
samantāt+sābhogam+na ca kucavibhāgāñcitam+uras+ /
dṛśos+līlāmudrā sphurati ca na ca+api sthitimatī
tat+asyās+tāruṇyam+prathamam+avatīrṇam+vijayate // VidSrk_15.12 *(345) //

śāridyūtakathākutūhali manas+chekoktiśikṣāratis+
nityam+darpaṇapāṇitā sahacarīvargeṇa ca+ācāryakam /
prauḍhastrīcaritānuvṛttiṣu rasas+bālyena lajjā manāk+
stokārohiṇi yauvane mṛgadṛśas+kas+api+eṣa kelikramas+ // VidSrk_15.13 *(346) //

dṛṣṭis+śaiśavamaṇḍanā pratikalam+prāgalbhyam+abhyasyate
pūrvākāram+uras+tathā+api kucayos+śobhām+navām+īhate /
nas+dhatte gurutām+tat+api+upacitābhogā nitambasthalī
tanvyās+svīkṛtamanmatham+vijayate netraikapeyam+vapus+ // VidSrk_15.14 *(347) //

ākaṇṭhārpitakañcukāñcalam+uras+hastāṅgulīmudraṇāmātrāsūtritahāsyam+āsyam+alasās+pañcālikākelayas+ /
tiryaglocanaceṣṭitāni vacasām+chekoktisaṃkrāntayas+
tasyās+sīdati śaiśave pratikalam+kas+api+eṣa kelikramas+ // VidSrk_15.15 *(348) //

dormūlāvadhisūtritastanam+uras+snihyatkaṭākṣe dṛśau+
īṣattāṇḍavapaṇḍite smitasudhācchekoktiṣu bhrūlate /
cetas+kandalitasmaravyatikaram+lāvaṇyam+aṅgais+vṛtam+
tanvaṅgyās+taruṇimni sarpati śanais+anyā+eva kācit+gatis+ // VidSrk_15.16 *(349) //

vāram+vāram+anekadhā sakhi mayā cūtadrumāṇām+vane
pītas+karṇadarīpraṇālavalitas+puṃskokilānām+dhvanis+ /
tasmin+adya punas+śrutipraṇayini pratyaṅgam+utkampitam+
tāpas+cetasi netrayos+taralimā kasmāt+akasmāt+mama // VidSrk_15.17 *(350) //
bhojyadevasya

darottānam+cakṣus+kalitaviralāpāṅgavalanam+
bhaviṣyadvistāristanamukulagarbhālasam+uras+ /
nitambe saṃkrāntās+katipayakalās+gauravajuṣas+
vapus+muñcat+bālyam+kim+api kamanīyam+mṛgadṛśas+ // VidSrk_15.18 *(351) //

gaṇitagarimā śroṇis+madhyam+nibaddhavalitrayam+
hṛdayam+udayallajjam+sajjaccirantanacāpalam /
mukulitakucam+vakṣas+cakṣus+manāgvṛtavakrima
kramaparigaladbālyam+tanvyās+vapus+tanute śriyam // VidSrk_15.19 *(352) //

bālas+adya+api kila+iti lakṣitam+alaṃkartum+nijais+bhūṣaṇais+
rāmābhis+ciram+udyate hṛdi lihan+icchām+anicchām+vahan /
snihyattāram+atha+anyadṛṣṭivirahe yas+saṃmukham+vīkṣitas+
namras+smeramukhībhavan+iti vayaḥsandhiśriyā+āliṅgitas+ // VidSrk_15.20 *(353) //
vallaṇasya

mādhyasthyam+ca samastavastuṣu paripraśne śiroghūrṇanam+
preyasyām+param+arpitāntarabahirvṛttiprapañcakramas+ /
kim+ca+api sphuṭadṛṣṭivibhramakalānirmāṇaśikṣārasas+
pratyaṅgam+smarakelimudritamahas+bālā vayovibhrame // VidSrk_15.21 *(354) //

padbhyām+muktās+taralagatayas+saṃśritās+locanābhyām+
śroṇībimbam+tyajati tanutām+sevate madhyabhāgas+ /
dhatte vakṣas+kucasacivatām+advitīyatvam+āsyam+
tadgātrāṇām+guṇavinimayas+kalpitas+yauvanena // VidSrk_15.22 *(355) //

bālyam+yat+asyās+trivalītaṭinyās+taṭe vinaṣṭam+saha cāpalena /
tadartham+utthāpitacārucaityakalpau stanau pāṇḍutarau taruṇyās+ // VidSrk_15.23 *(356) //

tadātvapronmīlanmradimaramaṇīyāt+kaṭhinatām+
nicitya pratyaṅgāt+iva taruṇabhāvena ghaṭitau /
stanau sambibhrāṇās+kṣaṇavinayavaijātyamasṛṇasmaronmeṣās+keṣām+upari na rasānām+yuvatayas+ // VidSrk_15.24 *(357) //
murāres+

bhrūlīlā caturā tribhāgavalitā dṛṣṭis+gatis+mantharā
visrabdham+hasitam+kapolaphalake vaidagdhyavakram+vacas+ /
na+uddiṣṭam+guruṇā na bandhukathitam+dṛṣṭam+na śāstre kvacit+
bālāyās+svayam+eva manmathakalāpāṇḍityam+unmīlati // VidSrk_15.25 *(358) //

lāvaṇyāmṛtasindhusāndralaharīsaṃsiktam+asyās+vapus+
jātas+tatra navīnayauvanakalālīlālatāmaṇḍapas+ /
tatra+ayam+spṛhaṇīyaśītalataracchāyāsu suptotthitas+
saṃmugdhas+madhubāndhavas+sa bhagavān+adya+api nidrālasas+ // VidSrk_15.26 *(359) //
vīryamitrasya

bhruvis+līlā+eva+anyā darahasitam+abhyasyati mukham+
dṛśos+vakras+panthās+taruṇimasamārambhasacivas+ /
idānīm+etasyās+kuvalayadṛśas+pratyaham+ayam+
nitambasya+ābhogas+nayati maṇikāñcīm+adhikatām // VidSrk_15.27 *(360) //
rājyapālasya

madhyam+baddhavalitrayam+vijayate niḥsandhibandhonnamadvistāristanabhāramantharam+uras+mugdhās+kapolaśriyas+ /
kiṃcinmugdhavilokanīrajadṛśas+tāruṇyapuṇyātithes+
tasyās+kuṅkumapaṅkalepanaḍahacchāyam+vapus+vartate // VidSrk_15.28 *(361) //
vajramuṣṭes+

samastam+vijñāya smaranarapates+cārucaritam+
caras+cakṣus+karṇe kathayitum+agāt+satvaram+iva /
prayāṇam+bālyasya pratipadam+abhūt+vigrahabharas+
parispandas+vācām+api ca kucayos+sandhis+abhavat // VidSrk_15.29 *(362) //

utkhelattrivalītaraṅgataralā romāvalīśaivalasragvalis+yuvatī dhruvam+janamanonirvāṇavārāṇasī /
etasyās+yat+urastaṭīparisare yat+bālyacāpalyayos+
sthāne yauvanaśilpikalpitacitācaityadvayam+dṛśyate // VidSrk_15.30 *(363) //
bhavasya

stanodbhedas+kiṃcit+tyajati tanutāyās+paricayam+
tathā madhyas+bhāgas+trivalivalayebhyas+spṛhayati /
nitambe ca svairam+vilasati vilāsavyasanitā
mṛgākṣyās+pratyaṅgam+kṛtapadam+iva+anaṅgalaḍitam // VidSrk_15.31 *(364) //

yat+pratyaṅgam+taṭam+anusaranti+ūrmayas+vibhramāṇām+
kṣobham+dhatte yat+api bahalas+snigdhalāvaṇyapaṅkas+ /
unmagnam+yat+sphurati ca manāk+kumbhayos+dvandvam+etat+
tat+manye+asyās+smaragajayuvā gāhate hṛttaḍāgam // VidSrk_15.32 *(365) //

kṛtanibhaśatam+niṣkrāmantīm+sakhībhis+anūddhṛtām+
katham+api haṭhāt+ākṛṣya+ante paṭasya niveśitām /
navanidhuvanakrīḍārambhaprakampavivartinīm+
anubhavamṛdūbhūtatrāsām+manas+smarati priyām // VidSrk_15.33 *(366) //

smitam+kiṃcinmugdham+taralamadhuras+dṛṣṭivibhavas+
parispandas+vācām+abhinavavilāsoktisarasas+ /
gatīnām+ārambhas+kisalayitalīlāparimalas+
spṛśantyās+tāruṇyam+kim+iva na manojñam+mṛgadṛśas+ // VidSrk_15.34 *(367) //

asti bhayam+asti kautukam+asti ca mandākṣam+asti ca+utkaṇṭhā /
bālānām+praṇayijane bhāvas+kas+api+eṣa naikarasas+ // VidSrk_15.35 *(368) //

pragalbhānām+ante nivasati śṛṇoti smarakathām+
svayam+tattacceṣṭāśatam+abhinayena+arpayati ca /
spṛhām+antas+kānte vahati na samabhyeti nikaṭam+
yathā+eva+iyam+bālā harati ca tathā+eva+iyam+adhikam // VidSrk_15.36 *(369) //

anyonyāntaranirgatāṅgulidalaśreṇībhavanniścalagranthipragrathitam+karadvayam+upari+uttānam+āvibhratā /
sā+iyam+vibhramatoraṇapraṇayinā jṛmbhābharottambhitena+uccairbāhuyugena śaṃsati manojanmapraveśotsavam // VidSrk_15.37 *(370) //
śatānandasya

sas+eṣa yauvanācāryas+siddhaye smarabhūbhujas+ /
priyāyām+balim+uddiśya tanoti stanamaṇḍalam // VidSrk_15.38 *(371) //

bibhratyās+vapus+unnamatkucayugam+prādurbhavadvibhramam+
bālāyās+lasadaṅgasaṃdhiviramadbālyam+valadbhrūlatam /
antar+visphurati smaras+bahis+api vrīḍā samunmīlate
svairam+locanavakrimā vilasati śrīs+kācit+ujjṛmbhate // VidSrk_15.39 *(372) //
rudrasya

sutanus+adhunā sā+iyam+nimnām+svanābhim+abhīkṣate
kalayati parāvṛttena+akṣṇā nitambasamunnatim /
rahasi kurute vāsoguptau svamadhyakadarthanām+
api ca kim+api vrīḍām+krīḍāsakhīm+iva manyate // VidSrk_15.40 *(373) //

yat+anyonyapremapravaṇayuvatīmanmathakathāsamārambhe stambhībhavati pulakais+añcitatanus+ /
tathā manye dhanyam+paramasuratabrahmaniratam+kuraṅgākṣī dīkṣāgurum+akṛta kaṃcit+sukṛtinam // VidSrk_15.41 *(374) //
narasiṃhasya
tarantī+iva+aṅgāni sphuradamalalāvaṇyajaladhau
prathimnas+prāgalbhyam+stanajaghanam+unmudrayati ca /
dṛśos+līlārambhās+sphuṭam+apavadante saralatām+
aho sāraṅgākṣyās+taruṇimani gāḍhas+paricayas+ // VidSrk_15.42 *(375) //
rājaśekharasya

gatis+mandā sāndram+jaghanam+udaram+kṣāmam+atanus+
stanābhogas+stokam+vacanam+atimugdham+ca hasitam /
vilokabhrūvallīcalanalayalolam+ca nayanam+
kva jātam+bālāyās+kva ca viṣayam+akṣṇos+iyam+agāt // VidSrk_15.43 *(376) //
sudokasya

haratitarām+janahṛdayam+kalikopagatā latā ca dayitā ca /
yadi punar+atanuśilīmukhasamākulā kim+na paryāptam // VidSrk_15.44 *(377) //
gobhaṭasya

dhṛtam+iva puras+paścāt+kaiścit+praṇunnam+iva+ullasatpulakam+iva yatprāptocchvāsavyudastamithontaram /
atigatasakhīhastonmānakramam+divasakramais+
idam+anubhavadvāñchāpūrtikṣamarddhi kucadvayam // VidSrk_15.45 *(378) //

stanataṭam+idam+uttuṅgam+nimnas+madhyas+samunnatam+jaghanam /
iti viṣame hariṇākṣyās+vapuṣi nave kas+iha na skhalati // VidSrk_15.46 *(379) //

mātrānartanapaṇḍitabhru vadanam+kiṃcitpragalbhe dṛśau
stokodbhedaniveśitastanam+uras+madhyam+daridrāti ca /
asyās+yat+jaghanam+ghanam+ca kalayā pratyaṅgam+eṇīdṛśas+
satyaṃkāras+iva smaraikasuhṛdā tat+yauvanena+arpitam // VidSrk_15.47 *(380) //
rājaśekharasya

ayi purāri parunmalayānilās+vavus+amī jagus+eva ca kokilās+ /
kalamalotkalitam+tu na me manas+sakhi babhūva vṛthā+eva yathā+eṣamas+ // VidSrk_15.48 *(381) //
utpalarājasya

skhalati vayasi bāle nirjite rājani+iva sphurati ratinidhāne yauvane jetari+iva /
madamadanavivṛddhispardhayā+iva+abalānām+kim+api vapuṣi līlākuḍmalāni sphuṭanti // VidSrk_15.49 *(382) //

dṛṣṭyā varjitam+ārjavam+samatayā dattam+payas+vakṣase
kṣīṇāyus+gatiṣu tvarā smitam+api bhrūlāsyalīlāsakham /
satyās+na prakṛtau guras+śiśutayā prasthānadattārghayā
kā+api+anyā hariṇīdṛśas+pariṇatis+kandarpamudrāṅkitā // VidSrk_15.50 *(383) //
rājaśekharasya

\Colo iti vayaḥsandhivrajyā

tatas+yuvativarṇanavrajyā

yāsām+sati+api sadguṇānusaraṇe doṣānurāgas+sadā
yās+prāṇān+varam+arpayanti na punas+sampūrṇadṛṣṭim+priye /
atyantābhimate+api vastuni vidhis+yāsām+niṣedhātmakam+
tās+trailokyavilakṣaṇaprakṛtayas+vāmās+prasīdantu vas+ // VidSrk_16.1 *(384) //

kaṇṭhe mauktikamālikās+stanataṭe kārpūram+accham+rajas+
sāndram+candanam+aṅgake valayitās+pāṇau mṛṇālīlatās+ /
tanvī naktam+iyam+cakāsti śucinī cīnāṃśuke bibhratī
śītāṃśos+adhidevatā+iva galitā vyomāgram+ārohatas+ // VidSrk_16.2 *(385) //

līlāskhalaccaraṇacārugatāgatāni tiryagvivartitavilocanavīkṣitāni /
vāmabhruvām+mṛdu ca mañju ca bhāṣitāni nirmāyam+āyudham+idam+makaradhvajasya // VidSrk_16.3 *(386) //

dṛṣṭā kāñcanayaṣṭis+adya nagaropānte bhramantī mayā
tasyām+adbhutapadmam+ekam+aniśam+protphullam+ālokitam /
tatra+ubhau madhupau tathā+upari tayos+ekas+aṣṭamīcandramās+
tasya+agre paripuñjitena tamasā naktaṃdivam+sthīyate // VidSrk_16.4 *(387) //

madhyehemalatam+kapitthayugalam+prādurbabhūva kramaprāptau tālaphaladvayam+tadanu tat+niḥsandhibhāvasthitam /
paścāt+tulyasamunnativyatikaram+sauvarṇakumbhadvayākāreṇa sphuṭam+eva tat+pariṇatam+kva+idam+vadāmas+adbhutam // VidSrk_16.5 *(388) //
vittokasya+etau

smitajyotsnāliptam+mṛgamadamasīpatrahariṇam+
mukham+tanmugdhāyās+harati hariṇāṅkasya laḍitam /
kva candre saundaryam+tadadhararucis+sātiśayinī
kva bālāyās+te te kva caṭulakaṭākṣās+nayamuṣas+ // VidSrk_16.6 *(389) //
yāgokasya

āścaryam+ūrjitam+idam+kim+u kim+madīyas+ittabhramas+yat+ayam+indus+anambare+api /
tatra+api kā+api nanu citraparamparā+iyam+ujjṛmbhitam+kuvalayadvitayam+yat+atra // VidSrk_16.7 *(390) //
śrīharṣapāladevasya

nijanayanapratibimbais+ambuni bahuśas+pratāritā kā+api /
nīlotpale+api vimṛṣati karam+arpayitum+kusumalāvī // VidSrk_16.8 *(391) //
dharaṇīdharasya

yauvanaśilpisukalpitanūtanatanuveśma viśati ratināthe /
lāvaṇyapallavāṅgau maṅgalakalaśau stanau+asyās+ // VidSrk_16.9 *(392) //

ekam+eva balim+baddhvā jagāma haris+unnatim /
asyās+trivalibandhena sā+eva madhyasya namratā // VidSrk_16.10 *(393) //

romāvalī kanakacampakadāmagauryā lakṣmīm+tanoti navayauvanasambhṛtaśrīs+ /
trailokyalabdhavijayasya manobhavasya sauvarṇapaṭṭalikhitā+iva jayapraśastis+ // VidSrk_16.11 *(394) //

dṛśā dagdham+manasikam+jīvayanti dṛśā+eva yās+ /
virūpākṣasya jayinīs+tās+sutve vāmalocanās+ // VidSrk_16.12 *(395) //

sas+ayam+abhyuditas+paśya priyāyās+mukhacandramās+ /
yasya pārvaṇacandreṇa tulyatā+eva hi lāñchanam // VidSrk_16.13 *(396) //

vidhāya+apūrvapūrṇendum+asyās+mukham+abhūt+dhruvam /
dhātā jināsanāmbhojavinimīlanaduḥsthitas+ // VidSrk_16.14 *(397) //
śrīharṣadevasya

mā+ekam+tamaḥstabakam+ūrdhvam+apākṛthās+tvam+eṇam+tyaja+asya vimale nayane gṛhāṇa /
lolālakam+taralavīkṣitam+āyatākṣyās+sākṣāt+mukham+yadi bhavān+anukartukāmas+ // VidSrk_16.151 *(398) //

etasmin+avadātakāntini kucadvandve kuraṅgīdṛśas+
saṃkrāntapratibimbam+aindavam+idam+dvedhā vibhaktam+vapus+ /
ānandottaralasya puṣpadhanuṣas+tatkālanṛtyotsavaprāptiprodyatakāṃsyatālayugalaprāyam+samālokyate // VidSrk_16.16 *(399) //
vasukalpasya

ghanau+ūrū tasyās+yadi yadi vidagdhas+ayam+adharas+
stanadvandvam+sāndram+yadi yadi mukhābjam+vijayate /
hatau rambhāstambhau hatam+ahaha bandhūkakusumam+
hatau hemnas+kumbhau+ahaha vihatas+pārvaṇaśaśī // VidSrk_16.17 *(400) //

yat+api vibudhais+sindhos+antas+kathaṃcit+upārjitam+
tat+api sakalam+cārustrīṇām+mukheṣu vibhāvyate /
surasumanasas+śvāsāmode śaśī ca kapolayos+
amṛtam+adhare tiryagbhūte viṣam+ca vilocane // VidSrk_16.18 *(401) //
lakṣmīdharasya

taralanayanā tanvaṅgī+iyam+payodharahāriṇī
racanapaṭunā manye dhātrā śaśidravanirmitā /
bhavatu mahimā lāvaṇyānām+ayam+katham+anyathā
vigalitatanus+lekhāśeṣas+katham+ca niśākaras+ // VidSrk_16.19 *(402) //
suvarṇarekhasya

sas+anaṅgas+kusumāni pañca viśikhās+puṣpāṇi bāṇāsanam+
svacchandacchidurā madhuvratamayī paṅktis+guṇas+kārmuke /
evaṃsādanam+utsaheta sa jagat+jetum+katham+manmatham+
tasya+amogham+amūs+bhavanti na hi cet+astram+kuraṅgīdṛśas+ // VidSrk_16.20 *(403) //
amarasiṃhasya

gurutām+jaghanastanayos+sraṣṭus+muṣṭyā+unnamayya tulitavatas+ /
magnāṅgulisaṃdhitrayanirgatalāvaṇyapaṅktilā trivalī // VidSrk_16.21 *(404) //

asāram+saṃsāram+parimuṣitaratnam+tribhuvanam+
nirālokam+lokam+maraṇaśaraṇam+bāndhavajanam /
adarpam+kandarpam+jananayananirmāṇam+aphalam+
jagat+jīrṇāraṇyam+katham+asi vidhātum+vyavasitas+ // VidSrk_16.22 *(405) //
bhavabhūtes+

tvadgaṇḍasthalapāṇḍu dehi lavalam+dehi tvadoṣṭhāruṇam+
bimbam+dehi nitambini tvadalakaśyāmam+ca me jāmbavam /
iti+akṣuṇṇamanojñacāṭujanitavrīḍas+purandhrījanas+
dhanyānām+bhavaneṣu pañjaraśukais+āhāram+abhyarthyate // VidSrk_16.23 *(406) //
vākkūṭasya

dūrvāśyāmas+jayati pulakais+eṣa kāntas+kapolas+
kastūrībhis+kim+iha likhitas+drāviḍas+patrabhaṅgas+ /
pratyagrāṇi priyakararuhakrīḍitāni+eva mugdhe
śobhābhāñji stanakalaśayos+tanvi hāras+api bhāras+ // VidSrk_16.24 *(407) //

janas+puṇyais+yāyāt+jaladhijalabhāvam+jalamucam+
tathāvastham+ca+enam+vidadhati śubhais+śuktivadane /
tatas+tām+śreyobhis+pariṇatim+asau vindati yayā
rucim+tanvan+pīnastani hṛdi tava+ayam+vilasati // VidSrk_16.25 *(408) //
acalasiṃhasya

na nīlābjam+cakṣus+sarasiruham+etat+na vadanam+
na bandhūkasya+idam+kusumam+adharas+taddyutidharas+ /
mama+api+atra bhrāntis+prathamam+abhavat+bhṛṅga kim+u te
kṛtam+yatnais+ebhyas+virama virama śrāmyasi mudhā // VidSrk_16.26 *(409) //

manasijavijayāstram+netraviśrāmapātram+
tava mukham+anukartum+tanvi vāñchā dvayos+ca /
iti janitavirodhāt+bhūtakopāt+iva+ayam+
harati tuhinaraśmis+paṅkajānām+vikāśam // VidSrk_16.27 *(410) //
dharmākarasya

cetobhuvas+racitavibhramasaṃvidhānam+nūnam+na gocaram+abhūt+dayitānanam+vas+ /
tatkāntisampadam+avāpsyata cet+cakorās+pānotsavam+kim+akariṣyata candrikāsu // VidSrk_16.28 *(411) //

yat+gīyate jagati śastrahatās+vrajanti nūnam+surālayam+iti sphuṭam+etat+adya /
sūcyagramātraparikhaṇḍitavigraheṇa prāptam+yatas+stanataṭam+tava kañcukena // VidSrk_16.29 *(412) //

anena kumbhadvayasaṃniveśasaṃlakṣyamāṇena kucadvayena /
unmajjatā yauvanavāraṇena vāpī+iva tanvaṅgi taraṅgitā+asi // VidSrk_16.30 *(413) //
bhāgurasya

satyam+śarais+sumanasām+hṛdayam+tava+etat+lolākṣi nirbharam+apūri manobhavena /
āmodam+ulbaṇam+akṛtrimam+udvahanti śvāsās+svabhāvasubhagam+katham+anyathā+ete // VidSrk_16.31 *(414) //

sutanu bhavagabhīram+gartam+utpādya nābhīm+adhas+upari nidhāya stambhikām+romarājīm /
stanayugabharabhaṅgāśaṅkitena+iva dhātrā trivalivalayabaddham+madhyam+ālokayāmas+ // VidSrk_16.32 *(415) //

muhus+śastracchedais+muhus+asamapāṣāṇakaṣaṇais+
muhus+jyotiḥkṣepais+payasi paritāpais+pratimuhus+ /
tat+evam+tanvaṅgyās+katham+api nitambasthalam+idam+
mayā labdham+puṇyais+iti raṇati kāñcīparikaras+ // VidSrk_16.33 *(416) //

guṇavṛddhis+varṇalopadvandvanipātopasargasaṃkīrṇā /
durghaṭapaṭavākyārthā vyākaraṇaprakriyā+iva+asau // VidSrk_16.34 *(417) //

nayanacchalena sutanos+vadanajite śaśini kulavibhau krodhāt /
nāsānālanibaddham+sphuṭitam+iva+indīvaram+dvedhā // VidSrk_16.35 *(418) //

cakṣus+mecakam+ambujam+vijayate vaktrasya mitram+śaśī
bhrūsūtrasya sanābhi manmathadhanus+lāvaṇyapuṇyam+vapus+ /
rekhā kā+api radacchade ca sutanos+gātre ca tat+kāminīm+
enām+varṇayitā smaras+yadi sa cet+vaidarbhyam+abhyasyati // VidSrk_16.36 *(419) //
rājaśekharasya+etau

caṇḍīśadarpadalanāt+prabhṛti smarasya vāmabhruvām+vadanam+eva hi rājadhānī /
niḥśaṅkam+aṅkuritapuṣpitakāntikāśe tatra+adhunā tuhinadhāmni mṛgās+caranti // VidSrk_16.37 *(420) //
sarokasya

lāvaṇyakāntiparipūritadiṅmukhe+asmin+smere+adhunā tava mukhe taralāyatākṣi /
kṣobham+yat+eti na manāk+api tena manye suvyatam+eva jalarāśis+ayam+payodhis+ // VidSrk_16.38 *(421) //
ānandavardhanasya

adhīrākṣyās+pīnastanakalaśam+āskandasi muhus+
kramāt+ūrudvandvam+kalayasi ca lāvaṇyalalitam /
bhujāśliṣṭas+harṣāt+anubhavasi hastāhatikalām+
idam+vīṇādaṇḍa prakaṭaya phalam+kasya tapasas+ // VidSrk_16.39 *(422) //
vācaspates+

na tāvat+bimboṣṭhi sphuritanavarāgas+ayam+adharas+
na ca+amī te dantās+sudati jitakundendumahasas+ /
imām+manye mudrām+atanutarasindūrasubhagām+
idam+muktāratnam+madananṛpates+mudritam+iva // VidSrk_16.40 *(423) //
kamalādharasya

imau rambhāstambhau dviradapatikumbhadvayam+idam+
tat+etat+līlābjam+śaradamṛtaraśmis+sphuṭam+ayam /
kim+aṅge tanvaṅgyās+kalayati jagat+kāntam+adhikam+
yat+etasyām+śaśvat+paravaśam+iva+unmattam+iva ca // VidSrk_16.41 *(424) //

janānandas+candras+bhavati na katham+nāma sukṛtī
prayātas+avasthābhis+tisṛbhis+api yas+koṭim+iyatīm /
bhruvos+līlām+bālas+śriyam+alikapaṭṭasya taruṇas+
mukhendos+sarvasvam+harati hariṇākṣyās+pariṇatas+ // VidSrk_16.42 *(425) //
vāmadevasya

lāvaṇyasindhus+aparā+eva hi kā+iyam+atra yatra+utpalāni śaśinā saha samplavante /
unmajjati dviradakumbhataṭī ca yatra yatra+apare kadalakāṇḍamṛṇāladaṇḍās+ // VidSrk_16.43 *(426) //
śrīvikramādityadevasya

iyam+gehe lakṣmīs+iyam+amṛtavartis+nayanayos+
asau+asyās+sparśas+vapuṣi balahas+candanarasas+ /
ayam+kaṇṭhe bāhus+śiśiramasṛṇas+mauktikarasas+
kim+asyās+na preyas+yadi param+asahyas+tu virahas+ // VidSrk_16.44 *(427) //
bhavabhūtes+
nitambaśrīs+kam+na svagatamitayānam+janayati
stanābhogas+mugdhe hṛdayam+aparasya+api harati /
tava+akṣṇos+apabhraṣṭam+smarajaraśarendīvaradalam+
mukham+tat+yasya+indus+prathamalikhanaproñchanapadam // VidSrk_16.45 *(428) //
vallaṇasya

sajanmānau tulyāvabhijanabhuvājanma ca sahaprabuddhau nāmnā ca stanas+iti samānau+udayinau /
mithas+sīyamātre yat+idam+anayos+maṇḍalavatos+api spardhāyuddham+tat+iha hi namasyas+kaṇṭhinimā // VidSrk_16.46 *(429) //
bhāvakadevyās+

śṛṅgāradrumamañjarī sukhasudhāsarvasvanikṣepabhūs+
sargābhyāsaphalam+vidhes+madhumayī vartis+jagaccakṣuṣām /
līlānirjhariṇī manojanṛpates+lāvaṇyasindhos+iyam+
velā kasya mṛgekṣaṇā sukṛtinas+saundaryasīmāsthalī // VidSrk_16.47 *(430) //
himāṅgasya

kim+iyam+amṛtavartis+kim+nu lāvaṇyasindhus+
kim+atha nalinalakṣmīs+kim+nu śṛṅgāravallī /
iti navahariṇākṣyās+kāntim+ālokayantas+
jagat+akhilam+asāram+bhāram+ālocayāmas+ // VidSrk_16.48 *(431) //

smitajyotsnādhautam+sphuradadharapatram+mṛgadṛśām+
mukhābjam+cet+pītam+tat+alam+iha pīyūṣakathayā /
aho mohas+kas+ayam+śatamakhamukhānām+sumanasām+
yat+asya+arthe+atyartham+jaladhimathanāyāsam+aviśan // VidSrk_16.49 *(432) //

etat+locanam+utpalabhramavaśāt+padmabhramāt+ānanam+
bhrāntyā bimbaphalasya ca+ajani dadhat+vāmādharas+vedhasā /
tasyās+satyam+anaṅgavibhramabhuvas+pratyaṅgam+āsaṅginī
bhrāntis+viśvasṛjas+api yatra kiyatī tatra+asmadādes+matis+ // VidSrk_16.50 *(433) //
vīryamitrasya

ānīlacūcukaśilīmukham+udgataikaromāvalīvipulanālam+idam+priyāyās+ /
uttu|ngasaṃgatapayodharapadmayugmam+nābhes+adhas+kathayati+iva mahānidhānam // VidSrk_16.51 *(434) //

yannāmā+api sukhākaroti kalayati+urvīm+api dyām+iva
prāptis+yasya yadaṅgasaṅgavidhinā kim+yat+na nihnūyate /
antas+kim+ca sudhāsapatnam+aniśam+jāgarti yat+rāgiṇām+
viśrambhāspadam+adbhutam+kim+api tat+kāntā+iti tattvāntaram // VidSrk_16.52 *(435) //

tanvaṅgyās+stanayugmena mukham+na prakaṭīkṛtam /
hārāya guṇine sthānam+na dattam+iti lajjayā // VidSrk_16.53 *(436) //
bhojyadevasya

hantu nāma jagat+sarvam+aviveki kucadvayam /
prāptaśravaṇayos+akṣṇos+na yuktam+janamāraṇam // VidSrk_16.54 *(437) //
dharmakīrtes+
\var{yuktaṃ\lem
\msK, muktaṃ \edKG}
% NB Ingalls also translates muktam, but yuktam clearly right!!

tanvaṅgīnām+stanau dṛṣṭvā śiras+kampāyate yuvā /
tayos+antarasaṃlagnām+dṛṣṭim+utpāṭayan+iva // VidSrk_16.55 *(438) //
pāṇines+

śikhariṇi kva nu nāma kiyacciram+kimabhidhānam+asau+akarot+tapas+ /
taruṇi yena tava+adharapāṭalam+daśati bimbaphalam+śukaśāvakas+ // VidSrk_16.56 *(439) //

yātā locanagocaram+yadi vidhes+eṇekṣaṇā sundarī
na+iyam+kuṅkumapaṅkapiñjaramukhī tena+ujjhitā syāt+kṣaṇam /
na+api+āmīlitalocanasya racanāt+rūpam+bhavet+īdṛśam+
tasmāt+sarvam+akartṛkam+jagat+idam+śreyas+matam+saugatam // VidSrk_16.57 *(440) //
dharmakīrtes+

vyartham+vilokya kusumeṣum+asuvyaye+api gaurīpatīkṣaṇaśikhijvalitas+manobhūs+ /
roṣāt+vaśīkaraṇam+astram+upādade yām+sā subhruvām+vijayate jagati pratiṣṭhā // VidSrk_16.58 *(441) //
manovinodakṛtas+

ārabdhe dayitāmukhapratisame nirmātum+asmin+api
vyaktam+janmasamānakālamilitām+aṃśucchaṭām+varṣati /
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhas+
saṃkocāt+atiduḥsthitasya na vidhes+tacchilpam+unmīlitam // VidSrk_16.59 *(442) //

anena rambhoru bhavanmukhena tuṣārabhānos+tulayā jitasya /
ūnasya nūnam+paripūraṇāya tārās+sphuranti pratimānakhaṇḍās+ // VidSrk_16.60 *(443) //

gotre sākṣāt+ajani bhagavān+eṣa yat+padmayonis+
śayyotthāyam+yat+akhilamahas+prīṇayanti dvirephān /
ekāgrām+yat+dadhati bhagavati+uṣṇabhānau ca bhaktim+
tat+prāpus+te sutanu vadanaupamyam+ambhoruhāṇi // VidSrk_16.61 *(444) //
murāres+amī

koṣas+sphītataras+sthitāni paritas+patrāṇi durgam+jalam+
maitram+maṇḍalam+ujjvalam+ciram+adhas+nītās+tathā kaṇṭakās+ /
iti+ākṛṣṭaśilīmukhena racanām+kṛtvā tat+atyadbhutam+
yat+padmena jigīṣuṇā+api na jitam+mugdhe tvadīyam+mukham // VidSrk_16.62 *(445) //

sā rāmaṇīyakanidhes+adhidevatā vā saundaryasārasamudāyaniketanam+vā /
tasyās+sakhe niyatam+indusudhāmṛṇālajyotsnādi kāraṇam+abhūt+madanas+ca vedhās+ // VidSrk_16.63 *(446) //
bhavabhūtes+

upaprākārāgram+prahiṇu nayane tarkaya manāk+
anākāśe kas+ayam+galitahariṇas+śītakiraṇas+ /
sudhābaddhagrāsais+upavanacakorais+anusṛtām+
kiran+jyotsnām+acchām+navalavalapākapraṇayinīm // VidSrk_16.64 *(447) //
rājaśekharasya

candras+jaḍas+kadalakāṇḍam+akāṇḍaśītam+indīvarāṇi ca visūtritavibhramāṇi /
yena+ākriyanta sutanos+sa katham+vidhātā kim+candrikām+kvacit+aśītarucis+prasūte // VidSrk_16.65 *(448) //
ayam+api tasya+eva

alīkavyāmuktapracurakabarībandhanamiṣāt+
udañcaddorvallīdvayadhṛtaparīveśanihitas+ /
ayam+jṛmbhārambhasphaṭikaśucidantāṃśunicayas+
mukhendus+gaurāṅgyās+galitamṛgalakṣmā vijayate // VidSrk_16.66 *(449) //

rambhoru kṣipa locanārdham+abhitas+bāṇān+vṛthā manmathas+
saṃdhattām+dhanus+ujjhatu kṣaṇam+itas+bhrūvallim+ullāsaya /
kim+ca+antarnihitānurāgamadhurām+avyaktavarṇakramām+
mugdhe vācam+udīraya+astu jagatas+vīṇāsu bhedībhramas+ // VidSrk_16.67 *(450) //

pāṇau padmadhiyā madhūkamukulabhrāntyā tathā gaṇḍayos+
nīlendīvaraśaṅkayā nayanayos+bandhūkabuddhyādhare /
līyante kabarīṣu bāndhavajanavyāmohajātaspṛhās+
durvārās+madhupās+kiyanti sutanu sthānāni rakṣiṣyasi // VidSrk_16.68 *(451) //

dṛṣṭās+śaivalamañjarīparicitās+sindhos+ciram+vīcayas+
ratnāni+api+avalokitāni bahuśas+yuktāni muktāphalais+ /
yat+tu proñchitalāñchane himarucau+unnidram+indīvaram+
saṃsaktam+ca mithas+rathāṅgayugalam+tat+kena dṛṣṭam+punas+ // VidSrk_16.69 *(452) //
vikramādityasya

anyonyopamitam+yugam+nirupamam+te+ayugmam+aṅgeṣu yat+
sas+ayam+sikthakam+āsyakāntimadhunas+tanvaṅgi candras+tava /
tvadvācām+svaramātrikām+madakalas+puṣkokilas+ghoṣayati+
abhyāsasya kim+asti+agocaram+iti pratyāśayā mohitas+ // VidSrk_16.70 *(453) //

lāvaṇyadraviṇavyayas+na gaṇitas+kleśas+mahān+svīkṛtas+
svacchandam+vasatas+janasya hṛdaye cintājvaras+nirmitas+ /
eṣā+api svaguṇānurūparamaṇābhāvāt+varākī hatā
kas+arthas+cetasi vedhasā vinihitas+tanvyās+tanum+tanvatā // VidSrk_16.71 *(454) //
dharmakīrtes+

kim+kaumudīs+śaśikalās+sakalās+vicūrṇya
saṃyojya ca+amṛtarasena punas+prayatnāt /
kāmasya ghoraharahūṃkṛtidagdhamūrtes+
saṃjīvanauṣadhis+iyam+vihitā vidhātrā // VidSrk_16.72 *(455) //
bhaṭṭodbhaṭasya

asyās+sargavidhau prajāpatis+abhūt+candras+nu kāntipradas+
śṛṅgāraikarasas+svayam+tu madanas+māsas+sa puṣpākaras+ /
vedābhyāsajaḍas+katham+nu viṣayavyāvṛttakautūhalas+
nirmātum+prabhavet+manoharam+idam+rūpam+purāṇas+munis+ // VidSrk_16.73 *(456) //
kālidāsasya

tat+vaktram+yadi mudritā śaśikathā hā hema sā cet+dyutis+
tat+cakṣus+yadi hāritam+kuvalayais+tat+ca+utsmitam+kā sudhā /
dhik+kandarpadhanus+bhruvau yadi ca te kim+vā bahu brūmahe
yat+satyam+punaruktavastuvimukhas+sargakramas+vedhasas+ // VidSrk_16.74 *(457) //
rājaśekharasya

tasyās+mukhasya+āyatalocanāyās+kartum+na śaktas+sadṛśam+priyāyās+ /
iti+iva śītadyutis+ātmabimbam+nirmāya nirmāya punar+bhinatti // VidSrk_16.75 *(458) //

tulitas+tvanmukhena+ayam+yat+unnamati candramās+ /
avanamramukhi vyaktam+etena+eva+asya lāghavam // VidSrk_16.76 *(459) //

tapasyati+iva candras+ayam+tvanmukhendujigīṣayā /
kṛśas+śambhujaṭājūṭataṭinītaṭam+āśritas+ // VidSrk_16.77 *(460) //

tava tanvi stanau+etau kurvāte vigraham+gurum /
anyonyamaṇḍalākrāntau naṣṭasaṃdhī nṛpau+iva // VidSrk_16.78 *(461) //

prāyas+stanataṭībhūmis+prakāmaphaladāyinī /
yasyām+agre karam+dattvā yojyate nakhalāṅgalam // VidSrk_16.79 *(462) //

amīṣām+maṇḍalābhogas+stanānām+eva śobhate /
yeṣām+upetya sotkampās+rājānas+api karapradās+ // VidSrk_16.80 *(463) //

lakṣmīm+vakṣasi kaustubhastabakini premṇā karoti+acyutas+
dehārdhe vahati tripiḍapagurus+gaurīm+svayam+śaṃkaras+ /
śaṅke paṅkajasambhavas+tu bhagavān+adya+api bālyāvadhis+
sarvāṅgapraṇayām+priyām+kalayitum+dīrgham+tapas+tapyate // VidSrk_16.81 *(464) //

\Colo iti yuvativarṇanavrajyā|| 16

% tatas+anurāgavrajyā|| 17

dattvā vāmakaram+nitambaphalake līlāvalanmadhyayā
vyāvṛttastanam+aṅgacumbicibukam+sthitvā tayā mām+prati /
antarvisphuradindranīlamaṇimanmuktāvalīmāṃsalās+
saprema prahitās+smarajvaramucas+dvitrās+kaṭākṣacchaṭās+ // VidSrk_17.1 *(465) //

ākarṇāntavisarpiṇas+kuvalayacchāyāmuṣas+cakṣuṣas+
kṣepās+eva tava+āharanti hṛdayam+kim+sambhrameṇa+amunā /
mugdhe kevalam+etat+āhitanakhotkhātāṅkam+utpāṃśulam+
bāhvos+mūlam+alīkamuktakabarībandhacchalāt+darśitam // VidSrk_17.2 *(466) //

tarattāram+tāvat+prathamam+atha citrārpitam+iva
kramāt+eva+apāṅge sahajam+iva līlāmukulitam /
tatas+kiṃcit+phullam+tadanu ghanabāṣpāmbulaharīparikṣāmam+cakṣus+patatu mayi tasyās+mṛgadṛśas+ // VidSrk_17.3 *(467) //
vīryamitrasya

līlātāṇḍavitabhru vibhramavalat+vaktram+kuraṅgīdṛśā
sākūtam+ca sakautukam+ca suciram+nyastās+kila+asmān+prati /
nīlābjavyatimiśraketakadaladrāghīyasīnām+srajām+
sodaryās+suhṛdas+smarasya sudhayā digdhās+kaṭākṣacchaṭās+ // VidSrk_17.4 *(468) //
rājaśekharasya

dṛṣṭā dṛṣṭim+adhas+dadāti kurute na+ālāpam+ābhāṣitā
śayyāyām+parivṛtya tiṣṭhati balāt+āliṅtitā vepate /
niryāntīṣu sakhīṣu vāsabhavanāt+nirgantum+eva+īhate
yātā vāmatayā+eva me+adya sutarām+prītyai navoḍhā priyā // VidSrk_17.5 *(469) //

tadvrīḍābharabhugnam+āsyakamalam+vinyasya jānūpari
prodyatpakṣmanirīkṣitam+vijayate saprema vāmabhruvas+ /
hāsyaśrīlavalāñchitā ca yat+asau+asyās+kapolasthalī
lokallocanagocaram+vrajati sa svargāt+apūrvas+vidhis+ // VidSrk_17.6 *(470) //
pradyumnasya

bisakavalanalilāmagnapūrvārdhakāyam+kamalam+iti gṛhītam+haṃsam+āśu tyajantyās+ /
viratacaritatārasphāranetram+yat+asyās+cakitam+iha na dṛṣṭam+mūḍha tat+vañcitas+asi // VidSrk_17.7 *(471) //

ayam+lokanmuktāvalikiraṇamālāparikaras+sphuṭasya+indos+lakṣmīm+kṣapayitum+alam+manmathasuhṛt /
viśālas+śyāmāyās+skhalitaghananīlāṃśukavṛtis+stanābhogas+snihyanmasṛṇaghusṛṇālepasubhagas+ // VidSrk_17.8 *(472) //

manye hīnam+stanajaghanayos+ekam+āśaṅkya dhātrā
prārabdhas+asyās+parikalayitum+pāṇinā+ādāya madhyas+ /
lāvaṇyārdre katham+itarathā tatra tasya+aṅguīnām+
āmagnānām+trivalivalayacchadmanā bhānti mudrās+ // VidSrk_17.9 *(473) //

yatra+etat+mṛganābhipatratilakam+puṣṇāti lakṣmaśriyam+
yasmin+hāsamayas+vilimpati diśas+lāvaṇyabālātapas+ /
tat+mitram+kusumāyudhasya dadhatī bālāndhakārāñcitā
tāraikāvalimaṇḍanā+iyam+anaghā śyāmā vadhūs+dṛśyatām // VidSrk_17.10 *(474) //
manovinodasya+amī

vaktrāmbujam+bhujamṛṇālalatam+priyāyās+lāvaṇyavāri valivīci vapus+taḍāgam /
tatpremapaṅkapatitas+na samujjihīte maccittakuñjarapatis+parigāhamānas+ // VidSrk_17.11 *(475) //

kṛcchreṇa+uruyugam+vyatītya suciram+bhrāntvā nitambasthale
madhye+asyās+trivalīvibhaṅgaviṣame niṣpandatām+āgatā /
maddṛṣṭis+tṛṣitā+iva samprati śanais+āruhya tuṅgau stanau
sākāṅkṣam+muhus+īkṣate jalalavaprasyandinī locane // VidSrk_17.12 *(476) //
śrīharṣadevasya

alam+aticapalatvāt+svapnamāyopamatvāt+pariṇativirasatvāt+saṃgamena priyāyās+ /
iti yadi śatakṛtvas+tattvam+ālokayāmas+tat+api na hariṇākṣīm+vismarati+antarātmā // VidSrk_17.13 *(477) //

napuṃsakam+iti jñātvā tām+prati prahitam+manas+ /
ramate tat+ca tatra+eva hatās+pāṇininā vayam // VidSrk_17.14 *(478) //

hāras+ayam+hariṇākṣīṇām+luṭhati stanamaṇḍale /
muktānām+api+avasthā+iyam+ke vayam+smarakiṃkarās+ // VidSrk_17.15 *(479) //
dharmakīrtes+amī

sā sundarī+iti taruṇī+iti tanūdarī+iti mugdhā+iti mugdhavadanā+iti muhus+muhus+me /
kāntām+ayam+virahiṇīm+anurantukāmas+kāmāturas+japati mantram+iva+antarātmā // VidSrk_17.16 *(480) //
vīryamitrasya

sā bālā vayam+apragalbhamanasas+sā strī vayam+kātarās+
sā+ākrāntā+jaghanasthalena guruṇā gantum+na śaktās+vayam /
sā pīnonnatimatpayodharayugam+dhatte sakhedās+vayam+
doṣais+anyajanāśritas+apaṭavas+jātās+smas+iti+adbhutam // VidSrk_17.17 *(481) //
dharmakīrtes+

alasavalitamugdhasnigdhaniṣpandamandais+
adhikavikasadantarvismayasmeratārais+ /
hṛdayam+aśaraṇam+me pakṣmalākṣyās+kaṭākṣais+
apahṛtam+apaviddham+pītam+unmūlitam+ca // VidSrk_17.18 *(482) //

yāntyā muhus+valitakandharam+ānanam+tat+
āvṛttavṛntaśatapatranibham+vahantyā /
digdhas+amṛtena ca viṣeṇa ca pakṣmalākṣyā
gāḍham+nikhātas+iva me hṛdaye kaṭākṣas+ // VidSrk_17.19 *(483) //

paricchedavyaktis+bhavati na purasthe+api viṣaye
bhavati+abhyaste+api smaraṇam+atathābhāvaviramam /
na saṃtāpacchedas+himasarasi vā candramasi vā
manas+niṣṭhāśūnyam+bhramati ca kim+api+ālikhati ca // VidSrk_17.20 *(484) //

paricchedātītas+sakalavacanānām+aviṣayas+
punarjanmani+asmin+anubhavapatham+yas+na gatavān /
vivekapradhvaṃsāt+upacitamahāmohagahanas+
vikāras+kas+api+antar+jaḍayati ca tāpam+ca kurute // VidSrk_17.21 *(485) //
bhavabhūtes+amī

gacchantyās+muhus+arpitam+mṛgadṛśā tārasphuradvīkṣaṇam+
prāntabhrāmyadasañjitabhru yat+idam+kim+tat+na jānīmahe /
kva+api svedasamuccayas+snapayati kva+api prakamodgamas+
kva+api+aṅgeṣu tuṣānalapratisamas+kandarpadarpakramas+ // VidSrk_17.22 *(486) //

amṛtasiktam+iva+aṅgam+idam+yadi bhavati tanvi tava+adbhutavīkṣitais+ /
adharam+indukarāt+api śubhrayanti+aruṇayanti+aruṇāt+api kim+dṛśam // VidSrk_17.23 *(487) //

sā netrāñjanatām+punar+vrajati me vācām+ayam+vibhramas+
pratyāsannakaragrahā+iti ca karī hastodare śāyitas+ /
etāvat+bahu yat+babhūva katham+api+ekatra manvantare
nirmāṇam+vapuṣas+mama+urutapasas+tasyās+ca vāmabhruvas+ // VidSrk_17.24 *(488) //
vallaṇasya

nūnam+ājñākaras+tasyās+subhruvas+makaradhvajas+ /
yatas+tannetrasaṃcārasūciteṣu pravartate // VidSrk_17.25 *(489) //

ādau vismayanistaraṅgam+anu ca preṅkholitam+sādhvasais+
vrīḍānamram+atha kṣaṇam+pravikasattāram+didṛkṣārasais+ /
ākṛṣṭam+sahajābhijātyakalanāt+premṇā puras+preritam+
cakṣus+bhūri kathaṃkathaṃcit+agamat+preyāṃsam+eṇīdṛśas+ // VidSrk_17.26 *(490) //

gacchati puras+śarīram+dhāvati paścāt+asaṃsthitam+cetas+ /
cīnāṃśukam+iva ketos+prativātam+nīyamānasya // VidSrk_17.27 *(491) //
kālidāsasya

ayam+te vidrumacchāyas+marumārge+iva+adharas+ /
karoti kasya no bāle pipāsākulitam+manas+ // VidSrk_17.28 *(492) //
daṇḍinas+

asyās+tuṅgam+iva stanadvayam+idam+nimnā+iva nābhis+sthitā
dṛśyante viṣamonnatās+ca valayas+bhittau samāyām+api /
aṅge ca pratibhāti mārdavam+idam+snigdhasvabhāvas+ciram+
premṇā manmukhacandram+īkṣitas+eva smerā+iva vakti+iti ca // VidSrk_17.29 *(493) //

svacchandam+svagṛhāṅgaṇam+bhramati sā maddarśanāt+līyate
dhanyān+paśyati locanena sakalena+ardhena mām+vīkṣate /
anyān+mantrayate punar+mayi gate maunam+samālambate
nītas+dūram+aham+tayā dayitayā sāmānyalokāt+api // VidSrk_17.30 *(494) //

sa khalu sukṛtibhājām+agraṇīs+sas+atidhanyas+
vinihitakucakumbhā pṛṣṭhatas+yat+mṛgākṣī /
bahalataranakhāgrakṣodavinyastamārge
śirasi ṭasiti likṣām+hanti hūṃkāragarbham // VidSrk_17.31 *(495) //

alasayati gātram+adhikam+bhramayati cetas+tanoti saṃtāpam /
moham+ca muhus+kurute viṣamaviṣam+vīkṣitam+tasyās+ // VidSrk_17.32 *(496) //

mattebhakumbhapariṇāhini kuṅkumārdre kāntāpayodharayuge ratikhedakhinnas+ /
vakṣas+nidhāya bhujapañjaramadhyavartī dhanyas+kṣapās+kṣapayati kṣaṇalabdhanidras+ // VidSrk_17.33 *(497) //

dhik+tasya mūḍhamanasas+kukaves+kavitvam+yas+strīmukham+ca śaśinam+ca samīkaroti /
bhrūbhaṅgavibhramavilāsanirīkṣitāni kopaprasādahasitāni kutas+śaśāṅke // VidSrk_17.34 *(498) //

tāvat+jarāmaraṇabandhuviyogaśokasaṃvegabhinnamanasām+apavargavāñchā /
yāvat+na vakragatis+añjananīlarocis+eṇīdṛśām+daśati locanadantaśūkas+ // VidSrk_17.35 *(499) //

sā yais+dṛṣṭā na vā dṛṣṭā muṣitās+samam+eva te /
hṛtam+hṛdayam+ekeṣām+anyeṣām+cakṣuṣas+phalam // VidSrk_17.36 *(500) //

sā bālā+iti mṛgekṣaṇā+iti vikasatpadmānanā+iti kramapronmīlatkucakuḍmalā+iti hṛdaya tvām+dhik+vṛthā śrāmyasi /
māyā+iyam+mṛgatṛṣṇikāsu+api payas+pātum+samīhā tava
tyaktavye pathi mā kṛthās+punar+api premapramādāspadam // VidSrk_17.37 *(501) //
dharmakīrtes+

avacanam+vacanam+priyasaṃnidhau+anavalokanam+eva vilokanam /
avayavāvaraṇam+ca yat+añcalavyatikareṇa tat+aṅgasamarpaṇam // VidSrk_17.38 *(502) //

romāñcais+iva kīlitā calati no dṛṣṭis+kapolasthale
svāntam+premapayodhipaṅkapatanāt+niśceṣṭam+āste gatam /
uddhārāya tayos+gatās+iva punas+trāsāt+nivṛttās+iva
śvāsās+dīrgham+aho gatāgatam+amī kurvantas+eva+āsate // VidSrk_17.39 *(503) //

yadi sarojam+idam+kva niśi prabhā yadi niśāpatis+ahni kutas+nu sas+ /
racayatā+ubhayadharmi tava+ānanam+prakaṭitam+vidhinā bahu naipuṇam // VidSrk_17.40 *(504) //

abhimukhe mayi saṃvṛtam+īkṣitam+hasitam+anyanimittakathodayam /
vinayavāritavṛttis+atas+tayā na vivṛtas+madanas+na ca saṃvṛtas+ // VidSrk_17.41 *(505) //

kas+asau kṛtī kathaya kas+madanaikabandhus+udgrīvam+arcayasi kasya mṛgākṣi mārgam /
nīlābjakarburitamadhyavinidrakundadāmābhirāmarucibhis+taralais+kaṭākṣais+ // VidSrk_17.42 *(506) //

guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
śanaiścarābhyām+pādābhyām+reje grahamayī+iva sā // VidSrk_17.43 *(507) //
sāvarṇes+

alasavalitais+premārdrārdrais+nimeṣaparāṅmukhais+
kṣaṇam+abhimukham+lajjālolais+muhus+mukulīkṛtais+ /
hṛdayanihitam+bhāvākūtam+vamadbhis+iva+īkṣaṇais+
kathaya sukṛtī kas+asau mugdhe tvayā+adya vilokyate // VidSrk_17.44 *(508) //
śrīharṣasya

upari kabarībandhagranthes+atha grathitāṅgulī
nijabhujalate tiryak+tanvyā vitatya vivṛttayā /
vivṛtavilasadvāmāpāṅgastanārdhakapolayā
kuvalayadalasraksaṃdigdhaśriyas+prahitās+dṛśas+ // VidSrk_17.45 *(509) //

sākūtam+dayitena sā parijanābhyāśe samālokitā
svākūtapratipādanāya rabhasāt+āśvāsayantī priyam /
vaidarbhākṣaragarbhiṇīm+giram+udīrya+anyāpadeśāt+śiśum+
prītyā karṣati cumbati tvarayati śliṣyati+asūyati+api // VidSrk_17.46 *(510) //

vyāvṛttyā śithilīkaroti vasanam+jāgratī+api vrīḍayā
svapnabhrāntipariplutena manasā gāḍham+samāliṅgati /
dattvā+aṅgam+svapiti priyasya rataye vyājena nidrām+gatā
tanvaṅgyās+viphalam+viceṣṭitam+aho bhāvānabhijñe jane // VidSrk_17.47 *(511) //

āyāte dayite marusthalabhuvām+ullaṅghya durlaṅghyatām+
gehinyā paritoṣabāṣpataralām+āsajya dṛṣṭim+mukhe /
dattvā pīluśamīkarīrakavalān+svena+añcalena+ādarāt+
āmṛṣṭam+karabhaya keśarasaṭābhārāvalagnam+rajas+ // VidSrk_17.48 *(512) //
keśaṭasya

darbhāṅkureṇa caraṇas+kṣatas+iti+akāṇḍe tanvī sthitā katicit+eva padāni gatvā /
āsīt+vivṛttavadanā ca vimocayantī śākhāsu valkalam+asaktam+api drumāṇām // VidSrk_17.49 *(513) //
% QUOTE "Sākuntala 2.12
kālidāsasya

dūrāt+eva kṛtas+añjalis+na sa punas+pānīyapānocitas+
rūpālokanavismitena calitam+mūrdhnā na śāntyā tṛṣas+ /
romāñcas+api nirantaram+prakaṭitas+prītyā na śaityāt+apām+
akṣuṇṇas+vidhis+adhvagena ghaṭitas+vīkṣya prapāpālikām // VidSrk_17.50 *(514) //
bāṇasya

calāpāṅgām+dṛṣṭim+spṛśasi bahuśas+vepathumatīm+
rahasyākhyāyī+iva mṛśasi mṛdu karṇāntikagatas+ /
karam+vyādhunvatyās+pibasi ratisarvasvam+adharam+
vayam+tattvānveṣāt+madhukara hatās+tvam+khalu kṛtī // VidSrk_17.51 *(515) //
% QUOTE "Sākuntala 1.20

snigdham+vīkṣitam+anyatas+api nayane yat+preṣayantyā tayā
yātam+yat+ca nirambayos+gurutayā mandam+viṣādāt+iva /
mā gās+iti+uparuddhayā yat+api tat+sāsūyam+uktā sakhī
sarvam+tat+kila matparāyaṇam+aho kāmas+svatām+paśyati // VidSrk_17.52 *(516) //
% QUOTE "Sākuntala 2.2
kālidāsasya+etau

vaktraśrījitalajjitendumalinam+kṛtvā kare kandukam+
krīḍākautukamiśrabhāvam+anayā tāmram+vahantyā+ānanam /
bhṛṅgāgragrahakṛṣṭaketakadalaspardhāvatīnām+dṛśām+
dīrghāpāṅgataraṅgaṇaikasuhṛdām+eṣas+asmi pātrīkṛtas+ // VidSrk_17.53 *(517) //
rājaśekharasya

taraṅgaya dṛśas+aṅgane patatu citram+indīvaram+
sphuṭīkuru radacchadam+vrajatu vidrumas+śvetatām /
magāk+vapus+apāvṛṇu spṛśatu kāñcanam+kālikām+
udañcaya nijānanam+bhavatu ca dvicandram+nabhas+ // VidSrk_17.54 *(518) //

ekas+jayati sadvṛttas+kim+punar+dvau susaṃhatau /
kim+citram+yadi tanvaṅgyās+stanābhyām+nirjitam+jagat // VidSrk_17.55 *(519) //

praṇālīdīrghasya pratikalam+apāṅgasya suhṛdas+
kaṭākṣavyākṣepās+śiśuśapharaphālapratibhuvas+ /
snuvānās+sarvasvam+kusumadhanuṣas+asmān+prati sakhe
navam+netrādvaitam+kuvalayadṛśas+saṃnidadhati // VidSrk_17.56 *(520) //

bhuvanabhuvi sṛjantas+tārahārāvatārān+
diśi diśi vikirantas+ketakānām+kuṭumbam /
viyati viracayantas+candrikām+dugdhamugdhām+
pratinayananipātās+subhruvas+vibhramanti // VidSrk_17.57 *(521) //
rājaśekharasya

yat+paśyanti jhagiti+apāṅgasaraṇidroṇījuṣā cakṣuṣā
viṅkhanti kramadolitobhayabhujam+yat+nāma vāmabhruvas+ /
bhāṣante ca yat+uktibhis+stabakitam+vaidagdhyamudrātmabhis+
tat+devasya rasāyanam+rasanidhes+manye manojanmanas+ // VidSrk_17.58 *(522) //

kramasaralitakaṇṭhaprakramollāsitorastaralitavalirekhāsūtrasarvasvam+asyās+ /
sthitam+aticiram+uccais+agrapādāṅgulībhis+karakalitasakhīkam+mām+didṛkṣos+smarāmi // VidSrk_17.59 *(523) //

smaraśaradhisakāśam+karṇapāśam+kṛśāṅgī rayavigalitatāḍīpatratāḍaṅkam+ekam /
vahati hṛdayacauram+kuṅkumanyāsagauram+valayitam+iva nālam+locanendīvarasya // VidSrk_17.60 *(524) //

colāñcalena calahāralatāprakāṇḍais+veṇīguṇena ca balāt+valayīkṛtena /
helāhitabhramarakabhramamaṇḍalībhis+chatratrayam+racayati+iva ciram+natabhrūs+ // VidSrk_17.61 *(525) //

amandamaṇinūpurakvaṇanacārucārīkramam+
jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
idam+taralakaṅkaṇāvaliviśeṣavācālitam+
manas+harati subhruvas+kim+api kandukakrīḍitam // VidSrk_17.62 *(526) //

sā dugdhamugdhamadhuracchaviraṅgayaṣṭis+te locane taruṇaketakapatradīrghe /
kambos+viḍambanakaras+ca sas+eva kaṇṭhas+sā+eva+iyam+induvadanā madanāyudhāya // VidSrk_17.63 *(527) //

kva pātavyā jyotsnāmṛtabhavanagarbhā+api tṛṣitais+
mṛṇālītantubhyas+sicayaracanā kutra ghaṭate /
kva vā pārīmeyas+bata bakuladāmnām+parimalas+
katham+svapnas+sākṣāt+kuvalayadṛśam+kalpayatu tām // VidSrk_17.64 *(528) //
rājaśekharasya+amī

rasavat+amṛtam+kas+saṃdehas+madhūni+api na+anyathā
madhuram+api kim+cūtasya+api prasannarasam+phalam /
sakṛt+api punar+madhyasthas+san+rasāntaravit+janas+
vadatu yat+iha+anyat+svādu syāt+priyādaśanacchadāt // VidSrk_17.65 *(529) //

kuvalayavanam+pratyākhyātam+navam+madhu ninditam+
hasitam+amṛtam+hanta svādos+param+rasasampadas+ /
viṣam+upahitam+cintāvyājāt+manasi+api kāminām+
alasamadhurais+līlātantrais+tayā+ardhavilokitais+ // VidSrk_17.66 *(530) //

cañcaccolāñcalāni pratisaraṇarayavyastaveṇīni bāhos+
vikṣepāt+dakṣiṇasya pracalitavalayāsphālakolāhalāni /
śvāsatruṭyadvacāṃsi drutam+itarakarotkṣiptalolālakāni
srastasrañji pramodam+dadhati mṛgadṛśām+kandukakrīḍitāni // VidSrk_17.67 *(531) //

praharaviratau madhye vāhnas+tatas+api pareṇa vā kim+uta sakale yāte+api+ahni tvam+adya sameṣu+asi /
iti dinaśataprāpyam+deśam+priyasya yiyāsatas+harati gamanam+bālālāpais+sabāṣpajhalajjhalais+ // VidSrk_17.68 *(532) //
jhalajjhalasya

kalyāṇam+parikalpyatām+pikakule rohantu vāñcāptayas+
haṃsānām+udayas+astu pūrṇaśaśinas+stāt+bhadram+indīvare /
iti+udbāṣpavadhūgiras+pratipadam+sampūrayantyā+antike
kāntas+prasthitikalpitopakaraṇas+sakhyā bhṛśam+vāritas+ // VidSrk_17.69 *(533) //
śṛṅgārasya

sāmānyavāci padam+api+abhidhīyamānam+mām+prāpya jātam+abhidheyaviśeṣaniṣṭham /
strī kācit+iti+abhihite hi manas+madīyam+tām+eva vāmanayanām+viṣayīkaroti // VidSrk_17.70 *(534) //

% tatas+dūtīvacanavrajyā
lāvaṇyena pidhīyate+aṅgatanimā saṃdhāryate jīvitam+
tvaddhyānais+satatam+kuraṅgakadṛśas+kim+tu+etat+āste navam /
niḥśvāsais+kucakumbhapīṭhaluṭhanapratyudgamāt+māṃsalais+
śyāmībhūtakapolam+indus+adhunā yat+tanmukham+spardhate // VidSrk_18.1 *(535) //
śṛṅgārasya

sodvegā mṛgalāñchane mukham+api svam+na+īkṣate darpaṇe
trastā kokilakūjitāt+api giram+na+unmudrayati+ātmanas+ /
citram+duḥsahadāhadāyini dhṛtadveṣā+api puṣpāyudhe
bālā sā subhaga tvayi pratipadam+premādhikam+puṣyati // VidSrk_18.2 *(536) //
śṛṅgārasya+etau

vilimpati+etasmin+malayajarasādreṇa mahasā
diśām+cakram+candre sukṛtamaya tasyās+mṛgadṛśas+ /
dṛśos+bāṣpas+pāṇau vadanam+asavas+kaṇṭhakuhare
hṛdi tvam+hrīs+pṛṣṭhe vacasi ca guṇās+eva bhavatas+ // VidSrk_18.3 *(537) //

ambhoruham+vadanam+ambakam+indukāntas+pāthonidhis+kusumacāpabhṛtas+vikāras+ /
prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyās+ // VidSrk_18.4 *(538) //

vaktrendos+na haranti bāṣpapayasām+dhārā manojñām+śriyam+
niśvāsās+na kadarthayanti madhurām+bimbādharasya dyutim /
tasyās+tvadvirahe vipakvalavalīlāvaṇyasaṃvādinī
chāyā kā+api kapolayos+anudinam+tanvyās+param+śuṣyati // VidSrk_18.5 *(539) //
dharmakīrtes+

tāpombhaḥprasṛtaṃpacas+pracayavān+bāṣpas+praṇālocitas+
śvāsās+nartitadīpavartilatikās+pāṇḍimni magnam+vapus+ /
kim+ca+anyat+kathayāmi rātrim+akhilām+tvadvartmavātāyane
hastacchatraniruddhacandraniruddhacandramahasas+tasyās+sthitis+vartate // VidSrk_18.6 *(540) //

candram+candanakardamena likhitam+sā mārṣṭi daṣṭādharā
vandyam+nindati yat+ca manmatham+asau bhaṅktvā+agrahastāṅurīs+ /
kāmas+puṣpaśaras+kila+iti sumanovargam+lunīte ca yat+
tat+kāmyā subhaga tvayā varatanus+vātūlatām+lambhitā // VidSrk_18.7 *(541) //
rājaśekharasya

vapus+śāraṅgākṣyās+tat+aviralaromāñcanicayam+
tvayi svapnāvāpte snapayati paras+khedavisaras+ /
balākarṣatryuṭyadvalayajakaḍatkāraninadais+
vinidrāyās+paścāt+anavaratabāṣpāmbunivahās+ // VidSrk_18.8 *(542) //
vasukalpasya

no śakyā gaditum+smarānaladaśā yā+asyās+tvayi prasthite
patrais+sāsrasakhījanoparacite talpe luṭhantyās+muhus+ /
yat+liptam+kucacandanena sutanos+adya+api candracchalāt+
śvāsoḍḍīnaviśuṣkapāṇḍubisinīpatram+divi bhrāmyati // VidSrk_18.9 *(543) //
rudrasya

prakaṭayati kṣaṇabhaṅgam+paśyati sarvam+jagat+gatam+śūnyam /
ācarati smṛtibāhyam+jātā sā bauddhabuddhis+iva // VidSrk_18.10 *(544) //

tvadarthinī candanabhasmadigdhalalāṭalekhāśrujalābhiṣiktā /
mṛṇālacīram+dadhatī stanābhyām+smaropadiṣṭam+carati vratam+sā // VidSrk_18.11 *(545) //

ye nirdahanti daśanaśvasitāvalokais+krūram+dvijihvakuṭilās+kva vilāsinas+te /
bhīṣmoṣmabhis+smaraṇamātraviṣais+tava+iyam+avyāla mārayati kā+api bhujaṅgabhaṅgis+ // VidSrk_18.12 *(546) //

svedāpūraviluptakuṅkumarasāśleṣāvilapracchadāt+
talpāt+vyaktamanobhavānalaśikhālīḍhāt+iva+āśaṅkitā /
sā bālā balavat+mṛgāṅkakiraṇais+utpāditāntarjvarā
tvatsaṃkalpajaḍe tvadaṅkaśayane nidrāsukham+vāñchati // VidSrk_18.13 *(547) //

dhūmena+iva hate dṛśau visṛjatas+bāṣpam+pravāhakṣamam+
kvāthotpheṇam+iva+āttacandanarasam+svedam+vapus+muñcati /
antaḥprajvalitasya kāmaśikhinas+dāhārjitais+bhasmabhis+
śvāsāvegavinirgatais+iva tanos+pāṇḍutvam+unmīlati // VidSrk_18.14 *(548) //
manovinodasya+etau

atra+eṣa svayam+eva citraphalake kampaskhalallekhayā
saṃtāpārtivinodanāya katham+api+ālikhya sakhyā bhavān /
bāṣpavyākulam+īkṣitas+sarabhasam+cūtāṅkurais+arcitas+
mūrdhnā ca praṇatas+sakhīṣu madanavyājena ca+apahnutas+ // VidSrk_18.15 *(549) //
ḍimbokasya

sā sundarī tava viyogahutāśane+asmin+abhyukṣya bāṣpasalilais+nijadehahavyam /
janmāntare virahaduḥkhavināśakāmā puṃskokilābhihitimantrapadais+juhoti // VidSrk_18.16 *(550) //
prabhākarasya

subhaga sukṛtaprāpyas+yadi+api+asi tvam+asau+api
priyasahacarī na+adhanyānām+upaiti vidheyatām /
tat+alam+adhunā nirbandhena prasīda parasparam+
praṇayamadhuras+sadbhāvas+vām+cirāya vivardhatām // VidSrk_18.17 *(551) //
vākkūṭasya

dolālolās+śvasanamarutas+cakṣuṣī nirjharābhe
tasyās+śuṣyattagarasumanaḥpāṇḍurā gaṇḍabhittis+ /
tadgātrāṇām+kim+iva hi vayam+brūmahe durbalatvam+
yeṣām+agre pratipat+uditā candralekhā+api+atanvī // VidSrk_18.18 *(552) //

tasyās+tāpabhuvam+nṛśaṃsa kathayāmi+eṇīdṛśas+te katham+
padminyās+sarasam+dalam+vinihitam+yasyās+śamāya+urasi /
ādau śuṣyati saṃkucati+anu tatas+cūrṇatvam+ādadyate
paścāt+murmuratām+dadhat+dahati ca śvāsāvadhūtam+sakhīm // VidSrk_18.19 *(553) //
utpalarajāsya

viṣam+candrālokas+kumudavanavātas+hutavahas+
kṣatakṣāras+hāras+sa khalu puṭapākas+malayajas+ /
aye kiṃcidvakre tvayi subhaga sarve katham+amī
samam+jātās+tasyām+ahaha viparītaprakṛtayas+ // VidSrk_18.20 *(554) //
acalasiṃhasya

tvām+cintāparikalpitam+subhaga sā sambhāvya romāñcitā
śūnyāliṅganasaṃvaladbhujayugena+ātmānam+āliṅgati /
kim+ca+anyat+virahavyathāpraṇayinī samprāpya mūrchām+cirāt+
pratyujjīvati karṇamūlapaṭhitais+tvannāmamantrākṣarais+ // VidSrk_18.21 *(555) //

gāḍhāvadhaḥkṛtavalitritayau susaṅgau tuṅgau stanau+iti tayos+talam+ārtam+āgāt /
tasyās+sphuṭam+hṛdayam+iti+api na smareṣūn+tau rakṣatas+praviśatas+vimukhas+atha vā kva // VidSrk_18.22 *(556) //
vallaṇasya

mṛgaśiśudṛśas+tasyās+tāpam+katham+kathayāmi te
dahanapatitā dṛṣṭā mūrtis+mayā na hi vaidhavī /
iti tu niyatam+nārīrūpas+sa lokadṛśām+priyas+
tava śaṭhatayā śilpotkarṣas+vidhes+vighaṭiṣyate // VidSrk_18.23 *(557) //

punar+uktāvadhi vāsaram+etasyās+kitava paśya gaṇayantyās+ /
iyam+iva karajas+kṣīṇas+tvam+iva kaṭhorāṇi parvāṇi // VidSrk_18.24 *(558) //
dharaṇīdharasya

\Colo iti dūtīvacanavrajyā

% tatas+sambhogavrajyā

prauḍhapremarasāt+nitambaphalakāt+viśraṃsite+api+aṃśuke
kāñcīdāmamaṇiprabhābhis+anu ca+ārabdhe dukūlāntare /
kāntena+āśu mudhā vilokitam+atho tanvyā mudhā lajjitam+
bhūyas+anena mudhā+avakṛṣṭam+atha tat+tanvyā mudhā saṃvṛtam // VidSrk_19.1 *(559) //

rūḍhe rativyatikare karaṇīyaśeṣamāyāsabhāji dayite muhus+āturāyās+ /
pratyakṣaram+madanamantharam+arthayantyās+kim+kim+na hanta hṛdayaṃgamam+aṅganāyās+ // VidSrk_19.2 *(560) //

ratāntaśrāntāyās+stanajaghanasaṃdānitadṛśi
smarāveśavyagre davayati dukūlam+praṇayini /
kṣaṇam+śroṇau pāṇī kṣaṇam+api kucāgre priyadṛśos+
kṣaṇam+vinyasyantyās+jagat+api na mūlyam+mṛgadṛśas+ // VidSrk_19.3 *(561) //

tais+tais+vijṛmbhitaśatais+madanopadeśais+mugdhā vidhāya laḍitāni ca tāni tāni /
aṅke nilīya kamitus+śithilāṅgamudrā nidrāti na+alpatapasas+phalasampat+eṣā // VidSrk_19.4 *(562) //

yat+vrīḍābharabhugnam+āsyakamalam+yat+cakṣus+atyullasat+
pakṣmaśreṇi yat+aṅgam+aṅgajamanorājyaśriyām+āśrayas+ /
yat+vardhiṣṇu manobhavapranayitā yat+mandamanyugrahas+
tena+eva+iha manas+harati+adharitaprauḍhā navoḍhā na kim // VidSrk_19.5 *(563) //

sa svargāt+aparas+vidhis+sa ca sudhāsekas+kṣaṇam+netrayos+
tat+sāmrājyam+agañjitam+tat+aparam+premṇas+pratiṣṭhāspadam /
yat+bālā balavanmanobhavabhayabhraśyattapam+satrapā
tatkālocitanarmakarma dayitāt+abhyāsyam+abhyasyati // VidSrk_19.6 *(564) //

samāliṅgati+aṅgais+apasarati yat+preyasi vapus+
pidhātum+yat+dṛśyam+ghaṭayati ghanāliṅganam+api /
tapobhis+bhūyobhis+kim+u na kamanīyam+sukṛtinām+
idam+ramyam+vāmyam+madanavivaśāyās+mṛgadṛśas+ // VidSrk_19.7 *(565) //

idam+amṛtam+ameyam+sā+iyam+ānandasindhus+madhumadhuram+api+idam+kiṃcit+antar+dhunoti /
yat+ayam+udayalīlālālasānām+vadhūnām+rativinimayabhājām+kelibhis+yāti kālas+ // VidSrk_19.8 *(566) //

kas+asau sundari puṣpasāyakasakhas+saubhāgyavārāṃnidhas+
kas+asau+indumukhi prasannahṛdayas+kas+kumbhikumbhastani /
yasmin+vismayanīyataptatapase svairam+samucchṛṅkhalās+
viśrāmyanti tava smarajvaraharās+kandarpakeliśriyas+ // VidSrk_19.9 *(567) //
pradyumnasya

ātte vāsasi roddhum+akṣamatayā doḥkandalībhyām+stanau
tasya+uraḥsthalam+uttarīyaviṣaye sadyas+mayā sañjitam /
śroṇīm+tasya kare+adhirohati punar+vrīḍāmbudhau mām+atho
mañjantīm+udatārayat+manasijas+devas+sa mūrchāgurus+ // VidSrk_19.10 *(568) //
vallaṇasya

yat+etat+dhanyānām+urasi yuvatīsaṅgasamaye
samārūḍham+kiṃcit+pulakam+idam+āhus+kila janās+ /
matis+tu+eṣā+asmākam+kucayugataṭīcumbakaśilāniveśāt+ākṛṣṭas+smaraśaraśalākotkaras+iva // VidSrk_19.11 *(569) //
saṃkarṣaṇasya

aṅgākṛṣṭadukūlayā sarabhasam+gūḍhau bhujābhyām+stanau+
ākṛṣṭe jaghanāṃśuke kṛtam+adhaḥsaṃsaktam+ūrudvayam /
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā
dīpas+sphūtkṛtavātavepitaśikhas+karṇotpalena+āhatas+ // VidSrk_19.12 *(570) //

jihremi jāgarti gṛhopakaṇṭhe sakhījanas+vallabhakautukena /
tadaṃśukākṣepam+adhīrapāṇe vimuñca kāñcīmaṇayas+raṇanti // VidSrk_19.13 *(571) //
mahodadhes+

kānte talpam+upāgate vigalitā nīvī svayam+bandhanāt+
vāsas+ca ślathamekhalāguṇadhṛtam+kiṃcit+nitambe sthitam /
etāvat+sakhi vedmi kevalam+aham+tasya+aṅgasaṅge punas+
kas+asau kā+asmi ratam+tu kim+katham+api svalpā+api me na smṛtis+ // VidSrk_19.14 *(572) //
vikaṭanitambāyās+

atiprauḍhā rātris+bahalaśikhadīpas+prabhavati
priyas+premārabdhasmaravidhirasajñas+param+asau /
sakhi svairam+svairam+suratam+akarot+vrīḍitavapus+
yatas+paryaṅgas+ayam+ripus+iva kaḍatkāramukharas+ // VidSrk_19.15 *(573) //

dhanyā+asi yat+kathayasi priyasaṃgamena narmasmitam+ca vacanam+ca rasam+ca tasya /
nīvīm+prati praṇihite tu kare priyeṇa sakhyas+śapāmi yadi kiṃcit+api smarāmi // VidSrk_19.16 *(574) //
vidyāyās+

jayati samaratāntāndolanāpāṇḍagaṇḍasthalakṛtanijavāsakhedapūrānujanmā /
ślathatanubhujabandhaprāpradīrghaprasāras+mukhaparimalamugdhas+kāntayos+śvāsavātas+ // VidSrk_19.17 *(575) //

manojanmaprauḍhavyatikaraśatāyāsavidhiṣu
priyas+prāyas+mugdhas+jhagiti kṛtacetobhavavidhis+ /
sahūṃkārojjṛmbhā smaraparavaśā kāntavimukham+
mukham+mugdhāpāṅgam+kṣipati virasam+prauḍhayuvatī // VidSrk_19.18 *(576) //

navanavaraholīlābhyāsaprapañcitamanmathavyatikarakalākallolāntarnimagnamanaskayos+ /
api taruṇayos+kim+syāt+tasyām+divi spṛhayālutās+
mukulitadṛśos+udbhidyante na cet+virahatviṣas+ // VidSrk_19.19 *(577) //

tasya+apāṅgavilokitasya madhuraprollāsitārdhabhruvas+
tasya smeraśuces+kramasya ca girām+mugdhākṣarāṇām+hriyā /
bhāvānām+api tādṛśām+mṛgadṛśas+hāvānugānām+aho
na+adhanyas+kurute prarūḍhapulakais+ātithyam+aṅgais+janas+ // VidSrk_19.20 *(578) //

samākṛṣṭam+vāsas+katham+api haṭhāt+paśyati mayi
kramāt+ūrudvandvam+jaraṭhaśaragauram+mṛgadṛśas+ /
tayā dṛṣṭim+dattvā mahati maṇidīpe nipuṇayā
niruddham+hastābhyām+jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) //

analpam+saṃtāpam+śamayati manojanmajanitam+tathā śītam+sphītam+himavati niśīthe glapayati /
tat+evam+kas+api+ūṣmā ramaṇaparirambhotsavamilatpurandhrīnīrandhrastanakalaśajanmā vijayate // VidSrk_19.22 *(580) //

na+adhanyān+viparītamohanarasapreṅkhannitambasthalīloladbhūṣaṇakiṅkiṇīkalaravavyāmiśrakaṇṭhasvanam /
saṃrambhaślathakeśabandhavigalanmuktākalāpadrutaśvāsacchedataraṅgitastanayugam+prīṇāti śṛṅgāriṇī // VidSrk_19.23 *(581) //
sonnokasya

śītkāravanti daramīlitalocanāni romāñcamuñcitanugharmakaṇāvalīni /
eṇīdṛśām+makaraketuniketanāni vandāmahe suratavibhramaceṣṭitāni // VidSrk_19.24 *(582) //
muhus+vrīḍāvatyās+pratihasitavatyās+pratimuhus+
muhus+viśrāntāyās+muhus+abhiniviṣṭavyavasites+ /
śramāmbhobhis+tamyattilakamalikāghūrṇadalakam+
mukham+līlāvatyās+harati viparītavyatikare // VidSrk_19.25 *(583) //
surabhes+

āstām+dūreṇa viśleṣas+priyām+āliṅgatas+mama /
svedas+kim+na sarinnāthas+romāñcas+kim+na parvatas+ // VidSrk_19.26 *(584) //

cirārūḍhapremapraṇayaparihāsena hṛtayā tat+ārabdham+tanvyā na tu yat+abalāyās+samucitam /
anirvyūḍhe tasmin+prakṛtisukumārāṅgalatayā punar+lajjālolam+mayi vinihitam+locanayugam // VidSrk_19.27 *(585) //

nakhadaśananipātajarjarāṅgī ratikalahe paripīḍitā prahārais+ /
sapadi maraṇam+eva sā tu yāyāt+yadi na pibet+adharāmṛtam+priyasya // VidSrk_19.28 *(586) //

mugdhe tava+asmi dayitā dayitas+bhava tvam+iti+uktayā na hi na hi+iti śiras+avadhūya /
svasmāt+karāt+mama kare valayam+kṣipantyā vācam+vinā+abhyupagamas+kathitas+mṛgākṣyā // VidSrk_19.29 *(587) //

patatu tava+urasi satatam+dayitādhammillamallikāprakaras+ /
ratirasarabhasakacagrahalulitālakavallarīgalitas+ // VidSrk_19.30 *(588) //
bāṇasya

āvṛṇvānā jhagiti jaghanam+maddukūlāñcalena
preṅkhakrīḍākulitakabarībandhanavyagrapāṇis+ /
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyām+stanābhyām+
dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // VidSrk_19.31 *(589) //
abhinandasya

harati rativimarde luptapātrāṅkuratvāt+prakaṭanakhapadāṅkas+kim+ca romāñcamudras+ /
hariṇaśiśudṛśas+asyās+mugdhamugdham+hasantyās+pariṇataśarakāṇḍasnigdhapāṇḍus+kapolas+ // VidSrk_19.32 *(590) //
vīryamitrasya

karakisalayam+dhūtvā dhūtvā vimārgati vāsasī
kṣipati sumanomālāśeṣam+pradīpaśikhām+prati /
sthagayati karais+patyus+netre vihasya samākulā
surataviratau ramyā tanvī muhus+muhus+īkṣitum // VidSrk_19.33 *(591) //

viśrāntim+nūpure yāte śrūyate rasanādhvanis+ /
prāyas+kānte ratiśrānte kāminī puruṣāyate // VidSrk_19.34 *(592) //

bhāvodgāḍham+upoḍhakampapulakais+aṅgais+samāliṅgitam+
rāgāt+cumbitam+abhyupetya vadanam+pītam+ca vaktrāmṛtam /
jalpantyā+eva muhus+na na+iti nibhṛtam+pradhvastacāritrayā
niḥśeṣeṇa samāpitas+ratavidhis+vācā tu na+aṅgīkṛtas+ // VidSrk_19.35 *(593) //

yat+pīnastanabhāralālasalasadvāsaḥsphuradgaṇḍayā
tanvaṅgyā rabhasārpitam+sarabhasam+vaktram+muhus+pīyate /
tat+ślāghyam+suratam+ca tat+tat+amṛtam+tat+vastu tat+brahma tat+
cetohāri tat+eva tat+kim+api tat+tattvāntaram+sarvathā // VidSrk_19.36 *(594) //

na bata vidhṛtas+kāñcīsthāne karas+ślathavāsasi
prahitam+asakṛt+dīpe cakṣus+ghanasthiratejasi /
kucakalaśayos+ūḍhas+kampas+tayā mama saṃnidhau
manasijarujas+bhāvais+uktās+vacobhis+apahnutās+ // VidSrk_19.37 *(595) //
abhinandasya

harṣāśrudūṣitavilocanayā mayā+adya kim+tasya tat+sakhi nirūpitam+aṅgam+aṅgam /
romāñcakañcukatiraskṛtadehayā vā jñātāni tāni parirambhasukhāni kim+vā // VidSrk_19.38 *(596) //
acalasya

sa kasmāt+me preyān+sakhi katham+aham+tasya dayitā
yatas+mām+spṛṣṭvā+eva snapayati karam+svedapayasā /
vilokya+āśleṣāt+api+avahitas+iva+amīlya nayane
vyudañcadromāñcasthagitavapus+āliṅgati samām // VidSrk_19.39 *(597) //

kim+api kim+api mandam+mandam+āsattiyogāt+avicalitakapolam+jalpatos+ca krameṇa /
aśithilaparirambhavyāpṛtaikaikadoṣṇos+aviditagatayāmā rātris+eva vyaraṃsīt // VidSrk_19.40 *(598) //
% QUOTE Uttararāmacarita 1.27
bhavabhūtes+

dākṣiṇyāt+abhimānatas+rasavaśāt+viśrāmahetos+mama
prāgalbhyāt+yat+anuṣṭhitam+mṛgadṛśā śakyam+na tat+yoṣitām /
nirvyūḍham+na yadā tayā tat+akhilam+khinnais+tarattārakais+
savrīḍais+ca vilokitais+mayi punar+nyastas+samastas+vyayas+ // VidSrk_19.41 *(599) //

valitamanasos+api+anyonyam+samāvṛtabhāvayos+punar+upacitaprāyapremṇos+punas+trapamāṇayos+ /
iha hi nibiḍavrīḍānaṅgajvarāturacetasos+navataruṇayos+kas+jānīte kim+adya phaliṣyati // VidSrk_19.42 *(600) //
lakṣmīdharasya

draṣṭum+ketakapatragarbhasubhagām+ūruprabhām+utsukas+
tatsaṃvāhanalīlayā ca śanakais+ākṣiptacaṇḍātakas+ /
lajjāmugdhavilocanasmitasudhānirdhautabimbādharam+
kamapraślathabāhubandhanam+asau+āliṅgitas+bālayā // VidSrk_19.43 *(601) //

nidrārtam+kila locanam+mṛgadṛśā viśleṣayantyā kathām+
dīrghāpāṅgasarittaraṅgataralam+śayyām+anupreṣitam /
ujjṛmbhas+kila vallabhas+api virate vastuni+api prastute
ghūrṇantī kila sā+api hūṃkṛtavatī śūnyam+sakhī dakṣiṇā // VidSrk_19.44 *(602) //

dṛṣṭvā+ekāsanasaṃsthite priyatame paścāt+upetya+ādarāt+
ekasyās+nayane nimīlya vihitakrīḍānubandhacchalas+ /
tiryagvartitakandharām+sapulakasvedodgamotkampinīm+
antarhāsacalatkapolaphalakām+dhūrtas+aparām+cumbati // VidSrk_19.45 *(603) //

kucopāntam+kānte likhati nakharāgrais+akalitam+tatas+kiṃcit+paścāt+valati ca mukhendau mṛgadṛśas+ /
bahis+vyājāmarṣaprasaraparuṣāntargatarasā nirīkṣyā re māyī kim+idam+iti pūrvā vijayate // VidSrk_19.46 *(604) //
jīvacandrasya

āśleṣe prathamam+kramāt+apahṛte hṛdye+adharasya+arpaṇe
kelidyūtavidhau paṇam+priyatame kāntām+punas+pṛcchati /
antargūḍhavigāḍhasambhramarasasphārībhavadgaṇḍayā
tūṣṇīm+śārivisāraṇāya nihitas+svedāmbugarbhas+karas+ // VidSrk_19.47 *(605) //
rājaśekharasya

āśleṣacumbanaratotsavakautukāni krīḍā durodarapaṇas+pratibhūs+anaṅgas+ /
bhogas+sa yadi+api jaye ca parājaye ca yūnos+manas+tat+api vāñchati jetum+eva // VidSrk_19.48 *(606) //
murāres+

kalahakalayā yat+saṃvṛtyai trapāvanatānanā pihitapulakodbhedam+subhrūs+cakarṣa na kañcukam /
dayitam+abhitas+tām+utkaṇṭhām+vivavrus+anantaram+jhaṭiti jhaṭiti truṭyantas+antas+stanāṃśukasandhayas+ // VidSrk_19.49 *(607) //

ratipatidhanus+jyāṭaṅkāras+madadvipaḍiṇḍimas+
sapulakajalapremaprāvṛṭpayodharagarjitam /
nidhuvanayudhastūryātodyam+jahāra natabhruvām+
jaghanasarasīhaṃsasvānas+śrutim+rasanāravas+ // VidSrk_19.50 *(608) //

yugalam+agalat+tarṣotkarṣe tarūtpalagaurayos+
paṭuvighaṭanāt+ūrvos+pūrvam+priye paripaśyati /
śrutikuvalayam+dīpocchittyai nirāsa yat+aṅganā
jvalati rasanārocis+dīpe tat+āpa nirarthatām // VidSrk_19.51 *(609) //
% QUOTE Kapphiṇābhyudaya 14.24

daśanadaśanais+oṣṭhas+mamlau na pallavakomalas+
vyasahata nakhacchedānaṅgam+śirīṣamṛducchavi /
na bhujalatikāgāḍhāśleṣais+śramam+lalitās+yayus+
yuvatiṣu kim+api+avyākhyeyam+smarasya vijṛmbhitam // VidSrk_19.52 *(610) //
% QUOTE Kapphiṇābhyudaya 14.28

kim+upagamitā bhartrā taptadvilohavedakatām+
uta ramayitus+syūtāṅge+aṅge śitais+smarasāyakais+ /
vilayanam+atha prāptā rāgānaloṣmabhis+iti+aho
na patibhujayos+niṣyandā+antas+priyā niravīyata // VidSrk_19.53 *(611) //
% QUOTE Kapphiṇābhyudaya 14.29
kāśmīrabhaṭṭaśrīśivasvāminas+ca+ete

\Colo iti sambhogavrajyā

tatas+samāptanidhuvanacihnavrajyā

rājanti kāntanakharakṣatayas+mṛgākṣyās+lākṣārasadravamucas+kucayos+upānte /
antaḥpravṛddhamakaradhvajapāvakasya śaṅke vibhidya hṛdayam+niragus+sphuliṅgās+ // VidSrk_20.1 *(612) //
rājaśekharasya

jayanti kāntāstanamaṇḍaleṣu viṭārpitāni+ārdranakhakṣatāni /
lāvaṇyasaṃbhāranidhānakumbhe mudrākṣarāṇi+iva manobhavasya // VidSrk_20.2 *(613) //

kvacit+tāmbūlāṅkas+kvacit+agarupaṅkāṅkamalinas+
kvacit+cūrṇodgārais+kvacit+api ca sālaktakapadas+ /
valībhaṅgābhogeṣu+alakapatitākīrṇakusumas+
striyās+sarvāvastham+kathayati ratam+pracchadapaṭas+ // VidSrk_20.3 *(614) //

pītatuṅgakaṭhinastanāntare kāntadattam+abalā nakhakṣatam /
āvṛṇoti vivṛṇoti ca+īkṣate labdharatnam+iva duḥkhitas+janas+ // VidSrk_20.4 *(615) //

uṣasi gurusamakṣam+lajjamānā mṛgākṣī ratirutam+anukartum+rājakīre pravṛtte /
tirayati śiśulīlānartanacchadmatālapracalavalayamālāsphālakolāhalena // VidSrk_20.5 *(616) //

pradoṣe dampatyos+nijaruci vibhinne praṇayinos+vibhinne sampanne ghanatimirasaṃketagahane /
ratautsukyāt+tāmyattaralamanasos+paryavasite kṛtārthatve+anyonyam+tadanu viditau kim+na kurutām // VidSrk_20.6 *(617) //

paśyasi nakhasambhūtām+rekhām+varatanu payodharopānte /
kim+vāsasā stanāntam+ruṇatsi himarucikṛte vacmi // VidSrk_20.7 *(618) //

yat+rātrau rahasi vyapetavinayam+dṛṣṭam+rasāt+kāminos+
anyonyam+śayanīyam+īhitarasavyāptipravṛttaspṛham /
tat+sānandamiladdṛśos+katham+api smṛtvā gurūṇām+puras+
hāsodbhedanirodhamantharamilattāram+kathaṃcit+sthitam // VidSrk_20.8 *(619) //

kim+bhūṣaṇena racitena hiraṇmayena kim+rocanādiracitena viśeṣakeṇa /
ārdrāṇi kuṅkumarucīni vilāsinīnām+aṅgeṣu kim+nakhapadāni na maṇḍalāni // VidSrk_20.9 *(620) //

dampatyos+niśi jalpitam+gṛhaśukena+ākarṇitam+yat+vacas+
prātas+tat+gurusannidhau nigadatas+tasya+eva tāram+vadhūs+ /
hārākarṣitapadmarāgaśakalam+vinyasya cañcos+puras+
vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam // VidSrk_20.10 *(621) //

prayaccha+āhāram+me yadi tava rahovṛttam+akhilam+
mayā vācyam+na+uccais+iti gṛhaśuke jalpati śanais+ /
vadhūvaktram+vrīḍābharanamitam+antarvihasitam+
harati+ardhonmīlannalinamalināvarjitam+iva // VidSrk_20.11 *(622) //

nakhakṣatam+yat+navacandrasannibham+sthitam+kṛśāṅgi stanamaṇḍale tava /
idam+tarītum+trivalītaraṅgiṇīm+virājate pañcaśarasya naus+iva // VidSrk_20.12 *(623) //

haṃho kānta rahogatena bhavatā yat+pūrvam+āveditam+
nirbhinnā tanus+āvayos+iti mayā tat+jātam+adya sphuṭam /
kāminyā smaravedanākuladṛśā yas+kelikāle kṛtas+
sas+atyartham+katham+anyathā dahati mām+eva tvadoṣṭhavraṇas+ // VidSrk_20.13 *(624) //

abhimukhapatayālubhis+lalāṭaśramasalilais+avidhautapatralekhas+ /
kathayati puruṣāyitam+vadhūnām+mṛditahimadyutidurmanās+ // VidSrk_20.14 *(625) //
murāres+

nakhapadavalinābhīsaṃdhibhāgeṣu lakṣyas+
kṣatiṣu ca daśanānām+aṅganāyās+saśeṣas+ /
api rahasi kṛtānām+vāgvihīnas+api jātas+
suratavilasitānām+varṇakas+varṇakas+asau // VidSrk_20.15 *(626) //

navanakhapadam+aṅgam+gopayasi+aṃśukena sthagayasi punar+oṣṭham+pāṇinā dandadaṣṭam /
pratidiśam+aparastrīsaṃgaśaṃsī visarpan+navaparimalagandhas+kena śakyas+varītum // VidSrk_20.16 *(627) //
māghasya+etau

kāśmīrapaṅkakhacitastanapṛṣṭhatāmrapaṭṭāvakīrṇadayitārdranakhākṣarālī /
eṇīdṛśas+kusumacāpanarendradattatāruṇyaśāsanam+iva prakaṭīkaroti // VidSrk_20.17 *(628) //
dakṣasya

adharas+padmarāgas+ayam+anarghas+savraṇas+api te /
mugdhe hastas+kimarthas+ayam+apārthas+iha dīyate // VidSrk_20.18 *(629) //

daramlānam+vāsas+lulitakusumālaṃkṛti śiras+
ślathālokam+cakṣus+sarasanakhalekhāṅkitam+uras+ /
lasatkāñcīgranthisphuradaruṇaratnāṃśu jaghanam+
priyāṅgopnmṛṣṭāṅgyā viṣam+idam+iyat+bhāvakanṛṇām // VidSrk_20.19 *(630) //
vallaṇasya

pratyūṣe gurusaṃnidhau gṛhaśuke tat+tat+rahojalpitam+
prastotum+parihāsakāriṇi padais+ardhoditais+udyate /
krīḍāśārikayā nilīya nibhṛtam+trātum+trapārtām+vadhūm+
prārabdhas+sahasā+eva sambhramakaras+mārjāragarjāravas+ // VidSrk_20.20 *(631) //

talpe campakakalpite sakhi gṛhodyāne+adya suptā+asi kim+
tatkiñjalkacayam+na paśyasi kucopānte vimardāruṇam /
āḥ kim+chadmavidagdhamānini mayi brūṣe purobhāgini
krūrais+ullikhitā+asmi tatra kusumāni+uccinvatī kaṇṭakais+ // VidSrk_20.21 *(632) //
sonnokasya

itas+paurastyāyām+kakubhi vivṛṇoti kramadalattamisrāmarmāṇam+kiraṇakaṇikām+ambaramaṇis+ /
itas+niṣkrāmantī navaratiguros+proñchati vadhūs+svakastūrīpatrāṅkuramakarikāmudritam+uras+ // VidSrk_20.22 *(633) //

prabhāte pṛcchantīs+anurahasivṛttam+sahacarīs+navoḍhā na vrīḍāmukulitamukhī+iyam+sukhayati /
likhantīnām+patrāṅkuram+aniśam+asyās+tu kucayos+camatkāras+gūḍham+karajapadam+āsām+kathayati // VidSrk_20.23 *(634) //
murāres+etau

\Colo iti samāptanidhuvanacihnavrajyā

% māninīvrajyā|

mānonnatā+iti+asahanā+iti+atipaṇḍitā+iti
mayi+eva dhikkṛtis+anekamukhī sakhīnām /
ākāramātramasṛṇena viceṣṭitena
dhūrtasya tasya hi guṇān+upavarṇayanti // VidSrk_21.1 *(635) //
lakṣmīdharasya
valatu taralā dṛṣṭā dṛṣṭis+khalā sakhi mekhalā
skhalatu kucayos+utkampāt+me vidīryatu kañcukam /
tat+api na mayā sambhāṣyas+asau punar+dayitas+śaṭhas+
sphurati hṛdayam+maunena+antar+na me yadi tatkṣaṇāt // VidSrk_21.2 *(636) //
amarukasya
% NB \edKG\ take dṛṣṭādṛṣṭis as a compound `quick glance, half-glance'.

tat+eva+ājihmākṣam+mukham+aviśadās+tās+giras+imās+
sas+eva+aṅgākṣepas+mayi sarasam+āśliṣyati tanum /
yat+uktam+pratyuktam+tat+apaṭu śiraḥkampanaparam+
priyā mānena+aho punar+api kṛtā me navavadhūs+ // VidSrk_21.3 *(637) //
śambūkasya

yadi vinihitā śūnyā dṛṣṭis+kim+u sthirakautukā
yadi viracitas+maune yatnas+kim+u sphuritas+adharas+ /
yadi niyamitam+dhyāne cetas+katham+pulakodgamas+
kṛtam+abhinayais+dṛṣṭas+mānas+prasīda vimucyatām // VidSrk_21.4 *(638) //
amarukasya
\var{cetaḥ\lem
\emend\ \Ingalls, cakṣuḥ \edKG}

ekatra+āsanasaṃsthitis+parihṛtā pratyudgamāt+dūratas+
tāmbūlāracanacchalena rabhasāśleṣakramas+vighnitas+ /
saṃlāpas+api na miśritas+parijanam+vyāpārayantyā+antike
bhartus+pratyupacāratas+caturayā kopas+kṛtārthīkṛtas+ // VidSrk_21.5 *(639) //
śrīharṣasya||

yadvaktrābhimukham+mukham+vinihitam+dṛṣṭis+dhṛtā ca+anyatas+
tasya+ālāpakutūhalākulatare śrotre niruddhe mayā /
hastābhyām+ca tiraskṛtas+sapulakas+svedodgamas+gaṇḍayos+
sakhyas+kim+karavāṇi yānti śatadhā yatkañucke sandhayas+ // VidSrk_21.6 *(640) //

dūrāt+utsukam+āgate vicalitam+sambhāṣiṇi sphāritam+
saṃśliṣyati+aruṇam+gṛhītavasane kopāñcitabhrūlatam /
māninyās+caraṇānativyatikare bāṣpāmbupūrṇam+kṣaṇāt+
cakṣus+jātam+aho prapañcacaturam+jātāgasi preyasi // VidSrk_21.7 *(641) //
ratipālasya||

vacovṛttis+mā bhūt+valatu ca navā vaktram+abhitas+
na nāma syāt+bāṣpāgamaviṣadam+locanayugam /
samāśvāsas+tena praṇataśirasas+patyus+abhavat+
priyā prauḍhakrodhā+api+apahṛtavatī yat+na caraṇau // VidSrk_21.8 *(642) //
bopālitasya||

kim+pādānte patasi virama svāminas+hi svatantrās+
kaṃcit+kālam+kvacit+api ratis+tena kas+te+aparādhas+ /
āgaskāriṇī+aham+iha yayā jīvitam+tvadviyoge
bhartṛprāṇās+striyas+iti nanu tvam+mayā+eva+anuneyas+ // VidSrk_21.9 *(643) //
vākkūṭasya||

yat+gamyam+gurugauravasya suhṛdas+yasmin+labhante+antaram+
yaddākṣiṇyarasāt+bhiyā ca sahasā narmopacārāṇi+api /
yallajjā niruṇaddhi yatra śapathais+utpādyate pratyayas+
tat+kim+prema sas+ucyate paricayas+tatra+api kopena kim // VidSrk_21.10 *(644) //

bhrūbhaṅgas+gaṇitas+ciram+nayanayos+abhyastam+āmīlanam+
roddhum+śikṣitam+ādareṇa hasitam+maune+abhiyogas+kṛtas+ /
dhairyam+kartum+api sthirīkṛtam+idam+cetas+kathaṃcit+mayā
baddhas+mānaparigrahe parikaras+siddhis+tu daive sthitā // VidSrk_21.11 *(645) //
dharmakīrtes+||
\var{@parigrahe parikaraḥ\lem
\emend (with Ingalls, Vemabhūpāla, and other citations of the verse),
@parigrahaḥ parikare \edKG}

tathā+abhūt+asmākam+prathamam+avibhinnā tanus+iyam+
tatas+anu tvam+preyān+aham+api hatāśā priyatamā /
idānīm+nāthas+tvam+vayam+api kalatram+kim+aparam+
mayā+āptam+prāṇānām+kuliśakaṭhinānām+phalam+idam // VidSrk_21.12 *(646) //
bhāvakadevyās+||

yadā tvam+candras+abhūs+avikalakalāpeśalavapus+
tadā+aham+jātā+ārdrā śaśadharamaṇīnām+pratikṛtis+ /
idānīm+arkas+tvam+khararucisamutsāritarasas+
kirantī kopāgnīn+aham+api ravigrāvaghaṭitā // VidSrk_21.13 *(647) //

kopas+yatra bhrukuṭiracanā nigrahas+yatra maunam+
yatra+anyonyasmitam+anunayas+dṛṣṭipātas+prasādas+ /
tasya premṇas+tat+idam+adhunā vaiśasam+paśya jātam+
tvam+pādānte luṭhasi na hi me manyumokṣas+khalāyās+ // VidSrk_21.14 *(648) //
pradyumnasya||

śaṭha+anyasyās+kāñcīmaṇiraṇitam+ākarṇya sahasā
samāśliṣyan+eva praśithilabhujagranthis+abhavas+ /
tat+etat+kva+ācakṣe ghṛtamadhumaya tvanmṛduvacoviṣeṇa+āghūrṇantī kim+api na sakhī+iyam+gaṇayati // VidSrk_21.15 *(649) //
hiṅgokasya||

mugdhā+asi na+ayam+aparādhyati mā+evam+āli kā+iyam+ruṣā paruṣitā likhitā+api+anena /
keliskhaladvasanam+utpulakāṅgabhaṅgam+uttuṅgapīnakucam+ālikhitā tvam+eva // VidSrk_21.16 *(650) //
vīryamitrasya||

pāṇau śoṇatale tanūdari darakṣāmam+kapolasthalam+
vinyasya+añjanadigdhalocanajalais+kim+glānim+ānīyate /
mugdhe cumbatu nāma cañcalatayā bhṛṅgas+kvacit+kandalīm+
unmīlannavamālatīparimalas+kim+tena vismaryate // VidSrk_21.17 *(651) //

kopas+sakhi priyatame nanu vañcanā+eva tat+muñca mānini ruṣam+kriyatām+prasādas+ /
prāṇeśvaras+caraṇayos+patitas+tava+ayam+sambhāṣyatām+vikasatā nayanotpalena // VidSrk_21.18 *(652) //

bāle nātha vimuñca mānini ruṣam+roṣāt+mayā kim+kṛtam+
khedas+asmāsu na me+aparādhyati bhavān+sarve+aparādhās+mayi /
tat+kim+rodiṣi gadgadena vacasā kasya+agratas+rudyate
nanu+etat+mama kā tava+asmi dayitā na+asmi+iti+atas+rudyate // VidSrk_21.19 *(653) //
kumārabhaṭṭasya||

gataprāyā rātris+kṛśatanu śaśī śīryate+iva
pradīpas+ayam+nidrāvaśam+upagatas+ghūrṇate+iva /
praṇāmāntas+mānas+tyajasi na tathā+api krudham+aho
kucapratyāsattyā hṛdayam+api te caṇḍi kaṭhinam // VidSrk_21.20 *(654) //
mahodadhes+||

gatas+dūram+candras+jaṭharalavalīpāṇḍuravapus+
diśas+kiṃcit+kiṃcit+taraṇikiraṇais+lohitarucas+ /
idam+nidrācchede rasati sarasam+sārasakulam+
cakorākṣi kṣipram+jahihi jahihi premalaḍitam // VidSrk_21.21 *(655) //

mayā tāvat+gotraskhalitahatakopāntaritayā
na ruddhas+nirgacchan+ayam+ativilakṣas+priyatamas+ /
ayam+tu+ākūtajñas+pariṇatiparāmarśakuśalas+
sakhīlokas+api+āsīt+likhitas+iva citreṇa kim+idam // VidSrk_21.22 *(656) //
himbokasya||

bhavatu viditam+kṛtyālāpais+alam+priya gamyatām+
tanus+api na te doṣas+asmākam+vidhis+tu parāṅmukhas+ /
tava yadi tathā+ārūḍham+prema prapannam+imām+daśām+
prakṛticapale kā nas+pīḍā gate hatajīvite // VidSrk_21.23 *(657) //
dharmakīrtes+||

asadvṛttas+na+ayam+na ca sakhi guṇais+eṣa rahitas+
priyas+muktāhāras+tava caraṇamūle nipatitas+ /
gṛhāṇa+enam+mugdhe vrajatu tava kaṇṭhapraṇayitām+
upāyas+na+asti+anyas+hṛdayaparitāpopaśamane // VidSrk_21.24 *(658) //
bhaṭṭahares+||

anālocya premṇas+pariṇatim+anādṛtya suhṛdam+
tvayā+akāṇḍe mānas+kim+iti śarale preyasi kṛtas+ /
samākṛṣṭās+hi+ete virahadahanodbhāsuraśikhās+
svahastena+aṅgārās+tat+alam+adhunā+araṇyaruditais+ // VidSrk_21.25 *(659) //
vikaṭanitambāyās+||

mā rodīs+sakhi naśyadandhatamasam+paśya+ambaram+jyotsnatā
śītāṃśus+sudhayā vilimpati sakhā rājñas+manojanmanas+ /
kas+kopāvasaras+prasīda rahasi svedāmbhasām+bindavas+
lumpantu stanapatrabhaṅgamakarīs+saudhāguruśyāmalās+ // VidSrk_21.26 *(660) //

mā rodīs+karapallavapraṇayinīm+kṛtvā kapolasthalīm+
mā bhāṅkṣīs+parikheda sākṣibhis+iva śvāsaus+mukhendos+śriyam /
mugdhe dagdhagiras+skhalanti śataśas+kim+kupyasi preyasi
prāṇās+tanvi mama+asi na+ucitam+idam+tat+vyartham+uttāmyasi // VidSrk_21.27 *(661) //

yat+etat+netrāmbhas+patat+api samāsādya taruṇīkapolavyāsaṅgam+kucakalaśam+asyās+kalayati /
tatas+śroṇībimbam+vyavasitavilāsam+tat+ucitam+
svabhāvasvacchānām+vipat+api sukham+na+antarayati // VidSrk_21.28 *(662) //

pakṣmāntaraskhalitās+kapolaphalake lolam+luṭhantas+kṣaṇam+
dhārālās+taralotsakattanukaṇās+pīnastanāsphālanāt /
kasmāt+brūhi tava+adya kaṇṭhavigalanmuktāvalīvibhramam+
bibhrāṇās+nipatanti bāṣpapayasām+prasyandinas+bindavas+ // VidSrk_21.29 *(663) //
rājaśekharasya

kapole patrālī karatalanirodhena mṛditā
nipītas+niḥśvāsais+ayam+amṛtahṛdyas+adhararasas+ /
muhus+kaṇṭhe lagnas+taralayati bāṣpas+stanataṭam+
priyas+manyus+jātas+tava niranurodhe na tu vayam // VidSrk_21.30 *(664) //

dhik+dhik+tvām+ayi kena durmukhi kṛtam+kim+kim+na kāyavratam+
dvitrāṇi+atra dināni kas+na kupitas+kas+na+abhavat+mānuṣas+ /
smas+kecit+na vayam+yat+ekam+aparasya+api+uktam+ākarṇyatām+
atyunmāthini candane+api niyatam+nāma+agnis+uttiṣṭhati // VidSrk_21.31 *(665) //
vallaṇasya

sphuṭatu hṛdayam+kāmas+kāmam+karotu tanum+tanum+
na khalu caṭulapremṇā kāryam+punar+dayitena me /
iti sarabhasam+mānāṭopāt+ādīrya vacas+tayā
ramaṇapadavī śāraṅgākṣyā saśaṅkitam+īkṣitā // VidSrk_21.32 *(666) //

ekasmin+śayane parāṅmukhatayā vītottaram+tāmyatos+
anyonyam+hṛdaye sthite+api+anunaye saṃrakṣatos+gauravam /
paścāt+ākulayos+apāṅgavalanāt+miśrībhavaccakṣuṣos+
bhagnas+mānakalis+sahāsarabhasavyāvṛttakaṇṭhagrahas+ // VidSrk_21.33 *(667) //

kandarpakandali salīkadṛśā lunīhi kopāṅkuram+caraṇayos+śaraṇātithis+syām /
paśya prasīda caramācalacūlacumbi bimbam+vidhos+lavalapāṇḍurasas+tam+eti // VidSrk_21.34 *(668) //

aho divyam+cakṣus+vahasi tava sā+api praṇayinī
parākṣṇām+agrāhyam+yuvatiṣu vapus+saṃkramayati /
samānābhijñānam+katham+itarathā paśyati puras+
bhavān+ekas+tasyās+pratikṛtimayīs+eva ramaṇīs+ // VidSrk_21.35 *(669) //
manovinodasya

priye maunam+muñca śritus+amṛtadhārās+pibatu me
dṛśau+unmīlyetām+bhavatu jagat+indīvaramayam /
prasīda prema+api praśamayati niḥśeṣam+adhṛtīs+
abhūmis+kopānām+nanu niraparādhas+parijanas+ // VidSrk_21.36 *(670) //
ḍimbokasya

kopas+tvayā yadi kṛtas+mayi paṅkajākṣi sas+astu priyas+tava kim+asti vidheyam+anyat /
āśleṣam+arpaya madarpitapūrvam+uccais+uccais+samarpaya madarpitacumbanam+ca // VidSrk_21.37 *(671) //
śatānandasya


sakhi kalitas+skhalitas+ayam+heyas+na+eva praṇāmamātreṇa /
ciram+anubhavatu bhavatyā bāhulatābandhanam+dhūrtas+ // VidSrk_21.38 *(672) //
gonandasya

jāte kelikalau kṛte kamitari vyarthānunītau cirāt+
māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi /
māyāsvāpam+upetya tannipuṇayā nidrāndhyam+āceṣṭitam+
mānamlānis+abhūt+na yena ca na ca+api+āsīt+rahaḥkhaṇḍanam // VidSrk_21.39 *(673) //

kathaṃcit+naidāghe divase+iva kope vigalite
prasattau prāptāyām+tadanu ca niśāyām+iva śanais+ /
smitajyotsnārambhakṣapitavirahadhvāntanivahas+
mukhendus+māninyās+sphurati kṛtapuṇyasya surate // VidSrk_21.40 *(674) //

mānavyādhinipīḍitā+aham+adhunā śaknomi tasya+antikam+
no gantum+na sakhījanas+asti caturas+yas+mām+balāt+neṣyati /
mānī sas+api janas+na lāghavabhayāt+abhyeti mātas+svayam+
kālas+yāti calam+ca jīvitam+iti kṣuṇṇam+manas+cintayā // VidSrk_21.41 *(675) //

yāvat+no sakhi gocaram+nayanayos+āyāti tāvat+drutam+
gatvā brūhi yathā+adya te dayitayā mānas+samālambitas+ /
dṛṣṭe dhūrtaviceṣṭite tu dayite tasmin+avaśyam+mama
svedāmbhaḥpratirodhinirbharatarasmeram+mukham+jāyate // VidSrk_21.42 *(676) //

duṣṭā muṣṭis+iha+āhatā hṛdi nakhais+ācoṭitā pārśvayos+
ākṛṣṭā kabarīṣu gāḍham+adhare sītkurvatī khaṇḍitā /
tvatkṛtyam+tvadagocare+api hi kṛtam+sarvam+mayā+eva+adhunā
mām+ājñāpaya kim+karomi sarale bhūyas+sapatnyās+tava // VidSrk_21.43 *(677) //

sutanu jahihi maunam+paśya pādānatam+mām+
na khalu tava kadācit+kopas+evaṃvidhas+abhūt /
iti nigadati nāthe tiryak+āmīlitākṣyā
nayanajalam+analpam+muktam+uktam+na kiṃcit // VidSrk_21.44 *(678) //

cetasi+aṅkuritam+vikāriṇi dṛśos+dvandve dvipatrāyitam+
prāyas+pallavitam+vacaḥsu+aparatāpratyāyamānādiṣu /
tat+tat+kopaviceṣṭite kusumitam+pādānate tu priye
māninyās+phalitam+na mānataruṇā paryantavandhyāyitam // VidSrk_21.45 *(679) //
rājaśekharasya

kiyanmātram+gotraskhalitam+aparādhas+caraṇayos+
ciram+loṭhati+eṣa grahavati na mānāt+viramasi /
ruṣam+muñca+āmuñca priyam+anugṛhāṇa+āyatihitam+
śṛṇu tvam+yat+brūmas+priyasakhi nakham+mā kuru nadīm // VidSrk_21.46 *(680) //

daivāt+ayam+yadi janas+viditas+aparādhī dāsocitais+paribhavais+ayam+eva śāsyas+ /
eṣā kapolaphalake+agarupatravallī kim+pīḍyate sutanu bāṣpajalapraṇālais+ // VidSrk_21.47 *(681) //

kṛtvā+agas+sa ca na+āgatas+api kim+api vyaktam+manas+manyate
tat+kva+āse kam+upaimi jaṅgamavane kas+mām+iha+āśvāsayet /
iti+uktvā+aśrugalanmukhī viṭasakhī dhvastā viśantī gṛham+
dhanyena+ādhim+upāśruṇos+asi kṛtātyantam+priyā roditā // VidSrk_21.48 *(682) //
vallaṇasya

kapolam+pakṣmabhyas+kalayati kapolāt+kucataṭam+
kucāt+madhyam+madhyāt+navamuditanābhīsarasijam /
na jānīmas+kim+nu kva nu kiyat+anena vyavasitam+
yat+asyās+pratyaṅgam+nayanajalabindus+viharati // VidSrk_21.49 *(683) //
narasiṃhasya

vikira nayane mandacchāyam+bhavatu+asitotpalam+
vitara dayite hāsajyotsnām+nimīlatu paṅkajam /
vada suvadane lajjāmūkās+bhavantu śikhaṇḍinas+
paraparibhavas+mānasthānais+na mānini sahyate // VidSrk_21.50 *(684) //

ayam+dhūrtas+māyāvinayamadhurāt+asya caritāt+
sakhi pratyūṣi tvam+prakṛtisarale paśyasi na kim /
kapole yat+lākṣārasabahalarāgapraṇayinīm+
imām+dhatte mudrām+anaticiravṛttāntapiśunām // VidSrk_21.51 *(685) //

aprāptakelisukhayos+atimānaruddhasaṃdhānayos+rahasi jātaruṣos+akasmāt /
yūnos+mithas+abhilaṣatos+prathamānunītim+bhāvās+prasādapiśunās+kṣapayanti nidrām // VidSrk_21.52 *(686) //
sonnokasya+etau

śravasi na kṛtās+te tāvantas+sakhīcavanakramās+
caraṇapatitas+aṅguṣṭhāgreṇa+api+ayam+na hatas+janas+ /
kaṭhinahṛdaye mithyāmaunavratavyasanāt+ayam+
parijanaparityāgopāyas+na mānaparigrahas+ // VidSrk_21.53 *(687) //

na mandas+vaktrendus+śrayati na lalāṭam+kuṭilatā
na netrābjam+rajyati+anuṣajati na bhrūs+api bhidām /
idam+tu preyasyās+prathayati ruṣas+antarvikasitās+
śate+api praśnānām+yadabhiduramudras+adharapaṭas+ // VidSrk_21.54 *(688) //
vaidyadhanyasya

tat+tat+vadati+api yathāvasaram+hasati+api+āliṅgane+api na niṣadhati cumbane+api /
kim+tu prasādanabhayāt+atinihnutena kopena kas+api nihitas+adya rasāvatāras+ // VidSrk_21.55 *(689) //
mahāvratasya

āśleṣeṇa payodharapraṇiyinīm+pratyādiśantyā dṛśam+
dṛṣṭvā ca+adharabaddhatṛṣṇam+adharam+nirbhartsayantyā mukham /
ūrvos+gāḍhanipīḍanena jaghane pāṇim+ca ruddhvā+anayā
patyus+prema na khaṇḍitam+nipuṇayā mānas+api na+eva+ujjhitas+ // VidSrk_21.56 *(690) //

dīrghocchvāsavikampitākulaśikhās+yatra pradīpās+kule
dṛṣṭis+yatra ca dīrghajāgaragurus+kope madīye tava /
visrambhaikarasaprasādamadhurās+yatra pravṛttās+kathās+
tāni+anyāni dināni muñca caraṇau sā+eva+aham+anyas+bhavān // VidSrk_21.57 *(691) //

parīrambhārambhas+spṛśati param+icchām+na tu bhujau
bhajante vijñānam+na tu giram+anūrodhavidhayas+ /
manasvinyās+svairam+prasarati niśāsīmasamaye
manas+pratyāvṛttam+kamitari kathaṃcit+na tu vapus+ // VidSrk_21.58 *(692) //
cakrapāṇes+

adya+udyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇas+
protkṣiptas+ayam+aśokadohadavidhau pādas+kvaṇannūpuras+ /
tāvat+kim+kathayāmi kelipaṭunā nirgatya kuñjodarāt+
ajñātopanatena tena sahasā mūrdhnā+eva sambhāvitas+ // VidSrk_21.59 *(693) //
madhukūṭasya

sakhi sa subhagas+mandasnehas+mayi+iti na me vyathā
vidhipariṇatam+yasmāt+sarvas+janas+sukham+aśnute /
mama tu hṛdaye saṃtāpas+ayam+priye vimukhe+api yat+
katham+api hatavrīḍam+cetas+na yāti virāgitām // VidSrk_21.60 *(694) //

bhrūbhede racite+api dṛṣṭis+adhikam+sotkaṇṭham+udvīkṣate
ruddhāyām+api vāci sasmitam+idam+dagdhānanam+jāyate /
kārkaśyam+gamite+api cetasi tanus+romāñcam+ālambate
dṛṣṭe nirvahaṇam+bhaviṣyati katham+mānasya tasmin+jane // VidSrk_21.61 *(695) //

preyān+sas+ayam+apākṛtas+saśapatham+pādānatas+kāntayā
dvitrāṇi+eva padāni vāsabhavanāt+yāvat+na yāti+ātmanā /
tāvat+pratyuta pāṇisampuṭalasannīvīnibandham+dhṛtas+
dhāvitvā+iva kṛtapraṇāmakam+aho premṇas+vicitrā gatis+ // VidSrk_21.62 *(696) //

gate premābandhe hṛdayabahumāne vigalite
nivṛtte sadbhāve jane+iva jane gacchati puras+ /
tat+utprekṣya+utprekṣya priyasakhi gatās+te ca divasās+
na jāne kas+hetus+sphuṭati śatadhā yat+na hṛdayam // VidSrk_21.63 *(697) //

sutanu nitambas+tava pṛthus+akṣṇos+api niyatam+arjunas+mahimā /
madhyas+savalis+idānīm+māndhātā kucataṭas+kriyatām // VidSrk_21.64 *(698) //
dāmodarasya

dṛṣṭe locanavat+manāk+mukulitam+ca+agre gate vaktravat+
nyagbhūtam+bahis+āsthitam+pulakavat+saṃsparśam+ātanvati /
nīvībandhavat+āgatam+śithilatām+ābhāṣamāṇe tatas+
mānena+apasṛtam+hriyā+iva sudṛśas+pādaspṛśi preyasi // VidSrk_21.65 *(699) //

\Colo iti māninī vrajyā

% tatas+virahiṇīvrajyā

tāpas+tatkṣaṇam+āhitāsu bisinīṣu+aṅgārakārāyate
bāṣpas+pāṇḍukapolayos+upari vai kulyāmbupūrāyate /
kim+ca+asyās+malayadrumadravabharais+limpāmi yāvat+karam+
tāvat+śvāsasanīraṇavyatikarais+uddhūlis+āsīt+karas+ // VidSrk_22.1 *(700) //
acyutasya||

devena prathamam+jitas+asi śaśabhṛllekhābhṛtā+anantaram+
buddhena+uddhatabuddhinā smara tatas+kāntena pānthena me /
tyaktvā tān+bata haṃsi mām+atikṛśām+bālām+anāthām+striyam+
dhik+tvām+dhik+tava pauruṣam+dhik+udayam+dhik+kārmukam+dhik+śarān // VidSrk_22.2 *(701) //
śrīrājyapālasya||

karṇe yat+na kṛtam+sakhījanavacas+yat+na+ādṛtā bandhuvāk+
yat+pāde nipatan+api priyatamas+karṇotpalena+āhatas+ /
tena+indus+durdahanāyate malayajālepas+sphuliṅgāyate
rātris+kalpaśatāyate bisalatāhāras+api bhārāyate // VidSrk_22.3 *(702) //

āhāre viratis+samastaviṣayagrāme nivṛttis+parā
nāsāgre nayanam+yat+etat+aparam+yat+ca+ekatānam+manas+ /
maunam+ca+idam+idam+ca śūnyam+akhilam+yat+viśvam+ābhāti te
tat+brūyās+sakhi yoginī kim+asi bhos+kim+vā viyoginī+asi // VidSrk_22.4 *(703) //

vatsa na+ete payodās+surapatikariṇas+no bakās+karṇaśaṅkhās+
saudāminyas+api na+etās+kanakamayam+idam+bhūṣaṇam+kumbhapīṭhe /
na+etat+toyam+nabhastas+patati madajalam+śvāsavātāvadhūtam+
tat+kim+mugdhe vṛthā tvam+malinayasi mukham+prāvṛṭ+iti+aśrupātais+ // VidSrk_22.5 *(704) //

nākānokahasambhavais+sakhi sudhācyotallavais+pallavais+
palyaṅkam+kṣaṇamātram+āstṛṇu vidhum+gaṇḍopadhānīkuru /
no cet+sneharasāvasekavikasajjvālāvalīdāruṇas+
dārūṇi+iva na me viraṃsyati dahan+aṅgāni+anaṅgānalas+ // VidSrk_22.6 *(705) //
cakrasya

asau gatas+saugatas+eva yasmāt+kuryāt+nirālambanatām+mama+eva /
sakhi priyas+te kṣaṇikas+kim+anyat+nirātmakas+śūnyatamas+sa vandyas+ // VidSrk_22.7 *(706) //
bhojyadevasya

pūrṇam+kapolatalam+aśrujalais+yat+asyās+yat+dhūsaram+vadanapaṅkajam+āyatākṣyās+ /
ardhāvadagdhagaladaṅgarasāvasiktam+ārdrendhanam+tat+iva bhasmakaṇānuyātam // VidSrk_22.8 *(707) //

ayam+dhārāvāhas+taḍit+iyam+iyam+dagdhakarakā
sa ca+ayam+nirghoṣas+sa ca ravavaśas+bhekanicayas+ /
iti+iva pratyaṅgaprathitamadanāgnim+kṛśatanus+
ghanaśvāsotkṣepais+jvalayati muhus+mṛtyuvaśinī // VidSrk_22.9 *(708) //

parimlānam+pīnastanajaghanasaṅgāt+ubhayatas+
tanos+madhyasya+antas+parimalanam+aprāpya haritam /
idam+vyastanyāsam+ślathabhujalatākṣepavalanais+
kṛśāṅgyās+saṃtāpam+vadati bisinīpatraśayanam // VidSrk_22.10 *(709) //

manorāgas+tīvram+vyathayati visarpan+aviratam+
pramāthī nirdhūmam+jvalati vidhutas+pāvakas+iva /
hinasti pratyaṅgam+jvaras+iva garīyān+itas+itas+
na mām+trātus+tātas+prabhavati na ca+ambā na bhavatī // VidSrk_22.11 *(710) //

etasyās+virahajvaras+karatalasparśais+parīkṣyas+na yas+
snigdhena+api janena dāhabhayatas+prasthaṃpacas+pāthasām /
niḥśaktīkṛtacandanauṣadhividhau+asmin+camatkāriṇas+
lājasphoṭam+amī sphuṭanti maṇayas+viśve+api hārasrajām // VidSrk_22.12 *(711) //

yat+tāḍīdalapākapāṇḍu vadanam+yat+netrayos+durdinam+
gaṇḍas+pāṇiniṣevaṇāt+ca yat+ayam+saṃkrāntapañcāṅgulis+ /
gaurī krudhyatu vartate yadi na te tat+kas+api citte yuvā
dhik+dhik+tvām+sahapāṃśukhelanasakhīloke+api yat+nihnavas+ // VidSrk_22.13 *(712) //
rājaśekharasya+etau

keyūrīkṛtakaṅkaṇāvalis+asau karṇāntikottaṃsitavyālolālakapaddhatis+pathi puras+baddhāñjalis+pṛcchati /
yāvat+kiṃcit+udantam+ātmakamitus+tāvat+sas+eva+iti+atha
vrīḍāvakritakaṇṭhanālam+abalā kais+kais+na bhinnā rasais+ // VidSrk_22.14 *(713) //

priyavirahamahoṣmāmarmarām+aṅgalekhām+
api hataka himāṃśas+mā spṛśa krīḍayā+api /
iha hi tava luṭhantas+ploṣapīḍām+bhajante
darajaṭharamṛṇālīkāṇḍamugdhās+mayūkhās+ // VidSrk_22.15 *(714) //

yat+daurbalyam+vapuṣi mahatī sarvatas+ca+aspṛhā yat+
nāsālakṣyam+yat+api nayanam+maunam+ekāntatas+yat /
ekādhīnam+kathayati manas+tāvat+eṣā daśā te
kas+asau+ekas+kathaya sumukhi brahma vā vallabhas+vā // VidSrk_22.16 *(715) //
lakṣmīdharasya

nikāmam+kṣāmāṅgī sarasakadalīgarbhasubhagā
kalāśeṣā mūrtis+śaśinas+iva netrotsavakarī /
avasthām+āpannā madanadahanoddāhavidhurām+
iyam+nas+kalyāṇī ramayati matim+kampayati ca // VidSrk_22.17 *(716) //
bhavabhūtes+

nidre bhadram+avasthitā+asi kuśalam+saṃvedane kim+tava
kṣemam+te sakhi nirvṛte nanu samam+kāntena yūyam+gatās+ /
kim+ca+anyat+priyasaṃgame+adya calitas+gacchan+vipadvatsalas+
mūrchāvismṛtavedanāparijanas+dṛṣṭas+asmadīyas+na vā // VidSrk_22.18 *(717) //
aravindasya

madhyesadma samudgatā tadanu ca dvārāntarālam+gatā
niryātā+atha kathaṃcit+aṅgaṇam+api preyān+tu na+ālokitas+ /
haṃho vāyasa rājahaṃsa śuka he he śārike kathyatām+
kā vārtā+iti mṛgīdṛśas+vijayate bāṣpāntarāyam+vacas+ // VidSrk_22.19 *(718) //
citrāṅgasya

daradalitaharidrāgranthigaure śarīre sphurati virahajanmā kas+api+ayam+pāṇḍubhāvas+ /
balavati sati yasmin+sārdham+āvartya hemnā rajatam+iva mṛgākṣyās+kalpitāni+aṅgakāni // VidSrk_22.20 *(719) //
rājaśekharasya

priye prayāte hṛdayam+prayātam+nidrā gatā cetanayā saha+eva /
nirlajja he jīvita na śrutam+kim+mahājanas+yena gatas+sa panthās+ // VidSrk_22.21 *(720) //
dharmakīrtes+

bāṣpam+cakṣuṣu na+añjanam+karatale vaktram+na līlāmbujam+
gaṇḍe pāṇḍarimā na patramakarī śvāsās+mukhe na smitam /
ittham+yasya viyogayogavidhuram+mugdhe tava+idam+vapus+
no jāte katamas+sa puṣpadhanuṣā nītas+prasādaśriyam // VidSrk_22.22 *(721) //
bhramaradevasya

kasmāt+idam+nayanam+astamitān+janaśri viśrāntapatraracanau ca kutas+kapolau /
śṛṅgāravāriruhakānanarājahaṃsi kasmāt+kṛśā+asi virasā+asi malīmasā+asi // VidSrk_22.23 *(722) //
viṣṇuhares+

aratis+iyam+upaiti mām+na nidrā gaṇayati tasya guṇān+manas+na doṣān /
vigalati rajanī na saṃgamāśā vrajati tanus+tanutām+na ca+anurāgas+ // VidSrk_22.24 *(723) //
pravarasenasya

asau+aham+lohamayī sa yasyās+krūras+sakhi prastaras+eṣa kāntas+ /
ākarṣakadrāvakacumbakeṣu na+ekas+api+asau bhrāmakas+iti+avaihi // VidSrk_22.25 *(724) //
śabdārṇavasya

na+avasthā vapuṣas+mama+iyam+avadhes+uktasya na+atikramas+
na+upālambhapadāni vā+api+akaraṇe tatra+abhidheyāni te /
praṣṭavyas+śivam+āli kevalam+asau kaccit+bhavadgocare
na+āyātam+malayānilais+mukulitam+kaccit+na cūtais+iti // VidSrk_22.26 *(725) //
vākūṭasya

svapne+api priyasaṃgamavyasaninī śete na nidrāgamas+
citreṇa+ālikhitum+tam+icchati yadi svedas+sapatnījanas+ /
mugdhā+iyam+kurute+atha tadguṇakathām+manyus+girām+argalas+
prāyas+puṇyadinānubhāvavalanāt+āśaṃsitam+sidhyati // VidSrk_22.27 *(726) //
taraṇinandanasya

vyomaśrīhṛdayaikamauktikalate mātar+balākāvali
brūyās+tam+janam+ādaras+khalu mahān+prāṇeṣu kāryas+tvayā /
etām+mlānim+upāgatām+srajam+iva tyaktvā tanum+durvahām+
eṣā+aham+sukhinī bhavāmi na sahe tīvrām+viyogavyathām // VidSrk_22.28 *(727) //

ā dṛṣṭiprasarāt+priyasya padavīm+udvīkṣya nirviṇṇayā
viśrānteṣu pathiṣu+ahaḥpariṇatau dhvānte samutsarpati /
dattvā+ekam+sasudhāgṛham+prati padam+pānthastriyā+asmin+kṣaṇe
na+abhūt+āgatas+iti+amandavalitodgrīvam+punar+vīkṣitam // VidSrk_22.29 *(728) //
siddhokasya

śvāsās+tāṇḍavitālakās+karatale suptā kapolasthalī
netre bāṣpataraṅgiṇī pariṇatas+kaṇṭhe kalas+pañcamas+ /
aṅgeṣu prathamapravṛddhaphalinī lāvaṇyasampādinī
pāṇḍimnā virahocitena gamitā kāntis+kathāgocaram // VidSrk_22.30 *(729) //
rājaśekharasya

smitajyotsnādānāt+upakuru cakorapraṇayinīs+
vidhehi bhrūlīlām+smaratu dhanuṣas+pañcaviśikhas+ /
api stokonnidrais+nayanakumudais+modaya diśas+
viśeṣās+te mugdhe dadhatu kṛtinām+cetasi padam // VidSrk_22.31 *(730) //
aparājitarakṣitasya

kim+iti kabarī yādṛk+tādṛk+dṛśau kim+akajjale
mṛgamadam+asīpatranyāsas+sa kim+na kapolayos+ /
ayam+ayamayam+kim+ca klāmyati+asaṃsmaraṇena te
śaśimukhi sakhīhastanyastas+vilāsaparicchadas+ // VidSrk_22.32 *(731) //

vāraṃvāram+alīkas+eva hi bhavān+kim+vyāhṛtais+gamyatām+
iti+uddamya sumandabāhulatikām+utthāpayantyā ruṣā /
saṃkrāntais+valayais+alaṃkṛtagalas+yuṣmadviyogocitām+
tanvaṅgyās+prakaṭīkaroti tanutām+draṅge bhraman+vāyasas+ // VidSrk_22.33 *(732) //

pakṣmāgragrathitāśrubinduvisarais+muktāphalaspardhibhis+
kurvantyā harahāsahāri hṛdaye hārāvalībhūṣaṇam /
bāle bālamṛṇālanālavalayālaṃkārakānte kare
vinyasya+ānanam+āyatākṣi sukṛtī kas+ayam+tvayā smaryate // VidSrk_22.34 *(733) //

dahati viraheṣu+aṅgāni+īrṣyām+karoti samāgame
harati hṛdayam+dṛṣṭas+spṛṣṭas+karoti+avaśām+tanum /
kṣaṇam+api sukham+yasmin+prāpte gate ca na labhyate
kim+aparam+atas+citram+yat+me tathā+api sa vallabhas+ // VidSrk_22.35 *(734) //

kas+asau dhanyas+kathaya subhage kasya gaṅgāsarayvos+
toyāsphālavyatikaraskhalatkāri kaṅkālam+āste /
yam+dhyāyantyās+sumukhi likhitam+kajjalakledabhāñji
vyālumpanti stanakalaśayos+patram+aśrūṇi+ajasram // VidSrk_22.36 *(735) //

tvaccheṣeṇa cchuritakarayā kuṅkumena+ādadhatyā
śoṇacchāyām+bhavanabisinīhaṃsake kautukinyā /
kokabhrāntikṣaṇavirahiṇīyat+mayā+akāri haṃsī
tasya+etat+me phalam+upanatam+nātha yat+te viyogas+ // VidSrk_22.37 *(736) //

śvāsotkampataraṅgiṇi stanataṭe dhautāñjanaśyāmalās+
kīryante kaṇaśas+kṛśāṅgi kim+amī bāṣpāmbhasām+bindavas+ /
kim+ca+ākuñcitakaṇṭharodhakuṭilās+śrotrāmṛtasyandinas+
hūṃkārās+kalapañcamapraṇayinas+truṭyanti niryānti ca // VidSrk_22.38 *(737) //

idānīm+tīvrābhis+dahanas+iva bhābhis+parigatas+
mama+āścaryam+sūryas+kim+u sakhi rajanyām+udayate /
ayam+mugdhe candras+kim+iti mayi tāpam+prakaṭayati+
anāthānām+bāle kim+iha viparītam+na bhavati // VidSrk_22.39 *(738) //

mā muñca+agnimucas+karān+himakara prāṇās+kṣaṇam+sthīyatām+
nidre mudraya locane rajani he dīrghātidīrghā bhava /
svapnāsāditasaṃgame priyatame sānandam+āliṅgite
svacchandas+bhavatām+bhaviṣyati punas+kaṣṭas+viceṣṭārasas+ // VidSrk_22.40 *(739) //

diśatu sakhi sukham+te pañcabāṇas+sa sākṣāt+anayanapathavartī yas+tvayā+ālekhi nāthas+ /
taralitakaraśākhāmañjarīkas+śarīre dhanuṣi ca makare ca svastharekhāniveśas+ // VidSrk_22.41 *(740) //

kasmāt+mlāyasi mālatī+iva mṛditā+iti+ālījane pṛcchati
vyaktam+na+uditam+ārtayā+api virahe śālīnayā bālayā /
akṣṇos+bāṣpacayam+nigṛhya katham+api+ālokitas+kevalam+
kiṃcit+kuḍmalakoṭibhinnaśikharas+cūtadrumas+prāṅgaṇe // VidSrk_22.42 *(741) //
vākkūṭasya

ucchūnāruṇam+aśrunirgamavaśāt+cakṣus+manāk+mantharam+
soṣmaśvāsakadarthitādhararucis+vyastālakās+bhrūbhuvas+ /
āpāṇḍus+karapallave ca nibhṛtam+śete kapolasthalī
mugdhe kasya tapaḥphalam+pariṇatam+yasmai tava+iyam+daśā // VidSrk_22.43 *(742) //
yaśovarmaṇas+

kena prāptas+bhuvanavijayas+kas+kṛtī kas+kalāvān+
kena+avyājam+smaracaraṇayos+bhaktis+āpāditā ca /
yam+dhyāyantī sutanu bahulajvālakandarpavahniprodyadbhasmapracayaracitāpāṇḍimānam+dadhāsi // VidSrk_22.44 *(743) //

dagdhavyā+iyam+navakamalinīpallavotsaṅgaśayyā
taptāṅgaraprakaravikarais+kim+dhutais+tālavṛntais+ /
tatra+eva+āstām+dahati nayane candravat+candanāmbhas+
sakhyas+toyendhanas+iva śikhī vipratīpas+ayam+ādhis+ // VidSrk_22.45 *(744) //
abhinandasya

saudhāt+udvijate tyajati+upavanam+dveṣṭi prabhām+aindavīm+
dvārāt+trasyati citrakelisadasas+veśam+viṣam+manyate /
āste kevalam+abjinīkisalayaprastāriśayyātale
saṃkalpopanatatvadākṛtirasāyattena cittena sā // VidSrk_22.46 *(745) //

antas+tāram+taralitatalās+stokam+utpīḍabhājas+
pakṣāgreṣu grathitapṛṣatas+kīrṇadhārās+krameṇa /
cittātaṅkam+nijagarimatas+samyak+āsūtrayantas+
niryānti+asyās+kuvalayadṛśas+bāṣpavārām+pravāhās+ // VidSrk_22.47 *(746) //

muktvā+anaṅgas+kusumaviśikhān+pañca kuṇṭhīkṛtāgrān+
manye mugdhām+praharati haṭhāt+patriṇā vāruṇena /
vārām+pūras+katham+aparathā sphāranetrapraṇālīvaktrodvāntas+trivalivipine sāraṇīsāmyam+eti // VidSrk_22.48 *(747) //
rājaśekharasya+amī

unmīlya+akṣi sakhīs+na paśyasi na ca+api+uktā dadāsi+uttaram+
no vetsi+īdṛśam+atra na+īdṛśam+imām+śūnyām+avasthām+gatā /
talpādṛśyakaraṅkapañjaram+idam+jīvena liptam+manāk+
muñcantī kim+u kartum+icchasi kuru prema+anyadeśagate // VidSrk_22.49 *(748) //

kim+vātena vilaṅghitā na na mahābhūtārditā kim+na na
bhrāntā kim+na na saṃnipātalaharīpracchāditā kim+na na /
tat+kim+roditi muhyati śvasiti kim+smeram+ca dhatte mukham+
dṛṣṭas+kim+kathayāmi+akāraṇaripus+śrībhojyadevas+anayā // VidSrk_22.50 *(749) //
chittapasya

kucau dhattas+kampam+nipatati kapolas+karatale
nikāmam+niśvāsas+saralam+alakam+tāṇḍavayati /
dṛśas+sāmarthyāni sthagayati muhus+bāṣpasalilam+
prapañcas+ayam+kiṃcit+tava sakhi hṛdistham+kathayati // VidSrk_22.51 *(750) //
narasiṃhasya

tyajasi na śayanīyam+na+īkṣase svām+avasthām+
viśadayasi na keśān+ākulagranthibandhān /
kim+api sakhi kuru tvam+dehayātrānurūpam+
śatam+iha virahiṇyas+na+īdṛśam+kva+api dṛṣṭam // VidSrk_22.532 *(751) //

\Colo iti virahiṇīvrajyā|| 22

tatas+virahivrajyā

gamanam+alasam+śūnyā dṛṣṭis+śarīram+asauṣṭhavam+
śvasitam+adhikam+kim+tu+etat+syāt+kim+anyat+atas+atha vā /
bhramati bhuvane kandarpājñā vikāri ca yauvanam+
lalitamadhurās+te te bhāvās+kṣipanti ca dhīratām // VidSrk_23.1 *(752) //

vāram+vāram+tirayati dṛśos+udgamam+bāṣpapūras+
tatsaṃkalpopahatijaḍima stambham+abhyeti gātram /
sadyas+svidyan+ayam+aviratotkampalolāṅgulīkas+
pāṇis+lekhāvidhiṣu nitarām+vartate kim+karomi // VidSrk_23.2 *(753) //

unmīlanmukulakarālakundakoṣapraścyotadghanamakarandagandhagarbhas+ /
tām+īṣatpracalavilocanām+natāṅgīm+āliṅgan+pavana mama spṛśa+aṅgam+aṅgam // VidSrk_23.3 *(754) //

dalati hṛdayam+gāḍhodvegam+dvidhā na tu bhidyate
vahati vikalas+kāyas+moham+na muñcate cetanām /
jvalati ca tanūm+antardāhas+karoti na bhasmasāt+
praharati vidhis+marmacchedī na kṛntati jīvitam // VidSrk_23.4 *(755) //

na+ādatse haritāṅkurān+kvacit+api sthairyam+na yat+gāhase
yat+paryākulalocanas+asi karuṇam+kūjan+diśas+paśyasi /
daivena+antaritapriyas+asi hariṇa tvam+ca+api kim+yat+ciram+
pratyadri pratikandaram+pratinadi pratyūṣaram+bhrāmyasi // VidSrk_23.5 *(756) //
muñjasya

kasrāghātais+surabhis+abhitas+satvaram+tāḍanīyas+
gāḍhāmreḍam+malayamarutas+śṛṅkhalādāma datta /
kārāgāre kṣipata tarasā pañcamam+rāgarājam+
candram+cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam // VidSrk_23.6 *(757) //

hriyā saṃsaktāṅgam+tadanu madanājñāpraśithilam+
sanātham+māñjiṣṭhaprasarakṛśarekhais+nakhapadais+ /
ghanoruprāgbhāram+nidhimukham+iva+āmudritam+aho
kadā nu drakṣyāmas+vigalitadukūlam+mṛgadṛśas+ // VidSrk_23.7 *(758) //

ete cūtamahīruhas+api+aviralais+dhūmāyitās+ṣaṭpadais+
ete prajvalitās+sphuṭakiśalayodbhedais+aśokadrumās+ /
ete kiṃśukaśākhinas+api malinais+aṅgāritās+kuḍmalais+
kaṣṭam+viśramayāmi kutra nayane sarvatra vāmas+vidhis+ // VidSrk_23.8 *(759) //
vākkūṭasya

savyādhes+kṛśatā kṣatasya rudhiram+daṣṭasya lālāsravas+
sarvam+na+etat+iha+asti kevalam+ayam+pānthas+tapasvī mṛtas+ /
ā jñātam+madhulampaṭais+madhukarais+ābaddhakolāhale
nūnam+sāhasikena cūtamukule dṛṣṭis+samāropitā // VidSrk_23.9 *(760) //

manasiśaya kṛśāṅgyās+svāntam+antarniśātais+
iṣubhis+aśanikalpais+mā vadhīs+tvam+mama+iva /
api nanu śaśalakṣman+mā mucas+tvam+ca tasyām+
akaruṇakiraṇolkās+kandalīkomalāyām // VidSrk_23.10 *(761) //
rājaśekharasya+etau

cakṣuścumabavighnitādharasudhāpānam+mukham+śuṣyati
dveṣṭi svam+ca kacagrahavyavahitaśroṇīvihāras+karas+ /
nidre kim+viratā+asi tāvat+aghṛṇe yāvat+na tasyās+cirāt+
krīḍanti kramaśas+kṛśīkṛtaruṣas+pratyaṅgam+aṅgāni me // VidSrk_23.11 *(762) //
abhinandasya

jāne sā gaganaprasūnakalikā+iva+atyantam+eva+asatī
tatsambhogarasās+ca tatparimalollāsās+iva+asattamās+ /
svapnena dviṣata+indrajālam+iva me saṃdarśitā kevalam+
cetas+tatparirambhaṇāya tat+api sphītaspṛham+tāmyati // VidSrk_23.12 *(763) //
parameśvarasya

dyūte paṇas+praṇayakeliṣu kaṇṭhapāśas+krīḍāpariśramaharam+vyajanam+ratānte /
śayyāniśīthakalaheṣu mṛgekṣaṇāyās+prāptam+mayā vidhivaśāt+idam+uttarīyam // VidSrk_23.13 *(764) //
dhīranāgasya

deśais+antaritā śatais+ca saritām+urvībhṛtām+kānanais+
yatnena+api na yāti locanapatham+kāntā+iti jānan+api /
udgrīvas+caraṇārdharuddhavasudhas+kṛtvā+aśrupūrṇām+dṛśam+
tām+āśām+pathikas+tathā+api kim+api dhyāyan+ciram+vīkṣate // VidSrk_23.14 *(765) //
śrīharṣasya

prauḍhānaṅgarasāvilākulamanāṅnyañcattiroghūrṇitasnigdhāhlādi madāndham+adhvani tayā yat+cakṣus+āndolitam /
tena+asmākam+iyam+gatis+matis+iyam+saṃvittis+evaṃvidhā tāpas+ayam+tanus+īdṛśī sthitis+iyam+tasyās+api+iti śrutis+ // VidSrk_23.15 *(766) //
vallaṇasya

sas+eva+ayam+deśas+saras+iva vilūnāmbujavanam+tanoti+antas+tāpam+nabhas+iva vilīnāmṛtaruci /
viyoge tanvaṅgyās+kalayati sas+eva+ayam+adhunā himartus+naidāghīm+ahaha viṣamām+tāpanarujam // VidSrk_23.16 *(767) //

sṛṣṭās+vayam+yadi tatas+kim+iyam+mṛgākṣī sā+iyam+vayam+yadi tatas+kim+ayam+vasantas+ /
sas+api+astu nāma jagatas+pratipakṣabhūtas+cūtadrumas+kim+iti nirmitas+eṣa dhātrā // VidSrk_23.17 *(768) //

te bāṇās+kila cūtakuḍmalamayās+pauṣpam+dhanus+tat+kila
kruddhatryambakalocanāgniśikhayā kāmas+api dagdhas+kila /
kim+brūmas+vayam+api+anena hatakena+āpuṅkhamagnais+śarais+
viddhās+eva na ca+īdṛśas+parikarasya+evaṃvidhā vedanā // VidSrk_23.18 *(769) //
vīryamitrasya

raktas+tvam+navapallavais+aham+api ślāghyais+priyāyās+guṇais+
tvām+āyānti śilīmukhās+smaradhanurmuktās+tathā mām+api /
kāntāpādatalāhatis+tava mude satyam+mama+api+āvayos+
sarvam+tulyam+aśoka kevalam+aham+dhātrā saśokas+kṛtas+ // VidSrk_23.19 *(770) //

āpuṅkhāgram+amī śarās+manasi me magnās+samam+pañca te
nirdagdham+virahāgninā vapus+idam+tais+eva sārdham+mama /
kaṣṭam+kāma nirāyudhas+asi bhavatā jetum+na śakyas+janas+
duḥkhī syām+aham+ekas+eva sakalas+lokas+sukham+jīvatu // VidSrk_23.20 *(771) //
rājaśekharasya

vilīya+indus+sākṣāt+amṛtarasavāpī yadi bhavet+
kalaṅgas+tatratyas+yadi ca vikacendīvaravanam /
tatas+snānakrīḍājanitajaḍabhāvais+avayavais+
kadācit+muñceyam+madanaśikhipīḍāparibhavam // VidSrk_23.21 *(772) //
rājaśekharasya+etau

yadi kṣāmā mūrttis+pratidivasam+aśrūṇi dṛśi cet+
śrutau dūtīvaktram+yadi mṛgadṛśas+bhūṣaṇadhiyā /
idam+ca+asmatkarṇe yadi bhavati kena+api kathitam+
tat+icchāmas+saṅgāt+virahabharam+ekatra vasatau // VidSrk_23.22 *(773) //
vallaṇasya
tava kusumaśaratvam+śītaraśmitvam+indos+dvayam+idam+ayathārtham+dṛśyate madvidheṣu /
visṛjati himagarbhais+agnim+indus+karāgrais+tvam+api kusumabāṇān+vajrasārīkaroṣi // VidSrk_23.23 *(774) //
kālidāsasya

sambhūya+eva sukhāni cetasi param+bhūmānam+ātanvate
yatra+ālokapathāvatāriṇi ratim+prastauti netrotsavas+ /
yat+bālendukalodayāt+avacitais+sārais+iva+utpāditam+
tat+paśyeyam+anaṅgamaṅgalagṛham+bhūyas+api tasyās+mukham // VidSrk_23.24 *(775) //
bhavabhūtes+

śarān+muñcati+uccais+manasijadhanus+makṣikaravā
rujanti+ime bhāsas+kirati dahanābhās+himarucis+ /
jitās+tu bhrūbhaṅgārcanavadanalāvaṇyarucibhis+
saroṣās+nas+jāne mṛgadṛśi vidhāsyanti kim+amī // VidSrk_23.25 *(776) //
śāntākaraguptasya

api sa divasas+kim+syāt+yatra priyāmukhapaṅkaje
madhu madhukarī+iva+asmaddṛṣṭis+vikāsini pāsyati /
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇas+
suratasacivais+aṅgais+saṅgas+mama+api bhaviṣyati // VidSrk_23.26 *(777) //
vārtikakārasya

sā lambālakam+ānanam+namayati pradveṣṭi+ayam+mām+śaśī
na+eva+unmuñcati vācam+añcitakalās+vighnanti mām+kokilās+ /
bhūbhaṅgam+kurute na sā dhṛtadhanus+mathnāti mām+manmathas+
kas+vā tām+abalām+vilokya sahasā na+atra+upakṛcchras+bhavet // VidSrk_23.27 *(778) //
śṛṅgārasya

bāṇān+saṃhara muñca kārmukalatām+lakṣyam+tava tryambakas+
ke nāma+atra vayam+śirīṣakalikākalpam+yadīyam+manas+ /
tatkāruṇyaparigrahāt+kuru dayām+asmin+vidheye jane
svāmin+manmatha tādṛśam+punar+api svapnādbhutam+darśaya // VidSrk_23.28 *(779) //

vivekāt+asmābhis+paramapuruṣābhyāsarasikais+
kathaṃcit+nīyante ratiramaṇabāṇais+api hatais+ /
priyāyās+bālatvāt+abhinavaviyogāturatanos+
na jānīmas+tasyās+bata katham+amī yānti divasās+ // VidSrk_23.29 *(780) //

skhalallīlālāpam+vinipatitakarṇotpaladalam+śramasvedaklinnam+surataviratikṣāmanayanam /
kacākarṣakrīḍāsaralakuralaśreṇisubhagam+kadā tat+draṣṭavyam+vadanam+avadātam+mṛgadṛśas+ // VidSrk_23.30 *(781) //

aham+iva śūnyam+araṇyam+vayam+iva tanutām+gatāni toyāni /
asmākam+iva+ucchvāsās+divasās+dīrghās+ca taptās+ca // VidSrk_23.31 *(782) //

līnā+iva pratibimbitā+iva likhitā+iva+utkīrṇarūpā+iva ca
pratyuptā+iva ca vajralepaghaṭitā+iva+antarnikhātā+iva ca /
sā nas+cetasi kīlitā+iva viśikhais+cetobhuvas+pañcabhis+
cintāsaṃtatitantujālanibiḍasyūtā+iva lagnā priyā // VidSrk_23.32 *(783) //

netrendīvariṇī mukhāmburuhiṇī bhrūvallikallolinī
bāhudvandvamṛṇālinī yadi vadhūs+vāpī punas+sā bhavet /
tallāvaṇyajalāvagāhanajaḍais+aṅgais+anaṅgānalajvālājālamucas+tyajeyam+asamās+prāṇacchidas+vedanās+ // VidSrk_23.33 *(784) //

prahartā kva+anaṅgas+sa ca kusumadhanvā+alpaviśikhas+
calam+sūkṣmam+lakṣyam+vyavahitam+amūrtam+kva ca manas+ /
iti+imām+udbhūtām+sphuṭam+anupapattim+manasi me
rujām+āvirbhāvāt+anubhavavirodhas+śamayati // VidSrk_23.34 *(785) //
vandyatathāgatasya

antarnibaddhagurumanyuparamparābhis+icchocitam+kim+api vaktum+aśaknuvatyās+ /
avyaktahūṃkṛticalatkucamaṇḍalāyās+tasyās+smarāmi muhus+ardhavilokitāni // VidSrk_23.35 *(786) //

bhrasyadvivakṣitam+asamphaladakṣarārtham+utkampamānadaśanacchadam+ucchvasatyā /
adya smarāmi parimṛjya paṭāñcalena netre tayā kim+api yat+punaruktam+uktam // VidSrk_23.36 *(787) //
sonnokasya

dagdhaprarūḍhamadanadrumamañjarī+iti lāvaṇyapaṅkapaṭalodgatapadminī+iti /
śītāṃśubimbagalitāmṛtanirmitā+iti bālām+abālahariṇāṅkamukhīm+smarāmi // VidSrk_23.37 *(788) //

madhūdgārasmerabhramarabharahūṃkāramukharam+śaram+sākṣāt+mīnadhvajavijayacāpacyutam+iva /
nilīya+anyonyasmin+upari sahakārāṅkuramayī samīkṣante pakṣmāntarataralatārās+virahiṇas+ // VidSrk_23.38 *(789) //

sā na cet+mṛgaśāvākṣī kim+anyāsām+kathāvyayas+ /
kalā na yadi śītāṃśos+ambare kati tārakās+ // VidSrk_23.39 *(790) //

upari ghanam+ghanapaṭalam+dūre kāntā tat+etat+āpatitam /
himavati divyauṣadhayas+krodhāviṣṭas+phaṇī śirasi // VidSrk_23.40 *(791) //

sthagitam+navāmbuvāhais+uttānāsyas+vilokayan+vyoma /
saṃkramayati+iva pathikas+tajjalanivaham+svalocanayos+ // VidSrk_23.41 *(792) //
jayīkasya

te jaṅghe jaghanam+ca tat+tat+udaram+tau ca stanau tat+smitam+
sūktis+sā ca tat+īkṣaṇotpalayugam+dhammillabhāras+sa ca /
lāvaṇyāmṛtabinduvarṣi vadanam+tat+ca+evam+eṇīdṛśas+
tasyās+tat+vayam+ekam+evam+asakṛt+dhyāyantas+eva+āsmahe // VidSrk_23.42 *(793) //
narasiṃhasya

yadi śaśadharas+tvadvaktreṇa prasahya tiraskṛtas+
tat+ayam+adayas+mahyam+mugdhe kim+evam+asūyati /
yat+amṛtarasāsārasrudbhis+dhinoti+akhilam+jagat+
jvalayati tu mām+ebhis+vahnicchaṭākaṭubhis+karais+ // VidSrk_23.43 *(794) //
parameśvarasya

līlātāṇḍavitabhruvas+smitasudhāprasyandabhājas+dalannīlābjadyutinirbharās+daravalatpakṣmāvalīcāravas+ /
prāptās+tasya viyoginas+smṛtipatham+khedam+samātanvate premārdrās+sudṛśas+vikuñcanatatipreṅkhatkaṭākṣās+dṛśas+ // VidSrk_23.44 *(795) //

visphārāgrās+taralataralais+aṃśubhis+visphurantas+tāsām+tāsām+nayanam+asakṛt+naipuṇāt+vañcayitvā /
muktās+tanvyās+masṛṇaparuṣās+te kaṭākṣakṣuraprās+chinnam+chinnam+hṛdayam+adayais+chidyate+adya+api yais+me // VidSrk_23.45 *(796) //
parameśvarasya

śyāmām+śyāmalimānam+ānayata bhos+sāndrais+masīkūrcakais+
tantram+mantram+atha prayujya harata śvetotpalānām+smitam /
candram+cūrṇayata kṣaṇāt+ca kaṇaśas+kṛtvā śilāpaṭṭake
yena draṣṭum+aham+kṣame daśa diśas+tadvaktramudrāṅkitās+ // VidSrk_23.46 *(797) //

tasmin+pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte
jānāmi+akṣayasāyakam+kamalabhūs+kāmāntaram+nirmame /
yasya+amībhis+itas+tatas+ca viśikhais+āpuṅkhamagnātmabhis+
jātam+me vidalatkadambamukulaspaṣṭopamānam+manas+ // VidSrk_23.47 *(798) //

sūtis+dugdhasamudratas+bhagavatas+śrīkaustubhe sodare
sauhārdam+kumudākareṣu kiraṇās+pīyūṣadhārākiras+ /
spardhā te vacanāmbujais+mṛgadṛśām+tat+sthāṇucūḍāmaṇe
haṃho candra katham+niṣiñcasi mayi jvālāmucas+vedanās+ // VidSrk_23.48 *(799) //

ayi pibata cakorās+kṛtsnam+unnāmikaṇṭhakramasaralitacañcaccañcavas+candrikāmbhas+ /
virahavidhuritānām+jīvitatrāṇahetos+bhavati hariṇalakṣmā yena tejodaridras+ // VidSrk_23.49 *(800) //
rājaśekharasya+etau

śītāṃśus+viṣasodaras+phaṇabhṛtām+līlāspadam+candanam+
hārās+kṣārapayomucas+priyasuhṛtpaṅkeruham+bhāsvatas+ /
iti+eṣām+kim+iva+astu hanta madanajyotirvighātāya yat+
bāhyākāraparibhrameṇa tu vayam+tattvatyajas+vañcitās+ // VidSrk_23.50 *(801) //

vyajanamarutas+śvāsaśreṇīm+imām+upacinvate malayajarasas+dhārābāṣpam+prapañcayitum+prabhus+ /
kusumaśayanam+kāmāstrāṇām+karoti sahāyatām+dviguṇaharimā māronmāthas+katham+nu viraṃsyati // VidSrk_23.51 *(802) //
rājaśekharasya+ete

hāras+jalārdraśayanam+nalinīdalāni prāleyaśīkaramucas+tuhinādrivātās+ /
yasya+indhanāni sarasāni+api candanāni nirvāṇam+eṣyati katham+sa manobhavāgnis+ // VidSrk_23.52 *(803) //

mandādaras+kusumapatriṣu pelaveṣu nūnam+bibharti madanas+pavanāstram+adya /
hāraprakāṇḍasaralās+katham+anyathā+amī śvāsās+pravartitadukūladaśās+saranti // VidSrk_23.53 *(804) //

akṛtapremā+eva varam+na punas+saṃjātavighaṭitapremā /
uddhṛtanayanas+tāmyati yathā hi na tathā+iha jātāndhas+ // VidSrk_23.54 *(805) //

svapna prasīda bhagavan+punar+ekavāram+saṃdarśaya priyatamām+kṣaṇamātram+eva /
dṛṣṭā satī nibiḍabāhunibandhalagnam+tatra+eva mām+nayati sā yadi vā na yāti // VidSrk_23.55 *(806) //

\Colo iti virahivrajyā

tatas+asatīvrajyā

dṛṣṭim+he prativeśini kṣaṇam+iha+api+asmadgṛhe dāsyasi
prāyas+na+eva śiśos+pitā+adya virasās+kaupīs+apas+pāsyati /
ekākinī+api yāmi tat+varam+itas+śrotas+tamālākulam+
nīrandhrās+stanam+ālikhantu jaṭharacchedās+nalagranthayas+ // VidSrk_24.1 *(807) //
vidyāyās+

teṣām+gopavadhūvilāsasuhṛdām+rādhārahaḥsākṣiṇām+
kṣemam+bhadra kalindarājatanayātīre latāveśmanām /
vicchinne smaratalpakalpanavidhicchedopayoge+adhunā
te jāne jaraṭhībhavanti vigalannīlatviṣas+pallavās+ // VidSrk_24.2 *(808) //
vidyāyās+

sikatilatalās+sāndracchāyās+taṭāntavilambinas+
śiśiramarutām+līlāvāsās+kvaṇajjalaraṅkavas+ /
avinyavatīnirvicchedasmaravyayadāyinas+
kathaya murale kena+amī te kṛtās+niculadrumās+ // VidSrk_24.3 *(809) //

pāntha svairagatim+vihāya jhaṭiti prasthānam+ārabhyatām+
atyantam+karisūkarāhigavayais+bhīmam+puras+kānanam /
caṇḍāṃśos+api raśmayas+pratidiśam+mlānās+tvam+ekas+yuvā
sthānam+na+asti gṛhe mama+api bhavatas+bālā+aham+ekākinī // VidSrk_24.4 *(810) //

viṭapini śiśiracchāye kṣaṇam+iha viśramya gamyatām+pathikās+ /
ataruvāris+atas+param+asamaśilādurgamas+mārgas+ // VidSrk_24.5 *(811) //

ambā śete+atra vṛddhā pariṇatavayasām+agraṇīs+atra tātas+
niḥśeṣāgārakarmaśramaśi"thilatanus+kumbhadāsī tathā+iha /
asmin+pāpā+aham+ekā katipayadivasproṣitaprāṇanāthā
pānthāya+ittham+yuvatyā kathitam+abhimatam+vyāhṛtivyājapūrvam // VidSrk_24.6 *(812) //

smaravivaśayā kiṃcit+mithyāniṣedhamanojñayā
diśi diśi bhayāt+bhūyas+bhūyas+pravartitanetrayā /
kuvalayadṛśā śūnye daivāt+atarkitalabdhayā
nibhṛtanibhṛtam+ye cumbyante te+eva vidus+sukham // VidSrk_24.7 *(813) //

vyapetavyāhāram+gatavividhaśilpavyatikaram+
karasparśārambhapragalitadukūlāntaśayanam /
muhus+baddhotkampam+diśi diśi muhus+preṣitadṛśos+
ahalyāsutrāmṇos+kṣaṇikam+iva tat+saṃgatam+abhūt // VidSrk_24.8 *(814) //
yogeśvarasya

yas+kaumāraharas+sas+eva ca varas+tās+candragarbhās+niśās+
pronmīlannavamālatīsurabhayas+te ca vindhyānilās+ /
sā ca+eva+asmin tathā+api dhairyasuratavyāpāralīlābhṛtām+
kim+me rodhasi vetasīvanabhuvām+cetas+samutkaṇṭhate // VidSrk_24.9 *(815) //

kva prasthitā+asi karabhoru ghane niśīthe prāṇādhikas+vasati yatra janas+priyas+me /
ekākinī vada katham+na bibheṣi bāle nanu+asti puṅkhitaśaras+madanas+sahāyas+ // VidSrk_24.10 *(816) //

udeti yasyām+na niśākaras+ripus+tithis+nu kā puṇyavatībhis+āpyate /
iti+iva duṣṭyā paridevite muhus+kuhūkuhūs+iti+alam+āha kokilas+ // VidSrk_24.11 *(817) //

mātar+gehini yadi+ayam+hataśukas+saṃvardhanīyas+mayā
lauham+pañjaram+asya durnayavatas+gāḍham+tadā kāraya /
adya+enam+badarīnikuñjakuhare līnam+pracaṇḍorage
karṣantyā mama tāvat+aṅgalikhanais+eva+apadeṣā+āgatā // VidSrk_24.12 *(818) //

dhvastam+kena vilepanam+kucayuge kena+añjanam+netrayos+
rāgas+kena tava+adhare pramathitas+keśeṣu kena srajas+ /
tena+aśeṣajanaughakalmaṣamuṣā nīlābjabhāsā sakhi
kim+kṛṣṇena na yāmunena payasā kṛṣṇānurāgas+tava // VidSrk_24.13 *(819) //

ākṛṣya+ādau+amandagraham+alakacayam+vaktram+āsajya vaktre
kaṇṭhe lagnas+sukaṇṭhas+punar+api kucayos+dattagāḍhāṅgasaṅgas+ /
baddhāsaktis+nitambe patati caraṇayos+yas+sa tādṛk+priyas+me
bāle lajjā praṇaṣṭā na hi na hi kuṭile colakas+kim+trapākṛt // VidSrk_24.14 *(820) //

āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
āyāsitā+asmi sakhi tena divāvasāne mattena kim+praṇayinā na hi kesareṇa // VidSrk_24.15 *(821) //

pānthe padmasaras+antaśādvalabhuvi nyasya+añcalam+śāyini
tvam+śrāntā+asi+avaham+ca vartma vasatigrāmas+na velā+api+agāt /
uttānadviguṇāsamañjasamilajjānūdarāstāṃśukastokonmīladasañjitoru vayam+api+ekākinas+kim+nu+idam // VidSrk_24.16 *(822) //
vallaṇasya

indus+yatra na nindyate na madhuram+dūtīvacas+śrūyate
na+ālāpās+nipatanti bāṣpakaluṣās+na+upaiti kārśyam+tanus+ /
svādhīnām+anukūlinīm+svagṛhiṇīm+āliṅgya yat+supyate
tat+kim+prema gṛhāśramavratam+idam+kaṣṭam+samācaryate // VidSrk_24.17 *(823) //
lakṣmīdharasya

praṇayaviśadām+vaktre dṛṣṭim+dadāti viśaṅkitā
ghaṭayati ghanam+kaṇṭhāśleṣam+sakampapayodharā /
vadati bahuśas+gacchāmi+iti prayatnadhṛtā+api+aho
ramayatitarām+saṃketasthā tathā+api hi kāminī // VidSrk_24.18 *(824) //
śrīharṣasya

durdinaniśīthapavane niḥsaṃcārāsu nagaravīthīṣu /
patyau videśayāte param+sukham+jaghanacapalāyās+ // VidSrk_24.19 *(825) //

mārge paṅkini toyadāndhatamase niḥśabdasaṃcārakam+
gantavyā dayitasya me+adya vasatis+mugdhā+iti kṛtvā matim /
ājānūddhṛtanūpurā karatalena+āchādya netre bhṛśam+
kṛcchrāt+labdhapadasthitis+svabhavane panthānam+abhyasyati // VidSrk_24.20 *(826) //

bibhrāṇā+ārdranakhakṣatāni jaghane na+anyatra gātre bhayāt+
netre cumbanapāṭale ca dadhatī nidrālase nivraṇe /
svam+saṃketam+adūram+eva kamitus+bhrūsaṃjñayā śaṃsatī
siddhim+yāti viṭaikakalpalatikā raṇḍā na puṇyais+vinā // VidSrk_24.21 *(827) //

adya svām+jananīm+akāraṇaruṣā prātas+sudūram+gatām+
pratyānetum+itas+gatas+gṛhapatis+śrutvā+eva madhyaṃdine /
paṅgutvena śarīrajarjaratayā prāyas+sa lakṣyākṛtis+
dṛṣṭas+asau bhavatā na kim+pathika he sthitvā kṣaṇam+kathyatām // VidSrk_24.22 *(828) //

vastraprotadurantanūpuramukhās+saṃyamya nīvīmaṇīn+
udgāḍhāṃśukapallavena nibhṛtam+dattābhisārakramās+ /
etās+kuntalamallikāparimalavyālolabhṛṅgāvalījhaṃkārais+vikalīkṛtās+pathi bata vyaktam+kuraṅgīdṛśas+ // VidSrk_24.23 *(829) //

patis+durvañcas+ayam+vidhuramalinas+vartma viṣamam+
janas+chidrānveṣī praṇayivacanam+duḥpariharam /
atas+kācit+tanvī rativihitasaṃketagataye
gṛhāt+vāraṃvāram+nirasarat+atha prāviśat+atha // VidSrk_24.24 *(830) //

udeṣyatpīyūṣadyutirucikaṇārdrās+śaśamaṇisthalīnām+panthānas+ghanacaraṇalākṣālipibhṛtas+ /
cakorais+uḍḍīnais+jhaṭiti kṛtaśaṅkās+pratipadam+
parāñcas+saṃcārān+avinayavatīnām+vivṛṇute // VidSrk_24.25 *(831) //

malayajapaṅkaliptatanavas+navahāralatāvibhūṣitās+
sitataradantapatrakṛtavaktrarucas+rucirāmalāṃśukās+ /
śaśabhṛti vitatadhāmni dhavalayati dharām+avibhāvyatām+gatās+
priyavasatim+vrajanti sukham+eva nirastabhiyas+abhisārikās+ // VidSrk_24.26 *(832) //
bāṇasya

niśāndhakāre vihitābhisārās+sakhīs+śapanti+iha nitāntamugdhā /
pathi skhalantī bata vāridhārām+āliṅgitum+vāñchati vāridānām // VidSrk_24.27 *(833) //
puruṣottamasya

kṛtvā nūpuramūkatām+caraṇayos+saṃyamya nīvīmaṇīn+
uddāmadhvanipiṇḍitān+parijane kiṃcit+ca nidrāyite /
kasmai kupyasi yāvat+asmi calitā tāvat+vidhipreritas+
kāśmīrīkucakumbhasambhramaharas+śītāṃśus+abhyudyatas+ // VidSrk_24.28 *(834) //

urasi nihitas+tāras+hāras+kṛtā jaghane jaghane
kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
priyam+abhisarasi+evam+mugdhe samāhataṇḍiṇḍimā
kim+idam+aparam+trāsotkampā diśas+muhus+īkṣase // VidSrk_24.29 *(835) //
devaguptasya

anumatam+iva+ānetum+joṣam+tamītamasām+kulam+diśi diśi dṛśas+vinyasyantyas+śriyā+aṅkuritāñjanās+ /
madanahutabhugdhūmacchāyais+paṭais+asitais+vṛtās+
prayayus+arasadbhūṣais+aṅgais+priyān+abhisārikās+ // VidSrk_24.30 *(836) //
bhaṭṭaśivasvāminas+

\Colo iti+asatīvrajyā

tatas+dūtikopālambhavrajyā

niḥśeṣacyutacandanam+stanataṭas+niryātarājas+adharas+
netre dūram+anañjane jalalavaprasyandinī te tanus+ /
āśācchedini dūti bāndhavajanasya+ajñātapīḍāgame
vāpīm+snātum+itas+gatā+asi na punas+tasya+adhamasya+antikam // VidSrk_25.1 *(837) //

kim+tvam+nigūhase dūti stanau vaktram+ca pāṇinā /
savraṇās+eva śobhante śūrādharapayodharās+ // VidSrk_25.2 *(838) //

sādhu dūti punas+sādhu kartavyam+kim+atas+param /
yat+madarthe vilagnā+asi dantais+api nakhais+api // VidSrk_25.3 *(839) //

vihāras+kaṇṭhadeśas+te kāṣāye tava locane /
adharau vītarāgau te dūti pravrajitā+asi kim // VidSrk_25.4 *(840) //

dūti kim+tena pāpena śāstrātikramakāriṇā /
pañca pañcanakhās+bhakṣyās+ṣaṣṭhī tvam+yena khāditā // VidSrk_25.5 *(841) //

na+āyātas+sāmadānābhyām+iti bhede+api darśite /
sādhu yat+durvinītasya tvayā daṇḍas+nipātitas+ // VidSrk_25.6 *(842) //

anena vītarāgeṇa buddhena+iva+adhareṇa te /
dūti nirvyājam+ākhyātā sarvavastuṣu śūnyatā // VidSrk_25.7 *(843) //

pārśvābhyām+saprahārābhyām+adhare vraṇakhaṇḍite /
dūti saṃgrāmayogyā+asi na yogyā dūtakarmaṇi // VidSrk_25.8 *(844) //

tvayā dūti kṛtam+karma yat+tat+anyena duṣkaram /
śaraṇāgatavidhvaṃsī chidrānveṣī nipātitas+ // VidSrk_25.9 *(845) //

kṣāmā tanus+gatis+khinnā netre vyālokatārake /
vāk+aspaṣṭā ślatham+vāsas+dūti tvam+jvaritā+asi kim // VidSrk_25.10 *(846) //

rajanyām+anyasyām+surataparivartāt+anucitam+
madīyam+yat+vāsas+katham+api hṛtam+tena suhṛdā /
tvayā prītyā+ānītam+svanivasanadānāt+punar+idam+
kutas+tvādṛk+dūti skhalitaśamanopāyanipuṇā // VidSrk_25.11 *(847) //

na+āyātas+yadi tādṛśam+sa śapatham+kṛtvā+api dūti priyas+
tat+kim+kopanayā tvayā svadaśanais+agrādharas+khaṇḍitas+ /
svedāmbhaḥkaṇadāyi vepanam+idam+tyaktvā bhaja svasthatām+
kas+lokasya sakhi svabhāvakuṭilasya+antargatam+jñāsyati // VidSrk_25.12 *(848) //

romāñcam+vahasi śvasiṣi+aviratam+dhyānam+kim+api+āśritā
dṛṣṭis+te bhramati prakampacapale vyaktam+ca te śītkṛtam /
tam+labdhvā khalu bandhakī+iva suratavyāpāradakṣam+janam+
kim+dūti jvaritā+asi pāpam+athavā spṛṣṭvā bhavanti+āpadas+ // VidSrk_25.13 *(849) //

śvāsas+kim+tvaritā gatis+pulakitā kasmāt+prasādya+āgatā
veṇī bhraśyati pādayos+nipatanāt+kṣāmā kim+iti+uktibhis+ /
svedārdram+mukham+ātapena galitā nīvī gamāt+āgamāt+
dūti mlānasaroruhadyutimuṣas+svauṣṭhasya kim+vakṣyasi // VidSrk_25.14 *(850) //

adhareṇa+unnatibhājā bhujaṅgaparipīḍitena te dūti /
saṃkṣobhitam+manas+me jalanidhis+iva mandarāgeṇa // VidSrk_25.15 *(851) //

sadbhāvopagatā samapraṇayinī dārās+parasya+iti vā
dūte rāgaparābhavas+kriyate+iti+etat+na mīmāṃsitam /
yena+ambhoruhasaṃnibhasya vadanasya+apāṇḍutā te kṛtā
dūti bhraṣṭaguṇasya tasya nilayam+svapne+api mā gās+punas+ // VidSrk_25.16 *(852) //

svakāryabuddhyā+eva sadā madarthe dūti pravṛttim+pratipālayantyā /
tvayā phalena+eva vibhāvitas+ayam+mayā saha+abhinnaśarīravādas+ // VidSrk_25.17 *(853) //
vittokasya

\Colo iti dūtīkopālambhavrajyā

% tatas+pradīpavrajyā

ruddhe vāyau niṣiddhe tamasi śubhavaśonmīlitālokaśaktis+
kasmāt+nirvāṇalābhī na bhavatu paramabrahmavat+vīkṣya dīpas+ /
nidrāṇastrīnitambāmbaraharaṇaraṇanmekhalārāvadhāvatkandarpānaddhabāṇavyatikarataralam+kāminam+yāminīṣu // VidSrk_26.1 *(854) //

atipīnām+tamorājīm+tanīyān+soḍhum+akṣamas+ /
vamati+iva śanais+eṣa pradīpas+kajjalacchalāt // VidSrk_26.2 *(855) //
\var{atipīnāṃ\lem
\emend, atipītāṃ \edKG}

nirvāṇagocaragatas+api muhus+pradīpas+kim+vṛttakam+taruṇayos+suratāvasāne /
iti+evam+ākalayitum+sakalaṅkalajjadudgrīvikām+iva dadāti ratipradīpas+ // VidSrk_26.3 *(856) //

bālām+kṛśāṅgīm+suratānabhijñām+gāḍham+navoḍhām+upagūḍhavantam /
vilokya jāmātaram+eṣa dīpas+vātāyane kampam+upaiti bhītas+ // VidSrk_26.4 *(857) //

\Colo iti pradīpavrajyā|| 26

tatas+aparāhṇavrajyā

nidrāndhānām+dinamaṇikarās+kāntim+ambhoruhāṇām+
uccitya+ete bahuguṇam+iva+abibhratas+śoṇimānam /
cakrāṅkāṇām+aviralajalais+ārdraviśleṣabhājām+
vakṣaḥsparśais+iva śiśiratām+yānti nirvāpyamāṇās+ // VidSrk_27.1 *(858) //

dāvāstraśaktis+ayam+eti ca śītabhāvam+bhāsvān+jvalanti hṛdayāni ca kokayūnām /
kim+brūmahe+abhyudayate ca jagatpidhānam+dhvāntam+bhavanti ca viśuddhadṛśas+divāndhās+ // VidSrk_27.2 *(859) //

unmuktābhis+divasam+adhunā sarvatas+tābhis+eva svacchāyābhis+niculitam+iva prekṣyate viśvam+etat /
paryanteṣu jvalati jaladhau ratnasānau ca madhye citrāṅgīyam+ramayati tamaḥstomalīlā dharitrī // VidSrk_27.3 *(860) //

cūḍāratnais+sphuradbhis+viṣadharavivarāṇi+ujjvalāni+ujjvalāni
prekṣyante cakravākīmanasi niviśate sūryakāntāt+kṛśānus+ /
kim+ca+amī śalyayantas+timiram+ubhayatas+nirbharāhas+tamisrāsaṃghaṭṭotpiṣṭasaṃdhyākaṇanikaraparispardhinas+bhānti dīpās+ // VidSrk_27.4 *(861) //

paṭukaṭukoṣmabhis+kaṭakadhāturasasya gires+kuharakaṭāhakeṣu ravidhāmabhis+utkvathatas+ /
uparibharāt+iva+utsalitayā chaṭayā gaganam+pratinavasaṃdhyayā sapadi saṃvalitam+śuśubhe // VidSrk_27.5 *(862) //

astam+bhāsvati lokalocanakalāloke gate bhartari strīlokocitam+ācaranti sukṛtam+vahnau vilīya tviṣas+ /
api+etās+tu cikīrṣayā+iva tapasām+tārākṣamālā diśas+manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinam+bibhrati // VidSrk_27.6 *(863) //

yāvat+bhāskarakesarī pravitatajyotiḥsaṭābhāsuras+hatvā vāsaravāraṇam+vanadarīm+astācalasya+āsthitas+ /
tāvat+saṃtamasācchabhallapariṣatsaṃdhyāstram+āpīyate kumbhabhraṃśavikīrṇamauktikarucas+rājanti+amūs+tārakās+ // VidSrk_27.7 *(864) //

astavyāstān+kramatatagatīn+patrimālātaraṅgān+
veṇīdaṇḍān+iva dhṛtavatī muktasaṃdhyāṅgarāgā /
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā
dyaus+pratyagradyumaṇivirahāt+vāntam+akṣṇos+na yāti // VidSrk_27.8 *(865) //

parāvṛttā gāvas+taruṣu vayasām+kūjati kulam+piśācīnām+cetas+spṛśati gṛhakṛtyapravaṇatā /
ayam+nandī saṃdhyāsamayakṛtakṛtyavyavasitis+trinetrābhiprāyapratisadṛśam+unmārṣṭi murajān // VidSrk_27.9 *(866) //
śitkaṇṭhasya

utsarpaddhūmalekhātviṣi tamasi manāk+visphuliṅgāyamānais+
udbhedais+tārakāṇām+viyati parigate paścimāśām+upetā /
khedena+iva+ānatāsu skhaladalirasanāsu+abjinīpreyasīṣu prāyas+sandhyātapāgnim+viśati dinapatau dahyate vāsaraśrīs+ // VidSrk_27.10 *(867) //

prārabdhas+maṇidīpayaṣṭiṣu vṛthā pātas+pataṅgais+itas+
gandhāndhais+abhitas+madhuvratakulais+utpakṣmabhis+sthīyate /
velladbāhulatāvilokavalayasvānais+itas+sūcitavyāpārās+ca niyojayanti vividhān+varāṅganās+varṇakān // VidSrk_27.11 *(868) //

vrajati kalitastokālokas+navīnajavāruṇacchaviravis+asau svecchādṛśyas+diśam+bhṛśam+appates+ /
kakubhi kakubhi prāptāhārās+kulāyamahīruhām+śirasi śirasi svairam+svairam+patanti patatriṇas+ // VidSrk_27.12 *(869) //
raghunandanasya

kālavyālahatam+vīkṣya patantam+bhānum+ambarāt /
oṣadhīśam+samādāya dhāvati+iva pitṛprasūs+ // VidSrk_27.13 *(870) //

jagannetrajyotis+pibati śanakais+andhatamasam+
kulāyais+ākṛṣṭās+kṣaṇaviratakūjās+balibhujas+ /
tathā+ulūkas+stokavyapagatabhayas+koṭaramukhāt+vapus+magnagrīvas+ḍamaritaśirās+paśyati diśas+ // VidSrk_27.14 *(871) //
viddūkasya

tārāprarohadhavalotkaṭadantapaṅktes+dhvāntābhinīlavapuṣas+rajanīpiśācyās+ /
jihvā+iva sārdrarudhirāruṇasūryamāṃsagrāsārthinī nabhasi visphurati sma saṃdhyā // VidSrk_27.15 *(872) //

snāti+iva mandaraganas+astamite+adya mitre sindhūdvṛtendukalaśaskhaladaṃśutoyais+ /
etat+jagannayanahāri ghanam+tamas+asya pṛṣṭhe śriyam+vitatakuntalavat+tanoti // VidSrk_27.16 *(873) //

pṛthugaganakabandhaskandhacakram+kim+etat+kim+u rudhirakapālam+kālakāpālikasya /
lalalabharitamantas+kim+nu tārkṣyāṇḍakhaṇḍam+janayati hi vitarkān+sāṃdhyam+arkasya bimbam // VidSrk_27.17 *(874) //

yāge bhāsvati vṛddhasārasaśiraḥśoṇe+astaśṛṅgāśrayam+
vyāliptam+timirais+kaṭhorabalibhukkaṇṭhābhinīlais+nabhas+ /
māhendrī dik+api prasannanalinā candrodayākāṅkṣiṇī
bhāti+eṣā ciraviprayuktaśabarīgaṇḍāvapāṇḍucchavis+ // VidSrk_27.18 *(875) //
acalasiṃhasya

atiharitapatraparikarasampannaspandanaikaviṭapasya /
ghanavāsanais+mayūkhais+kusumbhakusumāyate taraṇis+ // VidSrk_27.19 *(876) //
cakrapāṇes+

dinamaṇis+anarghamūlyas+dinavaṇijārghaprasāritas+jagati /
anurūpārgham+alabdhvā punar+iva ratnākare nihitas+ // VidSrk_27.20 *(877) //
śrīdharmapālasya

niryadvāsarajīvapiṇḍakaraṇim+bibhrat+kavoṣṇais+karais+
māñjiṣṭham+ravibimbam+ambaratalāt+astācale luṇṭhati /
kim+ca stokatamaḥkalāpakalanāśyāmāyamānam+manāk+
dhūmadhyāmapurāṇacitraracanārūpam+jagat+jāyate // VidSrk_27.21 *(878) //
rājaśekharasya

gharmatviṣi sphuritaratnaśilākrameṇa meros+nitambakaṭakān+avagāhamāne /
valgatturaṅgakhuracūrṇitapadmarāgadhūlī+iva vātavalitā+ullasati sma sandhyā // VidSrk_27.22 *(879) //

astādriśirovinihitaravimaṇḍalasarasayā+avaghaṭṭāṅkam /
nayati+iva kālakaulas+kva+api nabhaḥsairibham+siddhyai // VidSrk_27.23 *(880) //

prathamam+alasais+paryastāgram+sthitam+pṛthukesarais+
viralaviralais+antaḥpatrais+manāk+militam+tatas+ /
tadanu valanāmātram+kiṃcit+vyadhāyi bahir+dalais+
mukulanavidhau vṛddhābjānām+babhūva kadarthanā // VidSrk_27.24 *(881) //

dagdhadhvāntadinasya gharmadinakṛtsaṃvṛttasaptārciṣā
taptāṅgāragurūccayaśriyamayam+badhnāti saṃdhyātapas+ /
nirvāṇāt+jalaviprakīrṇanivahaśyāmatvam+ātanvate
prāg+vipluṣṭatamoguros+abhinavās+tasyās+tamisratviṣas+ // VidSrk_27.25 *(882) //
buddhākarasya

astopadhānavinihitaravibimbaśironikuñcitadigaṅgas+ /
vaste+andhakārakambalam+amaraśayane dinādhvanyas+ // VidSrk_27.26 *(883) //
malayavātasya

nṛtyaśramāt+karanakhodarapītavāntais+svedārdrabhasmamayabindubhis+indugaurais+ /
saṃtyajya tārakitam+etat+iti pravādam+vyomāṅgaṇam+gaṇaya citritam+īśvareṇa // VidSrk_27.27 *(884) //
lakṣmīdharasya

\Colo iti+aparāhṇavrajyā|| 27

tatas+andhakāravrajyā|| 28

kim+svarbhānus+asau vilimpati jagat+dehaprabhāvistarais+
tīvrāṃśos+patatas+patati+atha karālambāvakṛṣṭam+nabhas+ /
kim+sāmbhodhikulābalām+vasumatīm+svasmin+vidhatte haris+
saṃkalpān+iti māṃsalam+vitanute kādambanīlam+tamas+ // VidSrk_28.1 *(885) //

niṣyandasphuritābhis+oṣadhirucām+śailās+śikhābhaktibhis+
śabdais+prāṇabhṛtas+gṛhītasumanovāsais+marudbhis+drumās+ /
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagat+
lakṣyante bhavanāni jālavivaroddhāntais+pradīpāṃśubhis+ // VidSrk_28.2 *(886) //
manovinodasya

drākparyastagabhastis+astamayate māṇikyaśoṇas+ravis+
sāṃdhyam+dhāma nabhoṅgaṇam+kulayati dvitrisphurattārakam /
śocyante vayasām+gaṇais+itas+itas+paryantacaityadrumās+
kim+ca+abhyarṇaparākrameṇa tamasā prorṇūyate rodasī // VidSrk_28.3 *(887) //

cakṣurlagnam+iva+atimāṃsalamasīvarṇāyate yat+nabhas+
pārśvasthās+iva bhānti hanta kakubhas+niḥsandhiruddhāntarās+ /
vinyastātmapadapramāṇakam+idam+bhūmītalam+jñāyate
kim+ca+anyat+karasaṃgamaikagamakas+svāṅge+api sampratyayas+ // VidSrk_28.4 *(888) //

ghanatamatimiraghuṇotkarajagdhānām+iva patanti kāṣṭhānām /
chidrais+amībhis+uḍubhis+kiraṇavyājena cūrṇāni // VidSrk_28.5 *(889) //
% QUOTE Anargharāghava 2.53
murāres+

rahaḥsaṃketasthas+ghanatamatamaḥpuñjapihitavṛthonmeṣam+cakṣus+muhus+upadadhānas+pathi pathi /
saḍatkārāt+alpāt+api nibhṛtasamprāptaramaṇībhramabhrāmyadbāhus+damadamikayā+uttāmyati yuvā // VidSrk_28.6 *(890) //
nos+||

hā kaṣṭam+kas+iha kṣamas+pratikṛtau kasya+etat+āvedyatām+
grastam+hanta niśācarais+iva tamaḥstobhais+samastam+jagat /
kālas+sas+api kim+asti yatra bhagavān+udgamya śītadyutis+
dhvāntaughāt+bhuvam+uddhariṣyati haris+pātālagarbhāt+iva // VidSrk_28.7 *(891) //
\var{kasyaitad\lem
\emend, kasyetad \edKG}
vijayendrasya

utsāritas+hasitadīdhitibhis+kapolāt+ekāvalībhis+avadhūtas+iva stanebhyas+ /
aṅgeṣu+alabdhaparibhogasukhas+andhakāras+gṛhṇāti keśaracanāsu ruṣā+iva nārīs+ // VidSrk_28.8 *(892) //

vyomnas+tāpicchagucchāvalibhis+iva tamovallarībhis+vriyante
paryantās+prāntavṛttyā payasi vasumatī nūtane majjati+iva /
vātyāsaṃvegaviṣvagvitatavalayitasphītadhūmyāprakāśam+
prārambhe+api triyāmā taruṇayati nijam+nīlimānam+vaneṣu // VidSrk_28.9 *(893) //

atyutsārya bahir+viṭaṅgavaḍabhīgaṇḍasthalaśyāmikām+
bhinnābhinnagavākṣajālaviralacchidrais+pradīpāṃśavas+ /
ārūḍhasya bhareṇa yauvanam+iva dhvāntasya naktam+mukhe
niryātās+kapilās+karālaviralaśmaśrūprarohās+iva // VidSrk_28.10 *(894) //
bhaṭṭagaṇapates+

tanulagnās+iva kakubhas+kṣmāvalayam+caraṇacāramātram+iva /
viyat+iva ca+ālikadaghnam+muṣṭigrāhyam+tamas+kurute // VidSrk_28.11 *(895) //

uttaṃsas+kekipicchais+marakatavalayaśyāmale doḥprakāṇḍe
hāras+sārendranīlais+mṛgamadaracitas+vaktrapatraprapañcas+ /
nīlābjais+śekharaśrīrasitavasanatā ca+iti+abhīkābhisāre
samprati+eṇekṣaṇānām+timirabharasakhī vartate veśalīlā // VidSrk_28.12 *(896) //
rājaśekharasya+etau

\Colo iti+andhakāravrajyā|| 28

tatas+candravrajyā|| 29

śṛṅgāre sūtradhāras+kusumaśaramunes+āśrame brahmacārī
nārīṇām+ādidevas+tribhuvanamahitas+rāgarājye purodhās+ /
jyotsnāsatram+dadhānas+puramathanajaṭājūṭakoṭīśayālus+
devas+kṣīrodajanmā jayati kumudinīkāmukas+śvetabhānus+ // VidSrk_29.1 *(897) //
vasukalpasya

śaśadharas+kumudākarabāndhavas+kamalaṣaṇḍanimīlanapaṇḍitas+ /
ayam+udeti kareṇa digaṅganās+parimṛṣan+iva kuṅkumakāntinā // VidSrk_29.2 *(898) //
rājaśriyas+

lokās+śokam+tyajata na cirasthāyinī dhvāntavṛttis+
bhadre yāyās+kumudini mudam+muñca moham+cakora /
svacchajyotsnāmṛtarasanadīsrotasām+ekaśailas+
sas+ayam+śrīmān+udayati śaśī viśvasāmānyadīpas+ // VidSrk_29.3 *(899) //
etau rājaśriyas+

karpūrais+kim+apūri kim+malayajais+ālepi kim+pāradais+
akṣāli sphaṭikopalais+kim+aghaṭi dyāvāpṛthivyos+vapus+ /
etat+tarkaya kairavaklamahare śṛṅgāradīkṣāgurau
dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣu // VidSrk_29.4 *(900) //

kalādhāras+vakras+sphuradadhararāgas+navatanus+
galanmānāveśās+taruṇaramaṇīs+nāgaras+iva /
ghanaśroṇībimbe nayanamukule ca+adharadale
kapole grīvāyām+kucakalaśayos+cumbati śaśī // VidSrk_29.5 *(901) //
śrīkaṇṭhasya

sambandhī raghubhūbhujām+manasijavyāpāradīkṣāgurus+
gaurāṅgīvadanopamāparicitas+tārāvadhūvallabhas+ /
candras+sundari dṛśyatām+ayam+itas+caṇḍīśacūḍāmaṇis+
sadyomārjitadākṣiṇātyayuvatīdantāvadātadyutis+ // VidSrk_29.6 *(902) //

lekhām+anaṅgapuratoraṇakāntibhājam+indos+vilokaya tanūdari nūtanasya /
deśāntarapraṇayinos+api yatra yūnos+nūnam+mithas+sakhi milanti vilokitāni // VidSrk_29.7 *(903) //
etau rājaśekharasya

na+etat+nabhas+lavaṇatoyanidhis+eṣa paśya chāyāpathas+ca na bhavati+ayam+asya setus+ /
na+ayam+śaśi nibiḍapiṇḍitabhogas+eṣa śeṣas+na lāñchanam+idam+haris+eṣa suptas+ // VidSrk_29.8 *(904) //

kapāle mārjāras+payas+iti karān+leḍhi śaśinas+
tarucchidraprotān+bisam+iva karī saṃkalayati /
ratānte talpasthān+harati vanitā+api+aṃśukam+iti
prabhāmattas+candras+jagat+idam+aho viklavayati // VidSrk_29.9 *(905) //

bhavati bhaviṣyati kim+idam+nipatiṣyati bimbam+ambarāt+śaśinas+ /
aham+api candanapaṅkais+aṅkam+anaṅkam+kariṣyāmi // VidSrk_29.10 *(906) //
bhikṣusumates+

citācakram+candras+kusumadhanuṣas+dagdhavapuṣas+
kalaṅkas+tatratyas+vahati malināṅgāratulanām /
idam+tu+asya jyotis+daradalitakarpūradhavalam+
marudbhis+bhasma+iva prasarati vikīrṇam+diśi diśi // VidSrk_29.11 *(907) //

sadyas+candanapaṅkapicchilam+iva vyomāṅgaṇam+kalpayan+
paśya+airāvatakāntadantamusalacchedopameyākṛtis+ /
udgacchati+ayam+acchamauktikamaṇiprālambalambais+karais+
mugdhānām+smarelakhavācanakalākelipradīpas+śaśī // VidSrk_29.12 *(908) //

asau+ekadvitriprabhṛtiparipāṭyā prakaṭayan+
kalās+svairam+svairam+navakamalakandāṅkurarucas+ /
purandhrīṇām+preyovirahadahanoddīpitadṛśām+
kaṭākṣebhyas+bibhyat+nibhṛtam+iva candras+abhyudayate // VidSrk_29.13 *(909) //

unmīlanti mṛṇālakomalarucas+rājīvasaṃvartikāsaṃvartavratavṛttayas+katipaye pīyūṣabhānos+karās+ /
api+usrais+dhavalībhavatsu giriṣu kṣubdhas+ayam+unmajjatā
viśvena+iva tamomayas+nidhis+apām+ahnāya phenāyate // VidSrk_29.14 *(910) //

kāśmīreṇa dihānam+ambaratalam+vāmabhruvām+ānanadvairājyam+vidadhānam+indudṛṣadām+bhindānam+ambhaḥśirās+ /
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkurakṣīvotsaṅgakuraṅgam+aindavam+idam+tadbimbam+ujjṛmbhate // VidSrk_29.15 *(911) //

na+eva+ayam+bhagavān+udañcati śaśī gavyūtimātrīm+api
dyām+adya+api tamas+tu kauravakulaśrīcāṭukārās+karās+ /
mathnanti sthalasīmni śailagahanotsaṅgeṣu saṃrundhate
jīvagrāham+iva kvacit+kvacit+api cchāyāsu gṛhṇanti ca // VidSrk_29.16 *(912) //

kim+nu dhvāntapayodhis+eṣa katakakṣodais+iva+indos+karais+
atyacchas+ayam+adhas+ca paṅkam+akhilam+chāyāpadeśāt+abhūt /
kim+vā tatkarakartarībhis+abhitas+nistakṣaṇāt+ujjvalam+
vyoma+eva+idam+itas+tatas+ca patitās+chāyāchalena tvacas+ // VidSrk_29.17 *(913) //

dalavitatibhṛtām+tale tarūṇām+iha tilataṇḍulitam+mṛgāṅkarocis+ /
madacapalacakoracañcukoṭīkavalanatuccham+iva+antarāntarā+abhūt // VidSrk_29.18 *(914) //

tathā paurastyāyām+diśi kumudakedārakalikākapāṭaghnīm+indus+kiraṇalaharīm+ullalayati /
samantāt+unmīladbahalajalabindustabakinas+yathā puñjāyante pratiguḍakam+eṇāṅkamaṇayas+ // VidSrk_29.19 *(915) //

bhūyastarāṇi yat+amūni tamasvinīṣu jyotsnīṣu ca praviralāni tatas+pratīmas+ /
saṃdhyānalena bhṛśam+ambaramūṣikāyām+āvartitais+uḍubhis+eva bhṛtas+ayam+indus+ // VidSrk_29.20 *(916) //

yam+prāk+pratyak+avāk+udañci kakubhām+nāmāni sambibhratam+
jyotsnājālajhalajjhalābhis+abhitas+lumpantam+andham+tamas+ /
prācīnāt+acalāt+itas+trijagatām+ālokabījāt+bahis+
niryāntam+hariṇāṅkam+aṅkuram+iva draṣṭum+janas+jīvati // VidSrk_29.21 *(917) //

prācīnācalacūlacandramaṇibhis+nirvyūḍhapādyam+nijais+
niryāsais+uḍubhis+nijena vapuṣā dattārghalājāñjali /
antaḥprauḍhakalaṅkatuccham+abhitas+sāndram+paristīryate
bimbāt+aṅkurabhagnanaiśikatamaḥsaṃdoham+indos+mahas+ // VidSrk_29.22 *(918) //
murāres+amī

śaśinam+asūta prācī nṛtyati madanas+hasanti kakubhas+api /
kumudarajaḥpaṭavāsam+vikirati gaganāṅgaṇe pavanas+ // VidSrk_29.23 *(919) //
dharmakīrtes+

kahlārasparśigarbhais+śiśiraparigamāt+kāntimadbhis+karāgrais+
candreṇa+āliṅgitāyās+timiranivasane sraṃsamāne rajanyās+ /
anyonyālokinībhis+paricayajanitapremaniṣyandinībhis+
dūrārūḍhe pramode hasitam+iva parispaṣṭam+āśāvadhūbhis+ // VidSrk_29.24 *(920) //
pāṇines+

adya+api stanaśailadurgaviṣame sīmantinīnām+hṛdi
sthātum+vāñchati mānas+eṣa jhagiti krodhāt+iva+ālohitas+ /
udyan+dūrataraprasāritakaras+karṣati+asau tatkṣaṇāt+
sphāyatkairavakoṣaniḥsaradaliśreṇīkṛpāṇam+śaśī // VidSrk_29.25 *(921) //
vasukalpasya

yātasya+astam+anantaram+dinakṛtas+veṣeṇa rāgānvitas+
svairam+śītakaras+karam+kamanilīm+āliṅgitum+yojayan /
śītasparśam+avetya sāndram+anayā ruddhe mukhāmbhoruhe
hāsyena+iva kumadvatīdayitayā vailakṣyapāṇḍūkṛtas+ // VidSrk_29.26 *(922) //
rājaśekharasya

tathā+uddāmais+indos+sarasabisadaṇḍadyutidharais+
mayūkhais+vikrāntam+sapadi paritas+pītatimirais+ /
dinaṃmanyā rātris+cakitacakitam+kauśikakulam+
praphullam+nidrāṇais+katham+api yathā+ambhoruvahanais+ // VidSrk_29.27 *(923) //
dhoyīkasya

udgarbhahūṇataruṇīramaṇopamardabhugnonnatastananiveśanibham+himāṃśos+ /
bimbam+kaṭhorabisakāṇḍakaḍāragaurais+viṣṇos+padam+prathamam+agrakarais+vyanakti // VidSrk_29.28 *(924) //

tamobhis+dikkālais+viyat+api vilaṅghya kva nu gatam+
gatā drāk+mudrā+api kva nu kumudakoṣasya sarasas+ /
kva dhairyam+tat+ca+abdhes+viditam+udayādres+pratisarasthalīmadhyāsīne śaśini jagat+api+ākulam+idam // VidSrk_29.29 *(925) //
aparājitasya

prathamam+aruṇacchāyas+tāvat+tatas+kanakaprabhas+tadanu virahottāmyattanvīkapolataladyutis+ /
prasarati punar+dhvāntadhvaṃsakṣamas+kṣaṇadāmukhe sarasabisinīkandacchedacchavis+mṛgalāñchanas+ // VidSrk_29.30 *(926) //

candras+kṣīram+api kṣarati+aviratam+dhārāsahasrotkarais+
udgrīvais+tṛṣitais+iva+adya kumudais+jyotsnāpayas+pīyate /
kṣīrodāmbhasi majjati+iva divasavyāpārakhinnam+jagat+
tatkṣobhāt+jalabudbudhās+iva taranti+ālohitās+tārakās+ // VidSrk_29.31 *(927) //
caturṇām

sphaṭikālavālalakṣmīm+pravahati śaśibimbam+ambarodyāne /
kiraṇajalasiktalāñchanabālatamālaikaviṭapasya // VidSrk_29.32 *(928) //

iha bahalitam+indos+dīdhitīnām+prabhābhis+madavikalacakorīcañcumudrāṅkitābhis+ /
ratibharaparikhedasrastarārtham+vadhūnām+karakisalayalīlābhañjanavyañjikābhis+ // VidSrk_29.33 *(929) //

rajanipurandhrirodhratilakas+timiradvipayūthakesarī
rajatamayas+abhiṣekakalaśas+kusumāyudhamedinīpates+ /
ayam+udayācalaikacūḍāmaṇis+abhinavadarpaṇas+diśām+
udayati gaganasarasi haṃsasya hasan+iva vibhramam+śaśī // VidSrk_29.34 *(930) //
bāṇasya

eṣa sāndratimire gaganānte vāriṇi+iva maline yamunāyās+ /
bhāti pakṣapuṭagopitacañcus+rājahaṃsas+iva śītamayūkhas+ // VidSrk_29.35 *(931) //

gaganatalataḍāgaprāntasīmni pradoṣaprabalataravarāhotkhanyamānas+cakāsti /
parikalitakalaṅkas+stokapaṅkānulepas+nijakiraṇamṛṇālīmūlakandas+ayam+indus+ // VidSrk_29.36 *(932) //

pariṇatalavalīphalābhipāṇḍus+tanus+abhavat+malinodarā himāṃśos+ /
janahṛdayavibhedakuṇṭhiteṣos+viśikhaniśātaśilā+iva manmathasya // VidSrk_29.37 *(933) //

labdhodaye suhṛdi candramasi svavṛddhis+āsādya bhinnasamayas+tridaśoddhṛtāni /
ratnāni lipsus+iva digbhuvanāntarāle jyotsnāchalena dhavalas+jaladhis+jagāha // VidSrk_29.38 *(934) //
gaṇapates+

pinaṣṭi+iva taraṅgāgrais+arṇavas+phenacandanam /
tat+ādāya karais+indus+limpati+iva digaṅganām // VidSrk_29.39 *(935) //

sarvasvam+gaganaśriyā ratipates+viśvāsapātram+sakhā
vāstavyas+haramūrdhni sarvabhuvanadhvāntaughamuṣṭiṃdhayas+ /
kṣīrāmbhodhirasāyanam+kamalinīnidrauṣadhīpallavas+
devas+kāntimahādhanas+vijayate dākṣāyaṇīvallabhas+ // VidSrk_29.40 *(936) //

karpūradravaśīkarotkaramahānīhāramagnām+iva
pratyagrāmṛtaphenapaṅkapaṅkapaṭalīlepopadigdhām+iva /
svacchaikasphaṭikāśmaveśmajaṭharakṣiptām+iva kṣmām+imām+
kurvan+pārvaṇaśarvarīpatis+asau+uddāmam+uddyotate // VidSrk_29.41 *(937) //
parameśvarasya

asau bibhrattāmratviṣam+udayaśailasya śirasi
skhalan+prāleyāṃśus+yadi bhavati mattas+haladharas+ /
tadānīm+etat+tu pratinavatamāladyutiharam+
tamas+api vyālolam+vigalati tadīyam+nivasanam // VidSrk_29.42 *(938) //
yogeśvarasya

yathā+ayam+bhāti+aṃśūn+diśi diśi kiran+kundaviśadān+
śaśāṅkas+kāśmīrīkucakalaśalāvaṇyalaḍitas+ /
tathā+ayam+kastūrimadalikhitapatrāvalitulām+
navāmbhodacchedacchavis+api samārohati mṛgas+ // VidSrk_29.43 *(939) //
śarvasya

yathā+eva+eṣa śrīmān+caramagirivaprāntalajadhau
sudhāsūtiścetas+kanakakamalāśaṅki kurute /
tathā+ayam+lāvaṇyaprasaramakarandadravatṛṣāpatadbhṛṅgaśreṇīśriyam+api kalaṅkas+kalayati // VidSrk_29.44 *(940) //

sphuṭakokanadāruṇam+purastāt+atha jāmbūnadapatrapiñjarābham /
kramalaṅghitamugdhabhāvam+indos+sphaṭikacchedanibham+vibhāti bimbam // VidSrk_29.45 *(941) //
bhagīrathasya

viyati visarpati+iva kumudeṣu bahūbhavati+iva yoṣitām+
pratiphalati+iva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu /
ambhasi vikasati+iva hasati+iva sudhādhavaleṣu dhāmasu
dhvajapaṭapallaveṣu lalati+iva samīracaleṣu candrikā // VidSrk_29.46 *(942) //

analasajavāpuṣpotpīḍacchavi prathamam+tatas+
samadayavanīgaṇḍacchāyam+punar+madhupiṅgalam /
tadanu ca navasvarṇādarśaprabham+śaśinas+tatas+
taruṇatagarākāram+bimbam+vibhāti nabhastale // VidSrk_29.47 *(943) //

raktas+karam+kirati pāṇḍupayodharāgre candras+vidhūya timirāvaraṇam+niśāyās+ /
digyoṣitas+tat+avalokya kutūhalinyas+hrīṇās+ca sasmitam+iva+apasaranti dūram // VidSrk_29.48 *(944) //

gorocanārucakabhaṅgapiśaṅgitāṅgas+tārāpatis+masṛṇam+ākramate krameṇa /
gobhis+navīnabisatantuvitānagaurais+āḍhyam+bhaviṣṇus+ayam+ambaram+āvṛṇoti // VidSrk_29.49 *(945) //

asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaras+ /
vinirgatas+siṃhas+iva+udayācalāt+gṛhītaniṣpandamṛgas+niśākaras+ // VidSrk_29.50 *(946) //
pāṇines+

indum+indradik+asūta sarasvān+uttaraṅgabhujarājis+anṛtyan /
ujjaharṣa jhaṣaketus+avāpus+ṣaṭpadās+kumudabandhanamokṣam // VidSrk_29.51 *(947) //
abhinandasya

mṛgendrasya+iva candrasya mayūkhais+nakharais+iva /
pāṭitadhvāntamātaṅgamuktābhās+bhānti tārakās+ // VidSrk_29.52 *(948) //

gauratviṣām+kucataṭeṣu kapolapīṭheṣu+eṇīdṛśām+rabhasahāsam+iva+ārabhante /
tanvanti vellanavilāsam+iva+amalāsu muktāvalīṣu viśadās+śaśinas+mayūkhās+ // VidSrk_29.53 *(949) //

kacamūlabaddhapannaganiśvāsaviṣāgnidhūmahatamadhyam /
aiśānam+iva kapālam+sphuṭalakṣma sphurati śaśibimbam // VidSrk_29.54 *(950) //
dakṣasya

gate jyotsnāsitavyomaprāsādāt+dṛkatulyatām /
himāṃśumaṇḍale lakṣma nīlapārāvatāyate // VidSrk_29.55 *(951) //

sadyaḥpāṭitaketakodaradalaśreṇīśriyam+bibhratī
yā+iyam+mauktikadāmagumphanavidhau yogyacchavis+prāk+abhūt /
unmeyākulaśībhiḥ+añjalipuṭaiḥ+grāhyāḥ+mṛṇālāṅkuraiḥ
pātavyā ca śaśinyamugdhavibhave sā vartate candrikā // VidSrk_29.56 *(952) //


ye pūrvam+yavasūcisūtrasuhṛdas+ye ketakāgracchadacchāyādhāmabhṛtas+mṛṇālalatikālāvaṇyabhājas+atra ye /
ye dhārāmbuviḍambinas+kṣaṇam+atho ye tārahāraśriyas+
te+amī sphāṭikadaṇḍaḍambarajitas+jātās+sudhāṃśos+karās+ // VidSrk_29.57 *(953) //
rājeśekharasya+etau

triyāmāvāmāyās+kamalamṛdugaṇḍasthaladhṛtipragalbhas+gaṇḍālī na vidhurayamakṣuṇṇakiraṇas+ /
tadakṣaṇas+sīmnā+iyam+yadurasi manāk+añjanamayī mṛgacchāyā daivāt+aghaṭi na kalaṅkas+punar+ayam // VidSrk_29.58 *(954) //

jyotsnāmugdhavadhūvilāsabhavanam+pīyūṣavīcīsaras+
kṣīrābdhes+navanītakūṭam+avanītāpārtitoyopalas+ /
yāminyās+tilakas+kalā mṛgadṛśām+premavrataikāśramas+
krāmati+eṣa cakorayācakamahas+karpūravarṣas+śaśī // VidSrk_29.59 *(955) //

tārākorakarājibhājigaganodyāne tamomakṣikās+
saṃdhyāpallavapātinīs+kavalayan+ekāntatas+tarkaya /
etasmin+udayāstabhūdharatarudvandvāntarāle tatais+
ebhis+bhāti gabhastitantupaṭalais+śvetorṇanābhas+śaśī // VidSrk_29.60 *(956) //
vasukalpasya

\Colo iti candravrajyā|| 29

tatas+pratyūṣavrajyā|| 30

madhyevyomakaṭibhramās+tu kitavaprāgbhārakopakramakṣiprakṣiptakapardamuṣṭikalanām+kurvanti+amūs+tārakās+ /
kim+ca+ayam+rajanīpatis+pravigalallāvaṇyalakṣmīritas+
paryantasthitacāruvṛttakaṭhinīkhaṇḍacchavim+vāñchati // VidSrk_30.1 *(957) //
kvaimallasya

tamobhis+pīyante gatavayasi pīyūṣavapuṣi
jvaliṣyan+mārtaṇḍopalapaṭaladhūmais+iva diśas+ /
sarojānām+karṣan+alimayam+ayaskāntamaṇivat+
kṣaṇāt+antaḥśalyam+tapati patis+adya+api na rucām // VidSrk_30.2 *(958) //

jātās+pakvapalāṇḍupāṇḍamadhuracchāyākiras+tārakās+
prācīm+aṅkurayanti kiṃcana rucas+rājīvajīvātavas+ /
lūtātantuvitānavartulam+itas+bimbam+dadhat+cumbati
prātas+proṣitarocis+ambaratalāt+astācalam+candramās+ // VidSrk_30.3 *(959) //

prācīvibhramakarṇikākamalinīsaṃvartikās+samprati
dve tisras+ramaṇīyam+ambaramaṇes+dyām+uccarante rucas+ /
sūkṣmocchvāsam+api+idam+utsukatayā sambhūya koṣāt+bahis+
niṣkrāmadbhramaraughasambhramabharāt+ambhojam+ujjṛmbhate // VidSrk_30.4 *(960) //

ekadviprabhṛtikrameṇa gaṇanām+eṣām+iva+astam+yatām+
kurvāṇā samakocayadṛśaśatāni+ambhojasaṃvartikās+ /
bhūyas+api kramaśas+prasārayati tās+samprati+amūn+udyatas+
saṃkhyātum+sakutūhalā+iva nalinī bhānos+sahasram+karān // VidSrk_30.5 *(961) //

pītvā bhṛśam+kamalakuḍmalaśuktikoṣā doṣātanītimiravṛṣṭim+atha sphuṭantas+ /
niryanmadhuvratakadambamiṣāt+vamanti bibhranti kāraṇaguṇān+iva mauktikāni // VidSrk_30.6 *(962) //
amī murāres+

tārāṇām+tagaratviṣām+parikaras+saṃkhyeyaśeṣas+sthitas+
spardhante+astarucas+pradīpakaśikhās+sārdham+haridrāṅkurais+ /
tatra stambhitapāradadravajaḍas+jātas+prage candramās+
paurastyam+ca purāṇasīdhumadhuracchāyam+nabhas+vartate // VidSrk_30.7 *(963) //

dvitrais+vyomni purāṇamauktikamaṇicchāyais+sthitam+tārakais+
jyotsnāpānabharālasena vapuṣā suptās+cakorāṅganās+ /
yātas+astācalacūlam+udvasamadhucchatracchavis+candramās+
prācī bālabiḍālalocanarucām+yātā ca pātram+kakup // VidSrk_30.8 *(964) //

kṣīṇāni+eva tamāṃsi kim+tu dadhati prauḍhim+na samyak+dṛśas+
vāsas+saṃvṛtam+eva kim+tu jahati prāṇeśvaram+na+abalās+ /
pārāvāragatais+ca kokamithunais+ānandatas+gadgadam+
sākūtam+rutam+eva kim+tu bahalam+jhātkṛtya na+uḍḍīyate // VidSrk_30.9 *(965) //
\var{jhatkṛtya\lem
\emend\ \Ingalls, sātkṛtya \edKG}

parisphurata tārakās+carata cauracakrāṇi+alam+
prasarpata tamāṃsi re samayas+eṣa yuṣmādṛśām /
na yāvat+udayācaloddhatarajās+samākrāmati
prabhāpaṭalapāṭalīkṛtanabho.antarālas+ravis+ // VidSrk_30.10 *(966) //

prātas+kopavilohitena raviṇā dhvastam+tamas+sarvatas+
bhṛṅgās+padmapuṭeṣu varṇasadṛśās+tasya+iti kṛṣṭās+karais+ /
hā kaṣṭam+timiratviṣas+vayam+api vyaktam+hatās+iti+amī
kākās+samprati ghoṣayanti sabhayās+kākā+iti nāmnā+ātmanas+ // VidSrk_30.11 *(967) //

śakyārcanas+suciram+īkṣṇapaṅkajena kāśmīrapiṇḍaparipāṭalamaṇḍalaśrīs+ /
dhvāntam+haran+amaranāyakapālitāyām+devas+abhyudeti diśi vāsarabījakoṣas+ // VidSrk_30.12 *(968) //
viṣṇuhares+

kuntalas+iva+avaśiṣṭas+smarasya candanasaronimagnasya /
pratibhāti yatra hariṇas+sa hariṇalakṣmā gatas+astamayam // VidSrk_30.13 *(969) //
dakṣasya

patyau yāte kalānām+vyati gativaśāt+astam+indau krameṇa
krandantī patrinādais+vigalitatimiras+tomadhammillabhārā /
prabhraṃśisthūlamuktāphalanikaraparispardhitārāśrubindus+
pronmīlatpūrvasaṃdhyāhutabhuji rajanī paśya deham+juhoti // VidSrk_30.14 *(970) //

sas+aham+sudūram+agamam+dvijarājarūḍhim+gāḍhaprasaktis+abhavam+bata vāruṇītas+ /
iti+ākalayya niyatam+śaśabhṛt+samastamastāt+dadau jhagiti jhampamayam+payodhau // VidSrk_30.15 *(971) //
narasiṃhasya

stokastokam+abhūmis+ambaratale tārābhis+astam+gatam+
gacchanti+astagires+śiras+tadanu ca cchāyādaridras+śaśī /
pratyāsannatarodayasthataraṇes+bimbāruṇimnā tatas+
mañjiṣṭhārasalohinī dik+api ca prācī samunmīlati // VidSrk_30.16 *(972) //
lakṣmīdharasya

muṣitamuṣitālokās+tārātuṣārakaṇatviṣas+
savitus+api ca prācīmūle milanti marīcayas+ /
śrayati śithilacchāyābhogas+taṭīm+aparāmbudhes+
jaṭharalavalīlāvaṇyācchacchavis+mṛgalāñchanas+ // VidSrk_30.17 *(973) //
śarvasya

vrajati+aparavāridhim+rajatapiṇḍapāṇḍus+śaśī
namanti jalabudbudhadyutisapaṅktayas+tārakās+ /
kuruṇṭakavipāṇḍuram+dadhati dhāma dīpāṅkurās+
cakoranayanāruṇā bhavati dik+ca sautrāmaṇī // VidSrk_30.18 *(974) //
rājaśekharasya

labdhvā bodham+divasakariṇas+kīrṇanakṣatramālam+
dīrghāt+asmāt+gaganaśayanāt+ujjihānasya darpāt /
sajjaddānodakatanumalas+jarjarābhīṣurajjus+
bhraśyati+eṣa praśithilas+iva śrotraśaṅkhas+śaśāṅkas+ // VidSrk_30.19 *(975) //
\var{@tanu@\lem
\emend\ \Ingalls, @tuna@ \edKG}

tejorāśau bhuvanajaladhes+plāvitāśātaṭāntam+
bhānau kumbhodbhavas+iva pibati+andhakārotkarāmbhas+ /
sadyas+mādyanmakarakamaṭhasthūlamatsyās+iva+ete
yānti+antasthās+kulaśikhariṇas+vyaktivartmakrameṇa // VidSrk_30.20 *(976) //

āmudrantas+tamas+iva saraḥsīmni sambhūya paṅkam+
tārāsārthais+iva patiśucā phenakais+śliṣṭapādās+ /
bhrāntyādaṣṭasphuṭabisalatācuñcubhis+cañcucakrais+
cakrās+bandīkṛtavirahakṛccandralekhās+iva+ete // VidSrk_30.21 *(977) //
bhaṭṭaśivasvāminas+

kṛtapādanigūhanas+avasīdan+adhikaśyāmakalaṅkapaṅkalekhas+ /
gaganodadhipaśimāntalagnas+vidhus+uttānas+iva+asti kūrmarājas+ // VidSrk_30.22 *(978) //
śatānandasya

ayam+udayati mudrābhañjanas+padminīnām+udayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhus+vibhindan+kupitakapikapolakrodhatāmras+tamāṃsi // VidSrk_30.23 *(979) //
yogeśvarasya

rathyākārpaṭikais+paṭaccaraśatasyūtorukanthābalapratyādiṣṭahimāgamārtiviśadaprasnigdhakaṇṭhodarais+ /
gīyante nagareṣu nāgarajanapratyūṣanidrānudas+rādhāmādhavayos+paraspararahaḥprastāvanāgītayas+ // VidSrk_30.24 *(980) //
ḍimbokasya

\Colo iti pratyūṣavrajyā|| 30

tatas+madhyāhnavrajyā

madhyāhne paripuñjitais+tarutalacchāyās+mṛgais+sevyate
kāsāre sphuṭitodare sunibhṛtam+kīṭais+ahar+nīyate /
utsaṅgaślathamuktahastayugalanyastānanas+kānane
jhillītoyakaṇābhiṣekasukhitas+nidrāyate vānaras+ // VidSrk_31.1 *(981) //

etasmin+divasasya madhyasamaye vātas+api caṇḍātapatrāsena+iva na saṃcarati+ahimagos+bimbe lalāṭaṃtape /
kim+ca+anyat+paritaptadhūliluṭhanaploṣāsahatvāt+iva cchāyā dūragatā+api bhūruhatale vyāvartya saṃlīyate // VidSrk_31.2 *(982) //

ādau mānaparigraheṇa guruṇā dūram+samāropitā paścāt+tāpabhareṇa tānavakṛtā nītā param+lāghavam /
utsaṅgāntaravartinām+anugamāt+sampīḍitā gām+imām+sarvāṅgapraṇayapriyām+iva tarucchāyā samālambate // VidSrk_31.3 *(983) //
malayarājasya+ete

kirati mihire viṣvadrīcas+karān+ativāmanī
sthalakamaṭhavat+dehacchāyā janasya viceṣṭate /
gajapatimukhodgīrṇais+āpyais+api trasareṇubhis+
śiśiramadhurām+eṇās+kacchasthalīm+adhiśerate // VidSrk_31.4 *(984) //

uddāmadyumaṇidyutivyatikaraprakrīḍadarkopalajvālājālakaṭālajāṅgalataṭīniṣkūjakoyaṣṭayas+ /
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśās+dṛśos+āyuḥkarma samāpayanti dhik+amūs+madhye+ahni śūnyās+diśas+ // VidSrk_31.5 *(985) //
murāres+etau

rathyāgarbheṣu khelārasikaśiśuguṇam+tyājayet+pūrvakelīs+
uddaṇḍābjacchadālītalam+upagamayet+rājahaṃsīkulāni /
adhyetṝṇām+dadhānam+bhṛśam+alasadṛśām+kiṃcit+aṅgāvasādam+
devasya+etat+samantāt+bhavatu samucitaśreyase madhyam+ahnas+ // VidSrk_31.6 *(986) //
puruṣottamadevasya

kāśmaryās+kṛtamālam+udgatadalam+koyaṣṭikaṣṭīkate
nīrāśmantakaśimbicumbanamukhās+dhāvanti+apaḥpūrṇikās+ /
dātyūhais+tiniśasya koṭaravati skandhe nilīya sthitam+
vīrunnīḍakapotakūjitam+anukrandanti+adhas+kukkubhās+ // VidSrk_31.7 *(987) //

uddāmajvaladaṃśumālikiraṇavyarthātirekāt+iva
cchāyās+samprati yānti piṇḍapadavīm+mūleṣu bhūmīruhām /
kim+ca+etaddanujādhirājayuvatīvargāvagāhotsaratkṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātapatram+saras+ // VidSrk_31.8 *(988) //
dharmāśokasya

dhatte padmatalāt+alepsus+upari svam+karṇatālam+dvipas+
śaṣpastambarasān+niyacchati śikhī madhyeśikhaṇḍam+śiras+ /
mithyā leḍhi mṛṇālakoṭirabhasāt+daṃṣṭrāṅkuram+śūkaras+
madhyāhne mahiṣas+ca vāñchati nijacchāyāmahākardamam // VidSrk_31.9 *(989) //

viśantīnām+snātum+jaghanapariveśais+mṛgadṛśām+
yat+ambhas+samprāptam+pramadavanavāpyās+taṭabhuvam /
gabhīre tat+nābhīkuharapariṇāhe+adhvani sakṛt+
kuhuṃkārasphāram+racayati ca nādam+namati ca // VidSrk_31.10 *(990) //
rājaśekharasya

viṣvak+murmuranarma bibhrati pathām+garbheṣu+adabhrās+paṭujyotis+muktanirabhradīdhitighaṭānirdhūpitās+dhūlayas+ /
meghacchāyadhiyā+abhidhāvati puras+nirdagdhadūrvāvanam+
pānthas+kim+ca marīcivīciṣu payaḥpūrabhramas+klāmati // VidSrk_31.11 *(991) //

dhvāntānīlavanādrikoṭaragṛheṣu+adhyāsate kokilās+
pānthās+potavat+āpibanti kaluṣam+dhānyās+prataptam+payas+ /
tallāmbhas+vanatāmasollanivahasya+aśaktasūryasrutivrātasphītavarāhasairibhasabhāsvasthaiṇayūthāt+cyutam // VidSrk_31.12 *(992) //

dhūmas+aṭan+aṭavīṣu cāṭupaṭalānāṭīkayati+ucchalatpāṃśuprāṃśubharābhis+ābhis+abhitas+vātormibhis+vartmanas+ /
utsarpaddavadhūmavibhramabharas+kim+ca pratīcīs+apas+
kurvanti+acchamarīcivīcinicayabhrāntyā hradānte mṛgās+ // VidSrk_31.13 *(993) //
buddhākaraguptasya

madhyāhne parinirmaleṣu śakulas+śaivālamālāmbuṣu
sthūlatvāt+jalaraṅgunirjitabhayas+pucchāgraromāvalīs+ /
līlātāṇḍavaḍambarais+avakiran+pānīyapūrṇodaras+
tuṇḍāgrāt+kṣaṇapītavāriguḍikām+udgīrya saṃlīyate // VidSrk_31.14 *(994) //

\Colo iti madhyāhnavrajyā|| 31

tatas+yaśovrajyā|| 32

deva svasti vayam+dvijās+tatas+itas+tīrtheṣu sisnāsavas+
kālindīsurasindhusaṃgapayasi snātum+samīhāmahe /
tat+yācemahi saptapiṣṭapaśucībhāvaikatānavratam+
saṃyaccha svayaśas+sitāsitapayobhedāt+vivekas+astu nas+ // VidSrk_32.1 *(995) //

kim+vṛttāntais+paragṛhagatais+kim+tu na+aham+samarthas+
tūṣṇīm+sthātum+prakṛtimukharas+dākṣinātyasvabhāvas+ /
gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyām+
unmattā+iva bhramati bhavatas+vallabhā hanta kīrtis+ // VidSrk_32.2 *(996) //
vidyāyās+

sā candrāt+api candanāt+api daravyākoṣakundāt+api
kṣīrābdhes+api śeṣatas+api phaṇinas+caṇḍīśahāsāt+api /
karṇāṭīsitadantapatramahasas+api+atyantam+uddyotinī
kīrtis+te bhujavīryanirjitaripo lokatrayam+bhrāmyati // VidSrk_32.3 *(997) //
vārtikakārasya

tvadyaśorājahaṃsasya pañjaram+bhuvanatrayam /
amī pānakaraṅkābhās+sapta+api jalarāśayas+ // VidSrk_32.4 *(998) //
bimbokasya

yat+kṣāram+ca malīmasam+ca jaladhes+ambhas+tat+ambhodharais+
kṛtvā svādu ca nirmalam+ca nihitam+yatnena śuktau tathā /
yena+anarghatayā ca sundaratayā ca+idam+yaśobhis+tava
spardhām+etya virājate nanu pariṇāmas+adbhutas+bhautikas+ // VidSrk_32.5 *(999) //
acalasiṃhasya

dṛṣṭam+saṃgarasākṣibhis+nigaditam+vaitālikaśreṇibhis+
nyastam+cetasi sajjanais+sukavibhis+kāvyeṣu saṃcāritam /
utkīrṇam+kuśalais+praśastiṣu sadā gītam+ca nākesadām+
dārais+ujjayanībhujaṅga bhavatas+candrāvadātam+yaśas+ // VidSrk_32.6 *(1000) //

utkallolasya lakṣmīm+lavaṇajalanidhis+lambhitas+kṣīrasindhos+
kas+vindhyas+kas+ca gaurīgurus+iti marutām+abhyudastas+vivekas+ /
nītās+karkatvam+arkapravahaṇaharayas+hāritotsaṅgalakṣmā
rājan+udāmagaurais+ajani ca rajanīvallabhas+tvadyaśobhos+ // VidSrk_32.7 *(1001) //
abhinandasya

nirmuktaśeṣadhavalais+acalendramanthasaṃkṣubdhadugdhamayasāgaragarbhagaurais+ /
rājan+idam+bahulapakṣadalanmṛgāṅkacchedojjvalais+tava yaśobhis+aśobhi viśvam // VidSrk_32.8 *(1002) //

svasti kṣīrābdhimadhyāt+nijadayitabhujābhyantarasthā+abjahastā
kṣmāyāmakṣāmakīrtim+kuśalayati mahābhūbhujam+bhojyadevam /
kṣemam+me+anyat+yugāntāvadhi tapatu bhavān+yadyaśoghoṣaṇābhis+
devas+nidrādaridras+saphalayati haris+yauvanarddhim+mama+iti // VidSrk_32.9 *(1003) //

tvatkīrtis+jātajāḍyā+iva saptāmbhonidhimajjanāt /
pratāpāya jagannātha yātā mārtaṇḍamaṇḍalam // VidSrk_32.10 *(1004) //

kā tvam+kuntalamallakīrtis+ahaha kva+asi sthitā na kvacit+
sakhyas+tās+tava kutra kutra vada vāk+lakṣmīs+tathā kāntayas+ /
vāk+yātā caturānanasya vadanam+lakṣmīs+murāres+uras+
kāntis+maṇḍalam+aindavam+mama punar+na+adya+api viśrāmabhūs+ // VidSrk_32.11 *(1005) //

āsīt+uptam+yat+etat+raṇabhuvi bhavatā vairimātaṅgakumbhān+
muktābījam+tat+etat+trijagati janayāmāsa kīrtidrumam+te /
śeṣas+mūlam+prakāṇḍam+himagiris+udadhis+dugdhapūrālavālam+
jyotsnā śākhāpratānas+kusumam+uḍucayas+yasya candras+phalam+ca // VidSrk_32.12 *(1006) //

adya svargavadhūgaṇe guṇamaya tvatkīrtim+indūjvalām+
uccais+gāyati niṣkalaṅkimadaśāmāt+āsyate candramās+ /
gītākarṇanamodamuktayavasagrāsābhilāṣas+vada
svāmin+aṅkamṛgas+kiyanti hi dināni+etasya vartiṣyate // VidSrk_32.13 *(1007) //

abhayam+abhayam+deva brūmas+tava+asilatāvadhūs+
kuvalayadalaśyāmā śatros+uraḥsthalaśāyinī /
samayasulabhām+kīrtim+bhavyām+asūta sutām+asau+
api ramayitum+rāgāndhā+iva bhramati+akhilam+jagat // VidSrk_32.14 *(1008) //
amarasiṃhasya

dyām+āvṛṇoti dharaṇītalam+ātanoti pātālamūlatimirāṇi tiraskaroti /
hārāvalīhariṇalakṣmaharāṭṭahāsaherambadantahariśaṅkhanibham+yaśas+te // VidSrk_32.15 *(1009) //

deva tvadyaśasi prasarpati śanais+lakṣmīsudhoccaiḥśravaścandrairāvatakaustubhās+sthitim+iva+āmanyanta dugdhodadhau /
kim+tu+ekas+param+asti dūṣaṇakaṇas+yat+na+upayāti bhramāt+
kṛṣṇam+śrīs+śitikaṇṭham+adritanayā nīlāmbaram+revatī // VidSrk_32.16 *(1010) //

airāvaṇanti kariṇas+phaṇinas+api+aśeṣās+śeṣanti hanta vihagās+api haṃsitāras+ /
nīlotpalāni kumudanti ca sarvaśailās+kailāsitum+vyavasitās+bhavatas+yaśobhis+ // VidSrk_32.17 *(1011) //

rāmas+sainyasamanvitas+kṛtaśilāsetus+yat+ambhonidhes+
pāram+laṅghitavān+purā tat+adhunā na+āścaryam+āpādayet /
ekākini+api setubandhurahitān+sapta+api vārāṃnidhīn+
helābhis+tava deva deva kīrtivanitā yasmāt+samullaṅghati // VidSrk_32.18 *(1012) //

na tat+citram+yat+te vitatakaravālograrasanas+mahībhāram+voḍhum+bhujabhujagarājas+prabhavati /
yat+udbhūtena+idam+navabisalatātantuśucinā yaśonirmokeṇa sthagitam+avanīmaṇḍalam+abhūt // VidSrk_32.19 *(1013) //
saṃghaśriyas+

śrīkhaṇḍapāṇḍimarucas+sphuṭapuṇḍarīkaṣaṇḍaprabhāparibhavaprabhavās+tudanti /
tvatkīrtayas+gaganadigvalayam+tadantaḥpiṇḍībhavannibiḍamūrtiparamparābhis+ // VidSrk_32.20 *(1014) //
buddhākaraguptasya

apanaya mahāmoham+rājan+anena tava+asinā kathaya kuhakakrīḍāścaryam+katham+kva ca śikṣitam /
yat+arirudhiram+pāyam+pāyam+kusumbharasāruṇam+jhagiti vamati kṣīrāmbhodhipravāhasitam+yaśas+ // VidSrk_32.21 *(1015) //
dakṣasya

tvam+kāmboja virājase bhuvi bhavattātas+divi bhrājate
tattātas+tu vibhūṣaṇas+sa kim+api brahmaukasi dyotate /
yuṣmābhis+tribhis+ebhis+arpitatanus+tvatkīrtis+ujjṛmbhiṇī
māṇikyastabakatrayapraṇayinīm+hārasya dhatte śriyam // VidSrk_32.22 *(1016) //
vasukalpasya

janānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnām+mukhe jātam+akasmāt+ardhakuṅkumam // VidSrk_32.23 *(1017) //

indos+lakṣma tripurajayinas+kaṇṭhamūlam+murāris+
dignāgānām+madajalamasībhāñji gaṇḍasthalāni /
adya+api+urvīvalayatilaka śyāmalimnā+avaliptāni+
ābhāsante vada dhavalitam+kim+yaśobhis+tvadīyais+ // VidSrk_32.24 *(1018) //

\Colo iti yaśovrajyā|| 32

tatas+anyāpadeśavrajyā|| 33

aye muktāratna prasara bahis+uddyotaya gṛhān+
api kṣoṇīndrāṇām+kuru phalavatas+svān+api guṇān /
kim+atra+eva+ātmānam+jarayasi mudhā śuktikuhare
mahāgambhīras+ayam+jaladhis+iha kas+tvām+gaṇayati // VidSrk_33.1 *(1019) //
murāres+

apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau
vāsas+nālpatapaḥphalam+yat+aparam+doṣas+ayam+ekas+mahān /
śambūkas+api yat+atra durlabhatarais+ratnais+anarghais+saha
spardhām+ekanivāsakāraṇavaśāt+ekāntatas+vāñchati // VidSrk_33.2 *(1020) //

padmākaras+parimitas+api varam+sas+eva yasya svakāmavaśatas+paribhujyate śrīs+ /
kim+tena nīranidhinā mahatā taṭe+api yasya+ūrmayas+prakupitās+galahastayanti // VidSrk_33.3 *(1021) //
dāmodarasya

nīre+asmin+amṛtāṃśum+utsukatayā kartum+kare kautukin+
mā nimne+avatara+ārjavāt+iyam+adhas+tasya praticchāyikā /
martye+asya grahaṇam+kva darśanasudhā+api+unmuktanetraśriyām+
svarloke+api lavas+śaveśvarajaṭājūṭaikacūḍāmaṇis+ // VidSrk_33.4 *(1022) //
vallaṇasya

kena+āsīnas+sukham+akaruṇena+ākarāt+uddhṛtas+tvam+
vikretum+vā tvam+abhilaṣitas+kena deśāntare+asmin /
yasmin+vittavyayabharasahas+grāhakas+tāvat+āstām+
na+asti bhrātar+marakatamaṇe tvatparīkṣākṣamas+api // VidSrk_33.5 *(1023) //

mūrdhāropaṇasatkṛtais+di'si diśi kṣudrais+vihaṅgais+gatam+
chāyādānanirākṛtaśramabhrais+naṣṭam+mṛgais+bhīrubhis+ /
hā kaṣṭam+phalalolupais+apasṛtam+śākhāmṛgais+cañvalais+
ekena+eva davānalavyatikaras+soḍhas+param+śākhinā // VidSrk_33.6 *(1024) //

ayam+vārām+ekas+nilayas+iti ratnākaras+iti
śritas+asmābhis+tṛṣṇātaralitamanobhis+jalanidhis+ /
kas+evam+jānīte nijakarapuṭīkoṭaragatam+
kṣaṇāt+enam+tāmyattimimakaram+āpāsyati munis+ // VidSrk_33.7 *(1025) //
kavinandasya

janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumās+
krīḍā svargapurandhribhis+paricitās+sauvarṇavallīsrajas+ /
api+asmāt+avatāras+eva bhavatas+na+unmādabherīravas+
samyak+mūrchitikelayas+punar+ime bhṛṅga dvis+abhyāhatis+ // VidSrk_33.8 *(1026) //

aṅgena+aṅgam+anupraviśya milatas+hastāvalepādibhis+
kā vārtā yudhi gandhasindhurapates+gandhas+api cet+ke dvipās+ /
jetavyas+asti hares+sa lāñchanam+atas+vandāmahe tām+abhūt+
yadgarbhe śarabhas+svayaṃjayas+iti śrutvā+api yas+na+aṅkitas+ // VidSrk_33.9 *(1027) //
vallaṇasya+etau

ājanmasthitayas+mahīruhas+ime kūle samunmūlitās+
kallolās+kṣaṇabhaṅgurās+punar+amī nītās+parām+unnatim /
antas+prastarasaṃgrahas+bahis+api bhraśyanti gandhadrumās+
bhrātas+śoṇa na sas+asti yas+na hasati tvatsampadām+viplave // VidSrk_33.10 *(1028) //

amum+kālakṣepam+tyaja lajada gambhīramadhurais+
kim+ebhis+nirghoṣais+sṛja jhaṭiti jhāṭkāri salilam /
aye paśya+avasthām+akaruṇasamīravyatikarasphuraddāvajvālāvalijaṭilamūrtes+viṭapinas+ // VidSrk_33.11 *(1029) //

yuktam+tyajanti madhupās+sumanovināśakāle yat+enam+avanīruham+etat+astu /
etat+tu+adṛṣṭacaram+aśrutavārtam+etās+śākhātvacas+api tanukāṇḍasamās+tyajanti // VidSrk_33.12 *(1030) //

sa vandyas+pāthodas+sa khalu nayanānandajananas+
parārthe nīce+api vrajati laghutām+yas+arthisubhagām /
kathā+api śrotavyā bhavati hataketos+na ca punar+
janānām+dhvaṃsāya prabhavati hi yasya+udgatis+api // VidSrk_33.13 *(1031) //

udañcaddharmāṃśudyutiparicayonnidrabisinīghanāmodāhūtabhramarabharajhaṅkāramadhurām /
apaśyat+kāsāraśriyam+amṛtavartipraṇayinīm+sukham+jīvati+andhūdaravivaravarti plavakulam // VidSrk_33.14 *(1032) //
maitrīśriyas+

suvarṇakāra śravaṇocitāni vastūni vikretum+iha+āgatas+tvam /
kutas+api na+aśrāvi yat+atra pallyām+pallīpatis+yāvat+aviddhakarṇas+ // VidSrk_33.15 *(1033) //

yasya+avandhyaruṣas+pratāpavasates+nādena dhairyadruhām+
śuṣyanti sma madapravāhasaritas+sadyas+api digdantinām /
daivāt+kaṣṭadaśāvaśam+gatavatas+siṃhasya tasya+adhunā
karṣati+eṣa kareṇa keśarasaṭābhāram+jaratkuñjaras+ // VidSrk_33.16 *(1034) //

utkrāntam+girikūṭalaṅghanasaham+te vajrasārās+nakhās+
tat+tejas+ca tat+ūrjitam+sa ca nagonmāthī ninādas+mahān /
ālasyāt+avimuñcatā giriguhām+siṃhena nidrālunā
sarvam+viśvajayaikasādhanam+idam+labdham+na kiṃcit+kṛtam // VidSrk_33.17 *(1035) //

haṃho janās+pratipatham+pratikānanam+ca
tiṣṭhantu nāma taravas+phalitās+natās+ca /
anyā+eva sā sthitis+aho malayadrumasya
yat+gandhamātram+api tāpam+apākaroti // VidSrk_33.18 *(1036) //

yat+nīḍaprabhavas+yat+añjanarucis+yat+khecaras+yat+dvijas+
tena tvam+svajanas+kila+iti karaṭais+yat+tais+upabrūyase /
tatra+atīndriyamodimāṃsalarasodgāras+tava+eṣa dhvanis+
doṣas+abhūt+kalakaṇṭhanāyaka nijas+teṣām+svabhāvas+hi sas+ // VidSrk_33.19 *(1037) //
vallaṇasya

kim+te namratayā kim+unnatatayā kim+te ghanacchāyayā
kim+te pallavalīlayā im+anayā ca+aśoka puṣpaśriyā /
yat+tvanmūlaniṣaṇṇakhinnapathikastomas+stuvan+nanu+aho
na svādūni mṛdūni khādati phalāni+ākaṇṭham+utkaṇṭhitas+ // VidSrk_33.20 *(1038) //

kalyāṇam+nas+kim+adhikam+itas+jīvanārtham+yat+asmāt+
lūtvā vṛkṣān+ahaha dahasi bhrātar+aṅgārakāra /
kim+tu+etasmin+aśanipiśunais+ātapais+ākulānām+
adhvanyānām+aśaraṇamaruprāntare kas+abhyupāyas+ // VidSrk_33.21 *(1039) //

rajjvā diśas+pravitatās+salilam+viṣeṇa
pāśais+mahī hutavahajvalitās+vanāntās+ /
vyādhās+padāni+anusaranti gṛhītacāpās+
kam+deśam+āśrayatu yūthapatis+mṛgāṇām // VidSrk_33.22 *(1040) //

ādāya vāri paritas+saritām+śatebhyas+kim+nāma sādhitam+anena mahārṇavena /
kṣārīkṛtam+ca vaḍavādahane hutam+ca pātālakukṣikuhare viniveśitam+ca // VidSrk_33.23 *(1041) //

soḍhaprauḍhahimaklamāni śanakais+patrāṇi+adhas+kurvate
sambhāvyacchadavāñchayā+eva taravas+kecit+kṛtaghnavratās+ /
nāmanyanta tadātanīm+api nijacchāyākṣatim+tais+punas+
teṣām+eva tale kṛtajñacaritais+śuṣyadbhis+api+āsyate // VidSrk_33.24 *(1042) //

madoṣmāsaṃtāpāt+vanakarighaṭās+yatra vimale
mamajjus+niḥśeṣam+taṭanikaṭe+eva+unnatakarās+ /
gate daivāt+śoṣam+varasarasi tatra+eva taralā
balagrāsatrāsāt+viśati śapharī paṅkamadhunā // VidSrk_33.25 *(1043) //

yat+vīcibhis+spṛśasi gaganam+yat+ca pātālamūlam+
ratnais+uddyotayasi payasā yat+dharitrīm+pidhatse /
dhik+tat+sarvam+tava jalanidhe yat+vimucya+aśrudhārās+
tīre nīragrahaṇarabhasais+adhvagais+ujjhitas+asi // VidSrk_33.26 *(1044) //

lolā śrīs+śaśabhṛtkalaṅkamalinas+krūras+maṇigrāmaṇīs+
mādyati+abhramuvallabhas+)api satatam+tat+kālakūṭam+viṣam /
iti+antas+svakuṭumbadurṇayaparāmarśāgninā dahyate
bāḍham+vāḍavanāmadheyadahanavyājena vārāṃnidhis+ // VidSrk_33.27 *(1045) //
\var{@bhramu@\lem
\emend\ \Ingalls, @trabhramu@ \edKG}

yanmārgoddhuragandhavātakaṇikātaṅkārtinānādarīkoṇākuñcaduronigūhitaśiraḥpucchās+harīṇām+gaṇās+ /
dṛpyaddurdamagandhasindhurajayotkhāte+api kāmam+stutas+smeras+ayam+śarabhas+parām+hṛdi ghṛṇām+āyāti jātismaras+ // VidSrk_33.28 *(1046) //

ekena+api payodhinā jalamucas+te pūritās+koṭiśas+
jātas+na+asya kuśāgralīnatuhinaślakṣṇas+api toyavyayas+ /
āho śuṣyati daivadṛṣṭivalanāt+ambhobhis+ambhomucas+
sambhūya+api vidhātum+asya rajasi staimityam+api+akṣamās+ // VidSrk_33.29 *(1047) //

maryādābhaṅgabhītes+amitarasatayā dhairyagāmbhīryayogāt+
na kṣobhyanti+eva tāvat+niyamitasalilās+sarvā+ete samudrās+ /
āho kṣobham+vrajeyus+kvacit+api samaye daivayogāt+tadānīm+
na kṣoṇī na+adrivargās+na ca raviśaśinau sarvam+ekārṇavam+syāt // VidSrk_33.30 *(1048) //

śrutam+dūre ratnākaras+iti param+nāma jaladhes+
na ca+asmābhis+dṛṣṭās+nayanapathagamyasya maṇayas+ /
puras+nas+samprāptās+taṭabhuvi salipsam+tu vasatām /
udagrās+kallolās+sphuṭavikaṭadaṃṣṭrās+ca makarās+ // VidSrk_33.31 *(1049) //

succhāyam+phalabhāranamraśikharam+sarvārtiśāntipradam+
tvām+ālokya mahīruham+vayam+amī mārgam+vihāya+āgatās+ /
antas+te yadi koṭharodaracaladvyālāvalīvisphuradvaktrodvāntaviṣānalātibhayadam+vandyas+tadānīm+bhavān // VidSrk_33.32 *(1050) //

parabhṛtaśiśo maunam+tāvat+vidhehi nabhastalotpatanaviṣaye pakṣau syātām+na yāvat+imau kṣamau /
dhruvam+itarathā draṣṭavyas+asi svajātivilakṣaṇadhvanitakupitadhvāṅkṣatroṭīpuṭāhatijarjaras+ // VidSrk_33.33 *(1051) //

majjatkoṭharanakharakṣatakṛttikṛttaraktacchaṭāchuritakesarabhārakāyas+ /
siṃhas+api+alaṅghyamahimā harināmadheyam+dhatte jaratkapis+api+iti kim+atra vācyam // VidSrk_33.34 *(1052) //

kva malayataṭījanmasthānam+kva te ca vanecarās+
kva khalu paraśucchedas+kva+asau digantarasaṃgatis+ /
kva ca kharaśilāpaṭṭe dhṛṣṭis+kva paṅkasurūpatā
malayaja sakhe mā gās+khedam+guṇās+tava dūṣaṇam // VidSrk_33.35 *(1053) //

vadata viditajambūdvīpasaṃvṛttavārtām+katham+api yadi dṛṣṭam+vārivāham+vihāya /
sariti sarasi sindhau cātakena+arpitas+asau+api bahalapipāsāpāṃśulas+kaṇṭhanālas+ // VidSrk_33.36 *(1054) //
lakṣmīdharasya

uccais+unmathitasya tena balinā daivena dhik+karmaṇā
lakṣmīm+asya nirasyatas+jalanidhes+jātam+kim+etāvatā /
gāmbhīryam+kim+ayam+jahāti kim+ayam+puṣṇāti na+ambhodharān+
maryādām+kim+ayam+bhinatti kim+ayam+na trāyate vāḍavam // VidSrk_33.37 *(1055) //

unmuktakramahāribheruśikharāt+krāmantam+anyas+dharas+
kas+atra tvām+śarabhikiśorapariṣaddhaureya dhartum+kṣamas+ /
tasmāt+durgam+aśṛṅgalaṅghanakalādurlālitātman+vraja
tvadvāsāya sas+eva kīrṇakanakajyotsnas+girīṇām+patis+ // VidSrk_33.38 *(1056) //
vallaṇasya

durdināni praśāntāni dṛṣṭas+tvam+tejasām+nidhis+ /
atha+āśās+pūrayan+eva kim+meghais+vyavadhīyate // VidSrk_33.39 *(1057) //

vyāpya+āśās+śayitasya vīciśikharais+ullikhya kham+preṅkhatas+
sindhos+locanagocarasya mahimā teṣām+tanoti+adbhutam /
saṃśliṣṭāṅgulirandhralīnamakaragrāhāvalanis+nīravas+
yais+na+ayam+karakuṇḍikodaralaghus+dṛṣṭas+munes+añjalau // VidSrk_33.40 *(1058) //
abhinandasya

bhekais+koṭharaśāyibhis+mṛtam+iva kṣmāntargatam+kacchapais+
pāṭhīnais+pṛthupaṅkapīṭhaluṭhanāt+asmin+muhus+mūrchitam /
tasmin+eva sarasi+akālajaladena+āgatya tacceṣṭitam+
yena+akumbhanimagnavanyakariṇām+yūthais+payas+pīyate // VidSrk_33.41 *(1059) //
dvandūkasya

haṃho siṃhakiśoraka tyajasi cet+kopam+vadāmas+tadā
hatvā+enam+kariṇām+sahasram+akhilam+kim+labdham+āyuṣmatā /
evam+kartum+aham+samarthas+iti cet+dhik+mūrkha kim+sarvatas+
na+alam+plāvayitum+jagat+jalanhidhis+dhairyam+yat+ālambate // VidSrk_33.42 *(1060) //

satyam+pippala pādapottama ghanacchāyonnatena tvayā
sanmārgas+ayam+alaṃkṛtas+kim+aparam+tvam+mūrtibhedas+hares+ /
kim+ca+anyat+phalabhogahṛṣṭamukharās+tvām+āśritās+patriṇas+
yat+puṃskokilakūjitam+vidadhate tat+na+anurūpam+param // VidSrk_33.43 *(1061) //

nyagrodhe phalaśālini sphuṭarasam+kiṃcit+phalam+pacyate /
bījāni+aṅkuragocarāṇi katicit+sidhyanti tasmin+api /
ekas+teṣu+api kaścit+aṅkuravaras+badhnāti tām+unnatim+
yām+adhvanyajanas+svamātaram+iva klāntacchide dhāvati // VidSrk_33.44 *(1062) //
śālikasya

etasmin+kusume svabhāvamahati prāyas+mahīyas+phalam+
ramyam+svādu sugandhi śītalam+alam+prāptavyam+iti+āśayā /
śālmalyās+paripākakālakalanābodhena kīras+sthitas+
yāvat+tatpuṭasaṃdhinirgatapatattūlam+phalāt+paśyati // VidSrk_33.45 *(1063) //

mādhuryāt+atiśaityatas+śucitayā saṃtāpaśāntyā dvayos+
sthāne maitryam+idam+payas+payas+iti kṣīrasya nīrasya ca /
tatra+api+arṇasi varṇanā sphurati me yatsaṃgatau vardhate
dugdham+yena purā+eva ca+asya suhṛdas+kvāthe svayam+kṣīyate // VidSrk_33.46 *(1064) //

dārais+krīḍitam+unmadais+suraguros+tena+eva na+eva+amunā
bhagnam+bhūri surāsuravyatikare tena+eva na+eva+amunā /
na+eva+ayam+sas+imam+nṛjas+sas+iva vā na+eva+eṣa doṣākaras+
kas+ayam+bhoḥ śaśini+iva locanavatām+arke kalaṅkas+samas+ // VidSrk_33.47 *(1065) //
madhukūṭasya

āyānti yānti satatam+nīram+śiśiram+kharam+na gaṇayanti /
vidmas+na hanta divasās+kasya kim+ete kariṣyanti // VidSrk_33.48 *(1066) //

upālabhyas+na+ayam+sakalabhuvanāścaryamahimā
hares+nābhīpadmas+prabhavati hi sarvatra niyatis+ /
yat+atra+eva brahmā pibati nijam+āyus+madhu punar+
vilumpanti svedādhikam+amṛtahṛdyam+madhulihas+ // VidSrk_33.49 *(1067) //

yadā hatvā kṛtsnām+timirapaṭalīm+jātamahimā
jagannetram+mitras+prabhavati gatas+asau+avasaras+ /
idānīm+astādrim+śrayati galitālokavibhavas+
piśācās+valgantu sthagayatu tamisram+ca kakubhas+ // VidSrk_33.50 *(1068) //
kuśalanāthasya

upādhvam+tatpānthās+punar+api saras+mārgatilakam+
yat+āsādya svaccham+vilasatha vinītaklamabharās+ /
itas+tu kṣārābdhes+jaraṭhamakarakṣuṇṇapayasas+
nivṛttis+kalyāṇī na punar+avatāras+katham+api // VidSrk_33.51 *(1069) //
yaṃpyākasya

salīlam+haṃsānām+pibati nivahas+yatra vimalam+
jalam+tasmin+mohāt+sarasi rucire cātakayuvā /
svabhāvāt+garvāt+vā na pibati payas+tasya śakunes+
kim+etena+uccais+tvam+bhavati laghimā vā+api sarasas+ // VidSrk_33.52 *(1070) //

prasīra prārambhāt+virama vinayethās+krudham+imām+
hare jīmūtānām+dhvanis+ayam+udīrṇas+na kariṇām /
asaṃjñās+khalu+ete jalaśikharamaruddhūmanicayās+
prakṛtyā garjanti tvayi tu bhuvanam+nirmadam+idam // VidSrk_33.53 *(1071) //
amarasiṃhasya

akasmāt+unmatta praharasi kim+adhvakṣitiruham+
hradam+hastāghātais+vidalasi kim+utphullanalinam /
tadā jānīmas+te karivara balodgāram+asamam+
saṭām+suptasya+api spṛśasi yadi pañcānanaśiśos+ // VidSrk_33.54 *(1072) //

samudreṇa+antaḥsthataṭabhuvi taraṅgais+akaruṇais+
samutkṣiptas+asmi+iti tvam+iha paritāpam+tyaja maṇe /
avaśyam+kas+api tvadguṇaparicayākṛṣṭahṛdayas+
narendras+tvām+kuryāt+mukuṭamakarīcumbitarucim // VidSrk_33.55 *(1073) //

aśoke śokārtas+kim+asi bakule+api+ākulamanās+
nirānandas+kunde saha ca sahakārais+na ramase /
kusumbhe viśrambham+yat+iha bhajase kaṇṭakaśatais+
asaṃdigdham+dagdhabhramara bhavitā+asi kṣatavapus+ // VidSrk_33.56 *(1074) //

pātas+pūṣṇas+bhavati mahate na+eva khedāya yasmāt+
kālena+astam+kas+iha na gatās+yānti yāsyanti ca+anye /
etāvat+tu vyathayati yadālokabāhyais+tamobhis+
tasmin+eva prakṛtimahati vyomni labdhas+avakāśas+ // VidSrk_33.57 *(1075) //

kaścit+kaṣṭam+kirati karakājālam+ekas+atimātram+
garjati+eva kṣipati viṣamam+vaidyutam+vahnim+anyas+ /
sūte vātam+javanam+aparas+tena jānīhi tāvat+
kim+vyādatse vihaga vadanam+tatra tatra+ambuvāhe // VidSrk_33.58 *(1076) //

mā saṃcaiṣīs+phalasamudayam+mā ca patrais+pidhās+tvam+
rodhaḥśākhin+vitara tat+idam+dānam+eva+anukūlam /
nūnam+prāvṛtsamayakaluṣais+ūrmibhis+tālatuṅgais+
adya śvas+vā sarit+akaruṇā tvām+śriyā pātayitrī // VidSrk_33.59 *(1077) //

āmodais+te diśi diśi gatais+dūram+ākṛṣyamāṇās+
sākṣāt+lakṣmyā tava malayaja draṣṭum+abhyāgatās+smas+ /
kim+paśyāmas+subhaga bhavatas+krīḍati kroḍe+eva
vyāḍas+tubhyam+bhavatu kuśalam+muñca nas+sādhu yāmas+ // VidSrk_33.60 *(1078) //

aṇus+api nanu na+eva kroḍabhūṣā+asya kācit+paribhajasi yat+etat+tadvibhūtis+tathā+eva /
iha sarasi manojñe saṃtatam+pātum+ambhas+śramaparibhavamagnās+ke na magnās+karīndrās+ // VidSrk_33.61 *(1079) //
śrīdharmakarasya

nabhasi niravalambe sīdatā dīrghakālam+tvadabhimukhanisṛṣṭottānacañcapuṭena /
jaladhara jaladhārā dūratas+tāvat+āstām+dhvanis+api madhuras+te na śrutas+cātakena // VidSrk_33.62 *(1080) //

śramaparigatais+vistīrṇaśrīs+asi+iti payas+param+katipayam+api tvattas+asmābhis+samudra samīhitam /
kim+asi nitarām+utkṣubdhormis+prasīda namas+astu te diśi diśi śivās+santi+asmākam+śatam+kamalākarās+ // VidSrk_33.63 *(1081) //
acalasya+etau

kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitam+
malayajasamas+dṛṣṭas+asmābhis+na kas+api mahīruhas+ /
upacitarasas+dāhe cchede śilātalagharṣaṇe+api+adhikam+adhikam+yat+saurabhyam+tanoti manoharam // VidSrk_33.64 *(1082) //
taraṇinandinas+

abhipatati ghanam+śṛṇoti garjās+sahati śilās+sahate taḍittaraṅgān /
vidhuvati garutam+rutam+vidhatte jalapṛṣate kiyate+api cātakas+ayam // VidSrk_33.65 *(1083) //
acalasya

baddhas+asi viddhi tāvat+madhurasana vyasanam+īdṛk+etat+iti /
anavahitakamalamīlana madhukara kim+viphalam+utphalasi // VidSrk_33.66 *(1084) //
tasya+eva

hṛtvā+api vasusarvasvam+amī te jaladās+sakhi /
mitra+api+apakurvanti vipriyāṇām+tu kā kathā // VidSrk_33.67 *(1085) //

śrīphalena+amunā+eva+ayam+kurute kim+na vānaras+ /
hasati+ullasati preṅkhati+adhastāt+īkṣate janam // VidSrk_33.68 *(1086) //
taraṇinandinas+

anyas+api candanataros+mahanīyamūrtes+sekārtham+utsahati tadguṇabaddhatṛṣṇas+ /
śākhoṭakasya punar+asya mahāśayas+ayam+ambhodas+eva śaraṇam+yadi nirguṇasya // VidSrk_33.69 *(1087) //

tvam+garja nāma visṛja+ambuda na+ambu nāma vidyullatābhis+abhitarjaya nāma bhūyas+ /
prācīnakarmaparatantranijapravṛttes+etasya paśya vihagasya gatis+tvam+eva // VidSrk_33.70 *(1088) //

āmanthinīkalaśas+eṣa sadugdhasindhus+vetram+ca vāsukis+ayam+giris+eṣa manthas+ /
samprati+upoḍhamadamantharabāhudaṇḍakaṇḍūyanāvasaras+eva surāsurāṇām // VidSrk_33.71 *(1089) //
bhaṭṭagaṇapates+

vyākurmahe bahu kim+asya taros+sadā+eva naisargikas+ayam+upakārarasas+pareṣu /
unmūlitas+api marutā bata vāridurgamārge yat+atra janasaṃkramatām+upetas+ // VidSrk_33.72 *(1090) //

visram+vapus+paravadhapravaṇam+ca karma tiryaktayā+eva kathitas+sadasadvivekas+ /
ittham+na kiṃcit+api cāru mṛgādhipasya tejas+tu tat+kim+api yena jagat+varākam // VidSrk_33.73 *(1091) //

kasya tṛṣam+na kṣapayasi na payasi tava kathaya ke nimajjanti /
yadi sanmārgajalāśaya nakras+na kroḍam+adhivasati // VidSrk_33.74 *(1092) //
vīrasya

na sphūrjati na ca garjati na ca karakās+kirati sṛjati na ca taḍitas+ /
na ca vinimuñcati vātyām+varṣati nibhṛtam+mahāmeghas+ // VidSrk_33.75 *(1093) //

na bhavatu katham+kadambas+pratipratīkaprarūḍhaghanapulakas+ /
viśvam+dhinoti jaladas+pratyupakāraspṛhārahitas+ // VidSrk_33.76 *(1094) //
acalasiṃhasya

karam+prasārya sūryeṇa dakṣiṇāśāvalambinā /
na kevalam+anena+ātmā divasas+api laghūkṛtas+ // VidSrk_33.77 *(1095) //

na śakyam+snehapātrāṇām+vitānam+ca virūkṣaṇam /
dahyamānāni+api snehavyaktim+kṛtvā sphuṭanti yat // VidSrk_33.78 *(1096) //

na+ālambanāya dharaṇis+na tṛṣārtiśāntyai sapta+api vārinidhayas+na dhanāya merus+ /
pūrvārjitāśubhavaśīkṛtapauruṣasya kalpadrumas+api na samīhitam+ātanoti // VidSrk_33.79 *(1097) //

āśvāsya parvatakulam+tapanoṣmataptam+nirvāpya dāvavidhurāṇi ca kānanāni /
nānānadīnadaśatāni ca pūrayitvā riktas+asi yat+jalada sā+eva tava+unnataśrīs+ // VidSrk_33.80 *(1098) //

ye pūrvam+paripālitās+phaladalacchāyādibhis+prāṇinas+
viśrāmadruma kathyatām+tava vipatkāle kva te sāmpratam /
etās+saṃnidhimātrakalpitapuraskārās+tu dhanyās+tvacas+
yāsām+chedanam+antareṇa patitas+na+ayam+kuṭhāras+tvayi // VidSrk_33.81 *(1099) //
vittokasya

dūram+yadi kṣipasi bhīmajavais+marudbhis+saṃcūrṇayasi+api dṛḍham+yadi vā śilābhis+ /
saudāminībhis+asakṛt+yadi haṃsi cakṣus+na+anyā gatis+tat+api vārida cātakasya // VidSrk_33.82 *(1100) //

yasya+udaye bahumanorathamanthareṇa saṃcintitam+kim+api cetasi cātakena /
hā kaṣṭam+iṣṭaphaladānavidhānahetos+ambhodharāt+patati samprati vajraghātas+ // VidSrk_33.83 *(1101) //
laḍahacandrasya

deve kālavaśam+gate savitari prāpya+antarāsaṃgatim+
hanta dhvānta kim+edhase diśi diśi vyomnas+pratispardhayā /
tasya+eva+astam+upeyuṣas+karaśatāni+ādāya vidhvaṃsayan+
eṣa tvām+kalitas+kalābhis+udayati+agre śaśī pārvaṇas+ // VidSrk_33.84 *(1102) //

dhanyas+tvam+sahakāra samprati phalais+kākān+śukān+pūrayan+
pūrvam+tu tvayi muktamañjaribharonnidre yas+indindiras+ /
akrīḍan+nimiṣam+sa na+eti phalinam+yat+tvām+vikāśaikamut+
taddharmas+asya phalāśayā paricayas+kalpadrume+api+asti kim // VidSrk_33.85 *(1103) //

yas+pūrvasphuṭadasthisampuṭamukhe dṛṣṭas+pravālāṅkuras+
prāyas+sa dvidalādikakramavaśāt+ārabdhaśākhāsanas+ /
snigdham+pallavitas+ghanam+mukulitas+sphāracchaṭam+puṣpitas+
sotkarṣam+phalitas+bhṛśam+ca vinatas+kas+api+eṣa cūtadrumas+ // VidSrk_33.86 *(1104) //

jāyante bahavas+atra kacchapakule kim+tu kvacit+kacchapī
na+ekā+api+ekam+asūta na+api ca punas+sūte na vā soṣyate /
ākalpam+dharaṇībharodvahanatas+saṃkocakhinnātmanas+
yas+kūrmasya dināni nāma katicit+viśrāmadānakṣamas+ // VidSrk_33.87 *(1105) //
hanūmatas+

bhavakāṣṭhamayī nāma nauke hṛdayavati+asi /
parakīyais+aparathā katham+ākṛṣyase guṇais+ // VidSrk_33.88 *(1106) //

bhagavati yāmini vande tvayi bhuvi dṛṣṭas+pativratādharmas+ /
gatavati rajanīnāthe kajjalamalinam+vapus+vahasi // VidSrk_33.89 *(1107) //

dhik+etat+gāmbhīryam+dhik+amṛtamayatvam+ca jaladhes+
dhik+etām+drāghīyas+pracalatarakallolabhujatām /
yat+etasya+eva+agre kavalitatanus+dāvadahanais+
na tīrāraṇyānī salilacukulena+api+upakṛtā // VidSrk_33.90 *(1108) //
kaṇikākārasya

ambhonidhes+anavagītaguṇaikarāśes+uccaiḥśravaprabhṛtiṣu prasabham+hṛteṣu /
āśvāsanam+yat+avakṛṣṭam+abhūt+maharṣe toyam+tvayā tat+api niṣkaruṇena pītam // VidSrk_33.91 *(1109) //
vanārohasya

katipayadivasasthāyī pūras+dūronnatas+api bhavitā te /
taṭini taṭadrumapātanapātakam+ekam+cirasthāyi // VidSrk_33.92 *(1110) //

praśāntās+kallolās+stimitamasṛṇam+vāri vimalam+
vinītas+ayam+veśas+śamam+iva nadīnām+kathayati /
tathā+api+āsām+tais+tais+tarubhis+abhitas+tīrapatitais+
sas+eva+agre buddhau pariṇamati ruddhas+api+avinayas+ // VidSrk_33.93 *(1111) //

satatam+yā madhyasthā prathayati yaṣṭis+pratiṣṭhitā+asi+iti /
puṣkariṇi kim+idam+ucitam+tām+ca+idānīm+adhas+nayasi // VidSrk_33.94 *(1112) //
kuśalanāthasya

kṛtam+idam+asādhu hariṇais+śirasi tarūṇām+davānale jvalati /
ājanma kelibhavanam+yat+bhītais+ujjhitam+vipinam // VidSrk_33.95 *(1113) //
khadirasya

vidhvastās+mṛgapakṣiṇas+vidhuratām+nītās+sthalīdevatās+
dhūmais+antaritās+svabhāvamalinais+āśā mahī tāpitā /
bhasmīkṛtya sapuṣpapallavadalān+tān+tān+mahāpādapān+
durvṛttena davānalena vihitam+valmīkaśeṣam+vanam // VidSrk_33.96 *(1114) //
\var{@ntaritāḥ\lem
\emend, @ntaritā \edKG}

karṇāhativyatikaram+kariṇām+vipakṣadānam+vyavasyati madhuvratas+eṣa tiktam /
smartavyatām+upagateṣu saroruheṣu dhik+jīvitavyasanam+asya malīmasasya // VidSrk_33.97 *(1115) //

citram+tat+eva mahat+aśmasu tāpaneṣu yat+na+udgiranti+analam+indukarābhimṛṣṭās+ /
sambhāvyate+api kim+idam+nu yathā+indukāntās+te pāvanam+ca śiśiram+ca rasam+sṛjanti // VidSrk_33.98 *(1116) //

dāhacchedanikāṣais+atipariśuddhasya te vṛthā garimā /
yat+asi tulām+adhirūḍham+kāñcana guñjāphalais+sārdham // VidSrk_33.99 *(1117) //
surabhes+

sindhos+uccais+pavanacalanāt+utsaladbhis+taraṅgais+
kūlam+nītas+hatavidhivaśāt+dakṣiṇāvartaśaṅkhas+ /
dagdhas+kim+vā na bhavati masī ca+iti saṃdehanībhis+
śambūkābhis+saha paricitas+nīyate pāmarībhis+ // VidSrk_33.100 *(1118) //
sucaritasya

chidram+maṇes+guṇārtham+nāyakapadahetus+asya tāralyam /
katham+anyathā+īśvarāṇām+viluṭhati hṛdaye ca maulau ca // VidSrk_33.101 *(1119) //

pariṇatisukumāra svādumākanda nindām+katham+iva tava bhṛṣṭas+rājakīras+karotu /
anavadhikaṭhinatvam+nārikerasya yasmin+vaśikahṛdayavṛttes+luptasāraśriyas+ca // VidSrk_33.102 *(1120) //

kiṃpāka pāke bahis+eva rakta tikta+asitāntar+dṛśi kāntim+eṣi /
etāvatā kākam+apāsya kasya hṛtprītibhittis+tvam+idam+na jāne // VidSrk_33.103 *(1121) //
buddhākaraguptasya

vigarjām+unmuñca tyaja taralatām+arṇava manāk+
ahaṃkāras+kas+ayam+katipayamaṇigrāvaguḍakais+ /
dṛśam+merau dadyās+sa hi maṇimayaprasthamahitas+
mahāmaunas+sthairyāt+atha bhuvanam+eva sthirayati // VidSrk_33.104 *(1122) //

ājñām+eva munes+nidhāya śirasā vindhyācala sthīyatām+
atyuccais+padam+icchatā punar+iyam+no laṅghanīyā tvayā /
mainākādimahīdhralabdhavasatim+yas+pītavān+ambudhim+
tasya tvām+gilatas+kapolamilanakleśas+api kim+jāyate // VidSrk_33.105 *(1123) //

abhyudyatkavalagrahapraṇayinas+te śallakīpallavās+
tat+ca+āsphālasaham+saras+kṣitibhṛtām+iti+asti kas+nihnute /
dantastambhaniṣaṇṇaniḥsahakaras+śvāsais+atiprāṃśubhis+
yena+ayam+virahī tu vāraṇapatis+svāmin+sa vindhyas+bhavān // VidSrk_33.106 *(1124) //

\Colo iti+anyāpadeśavrajyā

tatas+vātavrajyā

uddāmadviradāvalūnabisinīsaurabhyasambhāvitavyomānas+kalahaṃsakampitagarutpālīmarunmāṃsalās+ /
dūrottānataraṅgalaṅghanajalājaṅghālagarvaspṛśas+karpūradravaśīkarais+iva diśas+limpanti pampānilās+ // VidSrk_34.1 *(1125) //

andhrīnīrandhrapīnastanataṭaluṭhanāyāsamandapracārās+
cārūn+ullāsayantas+draviḍavaravadhūhāridhammillabhārān /
jighrantas+siṃhalīnām+mukhakamalam+alam+keralīnām+kapolam+
cumbantas+vānti mandam+malayaparimalās+vāyavas+dākṣiṇātyās+ // VidSrk_34.2 *(1126) //
vasukalpasya+etau

latām+puṣpavatīm+spṛṣṭvā kṛtasnānas+jalāśaye /
punas+tatsaṅgaśaṅkī+iva vāti vātas+śanais+śanais+ // VidSrk_34.3 *(1127) //
vinayadevasya

kāntākarṣaṇalolakeralavadhūdhamillamallīrajaścaurās+coḍanitambinīstanataṭe niṣpandatām+āgatās+ /
revāśīkaradhāriṇas+andhramuralastrīmānamudrābhidas+
vātās+vānti navīnakokilavadhūhūṃkāravācālitās+ // VidSrk_34.4 *(1128) //
śrīkaṇṭhasya

dhunānas+kāverīparisarabhuvas+campakatarūn+marut+mandam+kundaprakaramakarandān+avakiran /
priyapremākarṣacyutaracanam+āmūlasaralam+lalāṭe lāṭīnām+luṭhitam+alakam+tāṇḍavayati // VidSrk_34.5 *(1129) //

vahati lalitamandas+kāminīmānabandham+ślathayitum+ayam+ekas+dakṣiṇas+dākṣiṇātyas+ /
vitarati ghanasārāmodam+antar+dhunānsa+jaladhijalataraṅgān+khelayan+gandhavāhas+ // VidSrk_34.6 *(1130) //

bhuktvā ciram+dakṣiṇadigvadhūm+imām+vihāya tasyās+bhayatas+śanais+śanais+ /
sagandhasārādikṛtāṅgabhūṣaṇas+prayāti+udīcīm+dayitām+iva+anilas+ // VidSrk_34.7 *(1131) //
\var{@bhūṣaṇaḥ\lem
\emend\ \Ingalls, @bhūṣaḥ \edKG}

vāti vyastalavaṅgalodhralavalīkuñjas+karañjadrumān+
ādhunvan+upabhuktam+uktamuralātoyormimālājaḍas+ /
svairam+dakṣiṇasindhukūlakadalīkacchopakaṇṭhodbhavas+
kāverītaṭatāḍitāḍanataṭatkārottaras+mārutas+ // VidSrk_34.8 *(1132) //

cumban+ānanam+āluṭhan+stanataṭīm+āndolayan+kuntalam+
vyasyan+aṃśukapallavam+manasijakrīḍās+samullāsayan /
aṅgam+vihvalayan+manas+vikalayan+mānam+samunmūlayan+
nārīṇām+malayānilas+priyas+iva pratyaṅgam+āliṅgati // VidSrk_34.9 *(1133) //

alīnām+mālābhis+viracitajaṭābhāramahimā
parāgais+puṣpāṇām+uparacitabhasmavyatikaras+ /
vanānām+ābhoge kusumavati puṣpoccayaparas+
marut+mandam+mandam+vicarati parivrājakas+iva // VidSrk_34.10 *(1134) //

śaṣpaśyāmalitālavālanipatatkulyājalaplāvitakrīḍodyānaniketanājirajuṣām+aspṛṣṭabhūreṇavas+ /
suptam+samprati bodhayanti śanakais+cetobhuvam+kāminām+pratyagrasphuṭamallikāsurabhayas+sāyaṃtanās+vāyavas+ // VidSrk_34.11 *(1135) //
acalasiṃhasya

adya+ābhogini gāḍhamarmanivahe harmāgravedījuṣām+
sadyas+candanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
prāyas+praślathayanti puṣpadhanuṣas+puṣpākare niṣṭhite
nirvedam+navamallikāsurabhayas+sāyṃnayās+vāyavas+ // VidSrk_34.12 *(1136) //
śatānandasya

śiśiraśīkaravāhini mārute carati śītabhayāt+iva satvaras+ /
manasijas+praviveśa viyoginīhṛdayam+āhitaśokahutāśanas+ // VidSrk_34.13 *(1137) //
kumāradāsasya

dīrghāt+muktas+sapadi malayādhityakāyās+prasaṅgāt+
āviṣkurvan+praṇayapiśunam+saurabham+candanasya /
mandam+mandam+nipatati cirāt+āgatas+mādhavīṣu
vyākurvāṇas+bhayam+iva param+dākṣiṇas+gandhavāhas+ // VidSrk_34.14 *(1138) //
madhuśīlasya

prabhāte sannaddhastanitamahimānam+jaladharam+
spṛśantas+sarvatra sphuṭitavanamallīsurabhayas+ /
amī mandam+mandam+suratasamaraśrāntataruṇīlalāṭasvedāmbhaḥkaṇaparimuṣas+vānti marutas+ // VidSrk_34.15 *(1139) //

suratabharakhinnapannagavilāsinīpānakelijarjaritas+ /
punar+iha virahiśvāsais+malayamarut+māṃsalībhavati // VidSrk_34.16 *(1140) //

ete pallīparivṛḍhavadhūprauḍhakandarpakelikliṣṭāpīnastanaparisarakhedasampadvipakṣās+ /
vānti svairam+sarasi sarasi kroḍadaṃṣṭrāvimardatruṭyadgundrāparimalaguṇagrāhiṇas+gandhavāhās+ // VidSrk_34.17 *(1141) //

na+adhanyais+śaṅkhapāṇes+kṣaṇadhṛtagatayas+prāṃśubhis+candrakāntaprāsādais+dvārakāyām+taralitacaramāmbhodhinīrās+samīrās+ /
sevyante nityamādyatkarikāṭhinakarāsphālakālaprabuddhakrudhyatpañcānanāgradhvanibharavigaladguggulūdgāragarbhās+ // VidSrk_34.18 *(1142) //
himasparśāt+aṅge ghanapulakajālam+vidadhatas+pikatroṭītruṭyadvikacasahakārāṅkuralihas+ /
amī svairam+svairam+malayamarutas+vānti dinajam+dināpāye cakṣuḥklamam+apaharantas+mṛgadṛśām // VidSrk_34.19 *(1143) //

ayam+uṣasi vinidradrāviḍītuṅgapīnastanaparisarasāndrakhedabindūpamardī /
srutamalayajavṛkṣakṣīrasaurabhyasabhyas+vahati sakhi bhujaṅgībhuktaśeṣas+samīras+ // VidSrk_34.20 *(1144) //

ye dolākelikārās+kim+api mṛgadṛśām+manyutantucchidas+ye
sadyas+śṛṅgāradīkṣāvyatikaraguravas+ye ca lokatraye+api /
te kaṇṭhe loṭhayantas+parabhṛtavayasām+pañcamam+rāgarājam+
vānti svairam+samīrās+smaravijayamahāsākṣiṇas+dākṣiṇātyās+ // VidSrk_34.21 *(1145) //
rājaśekharasya

daronmīlaccūḍaprakaramukulodgārasurabhis+
latālāsyakrīḍāvidhinibiḍadīkṣāparicayas+ /
vibhindan+udyānāni+atanumakarandadravaharaśramasvairas+vāyus+manasijaśarais+jarjarayati // VidSrk_34.22 *(1146) //

śrāntās+cūtavanāni kuñjapaṭalapreṅkholanāt+unmiṣanmallīkuḍmalasāndrasaurabhasaritsaṃsyandaśṛṅgāriṇas+ /
ete saṃvasathopakaṇṭhavilasadvṛṣṭyambuvīcīcayonmīladbālatuṣāraśīkarakiras+krīḍanti jhañjhānilās+ // VidSrk_34.23 *(1147) //
buddhākaraguptasya

\Colo iti vātavrajyā

tatas+jātivrajyā|| 35

ajājījambāle rajasi maricānām+ca luṭhitās+
kaṭutvāt+uṣṇatvāt+janitarasanauṣṭhavyatikarās+ /
anirvāṇotthena prabalataratailāktatanavas+
mayā sadyas+bhṛṣṭās+katipayakavayyas+kavalitās+ // VidSrk_35.1 *(1148) //

grīvābhaṅgābhirāmam+muhus+anupatati syandane dattadṛṣṭis+
paścārdhena praviṣṭas+śarapatanabhayāt+bhūyasā pūrvakāyam /
śaṣpais+ardhāvalīḍhais+śramavivṛtamukhabhraṃśibhis+kīrṇavartmā
paśyodagraplutatvāt+viyati bahutaram+stokam+urvyām+prayāti // VidSrk_35.2 *(1149) //
kālidāsasya

svairam+cakrānuvṛttyā muhus+upari paribhramya samyakkṛtāsthas+
kṣiptādhidṛṣṭilakṣyīkṛtapalaśakalas+pakkaṇaprāṅgaṇeṣu /
tīvrādhaḥpātapuñjīkṛtavitatacalatpakṣapālīviśālas+
cillas+cāṇḍālapallīpiṭharajaṭharatas+proddharati+ardhadagdham // VidSrk_35.3 *(1150) //

udgrīvā vivṛtāruṇāsyakuharās+tṛṣṇācalattālavas+
pakṣāsambhavavepamānatanavas+proḍḍīya kiṃcit+bhuvas+ /
anyonyākramiṇas+śarāriśiśavas+prātar+nadīrodhasi
prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam // VidSrk_35.4 *(1151) //

rajjukṣeparayonnamadbhujalatāvyaktaikapārśvastanī
sūtracchedavilolaśaṅkhavalayaśreṇījhaṇatkāriṇī /
tiryagvistṛtapīvaroruyugalā pṛṣṭhānativyākṛtābhogaśroṇis+udasyati pratimuhus+kūpāt+apas+pāmarī // VidSrk_35.5 *(1152) //

pakṣābhyām+sahitau prasārya caraṇau+ekaikaśas+pārśvayos+
ekīkṛtya śirodharopari śanais+pāṇḍūdare pakṣatī /
nidrāśeṣaviśeṣaraktanayanas+niryāya nīḍodarāt+
āsṛkkāntavidāritānanapuṭas+pārāvatas+jṛmbhate // VidSrk_35.6 *(1153) //
bhṛṅgārasya

prātar+vāravilāsinījanaraṇanmañjīramañjusvanais+
udbuddhas+paridhūya pakṣatipuṭam+pārāvatas+saspṛham /
kiṃcitkuñcitalocanām+sahacarīm+saṃcumbya cañcvā ciram+
mandāndolitakaṇṭhakuṇṭhitagalas+sotkaṇṭham+utkūjati // VidSrk_35.7 *(1154) //
vikramādityatapasvinos+

utplutya dūram+paridhūya pakṣāvadhas+nirīkṣya kṣaṇabaddhalakṣyas+ /
madhyejalam+buḍḍati dattajhampas+samatsyam+utsarpati matsyaraṅkas+ // VidSrk_35.8 *(1155) //
vākpatirājasya

nīḍāt+apakramya vidhūya pakṣau vṛkṣāgram+āruhya tatas+krameṇa /
udgrīvam+utpuccham+udekapādam+uccūḍam+utkūjati tāmracūḍas+ // VidSrk_35.9 *(1156) //

aṅguṣṭhākramavakritāṅgulis+adhas+pādārdhanīruddhabhūs+
pārśvodvegakṛtas+nihatya kaphaṇidvandvena daṃśāt+muhus+ /
nyagjānudvayayantrayantitaghaṭīvaktrāntarālaskhaladdhārādhvānamanoharam+sakhi payas+gām+dogdhi gopālakas+ // VidSrk_35.10 *(1157) //
upādhyāyadāmarasya

karṇāgranthitakiṃtanus+nataśirās+bibhrajjarājarjarasphiksaṃdhipraviveśitapravicalallāṅgūlanālas+kṣaṇam /
ārāt+vīkṣya vipakvasākramakṛtakrodhasphuratkandharam+
śvā mallīkalikāvikāśidaśanas+kiṃcit+kvaṇan+gacchati // VidSrk_35.11 *(1158) //

tundī cet+paricumbati priyatamām+svārthāt+tatas+bhraśyati
svārtham+cet+kurute priyādhararasāsvādam+na vindati+asau /
tam+ca+imam+ca karoti mūḍhajaḍadhīs+kāmāndhamugdhas+yatas+
tundau tunditavigrahasya surate na+ekas+bhavet+na+aparas+ // VidSrk_35.12 *(1159) //

naśyadvaktrimakuntalāntalulitasvacchāmbubindūtkarā
hastasvastikasaṃyame navakucaprāgbhāram+ātanvatī /
pīnorudvayalīnacīnavasanā stokāvanamrā jalāt+
tīroddeśanimeṣalolanayanā bālā+iyam+uttiṣṭhati // VidSrk_35.13 *(1160) //
bhojyadevasya

ambhomucām+salilam+udgiratām+niśīthe
tāḍīvaneṣu nibhṛtasthitakarṇatālās+ /
ākarṇayanti kariṇas+ardhanimīlitākṣās+
dhārāravam+daśanakoṭiniṣaṇṇahastās+ // VidSrk_35.14 *(1161) //
hastipakasya

halāgrotkīrṇāyām+parisarabhuvi grāmacaṭakās+luṭhanti svacchandam+nakharaśikharāt+choṭitamṛdas+ /
calatpakṣadvandvaprabhavamaruduttambhitarajaḥkaṇāśleṣabhrāmadrutamukulitonmīlitadṛśas+ // VidSrk_35.15 *(1162) //

ākubjīkṛtapṛṣṭham+unnatavaladvaktrāgrapuccham+bhayāt+
antarveśmaniveśitaikanayanam+niṣkampakarṇadvayam /
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālananas+
śvā niḥśvāsanirodhapīvaragalas+mārjāram+āskandati // VidSrk_35.16 *(1163) //

payasi sarasas+svacche matsyān+jighṛkṣus+itas+tatas+
valitanayanas+mandam+mandam+padam+nidadhat+bakas+ /
viyati vidhṛtaikāṅghris+tiryagvivartitakandharas+
dalam+api calatsapratyāśam+muhus+muhus+īkṣate // VidSrk_35.17 *(1164) //

mukteṣu raśmiṣu nirāyatapūrvakāyās+niṣkampacāmaraśikhā nibhṛtordhvakarṇās+ /
ātmoddhatais+apirajobhis+alaṅghanīyās+dhāvani+amī mṛgajavākṣamayā+iva rathyās+ // VidSrk_35.18 *(1165) //

paścāt+aṅghrī prasārya trikanativitatam+drāghayitvā+aṅgam+uccais+
āsajya+ābhugnakaṇṭhas+mukham+urasi saṭām+dhūlidhūmrām+vidhūya /
ghāsagrāsābhilāṣāt+anavaratacalatprothatuṇḍas+turaṅgas+
mandam+śabdāyamānas+vilikhati śayanāt+utthitas+kṣmām+khureṇa // VidSrk_35.19 *(1166) //

āghrātakṣoṇipīṭhas+khuraśikharasamākṛṣṭareṇus+turaṅgas+
puñjīkṛtya+akhilāṅghrīn+kramavaśavinamajjānus+unmuktakāyas+ /
pṛṣṭhāntas+pārśvakaṇḍūvyapanayanarasāt+dvis+tris+udvartitāṅgas+
protthāya drāk+nirīhas+kṣaṇam+atha vapus+āsyānupūrvyām+dhunoti // VidSrk_35.20 *(1167) //

ādau vitatya caraṇau vinamayya kaṇṭham+utthāpya vaktram+abhihatya muhus+ca vatsās+ /
mātrā pravartitamukham+mukhalihyamānapaścārdhasusthamanasas+stanam+utpibanti // VidSrk_35.21 *(1168) //

priyāyām+svairāyām+atikaṭhinagarbhālasatayā
kirāte ca+ākarṇīkṛtadhanuṣi dhāvati+anupadam /
priyāpremaprāṇapratibhayavaśākūtavikalas+
mṛgas+paścāt+ālokayati ca muhus+yāti ca muhus+ // VidSrk_35.22 *(1169) //

śīrṇakṣudrātapatrī jaṭharavalayitānekamātrāprapañcas+
cūḍānirvyūḍhabilvacchadas+udaradarībhīṣaṇas+jīrṇakaṇṭhas+ /
dūrādhvabhrāntikhinnas+katham+api śanakais+aṅghripīḍām+niyamya
svairendhasphoṭanāya dvijabhavanam+anu snātakas+sāyam+eti // VidSrk_35.23 *(1170) //

cañcaccañcalacañcuvañcitacalaccūḍāgram+ugram+pataccakrākārakarālakesarasaṭāsphārasphuratkandharam /
vāram+vāram+udaṅghrilaṅghanaghanapreṅkhannakhakṣuṇṇayos+
kāmam+kukkuṭayos+dvayam+drutapadakrūrakramam+yudhyati // VidSrk_35.24 *(1171) //

ete jīrṇakulāyakālajaṭilās+pāṃsūtkarākarṣiṇas+
śākhākampavihastaduḥsthavihagān+ākampayantas+tarūn /
helāndolitanartitojhitahatavyāghaṭṭitonmūlitaprotkṣiptabhramitais+prapāpaṭalakais+krīḍanti jhañjhānilās+ // VidSrk_35.25 *(1172) //

ete saṃtatabhṛjyamānacaṇakāmodapradhānās+manas+
karṣanti+ūṣarasaṃniveśajaraṭhacchāyās+sthalīgrāmakās+ /
tāruṇyātiśayāgrapāmaravadhūsollāsahastagrahabhrāmyatpīvarayantrakadhvanis+asadgambhīragehodarās+ // VidSrk_35.26 *(1173) //

asmin+īṣadvalitavitatastokavicchinnabhugnas+
kiṃcillīlopacitavibhavas+puñjitas+ca+utthitas+ca /
dhūmodgāras+taruṇamahiṣaskandhanīlas+davāgnes+
svairam+sarpan+sṛjati gagane gatvarān+patrabhaṅgān // VidSrk_35.27 *(1174) //

kaiścit+vītadayena bhogapatinā niṣkāraṇopaplutaprakṣīṇais+nijavaṃśabhūs+iti mitais+atyajyamānās+kulais+ /
grāmās+nistṛṇajīrṇakuḍyabahulās+svairam+bhramadbabhravas+
prāyas+pāṇḍukapotakaṇṭhamukharārāme na yānti+utkatām // VidSrk_35.28 *(1175) //

durupahitahaleṣāsārgaladvāramārāt+paricakitapurandhrīpātitābhyarṇabhāṇḍam /
pavanarayatiraścīs+toyadhārās+pratīcchan+viśati valitaśṛṅgas+pāmarāgāram+ukṣā // VidSrk_35.29 *(1176) //

utplutyā gṛhakoṇatas+pracalitās+stokāgrahaṅgham+tatas+
vaktrasvairapadakramais+upagatās+kiṃciccalantas+gale /
bhekās+pūtinipātinas+micimici+iti+unmīlitārdhekṣaṇās+
nakrākāravidāritānanapuṭais+nirmakṣikam+kurvate // VidSrk_35.30 *(1177) //

vilāsamasṛṇollasanmusalaloladoḥkandalīparasparapariskhaladvalayaniḥsvanais+danturās+ /
haranti kalahūṃkṛtiprasabhakampitoraḥsthalatruṭadgamakasaṃkulās+kalamakaṇḍanīgītayas+ // VidSrk_35.31 *(1178) //

vikāsayati locane spṛśati pāṇinā+ākuñcite
vidūram+avalokayati+atisamīpasaṃstham+punas+ /
bahis+vrajati sātape smarati netravartes+pumān+
jarāpramukhasaṃsthitas+samavalokayan+pustakam // VidSrk_35.32 *(1179) //
varāhasya

prāyas+rathyāsthalabhuvi rajaḥprāyadūrvālatāyām+
jālmais+pṛṣṭhāpahṛtasalavās+sakṣudhas+mām+ahokṣās+ /
svairam+śvāsānilataralitodbhūtadhūlīpraveśapluṣṭaprāṇās+vihitavidhutagrāsavighnam+caranti // VidSrk_35.33 *(1180) //

sīmani laghupaṅkāyām+aṅkuragaurāṇi cañcitoraskās+ /
laghutaram+utplavamānās+caranti bījānti kalaviṅkās+ // VidSrk_35.34 *(1181) //

kvaṇadvalayasaṃtatikṣaṇam+udañcidoṣkandalī
galatpaṭasamunmiṣatkucataṭīnakhāṅkāvalī /
karāmbujadhṛtollasanmuśalam+unnamantī muhus+
pralambimaṇimālinī kalamakaṇḍanī rājate // VidSrk_35.35 *(1182) //
vāgurasya

utpucchas+pramadocchvasadvapus+adhovisraṃsipakṣadvayas+
svairotphālagatikrameṇa paritas+bhrāntvā salīlam+muhus+ /
utkaṇṭhālasakūjitas+kalarutām+bhūyas+riraṃsārasanyagbhūtām+caṭakas+priyām+abhisarati+udvepamānas+kṣaṇam // VidSrk_35.36 *(1183) //
sonnokasya

siddhārthayaṣṭiṣu yathā+uttarahīyamānasaṃsthānabaddhaphalasūciparamparāsu /
vicchidyamānakusumāsu janikrameṇa pākakramas+kapiśimānam+upādadhāti // VidSrk_35.37 *(1184) //

bakoṭās+pānthānām+śiśirasarasīsīmni saratām+
amī netrānandam+dadati caraṇācoṭitamukhās+ /
dhunānās+mūrdhānam+galabilagalatsphāraśapharasphuratpucchānacchavyatikarasabāṣpākuladṛśas+ // VidSrk_35.38 *(1185) //

tiryaktīkṣṇaviṣāṇayugmacalanavyānamrakaṇṭhānanas+
kiṃcitkuñcitalocanas+khurapuṭena+ācoṭayan+bhūtalam /
niśvāsais+atisaṃtatais+buṣakaṇājālam+khale vikṣipan+
ukṣās+goṣṭhataṭīṣu labdhavijayas+govṛndam+āskandati // VidSrk_35.39 *(1186) //
acalasya

arcirmālākarālāt+divam+abhilihatas+dāvavahnes+adūrāt+
uḍḍīya+uḍḍīya kiṃcicchalabhakavalanānandamandapracārās+ /
agre+agre saṃraṭantas+pracurataramasīpātadurlakṣadhūmrās+
dhūmyāṭās+paryaṭanti prativiṭapam+amī niṣṭhurās+svasthalīṣu // VidSrk_35.40 *(1187) //
madhukaṇṭhasya

nīvāraudanamaṇḍam+uṣṇamadhuram+sadyaḥprasūtapriyāpītāt+api+adhikam+tapovanamṛgas+paryāptam+ācāmati /
gandhena sphuratā manāk+anusṛtas+bhaktasya sarpiṣmatas+
karkandhūphalamiśraśākapacanāmodas+paristīryate // VidSrk_35.41 *(1188) //
bhavabhūtes+

madhuram+iva vadantas+svāgatam+bhṛṅgaśabdais+natim+iva phalanamrais+kurvate+amī śirobhis+ /
mama dadate+iva+argham+puṣpavṛṣṭim+kirantas+kathaya natisaparyām+śikṣitās+śākhinas+api // VidSrk_35.42 *(1189) //
śrīharṣasya

asmin+vṛddhavanecarīkaratalais+dattās+sapañcāṅgulās+
. . . . . . . . śikharibhis+śṛṅgais+karālodarās+ /
dvāropāntapaśūkṛtārpyapuruṣakṣubdhāsthikirmīritās+
cittotkampam+iva+ānayanti gahanās+kāntāra . . . . // VidSrk_35.43 *(1190) //

tais+tais+jīvopahārais+iha kuharaśilāsaṃśrayām+arcayitvā
devīm+kāntāradurgām+rudhiram+upataru kṣetrapālāya dattvā /
tumbīvīṇāvinodavyavahitasarakām+ahni jīrṇe purāṇīm+
hālām+mālūrakoṣais+yuvatisahacarās+barbarās+śīlayanti // VidSrk_35.44 *(1191) //
yogeśvarasya

abhinavamukhamudram+kṣudrakūpopavītam+praśithilavipulatvam+jvālakocchvāsipālam /
pariṇatiparipāṭivyākṛtena+aruṇimnā hataharitim+aśeṣam+nāgaraṅgam+cakāsti // VidSrk_35.45 *(1192) //
abhinandasya

\Colo iti jātivrajyā|| 35

tatas+māhātmyavrajyā|| 36

tat+brahmāṇḍam+iha kvacit+kvacit+api kṣoṇī kvacit+nīradās+
te dvīpāntaramālinas+jaladhayas+kva+api kvacit+bhūbhṛtas+ /
āścaryam+gaganasya kas+api mahimā sarvais+amībhis+sthitais+
dūre pūraṇam+asya śūnyam+iti yat+nāma+api na+āchāditam // VidSrk_36.1 *(1193) //
keśaṭasya

āpīyamānam+asakṛt+bhramarāyamāṇais+ambhodharais+sphuritavīcisahasrapatram /
kṣīrāmburāśim+avalokaya śeṣanālam+ekam+jagattrayasaraḥpṛthupuṇḍarīkam // VidSrk_36.2 *(1194) //

viṣṇus+babhāra bhagavān+akhilām+dharitrīm+tam+pannagas+tam+api tatsahitam+payodhis+ /
kumbhodbhavas+tu tam+api+iyata helayā+eva satyam+na kaścit+avadhis+mahatām+mahimnas+ // VidSrk_36.3 *(1195) //

kim+brūmas+jaladhes+śriyam+sa hi khalu śrījanmabhūmis+svayam+
vācyas+kim+mahimā+api yasya hi kila dvīpam+mahī+iti śrutis+ /
tyāgas+kas+api sa tasya bibhrati jaganti+asya+arthinas+api+ambudās+
śaktes+kā+eva kathā+api yasya bhavati kṣobheṇa kalpāntaram // VidSrk_36.4 *(1196) //
vācaspates+

etasmāt+jaladhes+jalasya kaṇikās+kāścit+gṛhītvā tatas+
pāthodās+paripūrayanti jagatīm+ruddhāmbarās+vāribhis+ /
asmān+mandarakūṭakoṭighaṭanābhītibhramattārakām+
prāpya+ekām+jalamānuṣīm+tribhuvane śrīmān+abhūt+acyutas+ // VidSrk_36.5 *(1197) //
muñjarājasya

āścaryam+vaḍavānalas+sa bhagavān+āścaryam+ambhonidhis+
yat+karmātiśayam+vicintya hṛdaye kampas+samutpadyate /
ekasya+āśrayaghasmarasya pibatas+tṛptis+na jātā jalais+
anyasya+api mahātmanas+na vapuṣi svalpas+api toyavyayas+ // VidSrk_36.6 *(1198) //
keśaṭasya

nipītas+yena+ayam+taṭam+adhivasati+asya sa munis+
dadhānas+antardāham+srajas+iva sa ca+aurvas+asti dahanas+ /
tathā sarvasvārthe bahuvimathitas+yena sa haris+
svapiti+aṅke śrīmān+ahaha mahimā kas+api jaladhes+ // VidSrk_36.7 *(1199) //
dharādharasya
\var{dadhāno\lem
\emend, dadāno \edKG}

anyas+kas+api sa kumbhasambhavamunes+āstām+śikhī jāṭharas+
yam+saṃcintya dukūlavahnisadṛśas+saṃlakṣyate vāḍavas+ /
vandyam+tajjaṭharam+sa mīnamakaragrāhāvalis+toyadhis+
paścāt+pārśvam+apūritāntaraviyat+yatra svanan+bhrāmyati // VidSrk_36.8 *(1200) //
vāśaṭasya

śvāsonmūlitamerus+ambaratalavyāpī nimajjan+muhus+
yatra+āsīt+śiśumāravibhramakaras+krīḍāvarāhas+haris+ /
sīmā sarvamahādbhuteṣu sa tathā vārāṃpatis+pīyate
pītas+sas+api na pūritam+ca jaṭharam+tasmai namas+agastaye // VidSrk_36.9 *(1201) //
vācaspates+

udyantu nāma subahūni mahāmahāṃsi candras+api+alam+bhuvanamaṇḍalamaṇḍanāya /
sūryāt+ṛte na tat+udeti na ca+astam+eti yena+uditena dinam+astamitena rātris+ // VidSrk_36.10 *(1202) //

utpattis+jamadagnitas+sa bhagavān+devas+pinākī gurus+
tyāgas+saptasamudramudritamahīnirvyājadānāvadhis+ /
śauryam+yat+ca na tadgirām+pathi nanu vyaktam+hi tat+karmabhis+
satyam+brahmataponidhes+bhagavatas+kim+nāma lokāntaram // VidSrk_36.11 *(1203) //

itas+vasati keśavas+puram+itas+ca tadvidviṣām+
itas+ca śaraṇāgatās+śikharipakṣiṇas+śerate /
itas+ca vaḍavānalas+saha samastasaṃvartakais+
aho vitatam+ūrjitam+bharasaham+ca sindhos+vapus+ // VidSrk_36.12 *(1204) //

tat+tāvat+eva śaśinas+sphuritam+mahīyas+yāvat+na tigmarucimaṇḍalam+abhyudaiti /
abhyudgate sakaladhāmanidhau ca tasmin+indos+sitāmrapaṭalasya ca kas+viśeṣas+ // VidSrk_36.13 *(1205) //

apatyāni prāyas+daśa daśa varāhī janayati
kṣamābhāre dhuryas+sa punar+iha na+āsīt+na bhavitā /
padam+kṛtvā yas+svam+phaṇipatiphaṇācakravalaye
nimajjantīm+antar+jaladhivasudhām+uttulayati // VidSrk_36.14 *(1206) //

teṣām+tṛṣas+pariṇamanti na yatra tatra na+anyasya vārivibhavas+api ca tādṛk+asti /
viśvopakārajananīvyavasāyasiddhim+ambhomucām+jaladhayas+yadi pūrayanti // VidSrk_36.15 *(1207) //

kim+vācyas+mahimā mahājalanidhes+yatra+indravajrāhatitrastas+bhūbhṛdamajjadambuvicalatkaulīlapotākṛtis+ /
mainākas+api gabhīranīraviluṭhatpāṭhīnapṛṣṭhollasacchevālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtas+ // VidSrk_36.16 *(1208) //
vallaṇasya

kim+brūmas+harim+asya viśvam+udare kim+vā phaṇām+bhoginas+
śete yatra haris+svayam+jalanidhes+sas+api+ekadeśe sthitas+ /
āścaryam+kalaśodbhavas+sa jaladhis+yasya+ekahastodare
gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatis+ // VidSrk_36.17 *(1209) //

vistāras+yadi na+īdṛśas+na yadi tat+gāmbhīryam+ambhonidhes+
na syāt+vā yadi sarvasattvaviṣayas+tādṛk+kṛpānugrahas+ /
antas+prajvalatā payāṃsi dahatā jvālāvalīs+muñcatā
ke na syus+vaḍavānalena balinā bhasmāvaśeṣīkṛtās+ // VidSrk_36.18 *(1210) //
keśaṭasya

uddīptāgnis+asau munis+vijayate yasya+udare jīryatas+
pāthodes+avaśiṣṭam+ambu katham+api+udgīrṇam+antas+arṇavam /
kim+ca+asmāt+jaṭharānalāt+iva navas+tatkālavāntikramāt+
niryātas+sa punar+yamāya payasām+antargatas+vāḍavas+ // VidSrk_36.19 *(1211) //
śrīdaśarathasya

yasmin+āpast+tadadhikaraṇasya+asya vahnes+nivṛttis+
saṃvāsānte vrajati jalade vaikṛtas+tābhis+eva /
asti+anyas+api pralayarajanīsaṃnipāte+api+anidras+
yas+sāmudrīr+aviratam+imās+tejasi sve juhoti // VidSrk_36.20 *(1212) //
keśaṭasya

\Colo iti māhātmyavrajyā|| 36

tatas+sadvrajyā|| 37

asantas+na+abhyarthyās+suhṛt+api na yācyas+tanudhanas+
priyā vṛttis+nyāyyā caritam+asubhaṅge+api+amalinam /
vipadi+uccais+stheyam+padam+anuvidheyam+ca mahatām+
satām+kena+uddiṣṭam+viṣamam+asidhārāvratam+idam // VidSrk_37.1 *(1213) //
dharmakīrtes+

priyaprāyā vṛttis+vinayamadhuras+vāci niyamas+
prakṛtyā kalyāṇī matis+anavagītas+paricayas+ /
puras+vā paścāt+vā tat+idam+aviparyāsitarasam+
rahasyam+sādhūnām+anupadi viśuddham+vijayate // VidSrk_37.2 *(1214) //

nindantu nītinipuṇās+yadi vā stuvantu lakṣmīs+parāpatatu gacchatu vā yatheṣṭam /
adya+eva vā maraṇam+astu yugāntare vā nyāyyāt+pathas+pravicalanti padam+na dhīrās+ // VidSrk_37.3 *(1215) //
bhartṛhares+

nirmalānām+kutas+randhram+kathaṃcit+apavidhyate /
vidhīyate guṇais+eva tat+ca muktāmaṇes+iva // VidSrk_37.4 *(1216) //
tryambakasya

yadā kiṃcijjñas+aham+gajas+iva madāndhas+samabhavam+
tadā sarvajñas+asmi+iti+abhavat+avaliptam+mama manas+ /
yadā kiṃcit+kiṃcit+budhajanasakāśāt+adhigatam+
tadā mūrkhas+asmi+iti jvaras+iva madas+me vyapagatas+ // VidSrk_37.5 *(1217) //
kālidāsasya

anuharatas+khalasujanau+agrimapāścātyabhāgayos+sūcyos+ /
ekas+kurute cchidram+guṇavān+anyas+prapūrayati // VidSrk_37.6 *(1218) //
gobhaṭṭasya

puṇḍrekṣukāṇḍasuhṛdas+madhurāmbubhāvās+santas+svayam+yadi namanti namanti kāmam /
āndolitās+tu namanaspṛhayā pareṇa bhajyante+eva śatadhā na punar+namanti // VidSrk_37.7 *(1219) //

jatupaṅkāyate doṣas+praviśya+eva+āsatām+hṛdi /
satām+tu na viśati+eva yadi vā pāradāyate // VidSrk_37.8 *(1220) //

kusumastabakasya+iva dvayī vṛttis+manasvinas+ /
sarvalokasya vā mūrdhni śīryate vane+eva vā // VidSrk_37.9 *(1221) //
vyāsasya

rājā tvam+vayam+api+upāsitaguruprajñābhimānonnatās+
khyātas+tvam+vibhavais+yaśāṃsi kavayas+dikṣu pratanvanti nas+ /
ittham+mānada nātidūram+ubhayos+api+āvayos+antaram+
yadi+asmāsu parāṅmukhas+asi vayam+api+ekāntatas+niḥspṛhās+ // VidSrk_37.10 *(1222) //
bhartṛhares+

udanvacchinnā bhūs+sa ca nidhis+apām+yojanaśatam+
sadā pānthas+pūṣā gaganaparimāṇam+kalayati /
iti prāyas+bhāvās+sphuradavadhimudrāmukulitās+
satām+prajñonmeṣas+punar+ayam+asīmā vijayate // VidSrk_37.11 *(1223) //
rājaśekharasya

satpakṣās+ṛjavas+śuddhās+saphalās+guṇasevinas+ /
tulyais+api guṇais+citram+santas+santas+śarās+śarās+ // VidSrk_37.12 *(1224) //

vipadi dhairyam+atha+abhyudaye kṣamā sadasi vākpaṭutā yudhi vikramas+ /
yaśasi ca+abhiratis+vyasanam+śrutau prakṛtisiddham+idam+hi mahātmanām // VidSrk_37.13 *(1225) //

sa sādhus+yas+vipannānām+sāhāyyam+adhigacchati /
na tu durvihitātītavastupālanapaṇḍitas+ // VidSrk_37.14 *(1226) //

satyam+guṇās+guṇavatām+vidhivaiparītyāt+yatnārjitās+api kalau viphalās+bhavanti /
sāphalyam+asti sutarām+idam+eva teṣām+yat+tāpayanti hṛdayāni punas+khalānām // VidSrk_37.15 *(1227) //

apūrvas+kas+api kopāgnis+sajjanasya khalasya ca /
ekasya śāmyati snehāt+vardhate+anyasya vāritas+ // VidSrk_37.16 *(1228) //

chāyām+kurvanti ca+anyasya tāpam+tiṣṭhanti vātape /
phalanti ca parārthāya pādapās+iva sajjanās+ // VidSrk_37.17 *(1229) //

apekṣante na ca sneham+na pātram+na daśāntaram /
sadā lokahite saktās+ratnadīpās+iva+uttamās+ // VidSrk_37.18 *(1230) //

lakṣmīm+tṛṇāya mantyante tadbhareṇa namanti ca /
aho kim+api citrāṇi caritrāṇi mahātmanām // VidSrk_37.19 *(1231) //

añjalisthāni puṣpāṇi vāsayanti karadvayam /
aho sumanasām+vṛttis+vāmadakṣiṇayos+samā // VidSrk_37.20 *(1232) //

paraguṇatattvagrahaṇam+svaguṇāvaraṇam+paravyasanamaunam /
madhuram+aśaṭham+ca vākyam+kena+api+upadiṣṭam+āryāṇām // VidSrk_37.21 *(1233) //

vicintyamānas+hi karoti vismayam+visāriṇā saccaritena sajjanas+ /
yadā tu cakṣuḥpatham+eti dehinām+tadā+amṛtena+iva manāṃsi siñcati // VidSrk_37.22 *(1234) //

samparkeṇa tamobhidām+jagadaghapradhvaṃsinām+dhīmatām+
krūras+api prakṛtam+vihāya malinām+ālambate bhadratām /
yat+tṛṣṇāglapitas+api na+icchati janas+pātum+tat+eva kṣaṇāt+
ujjhati+ambudharodarasthitam+apāṃpatyus+payas+kṣāratām // VidSrk_37.23 *(1235) //

kva+akarāṇāruṣām+saṃkhyā saṃkhyātās+kāraṇakrudhas+ /
kāraṇe+api na kupyanti ye te jagati pañcaṣās+ // VidSrk_37.24 *(1236) //

sujanās+paruṣābhidhāyinas+yadi kas+syāt+aparas+api mañjuvāk /
yadi candrakarās+savahnayas+nanu jāyeta sudhā kṛtas+anyatas+ // VidSrk_37.25 *(1237) //
maṅgalasya||

ye dīneṣu kṛpālavas+spṛśati yān+alpas+api na śrīmadas+
śrāntās+ye ca paropakārakaraṇe hṛṣyanti ye yācitās+ /
svasthās+sati+api yauvanodayamahāvyādhiprakope+api ye
te bhūmaṇḍalamaṇḍanaikatilakās+santas+kiyantas+janās+ // VidSrk_37.26 *(1238) //

yaśas+rakṣanti na prāṇān+pāpāt+bibhati na dviṣas+ /
anviṣyanti+arthinas+na+arthān+nisargas+ayam+mahātmanām // VidSrk_37.27 *(1239) //

yathā yathā parām+koṭis+guṇas+samadhirohati /
santas+kodaṇḍadharmāṇas+viramanti tathā tathā // VidSrk_37.28 *(1240) //

ayam+nijas+paras+vā+iti gaṇanā laghucetasām /
udāracaritānām+tu vasudhā+eva kuṭumbakam // VidSrk_37.29 *(1241) //

ye prāpte vyasane+api+anākuladhiyas+sampatsu na+eva+unnatās+
prāpte na+eva parāṅmukhās+praṇayini prāṇopayogais+api /
hrīmantas+svaguṇapraśaṃsanavidhau+anyastutau paṇḍitās+
dhik+dhātrā kṛpaṇena yena na kṛtās+kalpāntadīrghāyuṣas+ // VidSrk_37.30 *(1242) //

kare ślāghyas+tyāgas+śirasi gurupādapraṇayitā
mukhe satyā vāṇī śrutam+anavagītam+śravaṇayos+ /
hṛdi svacchā vṛttis+vijayibhujayos+vīryam+atulam+
vinā+api+aiśvaryeṇa sphurati mahatām+maṇḍanam+idam // VidSrk_37.31 *(1243) //

vajrāt+api kaṭhorāṇi mṛdūni kusumāt+api /
lokottarāṇām+cetāṃsi kas+hi vijñātum+arhati // VidSrk_37.32 *(1244) //
ces+

ā paritoṣāt+viduṣām+na sādhu manye prayogavijñānam /
balavat+api śikṣitānām+ātmani+apratyayam+cetas+ // VidSrk_37.33 *(1245) //

purāṇam+iti+eva na sādhu sarvam+na ca+api kāvyam+navam+iti+avadyam /
santas+parīkṣya+anyatarat+bhajante mūḍhas+parapratyayahāryabuddhis+ // VidSrk_37.34 *(1246) //
kālidāsasya+etau

guhyapidhānaikaparas+sujanas+vastrāyate sadā piśunam /
bhavatām+ayam+viḍambas+yat+idam+chidrais+visūtrayatu // VidSrk_37.35 *(1247) //

brūta nūtanakūṣmāṇḍaphalānām+ke bhavanti+amī /
aṅgulīkathanāt+eva yat+na jīvanti māninas+ // VidSrk_37.36 *(1248) //

yat+netrais+tribhis+īkṣate na giriśas+na+aṣṭābhis+api+abjabhūs+
skandas+dvādaśabhis+na vā na maghavā cakṣuḥsahasreṇa vā /
sambhūya+api jagattrayasya nayanais+draṣṭum+na tat+śakyate
pratyādiśya dṛśau samāhitadhiyas+paśyanti yat+paṇḍitās+ // VidSrk_37.37 *(1249) //

nīrasāni+api rocante karpāsasya phalāni nas+ /
yeṣām+guṇamayam+janma pareṣām+guhyaguptaye // VidSrk_37.38 *(1250) //

guṇavatpātra mā+atra+ekahāryaniryāsam+āśayan /
ātmanā+avaiti te lokas+svabandhus+iti dhāvati // VidSrk_37.39 *(1251) //

satatam+asatyāt+bibhyati mā bhaiṣīs+iti vadanti bhīteṣu /
atithijanaśeṣam+aśnati sajjanajihve kṛtāthā+asi // VidSrk_37.40 *(1252) //

yadi+api daivāt+snehas+naśyati sādhos+tathā+api sattveṣu /
ghaṇṭādhvanes+iva+antas+ciram+anubadhnāti saṃskāras+ // VidSrk_37.41 *(1253) //
raviguptasya

\Colo iti sadvrajyā|| 37

tatas+asadvrajyā

atimaline kartavye bhavati khalānām+ati+iva nipuṇā dhīs+ /
timire hi kauśikānām+rūpam+pratipadyante dṛṣṭis+ // VidSrk_38.1 *(1254) //

sadguṇālaṃkṛte kāvye doṣān+mṛgayate khalas+ /
vane puṣpakalākīrṇas+karabhas+kaṇṭakān+iva // VidSrk_38.2 *(1255) //

mukharasya+aprasannasya mitrakāryavighātinas+ /
nirmāṇam+āśānāśāya durjanasya ghanasya ca // VidSrk_38.3 *(1256) //

nirvāte vyajanam+madāndhakariṇām+darpopaśāntau śṛṇis+
potas+dustaravārirāśitaraṇe dīpas+andhakārāgame /
ittham+tat+bhuvi na+asti yatra vidhinā na+upāyacintā kṛtā
manye durjanacittavṛttiharaṇe dhātā+api bhagnodyamas+ // VidSrk_38.4 *(1257) //

akāraṇāviṣkṛtavairadāruṇāt+asajjanāt+kasya bhayam+na jāyate /
viṣam+mahāhes+iva yasya durvacas+suduḥsaham+saṃnihitam+sadā mukhe // VidSrk_38.5 *(1258) //

khalavṛndam+śmaśānam+ca bhavati+apacitam+yadā /
dhruvam+tadā+eva lokānām+kalyāṇam+avagamyate // VidSrk_38.6 *(1259) //

antar+malinadehena bahis+āhlādakāriṇā /
mahākālaphalena+iva kas+khalena na vañcitas+ // VidSrk_38.7 *(1260) //

sarvatra+eva khalas+janas+saralatāsadbhāvaniḥsaṅginām+
sādhūnām+padabandhanāya piśunaprauḍhābhimānodyamas+ /
sūtram+kiṃcit+apūrvam+eva jaṭharāt+utpādya sadyas+svayam+
lūtātantuvitānajālakuṭilam+cakram+karoti+adbhutam // VidSrk_38.8 *(1261) //

devānām+api paśyantām+sa śriyā medhyate khalu /
vāsasā+api na yogas+asti niścakrasya pinākinas+ // VidSrk_38.9 *(1262) //

stokena+unnatim+āyāti stokena+āyāti+adhogatim /
aho na sadṛśī vṛttis+tulākoṭes+khalasya ca // VidSrk_38.10 *(1263) //

ākhubhyas+kim+khalais+jñātam+khalebhyas+kim+atha+ākhubhis+ /
anyat+paragṛhotkhātāt+karma yeṣām+na vidyate // VidSrk_38.11 *(1264) //

durjanadūṣitamanasām+puṃsām+svajane+api na+asti viśvāsas+ /
bālas+pāyasadagdhas+dadhi+api phūtkṛtya bhakṣayati // VidSrk_38.12 *(1265) //

guṇotkarṣadveṣāt+prakṛtimahatām+api+asadṛśam+
khalas+kiṃcit+vākyam+racayati ca vistārayati ca /
na cet+evam+tādṛk+kamalakalikārdhapratinidhau
munes+gaṇḍūṣe+abdhis+sthitas+iti kutas+ayam+kalakalas+ // VidSrk_38.13 *(1266) //

priyasakhi vipaddaṇḍaprāntaprapātaparamparāparicayacale cintācakre nidhāya vidhis+khalas+ /
mṛdam+iva balāt+piṇḍīkṛtya pragalbhakulākavat+
bhramayati manas+no jānīmas+kim+atra vidhāsyati // VidSrk_38.14 *(1267) //

pādāhatas+atha dhṛtadaṇḍavighaṭṭitas+vā yam+daṃṣṭrayā spṛśati tam+kila hanti sarpas+ /
kas+api+anyas+eṣa piśunas+atra bhujaṅgadharmā karṇe param+spṛśati hanti+aparam+samūlam // VidSrk_38.15 *(1268) //

pariśuddhām+api vṛttim+samāśritas+durjanas+parān+vyathate /
pavanāśinas+api bhujagās+paropaghātam+na muñcanti // VidSrk_38.16 *(1269) //
raviguptasya

agamyas+mantrāṇām+prakṛtibhiṣajām+api+aviṣayas+
sudhāsārāsādhyas+visadṛśatarārambhagahanas+ /
jagat+bhrāmīkartum+pariṇatadhiyā+anena vidhinā
sphuṭam+sṛṣṭas+vyādhis+prakṛtiviṣamas+durjanajanas+ // VidSrk_38.17 *(1270) //

yas+svān+api prathamam+astasamastasādhuvṛttis+guṇān+khalatayā malinīkaroti /
tasya+asya bhoginas+iva+ugraruṣas+khalasya dākṣiṇyam+asti katham+anyaguṇopamarde // VidSrk_38.18 *(1271) //

randhrānveṣiṇi duṣṭadṛṣṭiviṣiṇi svacchāśayadveṣiṇi
kṣipre roṣiṇi śarmaśoṣiṇe vinā hetum+jagatploṣiṇi /
svārthārtham+mṛdubhāṣiṇīṣṭavihatau+ekāntatas+toṣiṇi
śreyas+kruddhabhujaṅgabhogaviṣame saṃvidyate kim+khale // VidSrk_38.19 *(1272) //
guṇākarasya śleṣaślokau

jāḍyam+hrīmati gaṇyate vratarucau dambhas+śucau kaitavam+
śūre nirghṛṇatārjave vimatinā dainyam+priyālāpini /
tejasvini+avaliptatā mukharatā vaktari+aśaktis+sthire
tat+kas+nāma bhavet+guṇas+sa guṇinām+yas+durjane na+aṅkitas+ // VidSrk_38.20 *(1273) //

vandyān+nindati duḥkhitān+upahasati+ābādhate bāndhavān+
śūrān+dveṣṭi dhanacyutān+paribhavati+ājñāpayati+āśritān /
guhyāni prakaṭīkaroti ghaṭayati+anyonyavairāśrayān+
brūte śīghram+avācyam+ujjhitaguṇas+gṛhṇāti doṣān+khalas+ // VidSrk_38.21 *(1274) //

yat+yat+iṣṭataram+tat+tat+deyam+guṇavate kila /
atas+eva khalas+doṣān+sādhubhyas+samprayacchati // VidSrk_38.22 *(1275) //

karuṇādravam+eva durjanas+sutarām+satpuruṣam+prabādhate /
mṛdukam+hi bhinatti kaṇṭakas+kaṭhine kuṇṭhakas+iva jāyate // VidSrk_38.23 *(1276) //

ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
dinasya pūrvārdhaparārdhabhinnā chāyā+iva maitrī khalasajjanānām // VidSrk_38.24 *(1277) //

khalānām+kharjūrakṣitiruhakaṭhoram+kva ca manas+
kva ca+unmīlanmallīkusumasukumārās+kavigiras+ /
iti+imam+vyāmoham+parihara vicitrās+śṛṇu kathā
yathā+ayam+pīyūṣadyutis+upalakhaṇḍam+dravayati // VidSrk_38.25 *(1278) //

upakāriṇi śuddhamatau vārjane yas+samācarati pāpam /
tam+janam+asatyasaṃdham+bhagavati vasudhe katham+vahasi // VidSrk_38.26 *(1279) //

mukhe nīcasya patitās+ahes+iva payaḥkaṇās+ /
kṣaṇena viṣatām+yānti sūktapīyūṣabindavas+ // VidSrk_38.27 *(1280) //

muṇḍāpriyāt+āyatiduḥkhadāyinas+vasantam+utsārya vijṛmbhitaśriyas+ /
na kas+khalāt+tāpitamitramaṇḍalāt+upaiti pāpam+tapavāsarāt+iva // VidSrk_38.28 *(1281) //
naradattasya

tulyotpattī prakṛtidhavalau+api+amū śaṅkhasomau
tatra sthāṇus+vidhum+asadṛśena+uttamāṅgena dhatte /
śaṅkhas+tāpakrakacanicayais+bhidyate śaṅkhakārais+
kas+nāma+antaḥprakṛtikuṭilas+durgatim+na+abhiyāti // VidSrk_38.29 *(1282) //

akalitanijapararūpas+svakam+api doṣam+parasthitam+vetti /
nāvāsthitas+taṭasthān+acalān+api vicalitān+manute // VidSrk_38.30 *(1283) //

āśrayāśas+kṛṣṇavartmā dahanas+ca+eṣa durjanas+ /
agnis+eva tathā+api+asmin+syāt+bhasmani hutam+hutam // VidSrk_38.31 *(1284) //

varam+ākṣīṇatā+eva+astu śaśinas+durjanasya ca /
na pravṛddhis+tu vistārilāñchanapratipādinī // VidSrk_38.32 *(1285) //

sarvatra mukharacapalās+prabhavanti na lokasaṃmatās+guṇinas+ /
tiṣṭhanti vārirāśes+upari taraṅgās+tale maṇayas+ // VidSrk_38.33 *(1286) //

ārambharamaṇīyāni vimarde virasāni ca /
prāyas+vairāvasānāni saṃgatāni khalais+saha // VidSrk_38.34 *(1287) //

guṇakaṇikān+api sujanas+śaśilekhām+iva śivas+śirasi kurute /
candras+iva padmalakṣmīm+na kṣamate paraguṇam+piśunas+ // VidSrk_38.35 *(1288) //

bibhīmas+vayam+atyantam+cākrikasya guṇāt+api /
niṣpannam+api yas+pātram+guṇena+eva nikṛntati // VidSrk_38.36 *(1289) //

parasaṃtāpanahetus+yatra+ahani na prayāti niṣpattim /
antarmanās+asādhus+gaṇayati na tadāyuṣas+madhye // VidSrk_38.37 *(1290) //

divasān+tān+abhinandati bahumanute teṣu janmanas+lābham /
ye yānti duṣṭabuddhes+paropatāpābhiyogena // VidSrk_38.38 *(1291) //

dayāmṛduṣu durjanas+paṭutarāvalepoddhavas+
parām+vrajati vikriyām+na hi bhayam+tatas+paśyati /
yatas+tu bhayaśaṅkayā sukṛśayā+api saṃspṛśyate
vinītas+iva nīcakais+carati tatra śāntoddhavas+ // VidSrk_38.39 *(1292) //
śūrasya

asajjanās+cet+madhurais+vacobhis+śakyante+eva pratikartum+āryais+ /
tat+ketakīreṇubhis+amburāśes+bandhakriyāyām+api kas+prayāsas+ // VidSrk_38.40 *(1293) //

nūnam+darpāt+tuhinarucinā durjanasya pramārṣṭum+
nītam+cetas+na ca dhavalitam+helayā na+arpitam+ca /
yena+idānīm+malinahṛdayas+lakṣyate śītaraśmis+
yasmāt+ca+ayam+hṛdayarahitas+durvidhas+sarvadā+eva // VidSrk_38.41 *(1294) //

niryantraṇam+yatra na vartitavyam+na moditavyam+praṇayātivāde /
viśaṅkitānyonyabhayam+sudūrāt+namaskriyām+arhati sauhṛdam+tat // VidSrk_38.42 *(1295) //
abhinandasya

ete snigdhatamās+iti mā mā kṣudreṣu kuruta viśvāsam /
siddhārthānām+eṣām+snehas+api+aśrūṇi pātayati // VidSrk_38.43 *(1296) //

vṛthājvalitakopāgnes+paruṣākṣaravādinas+ /
durjanasya+auṣadham+na+asti kiṃcit+anyat+anuttarāt // VidSrk_38.44 *(1297) //

cakrasambhāriṇi krūre paracchidrānusāriṇi /
dvijihve dṛṣṭamātre cet+kasya na syāt+camatkṛtis+ // VidSrk_38.45 *(1298) //

cakṣus+āśrayate kāmas+kāmukasya daridratas+ /
krūrasya ca+aprabhavatas+paradrohas+sarasvatīm // VidSrk_38.46 *(1299) //
śatānandasya

khalam+dṛṣṭvā+eva sādhūnām+hṛdayam+kāṣṭhavat+bhavet /
tatas+tat+dārayati+asya vācas+krakacakarkaśās+ // VidSrk_38.47 *(1300) //

hetos+vinā+upakārī yadi nāma śateṣu kaścit+ekas+syāt /
tatra+api kliṣṭadhiyām+doṣam+vakṣyati+atikhalatvam // VidSrk_38.48 *(1301) //

ākrāntā+iva mahopalena muninā śaptā+iva durvāsasā
sātatyam+bata mudritā+iva jatunā nītā+iva mūrchām+viṣais+ /
baddhā+iva+atanurajjubhis+paraguṇān+vaktum+na śaktā satī
jihvā lohaśalākayā khalamukhe viddhā+iva saṃlakṣyate // VidSrk_38.49 *(1302) //
śrīdharmadāsasya

prakṛtis+iha khalānām+doṣacittam+guṇajñe vinayalalitabhāve dveṣaraktā ca buddhis+ /
ubhayam+idam+avaśyam+jāyate sarvavāram+paṭus+api niyatātmā kīrtim+eva+abhidhatte // VidSrk_38.50 *(1303) //

\Colo iti+asadvrajyā|| 38

tatas+dīnavrajyā

prātar+bāṣpāmbubinduvyatikaravigalatklinnasṛkkas+kathaṃcit+
kiṃcit+saṃkubjajaṅghājanitajaḍajavas+jīrṇajānus+jarārtas+ /
muṣṭyā+avaṣṭabhya yaṣṭim+kaṭipuṭavicaṭatkarpaṭas+pluṣṭakanthas+
kunthan+utthāya pānthas+pathi paruṣamarunmūrchyamānas+prayāti // VidSrk_39.1 *(1304) //

puṇyāgnau pūrṇavāñchas+prathamam+agaṇitaploṣadoṣas+pradoṣe
pānthas+taptvā prasuptas+tadanu tatatṛṇe dhāmani grāmadevyās+ /
utkampī karpaṭārdhe jarati parijaḍe chidriṇi cchinnanidras+
vāte vāti prakāmam+himakaṇini kaṇan+koṇatas+koṇam+eti // VidSrk_39.2 *(1305) //
bāṇasya+etau

potān+etān+api gṛhavati grīṣmamāsāvasānam+yāvat+nirvāhayati bhavatī yena vā kenacit+vā /
paścāt+ambhodharajalaparīpātam+āsādya tumbī kūṣmāṇḍī ca prabhavati tadā bhūbhujas+ke vayam+ke // VidSrk_39.3 *(1306) //
dharaṇīdharasya

kṣutkṣāmās+śiśavas+śavās+iva tanus+mandādaras+bāndhavas+
liptās+jarjarakarkarī jatulavais+no mām+tathā bādhate /
gehinyā sphuṭitāṃśukam+ghaṭayitum+kṛtvā sakāku smitam+
kupyantī prativeśinī pratidinam+sūcīm+yathā yācitā // VidSrk_39.4 *(1307) //

sākrandās+śiśavas+sapatrapuṭakās+vaptus+purovartinas+
pracchanne ca vadhūs+vibhāgakuśalā madhye sthitā gehinī /
kaṭyācchādanabandhakena katham+api+āsāditena+andhasā
sindūrāruṇamaṇḍale savitari prāṇāhutis+dīyate // VidSrk_39.5 *(1308) //

ete daridraśiśavas+tanujīrṇakanthām+skandhe nidhāya malinām+pulakākulāṅgās+ /
sūryasphuratkarakarambitabhittideśalābhāya śītasamaye kalim+ācaranti // VidSrk_39.6 *(1309) //

tasmin+eva gṛhodare rasavatī tatra+eva sā kaṇḍanī
tatra+upaskaraṇāni tatra śiśavas+tatra+eva vāsas+svayam /
etat+soḍhavatas+api duḥsthagṛhiṇas+kim+brūmahe durdaśām+
adya śvas+vijaniṣyamāṇagṛhiṇī tatra+eva yat+kunthati // VidSrk_39.7 *(1310) //

adya+aśanam+śiśujanasya balena jātam+śvas+vā katham+nu bhavitā+iti vicintayantī /
iti+aśrupātamalinīkṛtagaṇḍadeśā na+icchet+daridragṛhiṇī rajanīvirāmam // VidSrk_39.8 *(1311) //

saktūn+śocati samplutān+pratikaroti+ākrandatas+bālakān+
pratyutsiñcati karpareṇa salilam+śayyātṛṇam+rakṣati /
dattvā mūrdhani śīrṇaśūrpaśakalam+jīrṇe gṛhe vyākulā
kim+tat+yat+na karoti duḥsthagṛhiṇī deve bhṛśam+varṣati // VidSrk_39.9 *(1312) //
yogeśvarasya

jaradambarasaṃvaraṇagranthividhau granthakāras+ekas+aham /
parimitakadannavaṇṭanavidyāpāraṃgatā gṛhiṇī // VidSrk_39.10 *(1313) //
vīrasya

mā rodīs+ciram+ehi vatsa viphalam+dṛṣṭvā+adya putrān+imān+
āyātas+bhavatas+api dāsyati pitā graiveyakam+vāsasī /
śrutvā+evam+gṛhiṇīvacāṃsi nikaṭe kuḍyasya niḥkiṃcanas+
niśvasya+aśrujalaphutānatamukhas+pānthas+punas+proṣitas+ // VidSrk_39.11 *(1314) //

kūṣmāṇḍīviṭapas+phalati+aviratam+siktas+suvarṇāmbunā
bhūyobhis+gaditam+hitaiṣibhis+iti+iva+asmābhis+aṅgīkṛtam /
tat+saṃyācya kutaścit+īśvaragṛhāt+ānīyamānam+śanais+
adhvani+eva hi bindubhis+vigalitam+śrāṇe śarāvodare // VidSrk_39.12 *(1315) //

mātar+dharmarate kṛpām+kuru mayi śrānte ca vaideśike
dvārālindakakoṇakeṣu nibhṛtas+sthitvā kṣipāmi kṣapām /
iti+evam+gṛhiṇīpracaṇḍavadanāvākyena nirbhartsitas+
skandhe nyastapalālamuṣṭivibhavas+pānthas+śanais+gacchati // VidSrk_39.13 *(1316) //

lagnas+śṛṅgayuge gṛhī satanayas+vṛddhau gurū pārśvayos+
pucchāgre gṛhiṇī svareṣu śiśavas+lagnā vadhūs+kambale /
ekas+śīrṇajaradgavas+vidhivaśāt+sarvasvabhūtas+gṛhe
sarveṇa+eva kuṭumbakena rudatā suptas+samutthāpyate // VidSrk_39.14 *(1317) //

śītavātasamudbhinnapulakāṅkuraśālinī /
mama+ambaravihīnasya tvak+eva paṭikāyate // VidSrk_39.15 *(1318) //

sadyas+vibhidyate nūnam+daridratanupañjaram /
yadi na syāt+manorājyarajjubhis+dṛḍhasaṃyatam // VidSrk_39.16 *(1319) //

prāyas+daridraśiśavas+paramandirāṇām+dvāreṣu dattakarapallavalīnadehās+ /
lajjānigūḍhavacasas+bata bhoktukāmās+bhoktāram+ardhanayanena vilokayanti // VidSrk_39.17 *(1320) //

adhvaśramāya caraṇau virahāya dārās+abhyarthanāya vacanam+ca vapus+jarāyai /
etāni me vidadhatas+tava sarvadā+eva dhātas+trapā yadi na kim+na pariśramas+api // VidSrk_39.18 *(1321) //

vardhanamukhāsikāyām+udarapiśācas+kim+icchakām+icchan /
paryākulayati gṛhiṇīm+akiṃcanas+kṛpaṇasaṃvāsas+ // VidSrk_39.19 *(1322) //

varam+mṛtas+na tu kṣudras+tathā+api mahat+antaram /
ekasya bandhus+na+ādatte nāma+anyasya+akhilas+janas+ // VidSrk_39.20 *(1323) //

kṛpaṇasya+astu dāridryam+kārpaṇyāvṛtikārakam /
vibhavas+tasya taddoṣaghoṣaṇāpaṭuḍiṇḍimas+ // VidSrk_39.21 *(1324) //
vyāsasya

jīvatā+api śavena+api kṛpaṇena na dīyate /
māṃsam+vardhayatā+anena kākasya+upakṛtis+kṛtā // VidSrk_39.22 *(1325) //
kavirājasya

śrīphalam+yat+na tat+dīrgham+iti tāvat+vyavasthitam /
tatra+ekāntadhṛtis+yasya manyate mugdhas+eva sas+ // VidSrk_39.23 *(1326) //
risūkasya

dṛḍhataranibaddhamuṣṭes+koṣaniṣaṇṇasya sahajamalinasya /
kṛpaṇasya kṛpāṇasya ca kevalam+ākāratas+bhedas+ // VidSrk_39.24 *(1327) //
gobhaṭṭasya

pathika he vijahīhi vṛthārthitām+na khalu vetsi navas+tvam+iha+āgatas+ /
idam+ahibhramitam+pacamandiram+balibhujas+api na yānti yadantikam // VidSrk_39.25 *(1328) //

raves+astamaye yena nidrā netreṣu nirmitā /
tena kim+na kṛtas+mṛtyus+martyānām+vibhavakṣaye // VidSrk_39.26 *(1329) //

yena+eva+ambarakhaṇḍena divā saṃcarate ravis+ /
tena+eva niśi śītāṃśus+aho daurgatyam+etayos+ // VidSrk_39.27 *(1330) //

malīmasena dehena pratigeham+upasthitās+ /
ātmanā+eva+ātmakathakās+vayam+vāyasavṛttayas+ // VidSrk_39.28 *(1331) //

bhūyāt+atas+bahuvrīhiśāsanāśā mudhā+eva me /
pūrvāparāparāmarśāt+vimūḍhasya+iva me matis+ // VidSrk_39.29 *(1332) //

\Colo iti dīnavrajyā|| 39

tatas+arthāntaranyāsavrajyā|| 40

kālindyās+dalitendranīlaśakalaśyāmāmbhasas+antarjale
magnasya+añjanapuñjasaṃcayanibhasya+ahes+kutas+anveṣaṇā /
tārābhās+phaṇacakravālamaṇayas+na syus+yadi dyotinas+
yais+eva+unnatim+āpnuvanti guṇinas+tais+eva yānti+āpadam // VidSrk_40.1 *(1333) //

bhagnāśasya karaṇḍapiṇḍitatanos+mlānendriyasya kṣudhā
kṛtvā+ākhus+vivaram+svayam+nipatitas+naktam+mukhe bhoginas+ /
tṛptas+tatpiśitena satvaram+asau tena+eva yātas+pathā
svasthās+tiṣṭhata daivam+eva jagatas+śāntau kṣaye ca+ākulam // VidSrk_40.2 *(1334) //

yasyās+kṛte nṛpatayas+tṛṇavat+tyajanti prāṇān+priyān+api parasparabaddhavairās+ /
teṣām+asṛk+pibati sā+eva mahī hatānām+śrīs+prāyaśas+vikṛtim+eti bahūpabhuktā // VidSrk_40.3 *(1335) //

rathasya+ekam+cakram+bhujagayamitās+sapta turagās+
nirālambas+mārgas+caraṇarahitas+sārathis+api /
ravis+yāti+eva+antam+pratidinam+apārasya nabhasas+
kriyāsiddhis+sattve bhavati mahatām+na+upakaraṇe // VidSrk_40.4 *(1336) //
vāgīśvarasya

paulastyas+katham+anyadāraharaṇe doṣam+na vijñātavān+
kākutsthena katham+na hemahariṇasya+asambhavas+lakṣitas+ /
akṣāṇām+ca yudhiṣṭhireṇa mahatā jñātas+na doṣas+katham+
pratyāsannavipattimūḍhamanasām+prāyas+matis+kṣīyate // VidSrk_40.5 *(1337) //

akārye tathyas+vā bhavati vitathas+kāmam+athavā
tathā+api+uccais+dhāmnām+harati mahimānam+janaravas+ /
tulottīrṇasya+api prakaṭanihatāśeṣatamasas+
raves+tādṛk+tejas+na hi bhavati kanyām+gatas+iti // VidSrk_40.6 *(1338) //

kṛtas+yat+ahnas+tanimā himāgame laghīyasī yat+ca nidāghaśarvarī /
anena dṛṣṭāntayugena gamyate sadarthasaṃkocasamudyatas+vidhis+ // VidSrk_40.7 *(1339) //

pītāmbarāya tanayām+pradadau payodhis+tatkālakūṭagaralam+ca digambarāya /
tatra+anayos+vadata kasya guṇātirekas+prāyas+paricchadakṛtādaras+eva lokas+ // VidSrk_40.8 *(1340) //

kim+janmanā jagati kasyacit+īkṣitena śaktyā+eva yāti nijayā puruṣas+pratiṣṭhām /
śaktās+hi kūpam+api śoṣayitum+na kumbhās+kumbhodbhavena punar+ambudhis+eva pītas+ // VidSrk_40.9 *(1341) //

puṃsas+svarūpavinirūpaṇam+eva kāryam+tajjanmabhūmiguṇadoṣakathā vṛthā+eva /
kas+kālakūṭam+abhinandati sāgarottham+kas+vā+aravindam+abhinindati paṅkajātam // VidSrk_40.10 *(1342) //

khalvāṭas+divaseśvarasya kiraṇais+saṃtāpitas+mūrdhani
chāyām+ātapavairiṇīm+anusaran+bilvasya mūlam+gatas+ /
tatra+api+āśu kadācit+eva patatā bilvena bhagnam+śiras+
prāyas+gacchati yatra bhāgyarahitas+tatra+āpadām+bhājanam // VidSrk_40.11 *(1343) //

alaṃkāras+śaṅkākaranarakapālas+parikaras+praśīrṇāṅgas+bhṛṅgī vasu ca vṛṣas+ekas+bahuvayās+ /
avasthā+iyam+sthāṇos+api bhavati yatra+amaraguros+vidhau vakre mūrdhni sthitavati vayam+ke punar+amī // VidSrk_40.12 *(1344) //

na sambandopādhim+dadhate+iha dākṣiṇyanidhayas+prahṛṣṭapremāṇām+sa hi sahajas+eṣām+udayate /
ke+ete sambandhāt+malayamarutas+cūtataravas+yat+etān+ālabhya pratiparurudānam+janayati // VidSrk_40.13 *(1345) //

lokottaram+caritam+arpayati pratiṣṭhām+puṃsas+kulam+na hi nimittam+udāttatāyās+ /
vātāpitāpanamunes+kalaśāt+prasūtis+līlāyitam+punar+amuṣyasamudrapānam // VidSrk_40.14 *(1346) //

sthalīnām+dagdhānām+upari mṛgatṛṣṇānusaraṇāt+tṛṣārtas+śāraṅgas+viramati na khinne+api vapuṣi /
ajānānas+tattvam+na sa mṛgayate+anyām+ca sarasīm+abhūmau pratyāśā na hi phalati vighnam+ca kurute // VidSrk_40.15 *(1347) //

kim+kūrmasya bharavyathā na vapuṣi kṣmām+na kṣipati+eṣa yat+
kim+vā na+asti pariśramas+dinakarasya+aste na yat+niścalas+ /
kim+tu+aṅgīkṛtam+utsṛjan+kṛpaṇavat+ślāghyas+janas+lajjate
nirvyūḍhis+pratipannavastuṣu satām+ekam+bata+aho vratam // VidSrk_40.16 *(1348) //

svacchāśayas+bhavati kas+api janas+prakṛtyā saṅgas+satām+abhijanas+ca na hetus+atra /
dugdhābdhilabdhajananas+harakandharāsthas+svām+kālatām+tyajati jātu na kālakūṭas+ // VidSrk_40.17 *(1349) //

vāsas+carma vibhūṣaṇam+śavaśiras+bhikṣāṇatena+aśanam+
gaus+ekas+sa ca lāṅgale+api+akuśalas+tanmātrasāram+dhanam /
śarvasya+iti+avagamya yāti vimukhī ratnālayam+jāhvanī
kaṣṭam+durgatikasya jīvitam+aho dārais+api tyajyate // VidSrk_40.18 *(1350) //

kaivartakarkaśakaragrahaṇacyutas+api jāle punar+nipatitas+śapharas+varākas+ /
daivāt+tatas+api galitas+gilitas+bakena vāme vidhau vada katham+vyasanasya śāntis+ // VidSrk_40.19 *(1351) //

khanati na khurais+kṣoṇīpṛṣṭham+na nardati sādaram+
prakṛtipuruṣam+dṛṣṭvā+eva+agre na kupyati gām+api /
vahati tu dhuram+dhuryas+dhairyāt+anuddhatakandharas+
jagati kṛtinas+kāryaudāryāt+parān+atiśerate // VidSrk_40.20 *(1352) //

śiras+śārvam+svargāt+paśupatiśirastas+kṣitibhṛtam+
mahīdhrāt+uttuṅgāt+avanitalam+asmāt+ca jaladhim /
adhas+adhas+gaṅgāvat+vayam+upagatās+dūram+athavā
padabhraṃśetānām+bhavati vinipātas+śatamukhas+ // VidSrk_40.21 *(1353) //

kva+api kasya ca kutas+api kāraṇāt+cittavṛttis+iha kim+guṇāguṇais+ /
unnatam+yat+avadhīrya bhūdharam+nīcam+abdhim+abhiyāti jāhnavī // VidSrk_40.22 *(1354) //

sarasi bahuśas+tārāchāyām+daśan+parivañcitas+
kumudaviṭapānveṣī haṃsas+niśāsu vicakṣaṇas+ /
na daśati punas+tārāśaṅkī divā+api sitotpalam+
kuhakacakitas+lokas+satye+api+apāyam+avekṣate // VidSrk_40.23 *(1355) //

asthānābhiniveśī prāyas+jaḍas+eva bhavati no vidvān /
bālāt+anyas+kas+ambhasi jighṛkṣati+indos+sphuradbimbam // VidSrk_40.24 *(1356) //

nirguṇam+api+anuraktam+prāyas+na samāśritam+jahati santas+ /
sahavṛddhikṣayabhājam+vahati śaśāṅkas+kalaṅkam+api // VidSrk_40.25 *(1357) //

avikāriṇam+api sajjanam+aniśam+anāryas+prabādhate+atyartham /
kamalinyā kim+apakṛtam+himasya yas+tām+sadā dahati // VidSrk_40.26 *(1358) //

bhayam+yat+dhanurīśvarasya śiśinā yat+jāmadagnyas+hatas+
tyaktā yena guros+girā vasumatī baddhas+yat+ambhonidhis+ /
ekaikam+daśakandharakṣayakṛtas+rāmasya kim+varṇyate
daivam+varṇaya yena sas+api sahasā nītas+kathāśeṣatām // VidSrk_40.27 *(1359) //

śaśinam+uditam+lekhāmātram+namanti na ca+itaram+gaganasaritam+dhatte mūrdhnā haras+na nagātmajām /
tribhuvanapatis+lakṣmīm+tyaktvā haris+priyagopikas+paricitaguṇadveṣī lokas+navam+navam+icchati // VidSrk_40.28 *(1360) //

upaśamaphalāt+vidyābījāt+phalam+dhanam+icchatām+
bhavati viphalas+prārambhas+yat+tat+atra kim+adbhutam /
niyataviṣayās+sarve bhāvās+na yānti hi vikriyām+
janayitum+alam+śāles+bījam+na jātu javāṅkuram // VidSrk_40.29 *(1361) //

tṛṣārtais+śāraṅgais+prati jaladharam+bhūri virutam+
ghanais+muktās+dhārās+sapadi payasas+tān+prati muhus+ /
khagānām+ke meghās+ke+iva vihagās+vā jalamucām+
ayācyas+na+ārtānām+anupakaraṇīyas+na mahatām // VidSrk_40.30 *(1362) //
amarasiṃhasya

payas+tejas+vāyus+gaganam+avanis+viśvam+api vā
svayam+viṣṇus+tasya tridaśajayinas+kim+na sukaram /
chalāt+nītas+adhastāt+balis+aṇukarūpeṇa tat+api
svabhāvāt+cakrī yas+praguṇam+api cakreṇa sṛjati // VidSrk_40.31 *(1363) //
muṣṭikaraguhasya

kim+na+ujjvalas+kim+u kalās+sakalās+na dhatte datte na kim+nayanayos+mudam+unmayūkhas+ /
rāhos+tu cakrapatitas+astamitas+ayam+indus+satyam+satām+ahṛdayeṣu guṇās+tṛṇāni // VidSrk_40.32 *(1364) //
atulasya

lūnās+tilās+tadanu śoṣam+upāgatās+te śoṣāt+hi śuddhim+atha tāpam+upetavantas+ /
tāpāt+kaṭhoratarayantranipīḍanāni snehas+nimittam+iti duḥkhaparaṃparāyās+ // VidSrk_40.33 *(1365) //

dugdha mugdham+asti yas+tvayā dhṛtas+snehas+eṣa vipadekakāraṇam /
yatkṛte tvam+apavāsitam+punas+chinnam+unmathitam+agnisākṛtam // VidSrk_40.34 *(1366) //

mūrdhendus+parameśvareṇa vidhṛtas+vakras+jaḍātmā kṣayī
karṇānte ca parāpakāracaturas+nyastas+dvijihvādhipas+ /
nandī dvāri bahiḥkṛtas+guṇanidhis+kaṣṭam+kim+atra+ucyatām+
pātrāpātravicāraṇāsu+anipuṇas+prāyas+bhavet+īśvaras+ // VidSrk_40.35 *(1367) //

kākutsthasya daśānanas+na kṛtavān+dārāpahāram+yadi
kva+ambhodhis+kva ca setubandhaghaṭanā kva+uttīrya laṅkājayas+ /
pārthasya+api parābhavam+yadi ripus+na+adāt+kva tādṛk+tapas+
nīyante ripubhis+samunnatipadam+prāyas+param+māninas+ // VidSrk_40.36 *(1368) //

śambūkās+kila nirgatās+jalanidhes+tīreṣu dāvāgninā
dahyante maṇayas+vaṇikkaratalais+āyānti rājñām+śiras+ /
sthānapracyutis+alpakasya vipade santas+tu deśāntaram+
yāntas+yānti sadā samarpitaguṇās+ślāghyās+parām+unnatim // VidSrk_40.37 *(1369) //

yas+ekas+lokānām+paramasuhṛt+ānandajanakas+kalāśālī śrīmān+nidhuvanavidhau maṅgalaghaṭas+ /
sudhāsūtis+sas+ayam+tripuraharacūḍāmaṇis+aho prayāti+astam+hanta prakṛtiviṣamās+daivagatayas+ // VidSrk_40.38 *(1370) //

apetās+śatrubhyas+vayam+iti viṣādas+ayam+aphalas+pratīkāras+tu+eṣām+aniśam+anusaṃdhātum+ucitas+ /
jarāsaṃdhāt+bhagnas+saha halabhṛtā dānavaripus+jaghāna+enam+paścāt+na kim+anilasūnus+priyasakhas+ // VidSrk_40.39 *(1371) //

candras+kṣayī prakṛtivakratanus+jaḍātmā doṣākāras+sphurati mitravipattikāle /
mūrdhnā tathā+api vidhṛtas+parameśvareṇa na+eva+āśriteṣu mahatām+guṇadoṣacintā // VidSrk_40.40 *(1372) //

śuklīkaroti malināni digantarāṇi candras+na śuklayati ca+ātmagatam+kalaṅkam /
nityam+yathārthaghaṭanāhitamānasānām+svārthodyamas+bhavati no mahatām+kadācit // VidSrk_40.41 *(1373) //

gṛhṇāti yuktam+itarat+ca jahāti dhīmān+eṣa svabhāvajanitas+mahatām+vivekas+ /
anyonyamiśritam+api vyatiricya śuddham+dugdham+pibati+udakam+ujjhati rājahaṃsas+ // VidSrk_40.42 *(1374) //

prāyas+bhavati+anucitasthitideśabhājas+śreyas+svajīvaparipālanamātram+eva /
antaḥprataptamarusaikatadahyamānamūlasya campakataros+ka vikāśacintā // VidSrk_40.43 *(1375) //
vidyāyās+

grahaparikavalitatanus+api ravis+iha bodhayati padmaṣaṇḍāni /
bhavati vipadi+api mahatām+aṅgīkṛtavastunirvāhas+ // VidSrk_40.44 *(1376) //

praṇatyā bahulābhas+api na sukhāya manīṣiṇas+ /
cātakas+svalpam+api+ambu gṛhṇāti+anantakandharas+ // VidSrk_40.45 *(1377) //

kasya+upayogamātreṇa dhanena ramate manas+ /
padapramāṇam+ādhāram+ārūḍhas+kas+na kampate // VidSrk_40.46 *(1378) //

upaiti kṣārābdhim+sahati bahuvātavyatikaram+
puras+nānābhaṅgān+anubhavati paśya+eṣa jaladas+ /
kathaṃcit+labdhāni pravitarati toyāni jagate
guṇam+vā doṣam+vā gaṇayati na dānavyasanitā // VidSrk_40.47 *(1379) //
vallaṇasya+ete

sudhādhāmnas+kāntim+glapayati vilumpati+uḍugaṇam+
kirati+uṣṇam+tejas+kumudavanalakṣmīs+śamayati /
ravis+jānāti+eva pratidivasam+astādripatanam+
tathā+api pratyagrābhyudayataralas+kim+na kurute // VidSrk_40.48 *(1380) //
kavirājasya

\Colo iti+arthāntaranyāsavrajyā|| 40

tatas+cāṭuvrajyā|| 41

deva tvadvijayaprayāṇasamaye kāmbojavāhāvalīviṅkhollekhavisarpiṇi kṣitirajaḥpūre viyat+cumbati /
bhānos+vājibhis+aṅgarūṣaṇarasāsvādas+samāsāditas+
labdhas+kim+ca nabhastalāmaradhunīpaṅkeruhais+anvayas+ // VidSrk_41.1 *(1381) //

tvadyantrāṇām+prayāṇeṣu+anavaratavalatkarṇatālaprakīrṇais+
ākīrṇe vyomni sarpasamadagajaghaṭākumbhasindūrapūrais+ /
bibhrāṇās+pāribhadradrumakusumarucas+raśmayas+patyus+ahnām+
madhyāhne+api+astasaṃdhyābhramacakitadṛśas+cakrire cakravākān // VidSrk_41.2 *(1382) //

sphītas+dhāmnā samaravijayī śrīkaṭākṣapradīrghas+
snigdhaśyāmas+kuvalayarucis+yuddhamalla tvadīyas+ /
varṣe+amuṣmin+pratinṛpayaśaḥpūragaure parīkṣākṣīranyastam+tulayati mahānīlaratnam+kṛpāṇas+ // VidSrk_41.3 *(1383) //

digdantinas+svakarapuṣkaralekhanībhis+gaṇḍasthalāt+madamasim+muhus+ādadānās+ /
śrīcandradeva tava toyanidhitīratāḍīpatrodareṣu vijayastutim+ālikhanti // VidSrk_41.4 *(1384) //
abhinandasya

satsu raktas+dviṣām+kālas+pītas+strīṇām+vilocanais+ /
śubhrakīrtyā+asi tat+satyam+caturvarṇāśramas+bhavān // VidSrk_41.5 *(1385) //
acalasya

na janayasi kaṃsaharṣam+vahasi śarīram+yaśodayā juṣṭam /
tyajasi na satyonmukhatām+iti satyam+vāsudevas+asi // VidSrk_41.6 *(1386) //
bhadrasya

na lopas+varṇānām+na khalu paratas+pratyayavidhis+
vikāras+na+asti+eva kvacit+api na bhagnās+prakṛtayas+ /
guṇas+vā vṛddhis+vā satatam+upakārāya jagatām+
munes+dākṣīputrāt+api tava samarthas+padavidhis+ // VidSrk_41.7 *(1387) //
pāṇines+

satyam+tvadguṇakīrtanena sukhayati+ākhaṇḍalam+nāradas+
kim+tu śrotrakaṭu kvaṇanti madhupās+tatpārijātasrajām /
vāryante yadi ca+apsaraḥpariṣadā te cāmarāḍambarais+
udvelladbhujavallikaṅkaṇajhaṇatkāras+tadā duḥsahas+ // VidSrk_41.8 *(1388) //
madhukūṭasya

yasya dvīpam+dharitrī sa ca jaladhis+abhūt+yasya gaṇḍūṣatoyam+
tasya+āścaryaikamūrtes+api nabhasi vapus+yatra durlakṣam+āsīt /
tat+pītam+tvadyaśobhis+tribhuvanam+abhajan+tāni viśrāmahetos+
tat+ca+antas+kaiṭabhāres+sa ca tava hṛdaye vandanīyas+tvam+ekas+ // VidSrk_41.9 *(1389) //
tathāgatadāsasya

karpāsāsthipracayanicitā nirdhanaśrotriyāṇām+
yeṣām+vātyāpravitatakuṭīprāṅgaṇāntās+babhūvus+ /
tatsaudhānām+parisarabhuvi tvatprasādāt+idānīm+
krīḍāyuddhacchidurayuvatīhāramuktās+patanti // VidSrk_41.10 *(1390) //
śubhāṅgasya

lakṣmīvaśīkaraṇacūrṇasahodarāṇi tvatpādapaṅkajarajāṃsi ciram+jayanti /
yāni praṇāmamilitāni nṛṇām+lalāṭe lumpanti daivalikhitāni durakṣarāṇi // VidSrk_41.11 *(1391) //
abhinandasya

tvam+cet+nātha kalānidhis+śaśadharas+tat+toyanāthās+vayam+
maryādānidhis+ambhasām+patis+atha tvam+cet+vayam+vāridās+ /
sarvāśāparipūrakas+jaladharas+tvam+cet+vayam+bhūruhas+
sanmārgvasthitisundaras+tvam+iha cet+śākhī vayam+ca+adhvagās+ // VidSrk_41.12 *(1392) //

padahīnān+bilavasatīn+bhujagān+iva jātabhogasaṃkocān /
vyathayati mantrākṣaram+iva nāma tava+arīn+vanecarais+gītam // VidSrk_41.13 *(1393) //

yeṣām+veśmasu kambukarparacalattarkudhvanis+duḥśravas+
prāk+āsīt+naranātha samprati punas+teṣām+tava+anugrahāt /
ṣaḍjādikramaraṅgadaṅgulicalatpāṇiskhalatkaṅkaṇaśreṇīnisvanamāṃsalas+kalagirām+vīṇāravas+śrūyate // VidSrk_41.14 *(1394) //

nātha tvām+anuyāce prasīda vijahīhi saṅgarārambham /
unnatibhājas+samprati santi vipakṣās+param+girayas+ // VidSrk_41.15 *(1395) //

deva svastutis+astu nāma hṛdi nas+sarve vasanti+āgamās+
tīrtham+na kvacit+īdṛk+atrabhavatī tvatkhaḍgadhārā yathā /
yām+ekas+svaśarīraśuddhirasikas+mūrdhi pratīcchan+ripus+
dvaividhyāt+anu pañcatām+tadanu ca traidaśyam+āpa kṣaṇāt // VidSrk_41.16 *(1396) //
rathāṅgasya

matparyantavasuṃdharāvijayine muktādi ratnam+mayā
sarvam+ḍhaukitam+eva tubhyam+adhunā jātas+asmi niṣkiṃcanas+ /
iti+ullāsitavīcibāhus+udayanmārtaṇḍabimbacchalāt+
prātas+taptakuṭhāram+eṣa vahate deva tvadagre+ambudhis+ // VidSrk_41.17 *(1397) //
vasukalpasya

saṃdiṣṭam+marubhūmibhūruhacayais+bhūpāla bhūyāt+bhavān+
nirjetā navakhaṇḍamaṇḍalabhuvas+ye tvatprasādāt+vayam /
pratyāsannavipannavāraḍavadhūnetrapraṇālīgaladbāṣpāmbhaḥplavapaṅkapicchalatalās+śrīmuñja modāmahe // VidSrk_41.18 *(1398) //

tanvīm+ujjhitabhūṣaṇām+kalagiram+sītkāram+ātanvatīm+
vepantīm+vraṇitādharām+vivasanām+romodgamam+bibhratīm /
hemante himaśītamārutabhayāt+āśliṣya dorbhyām+tanum+
svām+mūrtim+dayitām+iva+atirasikām+tvadvidviṣas+śerate // VidSrk_41.19 *(1399) //

bhūsamparkarajonipātamalinās+svasmāt+gṛhāt+pracyutās+
sāmānyais+api jantubhis+karatalais+niḥśaṅkam+āliṅgitās+ /
nirlagnās+kvacit+ekatām+upagatās+baddhās+kvacit+mocitās+
akṣāṇām+iva śārayas+pratigṛham+bhrāntās+tava+aristriyas+ // VidSrk_41.20 *(1400) //

varṣāsambhṛtapītisāram+avaśam+stabdhāṅghrihastadvayam+
bhekam+mūrdhni nigṛhya kajjalarajaḥśyāmam+bhujaṅgam+sthitam /
mugdhā vyādhavadhus+tava+arinagare śūnye cirāt+samprati
svaṛnopaskṛtimuṣṭisāyakadhiyā sākūtam+āditsati // VidSrk_41.21 *(1401) //

paryaṅkas+śithilīkṛtas+na bhavatā siṃhāsanāt+na+utthitam+
na krodhānaladhūmarājis+iva ca bhrūvallis+ullāsitā /
rājñām+tvaccaraṇāravindam+atha ca śrīcandra puṣpanti+amūs+
cañcaccārumarīcisaṃcayamucām+cūḍāmaṇīnām+rucas+ // VidSrk_41.22 *(1402) //
suvinītasya

dvāram+khaḍgibhis+āvṛtam+bahis+api praklinnagaṇḍais+gajais+
antas+kañcukibhis+sphuranmaṇidharais+adhyāsitās+bhūmayas+ /
ākrāntam+mahiṣībhis+eva śayanam+tvadvidviṣām+mandire
rājan+sā+eva cirantanapraṇayinīśūnye+api rājyasthitis+ // VidSrk_41.23 *(1403) //
vijayapālasya

atyuktau yadi na prakupyasi mṛṣāvādam+na cet+manyase
tat+brūmas+adbhutakīrtaneṣu rasanā keṣām+na kaṇḍūyate /
deva tvadvijayapratāpadahanajvālāvalīśoṣitās+
sarve vāridhayas+tatas+ripuvadhūbāṣpāmbubhis+pūritās+ // VidSrk_41.24 *(1404) //

tāḍītāḍaṅkamātrābharaṇapariṇatīni+ullasatsinduvārasragdāmāni dviṣām+vas+ghanajaghanajaradbhūribhūrjāṃśukāni /
vindhyaskandheṣu dhātudravaracitakucaprāntapatrāṅkurāṇi
krīḍanti kroḍalagnais+kapiśiśubhis+aviśrāntam+antaḥpurāṇi // VidSrk_41.25 *(1405) //

tvannāsīravisārivāraṇabharabhraśyanmahīyantraṇāt+
antaḥkhinnabhujaṅgabhogavigalallālābhis+āsīt+nadī /
kim+ca+asyām+jalakelilālasavalannāgāṅganānām+phaṇaśreṇībhis+maṇikeśarābhis+abhavat+sambhūtis+ambhoruhām // VidSrk_41.26 *(1406) //
gaṅgādharasya

saṃgrāmāṅgaṇasaṃgatena bhavatā cāpe samāropite
deva+ākarṇaya yena yena mahasā yat+yat+samāsāditam /
kodaṇḍena śarās+śarais+ripuśiras+tena+api bhūmaṇḍalam+
tena tvam+bhavatā ca kīrtis+anaghā kīrtyā ca lokatrayam // VidSrk_41.27 *(1407) //
saṃgrāmāṅgaṇasya

śarais+vyartham+nātha tribhuvanajayārambhacaturais+
tava jyānirghoṣam+nṛpatis+iha kas+nāma sahate /
yam+uccais+ākarṇya tridaśapatis+api+āhavabhiyā
hriyā pārśvam+paśyan+nibhṛtanibhṛtam+muñcati dhanus+ // VidSrk_41.28 *(1408) //
nāhillasya

ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrtes+
ārāt+suptasya vīra tvadarivarapuradvāri nīhārakāle /
prātar+nidrāvinodakramajanitamukhonmīlitam+cakṣus+ekam+
vyādhās+pālālabhasmasthitadahanakaṇākāram+ālokayanti // VidSrk_41.29 *(1409) //

te kaupīnadhanās+te+eva hi param+dhātrīphalam+bhuñjate
teṣām+dvāri nadanti vājinivahās+tais+eva labdhā kṣitis+ /
tais+etat+samalaṃkṛtam+nijakulam+kim+vā bahu brūmahe
ye dṛṣṭās+parameśvareṇa bhavatā ruṣṭena tuṣṭena vā // VidSrk_41.30 *(1410) //
jayādityasya

dattendrābhayavibhramādbhutabhujāsambhāragambhīrayā
tvadvṛttyā śithilīkṛtas+tribhuvanatrāṇāya nārāyaṇas+ /
antastoṣatuṣārasaurabhamayaśvāsānilāpūraṇaprāṇottuṅgabhujaṅgatalpam+adhunā bhadreṇa nidrāyate // VidSrk_41.31 *(1411) //

vatse mādhavi tāta campaka śiśo mākanda kaunti priye
hā mātar+madayanti hā kurabaka bhrātas+svasar+mālati /
iti+evam+ripumandireṣu bhavatas+śṛṇvanti naktaṃcarās+
golāṅgūlavimardasambhramavaśāt+udyānadevīgiras+ // VidSrk_41.32 *(1412) //
śubhāṅgasya

vajrin+vajram+idam+jahīhi bhagavan+īśa triśūlena kim+
viṣṇo tvam+ca vimuñca cakram+amarās+sarve tyajantu+āyudham /
adya+ayam+paracakrabhūmanṛpates+voḍhum+trilokīdhuram+
prauḍhārātighaṭāvighaṭṭanapaṭus+dordaṇḍas+eva+udyatas+ // VidSrk_41.33 *(1413) //

bāṇās+te paracakravikramakalāvailakṣyadikṣāguros+
vīkṣante mihirāṃśumāṃsalarucas+kṣiptās+pratidveṣiṇas+ /
hastāhallitahāravallitaralā yuddhāṅgaṇālokanakrīḍāloladigaṅganāsamudayā+unmuktās+kaṭākṣās+iva // VidSrk_41.34 *(1414) //
mañjuśrīmitrasya

mandodvṛntais+śirobhis+maṇibharagurubhis+prauḍharomāñcadaṇḍasphāyannirmokasaṃdhiprasaradavigalatsaṃmadasvedapūrās+ /
jihvāyugmābhipūrṇānandaviṣamasamudgīrṇavarṇābhirāmam+
velāśailāṅkabhājas+bhujagayuvatayas+tvadguṇān+udgṛṇanti // VidSrk_41.35 *(1415) //
murāres+

jīyāsus+kalikālakarṇakajagaddāridryadārūdaravyāghūrṇadghuṇacūrṇalaṅgimajuṣas+tvatpādayos+pāṃsavas+ /
lakṣmīsadmasarojareṇusuhṛdas+sevāvanamrībhavadbhūmīpālakirīṭaratnakiraṇajyotsnānadīvālikās+ // VidSrk_41.36 *(1416) //
vallaṇasya

pṛthus+asi guṇais+kīrtyā rāmas+nalas+bharatas+bhavān+
mahati samare śatrughnas+tvam+sadā+eva yudhiṣṭhiras+ /
iti sucaritais+bibhrat+rūpam+ciraṃtanabhūbhujām+
katham+asi na māṃdhātā deva trilokavijayī+api // VidSrk_41.37 *(1417) //

prabhus+asi vayam+mālākāravratavyavasāyinas+
vacanakusumam+tena+asmābhis+tava+ādaraḍhaukitam /
yadi tat+aguṇam+kaṇṭhe mā dhās+tathā+urasi mā kṛthās+
navam+iti kiyat+karṇe dhehi kṣaṇam+phalatu śramas+ // VidSrk_41.38 *(1418) //

bhayam+ekam+anekebhyas+śatrubhyas+yugapat+sadā /
dadāti tat+ca tena+asti rājan+citram+idam+mahat // VidSrk_41.39 *(1419) //

sarvadā sarvadas+asi+iti mithyā saṃstūyase budhais+ /
nārayas+lebhire pṛṣṭham+na vakṣas+parayoṣitas+ // VidSrk_41.40 *(1420) //

apūrvā+iyam+dhanurvidyā bhavatā śikṣitā kutas+ /
mārgaṇaughas+samāyāti guṇas+yāti digantaram // VidSrk_41.41 *(1421) //

sālakānanayoge+api sālakānanavarjitā /
hārāvaruddhakaṇṭhā+api vihārārivadhūs+tava // VidSrk_41.42 *(1422) //
amī vīryamitrasya

karṣadbhis+sicayāñcalān+atirasāt+kurvadbhis+āliṅganam /
gṛhṇānais+kacam+ālikhadbhis+adharam+vidrāvayadbhis+kucau /
pratyakṣe+api kaliṅgamaṇḍalapates+antaḥpurāṇām+aho
dhik+kaṣṭam+viṭapais+viṭais+iva vane kim+nāma na+āceṣṭitam // VidSrk_41.43 *(1423) //
vasukalpasya

gambhīranīrasarasīs+api paṅkaśeṣās+kurvanti ye dinakarasya karās+te+eva /
stvadvīravairivanitānayanāmbuleśaśoṣe katham+pratihatās+iti me vitarkas+ // VidSrk_41.44 *(1424) //

tvatsainyaglapitasya pannagapates+acchinnadhārākramam+
visphārāyataśālini pratiphaṇam+phelāmbhasi bhraśyati /
deva kṣmāvalayaprabho phaṇikulais+pravyaktam+ekottarasthūlastambhasahasradhāritam+iva kṣmācakram+ālokyate // VidSrk_41.45 *(1425) //

śeṣam+kleśayitum+diśas+sthagayitum+peṣṭum+dharitrībhṛtas+
sindhūn+dhūlibhareṇa kardamayitum+tais+eva roddhum+nabhas+ /
nāsīre ca muhus+muhus+cala cala+iti+ālāpakolāhalān+
kartum+nātha varūthinī+iyam+avanīm+jetum+punas+tvadbhujau // VidSrk_41.46 *(1426) //
vasukalpasya

deva tvatsainyabhārāt+avanim+avanatām+dhartum+uttabdhadehas+
sphūtkārakṣveḍamīlatphaṇaśatanipatatpīnalālāpravāhas+ /
dṛṣṭas+prārohaśālī vaṭas+iva phalitas+raktamūrdhanyaratnas+
kūrmeṇa+uddhṛtya kaṇṭham+nijavipulavapus+catvare sarparājas+ // VidSrk_41.47 *(1427) //

ambhas+kardamatām+upaiti sahasā paṅkadravas+pāṃśutām+
pāṃśus+vāraṇakarṇatālapavanais+dikprāntanīhāratām /
nimnatvam+girayas+samam+viṣamatām+śūnyam+janasthānakam+
niryāte tvayi rājyapāla bhavati tyaktasvabhāvam+jagat // VidSrk_41.48 *(1428) //
mahodadhes+

asindūreṇa sīmantas+mā bhūt+nas+yoṣitām+iti /
atas+pariharanti+ājāvasim+dūreṇa te+arayas+ // VidSrk_41.49 *(1429) //

deva tvam+kila kuntalagraharucis+kāñcīm+apāsārayan+
kṣipram+kṣiprakaras+tatas+prahaṇanam+prārabdham+aṅgeṣu+api /
iti+ākūtajuṣas+tava stavakṛtā vaitālikena+udite
lajjante pramadās+parasparam+abhiprekṣya+arayas+bibhyati // VidSrk_41.50 *(1430) //

bhīme prasthānabhāji sphuradasijaladāpahnutadveṣivahnau
gṛhṇīta+ahnāya sarve bhuvi bhuvanabhujas+cāmaram+vā diśas+vā /
na+evam+cet+vas+tadānīm+pradhanadhṛtadhanus+muktarāvarṇaviddham+
gṛdhrās+mūrdhānam+ūrdhvam+nabhasi rabhasinas+lāghavena+uddharanti // VidSrk_41.51 *(1431) //
vasukalpasya

bhavān+īhitakṛt+nityam+tvam+himānīgiristhitas+ /
atas+śaṃkaras+eva+asi sadā skandas+param+na te // VidSrk_41.52 *(1432) //

ābālyādhigamāt+mayā+eva gamitas+koṭim+parām+unnates+
asmatsaṃkathayā+eva pārthivasutas+samprati+ayam+lajjate /
ittham+khinnas+iva+ātmajena yaśasā dattāvalambas+ambudhes+
prāptas+tīratapovanāni bhavatas+vṛddhas+guṇānām+gaṇas+ // VidSrk_41.53 *(1433) //

stanayugam+aśrusnātam+samīpataravartihṛdayaśokāgnes+ /
carati vimuktāhāram+vratam+iva bhavatas+ripustrīṇām // VidSrk_41.54 *(1434) //

saṃkalpe+aṅkuritam+dvipatritam+atha prasthānavelāgame
mārge pallavitam+puram+praviśatas+śākhāśatais+udgatam /
prātarbhāvini darśane mukulitam+dṛṣṭe tu deva tvayi
protphullam+phalitam+ca samprati manorājyadrumeṇa+adya me // VidSrk_41.55 *(1435) //

bhūtivibhūṣitadehās+kāntārāgeṇa labdhamahimānas+ /
trikaliṅganyastakarās+bhavadarayas+tvatsamās+jātās+ // VidSrk_41.56 *(1436) //

jāne vikramavardhana tvayi dhanam+viśrāṇayati+arthinām+
bhāvī śoṇas+iva+upalais+upacitas+ratnais+agādhas+ambudhis+ /
tat+paśyāmi ca rohaṇas+maṇibharais+ādhmāyamānodaras+
pākotpīḍitadāḍimīphaladaśām+kaiścit+dinais+yāsyati // VidSrk_41.57 *(1437) //

ekas+tridhā hṛdi sadā vasasi sma citram+yas+vidviṣām+ca viduṣām+ca mṛgīdṛśām+ca /
tāpam+ca saṃmadarasam+ca ratim+ca tanvan+śauryoṣmaṇā ca vinayena ca līlayā ca // VidSrk_41.58 *(1438) //

deva tvām+aham+arthaye ciram+asau varṣāgamas+nirgatas+
tīrtham+tīrtham+itas+tatas+vicaritum+cetas+adhunā dhāvati /
tat+viśrāmaya vīra vīryanibiḍajyābandhanāt+kārmukam+
mā bhūt+vairivadhūvilocanajalais+mārgakramas+durgamas+ // VidSrk_41.59 *(1439) //

dvirūpā samare rājan+ekā+eva+asilatāvadhūs+ /
dārikā+arikarīndrāṇām+subhaṭānām+ca kuṭṭanī // VidSrk_41.60 *(1440) //

āmṛśya stanamaṇḍalam+pratimuhus+saṃcumbya gaṇḍasthalīm+
grīvām+pratyavalambya sambhramabalais+āhanyamānas+karais+ /
suptasya+adrinadinikuñjagahane mattas+payodānilais+
karṇānte maśakas+kim+api+arivadhūsārthasya te jalpati // VidSrk_41.61 *(1441) //

lambamānanayanāmbubindavas+kandarāsu gahanāsu bhūbhṛtām /
ākapolatalalolakuntalās+saṃcaranti tava vairiyoṣitas+ // VidSrk_41.62 *(1442) //

mā te bhavatu śatrūṇām+yā śrutis+śrūyate kvipas+ /
sārdham+bandhubhis+aṅgasya yā parasmaipade sici // VidSrk_41.63 *(1443) //

tat+kalpadrumapuṣpasaṃstarirajas+tat+kāmadhenos+payas+
tam+ca tryambakanetradagdhavapuṣas+puṣpāyudhasya+analam /
padmāyās+śvasitānilāni ca śaratkālasya tat+ca sphuṭam+
vyoma+ādāya vinirmitas+asi vidhinā kāmboja tubhyam+namas+ // VidSrk_41.64 *(1444) //
vasukalpasya

dviṣas+bhavanti vīrendra mukhe na tava saṃmukhās+ /
bhavadbhujabalaprauḍhiparityājitahetayas+ // VidSrk_41.65 *(1445) //

kṣiptas+kṣīragṛhe na dugdhajaladhis+koṣe na hemācalas+
dikpālās+api pālipālanavidhau+ānīya na+āropitās+ /
no vā dikkarinas+kvaṇanmadhulihas+paryāyaparyāṇanakrīḍāyām+viniyojitās+vada kṛtam+kim+kim+tvayā digjaye // VidSrk_41.66 *(1446) //
dakṣasya

vāhavyūhakhurāgraṭaṅkavihatikṣuṇṇakṣamājanmabhis+
dhūlībhis+pihite vihāyasi bhavatprasthānakālotsave /
diṅmohākulasūrasūtavipathabhrāmyatturaṅgāvalī
dīrghāyuḥkṛtavāsaras+pratidiśam+vyastas+ravis+tāmyati // VidSrk_41.67 *(1447) //

dātā+eṣa viśvaviditas+kim+ayam+dadāti sarvāhitāni jagate nanu vārtam+etat /
asya+udayāt+prabhṛti vāñchati dānapātram+cintāmaṇis+yadi dadāti dadātu tāvat // VidSrk_41.68 *(1448) //
aṅkokasya

pūrṇe+agre kalaśas+vilāsavanitās+smerānanās+kanyakās+
dānaklinnakapolapaddhatis+ibhas+gauradyutis+govṛṣas+ /
kṣīrakṣmāruhi vāyasas+madhuravāk+vāmā śivā+iti dhruvam+
tvām+prati+uccalatām+narendratilaka prādurbhavanti+arthinām // VidSrk_41.69 *(1449) //

yatas+yatas+nṛpa nakhapṛṣṭhapāṭalam+vilocanam+calati tava prasīdatas+ /
tatas+tatas+nalinavanādhivāsinī tadīpsayā kila kamala+anudhāvati // VidSrk_41.70 *(1450) //
parameśvarasya

ruditam+vanecarais+api vindhyādrinivāsibhis+tava+ariśiśau /
vanamānuṣīṣu hastam+phalahastāsu prasārayati // VidSrk_41.71 *(1451) //

ābaddhabhīmabhṛkuṭīsthapuṭam+lalāṭam+bibhrat+parāṅmukharipos+vidhutādharoṣṭhas+ /
ātmā+eva saṅgaramukhe nijamaṇḍalāgracchāyāchalāt+abhimukhas+tava deva jātas+ // VidSrk_41.72 *(1452) //

nijagṛhamayūranāmabhis+āhūtānāgateṣu vanaśikhiṣu /
bālatanayena rudatā tvadarivadhūs+roditā dīrgham // VidSrk_41.73 *(1453) //
yogeśvarasya

ye tṛṣṇārtais+adhikam+aniśam+bhujyamānās+prasannās+
antarbhūtās+jhaṭiti guṇinas+yatra pūrṇās+bhavanti /
namrībhūtais+phalam+abhinavam+prāpyate yadi+avaśyam+
tat+kim+kūpās+sukṛtaghaṭitās+tvādṛśās+vā pumāṃsas+ // VidSrk_41.74 *(1454) //
amaradattasya

bhrāntam+yena caturbhis+eva caraṇais+satyābhidhāne yuge
tretāyām+tribhis+aṅghribhis+katham+api dvābhyām+tatas+dvāpare /
na syāt+tvam+yadi deva pudgalaguḍas+kāle kalau+utkale
sas+ayam+paṅgus+avasthitaikacaraṇas+dharmas+katham+bhrāmyati // VidSrk_41.75 *(1455) //
cittūkasya

tvam+dharmabhūs+tvam+iha saṃgaramūrdhni bhīmas+kīrtyā+arjunas+asi nakulena tava+upamā+asti /
tulyas+tvayā yadi param+sahadevas+eva duḥśāsanas+tava punar+nanu kas+api śatrus+ // VidSrk_41.76 *(1456) //
halāyudhasya

kūrmas+pādas+atra yaṣṭis+bhujagapatis+asau bhājanam+bhūtadhātrī
tailotpūras+samudrās+kanakagiris+ayam+vṛttavartiprarohas+ /
arcis+tigmāṃśurocis+gaganamalinimā kajjalam+dahyamānā
śatruśreṇī pataṅgās+jvalati narapate tvatpratāpapradīpas+ // VidSrk_41.77 *(1457) //
khipākasya

antaḥkhedam+iva+udvahan+yat+aniśam+ratnākaras+ghūrṇate
yat+ca dhyānam+iva+āsthitas+na kanakakṣoṇīdharas+syandate /
jāne dānavilāsa dānarabhasam+śauryam+ca te śuśruvān+
ekas+manthavighaṭṭanās+tadaparas+ṭaṅkāhatīs+śaṅkate // VidSrk_41.78 *(1458) //
vākkūṭasya

mayā tāvat+dṛṣṭas+na khalu kalikandarpanṛpates+
guṇais+tulyas+kas+api kvacit+api kim+aśrāvi bhavatā /
iti praśnaśraddhākulitam+iva karṇāntikam+agāt+
mṛgākṣīṇām+cakṣus+caṭulataratārāntataralam // VidSrk_41.79 *(1459) //
vasukalpasya

na dīnas+tvam+puṇyaprabhavaramaṇīnām+vilasitais+
virājacchuddhāntas+tvam+ahimakaraprauḍhamahimā /
kvacit+na krodhas+te svapadajitadevas+tvam+udadhes+
abhinnas+api svāmin+na kim+asi samudras+svaviṣaye // VidSrk_41.80 *(1460) //

\Colo iti cāṭuvrajyā samāptā||

tatas+nirvedavrajyā

dhanyānām+girikandarodarabhuvi jyotis+param+dhyāyatām+
ānandāśrujalam+pibanti śakunās+niḥśaṅkam+aṅkasthitās+ /
asmākam+tu manorathoparacitaprāsādavāpītaṭakrīḍākānanakelimaṇḍapasadām+āyus+param+kṣīyate // VidSrk_42.1 *(1461) //

āsvādya svayam+eva vacmi mahatīs+marmacchidas+vedanās+
mā bhūt+kasyacit+api+ayam+paribhavas+yāñchā+iti saṃsāriṇas+ /
paśya bhrātar+iyam+hi gauravajarādhikkārakelisthalī
mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutis+ // VidSrk_42.2 *(1462) //

paśya gobhaṭa kim+kurmas+karmaṇām+gatis+īdṛśī /
duṣes+dhātos+iva+asmākam+doṣaniṣpattaye guṇas+ // VidSrk_42.3 *(1463) //

anādṛtya+aucityam+hriyam+avigaṇayya+atimahatīm+
yat+etasya+api+arthe dhanalavadurāśātaralitās+ /
alīkāhaṃkārajvarakuṭilitabhrūṇi dhaninām+
mukhāni prekṣyante dhik+idam+atiduṣpūram+udaram // VidSrk_42.4 *(1464) //

jātis+yātu rasātalam+guṇagaṇas+tasya+api+adhas+gacchatu
śīlam+śailataṭāt+patau+abhijanas+saṃdahyatām+vahninā /
śaurye vairiṇi vajram+āśu nipatatu+arthas+astu nas+kevalam+
yena+ekena vinā guṇās+tṛṇalavaprāyās+samastās+ime // VidSrk_42.5 *(1465) //

niṣkandās+kim+u kandarodarabhuvas+kṣīṇās+tarūṇām+tvacas+
kim+śuṣkās+saritas+sphuradgirigurugrāvaskhaladvīcayas+ /
pratyutthānam+itas+tatas+pratidinam+kurvadbhīs+udgītibhis+
yat+dhārārpitadṛṣṭibhis+kṣitibhujām+vidvadbhis+api+āsyate // VidSrk_42.6 *(1466) //

amīṣām+prāṇānām+tulitabisinīpatrapayasām+
kṛte kim+na+asmābhis+vigalitavivekais+vyavasitam /
yadi+īśānām+agre draviṇakaṇamohāndhamanasām+
kṛtam+vītavrīḍais+nijaguṇakathāpātakam+api // VidSrk_42.7 *(1467) //

yat+ete sādhūnām+upari vimukhās+santi dhaninas+
na ca+eṣā+avajñā+eṣām+api tu nijavittavyayabhayam /
atas+khedas+na+asmin+aparam+anukampā+eva bhavati
svamāṃsatrastebhyas+kas+iva hariṇebhyas+paribhavas+ // VidSrk_42.8 *(1468) //

nas+baddham+śaradindudhāmadhavalam+pāṇau muhus+kaṅkaṇam+
vrīḍāmantharakomalam+navavadhūvaktram+ca na+āsvāditam /
nītam+na+eva yaśas+surendrabhavanam+śastreṇa śāstreṇa vā
kālas+jīrṇamaṭheṣu dhṛṣṭapiśunais+chātrais+saha preritas+ // VidSrk_42.9 *(1469) //

vayam+akuśalās+karṇopānte niveśayitum+mukham+
kṛtakacaritais+bhartus+cetas+na vañcayitum+kṣamās+ /
priyam+api vacas+mithyā vaktum+jaḍais+na ca śikṣitam+
kas+iva hi guṇas+yas+asmān+kuryāt+nareśvaravallabhān // VidSrk_42.10 *(1470) //

khalollāpās+soḍhās+katham+api parārādhanaparais+
nigṛhya+antar+duḥkham+hasitam+api śūnyena manasā /
kṛtas+vittastambhapratihatadhiyām+añjalis+api
tvam+āśe moghāśe kim+aparam+atas+nartayasi mām // VidSrk_42.11 *(1471) //

janasthāne bhrāntam+kanakamṛgatṛṣṇānvitadhiyā
vacas+vaidehi+iti pratidiśam+udaśru pralapitam /
kṛtā laṅgābhartus+vadanaparipāṭīṣu ghaṭanā
mayā+āptam+rāmatvam+kuśalavasutā na tu+adhigatā // VidSrk_42.12 *(1472) //

sṛjati tāvat+aśeṣaguṇālayam+puruṣaratnam+alaṃkaraṇam+bhuvas+ /
tadanu tat+kṣaṇabhaṅgi karoti cet+ahaha kaṣṭam+apaṇḍitatā vidhes+ // VidSrk_42.13 *(1473) //

satpuruṣapakṣapātini bhagavati bhavitavyate namas+tubhyam /
yā tvam+svayam+akṛtajñam+jaḍam+akulīnam+na saṃspṛśati // VidSrk_42.14 *(1474) //

dātā balis+prārthayitā ca viṣṇus+dānam+mahī vājimakhasya kālas+ /
namas+astu tasyai bhavitavyatāyai yasyās+phalam+bandhanam+eva jātam // VidSrk_42.15 *(1475) //

priyās+duhitaras+dhātus+vipadas+pratibhānti nas+ /
guṇavatyas+kulīnebhyas+dīyante katham+anyathā // VidSrk_42.16 *(1476) //

bhadre vāṇi vidhehi tāvat+amalām+varṇānupūrvīm+mukhe
cetas+svāsthyam+upehi gaccha gurute yatra sthitā māninas+ /
lajje tiṣṭha parāṅmukhī kṣaṇam+itas+tṛṣṇu puras+sthīyatām+
pāpas+yāvat+aham+bravīmi dhanine dehi+iti dīnam+vacas+ // VidSrk_42.17 *(1477) //

priyām+hitvā bālām+abhinavavisālavyasaninīm+
adhīte bhikṣābhuk+bhuvam+adhiśayānas+cirataram /
api jñātvā śāstram+kaṭakam+aṭatas+jīryati vapus+
tatas+re pāṇḍityam+yat+iha na sukham+nas+api ca tapas+ // VidSrk_42.18 *(1478) //

vidyālate tapasvini vikasitasitakusumavākyasampanne /
virama varam+bhramarahite na phalasi bhuktim+ca muktim+ca // VidSrk_42.19 *(1479) //

unmādagadgadagiras+madavihvalākṣyās+bhraśyannijaprakṛtayas+kṛtam+asmarantas+ /
aiśvaryasīdhurasapānavighūrṇamānās+ke nāma na pratipadam+puruṣās+skhalanti // VidSrk_42.20 *(1480) //

svalpadraviṇakaṇās+vayam+amī ca guṇinas+daridrati sahasram /
dānavyasanalavas+hṛdi dhik+dhātas+kim+viḍambayasi // VidSrk_42.21 *(1481) //

vidyāvān+api janmavān+api tathā yuktas+api ca+anyais+guṇais+
yat+na+āpnoti manas+samīhitaphalam+daivasya sā vācyatā /
etāvat+tu hṛdi vyathām+vitanute yat+prāktanais+karmabhis+
lakṣmīm+prāpya jaḍas+api+asādhus+api ca svām+yogyatām+manyate // VidSrk_42.22 *(1482) //

īśvaragṛham+idam+atra hi viṣam+ca vṛṣabhas+ca bhasma ca+ādriyate /
yas+tu na viṣam+na vṛṣabhas+na bhasma tasya+atra kā gaṇanā // VidSrk_42.23 *(1483) //

kāmaghnāt+viṣasadṛśas+bhūtyavaliptāt+bhujaṅgasaṅgaruces+ /
kas+bhṛṅgī+iva na śuṣyati vāñcha na phalam+īśvarāt+aguṇāt // VidSrk_42.24 *(1484) //

api vajreṇa saṃgharṣam+api padbhyām+parābhavam /
sahante guṇalobhena te+eva maṇayas+yadi // VidSrk_42.25 *(1485) //

labhante katham+utthānam+asthānam+guṇinas+gatās+ /
dṛṣṭas+kim+kva+api kena+api kardamāt+kandukodgamas+ // VidSrk_42.26 *(1486) //

hṛtpaṭṭake yat+yat+aham+likhāmi tat+tat+vidhis+lumpati sāvadhānas+ /
bhūyovilopāt+masṛṇe tu+idānīm+rekhā+api na+udeti manorathasya // VidSrk_42.27 *(1487) //

kuryāt+na kim+dhanavatas+svajanasya vārtā kim+tatkriyā nayanayos+na dhṛtim+vidadhyāt /
mām+eṣa yācitum+upāgatas+iti+asatyasambhāvanāvikalam+asya na cet+manas+syāt // VidSrk_42.28 *(1488) //

asmādṛśām+nūnam+apuṇyabhājām+na svopayogī na paropayogī /
san+api+asadrūpatayā+eva vedyas+dāridryamudras+guṇaratnakoṣas+ // VidSrk_42.29 *(1489) //

tāvat+katham+kathaya yāsi gṛham+parasya tatra+api cāṭuśatam+ārabhase katham+ca /
svam+varṇayasi+atha katham+kulaputra mānī hā mugdha dagdhajaṭhareṇa viḍambitas+asi // VidSrk_42.30 *(1490) //

sārasavattā vihatā na bakās+vilasanti carati no kaṅkas+ /
sarasi+iva kīrtiśeṣam+gatavati bhuvi vikramāditye // VidSrk_42.31 *(1491) //
subandhos+

ucitakarma tanoti na sampadām+itarat+api+asat+eva vivekinām /
iti nirastasamastasukhānvayas+katham+atas+na viṣīdatu paṇḍitas+ // VidSrk_42.32 *(1492) //

chitvā pāśam+apāsya kūṭaracanām+bhaṅktvā balāt+vāgurām+
paryastāgniśikhākalāpajaṭilāt+niḥsṛtya dūram+vanāt /
vyādhānām+śaragocarāt+atijavena+utplutya gacchan+mṛgas+
kūpāntaḥpatitas+karoti viguṇe kim+vā vidhau pauruṣam // VidSrk_42.33 *(1493) //

kāmam+vaneṣu hariṇās+tṛṇena jīvanti+ayatnasulabhena /
vidadhati dhaniṣu na daintyam+te kila paśavas+vayam+sudhiyas+ // VidSrk_42.34 *(1494) //

vasumati vasumati bandhau dhanalavalobhena ye niṣīdanti /
tān+ca tṛṇān+iva dadhatī kalayasi vada gauravam+kasya // VidSrk_42.35 *(1495) //

kapolebhyas+baddhas+katham+akhilaviśvaprabhus+asau+
anāryais+asmābhis+param+iyam+apūrvā+eva racanā /
yat+indos+pīyūṣadravamayamayūkhotkarakiras+
kalaṅkas+ratnam+tu pratiphaṇam+anargham+viṣabhṛtām // VidSrk_42.36 *(1496) //
vittokasya

sarvas+prāṇavināśasaṃśayakarīm+prāpya+āpadam+dustarām+
pratyāsannabhayas+na vetti vibhavam+svam+jīvitam+kāṅkṣati /
uttīrṇas+tu tatas+dhanārtham+aparām+bhūyas+viśati+āpadam+
prāṇānām+ca dhanasya ca+ayam+adhiyām+anyonyahetus+paṇas+ // VidSrk_42.37 *(1497) //

no meghāyitam+arthavārivirahakliṣṭe+arthaśasye mayā
na+udvṛttapratipakṣaparvatakule nirghātavātāyitam /
no vā vāmavilocanāmalamukhāmbhojeṣu bhṛṅgāyitam+
mātus+kevalam+eva yauvanavanacchede kuṭhārāyitam // VidSrk_42.38 *(1498) //
bhartṛhares+

ye kāruṇyaparigrahāt+apaṇitasvārthās+parārthān+prati
prāṇais+api+upakurvate vyasaninas+te sādhavas+dūratas+ /
vidveṣānugamāt+anarjitakṛpas+rūkṣas+janas+vartate
cakṣus+saṃhara bāṣpavegam+adhunā kasya+agratas+rudyate // VidSrk_42.39 *(1499) //
mātṛguptasya

narendrais+śrīcandraprabhṛtibhis+atītam+sahṛdayais+
atikrāntam+tais+tais+kavibhis+abhinandādibhis+api /
idānīm+vāk+tūṣṇīm+bhava kim+u mudhā+eva pralapasi
kva pūjāsambhāras+kva ca tava guṇollāsarabhasas+ // VidSrk_42.40 *(1500) //
vākkūṭasya

sudhāsūtis+kṣīṇas+gaṇapatis+asau+ekadaśanas+
padabhraṣṭā devī sarit+api surāṇām+bhagavatī /
dvijihvāt+anyeṣām+kva nanu guṇinām+īśvarajuṣām+
tvayā dṛṣṭas+bhogas+kim+iha viphalam+kliśyasi manas+ // VidSrk_42.41 *(1501) //

gaccha trape virama dhairya dhiyas+kim+atra mithyā viḍambayasi kim+puruṣābhimāna /
pradhvastasarvaguṇam+arjitadoṣasainyam+dainyam+yat+ādiśati tat+vayam+ācarāmas+ // VidSrk_42.42 *(1502) //

nirānandās+dārās+vyasanavidhuras+bāndhavajanas+
janībhūtam+mitram+dhanavirahadīnas+parijanas+ /
asaṃtuṣṭam+cetas+kuliśakaṭhinam+jīvitam+idam+
vidhis+vāmārambhas+tat+api ca manas+vāñchati sukham // VidSrk_42.43 *(1503) //

durvāsas+malināṅgayaṣṭis+abalā dṛṣṭas+janas+sve gṛhe
nīcāt+karṇakaṭu śrutam+dhanam+adāt+āruḍhagarvam+vacas+ /
anyas+mandiram+āgatas+paricayāt+aprāptakāmas+gatas+
khinnās+smas+svaparopakārakaraṇaklībām+vahantas+tanum // VidSrk_42.44 *(1504) //

kva paṅkas+kva+ambhojam+kvaṇadalikulālāpamadhuram+
śiras+raudram+kva+ahes+sphuradurumayūkhas+kva ca maṇis+ /
kalis+kva+ayam+pāpas+kva ca guṇanidhes+janma bhavatas+
vidhis+satyam+satyam+sadṛśaviniyogeṣu+akuśalas+ // VidSrk_42.45 *(1505) //

namasyas+prajñāvān+parikalitalokatrayagatis+
sukhī mūrkhas+sas+api svagatamahimādvaitahṛdayas+ /
ayam+mā bhūt+kaścit+pratanumatikirmīritamanaḥsamādhānonmīlatsadasaditisaṃdehavidhuras+ // VidSrk_42.46 *(1506) //
vallaṇasya

asmābhis+caturamburāśiraśanāvacchedinīm+medinīm+
bhrāmyadbhis+na sa kas+api nistuṣaguṇas+dṛṣṭas+viśiṣṭas+janas+ /
yasya+agre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā
saṃjalpya kṣaṇam+ekam+ardham+athavā niḥśvasya viśrāmyate // VidSrk_42.47 *(1507) //

itas+dāvajvālas+sthalabhuvas+itas+jālajaṭilās+
itas+vyādhas+dhāvati+ayam+anupadam+vakritadhanus+ /
itas+api+agre tiṣṭhati+ayam+ajagaras+vistṛtamukhas+
kva yāyāt+kim+kuryāt+mṛgaśiśus+ayam+daivavaśagas+ // VidSrk_42.48 *(1508) //

kena+iyam+śrīs+vyasanarucinā śoṇa viśrāṇitā te
jāne jānudvayasajalas+eva+abhirāmas+tvam+āsīs+ /
vegabhraśyattaṭaruhavanas+dustarāvartavīcis+
kasya+idānīm+kaluṣasalilas+kūlabhedī priyas+asi // VidSrk_42.49 *(1509) //
śatānandasya

sindhos+arṇas+sthagitagaganābhogapātālakukṣas+
potopāyās+iha hi bahavas+laṅghanāya kṣamante /
āho riktas+katham+api bhavet+eṣa daivāt+tadānīm+
kas+nāma syāt+ataṭakuharālokanais+yasya kalpas+ // VidSrk_42.50 *(1510) //
keśaṭasya

daive samarpya cirasaṃcitamohabhāram+svasthās+sukham+vasata kim+parayācanābhis+ /
merum+pradakṣiṇayatas+api divākarasya te tasya sapta turagās+na kadācit+aṣṭau // VidSrk_42.51 *(1511) //

arthas+na sambhṛtas+kaścit+na vidyā kācit+arjitā /
na tapas+saṃcitam+kiṃcit+gatam+ca sakalam+vayas+ // VidSrk_42.52 *(1512) //

ājanmānugate+api+asmin+nāle vimukham+ambujam /
prāyeṇa guṇapūrṇeṣu rītis+lakṣmīvatām+iyam // VidSrk_42.53 *(1513) //
sarokasya

dṛṣṭā sā+atha kupīṭayonimahasā lelihyamānākṛtis+
puṣponmeṣavatī ca kiṃśukalatā nītā+avanīm+vāyunā /
rambhe na+upari padmayos+bisalate na+agrasphuratpallave
sauvarṇau na ghaṭau na nūtanaghanāsannas+śaśī pārvaṇas+ // VidSrk_42.54 *(1514) //
śaśīkarasya

toyam+nirmathitam+ghṛtāya madhune niṣpīḍitas+prastaras+
snānārtham+mṛgatṛṣṇikormitaralā bhūmis+samālokitā /
dugdhā sā+iyam+acetanena jaratī dugdhasyatā gardabhī
kaṣṭam+yat+khalu dīrghayā dhanatṛṣā nīcas+janas+sevitas+ // VidSrk_42.55 *(1515) //
joyīkasya

ratnākaras+tava pitā sthitis+ambujeṣu bhrātā sudhārasamayas+patis+ādyadevas+ /
kena+apareṇa kamale vada śiśikṣitā+asi śāraṅgaśṛṅgakuṭilāni viceṣṭitāni // VidSrk_42.56 *(1516) //

arthābhāve mṛdutā kāṭhinyam+bhavati ca+arthabāhulye /
na+ekatra+arthamṛdutve prāyas+śloke ca loke ca // VidSrk_42.57 *(1517) //

\Colo iti nirvedavrajyā|| 42

tatas+vārdhakyavrajyā

anaṅga palitam+mūrdhni paśya+etat+vijayadhvajam /
idānīm+jitam+asmābhis+tava+akiṃcitkarās+śarās+ // VidSrk_43.1 *(1518) //
dharmakīrtes+

anucitam+idam+akramas+ca puṃsām+yat+iha jarāsu+api mānmathās+vikārās+ /
yat+api ca na kṛtam+nitambinīnām+stanapatanāvadhi jīvitam+ratam+vā // VidSrk_43.2 *(1519) //
vidyākālidāsayos+

prāyaścittam+na gṛhṇītas+kāntāyās+patitau stanau /
atas+eva tayos+sparśe lokas+ayam+śithilādaras+ // VidSrk_43.3 *(1520) //

dhik+vṛddhatām+viṣalatām+iva dhik+tathā+api vāmabhruvām+upari saspṛhatām+atanvīm /
kas+atra+aparādhyati vidhis+ca śaṭhas+kuṭhārayogyas+kaṭhorahṛdayas+kusumāyudhas+ca // VidSrk_43.4 *(1521) //

svasti sukhebhyas+samprati salilāñjalis+eva manmathakathāyās+ /
tās+api mām+ativayasam+taraladṛśas+śaralam+īkṣante // VidSrk_43.5 *(1522) //

kṣaṇāt+prabodham+āyāti laṅghyate tamasā punas+ /
nirvāsyatas+pradīpasya śikhā+iva jaratām+matis+ // VidSrk_43.6 *(1523) //

paliteṣu+api dṛṣṭeṣu puṃsas+kā nāma kāmitā /
bhaiṣajyam+iva manyante yat+anyamanasas+striyas+ // VidSrk_43.7 *(1524) //

ekagarbhoṣitās+snigdhās+mūrdhnā satkṛtya dhāritās+ /
keśās+api virajyante jarayā kim+uta+aṅganās+ // VidSrk_43.8 *(1525) //

gātrais+girā ca vikalas+caṭum+īśvarāṇām+kurvan+ayam+prahasanasya naṭas+kṛtas+asmi /
no vedmi mām+palitavarṇakabhājam+etam+nāṭyena kena naṭayiṣyati dīrgham+āyus+ // VidSrk_43.9 *(1526) //

aviviktau+atistabdhau stanau+āḍhyau+iva+ādṛtau /
viviktau+ānatau+eva daridrau+iva garhitau // VidSrk_43.10 *(1527) //
nirdayasya

\Colo iti vārdhakyavrajyā|| 43

tatas+śmaśānavrajyā

cañcatpakṣābhighātaglapitahutabhujas+prauḍhadhāmnas+citāyās+
kroḍāt+ākṛṣṭamūrtes+ahamahamikayā caṇḍacañcugraheṇa /
sadyas+taptam+śavasya jvalat+iva piśitam+bhūri jagdhvā+ardhadagdham+
paśya+antaḥpluṣyamāṇas+praviśati salilam+satvaram+gṛdhrasaṃghas+ // VidSrk_44.1 *(1528) //
pāṇines+

udbaddhebhyas+sudūram+ghanarajanitamaḥpūriteṣu drumeṣu
prodgrīvam+paśya pādadvitayadhṛtabhuvas+śreṇayas+pheravāṇām /
ulkālokais+sphuradbhis+nijavadanaguhotsarpibhis+vīkṣitebhyas+
cyotat+sāndram+vasāmbhas+kvathitaśavavapurmaṇḍalebhyas+pibanti // VidSrk_44.2 *(1529) //
pāṇines+

utkṛtya+utkṛtya kṛttim+prathamam+atha pṛthūcchophabhūyāṃso māṃsāni+
aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāni+agrapūtīni jagdhvā /
āttasnāyvantranetras+prakaṭitadaśanas+pretaraṅkas+karaṅkāt+
aṅkasthāt+asthisaṃsthasthapuṭagatam+api kravyam+avyagram+atti // VidSrk_44.3 *(1530) //

karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhis+
daṃṣṭrākoṭivisaṃkaṭais+itas+itas+dhāvadbhis+ākīrtyate /
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālais+nabhas+
lakṣyālakṣyaviśuṣkadīrghavapuṣām+ulkāmukhānām+mukhais+ // VidSrk_44.4 *(1531) //

antrais+kalpitamaṅgalapratisarās+strīhastaraktotpalavyaktottaṃsabhṛtas+pinahya sahasā hṛtpuṇḍarīkasrajas+ /
etās+śoṇitapaṅkakuṅkumakuṣas+sambhūya kāntais+pibanti+asthisnehasurās+kapālacaṣakais+prītās+piśācāṅganās+ // VidSrk_44.5 *(1532) //

etat+pūtanacakram+akramakṛtaśvāsārdhamuktais+vṛkān+utpuṣṇat+paritas+nṛmāṃsavighasais+ādardaram+krandatas+ /
kharjūradrumadadhnajaṅghamasitatvaṅnaddhaviṣvaktatasnāyugranthighanāsthipañjarajaratkaṅkālam+ālokyate // VidSrk_44.6 *(1533) //

guñjatkuñjakuṭīrakauśikaghaṭāghūtkārasaṃvallitakrandatpheravacaṇḍahātkṛtibhṛtiprāgbhārabhīmais+taṭais+ /
antaḥśīrṇakaraṅkakarkarataratsaṃrodhikūlaṃkaṣasrotonirgamaghoragharghararavā pāreśmaśānam+sarit // VidSrk_44.7 *(1534) //
bhavabhūtes+amī

atra+āsthas+piśitam+śavasya kaṭhinais+utkṛtya kṛtsnam+nakhais+
nagnasnāyukarālaghorakuharais+mastiṣkadigdhāṅgulis+ /
saṃdaśya+auṣṭhapiṭena bhugnavadanas+pretas+citāgnidrutam+
sūtkārais+nalakāsthikoṭaragatam+majjānam+ākarṣati // VidSrk_44.8 *(1535) //
jayādityasya

cañcaccañcūdvṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhais+
gṛdhrais+ārabdhapakṣadvitayavidhutibhis+baddhasāndrāndhakāre /
vaktrodvāntās+patantyas+chimitiśikhiśikhāśreṇayas+asmin+śivānām+
asrasrotasi+ajasrasrutabahalavasās+vāsavisre svananti // VidSrk_44.9 *(1536) //
śrīharṣadevasya

vidūrāt+abhyastais+viyati bahuśas+maṇḍalaśatais+
udañcatpucchāgrastimitavitatais+pakṣatipuṭais+ /
patanti+ete gṛdhrās+śavapiśitalolānanaguhāgalallālākledasnapitanijacañcūbhayapuṭās+ // VidSrk_44.10 *(1537) //

pibati+ekas+anyasmāt+ghanarudhiram+āchidya caṣakam+
lalajjihvas+vaktrāt+galitam+aparas+leḍhu pibatas+ /
tatas+styānās+kaścit+bhuvi nipatitās+śoṇitakaṇās+
kṣaṇāt+uccagrīvas+rasayati lasaddīrgharasanas+ // VidSrk_44.11 *(1538) //

citāgnes+ākṛṣṭam+nalakaśikharaprotam+asakṛt+
sphuradbhis+nirvāpya prabalapavanais+sphūtkṛtaśatais+ /
śiras+nāram+pretas+kabalayati tṛṣṇāvaśavalatkarālāsyas+pluṣyadvadanakuharas+tu+udgirati ca // VidSrk_44.12 *(1539) //
amī śrīkṣemīśvarasya

anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkam+
grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
sarvais+krāmadbhis+ulkānanakavalarasavyāttavaktraprabhābhis+vyaktais+tais+saṃvaladbhis+kṣaṇam+aparam+iva vyomni vṛttam+śmaśānam // VidSrk_44.13 *(1540) //
vallaṇasya

netrākuñcanasāraṇakramakṛtapravyaktanaktaṃdinas+
dikcakrāntavisarpisallarisaṭābhārāvaruddhāmbaras+ /
hastanyastakapālakandaradarīmuktābhradhārās+piban+
unmuktadhvanibhinnakarṇakuharas+kravyāt+ayam+nṛtyati // VidSrk_44.14 *(1541) //

\Colo iti śmaśānavrajyā|| 44

tatas+vīravrajyā|| 45

śrutvā dāśarathī suvelakaṭake sānandam+ardhe dhanuṣṭaṅkārais+paripūrayanti kakubhas+proñchanti kaukṣeyakān /
abhyasyanti tathā+eva citraphalake laṅkāpates+tat+punar+vaidehīkucapatravallivalanāvaidagdhyam+ardhe karās+ // VidSrk_45.1 *(1542) //

saṃtuṣṭe tisṛṇām+purām+api ripau kaṇḍūladormaṇḍalakrīḍākṛttapunaḥprarūḍhaśirasas+vīrasya lipsos+varam /
yācñādainyaparāñci yasya kalahāyante mithas+tvam+vṛṇu tvam+vṛṇu+iti+abhitas+mukhāni sa daśagrīvas+katham+kathyate // VidSrk_45.2 *(1543) //

ekas+bhavān+mama samam+daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
tat+lokapālasahitas+saha lakṣmaṇena cāpam+gṛhāṇa sadṛśam+kṣaṇam+astu yuddham // VidSrk_45.3 *(1544) //

re vṛddhagṛdhra kim+akāṇḍam+iha pravīra dāvānale śalabhatām+labhase pramatta /
lakpāvasānapavanollasitasya sindhos+ambhas+ruṇaddhi kim+u saikatasetubandhas+ // VidSrk_45.4 *(1545) //
etau saṃghaśriyas+||

āskandhāvadhi kaṇṭhakāṇḍavipine drāk+candrahāsāsinā
chettum+prakramite mayā+eva tarasā truṭyachirāsaṃtatau /
asmeram+galitāśrugadgadapadam+bhinnabhruvā yadi+abhūt+
vaktreṣu+ekam+api svayam+sa bhagavān+tat+me pramāṇam+śivas+ // VidSrk_45.5 *(1546) //

devas+yadi+api te gurus+sa bhagavān+ardhenducūḍāmaṇis+
kṣoṇīmaṇḍalam+ekaviṃśatim+idam+vārān+jitam+yadi+api /
draṣṭavyas+asi+amum+eva bhārgavabaṭas+kaṇṭhe kuṭhāram+vahan+
paulastyasya puras+praṇāmaracitapratyagrasevāñjalis+ // VidSrk_45.6 *(1547) //

rudrādes+tulanam+svakaṇṭhavipinacchedas+hares+vāsanam+
kārāveśmani puṣpakasya ca jayas+yasya+īdṛśas+kelayas+ /
sas+aham+durjayabāhudaṇḍasacivas+laṅkeśvaras+tasya me
kā ślāghā ghuṇajarjareṇa dhanuṣā kṛṣṭena bhagnena vā // VidSrk_45.7 *(1548) //

vīraprasūs+jayati bhārgavareṇukā+eva yat+tvām+trilokatilakam+sutam+abhyasūta /
śakrebhakumbhataṭakhaṇḍanacaṇḍadhāmā yena+eṣa me na gaṇitas+yudhi candrahāsas+ // VidSrk_45.8 *(1549) //

rāme rudraśarāsanam+tulayati smitvā sthitam+pārthivais+
siñjāsañjanatatpare+avahasitam+dattvā mithas+tālikās+ /
āropya pracalāṅgulīkiśalaye mlānam+guṇāsphālane
sphārākarṣaṇabhagnaparvaṇi punas+siṃhāsane mūrchitam // VidSrk_45.9 *(1550) //

pṛthvi sthirā bhava bhujaṃgama dhāraya+enām+tvam+kūrmarāja tat+idam+dvitayam+dadhīthās+ /
dikkuñjarās+kuruta tattritaye didhīrṣām+rāmas+karotu harakārmukam+ātatajyam // VidSrk_45.10 *(1551) //
rājaśekharasya+amī

lāṅgūlena gabhastimān+valayitas+protas+śaśī maulinā
jīmūtās+vidhutās+śaṭābhis+uḍavas+daṃṣṭrābhis+āsāditās+ /
uttīrṇas+ambunidhis+dṛśā+eva viṣadais+tena+aṭṭahāsormibhis+
laṅkeśasya ca laṅghitas+diśi diśi krūras+pratāpānalas+ // VidSrk_45.11 *(1552) //
abhinandasya

yas+yas+kṛttas+daśamukhabhujas+tasya tasya+eva vīryam+
labdhvā dṛpyanti+adhikam+adhikam+bāhavas+śiṣyamāṇās+ /
yadi+acchinnam+daśamukhaśiras+tasya tasya+eva kāntau
saṃkrāmantyām+atiśayavatī śeṣavaktreṣu lakṣmīs+ // VidSrk_45.12 *(1553) //
murāres+

bhagnam+deva samastavānarabhaṭais+naṣṭam+ca yūthādhipais+
kim+dhairyeṇa puras+vilokya daśagrīvas+ayam+ārāt+abhūt /
ittham+jalpati sambhramolbaṇamukhe sugrīvarāje muhus+
tena+ākekaram+īkṣitam+daśa śanais+bāṇān+ṛjūkurvatā // VidSrk_45.13 *(1554) //

bhramaṇajavasamīrais+śerate śālaṣaṇḍās+mama nakhakuliśāgrais+grāvagarbhās+sphuṭanti /
ajagaram+api ca+aham+muṣṭiniṣpiṣṭavaktram+nijabhujatarumūlasya+ālavālam+karomi // VidSrk_45.14 *(1555) //

kṛṣṭā yena śiroruheṣu rudatī pāñcālarājātmajā
yena+asyās+paridhānam+api+apahṛtam+rājñām+gurūṇām+puras+ /
yasya+uraḥsthalaśoṇitāsavam+aham+pātum+pratijñātavān+
sas+ayam+madbhujapañjare nipatitas+saṃrakṣyatām+kauravās+ // VidSrk_45.15 *(1556) //

kapole jānakyās+karikalabhadantadyutimuṣi
smarasmeram+gaṇḍoḍḍamarapulakam+vaktrakamalam /
muhus+paśyan+śrutvā rajanicarasenākalakalam+
jaṭājūṭagranthim+draḍhayati raghūṇām+parivṛḍhas+ // VidSrk_45.16 *(1557) //

haris+alasavilocanas+sagarvam+balam+avalokya punar+jagāma nidrām /
adhigatapativikramāstabhītis+tu dayitā+api vilokayāṃcakāra // VidSrk_45.17 *(1558) //
meṭhasya

bhūyas+kāñcanakenipātanikaraprotkṣiptadūrodgatais+
yatsaṃkhyeṣu cakāra śīkarakaṇais+eva dviṣām+durdinam /
kim+ca+akāṇḍakṛtodyamas+tripathagāsaṃcārinaukāgaṇas+
gīrvāṇendraphaṇīndrayos+api dadau śaṅkām+viśaṅkas+api yas+ // VidSrk_45.18 *(1559) //
narasiṃhasya

mainākas+kim+ayam+ruṇaddhi gagane manmārgam+avyāhatam+
śaktis+tasya kutas+sa vajrapatanāt+bhītas+mahendrāt+api /
tārkṣyas+sas+api samam+nijena vibhunā jānāti mām+rāvaṇam+
vijñātam+sa jaṭāyus+eṣa jarasā kliṣṭas+vadham+vāñchati // VidSrk_45.19 *(1560) //

putras+tvam+tripuradruhas+punar+aham+śiṣyas+kim+etāvatā
tulyas+sas+api kṛtas+tava+ayam+adhikas+kodaṇḍadīkṣāvidhis+ /
tatra+ādhāranibandhanas+yadi bhavet+ādheyadharmodayas+
tat+bhos+skanda gṛhāṇa kārmukam+idam+nirṇīyatām+antaram // VidSrk_45.20 *(1561) //

drāk+niṣpeṣaviśīrṇavajraśakalapratyuptarūḍhavraṇagranthyudbhāsini bhaṅgam+ogham+aghavat+mātaṅgadantodyame /
bhartus+nandanadevatāviracitasragdāmni bhūmes+sutā vīraśrīs+iva yasya vakṣasi jagadvīrasya viśrāmyatu // VidSrk_45.21 *(1562) //
ces+||

\Colo iti vīravrajyā|| 45

tatas+praśastivrajyā|| 46

yadvargyābhis+jagrāhe pṛthuśakulakulāsphālanatrāsahāsavyastorustambhikābhis+diśi diśi saritām+digjayaprakrameṣu /
ambhas+gambhīranābhīkuharakavalanomuktaparyastalolatkallolābaddhamugdhadhvanicakitakaṇatkukkubham+kāminībhis+ // VidSrk_46.1 *(1563) //

majjati+āmajjamajjanmaṇimasṛṇaphaṇācakravāle phaṇīndre
yatsenoddāmahelābharacalitamahāśailakīlām+babhāra /
kṛcchrāt+pātālamūlāvilabahulanirālambajambālaniṣṭhas+
pṛṣṭhāṣṭhīlapratiṣṭhām+avanim+avanamat+karparas+kūrmarājas+ // VidSrk_46.2 *(1564) //

yasya+udyoge balānām+sakṛt+api calatām+ujjihānais+rajobhis+
jambālini+ambarasya sravadamarasarittoyapūrṇe mārge /
nirmajjaccakraśalyākulataraṇikarottāḍitāśvīyadattadvitrāvaskandamandas+katham+api calati syandanas+bhānavīyas+ // VidSrk_46.3 *(1565) //
bhavabhūtes+amī

deve diśām+vijayakautukasuprayāte niryantraṇaprasarasainyabhareṇa yatra /
pratyūpyamānamaṇikīlakagāḍhabandhaprāṇas+\devdot phaṇapatis+vasudhām+dadhāti // VidSrk_46.4 *(1566) //
murāres+

guñjatkuñjakuṭīrakuñjaraghaṭāvistīrṇakarṇajvarās+
prākpratyagdharaṇīdhrakandaradarīpārīndranidrādruhas+ /
laṅkāṅkatrikakutpratidhvanighanās+paryantayātrājaye
yasya bhremus+amandadundubhiravais+āśārudhas+ghoṣaṇās+ // VidSrk_46.5 *(1567) //

tvam+sarvadā nṛpaticandra jayaśriyas+arthī svapne+api na praṇayinī bhavatas+aham+āsam /
ittham+śriyā kupitayā+iva ripūn+vrajantyā saṃjaghnire samarakelisukhāni yasya // VidSrk_46.6 *(1568) //

te pīyūṣamayūkhaśekharaśiraḥsaṃdānamandākinīkallolapratimallakīrtilaharīlāvaṇyaliptāmbarās+ /
sarvakṣatrabhujoṣmaśātanakalāduḥśīladoḥśālinas+vaṃśe tasya babhūvus+adbhutaguṇās+dhārādharitrībhujas+ // VidSrk_46.7 *(1569) //

yannistriṃśahatodgatais+ariśiraścakrais+babhūva kṣaṇam+
loke cāndramase vidhuntudaghaṭāvaskandakolāhalas+ /
kim+ca+amībhis+api sphuranmaṇitayā caṇḍāṃśukoṭibhramam+
bibhrāṇais+udapādi rāhubhuvane bhūyān+subhikṣotsavas+ // VidSrk_46.8 *(1570) //

tena+idam+suramandiram+ghaṭayatā ṭaṅkāvalīnirdalatpāṣāṇaprakaras+kṛtas+ayam+akhilas+kṣīṇas+girīṇām+gaṇas+ /
arthibhyas+vasu varṣatā punar+asau saṃrūḍharatnāṅkuraśreṇismeraśiraḥsahasraśikharas+saṃvardhitas+rohaṇas+ // VidSrk_46.9 *(1571) //

surāṇām+pātā+asau sa punar+atipuṇyaikahṛdayas+
grahas+tasya+asthāne gurus+ucitamārge sa niratas+ /
karas+tasya+atyartham+vahati śatakoṭipraṇayitām+
sa sarvasvam+dātā tṛṇam+iva sureśam+vijayate // VidSrk_46.10 *(1572) //

jīvākṛṣṭim+sa cakre mṛdhabhuvi dhanuṣas+śatrus+āsīt+gatāsus+
lakṣāptis+mārgaṇānām+abhavat+aribale tadyaśas+tena labdham /
muktā tena kṣamā+iti tvaritam+arigaṇais+uttamāṅgais+pratīṣṭhā
pañcatvam+dveṣisainye sthitam+avanipatis+na+āpa saṃkhyāntaram+sas+ // VidSrk_46.11 *(1573) //

yeṣām+kalpamahīruhām+marakatavyājena tais+arthibhis+
vyakrīyante śalāṭavas+api maṇayas+te padmarāgādayas+ /
teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis+
tyāgādvaitam+aharniśam+sukṛtinas+yasya+amarais+gīyate // VidSrk_46.12 *(1574) //

yas+maurvīkiṇakaitavena sakalakṣmāpālalakṣmībalātkāropagrahavācyatāmakinitau bibhrat+bhujau bhūpatis+ /
lokān+vācayati sma vikramamayīm+ākhyāyikām+ātmanas+
kva+api kva+api+anugacchadarjunakathāsambhāralambhāvatīm // VidSrk_46.13 *(1575) //
murāres+etau

krudhyadgandhakarīndradantamuṣalapreṅkholadīptānalajvālāpātitakumbhamauktikaphalavyutpannalājāñjalau /
hastena+asimayūkhadarbhalatikābaddhena yuddhotsavais+
rājñā yena salīlam+utkalapates+lakṣmīs+punarbhūs+kṛtā // VidSrk_46.14 *(1576) //
vasukalpasya

\Colo iti praśastivrajyā|| 46

tatas+parvatavrajyā|| 47

guñjatkuñjakuṭīrakauśikaghaṭāghūtkāravatkīcakastambāḍambaramūkamaukulikulas+krauñcāvatas+ayam+giris+ /
etasmin+pracalākinām+pracalatām+udvejitās+kūjitais+
udvellanti purāṇarohaṇataruskandheṣu kumbhīnasās+ // VidSrk_47.1 *(1577) //

ete candraśilāsamuccayamayās+candrātapaprasphurat+
sarvāṅgīṇapayaḥpravṛttasaritas+jhātkurvate+parvatās+ /
yeṣām+unmadajāgarūkaśikhini prasthe namerusthitās+
śyāmām+eva gabhīragadgadagiras+skandanti koyaṣṭayas+ // VidSrk_47.2 *(1578) //

ādhatte danusūnusūdanabhujākeyūravajrāṅkuravyūhollekhapadāvalīvalimayais+ratnais+mudam+mandaras+ /
ādhārīkṛtakūrmapṛṣṭhakaṣaṇakṣīṇorumūlas+adhunā
jānīmas+paratas+payodhimathanāt+uccaistaras+ayam+giris+ // VidSrk_47.3 *(1579) //

tat+tādṛk+phaṇirājarajjukaṣaṇam+saṃrūḍhapakṣacchidāghātāruntudam+api+aho katham+ayam+manthācalas+soḍhavān /
etena+eva durātmanā jalanidhes+utthāpya pāpām+imām+
lakṣmīm+īśvaradurgatavyavahṛtivyastam+jagat+nirmitam // VidSrk_47.4 *(1580) //

sas+ayam+kailāsaśailas+sphaṭikamaṇibhuvām+aṃśujālais+jvaladbhis+
chāyā pītā+api yatra pratikṛtibhis+upasthāpyate pādapānām /
yasya+upāntopasarpattapanakaradhṛtasya+api padmasya mudrām+
uddāmānas+diśanti tripuraharaśiraścandralekhāmayūkhās+ // VidSrk_47.5 *(1581) //

giris+kailāsas+ayam+daśavadanakeyūravilasanmaṇiśreṇīpatrāṅkuramakaramudrāṅkitaśilas+ /
amuṣmin+āruhya sphaṭikamayasarvāṅgasubhage nirīkṣante yakṣās+phaṇipatipurasya+api caritam // VidSrk_47.6 *(1582) //

daśamukhabhujadaṇḍamaṇḍalīnām+dṛḍhaparipīḍanapītamekhalas+ayam /
jalagṛhakavitardikāsukhāni sphaṭikagiris+giriśasya nirmimīte // VidSrk_47.7 *(1583) //

kailāsādritaṭīṣu dhūrjaṭijaṭālaṃkāracandrāṅkurajyotsnākandalitābhis+indudṛṣadām+adbhis+nadīmātṛkās+ /
gaurīhastaguṇapravṛddhavapuṣas+puṣyanti dhātreyakabhrātṛsnehasahoḍhaṣaṇmukhaśiśukrīḍāsukhās+śākhinas+ // VidSrk_47.8 *(1584) //

naktam+ratnamayūkhapāṭavamilatkākolakolāhalatrasyatkauśikabhuktakandaratamās+sas+ayam+giris+smaryate /
yatra+ākṛṣṭakucāṃśuke mayi ruṣā vastrāya patrāṇi te
cinvatyas+vanadevatās+tarulatām+uccais+vyadhus+kautukāt // VidSrk_47.9 *(1585) //
\var{patrāṇi te\lem
\emend\ \Ingalls, patrāṇi \edKG}

ete+akṣṇos+janayanti kāmavirujam+sītāviyoge ghanās+
vātās+śīkariṇas+api lakṣmaṇa dṛḍham+saṃtāpayanti+eva mām /
ittham+vṛddhaparamparāpariṇatais+yasmin+vacobhis+munīn+
adya+api+unmanayanti kānanaśukās+sas+ayam+giris+mālyavān // VidSrk_47.10 *(1586) //

karikavalitamṛṣṭais+śākhiśākhāgrapatrais+aruṇasaraṇayas+amī bhīṣayante+agrakuñjais+ /
calitaśabarasenādattagośṛṅgacaṇḍadhvanicakitavarāhavyākulās+vindhyapādās+ // VidSrk_47.11 *(1587) //
kamalāyudhasya

imās+tās+vindhyādres+śukaharitavaṃśīvanaghanās+
bhuvas+krīḍāloladviradadaśanābhugnataravas+ /
latākuñje yāsām+upanadi rataklāntaśabarīkapolasvedāmbhaḥkaṇacayanudas+vānti marutas+ // VidSrk_47.12 *(1588) //
dakṣasya

snigdhaśyāmās+kvacit+aparatas+bhīṣaṇābhogarūkṣās+
sthāne sthāne mukharakakubhas+jhātkṛtais+nirjharāṇām /
ete tīrthāśramagirisaridgartakāntāramiśrās+
saṃdṛśyante paricayabhuvas+daṇḍakāvindhyapādās+ // VidSrk_47.13 *(1589) //
bhavabhūtes+

niṣkūjastimitās+kvacit+kvacit+api proccaṇḍasattvasvanās+
svecchāsuptagabhīraghoraduragāśvāsapradīptāgnayas+ /
sīmānas+pradarodareṣu vivareṣu+alpāmbhasas+yāsu+ayam+
tṛṣyadbhis+pratisūryakairajagarasvedadravas+pīyate // VidSrk_47.14 *(1590) //

dadhati kuharabhājām+atra bhallūkayūnām+anurasitagurūṇi styānam+ambūkṛtāni /
śiśirakaṭukaṣāyas+styāyate śallakīnām+ibhadalitavikīrṇagranthiniṣyandagandhas+ // VidSrk_47.15 *(1591) //
bhavabhūtes+etau

iha samadaśakuntākrāntavānīramuktaprasavasurabhiśītasvacchatoyās+bhavanti /
phalabharapariṇāmaśyāmajambūnikuñjaskhalanamukharabhūrisrotasas+nirjhariṇyas+ // VidSrk_47.16 *(1592) //

etās+sthānaparigraheṇa śivayos+atyantakāntaśriyas+
prāleyācalamekhalāvanabhuvas+puṣṇanti netrotsavam /
vyāvalladbalavairivāraṇavarapratyagradantāhatiśvabhraprasravadabhrasindhusavanaprasnigdhadevadrumās+ // VidSrk_47.17 *(1593) //

\Colo iti parvatavrajyā|| 47

tatas+śāntivrajyā|| 48

yat+etat+svacchandam+virahaṇam+akārpaṇyam+aśanam+
saha+āryais+saṃvāsas+śrutam+upaśamaikaśramaphalam /
manas+mandaspandam+viharati cirāya+abhivimṛśan+
na jāne kasya+eṣā pariṇatis+udārasya tapasas+ // VidSrk_48.1 *(1594) //

hariṇacaraṇakṣuṇṇopāntās+saśādvalanirjharās+
kusumaśabalais+viṣvagvātais+taraṅgitapādapās+ /
muditavihagaśreṇīcitradhvanipratināditās+manasi na mudam+kasya+ādadhyus+śivās+vanabhūmayas+ // VidSrk_48.2 *(1595) //
guṇākarabhadrasya

pūrayitvā+arthinām+āśām+priyam+kṛtvā dviṣām+api /
pāram+gatvā śrutaughasya dhanyās+vanam+upāsate // VidSrk_48.3 *(1596) //

te tīkṣṇadurjananikāraśarais+na bhinnās+dhīrās+te+eva śamasaukhyabhujas+te+eva /
sīmantinīviṣalatāgahanam+vyudasya ye+avasthitās+śamaphaleṣu tapovaneṣu // VidSrk_48.4 *(1597) //

vāsas+valkalam+āstaras+kisalayāni+okas+tarūṇām+talam+
mūlāni kṣataye kṣudhām+girinadītoyam+tṛṣām+śāntaye /
krīḍā mugdhamṛgais+vayāṃsi suhṛdas+naktam+pradīpas+śaśī
svādhīne+api vane tathā+api kṛpaṇās+yācante+iti+adbhutam // VidSrk_48.5 *(1598) //

gatas+kālas+yatra priyasakhi mayi premakuṭilas+kaṭākṣas+kālindīlaghulaharivṛttis+prabhavati /
idānīm+asmākam+jaṭharakamaṭhīpṛṣṭhakaṭhinā manovṛttis+tat+kim+vyasanini mudhā+eva kṣapayasi // VidSrk_48.6 *(1599) //

mātar+jare maraṇam+antikam+ānayantyā+api+antas+tvayā vayam+amī paritoṣitās+smas+ /
nānāsukhavyasanabhaṅguraparvapūrvam+dhik+yauvanam+yat+apanīya tava+avatāras+ // VidSrk_48.7 *(1600) //

ekam+vā kupitapriyāpraṇayinīm+kṛtvā manonirvṛtim+tiṣṭhāmas+nijacārupīvarakucakrīḍārasāsvādane /
anyat+vā surasindhusaikatataṭīdarbhāṣṭakasrastarasthāne brahmapadam+samāhitadhiyas+dhyāyante+eva+āsmahe // VidSrk_48.8 *(1601) //
jñānānantasya

yat+vaktram+muhus+īkṣase na dhaninām+brūṣe na cāṭum+mṛṣā
na+eṣām+garvagiras+śṛṇoṣi na punas+pratyāśayā dhāvasi /
kāle bālatṛṇāni khādasi sukham+nidrā+asi nidrāgame
tat+me brūhi kuraṅga kutra bhavatā kim+nāma taptam+tapas+ // VidSrk_48.9 *(1602) //

kvacit+vīṇāgoṣṭhī kvacit+amṛtakīrṇās+kavigiras+
kvacit+vyādhikleśas+kvacit+api viyogas+ca suhṛdām /
iti dhyātvā hṛṣyan+kṣaṇam+atha vighūrṇan+kṣaṇam+aho
na jāne saṃsāras+kim+amṛtamayas+kim+viṣamayas+ // VidSrk_48.10 *(1603) //

ātmajñānavivekanirmaladhiyas+kurvanti+aho duṣkaram+
yat+muñcanti+upabhogabhāñji+api dhanāni+ekāntatas+niḥspṛhās+ /
na prāptāni purā na samprati na ca prāptau dṛḍhapratyayas+
vāñchāmātraparigrahāṇi+api vayam+tyaktum+na tāni kṣamās+ // VidSrk_48.11 *(1604) //

agre gītam+sarasakavayas+pārśvayos+dākṣiṇātyās+
paścāt+līlāvalayaraṇitam+cāmaragrāhiṇīnām /
yadi+etat+syāt+kuru bhavarase lampaṭatvam+tadānīm+
no cet+cetas+praviśa paramabrahmaṇi prārthanā+eṣā // VidSrk_48.12 *(1605) //
utpalarājasya

āstām+sakaṇṭakam+idam+vasudhādhipatyam+trailokyarājyam+api deva tṛṣṇāya manye /
niḥśaṅkasuptahariṇīkulasaṃkulāsu cetas+param+valati śailavanasthalīṣu // VidSrk_48.13 *(1606) //

dadati tāvat+amī viṣayās+sukham+sphurati yāvat+iyam+hṛdi mūḍhatā /
manasi tattvavidām+tu vivecake kva viṣayās+kva sukham+kva parigrahas+ // VidSrk_48.14 *(1607) //

satyam+manoharās+rāmās+satyam+ramyās+vibhūtayas+ /
kim+tu mattāṅganāpāṅgabhaṅgilokam+hi jīvitam // VidSrk_48.15 *(1608) //

dhik+dhik+tān+kriminirviśeṣavapuṣas+sphūrjanmahāsiddhayas+
niṣkandīkṛtaśānti ye+api ca tapaḥkārāgṛheṣu+āsate /
tam+vidvāṃsam+iha stumas+karapuṭībhikṣālpaśāke+api vā
mugdhāvaktramṛṇālinīmadhuni vā yasya+aviśeṣas+rasas+ // VidSrk_48.16 *(1609) //

bībhatsās+viṣayās+jugupsitatamas+kāyas+vayas+gatvaram+
prāyas+bandhubhis+adhvani+iva pathikais+saṅgas+viyogāvahas+ /
hātavya+ayam+asaṃstavāya visaras+saṃsāras+ityādikam+
sarvasya+eva hi vāci cetasi punas+puṇyātmanas+kasyacit // VidSrk_48.17 *(1610) //
bhartṛhares+

yadā+āsīt+ajñānam+smaratimirasaṃskārajanitam+tadā dṛṣṭam+nārīmayam+idam+aśeṣam+jagat+api /
idānīm+tu+asmākam+paṭutaravivekāñjanajuṣām+samībhūtā dṛṣṭis+tribhuvanam+api brahma manute // VidSrk_48.18 *(1611) //

mātar+lakṣmi bhajasva kaṃcit+aparam+matkāṅkṣiṇī mā sma bhūs+
bhogebhyas+spṛhayā+ālavas+tava vaśās+kā niḥspṛhāṇām+asi /
sadyaḥsyūtapalāśapatrapuṭikāpātrīpavitrīkṛtais+
bhikṣāsaktubhis+eva samprati vayam+vṛttim+samīhāmahe // VidSrk_48.19 *(1612) //

dharmasya+utsavavaijayanti mukuṭasragveṇi gaurīpates+
tvām+ratnākarapatni jahnutanaye bhāgīrathi prārthaye /
tvattoyāntaśilāniṣaṇṇavapuṣas+tvadvīcibhis+preṅkhatas+
tvannāma smaratas+tvadarpitadṛśas+prāṇās+prayasayanti me // VidSrk_48.20 *(1613) //
vākkūṭasya

taḍinmālālolam+prativiratidattāndhatamasam+bhavatsaukhyam+hitvā śamasukham+upādeyam+anagham /
iti vyaktodgāram+caṭulavacasas+śūnyamanasas+vayam+vītavrīḍās+śukas+iva paṭhāmas+param+amī // VidSrk_48.21 *(1614) //

viṣayasaritas+tīrṇās+kāmam+rujas+api+avadhīritā viṣayavirahaglānis+śāntā gatā malinā+atha dhīs+ /
iti cirasukhaprāptas+kiṃcinnimīlitalocanas+vrajati nitarām+tuṣṭim+puṣṭas+śmaśānagatas+śavas+ // VidSrk_48.22 *(1615) //

kāmam+śīrṇapalāśasaṃhatikṛtām+kanthām+vasānas+vane
kuryām+ambubhis+api+ayācitasukhais+prāṇāvabandhasthitim /
sāṅgaglāni savepitam+sacakitam+sāntarnidāghajvaram+
vaktum+na tu+aham+utsaheya kṛpaṇam+dehi+iti+avadyam+vacas+ // VidSrk_48.23 *(1616) //

avaśyam+yātaras+cirataram+uṣitvā+api viṣayās+viyoge kas+bhedas+tyajati na janas+yat+svayam+imān /
vrajantas+svātantryāt+paramaparitāpāya manasas+svayam+tyaktvā hi+ete śamasukham+anantam+vidadhati // VidSrk_48.24 *(1617) //

bhāgyam+nas+kva nu tādṛk+alpatapasām+yena+aṭavīmaṇḍanās+
syāmas+kṣoṇiruhas+dahati+aviratam+yān+eva dāvānalas+ /
yeṣām+dhūmasamūhabaddhavapuṣas+sindhos+amī bandhavas+
nirvyājam+paripālayanti jagatīrambhobhis+ambhomucas+ // VidSrk_48.25 *(1618) //

etat+tat+vaktram+atra kva tat+adharamadhu kva+āyātās+te kaṭākṣās+
kva+ālāpās+komalās+te kva sa madanadhanurbhaṅguras+bhrūvilāsas+ /
ittham+khaṭvāṅgakoṭau prakaṭitadaśanam+mañjuguñjatsamīram+
rāgāndhānām+iva+uccais+upahasitam+aho mohajālam+kapālam // VidSrk_48.26 *(1619) //

ittham+bālā mām+prati+anavaratam+indīvaradalaprabhācauram+cakṣus+kṣipati kim+abhipretam+anayā /
gatas+mohas+asmākam+smarasamarabāṇavyatikarajvarajvālā śāntā tat+api na varākī viramati // VidSrk_48.27 *(1620) //

śiśutvam+tāruṇyam+tadanu ca dadhānās+pariṇatim+gatās+pāṃśukrīḍām+viṣayaparipāṭīm+upaśamam /
lasantas+aṅke mātus+kuvalayadṛśām+puṇyasaritām+pibanti svacchandam+stanam+adharam+ambhas+sukṛtinas+ // VidSrk_48.28 *(1621) //

vahati nikaṭe kālasrotas+samastabhayāvaham+divasarajanīkulacchedais+patadbhis+anāratam /
iha hi patatām+na+asti+ālambas+na vā+api nivartanam+tat+api mahatām+kas+ayam+mohas+yat+evam+anākulās+ // VidSrk_48.29 *(1622) //

bhāryā me putras+me dravyam+sakalam+ca bandhuvargas+me /
iti me me kurvantam+paśum+iva baddhvā nayati kālas+ // VidSrk_48.30 *(1623) //

diśas+vāsas+pātram+karakuharam+eṇās+praṇayinas+
samādhānam+nidrā śayanam+avanī mūlam+aśanam /
kadā+etat+sampūrṇam+mama hṛdayavṛttes+abhimatam+
bhaviṣyati+atyugram+paramaparitoṣopacitaye // VidSrk_48.31 *(1624) //

śaradambudharacchāyāgatvaryas+yauvanaśriyas+ /
āpātaramyās+viṣayās+paryantaparitāpinas+ // VidSrk_48.32 *(1625) //

kuraṅgās+kalyāṇam+prativiṭapam+ārogyam+aṭavi
sravanti kṣemam+te pulina kuśalam+bhadram+upalās+ /
niśāntāt+asvantāt+katham+api viniṣkrāntamadhunā
manas+asmākam+dīrghām+abhilaṣati yuṣmatparicitim // VidSrk_48.33 *(1626) //

mannindayā yadi janas+paritoṣam+eti nanu+aprayatnajanitas+ayam+anugrahas+me /
śreyārthinas+hi puruṣās+paratuṣṭihetos+duḥkhārjitāni+api dhanāni parityajanti // VidSrk_48.34 *(1627) //

krimukulacitam+lālāklinnam+vigandhi jugupsitam+
nirupamarasaprītyā khādan+narāsthi nirāmiṣam /
surapatim+api śvā pārśvastham+saśaṅkitam+īkṣate
gaṇayati na hi kṣudras+lokas+parigrahaphalgutām // VidSrk_48.35 *(1628) //

vivekas+kim+sas+api svarasavalitā yatra na kṛpā
sa kim+mārgas+yasmin+na bhavati parānugraharasas+ /
sa kim+dharmas+yatra sphurati na paradrohaviratis+
śrutam+kim+tat+vā syāt+upaśamapadam+yat+na nayati // VidSrk_48.36 *(1629) //

gaṅgātīre himagiriśilābaddhapadmāsanasya
brahmadhyānābhyasanavidhinā yoganidrām+gatasya /
kim+tais+bhāvyam+mama sudivasais+yatra te nirviśaṅkās+
samprāpsyante jaraṭhahariṇās+śṛṅgakaṇḍūvinodam // VidSrk_48.37 *(1630) //

premṇā purā parigṛhītam+idam+kuṭumbam+cet+lālitam+tadanu pālitam+adya yāvat /
samprati+api stimitavastram+iva+aṅgalagnam+etat+jihāsus+api hātum+anīśvaras+asmi // VidSrk_48.38 *(1631) //

kṣāntam+na kṣamayā gṛhocitasukham+tyaktam+na saṃtoṣatas+
soḍhās+duḥsahaśītavātatapanakleśās+na taptam+tapas+ /
dhyātam+vittam+aharniśam+na ca punas+tattvāntaram+śāśvatam+
tat+tat+karma kṛtam+yat+eva munibhis+tais+tais+phalais+vañcitam // VidSrk_48.39 *(1632) //

bhikṣāśanam+bhavanam+āyatanaikadeśas+śayyā bhuvas+parijanas+nijadehabhāras+ /
vāsas+ca kīrṇapaṭakhaṇḍanibaddhakanthā hā hā tathā+api viṣayān+na jahāti cetas+ // VidSrk_48.40 *(1633) //

retaḥśoṇitayos+iyam+pariṇatis+yat+varṣma tat+ca+abhavat+
mṛtyos+āmiṣam+āspadam+guruśucām+rogasya viśrāmabhūs+ /
jānan+api+avaśī vivekavirahāt+majjan+avidyāmbudhau
śṛṅgārīyati putrakāmyati bata kṣetrīyati strīyati // VidSrk_48.41 *(1634) //

yadā pūrvam+na+āsīt+upari ca yadā na+eva bhavitā
tadā madhyāvasthātanuparicayas+bhūtanicayas+ /
atas+saṃyoge+asmin+paravati viyoge ca sahaje
kimādhāras+premā kimadhikaraṇās+santu ca śucas+ // VidSrk_48.42 *(1635) //
bhartṛhares+

gomāyavas+śakunayas+ca śunām+gaṇas+ayam+lumpanti kīṭakṛmayas+paritas+tathā+eva /
svām+sampadam+sakalasattvakṛtopakārāt+no dṛṣṭavān+yat+asi tat+śava vañcitas+asi // VidSrk_48.43 *(1636) //
keśaṭasya

dhūrtais+indriyanāmabhis+praṇayitām+āpādayadbhis+svayam+
sambhoktum+viṣayānayam+kila pumān+saukhyāśayā vañcitas+ /
tais+śeṣe kṛtakṛtyatām+upagatais+audāsyam+ālambitam+
samprati+eṣa vidhes+niyogavaśagas+karmāntarais+badhyate // VidSrk_48.44 *(1637) //
daśarathasya

\Colo iti śāntivrajyā

tatas+saṃkīrṇavrajyā|| 49

tuṣāraśailāñjanaśailakalpayos+abhedabhāk+īśvaraviśvarūpayos+ /
śaratpayodasthasitārdhatārakāpathapratispārdhi vapus+dhinotu vas+ // VidSrk_49.1 *(1638) //

yat+baddhordhvajaṭam+yat+asthimukuṭam+yat+candramandārayos+dhatte dhāma ca dāma ca smitalasatkundendranīlaśriyos+ /
yat+khaṭvāṅgarathāṅgasaṅgavikaṭam+śrīkaṇṭhavaikuṇṭhayos+vande nandimahokṣatārkṣyapariṣannānāṅkam+ekam+vapus+ // VidSrk_49.2 *(1639) //

mā garvam+udvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarī+iti /
anyā+api kim+na sakhi bhājanam+īdṛśānām+vairī na cet+bhavati vepathus+antarāyas+ // VidSrk_49.3 *(1640) //

cetas+kātaratām+vimuñca jhaṭiti svāsthyam+samālambyatām+
prāptā+asau smaramārgaṇavraṇaparitrāṇauṣadhis+preyasī /
yasyās+śvāsasamīrasaurabhapatadbhṛṅgāvalīvāraṇakrīḍāpāṇividhūtikaṅkaṇajhaṇatkāras+muhus+mūrchati // VidSrk_49.4 *(1641) //

kathābhis+deśānām+katham+api ca kālena bahunā samāyāte kānte sakhi rajanis+ardham+gatavatī /
tatas+yāvat+līlāpraṇayakupitā+asmi prakupitā sapatnī+iva prācī dik+iyam+abhavat+tāvat+aruṇā // VidSrk_49.5 *(1642) //

vitatakare+api+anurāgiṇi mitre koṣam+sadā+eva mudrayatas+ /
ucitānabhijñakairava kairavahasitam+na te caritam // VidSrk_49.6 *(1643) //

pṛthukārtasvarapātram+bhūṣitaniḥśeṣaparijanam+deva /
vilasatkareṇugahanam+samprati samam+āvayos+bhavanam // VidSrk_49.7 *(1644) //

gurus+api galati vivekas+skhalati ca cittam+vinaśyati prajñā /
patati puruṣasya dhairyam+viṣayaviṣāghūrṇite manasi // VidSrk_49.8 *(1645) //

rājani vidvanmadhye varasuratasamāgame varastrīṇām /
sādhvasadūṣitahṛdayas+vākpaṭus+api kātarībhavati // VidSrk_49.9 *(1646) //

kiṃśuke kim+śukas+kuryāt+phalite+api bubhukṣitas+ /
adātari samṛddhe+api kim+kuryus+anujīvinas+ // VidSrk_49.10 *(1647) //

aham+iha sthitavatī+api tāvakī tvam+api tatra vasan+api māmakas+ /
hṛdayasaṃgatam+eva susaṃgatam+na tanusaṃgatam+ārya susaṃgatam // VidSrk_49.11 *(1648) //

dyām+ālokayatām+kalās+kalayatām+chāyās+samācinvatām+kleśas+kevalam+aṅgulīs+dalayatām+mauhūrtikānām+ayam /
dhanyā sā rajanī tat+eva sudinam+puṇyas+sas+eva kṣaṇas+yatra+ajñātacaras+cirāt+nayanayos+sīmānam+eti priyas+ // VidSrk_49.12 *(1649) //

teṣām+tvam+nidhis+āgasām+asahanā mānonnatā sā+api+atas+gantavyam+bhavayā na tat+gṛham+iti tvam+vāryase yāsi cet /
gāḍham+mekhalayā balāt+niyamitas+karṇotpalais+tāḍitas+kṣiptas+pādatale tadekaśaraṇas+manye ciram+sthāsyasi // VidSrk_49.13 *(1650) //

jāne sā+asahanā sa ca+aham+apakṛt+mayi+aṅgaṇasthe punas+tasyās+sambhavitā sa sādhvasabharas+kas+api prakopāpahas+ /
yatra+udyatpulakais+prakampavikalais+aṅgais+kva karṇotpalam+kutra+ātmā kva ca mekhalā+iti galati prāyas+sa mānagrahas+ // VidSrk_49.14 *(1651) //
turuṣkarājabhojadevayos+

jātānantaram+eva yasya madhurām+mūrtiśriyam+paśyatas+
sadyaḥputramahotsavāgatavadhūvargasya śṛṅgāriṇas+ /
unnīya+anyayuvāsyakālimakarīm+tāruṇyaramyām+imām+
dhanyam+janma saha+amunā+ekasamayam+na prāpya taptam+hṛdā // VidSrk_49.15 *(1652) //
vallaṇasya

sītkāram+śikṣayati vraṇayati+adharam+tanoti romāñcam /
nāgarakas+kim+u militas+na hi na hi sakhi haimanas+pavanas+ // VidSrk_49.16 *(1653) //

savrīḍārdhanirīkṣaṇam+yat+ubhayos+yat+dūtikāpreṣaṇam+
vādya śvas+bhavitā samāgamas+iti prītyā pramodas+ca yas+ /
prāpte ca+eva samāgame sarabhasam+yat+cumbanāliṅganāni+
etat+kāmaphalam+tat+eva suratam+śeṣas+paśūnām+iva // VidSrk_49.17 *(1654) //

paśya+udañcat+avāñcat+añcitavapus+paścārdhapūrvārdhabhāk+
stabdhottānitapṛṣṭhaniṣṭhitamanāgbhugnāgralāṅgūlabhṛt /
daṃṣṭrākoṭivisaṃkaṭāsyakuharas+kurvan+saṭām+utkaṭām+
utkarṇas+kurute kramam+karipatau krūrākṛtis+keśarī // VidSrk_49.18 *(1655) //

ete mekalakanyakāpraṇayinas+pātālamūlaspṛśas+
saṃtrāsam+janayanti vindhyabhidurās+vārām+pravāhās+puras+ /
līlonmūlitanartitapratihatavyāvartitapreritatyaktasvīkṛtanihnutapracalitaproddhūtatīradrumās+ // VidSrk_49.19 *(1656) //

vātais+śīkarabandhubhis+śrutisukhais+haṃsāvalīnisvanais+
protphullais+kamalais+payobhis+amalais+nītvā jagan+nirvṛtim /
paścāt+kṣīṇadhanām+bahirnijadaśām+dṛṣṭvā mṛṇālacchalāt+
arthibhyas+pradadau navenduviśadāni+asthīni padmākaras+ // VidSrk_49.20 *(1657) //

vidyate sa na hi kaścit+upāyas+sarvalokaparitoṣakaras+yas+ /
sarvathā svahitam+ācaraṇīyam+kim+kariṣyati janas+bahujalpas+ // VidSrk_49.21 *(1658) //

cāpasya+eva param+koṭivibhavatvam+virājate /
yasmāt+labhante lakṣāṇi nirguṇās+api mārgaṇās+ // VidSrk_49.22 *(1659) //

kṛtvā+api koṣapānam+bhramarayuvā puratas+eva kamalinyās+ /
abhilaṣati bakulakalikām+madhulihi maline kutas+satyam // VidSrk_49.23 *(1660) //

grāme+asmin+pathikāya na+eva vasatis+pānthā+adhunā dīyate
rātrau+atra vivāhamaṇḍapatale pānthas+prasuptas+yuvā /
tena+udgīya khalena garjati ghane smṛtvā priyām+yat+kṛtam+
tena+adya+api karaṅkadaṇḍapatanāśaṅkī janas+tiṣṭhati // VidSrk_49.24 *(1661) //

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
sehire na kiraṇās+himaraśmes+duḥkhite manasi sarvam+asahyam // VidSrk_49.25 *(1662) //

unmudrīkṛtaviśvavismayabharais+tat+tat+mahārghais+guṇais+
durgādhe hṛdayāmbudhau tava bhavet+nas+sūktigaṅgā yadi /
viśvaśvitramataṅginīghanarasasyandinī+amandadhvanis+
gaṅgāsāgarasaṃgamas+punar+iva+apūrvas+samunmīlati // VidSrk_49.26 *(1663) //

etat+mandavipakvatindukaphalaśyāmodarāpāṇḍuraprāntam+hanta pulindasundarakarasparśakṣamam+lakṣyate /
tatphalīpatiputri kuñjarakulam+jīvābhayābhyarthanādīnam+tvām+anunāthate kucayugam+patrāṃśukais+mā pidhās+ // VidSrk_49.27 *(1664) //

hriyā sarvasya+asau harati viditā+asmi+iti vadanam+dvayos+dṛṣṭvā+ālāpam+kalayati kathām+ātmaviṣayām /
sakhīṣu smerāsu prakaṭayati vailakṣyam+adhikam+priyā prāyeṇa+āste hṛdayanihitā+ātaṅkavidhurā // VidSrk_49.28 *(1665) //

guṇavat+aguṇavat+vā kurvatā karmajātam+pariṇatis+avadhāryā yatnatas+paṇḍitena /
atirabhasakṛtānām+karmaṇām+ā vipattes+bhavati hṛdayadāhī śalyatulyas+vipākas+ // VidSrk_49.29 *(1666) //

varṣās+kardamahetavas+pratidinam+tāpasya mūlam+śarat+hemante jaḍatā tathā+eva śiśire+api+āyāsyate vāyunā /
cittonmādakaras+vasantasamayas+grīṣmas+api caṇḍātapas+kālas+kālas+iti prahṛṣyati janas+kālasya kā ramyatā // VidSrk_49.30 *(1667) //

dṛṣṭirodhakaram+yūnām+yauvanaprabhavam+tamas+ /
aratnālokasaṃhāryam+avāryam+sūryaraśmibhis+ // VidSrk_49.31 *(1668) //

āpātamātrarasike sarasīruhasya kim+bījam+arpayitum+icchasi vāpikāyām /
kālas+kalis+jagat+idam+na kṛtajñam+ajñe sthitvā haniṣyati tava+eva mukhasya śobhām // VidSrk_49.32 *(1669) //

apriyāṇi+api kurvāṇas+yas+priyas+priyas+eva sas+ /
dagdhamandirasāre+api kasya vahnau+anādaras+ // VidSrk_49.33 *(1670) //

ayam+kāṇas+śukras+viṣamacaraṇas+sūryatanayas+kṣatāṅgas+ayam+rāhus+vikalamahimā śītakiraṇas+ /
ajānānas+teṣām+api niyatakarma svakaphalam+grahagrāmagrastās+vayam+iti janas+ayam+pralapati // VidSrk_49.34 *(1671) //

kanakabhūṣaṇasaṃgrahaṇocitas+yadi maṇis+trapuṇi pratibadhyate /
na sa virauti na ca+api palāyate bhavati yojayitus+vacanīyatā // VidSrk_49.35 *(1672) //

namasyāmas+devān+nanu hatavidhes+te+api vaśagās+
vidhis+vandyas+sas+api pratiniyatakarmaikaphaladas+ /
phalam+karmāyattam+yadi kim+aparais+kim+ca vidhinā
namas+satkarmabhyas+vidhis+api na yebhyas+prabhavati // VidSrk_49.36 *(1673) //

yadā vigṛhṇāti tadā hatam+yaśas+karoti maitrīm+atha dūṣitās+guṇās+ /
sthitas+samīkṣya+ubhayatā parīkṣakas+karoti+avajñopahatam+pṛthagjanam // VidSrk_49.37 *(1674) //

tṛṣṇe devi namas+tubhyam+kṛtakṛtyā+asi sāmpratam /
anantanāma yat+rūpam+tat+tvayā vāmanīkṛtam // VidSrk_49.38 *(1675) //

purā yātās+kecit+tadanu calitās+kecit+apare viṣādas+kas+asmākam+na hi na vayam+api+atra gaminas+ /
manaḥkhedas+tu+evam+katham+akṛtasaṃketavidhayas+mahāmārge+asmin+no nayanapatham+eṣyanti suhṛdas+ // VidSrk_49.39 *(1676) //

sanmārge tāvat+āste prabhavati puruṣas+tāvat+eva+indriyāṇām+lajjām+tāvat+vidhatte vinayam+api samālambate tāvat+eva /
bhrūcāpākṛṣṭamuktās+śravaṇapathagatās+nīlapakṣmāṇas+ete yāvat+līlāvatīnām+na hṛdi dhṛtimuṣas+dṛṣṭibāṇās+patanti // VidSrk_49.40 *(1677) //

adhvanyasya vadhūs+viyogavidhurā bhartus+smarantī yadi prāṇān+ujjhati kasya tat+mahat+aho saṃjāyate kilbiṣam /
iti+evam+pathikas+karoti hṛdaye yāvat+taros+mūrdhani prodghuṣṭam+parapuṣṭayā tava tava+iti+uccais+vacas+anekaśas+ // VidSrk_49.41 *(1678) //

adrākṣīt+apanidrakorakabharavyānamravallīskhaladdhūlīdurdinasūditāmbaram+asau+udyānam+urvīpatis+ /
āsthānībhavanam+vasantanṛpates+devasya cetobhuvas+satrāgāram+anuttaram+madhulihām+ekam+prapāmaṇḍapam // VidSrk_49.42 *(1679) //

madanajvaram+apanetum+kuru samprati satatam+auṣadhadvitayam /
bālādharamadhupānam+kucapīḍanamuṣṭiyogam+ca // VidSrk_49.43 *(1680) //

upacāravidhijñas+api nirdhanas+kim+kariṣyati /
niraṅkuśas+iva+ārūḍhas+mattadviradamūrdhani // VidSrk_49.44 *(1681) //

kasyās+nāma kim+atra na+asti viditam+yat+vīkṣyamāṇas+api+ayam+
lokas+mūkas+iva+asti mām+prati punas+sarvas+janas+tapyate /
śakyam+darśayitum+na pūgaphalavat+kṛtvā dvidhā+idam+vapus+
yat+satyam+sakhi vīkṣitas+khalu mayā nūnam+caturthyās+śaśī // VidSrk_49.45 *(1682) //

khurāghātais+śṛṅgais+pratidinam+alam+hanti pathikān+
bhṛśam+śasyotsādais+sakalanagarākhyātapaṭimā /
yugam+na+eva skandhe vahati nitarām+yāti dharaṇīm+
varam+śūnyā śālā na ca punar+ayam+duṣṭavṛṣabhas+ // VidSrk_49.46 *(1683) //

pūrotpīḍe taḍāgasya parīvāhas+pratikriyā /
śokakṣobhe ca hṛdayam+pralāpais+avadhāryate // VidSrk_49.47 *(1684) //

dhik+candanam+kā+eva sudhā varākī kim+indunā hāritam+abjakandais+ /
na vedmi tat+vastu yat+atra loke sutāṅgadhūles+upamānapātram // VidSrk_49.48 *(1685) //

yauvanam+calam+apāyi śarīram+gatvaram+vasu vimṛśya viśiṣṭas+ /
na+anyajanmagatatiktavipākam+dṛṣṭasaukhyam+api karma vidhatte // VidSrk_49.49 *(1686) //

adhas+adhas+paśyatas+kasya mahimā na+upajāyate /
upari+upari paśyantas+sarvas+eva daridrati // VidSrk_49.50 *(1687) //

timiram+idam+indubimbāt+pūtis+gandhas+ayam+amburahakoṣāt /
ninditam+abhijātamukhāt+yat+alīkam+vacanam+uccarati // VidSrk_49.51 *(1688) //

yas+nīvāratṛṇāgramuṣṭikabalais+saṃvardhitas+śaiśave
pītam+yena sarojinīdalapuṭe homāvaśiṣṭam+payas+ /
taddānāsavapānamattamadhupavyālolagaṇḍam+gajam+
sotkaṇṭham+sabhayam+ca paśyati śanais+dūre sthitas+tāpasas+ // VidSrk_49.52 *(1689) //

pāṇipreṅkhaṇatas+viśīrṇaśirasas+svedāvarugṇaśriyas+
tās+iti+ākṛtileśatas+manasi nas+kiṃcit+pratītim+gatās+ /
vaicitryāt+punar+uktalāñchanabhṛtas+khaṇḍena vākyena vā
vyākṣepam+kathayanti pakṣmaladṛśas+lekhākṣaraśreṇayas+ // VidSrk_49.53 *(1690) //

tāḍīdalam+yat+akaṭhoram+idam+yat+atra mudrā stanāṅkaghanacandanapaṅkamūrtis+ /
yat+bandhanam+bisalatātanutantavas+ca kasyāścit+eṣā galitas+tadanaṅgalekhas+ // VidSrk_49.54 *(1691) //

mṛṇālam+etat+valayīkṛtam+tayā tadīyas+eva+eṣa vataṃsapallavas+ /
idam+ca tasyās+kadalīdalāṃśukam+yat+atra saṃkrāntas+iva smarajvaras+ // VidSrk_49.55 *(1692) //
rājaśekharasya+amī

madhus+māsas+ramyas+vipinam+ajanam+tvam+ca taruṇī
sphuratkāmāveśe vayasi vayam+api+āhitabharās+ /
vrajatu+ambā mugdhe kṣaṇam+iha vilambasva yadi vā
sphuṭas+tāvat+jātas+piśunavacasām+eṣa viṣayas+ // VidSrk_49.56 *(1693) //
vallaṇasya

munīndos+vāgbindus+pravitatasudhāpūraparamas+
na cet+cintāpātre milati katham+api+asya manasas+ /
kutas+prāpya prītim+tuhinagirigarbhasthitijuṣas+api+asahyas+sahyeta priyavirahadāhavyatikaras+ // VidSrk_49.57 *(1694) //
dharmakīrtes+

sarvasya+eva hi lokasya bahumānam+yat+ātmani /
viṣṇos+māyāsahasrasya iyam+ekā garīyasī // VidSrk_49.58 *(1695) //

kṛśas+kāṇas+khañjas+śravaṇavikalas+puccharahitas+
kṣudhākṣāmas+jīrṇas+piṭharakakapālārpitagalas+ /
vraṇais+pūyaklinnais+krimikulacitais+ācitatanus+
śunīm+abhyeti śvā hatam+api nihanti+eva madanas+ // VidSrk_49.59 *(1696) //

tarantas+dṛśyante bahavas+iha gambhīrasarasi svasārābhyām+ābhyām+hṛdi vidadhatas+kautukaśatam /
praviśya+antarlīnam+kim+api suvivecya+uddharati yas+ciram+ruddhaśvāsas+sa khalu punar+eteṣu viralas+ // VidSrk_49.60 *(1697) //
paṇḍitajñānaśriyas+

\Colo iti saṃkīrṇavrajyā

tatas+kavistutivrajyā

subandhau bhaktis+nas+kas+iha raghukāre na ramate dhṛtis+dākṣīputre harati haricandras+api hṛdayam /
viśuddhoktis+śūras+prakṛtisubhagās+bhāravagiras+tathā+api+antarmodam+kam+api bhavabhūtis+vitanute // VidSrk_50.1 *(1698) //

tātas+sṛṣṭim+apūrvavastuviṣayām+ekas+atra nirvyūḍhavān+niṣṇātas+kavikuñjarendracarite mārge girām+vāguras+ /
revāvindhyapulīndrapāmaravadhūjhañjhānilapreṣitaprāye+arthe vacanāni pallavayitum+jānāti yogeśvaras+ // VidSrk_50.2 *(1699) //
abhinandasya

pātum+karṇarasāyanam+racayitum+vācas+satām+saṃmatām+
vyutpattim+paramām+avāptum+avadhim+labdhum+rasasrotasas+ /
bhoktum+svāduphalam+ca jīvitataros+yadi+asti te kautukam+
tat+bhrātas+śṛṇu rājaśekharakaves+sūktīs+sudhāsyandinīs+ // VidSrk_50.3 *(1700) //
śaṃkaravarmaṇas+

devīm+vācam+upāsate hi bahavas+sāram+tu sārasvatam+
jānīte nitarām+asau gurukulakliṣṭas+murāris+kavis+ /
abdhis+laṅghitas+eva vānarabhaṭais+kim+tu+asya gambhīratām+
āpātālavilagnapīvaravapus+jānāti manthācalas+ // VidSrk_50.4 *(1701) //

tat+tādṛk+ujjvalakakutsthakulapraśastisaurabhyanirbharagabhīramanoharāṇi /
vālmīkivāgamṛtakūpanipātalakṣmīm+etāni bibhrati murārikaves+vacāṃsi // VidSrk_50.5 *(1702) //
murāres+etau

dhik+dhik+tān+samayān+pariśramarujas+dhik+tās+giras+niṣphalās+
yatra+amūs+na bhavanti vallaṇaguṇotkhātāmṛtaprītayas+ /
romṇām+nṛtyabhuvas+vilocanapayaḥpūrābdhicandrodayās+
sāhityapratigaṇḍagarvagalanaglānikriyāhetavas+ // VidSrk_50.6 *(1703) //

uttānollapitapratāritanavaśrotrais+katham+bhāvyatām+
vākpratyaṃśaniveśitākhilajagattattvā kavīnām+kalā /
rathyāgartavigāhanādbhutakṛtais+gāhyas+kva ratnākaras+
yasya+antaḥśapharāvamānanaṭatīmajjadgirīndrās+śriyas+ // VidSrk_50.7 *(1704) //

anudghuṣṭas+śabdais+atha ca ghaṭanātas+sphuṭarasas+
padānām+arthātmā ramayati na tu+uttānitarasas+ /
yathā kiṃcit+kiṃcit+pavanacalacīnāṃśukatayā
stanābhogas+strīṇām+harati na tathā+unmudritatanus+ // VidSrk_50.8 *(1705) //
vallaṇasya+ete

astaṃgatabhāraviravi kālavaśāt+kālidāsavidhuvidhuram /
nirvāṇabāṇadīpam+jagat+idam+adyoti ratnena // VidSrk_50.9 *(1706) //

jānakīharaṇam+kartum+raghuvaṃśe puraḥsthite /
kavis+kumāradāsas+vā rāvaṇas+vā yadi kṣamas+ // VidSrk_50.10 *(1707) //

śabdās+te na tathāvidhās+pathi dhiyām+lokasya ye na+āsate
na+arthātmā+api sa kas+api dhāvati girām+bhūpālamārge na yas+ /
asti+anyas+tu sa saṃniveśaśiśiras+śabdārthayos+saṃgamas+
yena+amī svavaśena dagdhakavayas+mathnanti cetāṃsi nas+ // VidSrk_50.11 *(1708) //

jayati kavikaṇṭhaharas+śrīraghukāras+prameyakedāre /
yanmatidātravilūne śiloñcham+iva kurvate kavayas+ // VidSrk_50.12 *(1709) //

kavīnām+agalat+darpas+nūnam+vāsavadattayā /
śaktyā+iva pāṇḍuputrāṇām+gatayā karṇagocaram // VidSrk_50.13 *(1710) //

kīrtis+pravarasenasya prayātā kusumojjvalā /
samudrasya param+pāram+kapisena+iva setunā // VidSrk_50.14 *(1711) //

santi śvānas+iva+asaṃkhyās+jātibhājas+gṛhe gṛhe /
utpādakās+na bahavas+kavayas+śarabhās+iva // VidSrk_50.15 *(1712) //
bāṇasya+amī

kavayas+kālidāsādyās+kavayas+vayam+api+amī /
parvate paramāṇau ca vastutvam+ubhayos+api // VidSrk_50.16 *(1713) //

saujanyāṅkurakanda sundarakathāsarvasva sīmantinīcittākarṣaṇamantra manmathasaritkallola vāgvallabha /
saubhāgyaikaniveśa peśalagirām+ādhāra dhairyāmbudhe dharmādridruma rājaśekhara sakhe dṛṣṭas+asi yāmas+vayam // VidSrk_50.17 *(1714) //

yat+etat+vāgarthavyatikaramayam+kiṃcit+amṛtam+
pramodaprasyandais+sahṛdayamanāṃsi snapayati /
idam+kāvyam+tattvam+sphurati tu yat+atra+aṇu paramam+
tat+antarbuddhīnām+sphuṭam+atha ca vācām+aviṣayas+ // VidSrk_50.18 *(1715) //

suvarṇālaṃkārā prakaṭitarasāśleṣanipuṇā
sphuradvaidarbhoktis+lalitapadabandhakramagatis+ /
lasadbhūyobhāvā mṛdus+api vimardocitatanus+
kavīndra tvadvāṇī harati hariṇākṣī+iva hṛdayam // VidSrk_50.19 *(1716) //

ambā yena sarasvatī sutavatī tasya+arpayantī rasān+
nānācāṭumukhī sa durlaḍitavān+khelābhis+ucchṛṅkhalas+ /
jihvādurvyasanais+upadravarujas+kurvanti ye duḥsutās+
tān+dṛṣṭvā+artham+itas+tatas+nikhanati svam+niḥsvam+ātanvatī // VidSrk_50.20 *(1717) //
vallaṇasya

aviditaguṇā+api satkavibhaṇitis+karṇeṣu vamati madhudhārām /
anadhigataparimalā+api hi harati dṛśam+mālatīmālā // VidSrk_50.21 *(1718) //
subandhos+

babhūva valmīkabhavas+purā kavis+tatas+prapede bhuvi bhartṛmeṭhatām /
punas+sthitas+yas+bhavabhūtirekhayā sa vartate samprati rājaśekharas+ // VidSrk_50.22 *(1719) //

ucchvāsas+api na niryāti bāṇe hṛdayavartini /
kim+punar+vikaṭāṭa+upapadabandhā sarasvatī // VidSrk_50.23 *(1720) //

yallagnam+hṛdi puṃsām+bhūyas+bhūyas+śiras+na ghūrṇayati /
tat+api kaves+kim+u kāvyam+kāṇḍas+vā dhanvinām+kim+asau // VidSrk_50.24 *(1721) //
tāmarasasya

kathaṃcit+kālidāsasya kālena bahunā mayā /
avagāḍhā+iva gambhīramasṛṇaughā sarasvatī // VidSrk_50.25 *(1722) //

kaścit+vācam+racayitum+alam+śrotum+eva+aparas+tām+
kalyāṇī te matus+ubhayatas+vismayam+nas+tanoti /
na hi+ekasmin+atiśayavatām+saṃnipātas+guṇānām+
ekas+sūte kanakam+upalas+tatparīkṣākṣamas+anyas+ // VidSrk_50.26 *(1723) //
kālidāsya||
% NB Ingalls points out that the attribution to Kālidāsa is based
% on a misunderstanding of the remarks with which Rājaśekhara
% precedes his citation of the verse in the Kāvyamīmāṃsā.

prayogavyutpattau pratipadaviśeṣārthakathane prasattau gāmbhīrye rasavati ca vākyārthaghaṭane /
agamyāyām+anyais+diśi pariṇates+ca+arthavacasos+matam+cet+asmākam+kavis+amarasiṃhas+vijayate // VidSrk_50.27 *(1724) //
śālikasya

iyam+gaus+uddāmā tava nibiḍabandhā+api hi katham+
na vaidarbhāt+anyat+spṛśati sulabhatve+api hi katham /
avandhyā ca khyātā bhuvi katham+agamyā kavivṛṣais+
katham+vā pīyūṣam+sravati bahu dugdhā+api bahubhis+ // VidSrk_50.28 *(1725) //
śabdārṇavasya

śailais+bandhayati sma vānarahṛtais+vālmīkis+ambhonidhim+
vyāsas+pārthaśarais+tathā+api na tayos+atyuktis+udbhāvyate /
vāgarthau ca tulādhṛtau+iva tathā+api+asmin+nibandhān+ayam+
lokas+dūṣayati prasāritamukhas+tubhyam+pratiṣṭhe namas+ // VidSrk_50.29 *(1726) //
dharmakīrtes+

hā kaṣṭam+kavicakramaulimaṇinā dakṣeṇa yat+na+īkṣitas+
śrīmān+utpalarājadevanṛpatis+vidyāvadhūvallabhas+ /
tasya+api+arthijanaikarohaṇagires+lakṣmīs+vṛthā+eva+abhavat+
dakṣasya+asya na yena sundaragiras+karṇāvataṃsīkṛtās+ // VidSrk_50.30 *(1727) //
dakṣasya

yasya yathā vijñānam+tādṛk+tasya+iha hṛdayasadbhāvas+ /
unmīlati kavipuṅgavacane ca purāṇapuruṣe ca // VidSrk_50.31 *(1728) //

vahati na puras+kaścit+paścāt+na kas+api+anuyāti mām+
na ca navapadakṣuṇṇas+mārgas+katham+nu+aham+ekakas+ /
bhavati viditam+pūrvavyūḍhas+adhunā khilatām+gatas+
sa khalu bahulas+vāmas+panthā mayā sphuṭam+urjitas+ // VidSrk_50.32 *(1729) //
dharmakīrtipadānām

vidyāvadhūm+apariṇīya kulānurūpām+ślāghyām+sutām+iva tatas+śriyam+aprasūya /
tām+ca+arthine praṇayapeśalam+apradāya dhik+tam+manuṣyapadam+ātmani yas+prayuṅkte // VidSrk_50.33 *(1730) //
bhartṛhares+

ye nāma kecit+iha nas+prathayanti+avajñām+jānanti te kim+api tān+prati na+eṣa yatnas+ /
utpatsyate tu mama kas+api samānadharmā kālas+hi+ayam+niravadhis+vipulā ca lakṣmīs+ // VidSrk_50.34 *(1731) //
ces+|

nidhānam+vidyānām+kulagṛham+apārasya yaśasas+
śuci kṣmāpālānām+sucaritakathādarpaṇatalam /
kalāsampadratnavratativiṭapānām+suratarus+
prakṛtyā gambhīras+kavis+iha saśabdas+vijayate // VidSrk_50.35 *(1732) //

unnītas+bhavabhūtinā pratidinam+bāṇe gate yas+purā
yas+cīrṇas+kamalāyudhena suciram+yena+agamat+keśaṭas+ /
yas+śrīvākpatirājapādarajasām+samparkapūtas+ciram+
diṣṭyā ślāghaguṇasya kasyacit+asau mārgas+samunmīlati // VidSrk_50.36 *(1733) //

paramādbhutarasadhāmani+utsalite jagati vallanāmbhodhau /
viśrāntas+rasabhāgastimitayati yathā gabhīrimā kas+api // VidSrk_50.37 *(1734) //
vallaṇasya

āḍhyarājakṛtārambhais+hṛdayasthais+smṛtais+api /
jihvā+antas+kṛṣyamāṇā+iva na kavitve pragalbhate // VidSrk_50.38 *(1735) //
bāṇasya

vālmīkes+mukulīkṛtā+eva kavitā kas+stotum+asti+ādaras+
vaiyāsāni vacāṃsi bhāravigirām+bhūtā+eva nirbhartsanā /
kāvyam+cet+avataṃsabhūpam+abhajat+dharmāyaṇam+karṇayos+
tātas+kim+bahu varṇyate sa bhagavān+vaidarbhagarbheśvaras+ // VidSrk_50.39 *(1736) //
dharmāśokasya

vāmāṅgam+pṛthulastanastabakitam+yāvat+bhavānīpates+
lakṣmīkaṇṭhahaṭhagrahavyasanitā yāvat+ca doṣāṇām+hares+ /
yāvat+ca pratisāmasāraṇavidhivyagrau karau brahmaṇas+
stheyāsus+śrutiśuktilehyamadhavas+tāvat+satām+sūktayas+ // VidSrk_50.40 *(1737) //

kīrtyā samam+tridivavāsam+upasthitānām+martyāvatīrṇamarutām+api satkavīnām /
jagrantha durlabhasubhāṣitaratnakoṣam+vidyākaras+sukṛtikaṇṭhavibhūṣaṇāya // VidSrk_50.41 *(1738) //

\Colo iti kavivarṇanavrajyā samāptā||

\Colo samāptas+ayam+subhāṣitaratnakoṣas+iti||
\Colo paṇḍitaśrībhīmārjunasomasya||