Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. TEXT IN PAUSA % NB Although numerous corrections have been made, this revised e-text % still has not been proofread systematically. % Among other limitations of this e-text % the following should be noted in particular. Not all of Ingalls' emendations % and conjectures proposed in his volume of translation, have been % incorporated yet. Some have deliberately not been followed. On the other % hand, some of his emendations, concerning only word-division, have been % made silently. The information about sources, parallels etc. in the % apparatus of the edition has not been systematically included. It has also % not been noted when a name of an author is only given in one source. % NB See now also Gerald M.\ Browne: Textual Notes on Vidy\=akara's % Subh\=a\d{s}itaratnako\d{s}a. in: IIJ 44 (2001), 21--24. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ namas+buddhÃya nÃnÃkavÅndravacanÃni manoharÃïi saækhyÃvatÃm+paramakaïÂhavibhÆ«aïÃni / ÃkampakÃni Óirasas+ca mahÃkavÅnÃm+te«Ãm+samuccayam+anargham+aham+vidhÃsye // VidSrk_0.1 *(1) // sugatavrajyà ÃbÃhÆdgatamaï¬alÃgrarucayas+saænaddhavak«a÷sthalÃs+ so«mÃïas+vraïinas+vipak«ah­dayapronmÃthinas+karkaÓÃs+ / uts­«ÂÃmbarad­«ÂavigrahabharÃs+yasya smarÃgresarÃs+ mÃrÃs+mÃravadhÆstanÃs+ca na dadhus+k«obham+sa vas+avyÃt+jinas+ // VidSrk_1.1 *(2) // aÓvagho«asya namrÃs+pÃdanakhe«u yasya daÓasu brahmeÓak­«ïÃs+trayas+ te devÃs+pratibimbanÃt+tridaÓatÃm+suvyaktam+Ãpedire / sa trailokyagurus+sudustarabhavÃkÆpÃrapÃraægatas+ mÃravyÆhajayapragalbhasubhaÂas+ÓÃstà tava stÃt+mude // VidSrk_1.2 *(3) // vasukalpasya kÃmakrodhau dvayam+api padam+pratyanÅkam+vaÓitve hatvÃ+anaÇgam+kim+iva hi ru«Ã sÃdhitam+tryambakeïa / yas+tu k«Ãntyà Óamayati Óatam+manmathÃdyÃn+arÃtÅn+ kalyÃïam+vas+diÓatu sa munigrÃmaïÅs+arkabandhus+ // VidSrk_1.3 *(4) // saæghaÓriyas+ ÓreyÃæsi vas+sa sugatas+kurutÃt+apÃrasaæsÃrasÃgarasamuttaraïaikasetus+ / durvÃramÃraparivÃrabalÃvalepakalpÃntasaætatapaya÷prasarais+ahÃryas+ // VidSrk_1.4 *(5) // aparÃjitarak«itasya ÓÃstà samastabhuvanam+bhagavÃn+apÃyÃt+ pÃyÃt+apÃstatimiras+mihiropameyas+ / saæsÃrabhittibhiduras+bhavakandakandukandarpadarpadalanavyasanÅ munÅndras+ // VidSrk_1.5 *(6) // vasukalpasya kÃruïyÃm­takandalÅsumanasas+praj¤ÃnvadhÆmauktikagrÅvÃlaækaraïaÓriyas+ÓamasaritpÆrotsalacchÅkarÃs+ / te maulau bhavatÃm+milantu jagatÅrÃjyÃbhi«ekocitasragbhedÃs+abhayapradÃnacaraïapreÇkhannakhÃgrÃæÓavas+ // VidSrk_1.6 *(7) // ÓÅlÃmbha÷pari«ekaÓÅtalad­¬hadhyÃnÃlavÃlasphuraddÃnaskandhamahonnatis+p­thutarapraj¤ollasatpallavas+ / deyÃt+tubhyam+avÃryavÅryaviÂapas+k«ÃntiprasÆnodayas+ succhÃyas+«a¬abhij¤akalpaviÂapÅ sambodhibÅjam+phalam // VidSrk_1.7 *(8) // etau ÓrÅdharanandinas+ ekasya+api manobhuvas+tadabalÃpÃÇgais+jagannirjaye kÃmam+nihnutasarvavismayarasavyaktiprakÃrÃs+vayam / yas+tu+enam+sabalam+ca jetum+abhitas+tatkampamÃtram+bhruvos+ na+Ãrebhe sugatas+tu tadguïakathà stambhÃya nas+kevalam // VidSrk_1.8 *(9) // kumudÃkaramates+ pratyekÃnantajÃtiprativapus+amitÃv­ttijambhÃrjitainobhokt­vrÃtojjihÅr«ÃphalanilayamahÃpauru«asya+api ÓÃstus+ / ke+api+utkar«am+stuvanti smaram+api jayatas+tat+vadÃmas+kim+asmin+ yas+bhasmÃsÅtkaÂÃk«ajvalanakaïikayà drÃk+umÃkÃmukasya // VidSrk_1.9 *(10) // vallaïasya pÃyÃt+vas+samayas+sa mÃrajayinas+vandhyÃyitÃstrotkaras+ krodhÃt+yatra taduttamÃÇgakavalonmÅlanmahÃvikramas+ / ÃsÅt+adbhutamauliratnamilitÃm+vyÃttÃnanacchÃyikÃm+ Ãlokya+Ãtmanas+eva mÃrasubhaÂas+paryastadhairyodayas+ // VidSrk_1.10 *(11) // \var{@subhaÂa÷\lem \emend\ \Ingalls, @sumaÂa÷ \edKG} ÓrÅpÃrÓvavarmaïas+ khelÃca¤calasaæcarannijapadapreÇkholalÅlÃmilatsadya÷sÃndraparÃgarÃgaracitÃpÆrvaprasÆnaÓriyas+ / ÃÓli«yanmadhulampaÂÃlinivahasya+uccais+mithas+cumbanais+ vyÃko«as+kusumäjalis+diÓatu vas+Óreyas+jinÃya+arpitas+ // VidSrk_1.11 *(12) // jitÃrinandinas+ daronmuktÃraktasphuradadharavÅthÅkramavamanmayÆkhÃntarmÆrcchaddyutidaÓanam+uddeÓavaÓinas+ / sukham+tat+vas+ÓÃstus+diÓatu Óivam+aj¤ÃnarajanÅvyavacchedodgacchanmahimaghanasaædhyÃtapas+iva // VidSrk_1.12 *(13) // \var{@dhara@\lem \emend\ \Ingalls, @ghara@ \edKG} trilocanasya kandarpÃt+api sundarÃk­tis+iti prau¬hotsaladrÃgayà v­ddhatvam+varayo«itas+anayat+iti trÃsÃkulasvÃntayà / mÃrasya+api Óarais+abhedyah­t+iti ÓraddhÃbharaprahvayà pÃyÃt+vas+sphuÂabëpakampapulakam+ratyà jinas+vanditas+ // VidSrk_1.13 *(14) // tasya+eva+iti Órutis+ pÃdÃmbhojasamÅpasaænipatitasvarïÃthadehasphurannetrastomatayà parisphuÂamilannÅlÃbjapÆjÃvidhis+ / vandÃrutridaÓaugharatnamukuÂodbhÆtaprabhÃpallavapratyunmÅladapÆrvacÅvarapaÂas+ÓÃkyas+munis+pÃtu vas+ // VidSrk_1.14 *(15) // vasukalpasya kas+ekas+tvam+pu«pÃyudha mama samÃdhivyayavidhau suparvÃïas+sarve yadi kusumaÓastrÃs+tat+api kim / iti+iva+enÃn+nÆnam+yas+iha sumanostratvam+anayat+ sa vas+ÓÃstà Óastram+diÓatu daÓadiÇmÃravijayÅ // VidSrk_1.15 *(16) // \Colo iti sugatavrajyà tatas+lokeÓvaravrajyÃ|| 2 dyutisvacchajyotsnÃpaÂapaÂalav­«Âyà na kamalam+ na candras+sÃndraÓrÅparimalagarimïÃ+Ãsyam+amalam / madhÆdrÃïÃm+nidrÃbhiduram+apamudrÃdbhutamudas+ cakorÃn+bibhrÃïam+sarasiruhapÃïes+avatu vas+ // VidSrk_2.1 *(17) // buddhÃkaraguptasya varadakarasarojasyandamÃnÃm­taughavyupaÓamitasamastapretasaæghÃtatar«as+ / jayati sitagabhastistomaÓubhrÃnanaÓrÅs+sahajagurudayÃrdrÃlokanas+lokanÃthas+ // VidSrk_2.2 *(18) // ratnakÅrtes+ atyudgìharayasthirÃk­tighanadhvÃnabhramanmandarak«ubdhak«ÅradhivÅcisaæcayagataprÃleyapÃdopamas+ / ÓrÅmatpotalake gabhÅraviv­tidhvÃnapratidhvÃnite sÃndrasvÃæÓucayaÓriyà valayitas+lokeÓvaras+pÃtu vas+ // VidSrk_2.3 *(19) // j¤ÃnaÓrÅmitrasya k­pÃv­«ÂisphÆtÃt+tava h­dayapÅyÆ«asarasas+ pravÃhas+nirgatya kramatanimaramyas+karuïayà / t­«ÃrtÃnÃm+Å«advitatam+adharÃntas+prati gatipraïÃlÅbhis+pa¤ca+abhavat+iti kim+anyat+bhujakarÃt // VidSrk_2.4 *(20) // \var{@dvitatamadharÃnta÷ prati gati@\lem \conj\ \Ingalls, @dvitatimadhurÃnta÷pratigati@ \edKG} trilocanasya ravim+iva dh­tÃmitÃbham+kavim+iva surasÃrthaviracitastotram / madhum+iva sambh­takaruïam+vidhum+iva nÃtham+khasarpaïam+vande // VidSrk_2.5 *(21) // puru«ottamasya udarasya+idam+aïutvam+sahajagurutvam+yadi na+idam+h­dayasya / svÃrthe katham+alasatvam+katham+anusatvam+hitakaraïe matis+asya // VidSrk_2.6 *(22) // j¤ÃnaÓrÅmitrasya vaktram+na+e«a kalÃnidhis+dhavalimà na+e«Ã+ujjvalà kaumudÅ netre nÅrarucÅ na lächanayugam+candre+asti+amandacchavi / iti+unnÅya vidhos+abhÅtivihasat+yat+saænidhim+sÃdhvagÃn+ nÆnam+nÅrajam+astu vas+Óivadive tat+lokanÃthÃnanam // VidSrk_2.7 *(23) // jaÂÃjÆÂÃbhyantarnavaravis+iva ÓyÃmajalabh­dv­tas+ÓoïÃÓokastabakam+amitÃbhas+praminute / mahar«es+yasya+indudyutighaÂitamÆrtes+iva sa vas+ klamam+bhindyÃt+dadyÃt+praÓamasukhapÅyÆ«alaharÅm // VidSrk_2.8 *(24) // buddhÃkarasya+etai \Colo iti lokeÓvaravrajyÃ|| 2 tatas+ma¤jugho«avrajyÃ|| 3 aÇgÃmodasamocchvaladgh­ïipatadbh­ÇgÃvalÅmÃlitas+ sphÆrjatkächanasÆtragumphitamilannÅlotpalaÓrÅs+iva / niryatpÃdanakhonmukhÃæÓuvisarasragdanturas+smaryatÃm+ ma¤juÓrÅs+suramuktama¤jariÓikhÃvar«ais+iva+abhyarcitas+ // VidSrk_3.1 *(25) // \var{@mÃlita÷ sphÆrjatkächana@\lem \emend\ \Ingalls, @mÃlitasphÆrjallächana@ \edKG} ÓastrodyadbÃhudehasphuradanalamiladdhÆmakalpÃntapu¤jas+ Ó­ÇgÃntÃnantaviÓvÃrpitamahi«amahi«aÓiromak«ikÃlÅvikalpas+ / trÃsatyaktasvaparïÃst­tasuragh­ïayÃ+iva+ÃlasatpÃdav­ndas+ tÃraughaplu«ÂabhÃnus+jagat+avatu naÂan+bhairavÃtmà kumÃras+ // VidSrk_3.2 *(26) // vallaïasya+etau kha¬gÅ saÓabdam+atha pustakavÃn+sacintam+bÃlas+sakhelam+abhirÃmatamas+sakÃmam / nÃnÃvidham+suravadhÆbhis+iti+Åk«itas+vas+pÃyÃt+ciram+sugatavaæÓadharas+kumÃras+ // VidSrk_3.3 *(27) // puru«ottamasya mugdhÃÇgulÅkiÓalayÃÇghrisuvarïakumbhavÃntena kÃntipayasà dhus­ïÃruïena / yas+vandamÃnam+abhi«i¤cati dharmarÃjye jÃgartu vas+hitasukhÃya sa ma¤juvajras+ // VidSrk_3.4 *(28) // jitÃripÃdÃnÃm amÅ«Ãm+ma¤juÓrÅruciravadanaÓrÅk­tarucÃm+ Órutam+nas+nÃma+api kva nu khalu hiæÃÓuprabh­tayas+ / mama+abhyarïe dhÃr«ÂyÃt+carati punar+indÅvaram+iti krudhÃ+iva+idam+prÃntÃruïam+avatu vas+locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures himÃæÓuprak­tayas+ in b ÓÃntÃkaraguptasya \Colo iti ma¤jugho«avrajyà tatas+maheÓvaravrajyÃ|| 4 Óilpam+trÅïi jaganti yasya kavinà yasya trivedÅ guros+ yas+cakre tripuravyayam+tripathagà yanmÆrdhni mÃlyÃyate / trÅn+lokÃn+iva vÅk«itum+vahati yas+visphÆrjadak«ïÃm+trayam+ sa traiguïyaparicchadas+vijayate devas+triÓÆlÃyudhas+ // VidSrk_4.1 *(30) // vasukalpasya \var{guror\lem \conj\ \Ingalls, giro \edKG} bÃïÅbhÆtapurÃïapÆru«adh­tipratyÃÓayà dhÃvite vidrÃti sphuradÃÓuÓuk«aïikaïaklÃnte ÓakunteÓvare / namronnamrabhujaægapuÇgavaguïavyÃk­«ÂabÃïÃsanak«iptÃstrasya puradruhas+vijayate sandhÃnasÅmÃÓramas+ // VidSrk_4.2 *(31) // \var{vidrÃti\lem \conj\ \Ingalls, nidrÃti@ \edKG} pÅyÆ«adravapÃnadohadarasavyagroragagrÃmaïÅda«Âas+pÃtu ÓaÓÅ maheÓvaraÓironepathyaratnÃÇkuras+ / yas+bimbapratipÆraïÃya vidh­tas+ni«pŬya saædaæÓikÃyantre ÓaivalalÃÂalocanaÓikhÃjvÃlÃbhis+Ãbarhyate // VidSrk_4.3 *(32) // murÃres+etau bhadram+candrakale Óivam+suranadi Óreyas+kapÃlÃvale kalyÃïam+bhujagendravalli kuÓalam+viÓve ÓaÂÃsantate / iti+Ãhus+militÃs+parasparam+amÆs+yasmin+praÓÃntim+gate kalpÃntÃrabhaÂÅnaÂasya bhavatÃt+tat+vas+Óriye tÃï¬avam // VidSrk_4.4 *(33) // devi tvadvadanopamÃnasuh­dÃm+e«Ãm+sarojanmanÃm+ paÓya vyomani lohitÃyati Óanais+e«Ã daÓà vartate / ittham+saækucadambujÃnukaraïavyÃjopanÅtäjales+ Óambhos+va¤citapÃrvatÅkam+ucitam+saædhyÃrcanam+pÃtu vas+ // VidSrk_4.5 *(34) // rÃjaÓekharasya kasmÃt+pÃrvati ni«ÂhurÃ+asi sahajas+ÓailodbhavÃnÃm+ayam+ ni÷snehÃ+asi katham+na bhasmapuru«as+sneham+bibharti kvacit / kopas+te mayi ni«phalas+priyatame sthÃïau phalam+kim+bhavet+ ittham+nirvacanÅk­tas+girijayà Óambhus+ciram+pÃtu vas+ // VidSrk_4.6 *(35) // vapu÷prÃdurbhÃvÃt+anumitam+idam+janmani purà purÃre na prÃyas+kvacit+api bhavantam+praïatavÃn / naman+janmani+asmin+aham+atanus+agre+api+anatibhÃk+ maheÓa k«antavyam+tat+idam+aparÃdhadvayam+api // VidSrk_4.7 *(36) // kim+vÃcyas+mahimà mahÃjalanidhes+yasya+indravajrÃhatas+ trastas+bhÆbh­t+amajjat+ambunicaye kaulÅlapotÃk­tis+ / mainÃkas+api gabhÅranÅraviluÂhatpÃÂhÅnap­«Âhoccalat+ ÓaivÃlÃÇkurakoÂikoÂarakuÂÅku¬yÃntare nirv­tas+ // VidSrk_4.8 *(37) // % NB = 1208 below! \var{@viluÂhatpÃÂhÅna@\lem \emend, @viluÂhan pÃÂhÅna@ \edKG} tÃd­ksaptasamudramudritamahÅ bhÆbh­dbhis+abhraæka«ais+ tÃvadbhis+parivÃrità p­thup­thudvÅpais+samantÃt+iyam / yasya sphÃraphaïÃmaïau nilayanÃt+majjatkalaÇkÃk­tis+ Óe«as+sas+api+agamat+yadaÇgadapadam+tasmai namas+Óambhave // VidSrk_4.9 *(38) // etau vallaïasya gìhagranthipraphulladgalavikalaphaïÃpŬaniryadvi«ÃgnijvÃlÃnistaptacandradravat+am­tarasapro«itapretabhÃvÃs+ / ujj­mbhÃs+babhrunetradyutim+asak­t+as­kt­«ïayÃ+Ãlokayantyas+ pÃntu tvÃm+nÃganÃlagrathitaÓivaÓira÷Óreïayas+bhairavasya // VidSrk_4.10 *(39) // tasya+eva \var{@phaïÃpŬa@\lem \Ingalls, @phaïapÅÂha@ \edKG} babhrubhrÆÓmaÓrukeÓam+Óikharam+iva gires+lagnadÃvÃgnimÃlam+ netrais+piÇgogratÃrais+tribhis+iva ravibhis+chidritas+kÃlameghas+ / daæ«ÂrÃcandraprabhÃbhis+prakaÂitasub­hattÃlupÃtÃlamÆlam+ Óambhos+vaktram+suvaktratritayabhayakaram+hantu+agham+dak«iïam+vas+ // VidSrk_4.11 *(40) // \var{hantvaghaæ\lem \emend\ \Ingalls, hantvadhaæ \edKG} rak«ovibhÅ«aïasya uddÃmadantarucipallavitÃrdhacandrajyotsnÃnipÅtatimiraprasaroparodhas+ / ÓreyÃæsi vas+diÓatu tÃï¬avitasya Óambhos+ambhodharÃvalighanadhvanis+aÂÂahÃsas+ // VidSrk_4.12 *(41) // rÃjagurusaæghaÓriyas+ tvaÇgadgaÇgam+uda¤cadinduÓakalam+bhraÓyatkapÃlÃvalikro¬abhrÃmyadamandamÃrutarayasphÃrÅbhavadbhÃæk­ti / pÃyÃt+vas+ghanatÃï¬avavyatikaraprÃgbhÃrakhedaskhaladbhogÅndraÓlathapiÇgalotkaÂajaÂÃjÆÂam+Óiras+dhÆrjaÂes+ // VidSrk_4.13 *(42) // nakhadarpaïasaækrÃntapratimÃdaÓakÃnvitas+ / gaurÅpÃdÃnatas+Óambhus+jayati+ekÃdaÓas+svayam // VidSrk_4.14 *(43) // cƬÃpŬakapÃlasaækulapatanmandÃkinÅvÃrayas+ vidyutprÃyalalÃÂalocanapuÂajyotirvimiÓratvi«as+ / pÃntu tvÃm+akaÂhoraketakaÓikhÃsaædigdhamugdhendavas+ bhÆteÓasya bhujaÇgavallivalayasraÇnaddhajÆÂÃs+jaÂÃs+ // VidSrk_4.15 *(44) // bhavabhÆtes+ sa jayati gÃÇgajalaughas+Óambhos+uttuÇgamaulivinivi«Âas+ / majjati punar+unmajjati candrakalà yatra ÓapharÅ+iva // VidSrk_4.16 *(45) // sa vas+pÃyÃt+indus+navabisalatÃkoÂikuÂilas+ smarÃres+yas+mÆrdhni jvalanakapiÓe bhÃti nihitas+ / sravanmandÃkinyÃs+pratidivasasiktena payasà kapÃlena+unmuktas+sphaÂikadhavalena+aÇkuras+iva // VidSrk_4.17 *(46) // cyutÃm+indos+lekhÃm+ratikalahabhagnam+ca valayam+ dvayam+cakrÅk­tya prahasitamukhÅ Óailatanayà / avocat+yam+paÓya+iti+avatu sa Óivas+sà ca girijà sa ca krŬÃcandras+daÓanakiraïÃpÆritatanus+ // VidSrk_4.18 *(47) // namas+tuÇgaÓiraÓcumbicandracÃmaracÃrave / trailokyanagarÃrambhamÆlastambhÃya Óambhave // VidSrk_4.19 *(48) // k«iptas+hastÃvalagnas+prasabham+abhihatas+api+ÃdadÃna+aæÓukÃntam+ g­hïan+keÓe«u+apÃstas+caraïanipatitas+na+Åk«itas+sambhrameïa / ÃliÇgan+yas+avadhÆtas+tripurayuvatibhis+sÃÓrunetrotpalÃbhis+ kÃmÅ+iva+ÃrdrÃparÃdhas+sa haratu duritam+ÓÃmbhavas+vas+ÓarÃgnis+ // VidSrk_4.20 *(49) // bÃïasya saædhyÃtÃï¬ava¬ambaravyasaninas+bhÅmasya caï¬abhramivyÃn­tyadbhujadaï¬amaï¬alabhuvas+jhaæjhÃnilÃs+pÃntu vas+ / ye«Ãm+ucchalatÃm+javena jhagiti vyÆhe«u bhÆmÅbh­tÃm+ u¬¬Åne«u bi¬aujasà punar+asau dambholis+Ãlokitas+ // VidSrk_4.21 *(50) // keÓe«u prÃk+pradÅpas+tvaci vikaÂacaÂatkÃrasÃras+atimÃtram+ mÃæse mandÃyamÃnas+k«aradas­ji s­jan+asthi«u «ÂhÃtk­tÃni / majjaprÃye+aÇgabhÃge jhagiti ratipates+jÃjvalan+prajjvalaÓrÅs+ aÓreyas+vyasyatÃt+vas+trinayananayanopÃntavÃntas+hutÃÓas+ // VidSrk_4.22 *(51) // pÃyÃt+pÃrvaïasÃædhyatÃï¬avavidhau yasya+ullasatkÃnanas+ hemÃdris+karaïÃÇgahÃravalanais+sÃrdhendus+Ãndolitas+ / dhatte+atyadbhutavismayena dharayà dhÆtasya kÃntatvi«as+ lolatkuntalakuï¬alasya Óirasas+ÓobhÃm+sa vas+dhÆrjaÂis+ // VidSrk_4.23 *(52) // % NB Ingalls conjectures sÃrkendus+ in b kapÃle gambhÅras+kuhariïi jaÂÃsaædhi«u k­Óas+ samuttÃlas+cƬÃbhujagaphaïaratnavyatikare / m­dus+lekhÃkoïe rayavaÓavilolasya ÓaÓinas+ punÅyÃt+dÅrgham+vas+dÅrgham+vas+haraÓirasi gaÇgÃkalakalas+ // VidSrk_4.24 *(53) // ÓÃntyai vas+astu kapÃladÃma jagatÃm+patyus+yadÅyÃm+lipim+ kva+api kva+api gaïÃs+paÂhanti padaÓas+nÃtiprasiddhÃk«arÃm / viÓvam+srak«yati rak«ati k«itim+apÃm+ÅÓi«yate Ói«yate nÃgais+rÃgi«u raæsyate syati jagat+nirvek«yati dyÃm+iti // VidSrk_4.25 *(54) // \var{nÃti@\lem \emend\ \Ingalls, neti@ \edKG} % NB Ingalls conjectures vak«ati or rak«yati for rak«ati % and .aÓi«yate for Ói«yate in c, and .atsyati for syati in d bhojadevasya jvÃlÃ+iva+ÆrdhvavisarpiïÅ pariïatasya+antas+tapas+tejasas+ gaÇgÃtuÇgataraÇgasarpavasatis+valmÅkalak«mÅs+iva / saædhyÃ+iva+Ãrdram­ïÃlakomalatanos+indos+sahasthÃyinÅ pÃyÃt+vas+taruïÃruïÃæÓukapiÓà Óambhos+jaÂÃsaæhatis+ // VidSrk_4.26 *(55) // maulau vegÃt+uda¤cati+api caraïabharanya¤cadurvÅtalatvÃt+ ak«uïïasvargalokasthitimuditasurajye«Âhago«ÂhÅstutÃya / saætrÃsÃt+ni÷sarantyÃ+api+aviratavisaraddak«iïÃrdhÃnubandhÃt+ atyaktÃya+adriputryà tripuraharajagatkleÓahantre namas+te // VidSrk_4.27 *(56) // bÃïasya paryaÇkÃÓle«abandhadviguïitabhujagagranthisaævÅtajÃnos+ anta÷prÃïÃvarodhÃt+uparatasakaladhyÃnaruddhendriyasya / Ãtmani+ÃtmÃnam+eva vyapagatakaraïam+paÓyatas+tattvad­«Âyà Óambhos+và pÃtu ÓÆnyek«aïaghaÂitalayabrahmalagnas+samÃdhis+ // VidSrk_4.28 *(57) // \var{ÓÆnyek«.ana@\lem \emend\ \Ingalls, ÓÆïyak«aïa@ \edKG} pÃyÃt+bÃlendumaules+anavaratabhujÃv­ttivÃtormivegabhrÃmyadrudrÃrkatÃrÃgaïaracitamahÃlÃtacakrasya lÃsyam / nya¤cadbhÆtsarpadagni skhaladakhilagiri tvaÇgaduttÃlamauli sphÆrjaccandrÃæÓu niryannayanaruci rasajjÃhnavÅnirjharam+vas+ // VidSrk_4.29 *(58) // \var{bÃlendu@\lem \emend\ \Ingalls, vÃrendu@ \edKG} mÃtar+jÅva kim+etat+a¤jalipuÂe tÃtena gopÃyitam+ vatsa svÃdu phalam+prayacchati na me gatvà g­hÃïa svayam / mÃtrÃ+evam+prahite guhe vighaÂayati+Ãk­«ya saædhyäjalim+ Óambhos+bhagnasamÃdhiruddharabhasas+hÃsodgamas+pÃtu vas+ // VidSrk_4.30 *(59) // evam+sthÃpaya subhru bÃhulatikÃm+evam+kuru sthÃnakam+ na+atyuccais+nama ku¤caya+agracaraïau mÃm+paÓya tÃvat+k«aïam / evam+nartayatas+svavaktramurajena+ambhodharadhvÃninà Óambhos+vas+paripÃntu nartitalayacchedÃhatÃs+tÃlikÃs+ // VidSrk_4.31 *(60) // saævyÃnÃæÓukapallave«u taralam+veïÅguïe«u sthiram+ mandam+ka¤cukasandhi«u stanataÂotsaÇge«u dÅptÃrci«am / Ãlokya tripurÃvarodhanavadhÆvargasya dhÆmadhvajam+ hastasrastaÓarÃsanas+vijayate devas+dayÃrdrek«aïas+ // VidSrk_4.32 *(61) // mayÆrasya jaÂÃgulmotsaÇgam+praviÓati ÓaÓÅ bhasmagahanam+ phaïÅndras+api skandhÃt+avatarati lÅläcitaphaïas+ / v­«as+ÓÃÂhyam+k­tvà vilikhati khurÃgreïa nayanam+ yadà Óambhus+cumbati+acaladuhitus+vaktrakamalam // VidSrk_4.33 *(62) // rÃjaÓekharasya nÃnÃvegavini÷s­tatripathagÃvÃripravÃhÃkulas+ ÓÅghrabhrÃntivaÓÃt+lalÃÂanayanÃkÃlatapÃt+bhÅ«aïas+ / muï¬ÃlÅkuharaprasarpadanilÃsphÃlapramuktadhvanis+ prÃv­tkÃlas+iva+uditas+ÓivaÓiromeghas+ÓivÃya+astu vas+ // VidSrk_4.34 *(63) // sa pÃtu viÓvam+adya+api yasya mÆrdhni navas+ÓaÓÅ / gaurÅmukhatiraskÃralajjayÃ+iva na vardhate // VidSrk_4.35 *(64) // dharmapÃlasya digvÃsÃs+iti satrapam+manasijadve«Å+iti mugdhasmitam+ sÃÓcaryam+vi«amek«aïas+ayam+iti ca trastam+kapÃlÅ+iti ca / maulisvÅk­tajÃhnavÅkas+iti ca prÃptÃbhyasÆyam+haras+ pÃrvatyà sabhayam+bhujaÇgavalayÅ+iti+Ãlokitas+pÃtu vas+ // VidSrk_4.36 *(65) // vinayadevasya phaïini Óikhigrahakupite Óikhini ca taddehavalayitÃkulite / avatÃt+vas+haraguhayos+ubhayaparitrÃïakÃtaratà // VidSrk_4.37 *(66) // \var{@bhaya@\lem \emend\ \Ingalls, @maya@ \edKG} jÃtÃrdhavardhanasya sindÆraÓrÅs+lalÃÂe kanakarasamayas+karïapÃrÓve+avataæsas+ vaktre tÃmbÆlarÃgas+p­thukucakalaÓe kuÇkumasya+anulepas+ / daityÃdhÅÓÃÇganÃnÃm+jaghanaparisare lÃk«ikak«aumalak«mÅs+ aÓreyÃæsi k«iïoti tripuraharaÓarodgÃrajanmÃnalas+vas+ // VidSrk_4.38 *(67) // maÇgalasya pÃyÃt+vas+surajÃhvanÅjalarayabhrÃmyajjaÂÃmaï¬alÅvegavyÃkulanÃganÃyakaphaïÃphÆtkÃravÃtocchalat- / saptÃmbhonidhijanmacaï¬alaharÅmajjannabhomaï¬alatrÃsatrastasurÃÇganÃkalakalavrŬÃvilak«as+haras+ // VidSrk_4.39 *(68) // karkarÃjasya purastÃt+ÃnamratridaÓapatigÃrutmatamaïes+ vataæsatrÃsÃrtes+apasarati mau¤jÅphaïipatau / purÃris+saæv­ïvan+vigaladupasaævyÃnam+ajine punÅtÃt+vas+smerak«itidharasutÃpÃÇgavi«ayas+ // VidSrk_4.40 *(69) // dharmÃÓokasya jÅrïe+api+utkaÂakÃlakÆÂakavale dagdhe haÂhÃt+manmathe nÅte bhÃsurabhÃlanetratanutÃm+kalpÃntadÃvÃnale / yas+Óaktyà samalaæk­tas+api ÓaÓinam+ÓrÅÓailajÃm+svardhunÅm+ dhatte kautukarÃjanÅtinipuïas+pÃyÃt+sa vas+Óaækaras+ // VidSrk_4.41 *(70) // kavirÃjasya \Colo iti ÓrÅmaheÓvaravrajyà % tatas+tadvargavrajyà devÅ sÆnum+asÆta n­tyata gaïÃs+kim+ti«Âhata+iti+udbhuje har«Ãt+bh­ÇgiriÂau+ayÃcitagirà cÃmuï¬ayÃ+ÃliÇgite / avyÃt+vas+hatadevadundubhighanadhvÃnÃtiriktas+tayos+ anyonyapracalÃsthipa¤jararaïatkaÇkÃlajanmà ravas+ // VidSrk_5.1 *(71) // yogeÓvarasya rak«atu vas+stanayugalam+harikarikumbhÃnukÃri giriduhitus+ / Óaækarad­¬hakaïÂhagrahapŬanabhasmÃÇgarÃgavicchuritam // VidSrk_5.2 *(72) // sÃva«ÂambhaniÓumbhasambhramanamadbhÆgolani«pŬananya¤catkarparakÆrmakampavicaÂadbrahmÃï¬akhaï¬asthiti / pÃtÃlapratimallagallavivaraprak«iptasaptÃrïavam+ vande nanditanÅlakaïÂhapari«advyaktarddhi vas+krŬitam // VidSrk_5.3 *(73) // bho bho dikpatayas+prayÃta paratas+kham+mu¤cata+ambhomucas+ pÃtÃlam+vraja medini praviÓata k«oïÅtalam+k«mÃbh­tas+ / brahman+unnaya dÆram+Ãtmasadanam+devasya me n­tyatas+ Óambhos+saækaÂam+etat+iti+avatu vas+protsÃraïÃs+nandinas+ // VidSrk_5.4 *(74) // khedÃs+te katham+Åd­Óas+priyatame tvannetravahnes+vibho kasmÃt+vepitam+etat+induvadane bhogÅndrabhÅtes+bhava / romäcas+katham+e«a devi bhagavan+gaÇgÃmbhasÃm+ÓÅkarais+ ittham+bhartari bhÃvagopanaparà gaurÅ ciram+pÃtu vas+ // VidSrk_5.5 *(75) // lak«mÅdharasya ÃrdrÃm+kaïÂhe mukhÃbjasrajam+avanamayati+ambikà jÃtulambÃm+ sthÃne k­tvÃ+indulekhÃm+niba¬ayati jaÂÃs+pannagendreïa nandÅ / kÃlas+k­ttim+nibadhnÃti+upanayati kare kÃlarÃtris+kapÃlam+ Óambhos+n­tyÃvatÃre pari«at+iti p­thagvyÃp­tà vas+punÃtu // VidSrk_5.6 *(76) // ÓatÃnandasya Ó­Çgam+bh­Çgim+vimu¤ca tyaja gajavadana tvam+ca lÃÇgÆlamÆlam+ mandÃnandas+asi nandin+alam+abala mahÃkÃla kaïÂhagraheïa / iti+uktvà nÅyamÃnas+sukhayatu v­«abhas+pÃrvatÅpÃdamÆle paÓyan+ak«ais+vilak«am+valitagalacalatkambalam+tryabakam+vas+ // VidSrk_5.7 *(77) // gaurÅvibhajyamÃnÃrdhasaækÅrïe haramÆrdhani / amba dviguïagambhÅre bhÃgÅrathi namas+astu vas+ // VidSrk_5.8 *(78) // devasya+ambujasambhavasya bhavanÃt+ambhodhim+ÃgÃmukà sÃ+iyam+maulivibhÆ«aïam+bhagavatas+bhargasya bhÃgÅrathÅ / udyÃtÃn+apahÃya vigraham+iha srota÷pratÅpÃn+api srotas+tÅvrataratvarà gamayati drÃk+brahmalokam+janÃn // VidSrk_5.9 *(79) // prÃtas+kÃläjanaparicitam+vÅk«ya jÃmÃtus+o«Âham+ kanyÃyÃs+ca stanamukulayos+aÇgulÅbhasmamudrÃs+ / premollÃsÃt+jayati madhuram+sasmitÃbhis+vadhÆbhis+ gaurÅmÃtus+kim+api kim+api vyÃh­tam+karïamÆle // VidSrk_5.10 *(80) // ÓubhÃÇgasya lÃk«ÃrÃgam+harati ÓikharÃt+jÃhvanÅvÃri ye«Ãm+ ye tanvanti Óriyam+adhijaÂÃmaï¬alam+mÃlatÅnÃm / yÃti+utsarpadvimalakiraïais+yais+tirodhÃnam+indus+ devyÃs+sthÃïau caraïapatite te nakhÃs+pÃntu viÓvam // VidSrk_5.11 *(81) // dak«asya miÓrÅbhÆtÃm+tava tanulatÃm+bibhratas+gaurÅ kÃmam+ devasya+ÃsÅt+aviralaparirambhajanmà pramodas+ / kim+tu premastimitamadhurasingdhamugdhà na d­«Âis+ d­«ÂÃ+iti+anta÷akaraïam+asak­t+tÃmyati tryambakasya // VidSrk_5.12 *(82) // avyÃt+vas+valikÃÇghripÃtavicaladbhÆgolahelonmukhabhrÃmyaddikkarikalpitÃnukaraïas+n­tyan+gaïagrÃmaïÅs+ / yasya+uddaï¬itaÓuï¬apu«karamarudvyÃk­«Âas­«Âam+muhus+ tÃrÃcakram+udaktaÓÅkarap­«allÅlÃm+iva+abhyasyati // VidSrk_5.13 *(83) // rÃjaÓekharasya sÃnandam+nandihastÃhatamurajaravÃhÆtakaumÃrabarhitrÃsÃt+nÃsÃgrarandhram+viÓati phaïipatau bhogasaækocabhÃji / gaï¬o¬¬ÅnÃlimÃlÃmukharitakakubhas+tÃï¬ave ÓÆlapÃïes+ vainÃyakyas+ciram+vas+vadanavidhutayas+pÃntu cÅtkÃravatyas+ // VidSrk_5.14 *(84) // bhavabhÆtes+ yat+ambà tÃtas+và dvayam+idam+agÃt+ekatanutÃm+ tadardham+ca+ardham+ca kva nu gatam+atha+Ãryas+kathayatu / jagat+tat+tat+jÃtam+sakalanaranÃrÅmayam+iti pratÅtim+kurvÃïas+jayati Óikhibhartus+gajamukhas+ // VidSrk_5.15 *(85) // bhavajaladhijalÃvalambaya«Âis+mahi«amahÃsuÓailavajradhÃrà / harah­dayata¬ÃgarÃjahaæsÅ diÓatu Óivam+jagatas+ciram+bhavÃnÅ // VidSrk_5.16 *(86) // bhagÅrathasya ÓÆlÃhatamahi«ÃsurarudhiracchuritÃdharÃmbarà gaurÅ / pu«pavatÅ+iva salajjà hasitaharanirÅk«ità jayati // VidSrk_5.17 *(87) // gonandasya pratyÃsannavivÃhamaÇgalavidhau devÃrcananyastayà d­«ÂÃgre pariïetus+eva likhitÃm+gaÇgÃdharasya+Ãk­tim / unmÃdasmitaro«alajjitam+asau gauryà kathaæcit+cirÃt+ v­ddhastrÅvacanÃt+priye vinihitas+pu«päjalis+pÃtu vas+ // VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam+asau in c Óikhipatis+atidurla¬itas+pitros+abhila«ati madhyam+adhiÓayitum / tau+api+ekaÓarÅrau+iti vi«amÃÓas+ciram+jayati // VidSrk_5.19 *(89) // ambÃ+iyam+nÃ+iyam+ambà na hi kharakapiÓam+ÓmaÓru tasyÃs+mukhÃrdhe tÃtas+ayam+na+e«a tÃtas+stanam+urasi pitus+d­«ÂavÃn+na+aham+atra / kÃ+iyam+kas+ayam+kim+etat+yuvatis+atha pumÃn+vastu kim+syÃt+t­tÅyam+ Óambhos+saævÅk«ya rÆpÃt+apasarati guhas+ÓaÇkitas+pÃtu yu«mÃn // VidSrk_5.20 *(90) // svecchÃrambham+luÂhitvà pitus+urasi citÃbhasmadhÆlÅcitÃÇgas+ gaÇgÃvÃriïi+agÃdhe jhaÂiti harajaÂÃjÆÂatas+dattajhampas+ / sadyas+ÓÅtkÃrakÃrÅ jalaja¬imaraïaddantapaÇktis+guhas+vas+ kampÅ pÃyÃt+apÃyÃt+jvalitaÓikhiÓikhe cak«u«i nyastahastas+ // VidSrk_5.21 *(91) // \var{svecchÃrambhaæ\lem \conj\ \Ingalls, svecchÃramyaæ \edKG} haæsaÓreïikutÆhalena kalayan+bhÆ«ÃkapÃlÃvalÅm+ bÃlÃm+indukalÃm+m­ïÃlarabhasÃt+Ãndolayan+pÃïinà / raktÃmbhojadhiyà ca locanapuÂam+lÃlÃÂam+udghÃÂayan+ pÃyÃt+vas+pitus+aÇgabhÃk+ÓiÓujanakrŬonmukhas+«aïmukhas+ // VidSrk_5.22 *(92) // kapolÃt+u¬¬Ånais+bhayavaÓavilolais+madhukarais+ madÃmbha÷saælobhÃt+upari patitum+baddhapaÂalais+ / caladbarhacchatraÓriyam+iva dadhÃnas+atirucirÃm+ avighnam+herambas+bhavadaghavighÃtam+ghaÂayatu // VidSrk_5.23 *(93) // vasukalpasya ekas+sas+eva paripÃlayatÃt+jaganti gaurÅgirÅÓacaritÃnuk­tim+dadhÃnas+ / ÃbhÃti yas+daÓanaÓÆnyamukhaikadeÓadehÃrdhahÃritavadhÆkas+iva+ekadantas+ // VidSrk_5.24 *(94) // tasya+eva arci«manti vidÃrya vaktrakuharÃïi+à s­kkaïas+vÃsukes+ tarjanyà vi«akarburÃn+gaïayatas+saæsp­Óya dantÃÇkurÃn / ekam+trÅïi nava+a«Âa sapta «aÂ+iti vyastÃstasaækhyÃkramÃs+ vÃcas+Óaktidharasya ÓaiÓavakalÃs+kurvantu vas+maÇgalam // VidSrk_5.25 *(95) // suptam+pak«apuÂe nilÅnaÓirasam+d­«Âvà mayÆram+puras+ k­ttam+kena Óiras+asya tÃta kathaya+iti+Ãkrandatas+ÓaiÓavÃt / sÃntarhÃsapinÃkipÃïiyugalÃsphÃlollasaccetasas+ tanmÆrdhek«aïatarpitasya hasitam+pÃyÃt+kumÃrasya vas+ // VidSrk_5.26 *(96) // carcÃyÃs+katham+e«a rak«ati sadà sadyon­muï¬asrajam+ caï¬ÅkeÓariïas+v­«am+ca bhujagÃn+sÆnos+mayÆrÃt+api / iti+antas+paribhÃvayan+bhagavatas+dÅrgham+dhiyas+kauÓalam+ kÆ«mÃï¬as+dh­tisambh­tÃm+anudinam+pu«ïÃti tundaÓriyam // VidSrk_5.27 *(97) // \var{@srajaæ\lem \emend\ \Ingalls, @sraja \edKG} kasmÃt+tvam+tÃtagehÃt+aparam+abhinavà brÆhi kà tatra vÃrtà devyà devas+jitas+kim+v­«a¬amarucitÃbhasmabhogÅndracandrÃn / iti+evam+barhinÃthe kathayati sahasà bhart­bhik«ÃvibhÆ«Ãvaiguïyodvegajanmà jagat+avatu ciram+hÃravas+bh­ÇgarÅÂes+ // VidSrk_5.28 *(98) // tuÇgasya+etau sthÆlas+dÆram+ayam+na yÃsyati k­Óas+na+e«a prayÃïak«amas+ tena+ekasya mama+eva tatra kaÓipuprÃptis+parà d­Óyate / ityÃdau paricintitam+pratimuhus+tat+bh­ÇgikÆ«ïÃï¬ayos+ anyonyapratikÆlam+ÅÓaÓivayos+pÃïigrahe pÃtu vas+ // VidSrk_5.29 *(99) // jyÃk­«ÂibaddhakhaÂakÃmukhapÃïip­«ÂhapreÇkhannakhÃæÓucayasaævalitas+ambikÃyÃs+ / tvÃm+pÃtu ma¤jaritapallavakarïapÆralobhabhramadbhramaravibhramabh­t+kaÂÃk«as+ // VidSrk_5.30 *(100) // acalasiæhasya mÃtas+te+adharakhaï¬anÃt+paribhavas+kÃpÃlikÃt+yas+abhavat+ sa brahmÃdi«u kathyatÃm+iti muhus+bÃlyÃt+guhe jalpati / gaurÅm+hastayugena «aïmukhavacas+roddhum+nirÅk«ya+ak«amÃm+ vailak«yÃt+caturÃsyani«phalaparÃv­ttis+ciram+pÃtu vas+ // VidSrk_5.32 *(101) // gonÃsÃya niyojitÃgadarajÃs+sarpÃya baddhau«adhis+ pÃïisthÃya vi«Ãya vÅryamahate kaïÂhe maïim+bibhratÅ / bhartus+bhÆtagaïÃya gotrajaratÅnirdi«ÂamantrÃk«arà rak«atu+adrisutà vivÃhasamaye prÅtà ca bhÅtà ca vas+ // VidSrk_5.32 *(102) // % NB Ingalls reads with other sources kaïÂhasthÃya...pÃïau for % pÃïisthÃya... kaïÂhe rÃjaÓekharasya digvÃsÃs+yadi tat+kim+asya dhanu«Ã sÃstrasya kim+bhasmanà bhasmÃÇgasya kim+aÇganà yadi ca sà kÃmam+paridve«Âi kim / iti+anyonyaviruddhace«Âitam+idam+paÓyan+nijasvÃminas+ bh­ÇgÅ sÃndraÓirÃvanaddhaparu«am+dhatte+asthiÓe«am+vapus+ // VidSrk_5.33 *(103) // \Colo iti Óivagaïavrajyà % tatas+harivrajyà asti ÓrÅstanapatrabhaÇgamakarÅmudrÃÇkitora÷sthalas+ devas+sarvajagatpatis+madhuvadhÆvaktrÃbjacandrodayas+ / krŬÃkro¬atanos+navenduviÓade daæ«ÂrÃÇkure yasya bhÆs+ bhÃti sma pralayÃbdhipalvalatalotkhÃtaikamustÃk­tis+ // VidSrk_6.1 *(104) // p­«ÂhabhrÃmyadamandamandaragirigrÃvÃgrakaï¬ÆyanÃt+ nidrÃlos+kamaÂhÃk­tes+bhagavatas+ÓvÃsÃnilÃs+pÃntu vas+ / yatsaæskÃrakalÃnuvartanavaÓÃt+velÃcchalena+ambhasÃm+ yÃtÃyÃtam+ayantritam+jalanidhes+na+adya+api viÓrÃmyati // VidSrk_6.2 *(105) // vÃkpatirÃjasya+etau ni«pratyÆham+upÃsmahe bhagavatas+kaumodakÅlak«maïas+ kokaprÅticakorapÃraïapaÂÆ jyoti«matÅ locane / yÃbhyÃm+ardhavibodhamugdhamadhuraÓrÅs+ardhanidrÃyitas+ nÃbhÅpalvalapuï¬arÅkamukulas+kambos+sapatnÅk­tas+ // VidSrk_6.3 *(106) // viramati mahÃkalpe nÃbhÅpathaikaniketanam+ tribhuvanapura÷ÓilpÅ yasya pratik«aïam+ÃtmabhÆs+ / kimadhikaraïà kÅd­k+kasya vyavasthitis+iti+asau+ udaram+aviÓat+dra«Âum+tasmai jagannidhaye namas+ // VidSrk_6.4 *(107) // devi tvam+kupità tvam+eva kupità kas+anyas+p­thivyÃs+gurus+ mÃtà tvam+jagatÃm+tvam+eva jagatÃm+mÃtà na vij¤as+aparas+ / devi tvam+parihÃsakelikalahe+anantà tvam+eva+iti+atha j¤ÃtÃnantyapadas+naman+jaladhijÃm+Óauris+ciram+pÃtu vas+ // VidSrk_6.5 *(108) // vÃkpatirÃjasya kas+ayam+dvÃri haris+prayÃhi+upavanam+ÓÃkhÃm­geïa+atra kim+ k­«ïas+aham+dayite bibhemi sutarÃm+k­«ïas+katham+vÃnaras+ / mugdhe+aham+madhusÆdanas+vraja latÃm+tÃm+eva pu«pÃsavÃm+ ittham+nirvacanÅk­tas+dayitayà hrÅïas+haris+pÃtu vas+ // VidSrk_6.6 *(109) // mandakvÃïitaveïus+ahïi Óithile vyÃvartayan+gokulam+ barhÃpŬakam+uttamÃÇgaracitam+godhÆlidhÆmram+dadhÃt / mlÃyantyà vanamÃlayà parigatas+ÓrÃntas+api ramyÃk­tis+ gopastrÅnayanotsavas+vitaratu ÓreyÃæsi vas+keÓavas+ // VidSrk_6.7 *(110) // vi«ïos+dÃnavavÃhinÅpramathane«ÂyÃpÆraïÃyÃ+ÃdarÃt+ Ãttas+pÃïiyugodareïa karaÓreïyà ÓriyÃ+Ãlambhitas+ / niryÃtas+vadanena kuk«ivasates+patyus+talÃt+arïasÃm+ ÓaÇkhas+apatyaparaæpatÃv­tas+iva ÓreyÃæsi pu«ïÃtu vas+ // VidSrk_6.8 *(111) // sa jayati+ÃdivarÃhas+daæ«ÂrÃni«pi«Âakulagirikaserus+ / yasya puras+surakariïas+sÃÇkuramëopamÃs+jÃtas+ // VidSrk_6.9 *(112) // jÅyÃsus+ÓakulÃk­tes+bhagavatas+pucchachaÂÃchoÂanÃt+ udyantas+ÓatacandritÃmbaratalam+te bindavas+saindhavÃs+ / yais+vyÃv­tya patadbhis+aurvaÓikhinas+tejojaÂÃlam+vapus+ pÃnÃdhmÃnavaÓÃt+arocakarujas+cakre cirasya+Ãspadam // VidSrk_6.10 *(113) // rÃjaÓekharasya kutas+tvam+aïukas+svatas+svam+iti kim+na yat+kasyacit+ kim+icchasi padatrayam+nanu bhuvà kim+atyalpayà / dvijasya Óaminas+mama tribhuvanam+tat+iti+ÃÓayas+ hares+jayati nihnutas+prakaÂitas+ca vakroktibhis+ // VidSrk_6.11 *(114) // Óreyas+asyÃs+ciram+astu mandaragires+mà ghÃni pÃrÓvais+iyam+ mÃ+ava«Âambhi mahormibhis+phaïipates+mà lepi lÃlÃvi«ais+ / iti+ÃkÆtaju«as+Óriyam+jalanidhes+ardhotthitÃm+paÓyatas+ vÃcas+antas+spuritÃs+bahis+vik­tibhis+vyaktÃs+hares+pÃntu vas+ // VidSrk_6.12 *(115) // caÂaccaÂiti carmiïi cchamiti ca+ucchalacchoïite dhagaddhagiti medasi sphuÂaravas+asthi«u «ÂhÃditi / punÃtu bhavatas+hares+amaravairnÃthorasi kvaïatkarajapa¤jarakrakacakëajanmÃnalas+ // VidSrk_6.13 *(116) // vÃkpates+etau vande bhujabhramitamandaramathyamÃnadugdhÃbdhidugdhakaïavicchuritacchavÅkam / nak«atrakarburaviyatpratirodhi nindadunnidrakais+avata¬Ãgam+uras+murÃres+ // VidSrk_6.14 *(117) // murÃres+ bhramati girirÃÂ+p­«Âhe garjati+upaÓruti sÃgaras+ dahati vitatajvÃlÃjÃlas+jaganti vi«Ãnalas+ / sa tu vinihitagrÅvÃkÃï¬as+kaÂÃhapuÂÃntare svapiti bhagavÃn+kÆrmas+nidrÃbharÃlasalocanas+ // VidSrk_6.15 *(118) // bhaktiprahvavilokanapraïayinÅ nÅlotpalaspardhinÅ dhyÃnÃlambanatÃm+samÃdhiniratais+nÅte hitaprÃptaye / lÃvaïyasya mahÃnidhis+rasikatÃm+lak«mÅd­Óos+tanvatÅ yu«mÃkam+kurutÃm+bhavÃrtiÓamanam+netre tanus+và hares+ // VidSrk_6.16 *(119) // pucchodastavisÃriïas+jalanidhes+svargaÇgayà saægamaÓraddhÃhÆtakhalatpurÃtanamunis+mÅnas+haris+pÃtu vas+ / yasmin+uddharati ÓrutÅs+p­thutarÃt+oækÃrasÃradhvanes+madhyesindhu viyanmayas+jalamayas+stambhas+tu+abhÆt+ambare // VidSrk_6.17 *(120) // \var{jalamaya÷\lem \emend\ \Ingalls, jalamaya@ \edKG} j­mbhÃvij­mbhitad­Óas+prathamaprabuddhalak«mÅkarÃmburuhalÃlanalÃlasasya / gÃtrÃpav­ttibharakharvitaÓe«am+avyÃt+avyÃhatam+murajitas+k­takaprasuptam // VidSrk_6.18 *(121) // mayÃ+anvi«Âas+dhÆrtas+sa sakhi nikhilÃm+eva rajanÅm+iha syÃt+atra syÃt+iti nipuïam+anyÃm+abhis­tas+ / na d­«Âas+bhÃï¬Åre taÂabhuvi na govardhanagires+na kÃlindyÃs+kÆle na ca niculaku¤je muraripus+ // VidSrk_6.19 *(122) // ÓyÃmÃ+uccandrà svapi«i na ÓiÓo na+eti mÃm+amba nidrà nidrÃhetos+Ó­ïu suta kathÃm+kÃm+apÆrvÃm+kuru«va / rÃmas+nÃma k«itipatis+abhÆt+mÃnanÅyas+raghÆïÃm+ iti+uktasya smitam+avatu vas+devakÅnandanasya // VidSrk_6.20 *(123) // kharvagranthivimuktasandhivikasadvak«a÷sphuratkaustubham+ niryannÃbhisarojaku¬malakuÂÅgambhÅrasÃmadhvani / pÃtrÃvÃptisamutsukena balinà sÃnandam+Ãlokitam+ pÃyÃt+vas+kramavardhamÃnamahimÃÓcaryam+murÃres+vapus+ // VidSrk_6.21 *(124) // utti«Âhantyà ratÃnte bharam+uragapatau pÃïinÃ+ekena k­tvà dh­tvà ca+anyena vÃsas+vigalitakabarÅbhÃram+aæse vahantyÃs+ / bhÆyas+tatkÃlakÃntidviguïitasurataprÅtinà Óauriïà vas+ ÓayyÃm+Ãlambya nÅtam+vapus+alasalasadbÃhu lak«myÃs+punÃtu // VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests ÃliÇgya for Ãlambya in d. \var{@maæse\lem \conj\ \Ingalls, @maæÓaæ \edKG sampÆrïas+punar+abhyudeti kiraïais+indus+tatas+dantinas+ kumbhadvandvam+idam+punas+surataros+agrollasanma¤jarÅ / ittham+yadvadanastanadvayavaladromÃvalÅ«u bhramas+ k«ÅrÃbdhes+mathane+abhavat+divi«adÃm+lak«mÅs+asau+astu vas+ // VidSrk_6.23 *(126) // bhabhabhramati kim+mahÅ lalalalambate candramÃs+ k­k­«ïa vavada drutam+hahahasanti kim+v­«ïayas+ / ÓiÓÅdhu mumumu¤ca me vavavavaktram+ityÃdikam+ madaskhalitam+Ãlapan+haladharas+Óriyam+vas+kriyÃt // VidSrk_6.24 *(127) // puru«ottamadevasya kim+kim+siæhas+tatas+kim+narasad­Óavapus+deva citram+g­hÅtas+ na+evam+tat+kas+atra jÅva drutam+upanaya tam+nanu+ayam+prÃptas+eva / cÃpam+cÃpam+na kha¬gam+tvaritataram+aho karkaÓatvam+nakhÃnÃm+ ittham+daityÃdhirÃjam+nijanakhakuliÓais+jaghnivÃn+yas+sa vas+avyÃt // VidSrk_6.25 *(128) // devas+tvÃm+ekajaÇghÃvalayitalagu¬as+mÆrdhni vinyastabÃhus+ gÃyan+goyuddhagÅtÅs+uparacitaÓira÷Óekharas+pragraheïa / darpasphÆrjanmahok«advayasamarasarasÃbaddhadÅrghÃnurÃgas+ krŬÃgopÃlamÆrtis+muraripus+avatÃt+Ãttagorak«alÅlas+ // VidSrk_6.26 *(129) // ÓrÅsonnokasya jayanti nirdÃritadaityavak«asas+n­siæharÆpasya hares+nakhÃÇkurÃs+ / vicintya ye«Ãm+caritam+surÃrayas+priyÃnakhebhyas+api rate«u bibhyati // VidSrk_6.27 *(130) // ete lak«maïa jÃnakÅvirahiïam+mÃm+khedayanti+ambudÃs+ marmÃïi+iva ca ghaÂÂayanti+alam+amÅ krÆrÃs+kadambÃnilÃs+ / ittham+vyÃh­tapÆrvajanmavirahas+yas+rÃdhayà vÅk«itas+ ser«yam+ÓaÇkitayà sa vas+sukhayatu svaprÃyamÃnas+haris+ // VidSrk_6.28 *(131) // mithyÃkÃï¬ÆtisÃcÅk­tagalasaraïis+ye«u jÃtas+garutmÃn+ ye nidrÃm+nÃÂayadbhis+Óayanaphaïiphaïais+lak«itÃs+na ÓrutÃs+ca / ye ca dhyÃnÃnubandhacchalamukulad­ÓÃs+vedhasà na+eva d­«ÂÃs+ te lak«mÅm+narmayantas+nidhuvanavidhayas+pÃntu vas+mÃdhavasya // VidSrk_6.29 *(132) // rÃjaÓekharasya pratyagronme«ajihmà k«aïam+anabhimukhÅ ratnadÅpaprabhÃïÃm+ ÃtmavyÃpÃragurvÅ janitajalalavà j­mbhitais+sÃÇgabhaÇgais+ / nÃgÃÇgam+moktum+icchos+Óayanam+uruphaïÃcakravÃlopadhÃnam+ nidrÃcchedÃbhitÃmrà ciram+avatu hares+d­«Âis+Ãkekarà vas+ // VidSrk_6.30 *(133) // viÓÃkhadattasya daæ«ÂrÃpi«Âe«u sadyas+Óikhari«u na k­tas+skandhakaï¬Ævinodas+ sindhu«u+aÇgÃvagÃhas+khurakuharaviÓattoyatucche«u na+Ãptas+ / prÃptÃs+pÃtÃlapaÇke na luÂhanaratayas+potramÃtropayukte yena+uddhÃre dharitryÃs+sa jayati vibhutÃvighnitecchas+varÃhas+ // VidSrk_6.31 *(134) // varÃhamihirasya pÃtu trÅïi jaganti pÃrÓvaka«aïaprak«uïïadigmaï¬alas+ naikÃbdhistimitodaras+sa bhagavÃn+krŬÃjha«as+keÓavas+ / tvaÇganni«Âhurap­«ÂharomakhacitabrahmÃï¬abhÃï¬asthites+ yasya+utsphÃlakutÆhalena katham+api+aÇge«u jÅrïÃyitam // VidSrk_6.32 *(135) // raghunandanasya ye saætÃpitanÃbhipadmamadhavas+ye snÃpitora÷srajas+ ye tÃpÃt+taralena talpaphaïinà prÅtapratÅpojjhitÃs+ / ye rÃdhÃsm­tisÃk«iïas+kamalayà sÃsÆyam+ÃkÅrïità gìhÃntardavathos+prataptasaralÃs+ÓvÃsÃs+hares+pÃntu vas+ // VidSrk_6.33 *(136) // pu«pÃkasya sÃ+iyam+dyaus+tat+idam+ÓaÓÃÇkadinak­ccihnam+nabhas+sà k«itis+ tat+pÃtÃlatalam+te+eva girayas+te+ambhodhayas+tÃs+diÓas+ / ittham+nÃbhivinirgatena saÓira÷kampÃdbhutam+vedhasà yasya+antas+ca bahis+ca d­«Âam+akhilam+trailokyam+avyÃt+sa vas+ // VidSrk_6.34 *(137) // yuktam+mÃnada mÃm+ananyamanasam+vak«a÷sthalasthÃyinÅm+ bhaktÃm+api+avadhÆya kartum+adhunà kÃntÃsahasram+tava / iti+uktvà phaïabh­tphaïÃmaïigatÃm+svÃm+eva mantvà tanum+ nidrÃcchedakaram+hares+avatu vas+lak«myà vilak«asmitam // VidSrk_6.35 *(138) // bhÃsasya agre gacchata dhenudagdhakalaÓÃn+ÃdÃya gopyas+g­ham+ dugdhe vaskayaïÅkule punar+iyam+rÃdhà Óanais+yÃsyati / iti+anyavyapadeÓaguptah­dayas+kurvan+viviktam+vrajam+ devas+kÃraïanandasÆnus+aÓivam+k­«ïas+sa mu«ïÃtu vas+ // VidSrk_6.36 *(139) // satrÃsÃrti yaÓodayà priyaguïaprÅtek«aïam+rÃdhayà lagnais+ballavasÆnubhis+sarabhasam+sambhÃvitÃtmorjitais+ / bhÅtÃnanditavismitena vi«amam+nandena ca+Ãlokitas+ pÃyÃt+vas+karamÆrdhasusthitamahÃÓailas+salÅlas+haris+ // VidSrk_6.37 *(140) // sonnokasya+etau daæ«ÂrÃsaÇkaÂavaktrakandaratarajjihvÃbh­tas+havyabhugjvÃlÃbhÃsurabhÆrikeÓarisaÂÃbhÃrasya daityadruhas+ / vyÃvalgadbalavaddhiraïyakaÓipukro¬asthalÅpÃÂanaspa«ÂaprasphuÂadasthipa¤jararavakrÆrÃs+nakhÃs+pÃntu vas+ // VidSrk_6.38 *(141) // vÃkpates+ lak«myÃs+keÓaprasavarajasÃm+bindubhis+sÃndrapÃtais+ abhyarïaÓrÅs+ghananidhuvanaklÃntinidrÃntare«u / dordaï¬as+asau jayati jayinas+ÓÃrÇgiïas+mandarÃdrigrÃvaÓreïÅnika«amas­ïak«uïïakeyÆrapatras+ // VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarïaÓrÅs+ for abhyarïaÓrÅs+ in b. ÓrÅbhagÅrathasya nakhakrakacadÃraïasphuÂitadaityavak«a÷sthalak«aratk«atajanirjharaprativibhÃvitasvÃk­tes+ / hares+aparakeÓarik«ubhitacetasas+pÃtu vas+saro«alalitÃdharabhrukuÂibhaÇgabhÅmam+mukham // VidSrk_6.40 *(143) // vÃkpatirÃjasya vatsa k«mÃdharagahvare«u vicaran+cÃrapracÃre gavÃm+ hiæsrÃn+vÅk«ya puras+purÃïapuru«am+nÃrÃyaïam+dhyÃsyasi / iti+uktasya yaÓodayà muraripos+avyÃt+jaganti sphuradbimbo«ÂhadvayagìhapŬanavaÓÃt+avyaktabhÃvam+smitam // VidSrk_6.41 *(144) // devas+haris+jayati yaj¤avarÃharÆpas+s­«ÂisthitipralayakÃraïam+ekas+eva / yasya+udarasthitajagattrayabÅjakoÓanirgacchadaÇkuraÓikhÃ+iva vibhÃti daæ«Ârà // VidSrk_6.42 *(145) // sonnokasya bÅjam+brahmÃ+eva devas+madhu jalanidhayas+karïikà svarïaÓailas+ kandam+nÃgÃdhirÃjas+viyat+ativipulas+patrakoÓÃvakÃÓas+ / dvÅpÃs+patrÃïi meghÃs+madhupakulam+amÆs+tÃrakÃs+garbhadhÆlis+ yasya+etat+nÃbhipadmam+bhuvanam+iti sa vas+Óarma devas+dadÃtu // VidSrk_6.43 *(146) // mÃlÃyudhasya kanakanika«asvacche rÃdhÃpayodharamaï¬ale navajaladharaÓyÃmÃm+Ãtmadyutim+pratibimbitÃm / asitasicayaprÃntabhrÃntyà muhus+muhus+utk«ipan+jayati janitavrŬÃnamrapriyÃhasinas+haris+ // VidSrk_6.44 *(147) // vaiddokasya \Colo iti vi«ïuvrajyÃ|| 6 % tatas+sÆryavrajyà 7 yasya+adhas+adhas+tathÃ+upari+upari niravadhi bhrÃmyatas+viÓvam+aÓvais+ Ãv­ttÃlÃtalÅlÃm+racayati rayatas+maï¬alam+tigmadhÃmnas+ / sas+avyÃt+uttaptakÃrtasvarasaralaÓaraspardhibhis+dhÃmadaï¬ais+ uddaï¬ais+prÃpayan+vas+pracuratamatama÷stomam+astam+samastam // VidSrk_7.1 *(148) // rÃjaÓekharasya Óukatuï¬acchavi savitus+caï¬arucas+puï¬arÅkavanabandhos+ / maï¬alam+uditam+vande kuï¬alam+Ãkhaï¬alÃÓÃyÃs+ // VidSrk_7.2 *(149) // vidyÃyÃs+ tuÇgodayÃdribhujagendraphaïopalÃya vyomendranÅlatarukäcanapallavÃya / saæsÃrasÃgarasamutkramayogisÃrthaprasthÃnapÆrïakalaÓÃya namas+savitre // VidSrk_7.3 *(150) // varÃhamihirasya saæsaktam+siktamÆlÃt+abhinavabhuvanodyÃnakautÆhalinyà yÃminyà kanyayÃ+iva+am­takarakalaÓÃvarjitena+am­tena / arkÃlokas+kriyÃt+vas+mudam+udayaÓiraÓcakravÃlÃlavÃlÃt+ udyan+bÃlapravÃlapratimarucis+aha÷pÃdapaprÃkpravÃlas+ // VidSrk_7.4 *(151) // mayÆrasya \Colo iti sÆryavrajyÃ|| 7 % tatas+vasantavrajyÃ|| 8 ÃraktÃÇkuradanturà kamalinÅ nÃyÃminÅ yÃminÅ stokonmuktatu«Ãram+ambaramaïes+Å«atpragalbham+mahas+ / api+ete sahakÃrasaurabhamucas+vÃcÃlitÃs+kokilais+ ÃyÃnti priyaviprayuktayuvatÅmarmacchidas+vÃsarÃs+ // VidSrk_8.1 *(152) // saæghaÓriyas+ na+eva+eke vayam+eva kokilavadhÆkaïÂhoccaratpa¤camasthÃnodbodhitapa¤camÃrgaïaguïÃsphÃlena romäcitÃs+ / paÓya+ete taravas+api sundari jaratpatravyayÃnantarodbhinnapÃÂalakoÂisampuÂadalaprÃdurbhavatku¬malÃs+ // VidSrk_8.2 *(153) // vinayadevasya malayamahÅdharapavanas+kalakaïÂhakaladhvanis+niku¤jalatÃs+ / utkalikÃs+utkalikÃs+cetasi janayanti lokasya // VidSrk_8.3 *(154) // kÃntena prahitas+navas+priyasakhÅvargeïa baddhasp­has+ cittena+upah­tas+smarÃya na samutsra«Âum+gatas+pÃïinà / Ãm­«Âas+muhus+Åk«itas+muhus+abhighrÃtas+muhus+loÂhitas+ pratyaÇgam+ca muhus+k­tas+m­gad­Óà kim+kim+na cÆtÃÇkuras+ // VidSrk_8.4 *(155) // vÃkkuÂasya dvis+tris+kokilayà rutam+tricaturais+cÆtÃÇkurais+udgatam+ ko«Ãn+bobhrati kiæÓukÃs+madhukaraÓreïÅju«as+pa¤ca«Ãn / kva+api kva+api madÃkulÃkulatayà kÃntÃparÃdhagrahagranthicchedasamudyatam+ca h­dayam+dolÃyate subhruvÃm // VidSrk_8.5 *(156) // nÅlasya jambÆnÃm+kusumodare«u+atirasÃt+ÃbaddhapÃnotsavÃs+ kÅrÃs+pakvaphalÃÓayÃs+madhukarÅs+cumbanti mu¤canti ca / ete«Ãm+api paÓya kiæÓukataros+patrais+abhinnatvi«Ãm+ pu«pabhrÃntibhis+Ãpatanti sahasà ca¤cÆ«u bh­ÇgÃÇganÃs+ // VidSrk_8.6 *(157) // rÃjaÓekharasya d­Óyante madhumattakokilavadhÆnirdhÆtacÆtÃÇkuraprÃgbhÃraprasaratparÃgasikatÃdurgÃs+taÂÅbhÆmayas+ / yÃs+k­cchrÃt+abhilaÇghya lubdhakabhayÃt+tais+eva reïÆtkarais+ dhÃrÃvÃhibhis+asti luptapadavÅni÷ÓaÇkam+eïÅkulam // VidSrk_8.7 *(158) // murÃres+ aÓithilaparispandas+kunde tathÃ+eva madhuvratas+ nayanasuh­das+v­k«Ãs+ca+ete na ku¬malaÓÃlinas+ / dalati kalikà cautÅ na+asmin+tathà m­gacak«u«Ãm+ atha ca h­daye mÃnagranthis+svayam+ÓithilÃyate // VidSrk_8.8 *(159) // kÃntÃm+hitvà virahavidhurÃrambhakhedÃlasÃÇgÅm+ mÃm+ullaÇghya vrajatu pathikas+kÃ+api yadi+asti Óaktis+ / iti+ÃÓokÅ jagati sakale vallarÅ cÅrikÃ+iva prÃptÃrambhe kusumasamaye kÃladevena dattà // VidSrk_8.9 *(160) // mandam+dak«iïam+Ãhvayanti pavanam+puæskokilavyÃh­tais+ saæskurvanti vanasthalÅs+kisalayottaæsais+ni«aïïÃlibhis+ / candram+sundarayanti muktatuhinaprÃvÃrayà jyotsnayà vardhante ca vivardhayanti ca muhus+te+amÅ smaram+vÃsarÃs+ // VidSrk_8.10 *(161) // h­dyasnigdhais+parabh­tarutais+muktadÅrghapravÃsas+ pratyÃv­ttas+madhus+iti vadan+dak«iïas+gandhavÃhas+ / Ói¤jallolabhramaravalayas+kÃnanÃlÅvadhÆnÃm+ sadyas+kundasmitab­hatikÃs+pÆrïapÃtrÅkaroti // VidSrk_8.11 *(162) // lolais+kokilamaï¬alais+madhulihÃm+caæcÆryamÃïais+gaïais+ nÅrandhrais+g­havÃÂikÃparisare«u+aÇgÃritais+kiæÓukais+ / prÃrabdhe timire vasantasamayak«oïÅpates+bhrÃmyatas+ prasnigdhà paritas+dh­tÃ+iva kalikÃdÅpÃvalis+campakais+ // VidSrk_8.12 *(163) // manovinodasya+etau cyutasumanasas+kundÃs+pu«podgame«u+alasÃs+drumÃs+ manasi ca giram+grathnanti+ime kiranti na kokilÃs+ / atha ca savitus+ÓÅtollÃsam+lunanti marÅcayas+ na ca jaÂharatÃm+Ãlambante klamodayadÃyinÅm // VidSrk_8.13 *(164) // sÃmyam+samprati sevate vicakilam+«ÃïmÃsikais+mauktikais+ bÃhlÅkÅdaÓanavraïÃruïatalais+patrais+aÓokas+arcitas+ / bh­ÇgÃlaÇghitakoÂi kiæÓukam+idam+kiæcit+viv­ntÃyate mäji«Âhais+mukulais+ca pÃÂalitaros+anyÃ+eva kÃcit+lipis+ // VidSrk_8.14 *(165) // garbhagranthi«u vÅrudhÃm+sumanasas+madhye+aÇkuram+pallavÃs+ vächÃmÃtraparigrahas+pikavadhÆkaïÂhodare pa¤camas+ / kim+ca trÅïi jagani ji«ïu divasais+dvitrais+manojanmanas+ devasya+api cirojjhitam+yadi bhavet+abhyÃsavaÓyam+dhanus+ // VidSrk_8.15 *(166) // rÃjaÓekharasya+etau ÓÅtÃs+tais+iva bhagnaÓaiÓiraniÓÃbhÃgais+ahas+sphÃyate garbham+bibhrati kiæÓukÃs+iva diÓÃm+tÃpÃya vahnyaÇkuram / kim+ca svÃÓrayasambh­taprathimasu cchÃyÃtapÃÇge«u+ayam+ lokas+stokarasas+adya na kvacit+api svacchandam+Ãnandati // VidSrk_8.16 *(167) // trilocanasya udbhinnastabakÃvataæsasubhagÃs+preÇkhanmarunnartitÃs+ pu«podgÅrïaparÃgapÃæÓulalasatpatraprakÃï¬atvi«as+ / gambhÅrakramapa¤camonmadapikadhvÃnocchaladgÅtayas+ pratyujjÅvitamanmathotsavas+iva krŬanti+amÆ bhÆruhas+ // VidSrk_8.17 *(168) // prÃk+eva jaitram+astram+sahakÃralatà smarasya cÃpabh­tas+ / kim+punar+analpanipatitamadhukaravi«akalkalepena // VidSrk_8.18 *(169) // ÓubhÃÇgasya svasti ÓrÅmalayÃcalÃt+smarasakhas+ÓrÅmÃn+vasantÃnilas+ krŬÃveÓmasu kÃminas+kuÓalayati+etat+ca vakti+itarat / e«as+aham+muditÃlikokilakulam+kurvan+vanam+prÃptavÃn+ yu«mÃbhis+priyakÃminÅparigatais+sthÃtavyam+asmÃt+iti // VidSrk_8.19 *(170) // ete nÆtanacÆtakorakaghanagrÃsÃtirekÅbhavatkaïÂhadhvÃnaju«as+haranti h­dayam+madhyevanam+kokilÃs+ / ye«Ãm+ak«inibhena bhÃnti bhagavadbhÆteÓanetrÃnalajvÃlÃjÃlakarÃlitÃsamaÓarÃÇgÃrasphuliÇgÃs+ime // VidSrk_8.20 *(171) // kiæÓukakalikÃntargatacandrakalÃsphardhi keÓaram+bhÃti / raktanicolakapihitam+dhanus+iva jatumudritam+vitanos+ // VidSrk_8.21 *(172) // vallaïasya vÃpyas+danturitodarÃs+kamalinÅpatrÃÇkuragranthibhis+ cÆtÃnÃm+kalikÃmilanmadhulihÃm+kÃ+api sthitis+vartate / daurbhÃgyopanayÃya sÃmpratamayÃm+alpas+api mÃrgaÓramas+ Óik«Ãm+ullalitum+dadÃti rajasÃm+gantrÅpathe mÃrutas+ // VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively sampravasatÃm+ for sÃmpratamayÃm in c. abhinandasya Ãraktais+navapallavais+viÂapinas+netrotsavam+tanvate tÃn+dhunvan+ayam+abhyupaiti madhurÃmodas+marut+dak«iïas+ / tena+ÃliÇgitamÃtras+eva vidhivat+prÃdurbhavat+nirbharakrŬÃkÆtaka«Ãyitena manasà lokas+ayam+unmÃdyate // VidSrk_8.23 *(174) // kÃ+api+anyà mukulÃdhikÃramilità lak«mÅs+aÓokadrume mÃkandas samayocitena vidhinà dhatte+abhijÃtam+vapus+ / kim+ca+ëìhagires+anaÇgavijayaprastÃvanÃpaï¬itas+ svairam+sarpati bÃlacandanalatÃlÅlÃsakhas+mÃrutas+ // VidSrk_8.24 *(175) // vahnis+manye himajalami«Ãt+saæÓritas+kiæÓuke«u ÓyÃmam+dhÆmais+sa khalu kurute kÃnanam+korakÃkhyais+ / saætÃpÃrtham+katham+itarathà pÃnthasÅmantinÅnÃm+ pu«pavyÃjÃt+vis­jati ÓikhÃÓreïim+udgìhaÓoïÅm // VidSrk_8.25 *(176) // pautÃyanes+ \var{ÓyÃmaæ\lem \conj\ \Ingalls, vyÃmaæ \edKG} ÓroïyÃm+citras+kurubakaguïas+karïayos+mugdhacÆtam+ raktÃÓokam+praïayi kucayos+mÃdhavÅ mÆrdhaje«u / sarvÃÇgÅïas+bakularajasà pi¤jareïa+uparÃgas+ straiïas+yÆnÃm+bhavatu rataye veÓasarvÃbhisÃras+ // VidSrk_8.26 *(177) // sÃvarïes+ mughÃtÃmrais+navakiÓalayais+sambh­todÃraÓobham+prÃdurbhÆtabhramarasaraïÅyauvanodbhedacihnam / sÅmantinyas+kusumadhanu«Ã baddhasakhyasya mÃsas+ snigdhÃsmerais+mukham+adhiguïam+d­«ÂipÃtais+pibanti // VidSrk_8.27 *(178) // vÃgurasya ÓikÅmukhais+adya manoj¤apak«ais+vi«opalepÃt+iva kajjalÃbhais+ / nitÃntapÆrïÃs+mucakundako«Ãs+vibhÃnti tÆïÃs+iva manmathasya // VidSrk_8.28 *(179) // ÓubhÃÇgasya sneham+sravanti taravas+pa¤ca+api k«ipati mÃrgaïÃn+madanas+ / parimuktakaïÂharodhas+parapu«Âas+k«arati mÃdhuryam // VidSrk_8.29 *(180) // ÓrÅdharmÃkarasya saækucitÃs+iva pÆrvam+durvÃratu«Ãrajanitaja¬imÃnas+ / samprati+uparamati hime kramaÓas+divasÃs+prasÃraju«as+ // VidSrk_8.30 *(181) // ÓrÅdharaïÅdharasya du÷Óli«Âadurlak«yapalÃÓasaædhÅni+ÃpÃÂalÃgrÃïi harinti mÆle / kuÓeÓayÃnÃm+ÓukaÓÃvabhÃæsi prÃdurbabhÆvus+navaku¬malÃni // VidSrk_8.31 *(182) // upanayati kapole lolakarïapravÃlak«aïamukulaniveÓÃndolanavyÃp­tÃnÃm / parimalitaharidrÃn+samprati drÃvi¬ÅnÃm+navanakhapadatiktÃn+Ãtapas+svedabindÆn // VidSrk_8.32 *(183) // yogeÓvarasya sadyas+taptas+bhramati rajanÅm+vÃsaras+khaï¬ayitvà k«Åïak«Åïà tadanu bhajate sÃ+api samyakprasÃdam / ekas+loke kathayati narasya+i«ÂajÃte nisargam+ nÃryÃs+puæsi sthitim+anuguïÃm+Óaæsati spa«Âam+anyà // VidSrk_8.33 *(184) // idÃnÅm+plak«ÃïÃm+jaÂharadalaviÓle«acaturas+ sthitÅnÃm+Ãbandhas+sphuÂati Óukaca¤cÆpuÂanibhas+ / tatas+strÅïÃm+hanta k«amam+adharakÃntim+kalayitum+ samantÃt+niryÃti sphuÂasubhagarÃgam+kisalayam // VidSrk_8.34 *(185) // udgacchati+alijhaæk­tis+smaradhanus+jyÃma¤jugu¤jÃravais+ niryÃtÃs+vi«aliptabhallivi«amÃs+kaÇkelliphullacchaÂÃs+ / re samprati+apavitram+atra pathikÃs+sÃrambham+ujj­mbhate cÆtas+dÆtas+iva+antakasya kalikÃjÃlasphuratpallavas+ // VidSrk_8.35 *(186) // mitha÷krŬÃlolabhramarabharabhaÇgÃÇkurarasaprasekapronmÅlatparimalasamÃlabdhapavanas+ / itas+asti+e«a ÓrÅmÃn+aviralam+idÃnÅm+mukulitas+ prayacchan+unmÃdÃn+ahaha sahakÃradrumayuvà // VidSrk_8.36 *(187) // aÇkurite pallavite korakite vikasite ca sahakÃre / aÇkuritas+pallavitas+korakitas+vikasitas+ca h­di madanas+ // VidSrk_8.37 *(188) // utphullà navamÃlikà madayati ghrÃïendriyÃhlÃdinÅ jÃtam+dhÆsaram+eva kiæÓukataros+ÃÓyÃmalam+jÃlakam / Ãcinvanti kadambakÃni madhunas+pÃï¬Æni mattÃlayas+ strÅïÃm+pÅnaghanastane«u kaïavÃn+svedas+karoti+Ãspadam // VidSrk_8.38 *(189) // bhavabhÆtes+ sapadi sakhÅbhis+nibh­tam+virahavatÅs+trÃtum+atra bhajyante / sahakÃrama¤jarÅïÃm+Óikhodgamagranthayas+prathame // VidSrk_8.39 *(190) // rÃjaÓekharasya \Colo iti vasantavrajyà % grÅ«mavrajyÃ|| 9 viÓle«as+janitas+priyais+api janais+ujj­mbhitam+nÃlikais+ mitreïa+api kharÃyitam+ratuïayà dÅrghÃyitam+t­«ïayà / gurvÅ vallabhatà ja¬ais+adhigatà do«Ãkaras+sevyate hà kÃlas+kim+ayam+kalis+na hi na hi prÃptas+sa gharmÃgamas+ // VidSrk_9.1 *(191) // tadÃtvasnÃtÃnÃm+malayarajasÃ+ÃrdrÃrdravapu«Ãm+ kacÃn+bibhrÃïÃnÃm+daravikacamallÅmukulinas+ / nidÃghÃrkaplo«aglapitamahimÃnam+m­gad­ÓÃm+ pari«vaÇgas+anaÇgam+punar+api Óanais+aÇkurayati // VidSrk_9.2 *(192) // maÇgalÃrjunasya prav­ddhatÃpas+divasas+atimÃtram+atyartham+eva k«aïadà ca tanvÅ / ubhau virodhakriyayà vibhinnau jÃyÃpatÅ sÃnuÓayau+iva stas+ // VidSrk_9.3 *(193) // baÂos+ sarvÃÓÃrudhi dagdhavÅrudhi sadà sÃraÇgabaddhakrudhi k«Ãmak«mÃruhi mandam+unmadhulihi svacchandakundadruhi / Óu«yacchrotasi taptabhÆmirajasi jvÃlÃyamÃnÃmbhasi jye«Âhe mÃsi kharÃrkatejasi katham+pÃntha vrajan+jÅvasi // VidSrk_9.4 *(194) // bÃïasya gurus+garbhÃrambhas+klamayati kalatram+balibhujas+ samagro«mà cÆtam+pacati picumardam+ca divasas+ / idÃnÅm+nÅhÃrastimitapavanaprÅtijanitÃm+ niÓÃÓe«as+nidrÃm+nudati paÂadhÆmyÃÂamukharas+ // VidSrk_9.5 *(195) // rÃjaÓekharasya sÃndrak«ÅïapratatavitatacchinnabhugnonnatÃbhis+ prÃyas+kaÓmÅrajaruciju«as+dÃvavahnes+ÓikhÃbhis+ / vÃyus+saæcÃriïas+iva likhati+Ãnane digvadhÆnÃm+ dhÆmodgÃrais+agurupavanais+sÃntarÃn+patrabhaÇgÃn // VidSrk_9.6 *(196) // hindolÃmadhuropalÃlanarasaprÅtaprapÃpÃlikÃgÅtÃvarjitamugdhavÃtahariïaÓreïÅparÅtÃntikÃs+ / autsukyam+janayanti pÃnthapari«adgharmÃmbubindÆtkaravyÃk«epak«amamandamandamarutas+mÃrgasthalÅpÃdapÃs+ // VidSrk_9.7 *(197) // ca¤cacca¤cuguïodarais+ÓithilitaprÃyÃæsam+utpak«malanya¤catpak«apuÂÃvakÃÓaviramatpÃrÓvo«mabhis+nÅyate / jaÇghÃku¤canalabdhanŬanibi¬Ãva«Âambhaka«Âojjhitak«epÅya÷pavanÃbhighÃtarabhasotk«epais+ahas+pak«ibhis+ // VidSrk_9.8 *(198) // dhÃsyati+adya sitÃtapatrasubhagam+sà rÃjahaæsÅ ÓiÓos+ smerÃmbhoruhavÃsinas+api Óirasi snehena pak«advayam / t­«ïÃrtas+ÓukaÓÃvakas+api sutanos+pÅnastanÃsaÇginÅm+ muktÃhÃralatÃm+tadaÇkavasatis+toyÃÓayà pÃsyati // VidSrk_9.9 *(199) // bhuvÃm+gharmÃrambhe pavanacalitam+tÃpahataye paÂacchatrÃkÃram+vahati gaganam+dhÆlipaÂalam / amÅ mandÃrÃïÃm+davadahanasaædehitadhiyas+ na ¬haukante pÃtum+jhaÂiti makarandam+madhulihas+ // VidSrk_9.10 *(200) // bhavabhÆtes+ apÃm+mÆle lÅnam+k«aïaparicitam+candanarase m­ïÃlÅhÃrÃdau k­talaghupadam+candramasi ca / muhÆrtam+viÓrÃntam+sarasakadalÅkÃnanatale priyÃkaïÂhÃÓle«e nivasati param+Óaityam+adhunà // VidSrk_9.11 *(201) // prÃntÃraktavilocanäcaladarÅvyagrÃlpamak«ÅbhayaprodbhÆtobhayaÓ­ÇgakoÂivigalacchaivÃlavallÅsakhais+ / pÃthobindubhis+ak«isandhi«u Óanais+saæsicyamÃnas+sukham+ magnas+vÃriïi dÆrani÷sahatayà nidrÃyate sairibhas+ // VidSrk_9.12 *(202) // tÃpam+stamberamasya prakaÂayati karas+ÓÅkarais+kuk«um+uk«an+ paÇkÃÇkam+palvalÃnÃm+vahati taÂavanam+mÃhi«ais+kÃyakëais+ / uttÃmyattÃlavas+ca pratapati taraïÃvÃæÓavÅm+tÃpatandrÅm+ adridroïÅkuÂÅre kuhariïi hariïÃrÃtayas+yÃpayatni // VidSrk_9.13 *(203) // jÃtÃs+pÃnthanakhaæpacÃs+pracayinas+gantrÅpathe pÃæÓavas+ kÃsÃrodaraÓe«am+ambu mahi«as+mathnÃti tÃmyattimi / d­«Âis+dhÃvati dhÃtakÅvanam+as­ktar«eïa tÃrak«avÅ kaïÂhÃn+bibhrati vi«kirÃs+ÓaraÓamÅnŬe«u nìiædhamÃn // VidSrk_9.14 *(204) // bÃïasya+etau subhagasalilÃvagÃhÃs+pÃÂalisaæsargasurabhivanavÃtÃs+ / pracchÃyasulabhanidrÃs+divasÃs+pariïÃmaramaïÅyÃs+ // VidSrk_9.15 *(205) // kÃlidÃsasya agre taptajalÃs+nitÃntaÓiÓirÃs+mÆle muhus+bÃhubhis+ vyÃmathya+uparataprape«u pathikais+mÃrge«u madhyaædine / ÃdhÃrÃs+plutabÃlaÓaivaladalacchedÃvakÅrïormayas+ pÅyante halamuktamagnamahi«aprak«obhaparyÃvilÃs+ // VidSrk_9.16 *(206) // yogeÓvarasya m­dbhÆyi«Âhatayà gurÆn+pariharan+ÃraïyakÃn+gomayÃn+ valmÅkÃn+upagÆhati praÓithilam+jvÃlÃbhir+udbalvajÃn / vahnis+nŬikili¤jasaæcayasamutsiktas+caran+kÃnane prasnigdhÃn+iha vi«kirÃï¬akalalÃn+ÃjyÃÓayà lumpati // VidSrk_9.17 *(207) // tasya+eva dÆrÅbhÆtaÓarÃri viklavabakam+saækrÃntakÃraï¬avam+ klÃmyatkaÇkam+acakravÃkam+amilanmadgu prayÃtaplavam / kli«Âakrau¤cam+adhÃrtarëÂram+apatatkoya«Âi ni«ÂÅÂibham+ sÅdatsÃrasamaprasaktakuraram+kÃlena jÃtam+saras+ // VidSrk_9.18 *(208) // tasya+eva toyottÅrïÃs+Órayati kabarÅs+Óekharas+saptalÃnÃm+ Óaityam+si¤cati+upari kucayos+pÃÂalÃkaïÂhadÃma / kÃntam+karïau+abhiniviÓate komalÃgram+ÓirÅ«am+ strÅïÃm+aÇge vibhajati tapas+tatra tatra+Ãtmacihnam // VidSrk_9.19 *(209) // madhuÓÅlasya ÓukapatraharitakomalakusumaÓaÂÃnÃm+ÓirÅ«aya«ÂÅnÃm / talam+ÃÓrayati dinÃtapabhayena paripiï¬itam+Óaityam // VidSrk_9.20 *(210) // vÃgurasya haranti h­dayÃni yacchravaïaÓÅtalÃs+veïavas+ yat+arghati karambità ÓiÓiravÃriïà vÃruïÅ / bhavanti ca himopamÃs+stanabhuvas+yat+eïÅd­ÓÃm+ Óuces+upari saæsthitas+ratipates+prasÃdas+gurus+ // VidSrk_9.21 *(211) // jalÃrdrÃs+saævyÃnam+bisakisalayais+kelivalayÃs+ ÓirÅ«ais+uttaæsas+vicakilamayÅ hÃraracanà / Óucau+eïÃk«ÅïÃm+malayajarasÃrdrÃs+ca tanavas+ vinà tantram+mantram+ratiramaïam­tyuæjayavidhis+ // VidSrk_9.22 *(212) // rajaniviramayÃme«u+ÃdiÓantÅ ratecchÃm+ kim+api kaÂhinayantÅ nÃrikelÅphalÃmbhas+ / api pariïamayitrÅ rÃjarambhÃphalÃnÃm+ dinapariïatiramyà vartate grÅ«malak«mÅs+ // VidSrk_9.23 *(213) // ete rÃjaÓekharasya ambhodhes+jalayantramandiraparaspande+api nidrÃïayos+ ÓrÅnÃrÃyaïayos+ghanam+vighaÂayati+Æ«mà samÃliÇganam / kim+ca+uttaptaviyatkalÃpaphalake kaÇkÃlaÓe«aÓriyam+ candram+marmarayanti parpaÂam+iva krÆrÃs+raves+aæÓavas+ // VidSrk_9.24 *(214) // nÃrÃyaïalacches+ \Colo iti grÅ«mavrajyà % tatas+prÃv­¬vrajyà vÃnÅraprasavais+niku¤jasaritÃm+ÃsaktavÃsam+payas+ paryante«u ca yÆthikÃsumanasÃm+ujj­mbhitam+jÃlakais+ / unmÅlatkuÂajaprahÃsi«u gires+Ãlambya sÃnÆn+itas+ prÃgbhÃre«u Óikhaï¬itÃï¬avavidhau meghais+vitÃnÃyyate // VidSrk_10.1 *(215) // phalabharapariïÃmaÓyÃmajambÆniku¤jaskhalitatanutaraÇgÃm+uttareïa ÓravantÅm / uparivighaÂamÃnaprau¬hatÃpi¤janÅlas+Órayati Óikharam+adres+nÆtanas+toyavÃhas+ // VidSrk_10.2 *(216) // j­mbhÃjarjara¬imba¬ambaraghanaÓrÅmatkadambadrumÃs+ ÓailÃbhogabhuvas+bhavanti kakubhas+kÃdambinÅÓyÃmalÃs+ / udyatkundalatÃntaketakabh­tas+kacchÃs+saricchrotasÃm+ ÃvirgandhaÓilÅndhralodhrakusumasmerà vanÃnÃm+gatis+ // VidSrk_10.3 *(217) // utphullÃrjunasarvavÃsitavahatpaurastyajhaæjhÃmarutpreÇkholaskhalitendranÅlaÓakalasnigdhÃmbudaÓreïayas+ / dhÃrÃsiktavasundharÃsurabhayas+prÃptÃs+te+ete+adhunà gharmÃmbhovigamÃgamavyatikaraÓrÅvÃhinas+vÃsarÃs+ // VidSrk_10.4 *(218) // bhavabhÆtes+amÅ eïÅ yÃti vilokya bÃlaÓalabhÃn+Óa«pÃÇkurÃditsayà chatrÅku¬malakÃni rak«ati cirÃt+aï¬abhramÃt+kukkuÂÅ / dhÆtvà dhÃvati k­«ïakÅÂapaÂalaÓreïÅm+Óikhaï¬Å Óiras+ dÆrÃt+eva vanÃntare vi«adharagrÃsÃbhilëÃturas+ // VidSrk_10.5 *(219) // ÃsÃrÃntam­duprav­ttamarutas+meghopaliptÃmbarÃs+ vidyutpÃtamuhÆrtad­«Âakakubhas+suptendutÃrÃgrahÃs+ / dhÃrÃklinnakadambasambh­tasurÃmododvahÃs+pro«itais+ ni÷sampÃtavisÃridarduraravÃs+nÅtÃs+katham+rÃtrayas+ // VidSrk_10.6 *(220) // yogeÓvarasya dÃtyÆhadhvanibhäji vetasaÓikhÃsuptoragÃïi dhvanatkÃdambÃni kuraÇgayÆthakalitastÆpÃni+udambhÃæsi ca / tÅrÃïi+adya pipÅlikÃsamudayÃvarjajjaÂÃlolapavyÃptÃni+unmadakukkubhÃni saritÃm+kurvanti lolam+manas+ // VidSrk_10.7 *(221) // kÃntÃm+kva+api vilambinÅm+kalarutais+ÃhÆya bhÆyas+tatas+ digbhÃgÃn+avalokya raÇgavasudhÃm+uts­jya padbhyÃm+tatas+ / e«a sphÃram­daÇganÃdamadhurais+ambhomucÃm+Ãravais+ barhaÓreïik­tÃtapatraracanas+h­«Âas+ÓikhÅ n­tyati // VidSrk_10.8 *(222) // pÅtÃmbha÷stimitÃs+s­janti salilÃni+ÃbaddhadhÃram+ghanÃs+ taddhÃrÃdhvanimÅlitÃni nayanÃni+abhyeti nidrÃgamas+ / nidrÃmudritalocane pratig­ham+mÆkÃyamÃne jane nirdvandvoccaraduccadarduraravais+kolÃhalinyas+niÓÃs+ // VidSrk_10.9 *(223) // dhÃrÃnipÃtaravabodhitapa¤jarasthadÃtyÆha¬ambarakarambitakaïÂhakÆjÃs+ / aÂÂe«u kÃï¬apaÂavÃritaÓÅkare«u dhanyÃs+pibanti mukhatÃmarasam+vadhÆnÃm // VidSrk_10.10 *(224) // ÓailaÓreïis+apetadÃvadahanà dagdhaprarƬham+vanam+ jÅmÆtÃÇkuradanturÃs+daÓa diÓas+bhÆreïumuktam+nabhas+ / kim+ca+anyat+kalikormimeduramukhÅ jÃtà kadambacchavis+ chidyante kiyatà k«aïena ÓikhinÃm+maunavratagranthayas+ // VidSrk_10.11 *(225) // kedÃre navavÃripÆrïajaÂhare kiæcitkvaïaddardure ÓambÆkÃï¬akapiï¬apÃï¬uratataprÃntasthalÅvÅraïe / ¬imbhÃs+daï¬akapÃïayas+pratidiÓam+paÇkacchaÂÃcarcitÃs+ cubhrÆs+cubhrus+iti bhramanti rabhasÃt+udyÃyimatsyotsukÃs+ // VidSrk_10.12 *(226) // samantatas+visphuradindranÅlamaïiprabhÃvicchuritÃntarÃlas+ / martyÃvatÅrïasya bi¬ojasas+ayam+nÅlÃæÓukacchatram+iva+ambuvÃhas+ // VidSrk_10.13 *(227) // khadyotacchuritÃndhakÃrapaÂalÃs+spa«Âasphuradvidyutas+ snigdhadhvÃnavibhÃvitorujaladonnÃhÃs+raÂatkambavas+ / etÃs+ketakabhedavÃsitapurovÃtÃs+patadvÃrayas+ na pratyemi janasya yat+virahiïas+yÃsyanti so¬hum+niÓÃs+ // VidSrk_10.14 *(228) // etasmin+madajarjarais+upacite kambÆravìambarais+ staimityam+manasas+diÓati+anibh­tam+dhÃrÃrave mÆrchati / utsaÇge kakubhas+nidhÃya rasitais+ambhomucÃm+ghorayan+ manye mudritacandrasÆryanayanam+vyoma+api nidrÃyate // VidSrk_10.15 *(229) // gambhÅrÃmbhodharÃïÃm+aviralanipatadvÃridhÃrÃninÃdÃn+ Å«annidrÃlasÃk«Ãs+d­¬hag­hapaÂalÃrƬhaku«mÃï¬abandhyÃs+ / dorbhyÃm+ÃliÇgyamÃnÃs+jaladharasamaye patra«aï¬e niÓÃyÃm+ dhanyÃs+Ó­ïvanti suptÃs+stanayugabharitora÷sthalÃs+kÃminÅnÃm // VidSrk_10.16 *(230) // apagatarajovikÃrà ghanapaÂalÃkrÃntatÃrakÃlokà / lambapayodharabhÃrà prÃv­t+iyam+v­ddhavanitÃ+iva // VidSrk_10.17 *(231) // ambhodhes+va¬avÃmukhÃnalajhalÃjvÃlopagƬhÃntarÃs+ vyÃmohÃt+apiban+apas+sphuÂam+amÅ tar«eïa paryÃvilÃs+ / uddeÓasphuradindracÃpavalayajvÃlÃpadeÓÃt+aho dahyante katham+anyathÃ+ardhamalinÃÇgÃradyutas+toyadÃs+ // VidSrk_10.18 *(232) // k­tvà picchilatÃm+pathas+sthagayatà nirbhartsanam+pÃdayos+ sÃndrais+vÃrikaïais+kapolaphalake vicchittim+Ãchindatà / meghena+upak­tam+yat+ÃÓu vihità tasya+agasas+ni«k­tis+ svairiïyÃs+priyaveÓmavartma diÓatà vidyudvilÃsais+muhus+ // VidSrk_10.19 *(233) // ÃsÃroparame pragìhatimirÃs+kim+Årayantyas+niÓÃs+ pÃnthastrÅmanasÃm+smarÃnalakaïÃsantÃnaÓaÇkÃsp­Óas+ / pi«ÂÃnÃm+prasabham+ghanÃghanaghaÂÃsaæghaÂÂatas+vidyutÃm+ cÆrïÃbhÃs+paritas+patanti taralÃs+khadyotakaÓreïayas+ // VidSrk_10.20 *(234) // hastaprÃpyam+iva+ambaram+vidadhatas+kharvÃs+iva+ÃÓÃtatÅs+ garjÃbhis+k«aïajarjarÅk­taghanÃnuttÃladhÃrÃravÃs+ / kva+amagnam+sthalam+asti nÃma tat+ibhÅ+iva+uddÃmasaudÃminÅnetronme«avilokitÃkhilabhuvas+var«anti naktam+ghanÃs+ // VidSrk_10.21 *(235) // % NB in b divide ghana-an-uttÃla; cf.\ Browne 2001, 21. utpucchÃnatadhÆtapak«atatayas+jhÃtkÃriïas+vibhramais+ udvÃcyÃs+tataca¤cavas+layavaÓÃt+utk«iptapÃdÃs+muhus+ / paÓyantas+nijakaïÂhakÃï¬amalinÃm+kÃdambinÅm+unnatagrÅvÃbhyarïamilatkalÃpaviÂapÃs+n­tyanti kekÃbh­tas+ // VidSrk_10.22 *(236) // idÃnÅm+vaæÓÅnÃm+Óabaramithunocch­Çkhalaraha÷kriyÃsakhyena+alam+girivanasaridgrÃmasuh­dÃm / sphurallomaÓyÃmacchagalaÓiÓikarïapratisamacchadÃgrÃbhis+tvagbhis+valayitakarÅrÃs+talabhuvas+ // VidSrk_10.23 *(237) // pÃrÓvÃbhyÃm+Óirasà nimÅlitad­Óas+kÃmam+nimajya kramÃt+ aæsau p­«Âham+uras+sapak«atitalam+gìham+sp­Óantas+muhus+ / ete ku¤citajÃnavas+navajale nirvÃnti gharmÃhatÃs+ bhÆyas+pak«apuÂÃbhipÃtarabhasotsarpatkaïÃs+patriïas+ // VidSrk_10.24 *(238) // majjÃnam+api vilimpati na+ak­tapuïyasya var«ati payode / nirgamakelisamutsukaÓiÓivÃraïagìhaparirambhas+ // VidSrk_10.25 *(239) // ÃkrandÃs+stanitais+vilocanajalÃni+aÓrÃntadhÃrÃmbubhis+ tadvicchedabhuvas+ca ÓokaÓikhinas+tulyÃs+ta¬idvibhramais+ / antar+me dayitÃmukham+tava ÓaÓÅ v­ttis+samÃ+eva+Ãvayos+ tat+kim+mÃm+aniÓam+sakhe jaladhara tvam+dagdhum+eva+udyatas+ // VidSrk_10.26 *(240) // bhuvas+kim+etÃs+divam+utpatanti divas+athavà bhÆtalam+ÃviÓanti / calÃs+sthirÃs+vÃ+iti vitarkayantyas+dhÃrÃs+karÃgrais+abalÃs+sp­Ónati // VidSrk_10.27 *(241) // chatrÃvalambi vimalorupaya÷pravÃhadhÃrÃbharasphaÂikapa¤jarasaæyatÃÇgas+ / pÃnthas+svaÓÃsanavilaÇghanajÃtakopakÃmÃj¤ayà priyatamÃm+iva nÅyate sma // VidSrk_10.28 *(242) // adya+ambhas+paritas+pati«yati bhuvas+tÃpas+adya nirvÃsyati k«etre«u+adya yati«yate janapadas+sasye«u paryutsukas+ / narti«yanti tava+udaye+adya jalada vyÃlolapucchacchadacchatracchÃditamaulayas+diÓi diÓi krŬÃlasÃs+kekinas+ // VidSrk_10.29 *(243) // gÃyati hi nÅlakaïÂhas+n­tyati gaurÅ ta¬it+taralatÃrà / ÃsphÃlayati m­daÇgam+tadanu ghanas+ayam+mahÃkÃlas+ // VidSrk_10.30 *(244) // alake«u cÆrïabhÃsas+svedalavÃbhÃn+kapolaphalake«u / navaghanakautukinÅnÃm+vÃrikaïÃn+paÓyati k­tÃrthas+ // VidSrk_10.31 *(245) // kÃle vÃridharÃïÃm+apatitayà na+eva Óakyate sthÃtum / utkaïÂhitÃ+asi tarale na hi na hi sakhi picchilas+panthÃs+ // VidSrk_10.32 *(246) // asitabhujagaÓiÓuve«Âitam+abhinavam+ÃbhÃti ketakÅkusumam / ÃyasavalayÃkaæk­tavi«Ãïam+iva dantinas+patitam // VidSrk_10.33 *(247) // stambe«u ketakÅnÃm+yathottaram+vÃmanais+dalais+adya / vidalanti me«atarïakapucchacchavikeÓarÃs+sÆcyas+ // VidSrk_10.34 *(248) // dhÆlÅbhis+ketakÅnÃm+parimalanasamuddhÆlitÃÇgas+samantÃt+ antodvelladbalÃkÃvalikuïapaÓironaddhanÅlÃbhrakeÓas+ / preÇkhadvidyutpatÃkÃvaliruciradhanu÷khaï¬akhaÂvÃÇgadhÃrÅ samprÃptas+pro«itastrÅpratibhayajanakas+kÃlakÃpÃlikas+ayam // VidSrk_10.35 *(249) // meghaÓyÃmadiÓi prav­ttadhanu«i krŬatta¬ittejasi cchannÃ+ahar+niÓi garjitapramanasi pramlÃnalÅlÃru«i / pÆrïaÓrotasi ÓÃntacÃtakat­«i vyÃmugdhacandratvi«i prÃïÃn+pÃntha katham+dadhÃsi nivasan+etÃd­Ói prÃv­«i // VidSrk_10.36 *(250) // k«apÃm+k«ÃmÅk­tya prasabham+apah­tya+ambu saritÃm+ pratÃpya+urvÅm+sarvÃm+vanagahanam+ucchÃdya sakalam / kva samprati+u«ïÃæÓus+gatas+iti samanve«aïaparÃs+ ta¬iddÅpÃlokais+diÓi diÓi caranti+iva jaladÃs+ // VidSrk_10.37 *(251) // vidyuddÅdhitibhedabhÅ«aïatama÷stomÃntarÃs+saætataÓyÃmÃmbhodhararodhasaækaÂaviyadvipro«itajyoti«as+ / khadyotÃnumitopakaïÂhataravas+pu«ïanti gambhÅratÃm+ ÃsÃrodakamattakÅÂapaÂalÅkvÃïottarÃs+rÃtrayas+ // VidSrk_10.38 *(252) // abhinandasya har«ollÃsitacÃrucandrakab­hadbarhais+vanÃnÃm+amÅ jÃtÃs+pu«pitabÃlaÓÃkhinas+iva+ÃbhogÃs+bhujaÇgÃÓibhis+ / sp­«ÂÃs+koÂaranirgatÃrdhatanubhis+pÃtum+payodÃnilam+ niryadvaæÓakarÅrakoÂayas+iva k«oïÅbh­tas+bhogibhis+ // VidSrk_10.39 *(253) // ÓatÃnandasya etÃs+paÇktilakÆlarƬhanakadastambakvaïatkambavas+ krŬatkarkaÂacakravÃlavidalajjambÃlatoyÃvilÃs+ / h­llekham+janayanti+anÆpasaritÃm+uttuï¬agaï¬ÆpadotkÅrïaklinnam­das+nadasthapuÂitaprÃntÃs+taÂÅbhÆmayas+ // VidSrk_10.40 *(254) // yogeÓvarasya nave dhÃrÃsÃre pramadacaÂulÃyÃs+sthalaju«as+ varÃÂÅÓubhrÃyÃs+Óapharasaraïes+ebhis+upari / kulÅrais+bhrÃmyadbhis+gaïayitum+iva vyÃp­takarÃs+ manas+krÅïanti+iva prakaÂavibhavÃs+palvalabhuvas+ // VidSrk_10.41 *(255) // abhi«ekasya vindhyÃdrimahÃliÇgam+snapayati paryanyadhÃrmikas+Óucibhis+ / jaladendranÅlaga¬¬ÆÓatojjhitais+samprati payobhis+ // VidSrk_10.42 *(256) // pibati vyomakaÂÃhe saæsaktacalatta¬illatÃrasanas+ / meghamahÃmÃrjÃras+samprati candrÃtapak«Åram // VidSrk_10.43 *(257) // yogeÓvarasya+etau ardhodgatena kadalÅ m­dutÃmratalena garbhako«eïa / pibati nidÃghajvarità ghanadhÃrÃm+karapuÂena+eva // VidSrk_10.44 *(258) // tasya+eva ÃrohavallÅbhis+iva+ambudhÃrÃrÃjÅbhis+ÃbhÆmivilambinÅbhis+ / saælak«yate vyoma vaÂadrumÃbham+ambhodharaÓyÃmadalaprakÃÓam // VidSrk_10.45 *(259) // dak«asya nÅpais+käcÅk­taviracanais+pi¤jaram+Óroïibimbam+ miÓrÃvaæsau Óravasi vasatà kandalÅku¬malena / pÃï¬icchÃyas+stanaparisaras+yÆthikÃkaïÂhasÆtrais+ iti+Ãkalpas+prak­tilalitas+vallabhas+sundarÅïÃm // VidSrk_10.46 *(260) // lÆne kÃläjanaparicaye ÓÅkarais+kÃmam+ak«ïos+ ekÅbhÆte kucakalaÓayos+vÃsasi ÓyÃmasÆk«me / d­«Âe svÃbhÃvikatanuguïe durdinasvairiïÅnÃm+ dhanyas+ve«Ãntaraviracanam+pratyudÃste k­tÃrthas+ // VidSrk_10.47 *(261) // asau na+asti+iva+indus+kvacit+api ravis+pro«itas+iva graho¬ÆnÃm+cakram+nabhasi likhitapro¤chitam+iva / ahar+và rÃtris+và dvayam+api viluptapravicayam+ ghanais+baddhavyÆhais+kim+idam+atighoram+vyavasitam // VidSrk_10.48 *(262) // \var{vilupta@\lem \msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)} tÃvat+vÃcas+prayuktÃs+manasi vinihità jÅvitÃÓÃ+api tÃvat+ vik«iptau tÃvat+aÇghrÅ pathi pathikajanais+lambhità tÃvat+ÃÓà / phulladdhÃrÃkadambastabakavalayitÃs+yÃvat+ete na d­«ÂÃs+ nirmuktavyÃlanÅladyutinavajaladavyÃkulÃs+vidhyapÃdÃs+ // VidSrk_10.49 *(263) // kÃmam+kÆle nadÅnÃm+anugiri mahi«ÅyÆthanŬopakaïÂhe gÃhante Óa«parÃjÅs+abhinavaÓalabhagrÃsalokÃs+balÃkÃs+ / antarvinyastavÅrutt­ïamayapuru«atrÃsavighnam+kathaæcit+ kÃpotam+kodravÃïÃm+kavalayati kaïÃn+k«etrakoïaikadeÓe // VidSrk_10.50 *(264) // yogeÓvarasya+etau amu«min+saænaddhe jalamuci samabhyasya katicit+ kakÃrÃn+paryantadviguïamatarephaprasavinas+ / sa mÃdhyandÃtyÆhas+calavipulakaïÂhas+prasarati kramoda¤cattÃras+kramavaÓanaman+mandamadhuras+ // VidSrk_10.51 *(265) // \Colo iti prÃv­¬vrajyÃ|| 10 tatas+ÓaradvrajyÃ|| 11 aindram+dhanus+pÃï¬upayodhareïa Óarat+dadhÃnÃ+Ãrdranakhak«atÃbham / prasÃdayantÅ sakalaÇkam+indum+tÃpam+raves+abhyadhikam+cakÃra // VidSrk_11.1 *(266) // yadi+api+aham+ÓaÓimukhÅ vimalÃmbaraÓrÅs+ bandhÆkapu«parucirÃdharapallavÃ+api / dhik+mÃm+tathÃ+api galitorupayodharatvÃt+iti+uccakais+Óarat+iyam+vahati+iva tÃpam // VidSrk_11.2 *(267) // te haæsÃtithivatsalÃs+jalaruhÃm+kÃlena pÅtÃyu«Ãm+ saæjÅvau«adhayas+jarÃs+jalamucÃm+ete ÓaradvÃsarÃs+ / ye«u+abhyÃgatakha¤jarÅÂaÓabalÃs+toyÃpasÃrakramastokastokataraÇgitÃntapulinÃs+kar«anti nadyas+manas+ // VidSrk_11.3 *(268) // dhÆmrais+pak«apuÂais+patadbhis+abhitas+pÃï¬Ædarais+kha¤janais+ ÃyÃntÅm+Óaradam+kiranti rabhasÃt+lÃjais+iva+ÃÓÃÇganÃs+ / maÇgalyam+ca kalaÇkapallavasakham+smerÃnanà ÓarbarÅ jyotsnÃtarpaïagauram+indukalaÓam+vyomÃÇgaïe nyasyati // VidSrk_11.4 *(269) // dadhati dhavalÃmbhodacchÃyÃm+sitacchadapaÇktayas+ divi payasi ca ÓvetÃmbhojabhramam+pratimÃÓatais+ / vidadhati na cet+utkaïÂhÃrdram+Óarat+maïinÆpuradhvanitamadhurottÃlasnigdhais+manas+kvaïitormibhis+ // VidSrk_11.5 *(270) // ghanais+ÓephÃlÅnÃm+h­dayanibi¬ÃÓli«Âavasudhais+ prasÆnais+unnÃlais+pulakitatarodyÃnataravas+ / niÓÃntÃs+prÅïanti pramadakurarodgÅtarabhasas+ nabhasvadvyÃdhÆtasphuÂakumudagandhaplutadiÓas+ // VidSrk_11.6 *(271) // raja÷pÃtaj¤ÃnÃm+kumudasumanomaï¬alabhuvi smarasya+uccais+mantram+kim+api japatÃm+huæk­tim+iyam / sthire yÆnÃm+mÃnagrahaparibhave mÆrchati ghanas+ dvirephÃcÃryÃïÃm+madhumadapaÂÅyÃn+kalakalas+ // VidSrk_11.7 *(272) // adhas+paÓyan+pÃrÓvadvayavalitasÃcÅk­taÓirÃs+ Óanais+pak«asthairyÃt+divi mas­ïacakrÃk­tigatis+ / cirÃt+cillas+tiryaktvaritataram+ÃhÃranipuïas+ nipatya+eva+akasmÃt+calacaraïamÆrdham+prapatati // VidSrk_11.8 *(273) // dÆrotpucchas+salayacaraïas+lambalolatpatatras+ kaïÂhena+uccais+madakalarutastokavÃcÃlaca¤cus+ / har«ÃÓrÆrmistimitanayananyastasotkaïÂhad­«Âes+ kaæcit+kÃlam+naÂati nikaÂe kha¤jarÅÂas+priyÃyÃs+ // VidSrk_11.9 *(274) // manovinodasya+amÅ toyÃntarlÅnamÅnapracayavicayanavyÃp­tatroÂikoÂiprÃgbhÃgaprahvakaÇkÃvalidhavalarucas+paryaÂatkha¤jarÅÂÃs+ / kÆjatkÃdambarÃjÅpihitaparisarÃs+ÓÃradÅnÃm+nadÅnÃm+ tÅrÃntÃs+ma¤jugu¤janmadakalkurabaÓreïayas+prÅïayanti // VidSrk_11.10 *(275) // tÅ«ïam+ravis+tapati nÅcas+iva+acirìhyas+Ó­Çgam+rurus+tyajati mitram+iva+ak­taj¤as+ / toyam+prasÅdati munes+iva dharmacintà kÃmÅ daridras+iva Óoïam+upaiti paÇkas+ // VidSrk_11.11 *(276) // saætÃpinÅ samadahaæsakalÃbhilÃpà prÃleyadhÃmadhavalÃmbaram+ÃdadhÃnà / ÃpÃï¬upÅvarapayodharam+udvahantÅ kÃcit+vadhÆs+virahiïÅ+iva Óarat+vibhÃti // VidSrk_11.12 *(277) // Óanais+ÓÃntÃkÆtÃs+sitakaladharacchedapulinÃs+ purastÃt+ÃkÅrïÃs+kalavirutibhis+sÃrasakulais+ / citÃs+citrÃkÃrais+niÓi vikacanak«atrakumudais+ nabhastas+syandante saritas+iva dÅrghÃs+daÓa diÓas+ // VidSrk_11.13 *(278) // ÃpÅnapravisÃritoruvikaÂais+paÓcÃrdhabhÃgais+gurus+ vellatpÅvarakambalÃlasarasadgambhÅraghaïÂÃkulas+ / grÃmÃnte«u navÅnasasyaharite«u+uddÃmacandrÃtapasmerÃsu k«aïadÃsu dhenadhavalÅvargas+parikrÃmati // VidSrk_11.14 *(279) // p­«Âhe«u ÓaÇkhaÓakalacchavi«u cchadÃnÃm+rÃjÅbhis+aÇkitam+alaktakalohitÃbhis+ / gorocanÃharitababhru bahi÷palÃÓam+Ãmodate kumudam+ambhasi palvalasya // VidSrk_11.15 *(280) // sÃndrasthÆlanaloparodhavi«amÃs+ÓakyÃvatÃrÃs+puras+ toyottÅrïaniv­ttanakrajaÂharak«uïïasthalÅvÃlukÃs+ / vyaktavyÃghrapadÃÇkapaÇktinicitonmudrÃrdrapaÇkodarÃs+ saætrÃsam+janayanti ku¤jasaritas+kÃcÃbhanÅlodakÃs+ // VidSrk_11.16 *(281) // ik«utvakk«odasÃrÃs+ÓakaÂasaraïayas+dhÅradhÆlÅpatÃkÃs+ pÃkasvÅkÃranamre Óirasi niviÓate ÓÆkaÓÃles+ÓukÃlÅ / kedÃrebhyas+praïÃlais+praviÓati ÓapharÅpaÇktis+ÃdhÃram+ÃrÃt+ acchas+kacche«u paÇkas+sukhayati saritÃm+ÃtapÃt+uk«apÃlam // VidSrk_11.17 *(282) // abhinandasya sadya÷snÃtÃnuliptÃs+iva dadhati rucam+pallavÃs+kardamÃÇkÃs+ kacchÃntÃs+kÃÓatÆlais+pavanavaÓagatais+me«ayÆthopameyÃs+ / nadyas+pratyagratÅropanatisarabhasais+kha¤janais+säjanÃk«Ãs+ haæsÃs+kaæsÃridehatvi«i gaganatale ÓaÇkhaÓobhÃm+vahanti // VidSrk_11.18 *(283) // haæsÃnÃm+ninade«u yais+kavalitais+Ãsajyate kÆjatÃm+ anyas+kas+api ka«ÃyakaïÂhaliÂhanÃt+Ãghargharas+nisvanas+ / te samprati+akaÂhoravÃraïavadhÆdantÃÇkuraspardhinas+ niryÃtÃs+kamalÃkare«u bisinÅkandÃgrimagranthayas+ // VidSrk_11.19 *(284) // ÓrÅkamalÃyudhasya varÃhÃn+Ãk«eptum+kalamakavalaprÅtyabhimukhÃn+ idÃnÅm+sÅmÃnas+prativihitama¤cÃs+svapatibhis+ / kapotais+potÃrtham+k­tanibi¬anŬÃs+viÂapinas+ ÓikhÃbhis+valmÅkÃs+kharanakharakhÃtodaram­das+ // VidSrk_11.20 *(285) // ÓatÃnandasya lÃlÃkalpais+tridaÓakariïÃm+digvadhÆhÃsabhÆtais+ adhvaÓrÃntapravahaïaharitphenaÓaÇkÃm+diÓadbhis+ / vÃtodastais+ÓaÓadharakalÃkomalais+indratÆlais+ lÅlottaæsam+racayitum+alam+kanyakÃs+kautukinyas+ // VidSrk_11.21 *(286) // ÓubhÃÇgasya hÃracchÃyÃm+vahati kucayos+antarÃle m­ïÃlÅ karïopÃnte navakuvalayais+acyutas+karïikÃrthas+ / yà sÅmante maïibhis+aruïais+sà cchavis+bandhujÅvais+ veÓas+ÓobhÃm+diÓati paramÃm+Ãrtavas+ÓÃligopyÃs+ // VidSrk_11.22 *(287) // madhuÓÅlasya dÆrÃpÃyaprakaÂaviÂapÃs+paryaÂatkha¤jarÅÂÃkrÃntaprÃntÃs+prasabhavilasadrÃjahaæsÃvataæsÃs+ / adya+Ãnandam+dadati vicaraccakravÃkopaca¤cugrÃsatrÃsapracalaÓapharasmeranÅrÃs+taÂinyas+ // VidSrk_11.23 *(288) // ¬imbokasya unmagnaca¤calavanÃni vanÃpagÃnÃm+ÃÓyÃnasaikatataraÇgaparaæparÃïi / nimnÃvaÓi«ÂasalilÃni manas+haranti rodhÃæsi haæsapadamudritakardamÃni // VidSrk_11.24 *(289) // vyÃlÅvimardavigalajjalakoÂarÃïi ÓÃkhÃvilambim­taÓaivalakandalÃni / dÆrÅbhavanti saritÃm+taÂakÃnanÃni pÆrvapravÃhamahimÃnam+udÃharanti // VidSrk_11.25 *(290) // ÓubhÃÇgasya t­ïarÃjapÃkasaurabhasugandhayas+pariïatÃÓavas+divasÃs+ / Ãdyakulopanimantraïasuhitadvijadu÷saho«mÃïas+ // VidSrk_11.26 *(291) // yogeÓvarasya ìhyÃt+nivÃpalambhas+niketagÃmÅ ca picchilas+panthÃs+ / dvayam+Ãkulayati cetas+skandhÃvÃradvijÃtÅnÃm // VidSrk_11.27 *(292) // vÃgurasya \Colo iti ÓaradvrajyÃ|| 11 tatas+hemantavrajyÃ|| 12 yÃtrÃlagnam+tuhinamarutÃm+bÃndhavas+kundalak«myÃs+ kÃlas+sas+ayam+kamalasarasÃm+sampadas+kÃladÆtas+ / nidrÃvyÃjÃt+ja¬imavidhurÃs+yatra gìhe+api mantau vÃmÃs+kaïÂhagraham+aÓithilam+preyasÃm+Ãdriyante // VidSrk_12.1 *(293) // agre ÓyÃmalabindubaddhatilakais+madhye+api pÃkÃnvayaprau¬hÅbhÆtapaÂolapÃÂalatarais+mÆle manÃgbabhrubhis+ / v­nte karkaÓakÅrapicchaharibhis+sthÆlais+phalais+bandhurÃs+ samprati+utsukayanti kasya na manas+pÆgadrumÃïÃm+chaÂÃs+ // VidSrk_12.2 *(294) // dalÃnÃm+mÆle«u stimitapatitam+kesararajas+ samÅras+na+idÃnÅm+harati haritÃladyutiharam / kumudvatyÃs+ko«e madhu ÓiÓiramiÓram+madhulihas+ lihanti pratyÆ«e virasavirasam+mandarucayas+ // VidSrk_12.3 *(295) // ÃvÃti sphuÂitapriyaÇgusurabhis+nÅhÃravÃricchalÃt+ svacchandam+kamalÃkare«u vikiran+pracchannavahnicchaÂÃs+ / prÃtas+kundasam­ddhidarÓanarasaprÅtiprakar«ollasanmÃlÃkÃravadhÆkapolapulakasthairyak«amas+mÃrutas+ // VidSrk_12.4 *(296) // garvÃyante palÃlam+prati pathikaÓatais+pÃmarÃs+stÆyamÃnÃs+ gopÃn+gogarbhiïÅnÃm+sukhayati bahulas+rÃtriromanthabëpas+ / prÃtas+p­«ÂhÃvagìhaprathamaravirucis+grÃmasÅmopaÓalye Óete siddhÃrthapu«pacchandanacitahimaklinnapak«mà mahok«as+ // VidSrk_12.5 *(297) // yogeÓvarasya kaÂumadhurÃïi+Ãmodais+parïais+utkÅrïapatrabhaÇgÃni / damanakavanÃni samprati kÃï¬ais+ekÃntapÃï¬Æni // VidSrk_12.6 *(298) // laghuni t­ïakuÂÅre k«etrakoïe yavÃnÃm+navakalamapalÃlasrastare sopadhÃne / pariharati su«uptam+hÃlikadvandvam+ÃrÃt+stanakalaÓamaho«mÃbaddharekhas+tu«Ãras+ // VidSrk_12.7 *(299) // k«etropÃntapalÃyamÃnaÓaÓakadvandvam+parÅk«ya+aparÃn+ ÃhÆya+atirasena kar«akajanÃn+ÃbaddhakolÃhalÃs+ / hastÃropitadÃtrarajjulagu¬ais+v­ddhais+av­ddhais+saha tyaktvà ÓÃlicikarti«Ãm+itas+itas+dhÃnvanti+amÅ pÃmarÃs+ // VidSrk_12.8 *(300) // k­tvà p­«Âhatare paÂaccaram+atha jyoti÷prataÇkÃÇkayos+ Ærvos+antarayos+ni«edu«i karau k­tvà kukÆlÃnale / pÃrÓvau kampaja¬au pidhÃya kaphaïidvandvena romäcità prÃtar+no na ca sÃyam+adya jaratÅ gehodaram+mu¤cati // VidSrk_12.9 *(301) // vaiÓyasya % NB Ingalls proposes tentatively @k«atÃÇkÃ@ for @prataÇkÃ@ in a. dhÆmaprÃyas+pratimuhus+atik«obhanodvÃntatejÃs+ kÃrÅ«Ãgnis+satatam­tunà sevyatÃm+nÅyamÃnas+ / bÃhuk«epÃt+stanaparisarÃt+astalÅlÃæÓukÃbhis+ gho«astrÅbhis+divasaviratau bhÃti nirviÓyamÃnas+ // VidSrk_12.10 *(302) // Ãbhoginas+kim+api samprati vÃsarÃnte sampannaÓÃlikhalapallavitopaÓalyÃs+ / grÃmÃs+tu«ÃrabandhuragomayÃgnidhÆmÃvalÅvalayamekhalinas+haranti // VidSrk_12.11 *(303) // abhinandasya mÆle harinti kiæcit+pÃrÓve pÅtÃni lohitÃni+agre / madhurasurabhÅïi samprati+agìhapÃkÃni badarÃïi // VidSrk_12.12 *(304) // tasya+eva bhadram+te sad­Óam+yat+adhvagaÓatais+kÅrtis+tava+udgÅyate sthÃne rÆpam+anuttamam+suk­tinas+dÃnena karïas+jitas+ / iti+Ãlokya ciram+d­Óà k­païayà dÆrÃgatena stutas+ pÃnthena+ekapalÃlamu«Âirucinà garvÃyate hÃlikas+ // VidSrk_12.13 *(305) // yogeÓvarasya \Colo iti hemantavrajyÃ|| 12 tatas+ÓiÓiravrajyÃ|| 13 kundasya+api na pÆjanavyatikare na+api+Ãtmanas+maï¬ane vyÃpÃre+api tathà praheïakavidhes+na+arghanti baddhÃdarÃs+ / nÃryas+kundacaturthikÃmahasam+ÃrambhÃbhi«eke yathà hÆtÃnaÇgam+ulÆlukÃkalaravais+prÅïanti yÆnÃm+manas+ // VidSrk_13.1 *(306) // durlak«yà syÃt+damanakavane dhÆmadhÆmre patantÅ kÃrÅ«Ãgnes+paÂamayag­hà vÃmalÅlÃm+tanoti / prÃdurbhÃvam+tirayati raves+adhvagÃnÃm+idÃnÅm+ sarvÃÇgÅïam+diÓati palitam+lomalagnà himÃnÅ // VidSrk_13.2 *(307) // pÆ«Ã prÃtar+gaganapathikas+prasthitas+pÆrvaÓailÃt+ sÆcÅbhedyaprabalamahikÃjÃlakanthÃv­tÃÇgas+ / rÃtrim+sarvÃm+hutavahapari«vaÇgabhÃjas+api manye jìyÃbaddhÃn+tvarayitum+ayam+drÃk+na Óaknoti pÃdÃn // VidSrk_13.3 *(308) // pÃnthasya+ÃrÃt+k«aïam+iva gates+mandimÃnam+diÓanti pratyÆ«e«u pratanusalilodgÅrïabëpapravÃhÃs+ / vÃrÃm+pÆrïÃs+iva sacakitÃs+vÃrapÃrÅïad­«Âes+ dÆrottÃnÃs+api ÓikhariïÃm+nirjharadroïimÃrgÃs+ // VidSrk_13.4 *(309) // dÆrapro«itakais+avÃkaraparÅhÃsÃs+svakÃntÃÓmasu prÃleyasnapite«u muktasalilotpÃdasp­hÃkelayas+ / k«Åyante suratÃntare+api na d­ÓÃm+pÃtrÅk­tÃm+kÃmibhis+ saubhÃgyÃpagamÃt+iva+indumahasÃm+lÃvaïyaÓÆnyÃs+Óriyas+ // VidSrk_13.5 *(310) // haæsais+jarjararÆk«apak«amalinais+naktam+divÃ+antar+bahis+ ti«Âhadbhis+parivÃrya bandhubhis+iva snigdhais+k­tÃvek«aïam / pratyÃsÅdati vallabhe jalaruhÃm+k«ÃmÃyamÃïadyutau bëpÃn+ujjhati vÃri vÃriruhiïÅnÃÓÃt+iva+upÃrjitÃn // VidSrk_13.6 *(311) // dhanyÃnÃm+navapÆgapÆritamukhaÓyÃmÃÇganÃliÇganaprÃptÃnekasukhapramodavapu«Ãm+ramyas+tu«ÃrÃgamas+ / asmÃkam+tu vidÅrïadaï¬itapaÂÅpracchÃditodghÃÂitakro¬asvÅk­tajÃnuvepathumatÃm+cetas+param+sÅdati // VidSrk_13.7 *(312) // kampante kapayas+bh­Óam+ja¬ak­Óam+gas+ajÃvikam+glÃyati Óvà cullÅkuharodaram+k«aïam+api k«iptas+api na+eva+ujjhati / ÓÅtÃrtivyasanÃturas+punar+ayam+dÅnas+janas+kÆrmavat+ svÃni+aÇgÃni ÓarÅre+eva hi nije nihnotum+ÃkÃÇk«ati // VidSrk_13.8 *(313) // lak«mÅdharasya idÃnÅm+arghanti prathamakalamacchedamuditÃs+navÃgrÃnnasthÃlÅparimalamucas+hÃlikag­hÃs+ / uda¤caddorvallÅraïitavalayÃbhis+yuvatibhis+g­hÅtaprotk«iptabhramitamas­ïodgÅrïamuÓalÃs+ // VidSrk_13.9 *(314) // pÃkak«ÃmatilÃs+samutsukayitum+ÓaktÃs+kapotÃn+bhuvas+ ÓyÃmatvam+phalapŬyamÃnakusumÃn+Ãpadyate sar«apÃn / vÃyus+vyastaÓaïas+tu«ÃrakaïavÃn+abhyeti kampapradas+ pÃnthais+Óu«kavivÃdabaddhakalahais+puïyÃgnis+Ãsevyate // VidSrk_13.10 *(315) // yogeÓvarasya siddhÃrthÃs+phalasÆcibandhagurubhis+lolanti+amÅ pallavais+ ucchindanti+adhas+eva bandhuratayà kolÅphalÃni+arbhakÃs+ / pÃkapraÓlathapatrako«adalanavyaktÃÇkuragranthayas+ ni«ÂhÅvanti+api hastayantrakalitÃs+puï¬rek«uya«Âyas+rasam // VidSrk_13.11 *(316) // vÃcaspates+ vyathitavanitÃvaktraupamyam+bibharti niÓÃpatis+ galitavibhavasya+Ãj¤Ã+iva+adya dyutis+mas­ïà raves+ / abhinavavadhÆro«asvÃdus+karÅ«atanÆnapÃt+ asaralajanÃÓle«akrÆras+tu«ÃrasamÅraïas+ // VidSrk_13.12 *(317) // abhinandasya vÃram+vÃram+tu«ÃrÃnilatulitapalÃlo«maïÃm+pÃmarÃïÃm+ daï¬avyÃghaÂÂanÃbhis+kramapihitarucau bodhyamÃne k­ÓÃnau / uddhÆmais+bÅjako«occaÂanapaÂuravais+sar«apak«odakÆÂais+ koïe koïe khalÃnÃm+parisarasakaÂus+kÅryate kas+api gandhas+ // VidSrk_13.13 *(318) // yogeÓvarasya na«ÂaprÃyÃs+pralayamahikÃju«ÂajÅrïais+pratÃnais+ bÅjÃni+eva+unmadaparabh­tÃlocanÃpÃÂalÃni / utpÃkatvÃt+vighaÂitaÓamÅko«asaædarÓitÃni vyÃkurvanti sphuÂasahacarÅvÅrudhas+k­«ïalÃnÃm // VidSrk_13.14 *(319) // sÃvarïes+ Óukasnigdhais+patrais+yuvatikaradÅrghais+kiÓalayais+ phalinyas+rÃjante himasamayasaævardhitarucas+ / manoj¤Ãs+ma¤jaryas+haritakapiÓais+pÃæsumukulais+ sphuÂanti pratyaÇgam+paÂuparimalÃhÆtamadhupÃs+ // VidSrk_13.15 *(320) // ÓatÃnandasya mëÅïÃm+mu«itam+yave«u yavasaÓyÃmà chavis+ÓÅryate grÃmÃntÃs+ca masÆradhÆsarabhuvas+smeram+yamÃnÅvanam / pu«pìhyÃs+Óatapu«pikÃs+phalabh­tas+sidhyanti siddhÃrthakÃs+ snigdhà vÃstukavÃstavas+stabakitastambà ca kustumbinÅ // VidSrk_13.16 *(321) // ÓubhÃÇgasya puras+pÃï¬uprÃyam+tadanu kapilimnà k­tapadam+ tatas+pÃkotsekÃt+aruïaguïasaæsargitavapus+ / Óanais+Óo«Ãrambhe sthapuÂanijavi«kambhavi«amam+ vane vÅtÃmodam+badaram+arasatvam+kalayati // VidSrk_13.17 *(322) // \Colo iti ÓiÓiravrajyÃ|| 13 % tatas+madanavrajyÃ|| 14 ayam+sa bhuvanatrayaprathitasaæyamas+Óaækaras+ bibharti vapu«Ã+adhunà virahakÃtaras+kÃminÅm / anena kila nirjitÃs+vayam+iti priyÃyÃs+karam+ kareïa paritìayan+jayati jÃtahÃsas+smaras+ // VidSrk_14.1 *(323) // nÅlapaÂahasya bhrÆÓÃrÇgÃk­«ÂamuktÃs+kuvalayamadhupastomalak«mÅmu«as+ye k«epÅyÃs+k­«ïasÃrÃs+narah­dayabhidas+tÃravakrÆraÓalyÃs+ / te dÅrghÃpÃÇgapuÇkhÃs+smitavi«avi«amÃs+pak«malÃs+strÅkaÂÃk«Ãs+ pÃyÃsus+vas+ativÅryÃs+tribhuvanajayinas+pa¤cabÃïasya bÃïÃs+ // VidSrk_14.2 *(324) // manasi kusumabÃïais+ekakÃlam+trilokÅm+kusumadhanus+anaÇgas+tìayati+asp­Óadbhis+ / iti vitatavicitrÃÓcaryasaækalpaÓilpas+jayati manasijanmà janmibhis+mÃnitÃj¤as+ // VidSrk_14.3 *(325) // Óatrus+kÃraïamÃnmanas+(?)api bhagavÃn+vÃmÃÇganityÃÇganas+ svarlokasya sudhaikapÃnaca«akas+mitram+ca tÃrÃpatis+ / cumbantas+jagatÃm+manas+sumanasas+marmasp­Óas+sÃyakÃs+ dÃrÃs+prÅtiratÅ iti kva mahimà kÃmasya na+alaukikas+ // VidSrk_14.4 *(326) // manivinodasya+amÆ kulagurubalÃnÃm+kelidÅk«ÃpradÃne paramasuh­t+anaÇgas+rohiïÅvallabhasya / api kusumap­«atkais+devadevasya jetà jayati suratalÅlÃnÃÂikÃsÆtradhÃras+ // VidSrk_14.5 *(327) // rÃjaÓekharasya vande devam+anaÇgam+eva ramaïÅnetrotpalacchadmanà pÃÓena+ÃyataÓÃlinà sunibi¬am+saæyamya lokatrayam / yena+asau+api bhasmalächitatanus+devas+kapÃlÅ balÃt+ premakruddhanagÃtmajÃÇghrivinatikrŬÃvrate dÅk«itas+ // VidSrk_14.6 *(328) // lalitokasya sa jayati saækalpabhavas+ratimukhaÓatapatracumbanabhramaras+ / yasya+anuraktalalanÃnayanÃntavilokitam+vasatis+ // VidSrk_14.7 *(329) // dÃmodaraguptasya aho dhanu«i naipuïyam+manmathasya mahÃtmanas+ / ÓarÅram+ak«atam+k­tvà bhinatti+antargatam+manas+ // VidSrk_14.8 *(330) // dhanus+mÃlà maurvÅ kvaïadalikulam+lak«yam+abalà manas+bhedyam+Óabdaprabh­tayas+ime pa¤ca viÓikhÃs+ / iyÃn+jetum+yasya tribhuvanam+adehasya vibhavas+ sa vas+kÃmas+kÃmÃn+diÓatu dayitÃpÃÇgavasatis+ // VidSrk_14.9 *(331) // jayati sa madakhelocch­ÇkhalapremarÃmÃlalitasuratalÅlÃdaivatam+pu«pacÃpas+ / tribhuvanajayasiddhyai yasya Ó­ÇgÃramÆrtes+upakaraïam+apÆrvam+mÃlyam+indus+madhÆni // VidSrk_14.10 *(332) // utpalarÃjasya yÃcyas+na kaÓcana gurus+pratimà ca kÃntà pÆjà vilokanavigÆhanacumbanÃni / Ãtmà nivedyam+itaravratasÃrajetrÅm+ vandÃmahe makaraketanadevadÅk«Ãm // VidSrk_14.11 *(333) // vallaïasya \Colo iti madanavrajyÃ|| 14 % tatas+vaya÷sandhivrajyÃ|| 15 bhruvos+kÃcit+lÅlà pariïatis+apÆrvà nayanayos+ stanÃbhogas+avyaktas+taruïimasamÃrambhasamaye / idÃnÅm+bÃlÃyÃs+kim+am­tamayas+kim+madhumayas+ kim+Ãnandas+sÃk«Ãt+dhvanati madhuras+pa¤camakalas+ // VidSrk_15.1 *(334) // vÅryamitrasya \var{@kala÷\lem \conj\ \Ingalls, @laya÷ \edKG} unnÃlÃlakabha¤janÃni kabarÅpÃÓe«u Óik«Ãrasas+ dantÃnÃm+parikarma nÅvinahanam+bhrÆlÃsyayogyÃgrahas+ / tiryaglocanace«ÂitÃni vacasi cchekoktisaækrÃntayas+ strÅïÃm+glÃyati ÓaiÓave pratikalam+kas+api+e«a kelikramas+ // VidSrk_15.2 *(335) // vidhatte sollekham+katarat+iha na+aÇgam+taruïimà tathÃ+api prÃgalbhyam+kim+api caturam+locanayuge / yat+Ãdatte d­ÓyÃt+akhilam+api bhÃvavyatikaram+ manov­ttim+dra«Âus+prathayati ca d­Óyam+prati janam // VidSrk_15.3 *(336) // etau rÃjaÓekharasya etat+dadhÃti navayauvananartakasya kaÓmÅrajacchuritatÃlakayugmalak«mÅm / madhye samucchvasitav­tti manÃk+upÃnte labdhÃtmasÅma kucaku¬malayugmam+asyÃs+ // VidSrk_15.4 *(337) // yauvananagarÃrambhe rÃmÃh­dayasthalÅ«u kusume«os+ / makarapatÃkÃ+iva+iyam+rÃjati romÃvalÅ ramyà // VidSrk_15.5 *(338) // etau la¬ahacandrasya calitaÓiÓudaÓÃnÃm+yauvanÃrambharekhÃparicayaparicumbatpremakautÆhalÃnÃm / ucitasahajalajjÃdurbalÃs+bÃlikÃnÃm+gurujanabhayabhÃjÃm+ke+api te bhrÆvilÃsÃs+ // VidSrk_15.6 *(339) // guïeÓvarasya na+etat+samunnamitacÆcukamudram+anta÷saækrÃntasÅmakucakorakacakram+asyÃs+ / saæketitÃÇganavayauvananÃÂakasya kaÓmÅrajacchuritanÆtanakÃæsyatÃlam // VidSrk_15.7 *(340) // nitambas+saævÃdam+mas­ïamaïivedyà m­gayate manÃk+gaï¬as+pÃï¬us+madhumukulalak«mÅm+tulayati / viÓantyÃs+tÃruïyam+ghus­ïaghanalÃvaïyapayasi prakÃmam+pronmajjat+vapus+api ca tasyÃs+vijayate // VidSrk_15.8 *(341) // udbhinnastanaku¬maladvayam+uras+kiæcit+kapolasthalÅm+ limpati+eva madhÆkakÃntis+adharas+saæmugdhalak«mÅmayas+ / pratyÃsÅdati yauvane m­gad­Óas+kim+ca+anyat+Ãvirbhavat+ lÃvaïyÃm­tapaÇkalepala¬ahacchÃyam+vapus+vartate // VidSrk_15.9 *(342) // gehÃt+bahis+virama cÃpalam+astu dÆram+adya+api ÓaiÓavadaÓÃla¬itÃni tÃni / ÃpyÃyamÃnajaghanasthalapŬyamÃnam+ardhorukam+truÂati putri tava k«aïena // VidSrk_15.10 *(343) // prema+ÃsaÇgi ca bhaÇgi ca prativacas+api+uktam+ca guptam+tathà yatnÃt+yÃcitam+Ãnanam+prati samÃdhÃne ca hÃne ca dhÅs+ / iti+anyas+madhuras+sa kas+api ÓiÓutÃtÃruïyayos+antare varti«ïos+m­gacak«u«as+vijayate dvaividhyamugdhas+rasas+ // VidSrk_15.11 *(344) // lak«mÅdharasya nitambas+svÃm+lak«mÅm+abhila«ati na+adya+api labhate samantÃt+sÃbhogam+na ca kucavibhÃgäcitam+uras+ / d­Óos+lÅlÃmudrà sphurati ca na ca+api sthitimatÅ tat+asyÃs+tÃruïyam+prathamam+avatÅrïam+vijayate // VidSrk_15.12 *(345) // ÓÃridyÆtakathÃkutÆhali manas+chekoktiÓik«Ãratis+ nityam+darpaïapÃïità sahacarÅvargeïa ca+ÃcÃryakam / prau¬hastrÅcaritÃnuv­tti«u rasas+bÃlyena lajjà manÃk+ stokÃrohiïi yauvane m­gad­Óas+kas+api+e«a kelikramas+ // VidSrk_15.13 *(346) // d­«Âis+ÓaiÓavamaï¬anà pratikalam+prÃgalbhyam+abhyasyate pÆrvÃkÃram+uras+tathÃ+api kucayos+ÓobhÃm+navÃm+Åhate / nas+dhatte gurutÃm+tat+api+upacitÃbhogà nitambasthalÅ tanvyÃs+svÅk­tamanmatham+vijayate netraikapeyam+vapus+ // VidSrk_15.14 *(347) // ÃkaïÂhÃrpitaka¤cukäcalam+uras+hastÃÇgulÅmudraïÃmÃtrÃsÆtritahÃsyam+Ãsyam+alasÃs+pa¤cÃlikÃkelayas+ / tiryaglocanace«ÂitÃni vacasÃm+chekoktisaækrÃntayas+ tasyÃs+sÅdati ÓaiÓave pratikalam+kas+api+e«a kelikramas+ // VidSrk_15.15 *(348) // dormÆlÃvadhisÆtritastanam+uras+snihyatkaÂÃk«e d­Óau+ Å«attÃï¬avapaï¬ite smitasudhÃcchekokti«u bhrÆlate / cetas+kandalitasmaravyatikaram+lÃvaïyam+aÇgais+v­tam+ tanvaÇgyÃs+taruïimni sarpati Óanais+anyÃ+eva kÃcit+gatis+ // VidSrk_15.16 *(349) // vÃram+vÃram+anekadhà sakhi mayà cÆtadrumÃïÃm+vane pÅtas+karïadarÅpraïÃlavalitas+puæskokilÃnÃm+dhvanis+ / tasmin+adya punas+Órutipraïayini pratyaÇgam+utkampitam+ tÃpas+cetasi netrayos+taralimà kasmÃt+akasmÃt+mama // VidSrk_15.17 *(350) // bhojyadevasya darottÃnam+cak«us+kalitaviralÃpÃÇgavalanam+ bhavi«yadvistÃristanamukulagarbhÃlasam+uras+ / nitambe saækrÃntÃs+katipayakalÃs+gauravaju«as+ vapus+mu¤cat+bÃlyam+kim+api kamanÅyam+m­gad­Óas+ // VidSrk_15.18 *(351) // gaïitagarimà Óroïis+madhyam+nibaddhavalitrayam+ h­dayam+udayallajjam+sajjaccirantanacÃpalam / mukulitakucam+vak«as+cak«us+manÃgv­tavakrima kramaparigaladbÃlyam+tanvyÃs+vapus+tanute Óriyam // VidSrk_15.19 *(352) // bÃlas+adya+api kila+iti lak«itam+alaækartum+nijais+bhÆ«aïais+ rÃmÃbhis+ciram+udyate h­di lihan+icchÃm+anicchÃm+vahan / snihyattÃram+atha+anyad­«Âivirahe yas+saæmukham+vÅk«itas+ namras+smeramukhÅbhavan+iti vaya÷sandhiÓriyÃ+ÃliÇgitas+ // VidSrk_15.20 *(353) // vallaïasya mÃdhyasthyam+ca samastavastu«u paripraÓne ÓiroghÆrïanam+ preyasyÃm+param+arpitÃntarabahirv­ttiprapa¤cakramas+ / kim+ca+api sphuÂad­«ÂivibhramakalÃnirmÃïaÓik«Ãrasas+ pratyaÇgam+smarakelimudritamahas+bÃlà vayovibhrame // VidSrk_15.21 *(354) // padbhyÃm+muktÃs+taralagatayas+saæÓritÃs+locanÃbhyÃm+ ÓroïÅbimbam+tyajati tanutÃm+sevate madhyabhÃgas+ / dhatte vak«as+kucasacivatÃm+advitÅyatvam+Ãsyam+ tadgÃtrÃïÃm+guïavinimayas+kalpitas+yauvanena // VidSrk_15.22 *(355) // bÃlyam+yat+asyÃs+trivalÅtaÂinyÃs+taÂe vina«Âam+saha cÃpalena / tadartham+utthÃpitacÃrucaityakalpau stanau pÃï¬utarau taruïyÃs+ // VidSrk_15.23 *(356) // tadÃtvapronmÅlanmradimaramaïÅyÃt+kaÂhinatÃm+ nicitya pratyaÇgÃt+iva taruïabhÃvena ghaÂitau / stanau sambibhrÃïÃs+k«aïavinayavaijÃtyamas­ïasmaronme«Ãs+ke«Ãm+upari na rasÃnÃm+yuvatayas+ // VidSrk_15.24 *(357) // murÃres+ bhrÆlÅlà caturà tribhÃgavalità d­«Âis+gatis+mantharà visrabdham+hasitam+kapolaphalake vaidagdhyavakram+vacas+ / na+uddi«Âam+guruïà na bandhukathitam+d­«Âam+na ÓÃstre kvacit+ bÃlÃyÃs+svayam+eva manmathakalÃpÃï¬ityam+unmÅlati // VidSrk_15.25 *(358) // lÃvaïyÃm­tasindhusÃndralaharÅsaæsiktam+asyÃs+vapus+ jÃtas+tatra navÅnayauvanakalÃlÅlÃlatÃmaï¬apas+ / tatra+ayam+sp­haïÅyaÓÅtalataracchÃyÃsu suptotthitas+ saæmugdhas+madhubÃndhavas+sa bhagavÃn+adya+api nidrÃlasas+ // VidSrk_15.26 *(359) // vÅryamitrasya bhruvis+lÅlÃ+eva+anyà darahasitam+abhyasyati mukham+ d­Óos+vakras+panthÃs+taruïimasamÃrambhasacivas+ / idÃnÅm+etasyÃs+kuvalayad­Óas+pratyaham+ayam+ nitambasya+Ãbhogas+nayati maïikäcÅm+adhikatÃm // VidSrk_15.27 *(360) // rÃjyapÃlasya madhyam+baddhavalitrayam+vijayate ni÷sandhibandhonnamadvistÃristanabhÃramantharam+uras+mugdhÃs+kapolaÓriyas+ / kiæcinmugdhavilokanÅrajad­Óas+tÃruïyapuïyÃtithes+ tasyÃs+kuÇkumapaÇkalepana¬ahacchÃyam+vapus+vartate // VidSrk_15.28 *(361) // vajramu«Âes+ samastam+vij¤Ãya smaranarapates+cÃrucaritam+ caras+cak«us+karïe kathayitum+agÃt+satvaram+iva / prayÃïam+bÃlyasya pratipadam+abhÆt+vigrahabharas+ parispandas+vÃcÃm+api ca kucayos+sandhis+abhavat // VidSrk_15.29 *(362) // utkhelattrivalÅtaraÇgataralà romÃvalÅÓaivalasragvalis+yuvatÅ dhruvam+janamanonirvÃïavÃrÃïasÅ / etasyÃs+yat+urastaÂÅparisare yat+bÃlyacÃpalyayos+ sthÃne yauvanaÓilpikalpitacitÃcaityadvayam+d­Óyate // VidSrk_15.30 *(363) // bhavasya stanodbhedas+kiæcit+tyajati tanutÃyÃs+paricayam+ tathà madhyas+bhÃgas+trivalivalayebhyas+sp­hayati / nitambe ca svairam+vilasati vilÃsavyasanità m­gÃk«yÃs+pratyaÇgam+k­tapadam+iva+anaÇgala¬itam // VidSrk_15.31 *(364) // yat+pratyaÇgam+taÂam+anusaranti+Ærmayas+vibhramÃïÃm+ k«obham+dhatte yat+api bahalas+snigdhalÃvaïyapaÇkas+ / unmagnam+yat+sphurati ca manÃk+kumbhayos+dvandvam+etat+ tat+manye+asyÃs+smaragajayuvà gÃhate h­tta¬Ãgam // VidSrk_15.32 *(365) // k­tanibhaÓatam+ni«krÃmantÅm+sakhÅbhis+anÆddh­tÃm+ katham+api haÂhÃt+Ãk­«ya+ante paÂasya niveÓitÃm / navanidhuvanakrŬÃrambhaprakampavivartinÅm+ anubhavam­dÆbhÆtatrÃsÃm+manas+smarati priyÃm // VidSrk_15.33 *(366) // smitam+kiæcinmugdham+taralamadhuras+d­«Âivibhavas+ parispandas+vÃcÃm+abhinavavilÃsoktisarasas+ / gatÅnÃm+Ãrambhas+kisalayitalÅlÃparimalas+ sp­ÓantyÃs+tÃruïyam+kim+iva na manoj¤am+m­gad­Óas+ // VidSrk_15.34 *(367) // asti bhayam+asti kautukam+asti ca mandÃk«am+asti ca+utkaïÂhà / bÃlÃnÃm+praïayijane bhÃvas+kas+api+e«a naikarasas+ // VidSrk_15.35 *(368) // pragalbhÃnÃm+ante nivasati Ó­ïoti smarakathÃm+ svayam+tattacce«ÂÃÓatam+abhinayena+arpayati ca / sp­hÃm+antas+kÃnte vahati na samabhyeti nikaÂam+ yathÃ+eva+iyam+bÃlà harati ca tathÃ+eva+iyam+adhikam // VidSrk_15.36 *(369) // anyonyÃntaranirgatÃÇgulidalaÓreïÅbhavanniÓcalagranthipragrathitam+karadvayam+upari+uttÃnam+Ãvibhratà / sÃ+iyam+vibhramatoraïapraïayinà j­mbhÃbharottambhitena+uccairbÃhuyugena Óaæsati manojanmapraveÓotsavam // VidSrk_15.37 *(370) // ÓatÃnandasya sas+e«a yauvanÃcÃryas+siddhaye smarabhÆbhujas+ / priyÃyÃm+balim+uddiÓya tanoti stanamaï¬alam // VidSrk_15.38 *(371) // bibhratyÃs+vapus+unnamatkucayugam+prÃdurbhavadvibhramam+ bÃlÃyÃs+lasadaÇgasaædhiviramadbÃlyam+valadbhrÆlatam / antar+visphurati smaras+bahis+api vrŬà samunmÅlate svairam+locanavakrimà vilasati ÓrÅs+kÃcit+ujj­mbhate // VidSrk_15.39 *(372) // rudrasya sutanus+adhunà sÃ+iyam+nimnÃm+svanÃbhim+abhÅk«ate kalayati parÃv­ttena+ak«ïà nitambasamunnatim / rahasi kurute vÃsoguptau svamadhyakadarthanÃm+ api ca kim+api vrŬÃm+krŬÃsakhÅm+iva manyate // VidSrk_15.40 *(373) // yat+anyonyapremapravaïayuvatÅmanmathakathÃsamÃrambhe stambhÅbhavati pulakais+a¤citatanus+ / tathà manye dhanyam+paramasuratabrahmaniratam+kuraÇgÃk«Å dÅk«Ãgurum+ak­ta kaæcit+suk­tinam // VidSrk_15.41 *(374) // narasiæhasya tarantÅ+iva+aÇgÃni sphuradamalalÃvaïyajaladhau prathimnas+prÃgalbhyam+stanajaghanam+unmudrayati ca / d­Óos+lÅlÃrambhÃs+sphuÂam+apavadante saralatÃm+ aho sÃraÇgÃk«yÃs+taruïimani gìhas+paricayas+ // VidSrk_15.42 *(375) // rÃjaÓekharasya gatis+mandà sÃndram+jaghanam+udaram+k«Ãmam+atanus+ stanÃbhogas+stokam+vacanam+atimugdham+ca hasitam / vilokabhrÆvallÅcalanalayalolam+ca nayanam+ kva jÃtam+bÃlÃyÃs+kva ca vi«ayam+ak«ïos+iyam+agÃt // VidSrk_15.43 *(376) // sudokasya haratitarÃm+janah­dayam+kalikopagatà latà ca dayità ca / yadi punar+atanuÓilÅmukhasamÃkulà kim+na paryÃptam // VidSrk_15.44 *(377) // gobhaÂasya dh­tam+iva puras+paÓcÃt+kaiÓcit+praïunnam+iva+ullasatpulakam+iva yatprÃptocchvÃsavyudastamithontaram / atigatasakhÅhastonmÃnakramam+divasakramais+ idam+anubhavadvächÃpÆrtik«amarddhi kucadvayam // VidSrk_15.45 *(378) // stanataÂam+idam+uttuÇgam+nimnas+madhyas+samunnatam+jaghanam / iti vi«ame hariïÃk«yÃs+vapu«i nave kas+iha na skhalati // VidSrk_15.46 *(379) // mÃtrÃnartanapaï¬itabhru vadanam+kiæcitpragalbhe d­Óau stokodbhedaniveÓitastanam+uras+madhyam+daridrÃti ca / asyÃs+yat+jaghanam+ghanam+ca kalayà pratyaÇgam+eïÅd­Óas+ satyaækÃras+iva smaraikasuh­dà tat+yauvanena+arpitam // VidSrk_15.47 *(380) // rÃjaÓekharasya ayi purÃri parunmalayÃnilÃs+vavus+amÅ jagus+eva ca kokilÃs+ / kalamalotkalitam+tu na me manas+sakhi babhÆva v­thÃ+eva yathÃ+e«amas+ // VidSrk_15.48 *(381) // utpalarÃjasya skhalati vayasi bÃle nirjite rÃjani+iva sphurati ratinidhÃne yauvane jetari+iva / madamadanaviv­ddhispardhayÃ+iva+abalÃnÃm+kim+api vapu«i lÅlÃku¬malÃni sphuÂanti // VidSrk_15.49 *(382) // d­«Âyà varjitam+Ãrjavam+samatayà dattam+payas+vak«ase k«ÅïÃyus+gati«u tvarà smitam+api bhrÆlÃsyalÅlÃsakham / satyÃs+na prak­tau guras+ÓiÓutayà prasthÃnadattÃrghayà kÃ+api+anyà hariïÅd­Óas+pariïatis+kandarpamudrÃÇkità // VidSrk_15.50 *(383) // rÃjaÓekharasya \Colo iti vaya÷sandhivrajyà tatas+yuvativarïanavrajyà yÃsÃm+sati+api sadguïÃnusaraïe do«ÃnurÃgas+sadà yÃs+prÃïÃn+varam+arpayanti na punas+sampÆrïad­«Âim+priye / atyantÃbhimate+api vastuni vidhis+yÃsÃm+ni«edhÃtmakam+ tÃs+trailokyavilak«aïaprak­tayas+vÃmÃs+prasÅdantu vas+ // VidSrk_16.1 *(384) // kaïÂhe mauktikamÃlikÃs+stanataÂe kÃrpÆram+accham+rajas+ sÃndram+candanam+aÇgake valayitÃs+pÃïau m­ïÃlÅlatÃs+ / tanvÅ naktam+iyam+cakÃsti ÓucinÅ cÅnÃæÓuke bibhratÅ ÓÅtÃæÓos+adhidevatÃ+iva galità vyomÃgram+Ãrohatas+ // VidSrk_16.2 *(385) // lÅlÃskhalaccaraïacÃrugatÃgatÃni tiryagvivartitavilocanavÅk«itÃni / vÃmabhruvÃm+m­du ca ma¤ju ca bhëitÃni nirmÃyam+Ãyudham+idam+makaradhvajasya // VidSrk_16.3 *(386) // d­«Âà käcanaya«Âis+adya nagaropÃnte bhramantÅ mayà tasyÃm+adbhutapadmam+ekam+aniÓam+protphullam+Ãlokitam / tatra+ubhau madhupau tathÃ+upari tayos+ekas+a«ÂamÅcandramÃs+ tasya+agre paripu¤jitena tamasà naktaædivam+sthÅyate // VidSrk_16.4 *(387) // madhyehemalatam+kapitthayugalam+prÃdurbabhÆva kramaprÃptau tÃlaphaladvayam+tadanu tat+ni÷sandhibhÃvasthitam / paÓcÃt+tulyasamunnativyatikaram+sauvarïakumbhadvayÃkÃreïa sphuÂam+eva tat+pariïatam+kva+idam+vadÃmas+adbhutam // VidSrk_16.5 *(388) // vittokasya+etau smitajyotsnÃliptam+m­gamadamasÅpatrahariïam+ mukham+tanmugdhÃyÃs+harati hariïÃÇkasya la¬itam / kva candre saundaryam+tadadhararucis+sÃtiÓayinÅ kva bÃlÃyÃs+te te kva caÂulakaÂÃk«Ãs+nayamu«as+ // VidSrk_16.6 *(389) // yÃgokasya ÃÓcaryam+Ærjitam+idam+kim+u kim+madÅyas+ittabhramas+yat+ayam+indus+anambare+api / tatra+api kÃ+api nanu citraparamparÃ+iyam+ujj­mbhitam+kuvalayadvitayam+yat+atra // VidSrk_16.7 *(390) // ÓrÅhar«apÃladevasya nijanayanapratibimbais+ambuni bahuÓas+pratÃrità kÃ+api / nÅlotpale+api vim­«ati karam+arpayitum+kusumalÃvÅ // VidSrk_16.8 *(391) // dharaïÅdharasya yauvanaÓilpisukalpitanÆtanatanuveÓma viÓati ratinÃthe / lÃvaïyapallavÃÇgau maÇgalakalaÓau stanau+asyÃs+ // VidSrk_16.9 *(392) // ekam+eva balim+baddhvà jagÃma haris+unnatim / asyÃs+trivalibandhena sÃ+eva madhyasya namratà // VidSrk_16.10 *(393) // romÃvalÅ kanakacampakadÃmagauryà lak«mÅm+tanoti navayauvanasambh­taÓrÅs+ / trailokyalabdhavijayasya manobhavasya sauvarïapaÂÂalikhitÃ+iva jayapraÓastis+ // VidSrk_16.11 *(394) // d­Óà dagdham+manasikam+jÅvayanti d­ÓÃ+eva yÃs+ / virÆpÃk«asya jayinÅs+tÃs+sutve vÃmalocanÃs+ // VidSrk_16.12 *(395) // sas+ayam+abhyuditas+paÓya priyÃyÃs+mukhacandramÃs+ / yasya pÃrvaïacandreïa tulyatÃ+eva hi lächanam // VidSrk_16.13 *(396) // vidhÃya+apÆrvapÆrïendum+asyÃs+mukham+abhÆt+dhruvam / dhÃtà jinÃsanÃmbhojavinimÅlanadu÷sthitas+ // VidSrk_16.14 *(397) // ÓrÅhar«adevasya mÃ+ekam+tama÷stabakam+Ærdhvam+apÃk­thÃs+tvam+eïam+tyaja+asya vimale nayane g­hÃïa / lolÃlakam+taralavÅk«itam+ÃyatÃk«yÃs+sÃk«Ãt+mukham+yadi bhavÃn+anukartukÃmas+ // VidSrk_16.151 *(398) // etasmin+avadÃtakÃntini kucadvandve kuraÇgÅd­Óas+ saækrÃntapratibimbam+aindavam+idam+dvedhà vibhaktam+vapus+ / Ãnandottaralasya pu«padhanu«as+tatkÃlan­tyotsavaprÃptiprodyatakÃæsyatÃlayugalaprÃyam+samÃlokyate // VidSrk_16.16 *(399) // vasukalpasya ghanau+ÆrÆ tasyÃs+yadi yadi vidagdhas+ayam+adharas+ stanadvandvam+sÃndram+yadi yadi mukhÃbjam+vijayate / hatau rambhÃstambhau hatam+ahaha bandhÆkakusumam+ hatau hemnas+kumbhau+ahaha vihatas+pÃrvaïaÓaÓÅ // VidSrk_16.17 *(400) // yat+api vibudhais+sindhos+antas+kathaæcit+upÃrjitam+ tat+api sakalam+cÃrustrÅïÃm+mukhe«u vibhÃvyate / surasumanasas+ÓvÃsÃmode ÓaÓÅ ca kapolayos+ am­tam+adhare tiryagbhÆte vi«am+ca vilocane // VidSrk_16.18 *(401) // lak«mÅdharasya taralanayanà tanvaÇgÅ+iyam+payodharahÃriïÅ racanapaÂunà manye dhÃtrà ÓaÓidravanirmità / bhavatu mahimà lÃvaïyÃnÃm+ayam+katham+anyathà vigalitatanus+lekhÃÓe«as+katham+ca niÓÃkaras+ // VidSrk_16.19 *(402) // suvarïarekhasya sas+anaÇgas+kusumÃni pa¤ca viÓikhÃs+pu«pÃïi bÃïÃsanam+ svacchandacchidurà madhuvratamayÅ paÇktis+guïas+kÃrmuke / evaæsÃdanam+utsaheta sa jagat+jetum+katham+manmatham+ tasya+amogham+amÆs+bhavanti na hi cet+astram+kuraÇgÅd­Óas+ // VidSrk_16.20 *(403) // amarasiæhasya gurutÃm+jaghanastanayos+sra«Âus+mu«ÂyÃ+unnamayya tulitavatas+ / magnÃÇgulisaædhitrayanirgatalÃvaïyapaÇktilà trivalÅ // VidSrk_16.21 *(404) // asÃram+saæsÃram+parimu«itaratnam+tribhuvanam+ nirÃlokam+lokam+maraïaÓaraïam+bÃndhavajanam / adarpam+kandarpam+jananayananirmÃïam+aphalam+ jagat+jÅrïÃraïyam+katham+asi vidhÃtum+vyavasitas+ // VidSrk_16.22 *(405) // bhavabhÆtes+ tvadgaï¬asthalapÃï¬u dehi lavalam+dehi tvado«ÂhÃruïam+ bimbam+dehi nitambini tvadalakaÓyÃmam+ca me jÃmbavam / iti+ak«uïïamanoj¤acÃÂujanitavrŬas+purandhrÅjanas+ dhanyÃnÃm+bhavane«u pa¤jaraÓukais+ÃhÃram+abhyarthyate // VidSrk_16.23 *(406) // vÃkkÆÂasya dÆrvÃÓyÃmas+jayati pulakais+e«a kÃntas+kapolas+ kastÆrÅbhis+kim+iha likhitas+drÃvi¬as+patrabhaÇgas+ / pratyagrÃïi priyakararuhakrŬitÃni+eva mugdhe ÓobhÃbhäji stanakalaÓayos+tanvi hÃras+api bhÃras+ // VidSrk_16.24 *(407) // janas+puïyais+yÃyÃt+jaladhijalabhÃvam+jalamucam+ tathÃvastham+ca+enam+vidadhati Óubhais+Óuktivadane / tatas+tÃm+Óreyobhis+pariïatim+asau vindati yayà rucim+tanvan+pÅnastani h­di tava+ayam+vilasati // VidSrk_16.25 *(408) // acalasiæhasya na nÅlÃbjam+cak«us+sarasiruham+etat+na vadanam+ na bandhÆkasya+idam+kusumam+adharas+taddyutidharas+ / mama+api+atra bhrÃntis+prathamam+abhavat+bh­Çga kim+u te k­tam+yatnais+ebhyas+virama virama ÓrÃmyasi mudhà // VidSrk_16.26 *(409) // manasijavijayÃstram+netraviÓrÃmapÃtram+ tava mukham+anukartum+tanvi vächà dvayos+ca / iti janitavirodhÃt+bhÆtakopÃt+iva+ayam+ harati tuhinaraÓmis+paÇkajÃnÃm+vikÃÓam // VidSrk_16.27 *(410) // dharmÃkarasya cetobhuvas+racitavibhramasaævidhÃnam+nÆnam+na gocaram+abhÆt+dayitÃnanam+vas+ / tatkÃntisampadam+avÃpsyata cet+cakorÃs+pÃnotsavam+kim+akari«yata candrikÃsu // VidSrk_16.28 *(411) // yat+gÅyate jagati ÓastrahatÃs+vrajanti nÆnam+surÃlayam+iti sphuÂam+etat+adya / sÆcyagramÃtraparikhaï¬itavigraheïa prÃptam+yatas+stanataÂam+tava ka¤cukena // VidSrk_16.29 *(412) // anena kumbhadvayasaæniveÓasaælak«yamÃïena kucadvayena / unmajjatà yauvanavÃraïena vÃpÅ+iva tanvaÇgi taraÇgitÃ+asi // VidSrk_16.30 *(413) // bhÃgurasya satyam+Óarais+sumanasÃm+h­dayam+tava+etat+lolÃk«i nirbharam+apÆri manobhavena / Ãmodam+ulbaïam+ak­trimam+udvahanti ÓvÃsÃs+svabhÃvasubhagam+katham+anyathÃ+ete // VidSrk_16.31 *(414) // sutanu bhavagabhÅram+gartam+utpÃdya nÃbhÅm+adhas+upari nidhÃya stambhikÃm+romarÃjÅm / stanayugabharabhaÇgÃÓaÇkitena+iva dhÃtrà trivalivalayabaddham+madhyam+ÃlokayÃmas+ // VidSrk_16.32 *(415) // muhus+Óastracchedais+muhus+asamapëÃïaka«aïais+ muhus+jyoti÷k«epais+payasi paritÃpais+pratimuhus+ / tat+evam+tanvaÇgyÃs+katham+api nitambasthalam+idam+ mayà labdham+puïyais+iti raïati käcÅparikaras+ // VidSrk_16.33 *(416) // guïav­ddhis+varïalopadvandvanipÃtopasargasaækÅrïà / durghaÂapaÂavÃkyÃrthà vyÃkaraïaprakriyÃ+iva+asau // VidSrk_16.34 *(417) // nayanacchalena sutanos+vadanajite ÓaÓini kulavibhau krodhÃt / nÃsÃnÃlanibaddham+sphuÂitam+iva+indÅvaram+dvedhà // VidSrk_16.35 *(418) // cak«us+mecakam+ambujam+vijayate vaktrasya mitram+ÓaÓÅ bhrÆsÆtrasya sanÃbhi manmathadhanus+lÃvaïyapuïyam+vapus+ / rekhà kÃ+api radacchade ca sutanos+gÃtre ca tat+kÃminÅm+ enÃm+varïayità smaras+yadi sa cet+vaidarbhyam+abhyasyati // VidSrk_16.36 *(419) // rÃjaÓekharasya+etau caï¬ÅÓadarpadalanÃt+prabh­ti smarasya vÃmabhruvÃm+vadanam+eva hi rÃjadhÃnÅ / ni÷ÓaÇkam+aÇkuritapu«pitakÃntikÃÓe tatra+adhunà tuhinadhÃmni m­gÃs+caranti // VidSrk_16.37 *(420) // sarokasya lÃvaïyakÃntiparipÆritadiÇmukhe+asmin+smere+adhunà tava mukhe taralÃyatÃk«i / k«obham+yat+eti na manÃk+api tena manye suvyatam+eva jalarÃÓis+ayam+payodhis+ // VidSrk_16.38 *(421) // Ãnandavardhanasya adhÅrÃk«yÃs+pÅnastanakalaÓam+Ãskandasi muhus+ kramÃt+Ærudvandvam+kalayasi ca lÃvaïyalalitam / bhujÃÓli«Âas+har«Ãt+anubhavasi hastÃhatikalÃm+ idam+vÅïÃdaï¬a prakaÂaya phalam+kasya tapasas+ // VidSrk_16.39 *(422) // vÃcaspates+ na tÃvat+bimbo«Âhi sphuritanavarÃgas+ayam+adharas+ na ca+amÅ te dantÃs+sudati jitakundendumahasas+ / imÃm+manye mudrÃm+atanutarasindÆrasubhagÃm+ idam+muktÃratnam+madanan­pates+mudritam+iva // VidSrk_16.40 *(423) // kamalÃdharasya imau rambhÃstambhau dviradapatikumbhadvayam+idam+ tat+etat+lÅlÃbjam+Óaradam­taraÓmis+sphuÂam+ayam / kim+aÇge tanvaÇgyÃs+kalayati jagat+kÃntam+adhikam+ yat+etasyÃm+ÓaÓvat+paravaÓam+iva+unmattam+iva ca // VidSrk_16.41 *(424) // janÃnandas+candras+bhavati na katham+nÃma suk­tÅ prayÃtas+avasthÃbhis+tis­bhis+api yas+koÂim+iyatÅm / bhruvos+lÅlÃm+bÃlas+Óriyam+alikapaÂÂasya taruïas+ mukhendos+sarvasvam+harati hariïÃk«yÃs+pariïatas+ // VidSrk_16.42 *(425) // vÃmadevasya lÃvaïyasindhus+aparÃ+eva hi kÃ+iyam+atra yatra+utpalÃni ÓaÓinà saha samplavante / unmajjati dviradakumbhataÂÅ ca yatra yatra+apare kadalakÃï¬am­ïÃladaï¬Ãs+ // VidSrk_16.43 *(426) // ÓrÅvikramÃdityadevasya iyam+gehe lak«mÅs+iyam+am­tavartis+nayanayos+ asau+asyÃs+sparÓas+vapu«i balahas+candanarasas+ / ayam+kaïÂhe bÃhus+ÓiÓiramas­ïas+mauktikarasas+ kim+asyÃs+na preyas+yadi param+asahyas+tu virahas+ // VidSrk_16.44 *(427) // bhavabhÆtes+ nitambaÓrÅs+kam+na svagatamitayÃnam+janayati stanÃbhogas+mugdhe h­dayam+aparasya+api harati / tava+ak«ïos+apabhra«Âam+smarajaraÓarendÅvaradalam+ mukham+tat+yasya+indus+prathamalikhanapro¤chanapadam // VidSrk_16.45 *(428) // vallaïasya sajanmÃnau tulyÃvabhijanabhuvÃjanma ca sahaprabuddhau nÃmnà ca stanas+iti samÃnau+udayinau / mithas+sÅyamÃtre yat+idam+anayos+maï¬alavatos+api spardhÃyuddham+tat+iha hi namasyas+kaïÂhinimà // VidSrk_16.46 *(429) // bhÃvakadevyÃs+ Ó­ÇgÃradrumama¤jarÅ sukhasudhÃsarvasvanik«epabhÆs+ sargÃbhyÃsaphalam+vidhes+madhumayÅ vartis+jagaccak«u«Ãm / lÅlÃnirjhariïÅ manojan­pates+lÃvaïyasindhos+iyam+ velà kasya m­gek«aïà suk­tinas+saundaryasÅmÃsthalÅ // VidSrk_16.47 *(430) // himÃÇgasya kim+iyam+am­tavartis+kim+nu lÃvaïyasindhus+ kim+atha nalinalak«mÅs+kim+nu Ó­ÇgÃravallÅ / iti navahariïÃk«yÃs+kÃntim+Ãlokayantas+ jagat+akhilam+asÃram+bhÃram+ÃlocayÃmas+ // VidSrk_16.48 *(431) // smitajyotsnÃdhautam+sphuradadharapatram+m­gad­ÓÃm+ mukhÃbjam+cet+pÅtam+tat+alam+iha pÅyÆ«akathayà / aho mohas+kas+ayam+ÓatamakhamukhÃnÃm+sumanasÃm+ yat+asya+arthe+atyartham+jaladhimathanÃyÃsam+aviÓan // VidSrk_16.49 *(432) // etat+locanam+utpalabhramavaÓÃt+padmabhramÃt+Ãnanam+ bhrÃntyà bimbaphalasya ca+ajani dadhat+vÃmÃdharas+vedhasà / tasyÃs+satyam+anaÇgavibhramabhuvas+pratyaÇgam+ÃsaÇginÅ bhrÃntis+viÓvas­jas+api yatra kiyatÅ tatra+asmadÃdes+matis+ // VidSrk_16.50 *(433) // vÅryamitrasya ÃnÅlacÆcukaÓilÅmukham+udgataikaromÃvalÅvipulanÃlam+idam+priyÃyÃs+ / uttu|ngasaægatapayodharapadmayugmam+nÃbhes+adhas+kathayati+iva mahÃnidhÃnam // VidSrk_16.51 *(434) // yannÃmÃ+api sukhÃkaroti kalayati+urvÅm+api dyÃm+iva prÃptis+yasya yadaÇgasaÇgavidhinà kim+yat+na nihnÆyate / antas+kim+ca sudhÃsapatnam+aniÓam+jÃgarti yat+rÃgiïÃm+ viÓrambhÃspadam+adbhutam+kim+api tat+kÃntÃ+iti tattvÃntaram // VidSrk_16.52 *(435) // tanvaÇgyÃs+stanayugmena mukham+na prakaÂÅk­tam / hÃrÃya guïine sthÃnam+na dattam+iti lajjayà // VidSrk_16.53 *(436) // bhojyadevasya hantu nÃma jagat+sarvam+aviveki kucadvayam / prÃptaÓravaïayos+ak«ïos+na yuktam+janamÃraïam // VidSrk_16.54 *(437) // dharmakÅrtes+ \var{yuktaæ\lem \msK, muktaæ \edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! tanvaÇgÅnÃm+stanau d­«Âvà Óiras+kampÃyate yuvà / tayos+antarasaælagnÃm+d­«Âim+utpÃÂayan+iva // VidSrk_16.55 *(438) // pÃïines+ Óikhariïi kva nu nÃma kiyacciram+kimabhidhÃnam+asau+akarot+tapas+ / taruïi yena tava+adharapÃÂalam+daÓati bimbaphalam+ÓukaÓÃvakas+ // VidSrk_16.56 *(439) // yÃtà locanagocaram+yadi vidhes+eïek«aïà sundarÅ na+iyam+kuÇkumapaÇkapi¤jaramukhÅ tena+ujjhità syÃt+k«aïam / na+api+ÃmÅlitalocanasya racanÃt+rÆpam+bhavet+Åd­Óam+ tasmÃt+sarvam+akart­kam+jagat+idam+Óreyas+matam+saugatam // VidSrk_16.57 *(440) // dharmakÅrtes+ vyartham+vilokya kusume«um+asuvyaye+api gaurÅpatÅk«aïaÓikhijvalitas+manobhÆs+ / ro«Ãt+vaÓÅkaraïam+astram+upÃdade yÃm+sà subhruvÃm+vijayate jagati prati«Âhà // VidSrk_16.58 *(441) // manovinodak­tas+ Ãrabdhe dayitÃmukhapratisame nirmÃtum+asmin+api vyaktam+janmasamÃnakÃlamilitÃm+aæÓucchaÂÃm+var«ati / Ãtmadrohiïi rohiïÅpariv­¬he paryaÇkapaÇkeruhas+ saækocÃt+atidu÷sthitasya na vidhes+tacchilpam+unmÅlitam // VidSrk_16.59 *(442) // anena rambhoru bhavanmukhena tu«ÃrabhÃnos+tulayà jitasya / Ænasya nÆnam+paripÆraïÃya tÃrÃs+sphuranti pratimÃnakhaï¬Ãs+ // VidSrk_16.60 *(443) // gotre sÃk«Ãt+ajani bhagavÃn+e«a yat+padmayonis+ ÓayyotthÃyam+yat+akhilamahas+prÅïayanti dvirephÃn / ekÃgrÃm+yat+dadhati bhagavati+u«ïabhÃnau ca bhaktim+ tat+prÃpus+te sutanu vadanaupamyam+ambhoruhÃïi // VidSrk_16.61 *(444) // murÃres+amÅ ko«as+sphÅtataras+sthitÃni paritas+patrÃïi durgam+jalam+ maitram+maï¬alam+ujjvalam+ciram+adhas+nÅtÃs+tathà kaïÂakÃs+ / iti+Ãk­«ÂaÓilÅmukhena racanÃm+k­tvà tat+atyadbhutam+ yat+padmena jigÅ«uïÃ+api na jitam+mugdhe tvadÅyam+mukham // VidSrk_16.62 *(445) // sà rÃmaïÅyakanidhes+adhidevatà và saundaryasÃrasamudÃyaniketanam+và / tasyÃs+sakhe niyatam+indusudhÃm­ïÃlajyotsnÃdi kÃraïam+abhÆt+madanas+ca vedhÃs+ // VidSrk_16.63 *(446) // bhavabhÆtes+ upaprÃkÃrÃgram+prahiïu nayane tarkaya manÃk+ anÃkÃÓe kas+ayam+galitahariïas+ÓÅtakiraïas+ / sudhÃbaddhagrÃsais+upavanacakorais+anus­tÃm+ kiran+jyotsnÃm+acchÃm+navalavalapÃkapraïayinÅm // VidSrk_16.64 *(447) // rÃjaÓekharasya candras+ja¬as+kadalakÃï¬am+akÃï¬aÓÅtam+indÅvarÃïi ca visÆtritavibhramÃïi / yena+Ãkriyanta sutanos+sa katham+vidhÃtà kim+candrikÃm+kvacit+aÓÅtarucis+prasÆte // VidSrk_16.65 *(448) // ayam+api tasya+eva alÅkavyÃmuktapracurakabarÅbandhanami«Ãt+ uda¤caddorvallÅdvayadh­taparÅveÓanihitas+ / ayam+j­mbhÃrambhasphaÂikaÓucidantÃæÓunicayas+ mukhendus+gaurÃÇgyÃs+galitam­galak«mà vijayate // VidSrk_16.66 *(449) // rambhoru k«ipa locanÃrdham+abhitas+bÃïÃn+v­thà manmathas+ saædhattÃm+dhanus+ujjhatu k«aïam+itas+bhrÆvallim+ullÃsaya / kim+ca+antarnihitÃnurÃgamadhurÃm+avyaktavarïakramÃm+ mugdhe vÃcam+udÅraya+astu jagatas+vÅïÃsu bhedÅbhramas+ // VidSrk_16.67 *(450) // pÃïau padmadhiyà madhÆkamukulabhrÃntyà tathà gaï¬ayos+ nÅlendÅvaraÓaÇkayà nayanayos+bandhÆkabuddhyÃdhare / lÅyante kabarÅ«u bÃndhavajanavyÃmohajÃtasp­hÃs+ durvÃrÃs+madhupÃs+kiyanti sutanu sthÃnÃni rak«i«yasi // VidSrk_16.68 *(451) // d­«ÂÃs+Óaivalama¤jarÅparicitÃs+sindhos+ciram+vÅcayas+ ratnÃni+api+avalokitÃni bahuÓas+yuktÃni muktÃphalais+ / yat+tu pro¤chitalächane himarucau+unnidram+indÅvaram+ saæsaktam+ca mithas+rathÃÇgayugalam+tat+kena d­«Âam+punas+ // VidSrk_16.69 *(452) // vikramÃdityasya anyonyopamitam+yugam+nirupamam+te+ayugmam+aÇge«u yat+ sas+ayam+sikthakam+ÃsyakÃntimadhunas+tanvaÇgi candras+tava / tvadvÃcÃm+svaramÃtrikÃm+madakalas+pu«kokilas+gho«ayati+ abhyÃsasya kim+asti+agocaram+iti pratyÃÓayà mohitas+ // VidSrk_16.70 *(453) // lÃvaïyadraviïavyayas+na gaïitas+kleÓas+mahÃn+svÅk­tas+ svacchandam+vasatas+janasya h­daye cintÃjvaras+nirmitas+ / e«Ã+api svaguïÃnurÆparamaïÃbhÃvÃt+varÃkÅ hatà kas+arthas+cetasi vedhasà vinihitas+tanvyÃs+tanum+tanvatà // VidSrk_16.71 *(454) // dharmakÅrtes+ kim+kaumudÅs+ÓaÓikalÃs+sakalÃs+vicÆrïya saæyojya ca+am­tarasena punas+prayatnÃt / kÃmasya ghoraharahÆæk­tidagdhamÆrtes+ saæjÅvanau«adhis+iyam+vihità vidhÃtrà // VidSrk_16.72 *(455) // bhaÂÂodbhaÂasya asyÃs+sargavidhau prajÃpatis+abhÆt+candras+nu kÃntipradas+ Ó­ÇgÃraikarasas+svayam+tu madanas+mÃsas+sa pu«pÃkaras+ / vedÃbhyÃsaja¬as+katham+nu vi«ayavyÃv­ttakautÆhalas+ nirmÃtum+prabhavet+manoharam+idam+rÆpam+purÃïas+munis+ // VidSrk_16.73 *(456) // kÃlidÃsasya tat+vaktram+yadi mudrità ÓaÓikathà hà hema sà cet+dyutis+ tat+cak«us+yadi hÃritam+kuvalayais+tat+ca+utsmitam+kà sudhà / dhik+kandarpadhanus+bhruvau yadi ca te kim+và bahu brÆmahe yat+satyam+punaruktavastuvimukhas+sargakramas+vedhasas+ // VidSrk_16.74 *(457) // rÃjaÓekharasya tasyÃs+mukhasya+ÃyatalocanÃyÃs+kartum+na Óaktas+sad­Óam+priyÃyÃs+ / iti+iva ÓÅtadyutis+Ãtmabimbam+nirmÃya nirmÃya punar+bhinatti // VidSrk_16.75 *(458) // tulitas+tvanmukhena+ayam+yat+unnamati candramÃs+ / avanamramukhi vyaktam+etena+eva+asya lÃghavam // VidSrk_16.76 *(459) // tapasyati+iva candras+ayam+tvanmukhendujigÅ«ayà / k­Óas+ÓambhujaÂÃjÆÂataÂinÅtaÂam+ÃÓritas+ // VidSrk_16.77 *(460) // tava tanvi stanau+etau kurvÃte vigraham+gurum / anyonyamaï¬alÃkrÃntau na«ÂasaædhÅ n­pau+iva // VidSrk_16.78 *(461) // prÃyas+stanataÂÅbhÆmis+prakÃmaphaladÃyinÅ / yasyÃm+agre karam+dattvà yojyate nakhalÃÇgalam // VidSrk_16.79 *(462) // amÅ«Ãm+maï¬alÃbhogas+stanÃnÃm+eva Óobhate / ye«Ãm+upetya sotkampÃs+rÃjÃnas+api karapradÃs+ // VidSrk_16.80 *(463) // lak«mÅm+vak«asi kaustubhastabakini premïà karoti+acyutas+ dehÃrdhe vahati tripi¬apagurus+gaurÅm+svayam+Óaækaras+ / ÓaÇke paÇkajasambhavas+tu bhagavÃn+adya+api bÃlyÃvadhis+ sarvÃÇgapraïayÃm+priyÃm+kalayitum+dÅrgham+tapas+tapyate // VidSrk_16.81 *(464) // \Colo iti yuvativarïanavrajyÃ|| 16 % tatas+anurÃgavrajyÃ|| 17 dattvà vÃmakaram+nitambaphalake lÅlÃvalanmadhyayà vyÃv­ttastanam+aÇgacumbicibukam+sthitvà tayà mÃm+prati / antarvisphuradindranÅlamaïimanmuktÃvalÅmÃæsalÃs+ saprema prahitÃs+smarajvaramucas+dvitrÃs+kaÂÃk«acchaÂÃs+ // VidSrk_17.1 *(465) // ÃkarïÃntavisarpiïas+kuvalayacchÃyÃmu«as+cak«u«as+ k«epÃs+eva tava+Ãharanti h­dayam+kim+sambhrameïa+amunà / mugdhe kevalam+etat+ÃhitanakhotkhÃtÃÇkam+utpÃæÓulam+ bÃhvos+mÆlam+alÅkamuktakabarÅbandhacchalÃt+darÓitam // VidSrk_17.2 *(466) // tarattÃram+tÃvat+prathamam+atha citrÃrpitam+iva kramÃt+eva+apÃÇge sahajam+iva lÅlÃmukulitam / tatas+kiæcit+phullam+tadanu ghanabëpÃmbulaharÅparik«Ãmam+cak«us+patatu mayi tasyÃs+m­gad­Óas+ // VidSrk_17.3 *(467) // vÅryamitrasya lÅlÃtÃï¬avitabhru vibhramavalat+vaktram+kuraÇgÅd­Óà sÃkÆtam+ca sakautukam+ca suciram+nyastÃs+kila+asmÃn+prati / nÅlÃbjavyatimiÓraketakadaladrÃghÅyasÅnÃm+srajÃm+ sodaryÃs+suh­das+smarasya sudhayà digdhÃs+kaÂÃk«acchaÂÃs+ // VidSrk_17.4 *(468) // rÃjaÓekharasya d­«Âà d­«Âim+adhas+dadÃti kurute na+ÃlÃpam+Ãbhëità ÓayyÃyÃm+pariv­tya ti«Âhati balÃt+ÃliÇtità vepate / niryÃntÅ«u sakhÅ«u vÃsabhavanÃt+nirgantum+eva+Åhate yÃtà vÃmatayÃ+eva me+adya sutarÃm+prÅtyai navo¬hà priyà // VidSrk_17.5 *(469) // tadvrŬÃbharabhugnam+Ãsyakamalam+vinyasya jÃnÆpari prodyatpak«manirÅk«itam+vijayate saprema vÃmabhruvas+ / hÃsyaÓrÅlavalächità ca yat+asau+asyÃs+kapolasthalÅ lokallocanagocaram+vrajati sa svargÃt+apÆrvas+vidhis+ // VidSrk_17.6 *(470) // pradyumnasya bisakavalanalilÃmagnapÆrvÃrdhakÃyam+kamalam+iti g­hÅtam+haæsam+ÃÓu tyajantyÃs+ / viratacaritatÃrasphÃranetram+yat+asyÃs+cakitam+iha na d­«Âam+mƬha tat+va¤citas+asi // VidSrk_17.7 *(471) // ayam+lokanmuktÃvalikiraïamÃlÃparikaras+sphuÂasya+indos+lak«mÅm+k«apayitum+alam+manmathasuh­t / viÓÃlas+ÓyÃmÃyÃs+skhalitaghananÅlÃæÓukav­tis+stanÃbhogas+snihyanmas­ïaghus­ïÃlepasubhagas+ // VidSrk_17.8 *(472) // manye hÅnam+stanajaghanayos+ekam+ÃÓaÇkya dhÃtrà prÃrabdhas+asyÃs+parikalayitum+pÃïinÃ+ÃdÃya madhyas+ / lÃvaïyÃrdre katham+itarathà tatra tasya+aÇguÅnÃm+ ÃmagnÃnÃm+trivalivalayacchadmanà bhÃnti mudrÃs+ // VidSrk_17.9 *(473) // yatra+etat+m­ganÃbhipatratilakam+pu«ïÃti lak«maÓriyam+ yasmin+hÃsamayas+vilimpati diÓas+lÃvaïyabÃlÃtapas+ / tat+mitram+kusumÃyudhasya dadhatÅ bÃlÃndhakÃräcità tÃraikÃvalimaï¬anÃ+iyam+anaghà ÓyÃmà vadhÆs+d­ÓyatÃm // VidSrk_17.10 *(474) // manovinodasya+amÅ vaktrÃmbujam+bhujam­ïÃlalatam+priyÃyÃs+lÃvaïyavÃri valivÅci vapus+ta¬Ãgam / tatpremapaÇkapatitas+na samujjihÅte maccittaku¤jarapatis+parigÃhamÃnas+ // VidSrk_17.11 *(475) // k­cchreïa+uruyugam+vyatÅtya suciram+bhrÃntvà nitambasthale madhye+asyÃs+trivalÅvibhaÇgavi«ame ni«pandatÃm+Ãgatà / madd­«Âis+t­«itÃ+iva samprati Óanais+Ãruhya tuÇgau stanau sÃkÃÇk«am+muhus+Åk«ate jalalavaprasyandinÅ locane // VidSrk_17.12 *(476) // ÓrÅhar«adevasya alam+aticapalatvÃt+svapnamÃyopamatvÃt+pariïativirasatvÃt+saægamena priyÃyÃs+ / iti yadi Óatak­tvas+tattvam+ÃlokayÃmas+tat+api na hariïÃk«Åm+vismarati+antarÃtmà // VidSrk_17.13 *(477) // napuæsakam+iti j¤Ãtvà tÃm+prati prahitam+manas+ / ramate tat+ca tatra+eva hatÃs+pÃïininà vayam // VidSrk_17.14 *(478) // hÃras+ayam+hariïÃk«ÅïÃm+luÂhati stanamaï¬ale / muktÃnÃm+api+avasthÃ+iyam+ke vayam+smarakiækarÃs+ // VidSrk_17.15 *(479) // dharmakÅrtes+amÅ sà sundarÅ+iti taruïÅ+iti tanÆdarÅ+iti mugdhÃ+iti mugdhavadanÃ+iti muhus+muhus+me / kÃntÃm+ayam+virahiïÅm+anurantukÃmas+kÃmÃturas+japati mantram+iva+antarÃtmà // VidSrk_17.16 *(480) // vÅryamitrasya sà bÃlà vayam+apragalbhamanasas+sà strÅ vayam+kÃtarÃs+ sÃ+ÃkrÃntÃ+jaghanasthalena guruïà gantum+na ÓaktÃs+vayam / sà pÅnonnatimatpayodharayugam+dhatte sakhedÃs+vayam+ do«ais+anyajanÃÓritas+apaÂavas+jÃtÃs+smas+iti+adbhutam // VidSrk_17.17 *(481) // dharmakÅrtes+ alasavalitamugdhasnigdhani«pandamandais+ adhikavikasadantarvismayasmeratÃrais+ / h­dayam+aÓaraïam+me pak«malÃk«yÃs+kaÂÃk«ais+ apah­tam+apaviddham+pÅtam+unmÆlitam+ca // VidSrk_17.18 *(482) // yÃntyà muhus+valitakandharam+Ãnanam+tat+ Ãv­ttav­ntaÓatapatranibham+vahantyà / digdhas+am­tena ca vi«eïa ca pak«malÃk«yà gìham+nikhÃtas+iva me h­daye kaÂÃk«as+ // VidSrk_17.19 *(483) // paricchedavyaktis+bhavati na purasthe+api vi«aye bhavati+abhyaste+api smaraïam+atathÃbhÃvaviramam / na saætÃpacchedas+himasarasi và candramasi và manas+ni«ÂhÃÓÆnyam+bhramati ca kim+api+Ãlikhati ca // VidSrk_17.20 *(484) // paricchedÃtÅtas+sakalavacanÃnÃm+avi«ayas+ punarjanmani+asmin+anubhavapatham+yas+na gatavÃn / vivekapradhvaæsÃt+upacitamahÃmohagahanas+ vikÃras+kas+api+antar+ja¬ayati ca tÃpam+ca kurute // VidSrk_17.21 *(485) // bhavabhÆtes+amÅ gacchantyÃs+muhus+arpitam+m­gad­Óà tÃrasphuradvÅk«aïam+ prÃntabhrÃmyadasa¤jitabhru yat+idam+kim+tat+na jÃnÅmahe / kva+api svedasamuccayas+snapayati kva+api prakamodgamas+ kva+api+aÇge«u tu«Ãnalapratisamas+kandarpadarpakramas+ // VidSrk_17.22 *(486) // am­tasiktam+iva+aÇgam+idam+yadi bhavati tanvi tava+adbhutavÅk«itais+ / adharam+indukarÃt+api Óubhrayanti+aruïayanti+aruïÃt+api kim+d­Óam // VidSrk_17.23 *(487) // sà neträjanatÃm+punar+vrajati me vÃcÃm+ayam+vibhramas+ pratyÃsannakaragrahÃ+iti ca karÅ hastodare ÓÃyitas+ / etÃvat+bahu yat+babhÆva katham+api+ekatra manvantare nirmÃïam+vapu«as+mama+urutapasas+tasyÃs+ca vÃmabhruvas+ // VidSrk_17.24 *(488) // vallaïasya nÆnam+Ãj¤Ãkaras+tasyÃs+subhruvas+makaradhvajas+ / yatas+tannetrasaæcÃrasÆcite«u pravartate // VidSrk_17.25 *(489) // Ãdau vismayanistaraÇgam+anu ca preÇkholitam+sÃdhvasais+ vrŬÃnamram+atha k«aïam+pravikasattÃram+did­k«Ãrasais+ / Ãk­«Âam+sahajÃbhijÃtyakalanÃt+premïà puras+preritam+ cak«us+bhÆri kathaækathaæcit+agamat+preyÃæsam+eïÅd­Óas+ // VidSrk_17.26 *(490) // gacchati puras+ÓarÅram+dhÃvati paÓcÃt+asaæsthitam+cetas+ / cÅnÃæÓukam+iva ketos+prativÃtam+nÅyamÃnasya // VidSrk_17.27 *(491) // kÃlidÃsasya ayam+te vidrumacchÃyas+marumÃrge+iva+adharas+ / karoti kasya no bÃle pipÃsÃkulitam+manas+ // VidSrk_17.28 *(492) // daï¬inas+ asyÃs+tuÇgam+iva stanadvayam+idam+nimnÃ+iva nÃbhis+sthità d­Óyante vi«amonnatÃs+ca valayas+bhittau samÃyÃm+api / aÇge ca pratibhÃti mÃrdavam+idam+snigdhasvabhÃvas+ciram+ premïà manmukhacandram+Åk«itas+eva smerÃ+iva vakti+iti ca // VidSrk_17.29 *(493) // svacchandam+svag­hÃÇgaïam+bhramati sà maddarÓanÃt+lÅyate dhanyÃn+paÓyati locanena sakalena+ardhena mÃm+vÅk«ate / anyÃn+mantrayate punar+mayi gate maunam+samÃlambate nÅtas+dÆram+aham+tayà dayitayà sÃmÃnyalokÃt+api // VidSrk_17.30 *(494) // sa khalu suk­tibhÃjÃm+agraïÅs+sas+atidhanyas+ vinihitakucakumbhà p­«Âhatas+yat+m­gÃk«Å / bahalataranakhÃgrak«odavinyastamÃrge Óirasi Âasiti lik«Ãm+hanti hÆækÃragarbham // VidSrk_17.31 *(495) // alasayati gÃtram+adhikam+bhramayati cetas+tanoti saætÃpam / moham+ca muhus+kurute vi«amavi«am+vÅk«itam+tasyÃs+ // VidSrk_17.32 *(496) // mattebhakumbhapariïÃhini kuÇkumÃrdre kÃntÃpayodharayuge ratikhedakhinnas+ / vak«as+nidhÃya bhujapa¤jaramadhyavartÅ dhanyas+k«apÃs+k«apayati k«aïalabdhanidras+ // VidSrk_17.33 *(497) // dhik+tasya mƬhamanasas+kukaves+kavitvam+yas+strÅmukham+ca ÓaÓinam+ca samÅkaroti / bhrÆbhaÇgavibhramavilÃsanirÅk«itÃni kopaprasÃdahasitÃni kutas+ÓaÓÃÇke // VidSrk_17.34 *(498) // tÃvat+jarÃmaraïabandhuviyogaÓokasaævegabhinnamanasÃm+apavargavächà / yÃvat+na vakragatis+a¤jananÅlarocis+eïÅd­ÓÃm+daÓati locanadantaÓÆkas+ // VidSrk_17.35 *(499) // sà yais+d­«Âà na và d­«Âà mu«itÃs+samam+eva te / h­tam+h­dayam+eke«Ãm+anye«Ãm+cak«u«as+phalam // VidSrk_17.36 *(500) // sà bÃlÃ+iti m­gek«aïÃ+iti vikasatpadmÃnanÃ+iti kramapronmÅlatkucaku¬malÃ+iti h­daya tvÃm+dhik+v­thà ÓrÃmyasi / mÃyÃ+iyam+m­gat­«ïikÃsu+api payas+pÃtum+samÅhà tava tyaktavye pathi mà k­thÃs+punar+api premapramÃdÃspadam // VidSrk_17.37 *(501) // dharmakÅrtes+ avacanam+vacanam+priyasaænidhau+anavalokanam+eva vilokanam / avayavÃvaraïam+ca yat+a¤calavyatikareïa tat+aÇgasamarpaïam // VidSrk_17.38 *(502) // romäcais+iva kÅlità calati no d­«Âis+kapolasthale svÃntam+premapayodhipaÇkapatanÃt+niÓce«Âam+Ãste gatam / uddhÃrÃya tayos+gatÃs+iva punas+trÃsÃt+niv­ttÃs+iva ÓvÃsÃs+dÅrgham+aho gatÃgatam+amÅ kurvantas+eva+Ãsate // VidSrk_17.39 *(503) // yadi sarojam+idam+kva niÓi prabhà yadi niÓÃpatis+ahni kutas+nu sas+ / racayatÃ+ubhayadharmi tava+Ãnanam+prakaÂitam+vidhinà bahu naipuïam // VidSrk_17.40 *(504) // abhimukhe mayi saæv­tam+Åk«itam+hasitam+anyanimittakathodayam / vinayavÃritav­ttis+atas+tayà na viv­tas+madanas+na ca saæv­tas+ // VidSrk_17.41 *(505) // kas+asau k­tÅ kathaya kas+madanaikabandhus+udgrÅvam+arcayasi kasya m­gÃk«i mÃrgam / nÅlÃbjakarburitamadhyavinidrakundadÃmÃbhirÃmarucibhis+taralais+kaÂÃk«ais+ // VidSrk_17.42 *(506) // guruïà stanabhÃreïa mukhacandreïa bhÃsvatà / ÓanaiÓcarÃbhyÃm+pÃdÃbhyÃm+reje grahamayÅ+iva sà // VidSrk_17.43 *(507) // sÃvarïes+ alasavalitais+premÃrdrÃrdrais+nime«aparÃÇmukhais+ k«aïam+abhimukham+lajjÃlolais+muhus+mukulÅk­tais+ / h­dayanihitam+bhÃvÃkÆtam+vamadbhis+iva+Åk«aïais+ kathaya suk­tÅ kas+asau mugdhe tvayÃ+adya vilokyate // VidSrk_17.44 *(508) // ÓrÅhar«asya upari kabarÅbandhagranthes+atha grathitÃÇgulÅ nijabhujalate tiryak+tanvyà vitatya viv­ttayà / viv­tavilasadvÃmÃpÃÇgastanÃrdhakapolayà kuvalayadalasraksaædigdhaÓriyas+prahitÃs+d­Óas+ // VidSrk_17.45 *(509) // sÃkÆtam+dayitena sà parijanÃbhyÃÓe samÃlokità svÃkÆtapratipÃdanÃya rabhasÃt+ÃÓvÃsayantÅ priyam / vaidarbhÃk«aragarbhiïÅm+giram+udÅrya+anyÃpadeÓÃt+ÓiÓum+ prÅtyà kar«ati cumbati tvarayati Óli«yati+asÆyati+api // VidSrk_17.46 *(510) // vyÃv­ttyà ÓithilÅkaroti vasanam+jÃgratÅ+api vrŬayà svapnabhrÃntipariplutena manasà gìham+samÃliÇgati / dattvÃ+aÇgam+svapiti priyasya rataye vyÃjena nidrÃm+gatà tanvaÇgyÃs+viphalam+vice«Âitam+aho bhÃvÃnabhij¤e jane // VidSrk_17.47 *(511) // ÃyÃte dayite marusthalabhuvÃm+ullaÇghya durlaÇghyatÃm+ gehinyà parito«abëpataralÃm+Ãsajya d­«Âim+mukhe / dattvà pÅluÓamÅkarÅrakavalÃn+svena+a¤calena+ÃdarÃt+ Ãm­«Âam+karabhaya keÓarasaÂÃbhÃrÃvalagnam+rajas+ // VidSrk_17.48 *(512) // keÓaÂasya darbhÃÇkureïa caraïas+k«atas+iti+akÃï¬e tanvÅ sthità katicit+eva padÃni gatvà / ÃsÅt+viv­ttavadanà ca vimocayantÅ ÓÃkhÃsu valkalam+asaktam+api drumÃïÃm // VidSrk_17.49 *(513) // % QUOTE "SÃkuntala 2.12 kÃlidÃsasya dÆrÃt+eva k­tas+a¤jalis+na sa punas+pÃnÅyapÃnocitas+ rÆpÃlokanavismitena calitam+mÆrdhnà na ÓÃntyà t­«as+ / romäcas+api nirantaram+prakaÂitas+prÅtyà na ÓaityÃt+apÃm+ ak«uïïas+vidhis+adhvagena ghaÂitas+vÅk«ya prapÃpÃlikÃm // VidSrk_17.50 *(514) // bÃïasya calÃpÃÇgÃm+d­«Âim+sp­Óasi bahuÓas+vepathumatÅm+ rahasyÃkhyÃyÅ+iva m­Óasi m­du karïÃntikagatas+ / karam+vyÃdhunvatyÃs+pibasi ratisarvasvam+adharam+ vayam+tattvÃnve«Ãt+madhukara hatÃs+tvam+khalu k­tÅ // VidSrk_17.51 *(515) // % QUOTE "SÃkuntala 1.20 snigdham+vÅk«itam+anyatas+api nayane yat+pre«ayantyà tayà yÃtam+yat+ca nirambayos+gurutayà mandam+vi«ÃdÃt+iva / mà gÃs+iti+uparuddhayà yat+api tat+sÃsÆyam+uktà sakhÅ sarvam+tat+kila matparÃyaïam+aho kÃmas+svatÃm+paÓyati // VidSrk_17.52 *(516) // % QUOTE "SÃkuntala 2.2 kÃlidÃsasya+etau vaktraÓrÅjitalajjitendumalinam+k­tvà kare kandukam+ krŬÃkautukamiÓrabhÃvam+anayà tÃmram+vahantyÃ+Ãnanam / bh­ÇgÃgragrahak­«ÂaketakadalaspardhÃvatÅnÃm+d­ÓÃm+ dÅrghÃpÃÇgataraÇgaïaikasuh­dÃm+e«as+asmi pÃtrÅk­tas+ // VidSrk_17.53 *(517) // rÃjaÓekharasya taraÇgaya d­Óas+aÇgane patatu citram+indÅvaram+ sphuÂÅkuru radacchadam+vrajatu vidrumas+ÓvetatÃm / magÃk+vapus+apÃv­ïu sp­Óatu käcanam+kÃlikÃm+ uda¤caya nijÃnanam+bhavatu ca dvicandram+nabhas+ // VidSrk_17.54 *(518) // ekas+jayati sadv­ttas+kim+punar+dvau susaæhatau / kim+citram+yadi tanvaÇgyÃs+stanÃbhyÃm+nirjitam+jagat // VidSrk_17.55 *(519) // praïÃlÅdÅrghasya pratikalam+apÃÇgasya suh­das+ kaÂÃk«avyÃk«epÃs+ÓiÓuÓapharaphÃlapratibhuvas+ / snuvÃnÃs+sarvasvam+kusumadhanu«as+asmÃn+prati sakhe navam+netrÃdvaitam+kuvalayad­Óas+saænidadhati // VidSrk_17.56 *(520) // bhuvanabhuvi s­jantas+tÃrahÃrÃvatÃrÃn+ diÓi diÓi vikirantas+ketakÃnÃm+kuÂumbam / viyati viracayantas+candrikÃm+dugdhamugdhÃm+ pratinayananipÃtÃs+subhruvas+vibhramanti // VidSrk_17.57 *(521) // rÃjaÓekharasya yat+paÓyanti jhagiti+apÃÇgasaraïidroïÅju«Ã cak«u«Ã viÇkhanti kramadolitobhayabhujam+yat+nÃma vÃmabhruvas+ / bhëante ca yat+uktibhis+stabakitam+vaidagdhyamudrÃtmabhis+ tat+devasya rasÃyanam+rasanidhes+manye manojanmanas+ // VidSrk_17.58 *(522) // kramasaralitakaïÂhaprakramollÃsitorastaralitavalirekhÃsÆtrasarvasvam+asyÃs+ / sthitam+aticiram+uccais+agrapÃdÃÇgulÅbhis+karakalitasakhÅkam+mÃm+did­k«os+smarÃmi // VidSrk_17.59 *(523) // smaraÓaradhisakÃÓam+karïapÃÓam+k­ÓÃÇgÅ rayavigalitatìÅpatratìaÇkam+ekam / vahati h­dayacauram+kuÇkumanyÃsagauram+valayitam+iva nÃlam+locanendÅvarasya // VidSrk_17.60 *(524) // coläcalena calahÃralatÃprakÃï¬ais+veïÅguïena ca balÃt+valayÅk­tena / helÃhitabhramarakabhramamaï¬alÅbhis+chatratrayam+racayati+iva ciram+natabhrÆs+ // VidSrk_17.61 *(525) // amandamaïinÆpurakvaïanacÃrucÃrÅkramam+ jhaïajjhaïitamekhalÃskhalitatÃrahÃracchaÂam / idam+taralakaÇkaïÃvaliviÓe«avÃcÃlitam+ manas+harati subhruvas+kim+api kandukakrŬitam // VidSrk_17.62 *(526) // sà dugdhamugdhamadhuracchaviraÇgaya«Âis+te locane taruïaketakapatradÅrghe / kambos+vi¬ambanakaras+ca sas+eva kaïÂhas+sÃ+eva+iyam+induvadanà madanÃyudhÃya // VidSrk_17.63 *(527) // kva pÃtavyà jyotsnÃm­tabhavanagarbhÃ+api t­«itais+ m­ïÃlÅtantubhyas+sicayaracanà kutra ghaÂate / kva và pÃrÅmeyas+bata bakuladÃmnÃm+parimalas+ katham+svapnas+sÃk«Ãt+kuvalayad­Óam+kalpayatu tÃm // VidSrk_17.64 *(528) // rÃjaÓekharasya+amÅ rasavat+am­tam+kas+saædehas+madhÆni+api na+anyathà madhuram+api kim+cÆtasya+api prasannarasam+phalam / sak­t+api punar+madhyasthas+san+rasÃntaravit+janas+ vadatu yat+iha+anyat+svÃdu syÃt+priyÃdaÓanacchadÃt // VidSrk_17.65 *(529) // kuvalayavanam+pratyÃkhyÃtam+navam+madhu ninditam+ hasitam+am­tam+hanta svÃdos+param+rasasampadas+ / vi«am+upahitam+cintÃvyÃjÃt+manasi+api kÃminÃm+ alasamadhurais+lÅlÃtantrais+tayÃ+ardhavilokitais+ // VidSrk_17.66 *(530) // ca¤caccoläcalÃni pratisaraïarayavyastaveïÅni bÃhos+ vik«epÃt+dak«iïasya pracalitavalayÃsphÃlakolÃhalÃni / ÓvÃsatruÂyadvacÃæsi drutam+itarakarotk«iptalolÃlakÃni srastasra¤ji pramodam+dadhati m­gad­ÓÃm+kandukakrŬitÃni // VidSrk_17.67 *(531) // praharaviratau madhye vÃhnas+tatas+api pareïa và kim+uta sakale yÃte+api+ahni tvam+adya same«u+asi / iti dinaÓataprÃpyam+deÓam+priyasya yiyÃsatas+harati gamanam+bÃlÃlÃpais+sabëpajhalajjhalais+ // VidSrk_17.68 *(532) // jhalajjhalasya kalyÃïam+parikalpyatÃm+pikakule rohantu väcÃptayas+ haæsÃnÃm+udayas+astu pÆrïaÓaÓinas+stÃt+bhadram+indÅvare / iti+udbëpavadhÆgiras+pratipadam+sampÆrayantyÃ+antike kÃntas+prasthitikalpitopakaraïas+sakhyà bh­Óam+vÃritas+ // VidSrk_17.69 *(533) // Ó­ÇgÃrasya sÃmÃnyavÃci padam+api+abhidhÅyamÃnam+mÃm+prÃpya jÃtam+abhidheyaviÓe«ani«Âham / strÅ kÃcit+iti+abhihite hi manas+madÅyam+tÃm+eva vÃmanayanÃm+vi«ayÅkaroti // VidSrk_17.70 *(534) // % tatas+dÆtÅvacanavrajyà lÃvaïyena pidhÅyate+aÇgatanimà saædhÃryate jÅvitam+ tvaddhyÃnais+satatam+kuraÇgakad­Óas+kim+tu+etat+Ãste navam / ni÷ÓvÃsais+kucakumbhapÅÂhaluÂhanapratyudgamÃt+mÃæsalais+ ÓyÃmÅbhÆtakapolam+indus+adhunà yat+tanmukham+spardhate // VidSrk_18.1 *(535) // Ó­ÇgÃrasya sodvegà m­galächane mukham+api svam+na+Åk«ate darpaïe trastà kokilakÆjitÃt+api giram+na+unmudrayati+Ãtmanas+ / citram+du÷sahadÃhadÃyini dh­tadve«Ã+api pu«pÃyudhe bÃlà sà subhaga tvayi pratipadam+premÃdhikam+pu«yati // VidSrk_18.2 *(536) // Ó­ÇgÃrasya+etau vilimpati+etasmin+malayajarasÃdreïa mahasà diÓÃm+cakram+candre suk­tamaya tasyÃs+m­gad­Óas+ / d­Óos+bëpas+pÃïau vadanam+asavas+kaïÂhakuhare h­di tvam+hrÅs+p­«Âhe vacasi ca guïÃs+eva bhavatas+ // VidSrk_18.3 *(537) // ambhoruham+vadanam+ambakam+indukÃntas+pÃthonidhis+kusumacÃpabh­tas+vikÃras+ / prÃdurbabhÆva subhaga tvayi dÆrasaæsthe caï¬ÃlacandradhavalÃsu niÓÃsu tasyÃs+ // VidSrk_18.4 *(538) // vaktrendos+na haranti bëpapayasÃm+dhÃrà manoj¤Ãm+Óriyam+ niÓvÃsÃs+na kadarthayanti madhurÃm+bimbÃdharasya dyutim / tasyÃs+tvadvirahe vipakvalavalÅlÃvaïyasaævÃdinÅ chÃyà kÃ+api kapolayos+anudinam+tanvyÃs+param+Óu«yati // VidSrk_18.5 *(539) // dharmakÅrtes+ tÃpombha÷pras­taæpacas+pracayavÃn+bëpas+praïÃlocitas+ ÓvÃsÃs+nartitadÅpavartilatikÃs+pÃï¬imni magnam+vapus+ / kim+ca+anyat+kathayÃmi rÃtrim+akhilÃm+tvadvartmavÃtÃyane hastacchatraniruddhacandraniruddhacandramahasas+tasyÃs+sthitis+vartate // VidSrk_18.6 *(540) // candram+candanakardamena likhitam+sà mÃr«Âi da«ÂÃdharà vandyam+nindati yat+ca manmatham+asau bhaÇktvÃ+agrahastÃÇurÅs+ / kÃmas+pu«paÓaras+kila+iti sumanovargam+lunÅte ca yat+ tat+kÃmyà subhaga tvayà varatanus+vÃtÆlatÃm+lambhità // VidSrk_18.7 *(541) // rÃjaÓekharasya vapus+ÓÃraÇgÃk«yÃs+tat+aviralaromäcanicayam+ tvayi svapnÃvÃpte snapayati paras+khedavisaras+ / balÃkar«atryuÂyadvalayajaka¬atkÃraninadais+ vinidrÃyÃs+paÓcÃt+anavaratabëpÃmbunivahÃs+ // VidSrk_18.8 *(542) // vasukalpasya no Óakyà gaditum+smarÃnaladaÓà yÃ+asyÃs+tvayi prasthite patrais+sÃsrasakhÅjanoparacite talpe luÂhantyÃs+muhus+ / yat+liptam+kucacandanena sutanos+adya+api candracchalÃt+ ÓvÃso¬¬ÅnaviÓu«kapÃï¬ubisinÅpatram+divi bhrÃmyati // VidSrk_18.9 *(543) // rudrasya prakaÂayati k«aïabhaÇgam+paÓyati sarvam+jagat+gatam+ÓÆnyam / Ãcarati sm­tibÃhyam+jÃtà sà bauddhabuddhis+iva // VidSrk_18.10 *(544) // tvadarthinÅ candanabhasmadigdhalalÃÂalekhÃÓrujalÃbhi«iktà / m­ïÃlacÅram+dadhatÅ stanÃbhyÃm+smaropadi«Âam+carati vratam+sà // VidSrk_18.11 *(545) // ye nirdahanti daÓanaÓvasitÃvalokais+krÆram+dvijihvakuÂilÃs+kva vilÃsinas+te / bhÅ«mo«mabhis+smaraïamÃtravi«ais+tava+iyam+avyÃla mÃrayati kÃ+api bhujaÇgabhaÇgis+ // VidSrk_18.12 *(546) // svedÃpÆraviluptakuÇkumarasÃÓle«ÃvilapracchadÃt+ talpÃt+vyaktamanobhavÃnalaÓikhÃlŬhÃt+iva+ÃÓaÇkità / sà bÃlà balavat+m­gÃÇkakiraïais+utpÃditÃntarjvarà tvatsaækalpaja¬e tvadaÇkaÓayane nidrÃsukham+vächati // VidSrk_18.13 *(547) // dhÆmena+iva hate d­Óau vis­jatas+bëpam+pravÃhak«amam+ kvÃthotpheïam+iva+Ãttacandanarasam+svedam+vapus+mu¤cati / anta÷prajvalitasya kÃmaÓikhinas+dÃhÃrjitais+bhasmabhis+ ÓvÃsÃvegavinirgatais+iva tanos+pÃï¬utvam+unmÅlati // VidSrk_18.14 *(548) // manovinodasya+etau atra+e«a svayam+eva citraphalake kampaskhalallekhayà saætÃpÃrtivinodanÃya katham+api+Ãlikhya sakhyà bhavÃn / bëpavyÃkulam+Åk«itas+sarabhasam+cÆtÃÇkurais+arcitas+ mÆrdhnà ca praïatas+sakhÅ«u madanavyÃjena ca+apahnutas+ // VidSrk_18.15 *(549) // ¬imbokasya sà sundarÅ tava viyogahutÃÓane+asmin+abhyuk«ya bëpasalilais+nijadehahavyam / janmÃntare virahadu÷khavinÃÓakÃmà puæskokilÃbhihitimantrapadais+juhoti // VidSrk_18.16 *(550) // prabhÃkarasya subhaga suk­taprÃpyas+yadi+api+asi tvam+asau+api priyasahacarÅ na+adhanyÃnÃm+upaiti vidheyatÃm / tat+alam+adhunà nirbandhena prasÅda parasparam+ praïayamadhuras+sadbhÃvas+vÃm+cirÃya vivardhatÃm // VidSrk_18.17 *(551) // vÃkkÆÂasya dolÃlolÃs+Óvasanamarutas+cak«u«Å nirjharÃbhe tasyÃs+Óu«yattagarasumana÷pÃï¬urà gaï¬abhittis+ / tadgÃtrÃïÃm+kim+iva hi vayam+brÆmahe durbalatvam+ ye«Ãm+agre pratipat+udità candralekhÃ+api+atanvÅ // VidSrk_18.18 *(552) // tasyÃs+tÃpabhuvam+n­Óaæsa kathayÃmi+eïÅd­Óas+te katham+ padminyÃs+sarasam+dalam+vinihitam+yasyÃs+ÓamÃya+urasi / Ãdau Óu«yati saækucati+anu tatas+cÆrïatvam+Ãdadyate paÓcÃt+murmuratÃm+dadhat+dahati ca ÓvÃsÃvadhÆtam+sakhÅm // VidSrk_18.19 *(553) // utpalarajÃsya vi«am+candrÃlokas+kumudavanavÃtas+hutavahas+ k«atak«Ãras+hÃras+sa khalu puÂapÃkas+malayajas+ / aye kiæcidvakre tvayi subhaga sarve katham+amÅ samam+jÃtÃs+tasyÃm+ahaha viparÅtaprak­tayas+ // VidSrk_18.20 *(554) // acalasiæhasya tvÃm+cintÃparikalpitam+subhaga sà sambhÃvya romäcità ÓÆnyÃliÇganasaævaladbhujayugena+ÃtmÃnam+ÃliÇgati / kim+ca+anyat+virahavyathÃpraïayinÅ samprÃpya mÆrchÃm+cirÃt+ pratyujjÅvati karïamÆlapaÂhitais+tvannÃmamantrÃk«arais+ // VidSrk_18.21 *(555) // gìhÃvadha÷k­tavalitritayau susaÇgau tuÇgau stanau+iti tayos+talam+Ãrtam+ÃgÃt / tasyÃs+sphuÂam+h­dayam+iti+api na smare«Æn+tau rak«atas+praviÓatas+vimukhas+atha và kva // VidSrk_18.22 *(556) // vallaïasya m­gaÓiÓud­Óas+tasyÃs+tÃpam+katham+kathayÃmi te dahanapatità d­«Âà mÆrtis+mayà na hi vaidhavÅ / iti tu niyatam+nÃrÅrÆpas+sa lokad­ÓÃm+priyas+ tava ÓaÂhatayà Óilpotkar«as+vidhes+vighaÂi«yate // VidSrk_18.23 *(557) // punar+uktÃvadhi vÃsaram+etasyÃs+kitava paÓya gaïayantyÃs+ / iyam+iva karajas+k«Åïas+tvam+iva kaÂhorÃïi parvÃïi // VidSrk_18.24 *(558) // dharaïÅdharasya \Colo iti dÆtÅvacanavrajyà % tatas+sambhogavrajyà prau¬hapremarasÃt+nitambaphalakÃt+viÓraæsite+api+aæÓuke käcÅdÃmamaïiprabhÃbhis+anu ca+Ãrabdhe dukÆlÃntare / kÃntena+ÃÓu mudhà vilokitam+atho tanvyà mudhà lajjitam+ bhÆyas+anena mudhÃ+avak­«Âam+atha tat+tanvyà mudhà saæv­tam // VidSrk_19.1 *(559) // rƬhe rativyatikare karaïÅyaÓe«amÃyÃsabhÃji dayite muhus+ÃturÃyÃs+ / pratyak«aram+madanamantharam+arthayantyÃs+kim+kim+na hanta h­dayaægamam+aÇganÃyÃs+ // VidSrk_19.2 *(560) // ratÃntaÓrÃntÃyÃs+stanajaghanasaædÃnitad­Ói smarÃveÓavyagre davayati dukÆlam+praïayini / k«aïam+Óroïau pÃïÅ k«aïam+api kucÃgre priyad­Óos+ k«aïam+vinyasyantyÃs+jagat+api na mÆlyam+m­gad­Óas+ // VidSrk_19.3 *(561) // tais+tais+vij­mbhitaÓatais+madanopadeÓais+mugdhà vidhÃya la¬itÃni ca tÃni tÃni / aÇke nilÅya kamitus+ÓithilÃÇgamudrà nidrÃti na+alpatapasas+phalasampat+e«Ã // VidSrk_19.4 *(562) // yat+vrŬÃbharabhugnam+Ãsyakamalam+yat+cak«us+atyullasat+ pak«maÓreïi yat+aÇgam+aÇgajamanorÃjyaÓriyÃm+ÃÓrayas+ / yat+vardhi«ïu manobhavapranayità yat+mandamanyugrahas+ tena+eva+iha manas+harati+adharitaprau¬hà navo¬hà na kim // VidSrk_19.5 *(563) // sa svargÃt+aparas+vidhis+sa ca sudhÃsekas+k«aïam+netrayos+ tat+sÃmrÃjyam+aga¤jitam+tat+aparam+premïas+prati«ÂhÃspadam / yat+bÃlà balavanmanobhavabhayabhraÓyattapam+satrapà tatkÃlocitanarmakarma dayitÃt+abhyÃsyam+abhyasyati // VidSrk_19.6 *(564) // samÃliÇgati+aÇgais+apasarati yat+preyasi vapus+ pidhÃtum+yat+d­Óyam+ghaÂayati ghanÃliÇganam+api / tapobhis+bhÆyobhis+kim+u na kamanÅyam+suk­tinÃm+ idam+ramyam+vÃmyam+madanavivaÓÃyÃs+m­gad­Óas+ // VidSrk_19.7 *(565) // idam+am­tam+ameyam+sÃ+iyam+Ãnandasindhus+madhumadhuram+api+idam+kiæcit+antar+dhunoti / yat+ayam+udayalÅlÃlÃlasÃnÃm+vadhÆnÃm+rativinimayabhÃjÃm+kelibhis+yÃti kÃlas+ // VidSrk_19.8 *(566) // kas+asau sundari pu«pasÃyakasakhas+saubhÃgyavÃrÃænidhas+ kas+asau+indumukhi prasannah­dayas+kas+kumbhikumbhastani / yasmin+vismayanÅyataptatapase svairam+samucch­ÇkhalÃs+ viÓrÃmyanti tava smarajvaraharÃs+kandarpakeliÓriyas+ // VidSrk_19.9 *(567) // pradyumnasya Ãtte vÃsasi roddhum+ak«amatayà do÷kandalÅbhyÃm+stanau tasya+ura÷sthalam+uttarÅyavi«aye sadyas+mayà sa¤jitam / ÓroïÅm+tasya kare+adhirohati punar+vrŬÃmbudhau mÃm+atho ma¤jantÅm+udatÃrayat+manasijas+devas+sa mÆrchÃgurus+ // VidSrk_19.10 *(568) // vallaïasya yat+etat+dhanyÃnÃm+urasi yuvatÅsaÇgasamaye samÃrƬham+kiæcit+pulakam+idam+Ãhus+kila janÃs+ / matis+tu+e«Ã+asmÃkam+kucayugataÂÅcumbakaÓilÃniveÓÃt+Ãk­«Âas+smaraÓaraÓalÃkotkaras+iva // VidSrk_19.11 *(569) // saækar«aïasya aÇgÃk­«ÂadukÆlayà sarabhasam+gƬhau bhujÃbhyÃm+stanau+ Ãk­«Âe jaghanÃæÓuke k­tam+adha÷saæsaktam+Ærudvayam / nÃbhÅmÆlanibaddhacak«u«i mayi vrŬÃnatÃÇgyà tayà dÅpas+sphÆtk­tavÃtavepitaÓikhas+karïotpalena+Ãhatas+ // VidSrk_19.12 *(570) // jihremi jÃgarti g­hopakaïÂhe sakhÅjanas+vallabhakautukena / tadaæÓukÃk«epam+adhÅrapÃïe vimu¤ca käcÅmaïayas+raïanti // VidSrk_19.13 *(571) // mahodadhes+ kÃnte talpam+upÃgate vigalità nÅvÅ svayam+bandhanÃt+ vÃsas+ca ÓlathamekhalÃguïadh­tam+kiæcit+nitambe sthitam / etÃvat+sakhi vedmi kevalam+aham+tasya+aÇgasaÇge punas+ kas+asau kÃ+asmi ratam+tu kim+katham+api svalpÃ+api me na sm­tis+ // VidSrk_19.14 *(572) // vikaÂanitambÃyÃs+ atiprau¬hà rÃtris+bahalaÓikhadÅpas+prabhavati priyas+premÃrabdhasmaravidhirasaj¤as+param+asau / sakhi svairam+svairam+suratam+akarot+vrŬitavapus+ yatas+paryaÇgas+ayam+ripus+iva ka¬atkÃramukharas+ // VidSrk_19.15 *(573) // dhanyÃ+asi yat+kathayasi priyasaægamena narmasmitam+ca vacanam+ca rasam+ca tasya / nÅvÅm+prati praïihite tu kare priyeïa sakhyas+ÓapÃmi yadi kiæcit+api smarÃmi // VidSrk_19.16 *(574) // vidyÃyÃs+ jayati samaratÃntÃndolanÃpÃï¬agaï¬asthalak­tanijavÃsakhedapÆrÃnujanmà / ÓlathatanubhujabandhaprÃpradÅrghaprasÃras+mukhaparimalamugdhas+kÃntayos+ÓvÃsavÃtas+ // VidSrk_19.17 *(575) // manojanmaprau¬havyatikaraÓatÃyÃsavidhi«u priyas+prÃyas+mugdhas+jhagiti k­tacetobhavavidhis+ / sahÆækÃrojj­mbhà smaraparavaÓà kÃntavimukham+ mukham+mugdhÃpÃÇgam+k«ipati virasam+prau¬hayuvatÅ // VidSrk_19.18 *(576) // navanavaraholÅlÃbhyÃsaprapa¤citamanmathavyatikarakalÃkallolÃntarnimagnamanaskayos+ / api taruïayos+kim+syÃt+tasyÃm+divi sp­hayÃlutÃs+ mukulitad­Óos+udbhidyante na cet+virahatvi«as+ // VidSrk_19.19 *(577) // tasya+apÃÇgavilokitasya madhuraprollÃsitÃrdhabhruvas+ tasya smeraÓuces+kramasya ca girÃm+mugdhÃk«arÃïÃm+hriyà / bhÃvÃnÃm+api tÃd­ÓÃm+m­gad­Óas+hÃvÃnugÃnÃm+aho na+adhanyas+kurute prarƬhapulakais+Ãtithyam+aÇgais+janas+ // VidSrk_19.20 *(578) // samÃk­«Âam+vÃsas+katham+api haÂhÃt+paÓyati mayi kramÃt+Ærudvandvam+jaraÂhaÓaragauram+m­gad­Óas+ / tayà d­«Âim+dattvà mahati maïidÅpe nipuïayà niruddham+hastÃbhyÃm+jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) // analpam+saætÃpam+Óamayati manojanmajanitam+tathà ÓÅtam+sphÅtam+himavati niÓÅthe glapayati / tat+evam+kas+api+Æ«mà ramaïaparirambhotsavamilatpurandhrÅnÅrandhrastanakalaÓajanmà vijayate // VidSrk_19.22 *(580) // na+adhanyÃn+viparÅtamohanarasapreÇkhannitambasthalÅloladbhÆ«aïakiÇkiïÅkalaravavyÃmiÓrakaïÂhasvanam / saærambhaÓlathakeÓabandhavigalanmuktÃkalÃpadrutaÓvÃsacchedataraÇgitastanayugam+prÅïÃti Ó­ÇgÃriïÅ // VidSrk_19.23 *(581) // sonnokasya ÓÅtkÃravanti daramÅlitalocanÃni romäcamu¤citanugharmakaïÃvalÅni / eïÅd­ÓÃm+makaraketuniketanÃni vandÃmahe suratavibhramace«ÂitÃni // VidSrk_19.24 *(582) // muhus+vrŬÃvatyÃs+pratihasitavatyÃs+pratimuhus+ muhus+viÓrÃntÃyÃs+muhus+abhinivi«Âavyavasites+ / ÓramÃmbhobhis+tamyattilakamalikÃghÆrïadalakam+ mukham+lÅlÃvatyÃs+harati viparÅtavyatikare // VidSrk_19.25 *(583) // surabhes+ ÃstÃm+dÆreïa viÓle«as+priyÃm+ÃliÇgatas+mama / svedas+kim+na sarinnÃthas+romäcas+kim+na parvatas+ // VidSrk_19.26 *(584) // cirÃrƬhapremapraïayaparihÃsena h­tayà tat+Ãrabdham+tanvyà na tu yat+abalÃyÃs+samucitam / anirvyƬhe tasmin+prak­tisukumÃrÃÇgalatayà punar+lajjÃlolam+mayi vinihitam+locanayugam // VidSrk_19.27 *(585) // nakhadaÓananipÃtajarjarÃÇgÅ ratikalahe paripŬità prahÃrais+ / sapadi maraïam+eva sà tu yÃyÃt+yadi na pibet+adharÃm­tam+priyasya // VidSrk_19.28 *(586) // mugdhe tava+asmi dayità dayitas+bhava tvam+iti+uktayà na hi na hi+iti Óiras+avadhÆya / svasmÃt+karÃt+mama kare valayam+k«ipantyà vÃcam+vinÃ+abhyupagamas+kathitas+m­gÃk«yà // VidSrk_19.29 *(587) // patatu tava+urasi satatam+dayitÃdhammillamallikÃprakaras+ / ratirasarabhasakacagrahalulitÃlakavallarÅgalitas+ // VidSrk_19.30 *(588) // bÃïasya Ãv­ïvÃnà jhagiti jaghanam+maddukÆläcalena preÇkhakrŬÃkulitakabarÅbandhanavyagrapÃïis+ / ardhocchvÃsasphuÂanakhapadÃlaæk­tÃbhyÃm+stanÃbhyÃm+ d­«Âà dhÃr«Âyasm­tinatamukhÅ mohanÃnte mayà sà // VidSrk_19.31 *(589) // abhinandasya harati rativimarde luptapÃtrÃÇkuratvÃt+prakaÂanakhapadÃÇkas+kim+ca romäcamudras+ / hariïaÓiÓud­Óas+asyÃs+mugdhamugdham+hasantyÃs+pariïataÓarakÃï¬asnigdhapÃï¬us+kapolas+ // VidSrk_19.32 *(590) // vÅryamitrasya karakisalayam+dhÆtvà dhÆtvà vimÃrgati vÃsasÅ k«ipati sumanomÃlÃÓe«am+pradÅpaÓikhÃm+prati / sthagayati karais+patyus+netre vihasya samÃkulà surataviratau ramyà tanvÅ muhus+muhus+Åk«itum // VidSrk_19.33 *(591) // viÓrÃntim+nÆpure yÃte ÓrÆyate rasanÃdhvanis+ / prÃyas+kÃnte ratiÓrÃnte kÃminÅ puru«Ãyate // VidSrk_19.34 *(592) // bhÃvodgìham+upo¬hakampapulakais+aÇgais+samÃliÇgitam+ rÃgÃt+cumbitam+abhyupetya vadanam+pÅtam+ca vaktrÃm­tam / jalpantyÃ+eva muhus+na na+iti nibh­tam+pradhvastacÃritrayà ni÷Óe«eïa samÃpitas+ratavidhis+vÃcà tu na+aÇgÅk­tas+ // VidSrk_19.35 *(593) // yat+pÅnastanabhÃralÃlasalasadvÃsa÷sphuradgaï¬ayà tanvaÇgyà rabhasÃrpitam+sarabhasam+vaktram+muhus+pÅyate / tat+ÓlÃghyam+suratam+ca tat+tat+am­tam+tat+vastu tat+brahma tat+ cetohÃri tat+eva tat+kim+api tat+tattvÃntaram+sarvathà // VidSrk_19.36 *(594) // na bata vidh­tas+käcÅsthÃne karas+ÓlathavÃsasi prahitam+asak­t+dÅpe cak«us+ghanasthiratejasi / kucakalaÓayos+Ƭhas+kampas+tayà mama saænidhau manasijarujas+bhÃvais+uktÃs+vacobhis+apahnutÃs+ // VidSrk_19.37 *(595) // abhinandasya har«ÃÓrudÆ«itavilocanayà mayÃ+adya kim+tasya tat+sakhi nirÆpitam+aÇgam+aÇgam / romäcaka¤cukatirask­tadehayà và j¤ÃtÃni tÃni parirambhasukhÃni kim+và // VidSrk_19.38 *(596) // acalasya sa kasmÃt+me preyÃn+sakhi katham+aham+tasya dayità yatas+mÃm+sp­«ÂvÃ+eva snapayati karam+svedapayasà / vilokya+ÃÓle«Ãt+api+avahitas+iva+amÅlya nayane vyuda¤cadromäcasthagitavapus+ÃliÇgati samÃm // VidSrk_19.39 *(597) // kim+api kim+api mandam+mandam+ÃsattiyogÃt+avicalitakapolam+jalpatos+ca krameïa / aÓithilaparirambhavyÃp­taikaikado«ïos+aviditagatayÃmà rÃtris+eva vyaraæsÅt // VidSrk_19.40 *(598) // % QUOTE UttararÃmacarita 1.27 bhavabhÆtes+ dÃk«iïyÃt+abhimÃnatas+rasavaÓÃt+viÓrÃmahetos+mama prÃgalbhyÃt+yat+anu«Âhitam+m­gad­Óà Óakyam+na tat+yo«itÃm / nirvyƬham+na yadà tayà tat+akhilam+khinnais+tarattÃrakais+ savrŬais+ca vilokitais+mayi punar+nyastas+samastas+vyayas+ // VidSrk_19.41 *(599) // valitamanasos+api+anyonyam+samÃv­tabhÃvayos+punar+upacitaprÃyapremïos+punas+trapamÃïayos+ / iha hi nibi¬avrŬÃnaÇgajvarÃturacetasos+navataruïayos+kas+jÃnÅte kim+adya phali«yati // VidSrk_19.42 *(600) // lak«mÅdharasya dra«Âum+ketakapatragarbhasubhagÃm+ÆruprabhÃm+utsukas+ tatsaævÃhanalÅlayà ca Óanakais+Ãk«iptacaï¬Ãtakas+ / lajjÃmugdhavilocanasmitasudhÃnirdhautabimbÃdharam+ kamapraÓlathabÃhubandhanam+asau+ÃliÇgitas+bÃlayà // VidSrk_19.43 *(601) // nidrÃrtam+kila locanam+m­gad­Óà viÓle«ayantyà kathÃm+ dÅrghÃpÃÇgasarittaraÇgataralam+ÓayyÃm+anupre«itam / ujj­mbhas+kila vallabhas+api virate vastuni+api prastute ghÆrïantÅ kila sÃ+api hÆæk­tavatÅ ÓÆnyam+sakhÅ dak«iïà // VidSrk_19.44 *(602) // d­«ÂvÃ+ekÃsanasaæsthite priyatame paÓcÃt+upetya+ÃdarÃt+ ekasyÃs+nayane nimÅlya vihitakrŬÃnubandhacchalas+ / tiryagvartitakandharÃm+sapulakasvedodgamotkampinÅm+ antarhÃsacalatkapolaphalakÃm+dhÆrtas+aparÃm+cumbati // VidSrk_19.45 *(603) // kucopÃntam+kÃnte likhati nakharÃgrais+akalitam+tatas+kiæcit+paÓcÃt+valati ca mukhendau m­gad­Óas+ / bahis+vyÃjÃmar«aprasaraparu«Ãntargatarasà nirÅk«yà re mÃyÅ kim+idam+iti pÆrvà vijayate // VidSrk_19.46 *(604) // jÅvacandrasya ÃÓle«e prathamam+kramÃt+apah­te h­dye+adharasya+arpaïe kelidyÆtavidhau païam+priyatame kÃntÃm+punas+p­cchati / antargƬhavigìhasambhramarasasphÃrÅbhavadgaï¬ayà tÆ«ïÅm+ÓÃrivisÃraïÃya nihitas+svedÃmbugarbhas+karas+ // VidSrk_19.47 *(605) // rÃjaÓekharasya ÃÓle«acumbanaratotsavakautukÃni krŬà durodarapaïas+pratibhÆs+anaÇgas+ / bhogas+sa yadi+api jaye ca parÃjaye ca yÆnos+manas+tat+api vächati jetum+eva // VidSrk_19.48 *(606) // murÃres+ kalahakalayà yat+saæv­tyai trapÃvanatÃnanà pihitapulakodbhedam+subhrÆs+cakar«a na ka¤cukam / dayitam+abhitas+tÃm+utkaïÂhÃm+vivavrus+anantaram+jhaÂiti jhaÂiti truÂyantas+antas+stanÃæÓukasandhayas+ // VidSrk_19.49 *(607) // ratipatidhanus+jyÃÂaÇkÃras+madadvipa¬iï¬imas+ sapulakajalapremaprÃv­Âpayodharagarjitam / nidhuvanayudhastÆryÃtodyam+jahÃra natabhruvÃm+ jaghanasarasÅhaæsasvÃnas+Órutim+rasanÃravas+ // VidSrk_19.50 *(608) // yugalam+agalat+tar«otkar«e tarÆtpalagaurayos+ paÂuvighaÂanÃt+Ærvos+pÆrvam+priye paripaÓyati / Órutikuvalayam+dÅpocchittyai nirÃsa yat+aÇganà jvalati rasanÃrocis+dÅpe tat+Ãpa nirarthatÃm // VidSrk_19.51 *(609) // % QUOTE KapphiïÃbhyudaya 14.24 daÓanadaÓanais+o«Âhas+mamlau na pallavakomalas+ vyasahata nakhacchedÃnaÇgam+ÓirÅ«am­ducchavi / na bhujalatikÃgìhÃÓle«ais+Óramam+lalitÃs+yayus+ yuvati«u kim+api+avyÃkhyeyam+smarasya vij­mbhitam // VidSrk_19.52 *(610) // % QUOTE KapphiïÃbhyudaya 14.28 kim+upagamità bhartrà taptadvilohavedakatÃm+ uta ramayitus+syÆtÃÇge+aÇge Óitais+smarasÃyakais+ / vilayanam+atha prÃptà rÃgÃnalo«mabhis+iti+aho na patibhujayos+ni«yandÃ+antas+priyà niravÅyata // VidSrk_19.53 *(611) // % QUOTE KapphiïÃbhyudaya 14.29 kÃÓmÅrabhaÂÂaÓrÅÓivasvÃminas+ca+ete \Colo iti sambhogavrajyà tatas+samÃptanidhuvanacihnavrajyà rÃjanti kÃntanakharak«atayas+m­gÃk«yÃs+lÃk«Ãrasadravamucas+kucayos+upÃnte / anta÷prav­ddhamakaradhvajapÃvakasya ÓaÇke vibhidya h­dayam+niragus+sphuliÇgÃs+ // VidSrk_20.1 *(612) // rÃjaÓekharasya jayanti kÃntÃstanamaï¬ale«u viÂÃrpitÃni+Ãrdranakhak«atÃni / lÃvaïyasaæbhÃranidhÃnakumbhe mudrÃk«arÃïi+iva manobhavasya // VidSrk_20.2 *(613) // kvacit+tÃmbÆlÃÇkas+kvacit+agarupaÇkÃÇkamalinas+ kvacit+cÆrïodgÃrais+kvacit+api ca sÃlaktakapadas+ / valÅbhaÇgÃbhoge«u+alakapatitÃkÅrïakusumas+ striyÃs+sarvÃvastham+kathayati ratam+pracchadapaÂas+ // VidSrk_20.3 *(614) // pÅtatuÇgakaÂhinastanÃntare kÃntadattam+abalà nakhak«atam / Ãv­ïoti viv­ïoti ca+Åk«ate labdharatnam+iva du÷khitas+janas+ // VidSrk_20.4 *(615) // u«asi gurusamak«am+lajjamÃnà m­gÃk«Å ratirutam+anukartum+rÃjakÅre prav­tte / tirayati ÓiÓulÅlÃnartanacchadmatÃlapracalavalayamÃlÃsphÃlakolÃhalena // VidSrk_20.5 *(616) // prado«e dampatyos+nijaruci vibhinne praïayinos+vibhinne sampanne ghanatimirasaæketagahane / ratautsukyÃt+tÃmyattaralamanasos+paryavasite k­tÃrthatve+anyonyam+tadanu viditau kim+na kurutÃm // VidSrk_20.6 *(617) // paÓyasi nakhasambhÆtÃm+rekhÃm+varatanu payodharopÃnte / kim+vÃsasà stanÃntam+ruïatsi himarucik­te vacmi // VidSrk_20.7 *(618) // yat+rÃtrau rahasi vyapetavinayam+d­«Âam+rasÃt+kÃminos+ anyonyam+ÓayanÅyam+ÅhitarasavyÃptiprav­ttasp­ham / tat+sÃnandamiladd­Óos+katham+api sm­tvà gurÆïÃm+puras+ hÃsodbhedanirodhamantharamilattÃram+kathaæcit+sthitam // VidSrk_20.8 *(619) // kim+bhÆ«aïena racitena hiraïmayena kim+rocanÃdiracitena viÓe«akeïa / ÃrdrÃïi kuÇkumarucÅni vilÃsinÅnÃm+aÇge«u kim+nakhapadÃni na maï¬alÃni // VidSrk_20.9 *(620) // dampatyos+niÓi jalpitam+g­haÓukena+Ãkarïitam+yat+vacas+ prÃtas+tat+gurusannidhau nigadatas+tasya+eva tÃram+vadhÆs+ / hÃrÃkar«itapadmarÃgaÓakalam+vinyasya ca¤cos+puras+ vrŬÃrtà prakaroti dìimaphalavyÃjena vÃgbandhanam // VidSrk_20.10 *(621) // prayaccha+ÃhÃram+me yadi tava rahov­ttam+akhilam+ mayà vÃcyam+na+uccais+iti g­haÓuke jalpati Óanais+ / vadhÆvaktram+vrŬÃbharanamitam+antarvihasitam+ harati+ardhonmÅlannalinamalinÃvarjitam+iva // VidSrk_20.11 *(622) // nakhak«atam+yat+navacandrasannibham+sthitam+k­ÓÃÇgi stanamaï¬ale tava / idam+tarÅtum+trivalÅtaraÇgiïÅm+virÃjate pa¤caÓarasya naus+iva // VidSrk_20.12 *(623) // haæho kÃnta rahogatena bhavatà yat+pÆrvam+Ãveditam+ nirbhinnà tanus+Ãvayos+iti mayà tat+jÃtam+adya sphuÂam / kÃminyà smaravedanÃkulad­Óà yas+kelikÃle k­tas+ sas+atyartham+katham+anyathà dahati mÃm+eva tvado«Âhavraïas+ // VidSrk_20.13 *(624) // abhimukhapatayÃlubhis+lalÃÂaÓramasalilais+avidhautapatralekhas+ / kathayati puru«Ãyitam+vadhÆnÃm+m­ditahimadyutidurmanÃs+ // VidSrk_20.14 *(625) // murÃres+ nakhapadavalinÃbhÅsaædhibhÃge«u lak«yas+ k«ati«u ca daÓanÃnÃm+aÇganÃyÃs+saÓe«as+ / api rahasi k­tÃnÃm+vÃgvihÅnas+api jÃtas+ suratavilasitÃnÃm+varïakas+varïakas+asau // VidSrk_20.15 *(626) // navanakhapadam+aÇgam+gopayasi+aæÓukena sthagayasi punar+o«Âham+pÃïinà dandada«Âam / pratidiÓam+aparastrÅsaægaÓaæsÅ visarpan+navaparimalagandhas+kena Óakyas+varÅtum // VidSrk_20.16 *(627) // mÃghasya+etau kÃÓmÅrapaÇkakhacitastanap­«ÂhatÃmrapaÂÂÃvakÅrïadayitÃrdranakhÃk«arÃlÅ / eïÅd­Óas+kusumacÃpanarendradattatÃruïyaÓÃsanam+iva prakaÂÅkaroti // VidSrk_20.17 *(628) // dak«asya adharas+padmarÃgas+ayam+anarghas+savraïas+api te / mugdhe hastas+kimarthas+ayam+apÃrthas+iha dÅyate // VidSrk_20.18 *(629) // daramlÃnam+vÃsas+lulitakusumÃlaæk­ti Óiras+ ÓlathÃlokam+cak«us+sarasanakhalekhÃÇkitam+uras+ / lasatkäcÅgranthisphuradaruïaratnÃæÓu jaghanam+ priyÃÇgopnm­«ÂÃÇgyà vi«am+idam+iyat+bhÃvakan­ïÃm // VidSrk_20.19 *(630) // vallaïasya pratyÆ«e gurusaænidhau g­haÓuke tat+tat+rahojalpitam+ prastotum+parihÃsakÃriïi padais+ardhoditais+udyate / krŬÃÓÃrikayà nilÅya nibh­tam+trÃtum+trapÃrtÃm+vadhÆm+ prÃrabdhas+sahasÃ+eva sambhramakaras+mÃrjÃragarjÃravas+ // VidSrk_20.20 *(631) // talpe campakakalpite sakhi g­hodyÃne+adya suptÃ+asi kim+ tatki¤jalkacayam+na paÓyasi kucopÃnte vimardÃruïam / Ã÷ kim+chadmavidagdhamÃnini mayi brÆ«e purobhÃgini krÆrais+ullikhitÃ+asmi tatra kusumÃni+uccinvatÅ kaïÂakais+ // VidSrk_20.21 *(632) // sonnokasya itas+paurastyÃyÃm+kakubhi viv­ïoti kramadalattamisrÃmarmÃïam+kiraïakaïikÃm+ambaramaïis+ / itas+ni«krÃmantÅ navaratiguros+pro¤chati vadhÆs+svakastÆrÅpatrÃÇkuramakarikÃmudritam+uras+ // VidSrk_20.22 *(633) // prabhÃte p­cchantÅs+anurahasiv­ttam+sahacarÅs+navo¬hà na vrŬÃmukulitamukhÅ+iyam+sukhayati / likhantÅnÃm+patrÃÇkuram+aniÓam+asyÃs+tu kucayos+camatkÃras+gƬham+karajapadam+ÃsÃm+kathayati // VidSrk_20.23 *(634) // murÃres+etau \Colo iti samÃptanidhuvanacihnavrajyà % mÃninÅvrajyÃ| mÃnonnatÃ+iti+asahanÃ+iti+atipaï¬itÃ+iti mayi+eva dhikk­tis+anekamukhÅ sakhÅnÃm / ÃkÃramÃtramas­ïena vice«Âitena dhÆrtasya tasya hi guïÃn+upavarïayanti // VidSrk_21.1 *(635) // lak«mÅdharasya valatu taralà d­«Âà d­«Âis+khalà sakhi mekhalà skhalatu kucayos+utkampÃt+me vidÅryatu ka¤cukam / tat+api na mayà sambhëyas+asau punar+dayitas+ÓaÂhas+ sphurati h­dayam+maunena+antar+na me yadi tatk«aïÃt // VidSrk_21.2 *(636) // amarukasya % NB \edKG\ take d­«ÂÃd­«Âis as a compound `quick glance, half-glance'. tat+eva+ÃjihmÃk«am+mukham+aviÓadÃs+tÃs+giras+imÃs+ sas+eva+aÇgÃk«epas+mayi sarasam+ÃÓli«yati tanum / yat+uktam+pratyuktam+tat+apaÂu Óira÷kampanaparam+ priyà mÃnena+aho punar+api k­tà me navavadhÆs+ // VidSrk_21.3 *(637) // ÓambÆkasya yadi vinihità ÓÆnyà d­«Âis+kim+u sthirakautukà yadi viracitas+maune yatnas+kim+u sphuritas+adharas+ / yadi niyamitam+dhyÃne cetas+katham+pulakodgamas+ k­tam+abhinayais+d­«Âas+mÃnas+prasÅda vimucyatÃm // VidSrk_21.4 *(638) // amarukasya \var{ceta÷\lem \emend\ \Ingalls, cak«u÷ \edKG} ekatra+Ãsanasaæsthitis+parih­tà pratyudgamÃt+dÆratas+ tÃmbÆlÃracanacchalena rabhasÃÓle«akramas+vighnitas+ / saælÃpas+api na miÓritas+parijanam+vyÃpÃrayantyÃ+antike bhartus+pratyupacÃratas+caturayà kopas+k­tÃrthÅk­tas+ // VidSrk_21.5 *(639) // ÓrÅhar«asya|| yadvaktrÃbhimukham+mukham+vinihitam+d­«Âis+dh­tà ca+anyatas+ tasya+ÃlÃpakutÆhalÃkulatare Órotre niruddhe mayà / hastÃbhyÃm+ca tirask­tas+sapulakas+svedodgamas+gaï¬ayos+ sakhyas+kim+karavÃïi yÃnti Óatadhà yatka¤ucke sandhayas+ // VidSrk_21.6 *(640) // dÆrÃt+utsukam+Ãgate vicalitam+sambhëiïi sphÃritam+ saæÓli«yati+aruïam+g­hÅtavasane kopäcitabhrÆlatam / mÃninyÃs+caraïÃnativyatikare bëpÃmbupÆrïam+k«aïÃt+ cak«us+jÃtam+aho prapa¤cacaturam+jÃtÃgasi preyasi // VidSrk_21.7 *(641) // ratipÃlasya|| vacov­ttis+mà bhÆt+valatu ca navà vaktram+abhitas+ na nÃma syÃt+bëpÃgamavi«adam+locanayugam / samÃÓvÃsas+tena praïataÓirasas+patyus+abhavat+ priyà prau¬hakrodhÃ+api+apah­tavatÅ yat+na caraïau // VidSrk_21.8 *(642) // bopÃlitasya|| kim+pÃdÃnte patasi virama svÃminas+hi svatantrÃs+ kaæcit+kÃlam+kvacit+api ratis+tena kas+te+aparÃdhas+ / ÃgaskÃriïÅ+aham+iha yayà jÅvitam+tvadviyoge bhart­prÃïÃs+striyas+iti nanu tvam+mayÃ+eva+anuneyas+ // VidSrk_21.9 *(643) // vÃkkÆÂasya|| yat+gamyam+gurugauravasya suh­das+yasmin+labhante+antaram+ yaddÃk«iïyarasÃt+bhiyà ca sahasà narmopacÃrÃïi+api / yallajjà niruïaddhi yatra Óapathais+utpÃdyate pratyayas+ tat+kim+prema sas+ucyate paricayas+tatra+api kopena kim // VidSrk_21.10 *(644) // bhrÆbhaÇgas+gaïitas+ciram+nayanayos+abhyastam+ÃmÅlanam+ roddhum+Óik«itam+Ãdareïa hasitam+maune+abhiyogas+k­tas+ / dhairyam+kartum+api sthirÅk­tam+idam+cetas+kathaæcit+mayà baddhas+mÃnaparigrahe parikaras+siddhis+tu daive sthità // VidSrk_21.11 *(645) // dharmakÅrtes+|| \var{@parigrahe parikara÷\lem \emend (with Ingalls, VemabhÆpÃla, and other citations of the verse), @parigraha÷ parikare \edKG} tathÃ+abhÆt+asmÃkam+prathamam+avibhinnà tanus+iyam+ tatas+anu tvam+preyÃn+aham+api hatÃÓà priyatamà / idÃnÅm+nÃthas+tvam+vayam+api kalatram+kim+aparam+ mayÃ+Ãptam+prÃïÃnÃm+kuliÓakaÂhinÃnÃm+phalam+idam // VidSrk_21.12 *(646) // bhÃvakadevyÃs+|| yadà tvam+candras+abhÆs+avikalakalÃpeÓalavapus+ tadÃ+aham+jÃtÃ+Ãrdrà ÓaÓadharamaïÅnÃm+pratik­tis+ / idÃnÅm+arkas+tvam+khararucisamutsÃritarasas+ kirantÅ kopÃgnÅn+aham+api ravigrÃvaghaÂità // VidSrk_21.13 *(647) // kopas+yatra bhrukuÂiracanà nigrahas+yatra maunam+ yatra+anyonyasmitam+anunayas+d­«ÂipÃtas+prasÃdas+ / tasya premïas+tat+idam+adhunà vaiÓasam+paÓya jÃtam+ tvam+pÃdÃnte luÂhasi na hi me manyumok«as+khalÃyÃs+ // VidSrk_21.14 *(648) // pradyumnasya|| ÓaÂha+anyasyÃs+käcÅmaïiraïitam+Ãkarïya sahasà samÃÓli«yan+eva praÓithilabhujagranthis+abhavas+ / tat+etat+kva+Ãcak«e gh­tamadhumaya tvanm­duvacovi«eïa+ÃghÆrïantÅ kim+api na sakhÅ+iyam+gaïayati // VidSrk_21.15 *(649) // hiÇgokasya|| mugdhÃ+asi na+ayam+aparÃdhyati mÃ+evam+Ãli kÃ+iyam+ru«Ã paru«ità likhitÃ+api+anena / keliskhaladvasanam+utpulakÃÇgabhaÇgam+uttuÇgapÅnakucam+Ãlikhità tvam+eva // VidSrk_21.16 *(650) // vÅryamitrasya|| pÃïau Óoïatale tanÆdari darak«Ãmam+kapolasthalam+ vinyasya+a¤janadigdhalocanajalais+kim+glÃnim+ÃnÅyate / mugdhe cumbatu nÃma ca¤calatayà bh­Çgas+kvacit+kandalÅm+ unmÅlannavamÃlatÅparimalas+kim+tena vismaryate // VidSrk_21.17 *(651) // kopas+sakhi priyatame nanu va¤canÃ+eva tat+mu¤ca mÃnini ru«am+kriyatÃm+prasÃdas+ / prÃïeÓvaras+caraïayos+patitas+tava+ayam+sambhëyatÃm+vikasatà nayanotpalena // VidSrk_21.18 *(652) // bÃle nÃtha vimu¤ca mÃnini ru«am+ro«Ãt+mayà kim+k­tam+ khedas+asmÃsu na me+aparÃdhyati bhavÃn+sarve+aparÃdhÃs+mayi / tat+kim+rodi«i gadgadena vacasà kasya+agratas+rudyate nanu+etat+mama kà tava+asmi dayità na+asmi+iti+atas+rudyate // VidSrk_21.19 *(653) // kumÃrabhaÂÂasya|| gataprÃyà rÃtris+k­Óatanu ÓaÓÅ ÓÅryate+iva pradÅpas+ayam+nidrÃvaÓam+upagatas+ghÆrïate+iva / praïÃmÃntas+mÃnas+tyajasi na tathÃ+api krudham+aho kucapratyÃsattyà h­dayam+api te caï¬i kaÂhinam // VidSrk_21.20 *(654) // mahodadhes+|| gatas+dÆram+candras+jaÂharalavalÅpÃï¬uravapus+ diÓas+kiæcit+kiæcit+taraïikiraïais+lohitarucas+ / idam+nidrÃcchede rasati sarasam+sÃrasakulam+ cakorÃk«i k«ipram+jahihi jahihi premala¬itam // VidSrk_21.21 *(655) // mayà tÃvat+gotraskhalitahatakopÃntaritayà na ruddhas+nirgacchan+ayam+ativilak«as+priyatamas+ / ayam+tu+ÃkÆtaj¤as+pariïatiparÃmarÓakuÓalas+ sakhÅlokas+api+ÃsÅt+likhitas+iva citreïa kim+idam // VidSrk_21.22 *(656) // himbokasya|| bhavatu viditam+k­tyÃlÃpais+alam+priya gamyatÃm+ tanus+api na te do«as+asmÃkam+vidhis+tu parÃÇmukhas+ / tava yadi tathÃ+ÃrƬham+prema prapannam+imÃm+daÓÃm+ prak­ticapale kà nas+pŬà gate hatajÅvite // VidSrk_21.23 *(657) // dharmakÅrtes+|| asadv­ttas+na+ayam+na ca sakhi guïais+e«a rahitas+ priyas+muktÃhÃras+tava caraïamÆle nipatitas+ / g­hÃïa+enam+mugdhe vrajatu tava kaïÂhapraïayitÃm+ upÃyas+na+asti+anyas+h­dayaparitÃpopaÓamane // VidSrk_21.24 *(658) // bhaÂÂahares+|| anÃlocya premïas+pariïatim+anÃd­tya suh­dam+ tvayÃ+akÃï¬e mÃnas+kim+iti Óarale preyasi k­tas+ / samÃk­«ÂÃs+hi+ete virahadahanodbhÃsuraÓikhÃs+ svahastena+aÇgÃrÃs+tat+alam+adhunÃ+araïyaruditais+ // VidSrk_21.25 *(659) // vikaÂanitambÃyÃs+|| mà rodÅs+sakhi naÓyadandhatamasam+paÓya+ambaram+jyotsnatà ÓÅtÃæÓus+sudhayà vilimpati sakhà rÃj¤as+manojanmanas+ / kas+kopÃvasaras+prasÅda rahasi svedÃmbhasÃm+bindavas+ lumpantu stanapatrabhaÇgamakarÅs+saudhÃguruÓyÃmalÃs+ // VidSrk_21.26 *(660) // mà rodÅs+karapallavapraïayinÅm+k­tvà kapolasthalÅm+ mà bhÃÇk«Ås+parikheda sÃk«ibhis+iva ÓvÃsaus+mukhendos+Óriyam / mugdhe dagdhagiras+skhalanti ÓataÓas+kim+kupyasi preyasi prÃïÃs+tanvi mama+asi na+ucitam+idam+tat+vyartham+uttÃmyasi // VidSrk_21.27 *(661) // yat+etat+netrÃmbhas+patat+api samÃsÃdya taruïÅkapolavyÃsaÇgam+kucakalaÓam+asyÃs+kalayati / tatas+ÓroïÅbimbam+vyavasitavilÃsam+tat+ucitam+ svabhÃvasvacchÃnÃm+vipat+api sukham+na+antarayati // VidSrk_21.28 *(662) // pak«mÃntaraskhalitÃs+kapolaphalake lolam+luÂhantas+k«aïam+ dhÃrÃlÃs+taralotsakattanukaïÃs+pÅnastanÃsphÃlanÃt / kasmÃt+brÆhi tava+adya kaïÂhavigalanmuktÃvalÅvibhramam+ bibhrÃïÃs+nipatanti bëpapayasÃm+prasyandinas+bindavas+ // VidSrk_21.29 *(663) // rÃjaÓekharasya kapole patrÃlÅ karatalanirodhena m­dità nipÅtas+ni÷ÓvÃsais+ayam+am­tah­dyas+adhararasas+ / muhus+kaïÂhe lagnas+taralayati bëpas+stanataÂam+ priyas+manyus+jÃtas+tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // dhik+dhik+tvÃm+ayi kena durmukhi k­tam+kim+kim+na kÃyavratam+ dvitrÃïi+atra dinÃni kas+na kupitas+kas+na+abhavat+mÃnu«as+ / smas+kecit+na vayam+yat+ekam+aparasya+api+uktam+ÃkarïyatÃm+ atyunmÃthini candane+api niyatam+nÃma+agnis+utti«Âhati // VidSrk_21.31 *(665) // vallaïasya sphuÂatu h­dayam+kÃmas+kÃmam+karotu tanum+tanum+ na khalu caÂulapremïà kÃryam+punar+dayitena me / iti sarabhasam+mÃnÃÂopÃt+ÃdÅrya vacas+tayà ramaïapadavÅ ÓÃraÇgÃk«yà saÓaÇkitam+Åk«ità // VidSrk_21.32 *(666) // ekasmin+Óayane parÃÇmukhatayà vÅtottaram+tÃmyatos+ anyonyam+h­daye sthite+api+anunaye saærak«atos+gauravam / paÓcÃt+Ãkulayos+apÃÇgavalanÃt+miÓrÅbhavaccak«u«os+ bhagnas+mÃnakalis+sahÃsarabhasavyÃv­ttakaïÂhagrahas+ // VidSrk_21.33 *(667) // kandarpakandali salÅkad­Óà lunÅhi kopÃÇkuram+caraïayos+ÓaraïÃtithis+syÃm / paÓya prasÅda caramÃcalacÆlacumbi bimbam+vidhos+lavalapÃï¬urasas+tam+eti // VidSrk_21.34 *(668) // aho divyam+cak«us+vahasi tava sÃ+api praïayinÅ parÃk«ïÃm+agrÃhyam+yuvati«u vapus+saækramayati / samÃnÃbhij¤Ãnam+katham+itarathà paÓyati puras+ bhavÃn+ekas+tasyÃs+pratik­timayÅs+eva ramaïÅs+ // VidSrk_21.35 *(669) // manovinodasya priye maunam+mu¤ca Óritus+am­tadhÃrÃs+pibatu me d­Óau+unmÅlyetÃm+bhavatu jagat+indÅvaramayam / prasÅda prema+api praÓamayati ni÷Óe«am+adh­tÅs+ abhÆmis+kopÃnÃm+nanu niraparÃdhas+parijanas+ // VidSrk_21.36 *(670) // ¬imbokasya kopas+tvayà yadi k­tas+mayi paÇkajÃk«i sas+astu priyas+tava kim+asti vidheyam+anyat / ÃÓle«am+arpaya madarpitapÆrvam+uccais+uccais+samarpaya madarpitacumbanam+ca // VidSrk_21.37 *(671) // ÓatÃnandasya sakhi kalitas+skhalitas+ayam+heyas+na+eva praïÃmamÃtreïa / ciram+anubhavatu bhavatyà bÃhulatÃbandhanam+dhÆrtas+ // VidSrk_21.38 *(672) // gonandasya jÃte kelikalau k­te kamitari vyarthÃnunÅtau cirÃt+ mÃne mlÃyati manmathe vikasati k«Åïe k«apÃnehasi / mÃyÃsvÃpam+upetya tannipuïayà nidrÃndhyam+Ãce«Âitam+ mÃnamlÃnis+abhÆt+na yena ca na ca+api+ÃsÅt+raha÷khaï¬anam // VidSrk_21.39 *(673) // kathaæcit+naidÃghe divase+iva kope vigalite prasattau prÃptÃyÃm+tadanu ca niÓÃyÃm+iva Óanais+ / smitajyotsnÃrambhak«apitavirahadhvÃntanivahas+ mukhendus+mÃninyÃs+sphurati k­tapuïyasya surate // VidSrk_21.40 *(674) // mÃnavyÃdhinipŬitÃ+aham+adhunà Óaknomi tasya+antikam+ no gantum+na sakhÅjanas+asti caturas+yas+mÃm+balÃt+ne«yati / mÃnÅ sas+api janas+na lÃghavabhayÃt+abhyeti mÃtas+svayam+ kÃlas+yÃti calam+ca jÅvitam+iti k«uïïam+manas+cintayà // VidSrk_21.41 *(675) // yÃvat+no sakhi gocaram+nayanayos+ÃyÃti tÃvat+drutam+ gatvà brÆhi yathÃ+adya te dayitayà mÃnas+samÃlambitas+ / d­«Âe dhÆrtavice«Âite tu dayite tasmin+avaÓyam+mama svedÃmbha÷pratirodhinirbharatarasmeram+mukham+jÃyate // VidSrk_21.42 *(676) // du«Âà mu«Âis+iha+Ãhatà h­di nakhais+ÃcoÂità pÃrÓvayos+ Ãk­«Âà kabarÅ«u gìham+adhare sÅtkurvatÅ khaï¬ità / tvatk­tyam+tvadagocare+api hi k­tam+sarvam+mayÃ+eva+adhunà mÃm+Ãj¤Ãpaya kim+karomi sarale bhÆyas+sapatnyÃs+tava // VidSrk_21.43 *(677) // sutanu jahihi maunam+paÓya pÃdÃnatam+mÃm+ na khalu tava kadÃcit+kopas+evaævidhas+abhÆt / iti nigadati nÃthe tiryak+ÃmÅlitÃk«yà nayanajalam+analpam+muktam+uktam+na kiæcit // VidSrk_21.44 *(678) // cetasi+aÇkuritam+vikÃriïi d­Óos+dvandve dvipatrÃyitam+ prÃyas+pallavitam+vaca÷su+aparatÃpratyÃyamÃnÃdi«u / tat+tat+kopavice«Âite kusumitam+pÃdÃnate tu priye mÃninyÃs+phalitam+na mÃnataruïà paryantavandhyÃyitam // VidSrk_21.45 *(679) // rÃjaÓekharasya kiyanmÃtram+gotraskhalitam+aparÃdhas+caraïayos+ ciram+loÂhati+e«a grahavati na mÃnÃt+viramasi / ru«am+mu¤ca+Ãmu¤ca priyam+anug­hÃïa+Ãyatihitam+ Ó­ïu tvam+yat+brÆmas+priyasakhi nakham+mà kuru nadÅm // VidSrk_21.46 *(680) // daivÃt+ayam+yadi janas+viditas+aparÃdhÅ dÃsocitais+paribhavais+ayam+eva ÓÃsyas+ / e«Ã kapolaphalake+agarupatravallÅ kim+pŬyate sutanu bëpajalapraïÃlais+ // VidSrk_21.47 *(681) // k­tvÃ+agas+sa ca na+Ãgatas+api kim+api vyaktam+manas+manyate tat+kva+Ãse kam+upaimi jaÇgamavane kas+mÃm+iha+ÃÓvÃsayet / iti+uktvÃ+aÓrugalanmukhÅ viÂasakhÅ dhvastà viÓantÅ g­ham+ dhanyena+Ãdhim+upÃÓruïos+asi k­tÃtyantam+priyà rodità // VidSrk_21.48 *(682) // vallaïasya kapolam+pak«mabhyas+kalayati kapolÃt+kucataÂam+ kucÃt+madhyam+madhyÃt+navamuditanÃbhÅsarasijam / na jÃnÅmas+kim+nu kva nu kiyat+anena vyavasitam+ yat+asyÃs+pratyaÇgam+nayanajalabindus+viharati // VidSrk_21.49 *(683) // narasiæhasya vikira nayane mandacchÃyam+bhavatu+asitotpalam+ vitara dayite hÃsajyotsnÃm+nimÅlatu paÇkajam / vada suvadane lajjÃmÆkÃs+bhavantu Óikhaï¬inas+ paraparibhavas+mÃnasthÃnais+na mÃnini sahyate // VidSrk_21.50 *(684) // ayam+dhÆrtas+mÃyÃvinayamadhurÃt+asya caritÃt+ sakhi pratyÆ«i tvam+prak­tisarale paÓyasi na kim / kapole yat+lÃk«ÃrasabahalarÃgapraïayinÅm+ imÃm+dhatte mudrÃm+anaticirav­ttÃntapiÓunÃm // VidSrk_21.51 *(685) // aprÃptakelisukhayos+atimÃnaruddhasaædhÃnayos+rahasi jÃtaru«os+akasmÃt / yÆnos+mithas+abhila«atos+prathamÃnunÅtim+bhÃvÃs+prasÃdapiÓunÃs+k«apayanti nidrÃm // VidSrk_21.52 *(686) // sonnokasya+etau Óravasi na k­tÃs+te tÃvantas+sakhÅcavanakramÃs+ caraïapatitas+aÇgu«ÂhÃgreïa+api+ayam+na hatas+janas+ / kaÂhinah­daye mithyÃmaunavratavyasanÃt+ayam+ parijanaparityÃgopÃyas+na mÃnaparigrahas+ // VidSrk_21.53 *(687) // na mandas+vaktrendus+Órayati na lalÃÂam+kuÂilatà na netrÃbjam+rajyati+anu«ajati na bhrÆs+api bhidÃm / idam+tu preyasyÃs+prathayati ru«as+antarvikasitÃs+ Óate+api praÓnÃnÃm+yadabhiduramudras+adharapaÂas+ // VidSrk_21.54 *(688) // vaidyadhanyasya tat+tat+vadati+api yathÃvasaram+hasati+api+ÃliÇgane+api na ni«adhati cumbane+api / kim+tu prasÃdanabhayÃt+atinihnutena kopena kas+api nihitas+adya rasÃvatÃras+ // VidSrk_21.55 *(689) // mahÃvratasya ÃÓle«eïa payodharapraïiyinÅm+pratyÃdiÓantyà d­Óam+ d­«Âvà ca+adharabaddhat­«ïam+adharam+nirbhartsayantyà mukham / Ærvos+gìhanipŬanena jaghane pÃïim+ca ruddhvÃ+anayà patyus+prema na khaï¬itam+nipuïayà mÃnas+api na+eva+ujjhitas+ // VidSrk_21.56 *(690) // dÅrghocchvÃsavikampitÃkulaÓikhÃs+yatra pradÅpÃs+kule d­«Âis+yatra ca dÅrghajÃgaragurus+kope madÅye tava / visrambhaikarasaprasÃdamadhurÃs+yatra prav­ttÃs+kathÃs+ tÃni+anyÃni dinÃni mu¤ca caraïau sÃ+eva+aham+anyas+bhavÃn // VidSrk_21.57 *(691) // parÅrambhÃrambhas+sp­Óati param+icchÃm+na tu bhujau bhajante vij¤Ãnam+na tu giram+anÆrodhavidhayas+ / manasvinyÃs+svairam+prasarati niÓÃsÅmasamaye manas+pratyÃv­ttam+kamitari kathaæcit+na tu vapus+ // VidSrk_21.58 *(692) // cakrapÃïes+ adya+udyÃnag­hÃÇgaïe sakhi mayà svapnena lÃk«Ãruïas+ protk«iptas+ayam+aÓokadohadavidhau pÃdas+kvaïannÆpuras+ / tÃvat+kim+kathayÃmi kelipaÂunà nirgatya ku¤jodarÃt+ aj¤Ãtopanatena tena sahasà mÆrdhnÃ+eva sambhÃvitas+ // VidSrk_21.59 *(693) // madhukÆÂasya sakhi sa subhagas+mandasnehas+mayi+iti na me vyathà vidhipariïatam+yasmÃt+sarvas+janas+sukham+aÓnute / mama tu h­daye saætÃpas+ayam+priye vimukhe+api yat+ katham+api hatavrŬam+cetas+na yÃti virÃgitÃm // VidSrk_21.60 *(694) // bhrÆbhede racite+api d­«Âis+adhikam+sotkaïÂham+udvÅk«ate ruddhÃyÃm+api vÃci sasmitam+idam+dagdhÃnanam+jÃyate / kÃrkaÓyam+gamite+api cetasi tanus+romäcam+Ãlambate d­«Âe nirvahaïam+bhavi«yati katham+mÃnasya tasmin+jane // VidSrk_21.61 *(695) // preyÃn+sas+ayam+apÃk­tas+saÓapatham+pÃdÃnatas+kÃntayà dvitrÃïi+eva padÃni vÃsabhavanÃt+yÃvat+na yÃti+Ãtmanà / tÃvat+pratyuta pÃïisampuÂalasannÅvÅnibandham+dh­tas+ dhÃvitvÃ+iva k­tapraïÃmakam+aho premïas+vicitrà gatis+ // VidSrk_21.62 *(696) // gate premÃbandhe h­dayabahumÃne vigalite niv­tte sadbhÃve jane+iva jane gacchati puras+ / tat+utprek«ya+utprek«ya priyasakhi gatÃs+te ca divasÃs+ na jÃne kas+hetus+sphuÂati Óatadhà yat+na h­dayam // VidSrk_21.63 *(697) // sutanu nitambas+tava p­thus+ak«ïos+api niyatam+arjunas+mahimà / madhyas+savalis+idÃnÅm+mÃndhÃtà kucataÂas+kriyatÃm // VidSrk_21.64 *(698) // dÃmodarasya d­«Âe locanavat+manÃk+mukulitam+ca+agre gate vaktravat+ nyagbhÆtam+bahis+Ãsthitam+pulakavat+saæsparÓam+Ãtanvati / nÅvÅbandhavat+Ãgatam+ÓithilatÃm+ÃbhëamÃïe tatas+ mÃnena+apas­tam+hriyÃ+iva sud­Óas+pÃdasp­Ói preyasi // VidSrk_21.65 *(699) // \Colo iti mÃninÅ vrajyà % tatas+virahiïÅvrajyà tÃpas+tatk«aïam+ÃhitÃsu bisinÅ«u+aÇgÃrakÃrÃyate bëpas+pÃï¬ukapolayos+upari vai kulyÃmbupÆrÃyate / kim+ca+asyÃs+malayadrumadravabharais+limpÃmi yÃvat+karam+ tÃvat+ÓvÃsasanÅraïavyatikarais+uddhÆlis+ÃsÅt+karas+ // VidSrk_22.1 *(700) // acyutasya|| devena prathamam+jitas+asi ÓaÓabh­llekhÃbh­tÃ+anantaram+ buddhena+uddhatabuddhinà smara tatas+kÃntena pÃnthena me / tyaktvà tÃn+bata haæsi mÃm+atik­ÓÃm+bÃlÃm+anÃthÃm+striyam+ dhik+tvÃm+dhik+tava pauru«am+dhik+udayam+dhik+kÃrmukam+dhik+ÓarÃn // VidSrk_22.2 *(701) // ÓrÅrÃjyapÃlasya|| karïe yat+na k­tam+sakhÅjanavacas+yat+na+Ãd­tà bandhuvÃk+ yat+pÃde nipatan+api priyatamas+karïotpalena+Ãhatas+ / tena+indus+durdahanÃyate malayajÃlepas+sphuliÇgÃyate rÃtris+kalpaÓatÃyate bisalatÃhÃras+api bhÃrÃyate // VidSrk_22.3 *(702) // ÃhÃre viratis+samastavi«ayagrÃme niv­ttis+parà nÃsÃgre nayanam+yat+etat+aparam+yat+ca+ekatÃnam+manas+ / maunam+ca+idam+idam+ca ÓÆnyam+akhilam+yat+viÓvam+ÃbhÃti te tat+brÆyÃs+sakhi yoginÅ kim+asi bhos+kim+và viyoginÅ+asi // VidSrk_22.4 *(703) // vatsa na+ete payodÃs+surapatikariïas+no bakÃs+karïaÓaÇkhÃs+ saudÃminyas+api na+etÃs+kanakamayam+idam+bhÆ«aïam+kumbhapÅÂhe / na+etat+toyam+nabhastas+patati madajalam+ÓvÃsavÃtÃvadhÆtam+ tat+kim+mugdhe v­thà tvam+malinayasi mukham+prÃv­Â+iti+aÓrupÃtais+ // VidSrk_22.5 *(704) // nÃkÃnokahasambhavais+sakhi sudhÃcyotallavais+pallavais+ palyaÇkam+k«aïamÃtram+Ãst­ïu vidhum+gaï¬opadhÃnÅkuru / no cet+sneharasÃvasekavikasajjvÃlÃvalÅdÃruïas+ dÃrÆïi+iva na me viraæsyati dahan+aÇgÃni+anaÇgÃnalas+ // VidSrk_22.6 *(705) // cakrasya asau gatas+saugatas+eva yasmÃt+kuryÃt+nirÃlambanatÃm+mama+eva / sakhi priyas+te k«aïikas+kim+anyat+nirÃtmakas+ÓÆnyatamas+sa vandyas+ // VidSrk_22.7 *(706) // bhojyadevasya pÆrïam+kapolatalam+aÓrujalais+yat+asyÃs+yat+dhÆsaram+vadanapaÇkajam+ÃyatÃk«yÃs+ / ardhÃvadagdhagaladaÇgarasÃvasiktam+Ãrdrendhanam+tat+iva bhasmakaïÃnuyÃtam // VidSrk_22.8 *(707) // ayam+dhÃrÃvÃhas+ta¬it+iyam+iyam+dagdhakarakà sa ca+ayam+nirgho«as+sa ca ravavaÓas+bhekanicayas+ / iti+iva pratyaÇgaprathitamadanÃgnim+k­Óatanus+ ghanaÓvÃsotk«epais+jvalayati muhus+m­tyuvaÓinÅ // VidSrk_22.9 *(708) // parimlÃnam+pÅnastanajaghanasaÇgÃt+ubhayatas+ tanos+madhyasya+antas+parimalanam+aprÃpya haritam / idam+vyastanyÃsam+ÓlathabhujalatÃk«epavalanais+ k­ÓÃÇgyÃs+saætÃpam+vadati bisinÅpatraÓayanam // VidSrk_22.10 *(709) // manorÃgas+tÅvram+vyathayati visarpan+aviratam+ pramÃthÅ nirdhÆmam+jvalati vidhutas+pÃvakas+iva / hinasti pratyaÇgam+jvaras+iva garÅyÃn+itas+itas+ na mÃm+trÃtus+tÃtas+prabhavati na ca+ambà na bhavatÅ // VidSrk_22.11 *(710) // etasyÃs+virahajvaras+karatalasparÓais+parÅk«yas+na yas+ snigdhena+api janena dÃhabhayatas+prasthaæpacas+pÃthasÃm / ni÷ÓaktÅk­tacandanau«adhividhau+asmin+camatkÃriïas+ lÃjasphoÂam+amÅ sphuÂanti maïayas+viÓve+api hÃrasrajÃm // VidSrk_22.12 *(711) // yat+tìÅdalapÃkapÃï¬u vadanam+yat+netrayos+durdinam+ gaï¬as+pÃïini«evaïÃt+ca yat+ayam+saækrÃntapa¤cÃÇgulis+ / gaurÅ krudhyatu vartate yadi na te tat+kas+api citte yuvà dhik+dhik+tvÃm+sahapÃæÓukhelanasakhÅloke+api yat+nihnavas+ // VidSrk_22.13 *(712) // rÃjaÓekharasya+etau keyÆrÅk­takaÇkaïÃvalis+asau karïÃntikottaæsitavyÃlolÃlakapaddhatis+pathi puras+baddhäjalis+p­cchati / yÃvat+kiæcit+udantam+Ãtmakamitus+tÃvat+sas+eva+iti+atha vrŬÃvakritakaïÂhanÃlam+abalà kais+kais+na bhinnà rasais+ // VidSrk_22.14 *(713) // priyavirahamaho«mÃmarmarÃm+aÇgalekhÃm+ api hataka himÃæÓas+mà sp­Óa krŬayÃ+api / iha hi tava luÂhantas+plo«apŬÃm+bhajante darajaÂharam­ïÃlÅkÃï¬amugdhÃs+mayÆkhÃs+ // VidSrk_22.15 *(714) // yat+daurbalyam+vapu«i mahatÅ sarvatas+ca+asp­hà yat+ nÃsÃlak«yam+yat+api nayanam+maunam+ekÃntatas+yat / ekÃdhÅnam+kathayati manas+tÃvat+e«Ã daÓà te kas+asau+ekas+kathaya sumukhi brahma và vallabhas+và // VidSrk_22.16 *(715) // lak«mÅdharasya nikÃmam+k«ÃmÃÇgÅ sarasakadalÅgarbhasubhagà kalÃÓe«Ã mÆrtis+ÓaÓinas+iva netrotsavakarÅ / avasthÃm+Ãpannà madanadahanoddÃhavidhurÃm+ iyam+nas+kalyÃïÅ ramayati matim+kampayati ca // VidSrk_22.17 *(716) // bhavabhÆtes+ nidre bhadram+avasthitÃ+asi kuÓalam+saævedane kim+tava k«emam+te sakhi nirv­te nanu samam+kÃntena yÆyam+gatÃs+ / kim+ca+anyat+priyasaægame+adya calitas+gacchan+vipadvatsalas+ mÆrchÃvism­tavedanÃparijanas+d­«Âas+asmadÅyas+na và // VidSrk_22.18 *(717) // aravindasya madhyesadma samudgatà tadanu ca dvÃrÃntarÃlam+gatà niryÃtÃ+atha kathaæcit+aÇgaïam+api preyÃn+tu na+Ãlokitas+ / haæho vÃyasa rÃjahaæsa Óuka he he ÓÃrike kathyatÃm+ kà vÃrtÃ+iti m­gÅd­Óas+vijayate bëpÃntarÃyam+vacas+ // VidSrk_22.19 *(718) // citrÃÇgasya daradalitaharidrÃgranthigaure ÓarÅre sphurati virahajanmà kas+api+ayam+pÃï¬ubhÃvas+ / balavati sati yasmin+sÃrdham+Ãvartya hemnà rajatam+iva m­gÃk«yÃs+kalpitÃni+aÇgakÃni // VidSrk_22.20 *(719) // rÃjaÓekharasya priye prayÃte h­dayam+prayÃtam+nidrà gatà cetanayà saha+eva / nirlajja he jÅvita na Órutam+kim+mahÃjanas+yena gatas+sa panthÃs+ // VidSrk_22.21 *(720) // dharmakÅrtes+ bëpam+cak«u«u na+a¤janam+karatale vaktram+na lÅlÃmbujam+ gaï¬e pÃï¬arimà na patramakarÅ ÓvÃsÃs+mukhe na smitam / ittham+yasya viyogayogavidhuram+mugdhe tava+idam+vapus+ no jÃte katamas+sa pu«padhanu«Ã nÅtas+prasÃdaÓriyam // VidSrk_22.22 *(721) // bhramaradevasya kasmÃt+idam+nayanam+astamitÃn+janaÓri viÓrÃntapatraracanau ca kutas+kapolau / Ó­ÇgÃravÃriruhakÃnanarÃjahaæsi kasmÃt+k­ÓÃ+asi virasÃ+asi malÅmasÃ+asi // VidSrk_22.23 *(722) // vi«ïuhares+ aratis+iyam+upaiti mÃm+na nidrà gaïayati tasya guïÃn+manas+na do«Ãn / vigalati rajanÅ na saægamÃÓà vrajati tanus+tanutÃm+na ca+anurÃgas+ // VidSrk_22.24 *(723) // pravarasenasya asau+aham+lohamayÅ sa yasyÃs+krÆras+sakhi prastaras+e«a kÃntas+ / Ãkar«akadrÃvakacumbake«u na+ekas+api+asau bhrÃmakas+iti+avaihi // VidSrk_22.25 *(724) // ÓabdÃrïavasya na+avasthà vapu«as+mama+iyam+avadhes+uktasya na+atikramas+ na+upÃlambhapadÃni vÃ+api+akaraïe tatra+abhidheyÃni te / pra«Âavyas+Óivam+Ãli kevalam+asau kaccit+bhavadgocare na+ÃyÃtam+malayÃnilais+mukulitam+kaccit+na cÆtais+iti // VidSrk_22.26 *(725) // vÃkÆÂasya svapne+api priyasaægamavyasaninÅ Óete na nidrÃgamas+ citreïa+Ãlikhitum+tam+icchati yadi svedas+sapatnÅjanas+ / mugdhÃ+iyam+kurute+atha tadguïakathÃm+manyus+girÃm+argalas+ prÃyas+puïyadinÃnubhÃvavalanÃt+ÃÓaæsitam+sidhyati // VidSrk_22.27 *(726) // taraïinandanasya vyomaÓrÅh­dayaikamauktikalate mÃtar+balÃkÃvali brÆyÃs+tam+janam+Ãdaras+khalu mahÃn+prÃïe«u kÃryas+tvayà / etÃm+mlÃnim+upÃgatÃm+srajam+iva tyaktvà tanum+durvahÃm+ e«Ã+aham+sukhinÅ bhavÃmi na sahe tÅvrÃm+viyogavyathÃm // VidSrk_22.28 *(727) // à d­«ÂiprasarÃt+priyasya padavÅm+udvÅk«ya nirviïïayà viÓrÃnte«u pathi«u+aha÷pariïatau dhvÃnte samutsarpati / dattvÃ+ekam+sasudhÃg­ham+prati padam+pÃnthastriyÃ+asmin+k«aïe na+abhÆt+Ãgatas+iti+amandavalitodgrÅvam+punar+vÅk«itam // VidSrk_22.29 *(728) // siddhokasya ÓvÃsÃs+tÃï¬avitÃlakÃs+karatale suptà kapolasthalÅ netre bëpataraÇgiïÅ pariïatas+kaïÂhe kalas+pa¤camas+ / aÇge«u prathamaprav­ddhaphalinÅ lÃvaïyasampÃdinÅ pÃï¬imnà virahocitena gamità kÃntis+kathÃgocaram // VidSrk_22.30 *(729) // rÃjaÓekharasya smitajyotsnÃdÃnÃt+upakuru cakorapraïayinÅs+ vidhehi bhrÆlÅlÃm+smaratu dhanu«as+pa¤caviÓikhas+ / api stokonnidrais+nayanakumudais+modaya diÓas+ viÓe«Ãs+te mugdhe dadhatu k­tinÃm+cetasi padam // VidSrk_22.31 *(730) // aparÃjitarak«itasya kim+iti kabarÅ yÃd­k+tÃd­k+d­Óau kim+akajjale m­gamadam+asÅpatranyÃsas+sa kim+na kapolayos+ / ayam+ayamayam+kim+ca klÃmyati+asaæsmaraïena te ÓaÓimukhi sakhÅhastanyastas+vilÃsaparicchadas+ // VidSrk_22.32 *(731) // vÃraævÃram+alÅkas+eva hi bhavÃn+kim+vyÃh­tais+gamyatÃm+ iti+uddamya sumandabÃhulatikÃm+utthÃpayantyà ru«Ã / saækrÃntais+valayais+alaæk­tagalas+yu«madviyogocitÃm+ tanvaÇgyÃs+prakaÂÅkaroti tanutÃm+draÇge bhraman+vÃyasas+ // VidSrk_22.33 *(732) // pak«mÃgragrathitÃÓrubinduvisarais+muktÃphalaspardhibhis+ kurvantyà harahÃsahÃri h­daye hÃrÃvalÅbhÆ«aïam / bÃle bÃlam­ïÃlanÃlavalayÃlaækÃrakÃnte kare vinyasya+Ãnanam+ÃyatÃk«i suk­tÅ kas+ayam+tvayà smaryate // VidSrk_22.34 *(733) // dahati virahe«u+aÇgÃni+År«yÃm+karoti samÃgame harati h­dayam+d­«Âas+sp­«Âas+karoti+avaÓÃm+tanum / k«aïam+api sukham+yasmin+prÃpte gate ca na labhyate kim+aparam+atas+citram+yat+me tathÃ+api sa vallabhas+ // VidSrk_22.35 *(734) // kas+asau dhanyas+kathaya subhage kasya gaÇgÃsarayvos+ toyÃsphÃlavyatikaraskhalatkÃri kaÇkÃlam+Ãste / yam+dhyÃyantyÃs+sumukhi likhitam+kajjalakledabhäji vyÃlumpanti stanakalaÓayos+patram+aÓrÆïi+ajasram // VidSrk_22.36 *(735) // tvacche«eïa cchuritakarayà kuÇkumena+Ãdadhatyà ÓoïacchÃyÃm+bhavanabisinÅhaæsake kautukinyà / kokabhrÃntik«aïavirahiïÅyat+mayÃ+akÃri haæsÅ tasya+etat+me phalam+upanatam+nÃtha yat+te viyogas+ // VidSrk_22.37 *(736) // ÓvÃsotkampataraÇgiïi stanataÂe dhautäjanaÓyÃmalÃs+ kÅryante kaïaÓas+k­ÓÃÇgi kim+amÅ bëpÃmbhasÃm+bindavas+ / kim+ca+Ãku¤citakaïÂharodhakuÂilÃs+ÓrotrÃm­tasyandinas+ hÆækÃrÃs+kalapa¤camapraïayinas+truÂyanti niryÃnti ca // VidSrk_22.38 *(737) // idÃnÅm+tÅvrÃbhis+dahanas+iva bhÃbhis+parigatas+ mama+ÃÓcaryam+sÆryas+kim+u sakhi rajanyÃm+udayate / ayam+mugdhe candras+kim+iti mayi tÃpam+prakaÂayati+ anÃthÃnÃm+bÃle kim+iha viparÅtam+na bhavati // VidSrk_22.39 *(738) // mà mu¤ca+agnimucas+karÃn+himakara prÃïÃs+k«aïam+sthÅyatÃm+ nidre mudraya locane rajani he dÅrghÃtidÅrghà bhava / svapnÃsÃditasaægame priyatame sÃnandam+ÃliÇgite svacchandas+bhavatÃm+bhavi«yati punas+ka«Âas+vice«ÂÃrasas+ // VidSrk_22.40 *(739) // diÓatu sakhi sukham+te pa¤cabÃïas+sa sÃk«Ãt+anayanapathavartÅ yas+tvayÃ+Ãlekhi nÃthas+ / taralitakaraÓÃkhÃma¤jarÅkas+ÓarÅre dhanu«i ca makare ca svastharekhÃniveÓas+ // VidSrk_22.41 *(740) // kasmÃt+mlÃyasi mÃlatÅ+iva m­ditÃ+iti+ÃlÅjane p­cchati vyaktam+na+uditam+ÃrtayÃ+api virahe ÓÃlÅnayà bÃlayà / ak«ïos+bëpacayam+nig­hya katham+api+Ãlokitas+kevalam+ kiæcit+ku¬malakoÂibhinnaÓikharas+cÆtadrumas+prÃÇgaïe // VidSrk_22.42 *(741) // vÃkkÆÂasya ucchÆnÃruïam+aÓrunirgamavaÓÃt+cak«us+manÃk+mantharam+ so«maÓvÃsakadarthitÃdhararucis+vyastÃlakÃs+bhrÆbhuvas+ / ÃpÃï¬us+karapallave ca nibh­tam+Óete kapolasthalÅ mugdhe kasya tapa÷phalam+pariïatam+yasmai tava+iyam+daÓà // VidSrk_22.43 *(742) // yaÓovarmaïas+ kena prÃptas+bhuvanavijayas+kas+k­tÅ kas+kalÃvÃn+ kena+avyÃjam+smaracaraïayos+bhaktis+ÃpÃdità ca / yam+dhyÃyantÅ sutanu bahulajvÃlakandarpavahniprodyadbhasmapracayaracitÃpÃï¬imÃnam+dadhÃsi // VidSrk_22.44 *(743) // dagdhavyÃ+iyam+navakamalinÅpallavotsaÇgaÓayyà taptÃÇgaraprakaravikarais+kim+dhutais+tÃlav­ntais+ / tatra+eva+ÃstÃm+dahati nayane candravat+candanÃmbhas+ sakhyas+toyendhanas+iva ÓikhÅ vipratÅpas+ayam+Ãdhis+ // VidSrk_22.45 *(744) // abhinandasya saudhÃt+udvijate tyajati+upavanam+dve«Âi prabhÃm+aindavÅm+ dvÃrÃt+trasyati citrakelisadasas+veÓam+vi«am+manyate / Ãste kevalam+abjinÅkisalayaprastÃriÓayyÃtale saækalpopanatatvadÃk­tirasÃyattena cittena sà // VidSrk_22.46 *(745) // antas+tÃram+taralitatalÃs+stokam+utpŬabhÃjas+ pak«Ãgre«u grathitap­«atas+kÅrïadhÃrÃs+krameïa / cittÃtaÇkam+nijagarimatas+samyak+ÃsÆtrayantas+ niryÃnti+asyÃs+kuvalayad­Óas+bëpavÃrÃm+pravÃhÃs+ // VidSrk_22.47 *(746) // muktvÃ+anaÇgas+kusumaviÓikhÃn+pa¤ca kuïÂhÅk­tÃgrÃn+ manye mugdhÃm+praharati haÂhÃt+patriïà vÃruïena / vÃrÃm+pÆras+katham+aparathà sphÃranetrapraïÃlÅvaktrodvÃntas+trivalivipine sÃraïÅsÃmyam+eti // VidSrk_22.48 *(747) // rÃjaÓekharasya+amÅ unmÅlya+ak«i sakhÅs+na paÓyasi na ca+api+uktà dadÃsi+uttaram+ no vetsi+Åd­Óam+atra na+Åd­Óam+imÃm+ÓÆnyÃm+avasthÃm+gatà / talpÃd­ÓyakaraÇkapa¤jaram+idam+jÅvena liptam+manÃk+ mu¤cantÅ kim+u kartum+icchasi kuru prema+anyadeÓagate // VidSrk_22.49 *(748) // kim+vÃtena vilaÇghità na na mahÃbhÆtÃrdità kim+na na bhrÃntà kim+na na saænipÃtalaharÅpracchÃdità kim+na na / tat+kim+roditi muhyati Óvasiti kim+smeram+ca dhatte mukham+ d­«Âas+kim+kathayÃmi+akÃraïaripus+ÓrÅbhojyadevas+anayà // VidSrk_22.50 *(749) // chittapasya kucau dhattas+kampam+nipatati kapolas+karatale nikÃmam+niÓvÃsas+saralam+alakam+tÃï¬avayati / d­Óas+sÃmarthyÃni sthagayati muhus+bëpasalilam+ prapa¤cas+ayam+kiæcit+tava sakhi h­distham+kathayati // VidSrk_22.51 *(750) // narasiæhasya tyajasi na ÓayanÅyam+na+Åk«ase svÃm+avasthÃm+ viÓadayasi na keÓÃn+ÃkulagranthibandhÃn / kim+api sakhi kuru tvam+dehayÃtrÃnurÆpam+ Óatam+iha virahiïyas+na+Åd­Óam+kva+api d­«Âam // VidSrk_22.532 *(751) // \Colo iti virahiïÅvrajyÃ|| 22 tatas+virahivrajyà gamanam+alasam+ÓÆnyà d­«Âis+ÓarÅram+asau«Âhavam+ Óvasitam+adhikam+kim+tu+etat+syÃt+kim+anyat+atas+atha và / bhramati bhuvane kandarpÃj¤Ã vikÃri ca yauvanam+ lalitamadhurÃs+te te bhÃvÃs+k«ipanti ca dhÅratÃm // VidSrk_23.1 *(752) // vÃram+vÃram+tirayati d­Óos+udgamam+bëpapÆras+ tatsaækalpopahatija¬ima stambham+abhyeti gÃtram / sadyas+svidyan+ayam+aviratotkampalolÃÇgulÅkas+ pÃïis+lekhÃvidhi«u nitarÃm+vartate kim+karomi // VidSrk_23.2 *(753) // unmÅlanmukulakarÃlakundako«apraÓcyotadghanamakarandagandhagarbhas+ / tÃm+Å«atpracalavilocanÃm+natÃÇgÅm+ÃliÇgan+pavana mama sp­Óa+aÇgam+aÇgam // VidSrk_23.3 *(754) // dalati h­dayam+gìhodvegam+dvidhà na tu bhidyate vahati vikalas+kÃyas+moham+na mu¤cate cetanÃm / jvalati ca tanÆm+antardÃhas+karoti na bhasmasÃt+ praharati vidhis+marmacchedÅ na k­ntati jÅvitam // VidSrk_23.4 *(755) // na+Ãdatse haritÃÇkurÃn+kvacit+api sthairyam+na yat+gÃhase yat+paryÃkulalocanas+asi karuïam+kÆjan+diÓas+paÓyasi / daivena+antaritapriyas+asi hariïa tvam+ca+api kim+yat+ciram+ pratyadri pratikandaram+pratinadi pratyÆ«aram+bhrÃmyasi // VidSrk_23.5 *(756) // mu¤jasya kasrÃghÃtais+surabhis+abhitas+satvaram+tìanÅyas+ gìhÃmre¬am+malayamarutas+Ó­ÇkhalÃdÃma datta / kÃrÃgÃre k«ipata tarasà pa¤camam+rÃgarÃjam+ candram+cÆrïÅkuruta ca ÓilÃpaÂÂake pi«Âape«am // VidSrk_23.6 *(757) // hriyà saæsaktÃÇgam+tadanu madanÃj¤ÃpraÓithilam+ sanÃtham+mäji«Âhaprasarak­Óarekhais+nakhapadais+ / ghanoruprÃgbhÃram+nidhimukham+iva+Ãmudritam+aho kadà nu drak«yÃmas+vigalitadukÆlam+m­gad­Óas+ // VidSrk_23.7 *(758) // ete cÆtamahÅruhas+api+aviralais+dhÆmÃyitÃs+«aÂpadais+ ete prajvalitÃs+sphuÂakiÓalayodbhedais+aÓokadrumÃs+ / ete kiæÓukaÓÃkhinas+api malinais+aÇgÃritÃs+ku¬malais+ ka«Âam+viÓramayÃmi kutra nayane sarvatra vÃmas+vidhis+ // VidSrk_23.8 *(759) // vÃkkÆÂasya savyÃdhes+k­Óatà k«atasya rudhiram+da«Âasya lÃlÃsravas+ sarvam+na+etat+iha+asti kevalam+ayam+pÃnthas+tapasvÅ m­tas+ / à j¤Ãtam+madhulampaÂais+madhukarais+ÃbaddhakolÃhale nÆnam+sÃhasikena cÆtamukule d­«Âis+samÃropità // VidSrk_23.9 *(760) // manasiÓaya k­ÓÃÇgyÃs+svÃntam+antarniÓÃtais+ i«ubhis+aÓanikalpais+mà vadhÅs+tvam+mama+iva / api nanu ÓaÓalak«man+mà mucas+tvam+ca tasyÃm+ akaruïakiraïolkÃs+kandalÅkomalÃyÃm // VidSrk_23.10 *(761) // rÃjaÓekharasya+etau cak«uÓcumabavighnitÃdharasudhÃpÃnam+mukham+Óu«yati dve«Âi svam+ca kacagrahavyavahitaÓroïÅvihÃras+karas+ / nidre kim+viratÃ+asi tÃvat+agh­ïe yÃvat+na tasyÃs+cirÃt+ krŬanti kramaÓas+k­ÓÅk­taru«as+pratyaÇgam+aÇgÃni me // VidSrk_23.11 *(762) // abhinandasya jÃne sà gaganaprasÆnakalikÃ+iva+atyantam+eva+asatÅ tatsambhogarasÃs+ca tatparimalollÃsÃs+iva+asattamÃs+ / svapnena dvi«ata+indrajÃlam+iva me saædarÓità kevalam+ cetas+tatparirambhaïÃya tat+api sphÅtasp­ham+tÃmyati // VidSrk_23.12 *(763) // parameÓvarasya dyÆte païas+praïayakeli«u kaïÂhapÃÓas+krŬÃpariÓramaharam+vyajanam+ratÃnte / ÓayyÃniÓÅthakalahe«u m­gek«aïÃyÃs+prÃptam+mayà vidhivaÓÃt+idam+uttarÅyam // VidSrk_23.13 *(764) // dhÅranÃgasya deÓais+antarità Óatais+ca saritÃm+urvÅbh­tÃm+kÃnanais+ yatnena+api na yÃti locanapatham+kÃntÃ+iti jÃnan+api / udgrÅvas+caraïÃrdharuddhavasudhas+k­tvÃ+aÓrupÆrïÃm+d­Óam+ tÃm+ÃÓÃm+pathikas+tathÃ+api kim+api dhyÃyan+ciram+vÅk«ate // VidSrk_23.14 *(765) // ÓrÅhar«asya prau¬hÃnaÇgarasÃvilÃkulamanÃÇnya¤cattiroghÆrïitasnigdhÃhlÃdi madÃndham+adhvani tayà yat+cak«us+Ãndolitam / tena+asmÃkam+iyam+gatis+matis+iyam+saævittis+evaævidhà tÃpas+ayam+tanus+Åd­ÓÅ sthitis+iyam+tasyÃs+api+iti Órutis+ // VidSrk_23.15 *(766) // vallaïasya sas+eva+ayam+deÓas+saras+iva vilÆnÃmbujavanam+tanoti+antas+tÃpam+nabhas+iva vilÅnÃm­taruci / viyoge tanvaÇgyÃs+kalayati sas+eva+ayam+adhunà himartus+naidÃghÅm+ahaha vi«amÃm+tÃpanarujam // VidSrk_23.16 *(767) // s­«ÂÃs+vayam+yadi tatas+kim+iyam+m­gÃk«Å sÃ+iyam+vayam+yadi tatas+kim+ayam+vasantas+ / sas+api+astu nÃma jagatas+pratipak«abhÆtas+cÆtadrumas+kim+iti nirmitas+e«a dhÃtrà // VidSrk_23.17 *(768) // te bÃïÃs+kila cÆtaku¬malamayÃs+pau«pam+dhanus+tat+kila kruddhatryambakalocanÃgniÓikhayà kÃmas+api dagdhas+kila / kim+brÆmas+vayam+api+anena hatakena+ÃpuÇkhamagnais+Óarais+ viddhÃs+eva na ca+Åd­Óas+parikarasya+evaævidhà vedanà // VidSrk_23.18 *(769) // vÅryamitrasya raktas+tvam+navapallavais+aham+api ÓlÃghyais+priyÃyÃs+guïais+ tvÃm+ÃyÃnti ÓilÅmukhÃs+smaradhanurmuktÃs+tathà mÃm+api / kÃntÃpÃdatalÃhatis+tava mude satyam+mama+api+Ãvayos+ sarvam+tulyam+aÓoka kevalam+aham+dhÃtrà saÓokas+k­tas+ // VidSrk_23.19 *(770) // ÃpuÇkhÃgram+amÅ ÓarÃs+manasi me magnÃs+samam+pa¤ca te nirdagdham+virahÃgninà vapus+idam+tais+eva sÃrdham+mama / ka«Âam+kÃma nirÃyudhas+asi bhavatà jetum+na Óakyas+janas+ du÷khÅ syÃm+aham+ekas+eva sakalas+lokas+sukham+jÅvatu // VidSrk_23.20 *(771) // rÃjaÓekharasya vilÅya+indus+sÃk«Ãt+am­tarasavÃpÅ yadi bhavet+ kalaÇgas+tatratyas+yadi ca vikacendÅvaravanam / tatas+snÃnakrŬÃjanitaja¬abhÃvais+avayavais+ kadÃcit+mu¤ceyam+madanaÓikhipŬÃparibhavam // VidSrk_23.21 *(772) // rÃjaÓekharasya+etau yadi k«Ãmà mÆrttis+pratidivasam+aÓrÆïi d­Ói cet+ Órutau dÆtÅvaktram+yadi m­gad­Óas+bhÆ«aïadhiyà / idam+ca+asmatkarïe yadi bhavati kena+api kathitam+ tat+icchÃmas+saÇgÃt+virahabharam+ekatra vasatau // VidSrk_23.22 *(773) // vallaïasya tava kusumaÓaratvam+ÓÅtaraÓmitvam+indos+dvayam+idam+ayathÃrtham+d­Óyate madvidhe«u / vis­jati himagarbhais+agnim+indus+karÃgrais+tvam+api kusumabÃïÃn+vajrasÃrÅkaro«i // VidSrk_23.23 *(774) // kÃlidÃsasya sambhÆya+eva sukhÃni cetasi param+bhÆmÃnam+Ãtanvate yatra+ÃlokapathÃvatÃriïi ratim+prastauti netrotsavas+ / yat+bÃlendukalodayÃt+avacitais+sÃrais+iva+utpÃditam+ tat+paÓyeyam+anaÇgamaÇgalag­ham+bhÆyas+api tasyÃs+mukham // VidSrk_23.24 *(775) // bhavabhÆtes+ ÓarÃn+mu¤cati+uccais+manasijadhanus+mak«ikaravà rujanti+ime bhÃsas+kirati dahanÃbhÃs+himarucis+ / jitÃs+tu bhrÆbhaÇgÃrcanavadanalÃvaïyarucibhis+ saro«Ãs+nas+jÃne m­gad­Ói vidhÃsyanti kim+amÅ // VidSrk_23.25 *(776) // ÓÃntÃkaraguptasya api sa divasas+kim+syÃt+yatra priyÃmukhapaÇkaje madhu madhukarÅ+iva+asmadd­«Âis+vikÃsini pÃsyati / tadanu ca m­dusnigdhÃlÃpakramÃhitanarmaïas+ suratasacivais+aÇgais+saÇgas+mama+api bhavi«yati // VidSrk_23.26 *(777) // vÃrtikakÃrasya sà lambÃlakam+Ãnanam+namayati pradve«Âi+ayam+mÃm+ÓaÓÅ na+eva+unmu¤cati vÃcam+a¤citakalÃs+vighnanti mÃm+kokilÃs+ / bhÆbhaÇgam+kurute na sà dh­tadhanus+mathnÃti mÃm+manmathas+ kas+và tÃm+abalÃm+vilokya sahasà na+atra+upak­cchras+bhavet // VidSrk_23.27 *(778) // Ó­ÇgÃrasya bÃïÃn+saæhara mu¤ca kÃrmukalatÃm+lak«yam+tava tryambakas+ ke nÃma+atra vayam+ÓirÅ«akalikÃkalpam+yadÅyam+manas+ / tatkÃruïyaparigrahÃt+kuru dayÃm+asmin+vidheye jane svÃmin+manmatha tÃd­Óam+punar+api svapnÃdbhutam+darÓaya // VidSrk_23.28 *(779) // vivekÃt+asmÃbhis+paramapuru«ÃbhyÃsarasikais+ kathaæcit+nÅyante ratiramaïabÃïais+api hatais+ / priyÃyÃs+bÃlatvÃt+abhinavaviyogÃturatanos+ na jÃnÅmas+tasyÃs+bata katham+amÅ yÃnti divasÃs+ // VidSrk_23.29 *(780) // skhalallÅlÃlÃpam+vinipatitakarïotpaladalam+Óramasvedaklinnam+surataviratik«Ãmanayanam / kacÃkar«akrŬÃsaralakuralaÓreïisubhagam+kadà tat+dra«Âavyam+vadanam+avadÃtam+m­gad­Óas+ // VidSrk_23.30 *(781) // aham+iva ÓÆnyam+araïyam+vayam+iva tanutÃm+gatÃni toyÃni / asmÃkam+iva+ucchvÃsÃs+divasÃs+dÅrghÃs+ca taptÃs+ca // VidSrk_23.31 *(782) // lÅnÃ+iva pratibimbitÃ+iva likhitÃ+iva+utkÅrïarÆpÃ+iva ca pratyuptÃ+iva ca vajralepaghaÂitÃ+iva+antarnikhÃtÃ+iva ca / sà nas+cetasi kÅlitÃ+iva viÓikhais+cetobhuvas+pa¤cabhis+ cintÃsaætatitantujÃlanibi¬asyÆtÃ+iva lagnà priyà // VidSrk_23.32 *(783) // netrendÅvariïÅ mukhÃmburuhiïÅ bhrÆvallikallolinÅ bÃhudvandvam­ïÃlinÅ yadi vadhÆs+vÃpÅ punas+sà bhavet / tallÃvaïyajalÃvagÃhanaja¬ais+aÇgais+anaÇgÃnalajvÃlÃjÃlamucas+tyajeyam+asamÃs+prÃïacchidas+vedanÃs+ // VidSrk_23.33 *(784) // prahartà kva+anaÇgas+sa ca kusumadhanvÃ+alpaviÓikhas+ calam+sÆk«mam+lak«yam+vyavahitam+amÆrtam+kva ca manas+ / iti+imÃm+udbhÆtÃm+sphuÂam+anupapattim+manasi me rujÃm+ÃvirbhÃvÃt+anubhavavirodhas+Óamayati // VidSrk_23.34 *(785) // vandyatathÃgatasya antarnibaddhagurumanyuparamparÃbhis+icchocitam+kim+api vaktum+aÓaknuvatyÃs+ / avyaktahÆæk­ticalatkucamaï¬alÃyÃs+tasyÃs+smarÃmi muhus+ardhavilokitÃni // VidSrk_23.35 *(786) // bhrasyadvivak«itam+asamphaladak«arÃrtham+utkampamÃnadaÓanacchadam+ucchvasatyà / adya smarÃmi parim­jya paÂäcalena netre tayà kim+api yat+punaruktam+uktam // VidSrk_23.36 *(787) // sonnokasya dagdhaprarƬhamadanadrumama¤jarÅ+iti lÃvaïyapaÇkapaÂalodgatapadminÅ+iti / ÓÅtÃæÓubimbagalitÃm­tanirmitÃ+iti bÃlÃm+abÃlahariïÃÇkamukhÅm+smarÃmi // VidSrk_23.37 *(788) // madhÆdgÃrasmerabhramarabharahÆækÃramukharam+Óaram+sÃk«Ãt+mÅnadhvajavijayacÃpacyutam+iva / nilÅya+anyonyasmin+upari sahakÃrÃÇkuramayÅ samÅk«ante pak«mÃntarataralatÃrÃs+virahiïas+ // VidSrk_23.38 *(789) // sà na cet+m­gaÓÃvÃk«Å kim+anyÃsÃm+kathÃvyayas+ / kalà na yadi ÓÅtÃæÓos+ambare kati tÃrakÃs+ // VidSrk_23.39 *(790) // upari ghanam+ghanapaÂalam+dÆre kÃntà tat+etat+Ãpatitam / himavati divyau«adhayas+krodhÃvi«Âas+phaïÅ Óirasi // VidSrk_23.40 *(791) // sthagitam+navÃmbuvÃhais+uttÃnÃsyas+vilokayan+vyoma / saækramayati+iva pathikas+tajjalanivaham+svalocanayos+ // VidSrk_23.41 *(792) // jayÅkasya te jaÇghe jaghanam+ca tat+tat+udaram+tau ca stanau tat+smitam+ sÆktis+sà ca tat+Åk«aïotpalayugam+dhammillabhÃras+sa ca / lÃvaïyÃm­tabinduvar«i vadanam+tat+ca+evam+eïÅd­Óas+ tasyÃs+tat+vayam+ekam+evam+asak­t+dhyÃyantas+eva+Ãsmahe // VidSrk_23.42 *(793) // narasiæhasya yadi ÓaÓadharas+tvadvaktreïa prasahya tirask­tas+ tat+ayam+adayas+mahyam+mugdhe kim+evam+asÆyati / yat+am­tarasÃsÃrasrudbhis+dhinoti+akhilam+jagat+ jvalayati tu mÃm+ebhis+vahnicchaÂÃkaÂubhis+karais+ // VidSrk_23.43 *(794) // parameÓvarasya lÅlÃtÃï¬avitabhruvas+smitasudhÃprasyandabhÃjas+dalannÅlÃbjadyutinirbharÃs+daravalatpak«mÃvalÅcÃravas+ / prÃptÃs+tasya viyoginas+sm­tipatham+khedam+samÃtanvate premÃrdrÃs+sud­Óas+viku¤canatatipreÇkhatkaÂÃk«Ãs+d­Óas+ // VidSrk_23.44 *(795) // visphÃrÃgrÃs+taralataralais+aæÓubhis+visphurantas+tÃsÃm+tÃsÃm+nayanam+asak­t+naipuïÃt+va¤cayitvà / muktÃs+tanvyÃs+mas­ïaparu«Ãs+te kaÂÃk«ak«uraprÃs+chinnam+chinnam+h­dayam+adayais+chidyate+adya+api yais+me // VidSrk_23.45 *(796) // parameÓvarasya ÓyÃmÃm+ÓyÃmalimÃnam+Ãnayata bhos+sÃndrais+masÅkÆrcakais+ tantram+mantram+atha prayujya harata ÓvetotpalÃnÃm+smitam / candram+cÆrïayata k«aïÃt+ca kaïaÓas+k­tvà ÓilÃpaÂÂake yena dra«Âum+aham+k«ame daÓa diÓas+tadvaktramudrÃÇkitÃs+ // VidSrk_23.46 *(797) // tasmin+pa¤caÓare smare bhagavatà bhargeïa bhasmÅk­te jÃnÃmi+ak«ayasÃyakam+kamalabhÆs+kÃmÃntaram+nirmame / yasya+amÅbhis+itas+tatas+ca viÓikhais+ÃpuÇkhamagnÃtmabhis+ jÃtam+me vidalatkadambamukulaspa«ÂopamÃnam+manas+ // VidSrk_23.47 *(798) // sÆtis+dugdhasamudratas+bhagavatas+ÓrÅkaustubhe sodare sauhÃrdam+kumudÃkare«u kiraïÃs+pÅyÆ«adhÃrÃkiras+ / spardhà te vacanÃmbujais+m­gad­ÓÃm+tat+sthÃïucƬÃmaïe haæho candra katham+ni«i¤casi mayi jvÃlÃmucas+vedanÃs+ // VidSrk_23.48 *(799) // ayi pibata cakorÃs+k­tsnam+unnÃmikaïÂhakramasaralitaca¤cacca¤cavas+candrikÃmbhas+ / virahavidhuritÃnÃm+jÅvitatrÃïahetos+bhavati hariïalak«mà yena tejodaridras+ // VidSrk_23.49 *(800) // rÃjaÓekharasya+etau ÓÅtÃæÓus+vi«asodaras+phaïabh­tÃm+lÅlÃspadam+candanam+ hÃrÃs+k«Ãrapayomucas+priyasuh­tpaÇkeruham+bhÃsvatas+ / iti+e«Ãm+kim+iva+astu hanta madanajyotirvighÃtÃya yat+ bÃhyÃkÃraparibhrameïa tu vayam+tattvatyajas+va¤citÃs+ // VidSrk_23.50 *(801) // vyajanamarutas+ÓvÃsaÓreïÅm+imÃm+upacinvate malayajarasas+dhÃrÃbëpam+prapa¤cayitum+prabhus+ / kusumaÓayanam+kÃmÃstrÃïÃm+karoti sahÃyatÃm+dviguïaharimà mÃronmÃthas+katham+nu viraæsyati // VidSrk_23.51 *(802) // rÃjaÓekharasya+ete hÃras+jalÃrdraÓayanam+nalinÅdalÃni prÃleyaÓÅkaramucas+tuhinÃdrivÃtÃs+ / yasya+indhanÃni sarasÃni+api candanÃni nirvÃïam+e«yati katham+sa manobhavÃgnis+ // VidSrk_23.52 *(803) // mandÃdaras+kusumapatri«u pelave«u nÆnam+bibharti madanas+pavanÃstram+adya / hÃraprakÃï¬asaralÃs+katham+anyathÃ+amÅ ÓvÃsÃs+pravartitadukÆladaÓÃs+saranti // VidSrk_23.53 *(804) // ak­tapremÃ+eva varam+na punas+saæjÃtavighaÂitapremà / uddh­tanayanas+tÃmyati yathà hi na tathÃ+iha jÃtÃndhas+ // VidSrk_23.54 *(805) // svapna prasÅda bhagavan+punar+ekavÃram+saædarÓaya priyatamÃm+k«aïamÃtram+eva / d­«Âà satÅ nibi¬abÃhunibandhalagnam+tatra+eva mÃm+nayati sà yadi và na yÃti // VidSrk_23.55 *(806) // \Colo iti virahivrajyà tatas+asatÅvrajyà d­«Âim+he prativeÓini k«aïam+iha+api+asmadg­he dÃsyasi prÃyas+na+eva ÓiÓos+pitÃ+adya virasÃs+kaupÅs+apas+pÃsyati / ekÃkinÅ+api yÃmi tat+varam+itas+Órotas+tamÃlÃkulam+ nÅrandhrÃs+stanam+Ãlikhantu jaÂharacchedÃs+nalagranthayas+ // VidSrk_24.1 *(807) // vidyÃyÃs+ te«Ãm+gopavadhÆvilÃsasuh­dÃm+rÃdhÃraha÷sÃk«iïÃm+ k«emam+bhadra kalindarÃjatanayÃtÅre latÃveÓmanÃm / vicchinne smaratalpakalpanavidhicchedopayoge+adhunà te jÃne jaraÂhÅbhavanti vigalannÅlatvi«as+pallavÃs+ // VidSrk_24.2 *(808) // vidyÃyÃs+ sikatilatalÃs+sÃndracchÃyÃs+taÂÃntavilambinas+ ÓiÓiramarutÃm+lÅlÃvÃsÃs+kvaïajjalaraÇkavas+ / avinyavatÅnirvicchedasmaravyayadÃyinas+ kathaya murale kena+amÅ te k­tÃs+niculadrumÃs+ // VidSrk_24.3 *(809) // pÃntha svairagatim+vihÃya jhaÂiti prasthÃnam+ÃrabhyatÃm+ atyantam+karisÆkarÃhigavayais+bhÅmam+puras+kÃnanam / caï¬ÃæÓos+api raÓmayas+pratidiÓam+mlÃnÃs+tvam+ekas+yuvà sthÃnam+na+asti g­he mama+api bhavatas+bÃlÃ+aham+ekÃkinÅ // VidSrk_24.4 *(810) // viÂapini ÓiÓiracchÃye k«aïam+iha viÓramya gamyatÃm+pathikÃs+ / ataruvÃris+atas+param+asamaÓilÃdurgamas+mÃrgas+ // VidSrk_24.5 *(811) // ambà Óete+atra v­ddhà pariïatavayasÃm+agraïÅs+atra tÃtas+ ni÷Óe«ÃgÃrakarmaÓramaÓi"thilatanus+kumbhadÃsÅ tathÃ+iha / asmin+pÃpÃ+aham+ekà katipayadivaspro«itaprÃïanÃthà pÃnthÃya+ittham+yuvatyà kathitam+abhimatam+vyÃh­tivyÃjapÆrvam // VidSrk_24.6 *(812) // smaravivaÓayà kiæcit+mithyÃni«edhamanoj¤ayà diÓi diÓi bhayÃt+bhÆyas+bhÆyas+pravartitanetrayà / kuvalayad­Óà ÓÆnye daivÃt+atarkitalabdhayà nibh­tanibh­tam+ye cumbyante te+eva vidus+sukham // VidSrk_24.7 *(813) // vyapetavyÃhÃram+gatavividhaÓilpavyatikaram+ karasparÓÃrambhapragalitadukÆlÃntaÓayanam / muhus+baddhotkampam+diÓi diÓi muhus+pre«itad­Óos+ ahalyÃsutrÃmïos+k«aïikam+iva tat+saægatam+abhÆt // VidSrk_24.8 *(814) // yogeÓvarasya yas+kaumÃraharas+sas+eva ca varas+tÃs+candragarbhÃs+niÓÃs+ pronmÅlannavamÃlatÅsurabhayas+te ca vindhyÃnilÃs+ / sà ca+eva+asmin tathÃ+api dhairyasuratavyÃpÃralÅlÃbh­tÃm+ kim+me rodhasi vetasÅvanabhuvÃm+cetas+samutkaïÂhate // VidSrk_24.9 *(815) // kva prasthitÃ+asi karabhoru ghane niÓÅthe prÃïÃdhikas+vasati yatra janas+priyas+me / ekÃkinÅ vada katham+na bibhe«i bÃle nanu+asti puÇkhitaÓaras+madanas+sahÃyas+ // VidSrk_24.10 *(816) // udeti yasyÃm+na niÓÃkaras+ripus+tithis+nu kà puïyavatÅbhis+Ãpyate / iti+iva du«Âyà paridevite muhus+kuhÆkuhÆs+iti+alam+Ãha kokilas+ // VidSrk_24.11 *(817) // mÃtar+gehini yadi+ayam+hataÓukas+saævardhanÅyas+mayà lauham+pa¤jaram+asya durnayavatas+gìham+tadà kÃraya / adya+enam+badarÅniku¤jakuhare lÅnam+pracaï¬orage kar«antyà mama tÃvat+aÇgalikhanais+eva+apade«Ã+Ãgatà // VidSrk_24.12 *(818) // dhvastam+kena vilepanam+kucayuge kena+a¤janam+netrayos+ rÃgas+kena tava+adhare pramathitas+keÓe«u kena srajas+ / tena+aÓe«ajanaughakalma«amu«Ã nÅlÃbjabhÃsà sakhi kim+k­«ïena na yÃmunena payasà k­«ïÃnurÃgas+tava // VidSrk_24.13 *(819) // Ãk­«ya+Ãdau+amandagraham+alakacayam+vaktram+Ãsajya vaktre kaïÂhe lagnas+sukaïÂhas+punar+api kucayos+dattagìhÃÇgasaÇgas+ / baddhÃsaktis+nitambe patati caraïayos+yas+sa tÃd­k+priyas+me bÃle lajjà praïa«Âà na hi na hi kuÂile colakas+kim+trapÃk­t // VidSrk_24.14 *(820) // Ãmodinà samadhunà paridhÆsareïa savyÃkulabhramavatà patatà purastÃt / ÃyÃsitÃ+asmi sakhi tena divÃvasÃne mattena kim+praïayinà na hi kesareïa // VidSrk_24.15 *(821) // pÃnthe padmasaras+antaÓÃdvalabhuvi nyasya+a¤calam+ÓÃyini tvam+ÓrÃntÃ+asi+avaham+ca vartma vasatigrÃmas+na velÃ+api+agÃt / uttÃnadviguïÃsama¤jasamilajjÃnÆdarÃstÃæÓukastokonmÅladasa¤jitoru vayam+api+ekÃkinas+kim+nu+idam // VidSrk_24.16 *(822) // vallaïasya indus+yatra na nindyate na madhuram+dÆtÅvacas+ÓrÆyate na+ÃlÃpÃs+nipatanti bëpakalu«Ãs+na+upaiti kÃrÓyam+tanus+ / svÃdhÅnÃm+anukÆlinÅm+svag­hiïÅm+ÃliÇgya yat+supyate tat+kim+prema g­hÃÓramavratam+idam+ka«Âam+samÃcaryate // VidSrk_24.17 *(823) // lak«mÅdharasya praïayaviÓadÃm+vaktre d­«Âim+dadÃti viÓaÇkità ghaÂayati ghanam+kaïÂhÃÓle«am+sakampapayodharà / vadati bahuÓas+gacchÃmi+iti prayatnadh­tÃ+api+aho ramayatitarÃm+saæketasthà tathÃ+api hi kÃminÅ // VidSrk_24.18 *(824) // ÓrÅhar«asya durdinaniÓÅthapavane ni÷saæcÃrÃsu nagaravÅthÅ«u / patyau videÓayÃte param+sukham+jaghanacapalÃyÃs+ // VidSrk_24.19 *(825) // mÃrge paÇkini toyadÃndhatamase ni÷ÓabdasaæcÃrakam+ gantavyà dayitasya me+adya vasatis+mugdhÃ+iti k­tvà matim / ÃjÃnÆddh­tanÆpurà karatalena+ÃchÃdya netre bh­Óam+ k­cchrÃt+labdhapadasthitis+svabhavane panthÃnam+abhyasyati // VidSrk_24.20 *(826) // bibhrÃïÃ+Ãrdranakhak«atÃni jaghane na+anyatra gÃtre bhayÃt+ netre cumbanapÃÂale ca dadhatÅ nidrÃlase nivraïe / svam+saæketam+adÆram+eva kamitus+bhrÆsaæj¤ayà ÓaæsatÅ siddhim+yÃti viÂaikakalpalatikà raï¬Ã na puïyais+vinà // VidSrk_24.21 *(827) // adya svÃm+jananÅm+akÃraïaru«Ã prÃtas+sudÆram+gatÃm+ pratyÃnetum+itas+gatas+g­hapatis+ÓrutvÃ+eva madhyaædine / paÇgutvena ÓarÅrajarjaratayà prÃyas+sa lak«yÃk­tis+ d­«Âas+asau bhavatà na kim+pathika he sthitvà k«aïam+kathyatÃm // VidSrk_24.22 *(828) // vastraprotadurantanÆpuramukhÃs+saæyamya nÅvÅmaïÅn+ udgìhÃæÓukapallavena nibh­tam+dattÃbhisÃrakramÃs+ / etÃs+kuntalamallikÃparimalavyÃlolabh­ÇgÃvalÅjhaækÃrais+vikalÅk­tÃs+pathi bata vyaktam+kuraÇgÅd­Óas+ // VidSrk_24.23 *(829) // patis+durva¤cas+ayam+vidhuramalinas+vartma vi«amam+ janas+chidrÃnve«Å praïayivacanam+du÷pariharam / atas+kÃcit+tanvÅ rativihitasaæketagataye g­hÃt+vÃraævÃram+nirasarat+atha prÃviÓat+atha // VidSrk_24.24 *(830) // ude«yatpÅyÆ«adyutirucikaïÃrdrÃs+ÓaÓamaïisthalÅnÃm+panthÃnas+ghanacaraïalÃk«Ãlipibh­tas+ / cakorais+u¬¬Ånais+jhaÂiti k­taÓaÇkÃs+pratipadam+ paräcas+saæcÃrÃn+avinayavatÅnÃm+viv­ïute // VidSrk_24.25 *(831) // malayajapaÇkaliptatanavas+navahÃralatÃvibhÆ«itÃs+ sitataradantapatrak­tavaktrarucas+rucirÃmalÃæÓukÃs+ / ÓaÓabh­ti vitatadhÃmni dhavalayati dharÃm+avibhÃvyatÃm+gatÃs+ priyavasatim+vrajanti sukham+eva nirastabhiyas+abhisÃrikÃs+ // VidSrk_24.26 *(832) // bÃïasya niÓÃndhakÃre vihitÃbhisÃrÃs+sakhÅs+Óapanti+iha nitÃntamugdhà / pathi skhalantÅ bata vÃridhÃrÃm+ÃliÇgitum+vächati vÃridÃnÃm // VidSrk_24.27 *(833) // puru«ottamasya k­tvà nÆpuramÆkatÃm+caraïayos+saæyamya nÅvÅmaïÅn+ uddÃmadhvanipiï¬itÃn+parijane kiæcit+ca nidrÃyite / kasmai kupyasi yÃvat+asmi calità tÃvat+vidhipreritas+ kÃÓmÅrÅkucakumbhasambhramaharas+ÓÅtÃæÓus+abhyudyatas+ // VidSrk_24.28 *(834) // urasi nihitas+tÃras+hÃras+k­tà jaghane jaghane kalakalavatÅ käcÅ pÃdau raïanmaïinÆpurau / priyam+abhisarasi+evam+mugdhe samÃhataï¬iï¬imà kim+idam+aparam+trÃsotkampà diÓas+muhus+Åk«ase // VidSrk_24.29 *(835) // devaguptasya anumatam+iva+Ãnetum+jo«am+tamÅtamasÃm+kulam+diÓi diÓi d­Óas+vinyasyantyas+ÓriyÃ+aÇkuritäjanÃs+ / madanahutabhugdhÆmacchÃyais+paÂais+asitais+v­tÃs+ prayayus+arasadbhÆ«ais+aÇgais+priyÃn+abhisÃrikÃs+ // VidSrk_24.30 *(836) // bhaÂÂaÓivasvÃminas+ \Colo iti+asatÅvrajyà tatas+dÆtikopÃlambhavrajyà ni÷Óe«acyutacandanam+stanataÂas+niryÃtarÃjas+adharas+ netre dÆram+ana¤jane jalalavaprasyandinÅ te tanus+ / ÃÓÃcchedini dÆti bÃndhavajanasya+aj¤ÃtapŬÃgame vÃpÅm+snÃtum+itas+gatÃ+asi na punas+tasya+adhamasya+antikam // VidSrk_25.1 *(837) // kim+tvam+nigÆhase dÆti stanau vaktram+ca pÃïinà / savraïÃs+eva Óobhante ÓÆrÃdharapayodharÃs+ // VidSrk_25.2 *(838) // sÃdhu dÆti punas+sÃdhu kartavyam+kim+atas+param / yat+madarthe vilagnÃ+asi dantais+api nakhais+api // VidSrk_25.3 *(839) // vihÃras+kaïÂhadeÓas+te këÃye tava locane / adharau vÅtarÃgau te dÆti pravrajitÃ+asi kim // VidSrk_25.4 *(840) // dÆti kim+tena pÃpena ÓÃstrÃtikramakÃriïà / pa¤ca pa¤canakhÃs+bhak«yÃs+«a«ÂhÅ tvam+yena khÃdità // VidSrk_25.5 *(841) // na+ÃyÃtas+sÃmadÃnÃbhyÃm+iti bhede+api darÓite / sÃdhu yat+durvinÅtasya tvayà daï¬as+nipÃtitas+ // VidSrk_25.6 *(842) // anena vÅtarÃgeïa buddhena+iva+adhareïa te / dÆti nirvyÃjam+ÃkhyÃtà sarvavastu«u ÓÆnyatà // VidSrk_25.7 *(843) // pÃrÓvÃbhyÃm+saprahÃrÃbhyÃm+adhare vraïakhaï¬ite / dÆti saægrÃmayogyÃ+asi na yogyà dÆtakarmaïi // VidSrk_25.8 *(844) // tvayà dÆti k­tam+karma yat+tat+anyena du«karam / ÓaraïÃgatavidhvaæsÅ chidrÃnve«Å nipÃtitas+ // VidSrk_25.9 *(845) // k«Ãmà tanus+gatis+khinnà netre vyÃlokatÃrake / vÃk+aspa«Âà Ólatham+vÃsas+dÆti tvam+jvaritÃ+asi kim // VidSrk_25.10 *(846) // rajanyÃm+anyasyÃm+surataparivartÃt+anucitam+ madÅyam+yat+vÃsas+katham+api h­tam+tena suh­dà / tvayà prÅtyÃ+ÃnÅtam+svanivasanadÃnÃt+punar+idam+ kutas+tvÃd­k+dÆti skhalitaÓamanopÃyanipuïà // VidSrk_25.11 *(847) // na+ÃyÃtas+yadi tÃd­Óam+sa Óapatham+k­tvÃ+api dÆti priyas+ tat+kim+kopanayà tvayà svadaÓanais+agrÃdharas+khaï¬itas+ / svedÃmbha÷kaïadÃyi vepanam+idam+tyaktvà bhaja svasthatÃm+ kas+lokasya sakhi svabhÃvakuÂilasya+antargatam+j¤Ãsyati // VidSrk_25.12 *(848) // romäcam+vahasi Óvasi«i+aviratam+dhyÃnam+kim+api+ÃÓrità d­«Âis+te bhramati prakampacapale vyaktam+ca te ÓÅtk­tam / tam+labdhvà khalu bandhakÅ+iva suratavyÃpÃradak«am+janam+ kim+dÆti jvaritÃ+asi pÃpam+athavà sp­«Âvà bhavanti+Ãpadas+ // VidSrk_25.13 *(849) // ÓvÃsas+kim+tvarità gatis+pulakità kasmÃt+prasÃdya+Ãgatà veïÅ bhraÓyati pÃdayos+nipatanÃt+k«Ãmà kim+iti+uktibhis+ / svedÃrdram+mukham+Ãtapena galità nÅvÅ gamÃt+ÃgamÃt+ dÆti mlÃnasaroruhadyutimu«as+svau«Âhasya kim+vak«yasi // VidSrk_25.14 *(850) // adhareïa+unnatibhÃjà bhujaÇgaparipŬitena te dÆti / saæk«obhitam+manas+me jalanidhis+iva mandarÃgeïa // VidSrk_25.15 *(851) // sadbhÃvopagatà samapraïayinÅ dÃrÃs+parasya+iti và dÆte rÃgaparÃbhavas+kriyate+iti+etat+na mÅmÃæsitam / yena+ambhoruhasaænibhasya vadanasya+apÃï¬utà te k­tà dÆti bhra«Âaguïasya tasya nilayam+svapne+api mà gÃs+punas+ // VidSrk_25.16 *(852) // svakÃryabuddhyÃ+eva sadà madarthe dÆti prav­ttim+pratipÃlayantyà / tvayà phalena+eva vibhÃvitas+ayam+mayà saha+abhinnaÓarÅravÃdas+ // VidSrk_25.17 *(853) // vittokasya \Colo iti dÆtÅkopÃlambhavrajyà % tatas+pradÅpavrajyà ruddhe vÃyau ni«iddhe tamasi ÓubhavaÓonmÅlitÃlokaÓaktis+ kasmÃt+nirvÃïalÃbhÅ na bhavatu paramabrahmavat+vÅk«ya dÅpas+ / nidrÃïastrÅnitambÃmbaraharaïaraïanmekhalÃrÃvadhÃvatkandarpÃnaddhabÃïavyatikarataralam+kÃminam+yÃminÅ«u // VidSrk_26.1 *(854) // atipÅnÃm+tamorÃjÅm+tanÅyÃn+so¬hum+ak«amas+ / vamati+iva Óanais+e«a pradÅpas+kajjalacchalÃt // VidSrk_26.2 *(855) // \var{atipÅnÃæ\lem \emend, atipÅtÃæ \edKG} nirvÃïagocaragatas+api muhus+pradÅpas+kim+v­ttakam+taruïayos+suratÃvasÃne / iti+evam+Ãkalayitum+sakalaÇkalajjadudgrÅvikÃm+iva dadÃti ratipradÅpas+ // VidSrk_26.3 *(856) // bÃlÃm+k­ÓÃÇgÅm+suratÃnabhij¤Ãm+gìham+navo¬hÃm+upagƬhavantam / vilokya jÃmÃtaram+e«a dÅpas+vÃtÃyane kampam+upaiti bhÅtas+ // VidSrk_26.4 *(857) // \Colo iti pradÅpavrajyÃ|| 26 tatas+aparÃhïavrajyà nidrÃndhÃnÃm+dinamaïikarÃs+kÃntim+ambhoruhÃïÃm+ uccitya+ete bahuguïam+iva+abibhratas+ÓoïimÃnam / cakrÃÇkÃïÃm+aviralajalais+ÃrdraviÓle«abhÃjÃm+ vak«a÷sparÓais+iva ÓiÓiratÃm+yÃnti nirvÃpyamÃïÃs+ // VidSrk_27.1 *(858) // dÃvÃstraÓaktis+ayam+eti ca ÓÅtabhÃvam+bhÃsvÃn+jvalanti h­dayÃni ca kokayÆnÃm / kim+brÆmahe+abhyudayate ca jagatpidhÃnam+dhvÃntam+bhavanti ca viÓuddhad­Óas+divÃndhÃs+ // VidSrk_27.2 *(859) // unmuktÃbhis+divasam+adhunà sarvatas+tÃbhis+eva svacchÃyÃbhis+niculitam+iva prek«yate viÓvam+etat / paryante«u jvalati jaladhau ratnasÃnau ca madhye citrÃÇgÅyam+ramayati tama÷stomalÅlà dharitrÅ // VidSrk_27.3 *(860) // cƬÃratnais+sphuradbhis+vi«adharavivarÃïi+ujjvalÃni+ujjvalÃni prek«yante cakravÃkÅmanasi niviÓate sÆryakÃntÃt+k­ÓÃnus+ / kim+ca+amÅ Óalyayantas+timiram+ubhayatas+nirbharÃhas+tamisrÃsaæghaÂÂotpi«ÂasaædhyÃkaïanikaraparispardhinas+bhÃnti dÅpÃs+ // VidSrk_27.4 *(861) // paÂukaÂuko«mabhis+kaÂakadhÃturasasya gires+kuharakaÂÃhake«u ravidhÃmabhis+utkvathatas+ / uparibharÃt+iva+utsalitayà chaÂayà gaganam+pratinavasaædhyayà sapadi saævalitam+ÓuÓubhe // VidSrk_27.5 *(862) // astam+bhÃsvati lokalocanakalÃloke gate bhartari strÅlokocitam+Ãcaranti suk­tam+vahnau vilÅya tvi«as+ / api+etÃs+tu cikÅr«ayÃ+iva tapasÃm+tÃrÃk«amÃlà diÓas+manye kha¤janakaïÂhakomalatama÷k­«ïÃjinam+bibhrati // VidSrk_27.6 *(863) // yÃvat+bhÃskarakesarÅ pravitatajyoti÷saÂÃbhÃsuras+hatvà vÃsaravÃraïam+vanadarÅm+astÃcalasya+Ãsthitas+ / tÃvat+saætamasÃcchabhallapari«atsaædhyÃstram+ÃpÅyate kumbhabhraæÓavikÅrïamauktikarucas+rÃjanti+amÆs+tÃrakÃs+ // VidSrk_27.7 *(864) // astavyÃstÃn+kramatatagatÅn+patrimÃlÃtaraÇgÃn+ veïÅdaï¬Ãn+iva dh­tavatÅ muktasaædhyÃÇgarÃgà / dhvÃntamlÃnÃæÓukaparicayacchannalÃvaïyaÓocyà dyaus+pratyagradyumaïivirahÃt+vÃntam+ak«ïos+na yÃti // VidSrk_27.8 *(865) // parÃv­ttà gÃvas+taru«u vayasÃm+kÆjati kulam+piÓÃcÅnÃm+cetas+sp­Óati g­hak­tyapravaïatà / ayam+nandÅ saædhyÃsamayak­tak­tyavyavasitis+trinetrÃbhiprÃyapratisad­Óam+unmÃr«Âi murajÃn // VidSrk_27.9 *(866) // ÓitkaïÂhasya utsarpaddhÆmalekhÃtvi«i tamasi manÃk+visphuliÇgÃyamÃnais+ udbhedais+tÃrakÃïÃm+viyati parigate paÓcimÃÓÃm+upetà / khedena+iva+ÃnatÃsu skhaladalirasanÃsu+abjinÅpreyasÅ«u prÃyas+sandhyÃtapÃgnim+viÓati dinapatau dahyate vÃsaraÓrÅs+ // VidSrk_27.10 *(867) // prÃrabdhas+maïidÅpaya«Âi«u v­thà pÃtas+pataÇgais+itas+ gandhÃndhais+abhitas+madhuvratakulais+utpak«mabhis+sthÅyate / velladbÃhulatÃvilokavalayasvÃnais+itas+sÆcitavyÃpÃrÃs+ca niyojayanti vividhÃn+varÃÇganÃs+varïakÃn // VidSrk_27.11 *(868) // vrajati kalitastokÃlokas+navÅnajavÃruïacchaviravis+asau svecchÃd­Óyas+diÓam+bh­Óam+appates+ / kakubhi kakubhi prÃptÃhÃrÃs+kulÃyamahÅruhÃm+Óirasi Óirasi svairam+svairam+patanti patatriïas+ // VidSrk_27.12 *(869) // raghunandanasya kÃlavyÃlahatam+vÅk«ya patantam+bhÃnum+ambarÃt / o«adhÅÓam+samÃdÃya dhÃvati+iva pit­prasÆs+ // VidSrk_27.13 *(870) // jagannetrajyotis+pibati Óanakais+andhatamasam+ kulÃyais+Ãk­«ÂÃs+k«aïaviratakÆjÃs+balibhujas+ / tathÃ+ulÆkas+stokavyapagatabhayas+koÂaramukhÃt+vapus+magnagrÅvas+¬amaritaÓirÃs+paÓyati diÓas+ // VidSrk_27.14 *(871) // viddÆkasya tÃrÃprarohadhavalotkaÂadantapaÇktes+dhvÃntÃbhinÅlavapu«as+rajanÅpiÓÃcyÃs+ / jihvÃ+iva sÃrdrarudhirÃruïasÆryamÃæsagrÃsÃrthinÅ nabhasi visphurati sma saædhyà // VidSrk_27.15 *(872) // snÃti+iva mandaraganas+astamite+adya mitre sindhÆdv­tendukalaÓaskhaladaæÓutoyais+ / etat+jagannayanahÃri ghanam+tamas+asya p­«Âhe Óriyam+vitatakuntalavat+tanoti // VidSrk_27.16 *(873) // p­thugaganakabandhaskandhacakram+kim+etat+kim+u rudhirakapÃlam+kÃlakÃpÃlikasya / lalalabharitamantas+kim+nu tÃrk«yÃï¬akhaï¬am+janayati hi vitarkÃn+sÃædhyam+arkasya bimbam // VidSrk_27.17 *(874) // yÃge bhÃsvati v­ddhasÃrasaÓira÷Óoïe+astaÓ­ÇgÃÓrayam+ vyÃliptam+timirais+kaÂhorabalibhukkaïÂhÃbhinÅlais+nabhas+ / mÃhendrÅ dik+api prasannanalinà candrodayÃkÃÇk«iïÅ bhÃti+e«Ã ciraviprayuktaÓabarÅgaï¬ÃvapÃï¬ucchavis+ // VidSrk_27.18 *(875) // acalasiæhasya atiharitapatraparikarasampannaspandanaikaviÂapasya / ghanavÃsanais+mayÆkhais+kusumbhakusumÃyate taraïis+ // VidSrk_27.19 *(876) // cakrapÃïes+ dinamaïis+anarghamÆlyas+dinavaïijÃrghaprasÃritas+jagati / anurÆpÃrgham+alabdhvà punar+iva ratnÃkare nihitas+ // VidSrk_27.20 *(877) // ÓrÅdharmapÃlasya niryadvÃsarajÅvapiï¬akaraïim+bibhrat+kavo«ïais+karais+ mäji«Âham+ravibimbam+ambaratalÃt+astÃcale luïÂhati / kim+ca stokatama÷kalÃpakalanÃÓyÃmÃyamÃnam+manÃk+ dhÆmadhyÃmapurÃïacitraracanÃrÆpam+jagat+jÃyate // VidSrk_27.21 *(878) // rÃjaÓekharasya gharmatvi«i sphuritaratnaÓilÃkrameïa meros+nitambakaÂakÃn+avagÃhamÃne / valgatturaÇgakhuracÆrïitapadmarÃgadhÆlÅ+iva vÃtavalitÃ+ullasati sma sandhyà // VidSrk_27.22 *(879) // astÃdriÓirovinihitaravimaï¬alasarasayÃ+avaghaÂÂÃÇkam / nayati+iva kÃlakaulas+kva+api nabha÷sairibham+siddhyai // VidSrk_27.23 *(880) // prathamam+alasais+paryastÃgram+sthitam+p­thukesarais+ viralaviralais+anta÷patrais+manÃk+militam+tatas+ / tadanu valanÃmÃtram+kiæcit+vyadhÃyi bahir+dalais+ mukulanavidhau v­ddhÃbjÃnÃm+babhÆva kadarthanà // VidSrk_27.24 *(881) // dagdhadhvÃntadinasya gharmadinak­tsaæv­ttasaptÃrci«Ã taptÃÇgÃragurÆccayaÓriyamayam+badhnÃti saædhyÃtapas+ / nirvÃïÃt+jalaviprakÅrïanivahaÓyÃmatvam+Ãtanvate prÃg+viplu«Âatamoguros+abhinavÃs+tasyÃs+tamisratvi«as+ // VidSrk_27.25 *(882) // buddhÃkarasya astopadhÃnavinihitaravibimbaÓironiku¤citadigaÇgas+ / vaste+andhakÃrakambalam+amaraÓayane dinÃdhvanyas+ // VidSrk_27.26 *(883) // malayavÃtasya n­tyaÓramÃt+karanakhodarapÅtavÃntais+svedÃrdrabhasmamayabindubhis+indugaurais+ / saætyajya tÃrakitam+etat+iti pravÃdam+vyomÃÇgaïam+gaïaya citritam+ÅÓvareïa // VidSrk_27.27 *(884) // lak«mÅdharasya \Colo iti+aparÃhïavrajyÃ|| 27 tatas+andhakÃravrajyÃ|| 28 kim+svarbhÃnus+asau vilimpati jagat+dehaprabhÃvistarais+ tÅvrÃæÓos+patatas+patati+atha karÃlambÃvak­«Âam+nabhas+ / kim+sÃmbhodhikulÃbalÃm+vasumatÅm+svasmin+vidhatte haris+ saækalpÃn+iti mÃæsalam+vitanute kÃdambanÅlam+tamas+ // VidSrk_28.1 *(885) // ni«yandasphuritÃbhis+o«adhirucÃm+ÓailÃs+ÓikhÃbhaktibhis+ Óabdais+prÃïabh­tas+g­hÅtasumanovÃsais+marudbhis+drumÃs+ / dhvÃnte limpati mattakokilavadhÆkaïÂhÃbhinÅle jagat+ lak«yante bhavanÃni jÃlavivaroddhÃntais+pradÅpÃæÓubhis+ // VidSrk_28.2 *(886) // manovinodasya drÃkparyastagabhastis+astamayate mÃïikyaÓoïas+ravis+ sÃædhyam+dhÃma nabhoÇgaïam+kulayati dvitrisphurattÃrakam / Óocyante vayasÃm+gaïais+itas+itas+paryantacaityadrumÃs+ kim+ca+abhyarïaparÃkrameïa tamasà prorïÆyate rodasÅ // VidSrk_28.3 *(887) // cak«urlagnam+iva+atimÃæsalamasÅvarïÃyate yat+nabhas+ pÃrÓvasthÃs+iva bhÃnti hanta kakubhas+ni÷sandhiruddhÃntarÃs+ / vinyastÃtmapadapramÃïakam+idam+bhÆmÅtalam+j¤Ãyate kim+ca+anyat+karasaægamaikagamakas+svÃÇge+api sampratyayas+ // VidSrk_28.4 *(888) // ghanatamatimiraghuïotkarajagdhÃnÃm+iva patanti këÂhÃnÃm / chidrais+amÅbhis+u¬ubhis+kiraïavyÃjena cÆrïÃni // VidSrk_28.5 *(889) // % QUOTE AnargharÃghava 2.53 murÃres+ raha÷saæketasthas+ghanatamatama÷pu¤japihitav­thonme«am+cak«us+muhus+upadadhÃnas+pathi pathi / sa¬atkÃrÃt+alpÃt+api nibh­tasamprÃptaramaïÅbhramabhrÃmyadbÃhus+damadamikayÃ+uttÃmyati yuvà // VidSrk_28.6 *(890) // nos+|| hà ka«Âam+kas+iha k«amas+pratik­tau kasya+etat+ÃvedyatÃm+ grastam+hanta niÓÃcarais+iva tama÷stobhais+samastam+jagat / kÃlas+sas+api kim+asti yatra bhagavÃn+udgamya ÓÅtadyutis+ dhvÃntaughÃt+bhuvam+uddhari«yati haris+pÃtÃlagarbhÃt+iva // VidSrk_28.7 *(891) // \var{kasyaitad\lem \emend, kasyetad \edKG} vijayendrasya utsÃritas+hasitadÅdhitibhis+kapolÃt+ekÃvalÅbhis+avadhÆtas+iva stanebhyas+ / aÇge«u+alabdhaparibhogasukhas+andhakÃras+g­hïÃti keÓaracanÃsu ru«Ã+iva nÃrÅs+ // VidSrk_28.8 *(892) // vyomnas+tÃpicchagucchÃvalibhis+iva tamovallarÅbhis+vriyante paryantÃs+prÃntav­ttyà payasi vasumatÅ nÆtane majjati+iva / vÃtyÃsaævegavi«vagvitatavalayitasphÅtadhÆmyÃprakÃÓam+ prÃrambhe+api triyÃmà taruïayati nijam+nÅlimÃnam+vane«u // VidSrk_28.9 *(893) // atyutsÃrya bahir+viÂaÇgava¬abhÅgaï¬asthalaÓyÃmikÃm+ bhinnÃbhinnagavÃk«ajÃlaviralacchidrais+pradÅpÃæÓavas+ / ÃrƬhasya bhareïa yauvanam+iva dhvÃntasya naktam+mukhe niryÃtÃs+kapilÃs+karÃlaviralaÓmaÓrÆprarohÃs+iva // VidSrk_28.10 *(894) // bhaÂÂagaïapates+ tanulagnÃs+iva kakubhas+k«mÃvalayam+caraïacÃramÃtram+iva / viyat+iva ca+Ãlikadaghnam+mu«ÂigrÃhyam+tamas+kurute // VidSrk_28.11 *(895) // uttaæsas+kekipicchais+marakatavalayaÓyÃmale do÷prakÃï¬e hÃras+sÃrendranÅlais+m­gamadaracitas+vaktrapatraprapa¤cas+ / nÅlÃbjais+ÓekharaÓrÅrasitavasanatà ca+iti+abhÅkÃbhisÃre samprati+eïek«aïÃnÃm+timirabharasakhÅ vartate veÓalÅlà // VidSrk_28.12 *(896) // rÃjaÓekharasya+etau \Colo iti+andhakÃravrajyÃ|| 28 tatas+candravrajyÃ|| 29 Ó­ÇgÃre sÆtradhÃras+kusumaÓaramunes+ÃÓrame brahmacÃrÅ nÃrÅïÃm+Ãdidevas+tribhuvanamahitas+rÃgarÃjye purodhÃs+ / jyotsnÃsatram+dadhÃnas+puramathanajaÂÃjÆÂakoÂÅÓayÃlus+ devas+k«Årodajanmà jayati kumudinÅkÃmukas+ÓvetabhÃnus+ // VidSrk_29.1 *(897) // vasukalpasya ÓaÓadharas+kumudÃkarabÃndhavas+kamala«aï¬animÅlanapaï¬itas+ / ayam+udeti kareïa digaÇganÃs+parim­«an+iva kuÇkumakÃntinà // VidSrk_29.2 *(898) // rÃjaÓriyas+ lokÃs+Óokam+tyajata na cirasthÃyinÅ dhvÃntav­ttis+ bhadre yÃyÃs+kumudini mudam+mu¤ca moham+cakora / svacchajyotsnÃm­tarasanadÅsrotasÃm+ekaÓailas+ sas+ayam+ÓrÅmÃn+udayati ÓaÓÅ viÓvasÃmÃnyadÅpas+ // VidSrk_29.3 *(899) // etau rÃjaÓriyas+ karpÆrais+kim+apÆri kim+malayajais+Ãlepi kim+pÃradais+ ak«Ãli sphaÂikopalais+kim+aghaÂi dyÃvÃp­thivyos+vapus+ / etat+tarkaya kairavaklamahare Ó­ÇgÃradÅk«Ãgurau dikkÃntÃmukure cakorasuh­di prau¬he tu«Ãratvi«u // VidSrk_29.4 *(900) // kalÃdhÃras+vakras+sphuradadhararÃgas+navatanus+ galanmÃnÃveÓÃs+taruïaramaïÅs+nÃgaras+iva / ghanaÓroïÅbimbe nayanamukule ca+adharadale kapole grÅvÃyÃm+kucakalaÓayos+cumbati ÓaÓÅ // VidSrk_29.5 *(901) // ÓrÅkaïÂhasya sambandhÅ raghubhÆbhujÃm+manasijavyÃpÃradÅk«Ãgurus+ gaurÃÇgÅvadanopamÃparicitas+tÃrÃvadhÆvallabhas+ / candras+sundari d­ÓyatÃm+ayam+itas+caï¬ÅÓacƬÃmaïis+ sadyomÃrjitadÃk«iïÃtyayuvatÅdantÃvadÃtadyutis+ // VidSrk_29.6 *(902) // lekhÃm+anaÇgapuratoraïakÃntibhÃjam+indos+vilokaya tanÆdari nÆtanasya / deÓÃntarapraïayinos+api yatra yÆnos+nÆnam+mithas+sakhi milanti vilokitÃni // VidSrk_29.7 *(903) // etau rÃjaÓekharasya na+etat+nabhas+lavaïatoyanidhis+e«a paÓya chÃyÃpathas+ca na bhavati+ayam+asya setus+ / na+ayam+ÓaÓi nibi¬apiï¬itabhogas+e«a Óe«as+na lächanam+idam+haris+e«a suptas+ // VidSrk_29.8 *(904) // kapÃle mÃrjÃras+payas+iti karÃn+le¬hi ÓaÓinas+ tarucchidraprotÃn+bisam+iva karÅ saækalayati / ratÃnte talpasthÃn+harati vanitÃ+api+aæÓukam+iti prabhÃmattas+candras+jagat+idam+aho viklavayati // VidSrk_29.9 *(905) // bhavati bhavi«yati kim+idam+nipati«yati bimbam+ambarÃt+ÓaÓinas+ / aham+api candanapaÇkais+aÇkam+anaÇkam+kari«yÃmi // VidSrk_29.10 *(906) // bhik«usumates+ citÃcakram+candras+kusumadhanu«as+dagdhavapu«as+ kalaÇkas+tatratyas+vahati malinÃÇgÃratulanÃm / idam+tu+asya jyotis+daradalitakarpÆradhavalam+ marudbhis+bhasma+iva prasarati vikÅrïam+diÓi diÓi // VidSrk_29.11 *(907) // sadyas+candanapaÇkapicchilam+iva vyomÃÇgaïam+kalpayan+ paÓya+airÃvatakÃntadantamusalacchedopameyÃk­tis+ / udgacchati+ayam+acchamauktikamaïiprÃlambalambais+karais+ mugdhÃnÃm+smarelakhavÃcanakalÃkelipradÅpas+ÓaÓÅ // VidSrk_29.12 *(908) // asau+ekadvitriprabh­tiparipÃÂyà prakaÂayan+ kalÃs+svairam+svairam+navakamalakandÃÇkurarucas+ / purandhrÅïÃm+preyovirahadahanoddÅpitad­ÓÃm+ kaÂÃk«ebhyas+bibhyat+nibh­tam+iva candras+abhyudayate // VidSrk_29.13 *(909) // unmÅlanti m­ïÃlakomalarucas+rÃjÅvasaævartikÃsaævartavratav­ttayas+katipaye pÅyÆ«abhÃnos+karÃs+ / api+usrais+dhavalÅbhavatsu giri«u k«ubdhas+ayam+unmajjatà viÓvena+iva tamomayas+nidhis+apÃm+ahnÃya phenÃyate // VidSrk_29.14 *(910) // kÃÓmÅreïa dihÃnam+ambaratalam+vÃmabhruvÃm+ÃnanadvairÃjyam+vidadhÃnam+indud­«adÃm+bhindÃnam+ambha÷ÓirÃs+ / pratyudyatpuruhÆtapattanavadhÆdattÃrghadÆrvÃÇkurak«ÅvotsaÇgakuraÇgam+aindavam+idam+tadbimbam+ujj­mbhate // VidSrk_29.15 *(911) // na+eva+ayam+bhagavÃn+uda¤cati ÓaÓÅ gavyÆtimÃtrÅm+api dyÃm+adya+api tamas+tu kauravakulaÓrÅcÃÂukÃrÃs+karÃs+ / mathnanti sthalasÅmni ÓailagahanotsaÇge«u saærundhate jÅvagrÃham+iva kvacit+kvacit+api cchÃyÃsu g­hïanti ca // VidSrk_29.16 *(912) // kim+nu dhvÃntapayodhis+e«a katakak«odais+iva+indos+karais+ atyacchas+ayam+adhas+ca paÇkam+akhilam+chÃyÃpadeÓÃt+abhÆt / kim+và tatkarakartarÅbhis+abhitas+nistak«aïÃt+ujjvalam+ vyoma+eva+idam+itas+tatas+ca patitÃs+chÃyÃchalena tvacas+ // VidSrk_29.17 *(913) // dalavitatibh­tÃm+tale tarÆïÃm+iha tilataï¬ulitam+m­gÃÇkarocis+ / madacapalacakoraca¤cukoÂÅkavalanatuccham+iva+antarÃntarÃ+abhÆt // VidSrk_29.18 *(914) // tathà paurastyÃyÃm+diÓi kumudakedÃrakalikÃkapÃÂaghnÅm+indus+kiraïalaharÅm+ullalayati / samantÃt+unmÅladbahalajalabindustabakinas+yathà pu¤jÃyante pratigu¬akam+eïÃÇkamaïayas+ // VidSrk_29.19 *(915) // bhÆyastarÃïi yat+amÆni tamasvinÅ«u jyotsnÅ«u ca praviralÃni tatas+pratÅmas+ / saædhyÃnalena bh­Óam+ambaramÆ«ikÃyÃm+Ãvartitais+u¬ubhis+eva bh­tas+ayam+indus+ // VidSrk_29.20 *(916) // yam+prÃk+pratyak+avÃk+uda¤ci kakubhÃm+nÃmÃni sambibhratam+ jyotsnÃjÃlajhalajjhalÃbhis+abhitas+lumpantam+andham+tamas+ / prÃcÅnÃt+acalÃt+itas+trijagatÃm+ÃlokabÅjÃt+bahis+ niryÃntam+hariïÃÇkam+aÇkuram+iva dra«Âum+janas+jÅvati // VidSrk_29.21 *(917) // prÃcÅnÃcalacÆlacandramaïibhis+nirvyƬhapÃdyam+nijais+ niryÃsais+u¬ubhis+nijena vapu«Ã dattÃrghalÃjäjali / anta÷prau¬hakalaÇkatuccham+abhitas+sÃndram+paristÅryate bimbÃt+aÇkurabhagnanaiÓikatama÷saædoham+indos+mahas+ // VidSrk_29.22 *(918) // murÃres+amÅ ÓaÓinam+asÆta prÃcÅ n­tyati madanas+hasanti kakubhas+api / kumudaraja÷paÂavÃsam+vikirati gaganÃÇgaïe pavanas+ // VidSrk_29.23 *(919) // dharmakÅrtes+ kahlÃrasparÓigarbhais+ÓiÓiraparigamÃt+kÃntimadbhis+karÃgrais+ candreïa+ÃliÇgitÃyÃs+timiranivasane sraæsamÃne rajanyÃs+ / anyonyÃlokinÅbhis+paricayajanitapremani«yandinÅbhis+ dÆrÃrƬhe pramode hasitam+iva parispa«Âam+ÃÓÃvadhÆbhis+ // VidSrk_29.24 *(920) // pÃïines+ adya+api stanaÓailadurgavi«ame sÅmantinÅnÃm+h­di sthÃtum+vächati mÃnas+e«a jhagiti krodhÃt+iva+Ãlohitas+ / udyan+dÆrataraprasÃritakaras+kar«ati+asau tatk«aïÃt+ sphÃyatkairavako«ani÷saradaliÓreïÅk­pÃïam+ÓaÓÅ // VidSrk_29.25 *(921) // vasukalpasya yÃtasya+astam+anantaram+dinak­tas+ve«eïa rÃgÃnvitas+ svairam+ÓÅtakaras+karam+kamanilÅm+ÃliÇgitum+yojayan / ÓÅtasparÓam+avetya sÃndram+anayà ruddhe mukhÃmbhoruhe hÃsyena+iva kumadvatÅdayitayà vailak«yapÃï¬Æk­tas+ // VidSrk_29.26 *(922) // rÃjaÓekharasya tathÃ+uddÃmais+indos+sarasabisadaï¬adyutidharais+ mayÆkhais+vikrÃntam+sapadi paritas+pÅtatimirais+ / dinaæmanyà rÃtris+cakitacakitam+kauÓikakulam+ praphullam+nidrÃïais+katham+api yathÃ+ambhoruvahanais+ // VidSrk_29.27 *(923) // dhoyÅkasya udgarbhahÆïataruïÅramaïopamardabhugnonnatastananiveÓanibham+himÃæÓos+ / bimbam+kaÂhorabisakÃï¬aka¬Ãragaurais+vi«ïos+padam+prathamam+agrakarais+vyanakti // VidSrk_29.28 *(924) // tamobhis+dikkÃlais+viyat+api vilaÇghya kva nu gatam+ gatà drÃk+mudrÃ+api kva nu kumudako«asya sarasas+ / kva dhairyam+tat+ca+abdhes+viditam+udayÃdres+pratisarasthalÅmadhyÃsÅne ÓaÓini jagat+api+Ãkulam+idam // VidSrk_29.29 *(925) // aparÃjitasya prathamam+aruïacchÃyas+tÃvat+tatas+kanakaprabhas+tadanu virahottÃmyattanvÅkapolataladyutis+ / prasarati punar+dhvÃntadhvaæsak«amas+k«aïadÃmukhe sarasabisinÅkandacchedacchavis+m­galächanas+ // VidSrk_29.30 *(926) // candras+k«Åram+api k«arati+aviratam+dhÃrÃsahasrotkarais+ udgrÅvais+t­«itais+iva+adya kumudais+jyotsnÃpayas+pÅyate / k«ÅrodÃmbhasi majjati+iva divasavyÃpÃrakhinnam+jagat+ tatk«obhÃt+jalabudbudhÃs+iva taranti+ÃlohitÃs+tÃrakÃs+ // VidSrk_29.31 *(927) // caturïÃm sphaÂikÃlavÃlalak«mÅm+pravahati ÓaÓibimbam+ambarodyÃne / kiraïajalasiktalächanabÃlatamÃlaikaviÂapasya // VidSrk_29.32 *(928) // iha bahalitam+indos+dÅdhitÅnÃm+prabhÃbhis+madavikalacakorÅca¤cumudrÃÇkitÃbhis+ / ratibharaparikhedasrastarÃrtham+vadhÆnÃm+karakisalayalÅlÃbha¤janavya¤jikÃbhis+ // VidSrk_29.33 *(929) // rajanipurandhrirodhratilakas+timiradvipayÆthakesarÅ rajatamayas+abhi«ekakalaÓas+kusumÃyudhamedinÅpates+ / ayam+udayÃcalaikacƬÃmaïis+abhinavadarpaïas+diÓÃm+ udayati gaganasarasi haæsasya hasan+iva vibhramam+ÓaÓÅ // VidSrk_29.34 *(930) // bÃïasya e«a sÃndratimire gaganÃnte vÃriïi+iva maline yamunÃyÃs+ / bhÃti pak«apuÂagopitaca¤cus+rÃjahaæsas+iva ÓÅtamayÆkhas+ // VidSrk_29.35 *(931) // gaganatalata¬ÃgaprÃntasÅmni prado«aprabalataravarÃhotkhanyamÃnas+cakÃsti / parikalitakalaÇkas+stokapaÇkÃnulepas+nijakiraïam­ïÃlÅmÆlakandas+ayam+indus+ // VidSrk_29.36 *(932) // pariïatalavalÅphalÃbhipÃï¬us+tanus+abhavat+malinodarà himÃæÓos+ / janah­dayavibhedakuïÂhite«os+viÓikhaniÓÃtaÓilÃ+iva manmathasya // VidSrk_29.37 *(933) // labdhodaye suh­di candramasi svav­ddhis+ÃsÃdya bhinnasamayas+tridaÓoddh­tÃni / ratnÃni lipsus+iva digbhuvanÃntarÃle jyotsnÃchalena dhavalas+jaladhis+jagÃha // VidSrk_29.38 *(934) // gaïapates+ pina«Âi+iva taraÇgÃgrais+arïavas+phenacandanam / tat+ÃdÃya karais+indus+limpati+iva digaÇganÃm // VidSrk_29.39 *(935) // sarvasvam+gaganaÓriyà ratipates+viÓvÃsapÃtram+sakhà vÃstavyas+haramÆrdhni sarvabhuvanadhvÃntaughamu«Âiædhayas+ / k«ÅrÃmbhodhirasÃyanam+kamalinÅnidrau«adhÅpallavas+ devas+kÃntimahÃdhanas+vijayate dÃk«ÃyaïÅvallabhas+ // VidSrk_29.40 *(936) // karpÆradravaÓÅkarotkaramahÃnÅhÃramagnÃm+iva pratyagrÃm­taphenapaÇkapaÇkapaÂalÅlepopadigdhÃm+iva / svacchaikasphaÂikÃÓmaveÓmajaÂharak«iptÃm+iva k«mÃm+imÃm+ kurvan+pÃrvaïaÓarvarÅpatis+asau+uddÃmam+uddyotate // VidSrk_29.41 *(937) // parameÓvarasya asau bibhrattÃmratvi«am+udayaÓailasya Óirasi skhalan+prÃleyÃæÓus+yadi bhavati mattas+haladharas+ / tadÃnÅm+etat+tu pratinavatamÃladyutiharam+ tamas+api vyÃlolam+vigalati tadÅyam+nivasanam // VidSrk_29.42 *(938) // yogeÓvarasya yathÃ+ayam+bhÃti+aæÓÆn+diÓi diÓi kiran+kundaviÓadÃn+ ÓaÓÃÇkas+kÃÓmÅrÅkucakalaÓalÃvaïyala¬itas+ / tathÃ+ayam+kastÆrimadalikhitapatrÃvalitulÃm+ navÃmbhodacchedacchavis+api samÃrohati m­gas+ // VidSrk_29.43 *(939) // Óarvasya yathÃ+eva+e«a ÓrÅmÃn+caramagirivaprÃntalajadhau sudhÃsÆtiÓcetas+kanakakamalÃÓaÇki kurute / tathÃ+ayam+lÃvaïyaprasaramakarandadravat­«Ãpatadbh­ÇgaÓreïÅÓriyam+api kalaÇkas+kalayati // VidSrk_29.44 *(940) // sphuÂakokanadÃruïam+purastÃt+atha jÃmbÆnadapatrapi¤jarÃbham / kramalaÇghitamugdhabhÃvam+indos+sphaÂikacchedanibham+vibhÃti bimbam // VidSrk_29.45 *(941) // bhagÅrathasya viyati visarpati+iva kumude«u bahÆbhavati+iva yo«itÃm+ pratiphalati+iva jaÂharaÓarakÃï¬avipÃï¬u«u gaï¬abhitti«u / ambhasi vikasati+iva hasati+iva sudhÃdhavale«u dhÃmasu dhvajapaÂapallave«u lalati+iva samÅracale«u candrikà // VidSrk_29.46 *(942) // analasajavÃpu«potpŬacchavi prathamam+tatas+ samadayavanÅgaï¬acchÃyam+punar+madhupiÇgalam / tadanu ca navasvarïÃdarÓaprabham+ÓaÓinas+tatas+ taruïatagarÃkÃram+bimbam+vibhÃti nabhastale // VidSrk_29.47 *(943) // raktas+karam+kirati pÃï¬upayodharÃgre candras+vidhÆya timirÃvaraïam+niÓÃyÃs+ / digyo«itas+tat+avalokya kutÆhalinyas+hrÅïÃs+ca sasmitam+iva+apasaranti dÆram // VidSrk_29.48 *(944) // gorocanÃrucakabhaÇgapiÓaÇgitÃÇgas+tÃrÃpatis+mas­ïam+Ãkramate krameïa / gobhis+navÅnabisatantuvitÃnagaurais+ìhyam+bhavi«ïus+ayam+ambaram+Ãv­ïoti // VidSrk_29.49 *(945) // asau samÃlokitakÃnanÃntare vikÅrïavispa«ÂamarÅcikesaras+ / vinirgatas+siæhas+iva+udayÃcalÃt+g­hÅtani«pandam­gas+niÓÃkaras+ // VidSrk_29.50 *(946) // pÃïines+ indum+indradik+asÆta sarasvÃn+uttaraÇgabhujarÃjis+an­tyan / ujjahar«a jha«aketus+avÃpus+«aÂpadÃs+kumudabandhanamok«am // VidSrk_29.51 *(947) // abhinandasya m­gendrasya+iva candrasya mayÆkhais+nakharais+iva / pÃÂitadhvÃntamÃtaÇgamuktÃbhÃs+bhÃnti tÃrakÃs+ // VidSrk_29.52 *(948) // gauratvi«Ãm+kucataÂe«u kapolapÅÂhe«u+eïÅd­ÓÃm+rabhasahÃsam+iva+Ãrabhante / tanvanti vellanavilÃsam+iva+amalÃsu muktÃvalÅ«u viÓadÃs+ÓaÓinas+mayÆkhÃs+ // VidSrk_29.53 *(949) // kacamÆlabaddhapannaganiÓvÃsavi«ÃgnidhÆmahatamadhyam / aiÓÃnam+iva kapÃlam+sphuÂalak«ma sphurati ÓaÓibimbam // VidSrk_29.54 *(950) // dak«asya gate jyotsnÃsitavyomaprÃsÃdÃt+d­katulyatÃm / himÃæÓumaï¬ale lak«ma nÅlapÃrÃvatÃyate // VidSrk_29.55 *(951) // sadya÷pÃÂitaketakodaradalaÓreïÅÓriyam+bibhratÅ yÃ+iyam+mauktikadÃmagumphanavidhau yogyacchavis+prÃk+abhÆt / unmeyÃkulaÓÅbhi÷+a¤jalipuÂai÷+grÃhyÃ÷+m­ïÃlÃÇkurai÷ pÃtavyà ca ÓaÓinyamugdhavibhave sà vartate candrikà // VidSrk_29.56 *(952) // ye pÆrvam+yavasÆcisÆtrasuh­das+ye ketakÃgracchadacchÃyÃdhÃmabh­tas+m­ïÃlalatikÃlÃvaïyabhÃjas+atra ye / ye dhÃrÃmbuvi¬ambinas+k«aïam+atho ye tÃrahÃraÓriyas+ te+amÅ sphÃÂikadaï¬a¬ambarajitas+jÃtÃs+sudhÃæÓos+karÃs+ // VidSrk_29.57 *(953) // rÃjeÓekharasya+etau triyÃmÃvÃmÃyÃs+kamalam­dugaï¬asthaladh­tipragalbhas+gaï¬ÃlÅ na vidhurayamak«uïïakiraïas+ / tadak«aïas+sÅmnÃ+iyam+yadurasi manÃk+a¤janamayÅ m­gacchÃyà daivÃt+aghaÂi na kalaÇkas+punar+ayam // VidSrk_29.58 *(954) // jyotsnÃmugdhavadhÆvilÃsabhavanam+pÅyÆ«avÅcÅsaras+ k«ÅrÃbdhes+navanÅtakÆÂam+avanÅtÃpÃrtitoyopalas+ / yÃminyÃs+tilakas+kalà m­gad­ÓÃm+premavrataikÃÓramas+ krÃmati+e«a cakorayÃcakamahas+karpÆravar«as+ÓaÓÅ // VidSrk_29.59 *(955) // tÃrÃkorakarÃjibhÃjigaganodyÃne tamomak«ikÃs+ saædhyÃpallavapÃtinÅs+kavalayan+ekÃntatas+tarkaya / etasmin+udayÃstabhÆdharatarudvandvÃntarÃle tatais+ ebhis+bhÃti gabhastitantupaÂalais+ÓvetorïanÃbhas+ÓaÓÅ // VidSrk_29.60 *(956) // vasukalpasya \Colo iti candravrajyÃ|| 29 tatas+pratyÆ«avrajyÃ|| 30 madhyevyomakaÂibhramÃs+tu kitavaprÃgbhÃrakopakramak«iprak«iptakapardamu«ÂikalanÃm+kurvanti+amÆs+tÃrakÃs+ / kim+ca+ayam+rajanÅpatis+pravigalallÃvaïyalak«mÅritas+ paryantasthitacÃruv­ttakaÂhinÅkhaï¬acchavim+vächati // VidSrk_30.1 *(957) // kvaimallasya tamobhis+pÅyante gatavayasi pÅyÆ«avapu«i jvali«yan+mÃrtaï¬opalapaÂaladhÆmais+iva diÓas+ / sarojÃnÃm+kar«an+alimayam+ayaskÃntamaïivat+ k«aïÃt+anta÷Óalyam+tapati patis+adya+api na rucÃm // VidSrk_30.2 *(958) // jÃtÃs+pakvapalÃï¬upÃï¬amadhuracchÃyÃkiras+tÃrakÃs+ prÃcÅm+aÇkurayanti kiæcana rucas+rÃjÅvajÅvÃtavas+ / lÆtÃtantuvitÃnavartulam+itas+bimbam+dadhat+cumbati prÃtas+pro«itarocis+ambaratalÃt+astÃcalam+candramÃs+ // VidSrk_30.3 *(959) // prÃcÅvibhramakarïikÃkamalinÅsaævartikÃs+samprati dve tisras+ramaïÅyam+ambaramaïes+dyÃm+uccarante rucas+ / sÆk«mocchvÃsam+api+idam+utsukatayà sambhÆya ko«Ãt+bahis+ ni«krÃmadbhramaraughasambhramabharÃt+ambhojam+ujj­mbhate // VidSrk_30.4 *(960) // ekadviprabh­tikrameïa gaïanÃm+e«Ãm+iva+astam+yatÃm+ kurvÃïà samakocayad­ÓaÓatÃni+ambhojasaævartikÃs+ / bhÆyas+api kramaÓas+prasÃrayati tÃs+samprati+amÆn+udyatas+ saækhyÃtum+sakutÆhalÃ+iva nalinÅ bhÃnos+sahasram+karÃn // VidSrk_30.5 *(961) // pÅtvà bh­Óam+kamalaku¬malaÓuktiko«Ã do«ÃtanÅtimirav­«Âim+atha sphuÂantas+ / niryanmadhuvratakadambami«Ãt+vamanti bibhranti kÃraïaguïÃn+iva mauktikÃni // VidSrk_30.6 *(962) // amÅ murÃres+ tÃrÃïÃm+tagaratvi«Ãm+parikaras+saækhyeyaÓe«as+sthitas+ spardhante+astarucas+pradÅpakaÓikhÃs+sÃrdham+haridrÃÇkurais+ / tatra stambhitapÃradadravaja¬as+jÃtas+prage candramÃs+ paurastyam+ca purÃïasÅdhumadhuracchÃyam+nabhas+vartate // VidSrk_30.7 *(963) // dvitrais+vyomni purÃïamauktikamaïicchÃyais+sthitam+tÃrakais+ jyotsnÃpÃnabharÃlasena vapu«Ã suptÃs+cakorÃÇganÃs+ / yÃtas+astÃcalacÆlam+udvasamadhucchatracchavis+candramÃs+ prÃcÅ bÃlabi¬ÃlalocanarucÃm+yÃtà ca pÃtram+kakup // VidSrk_30.8 *(964) // k«ÅïÃni+eva tamÃæsi kim+tu dadhati prau¬him+na samyak+d­Óas+ vÃsas+saæv­tam+eva kim+tu jahati prÃïeÓvaram+na+abalÃs+ / pÃrÃvÃragatais+ca kokamithunais+Ãnandatas+gadgadam+ sÃkÆtam+rutam+eva kim+tu bahalam+jhÃtk­tya na+u¬¬Åyate // VidSrk_30.9 *(965) // \var{jhatk­tya\lem \emend\ \Ingalls, sÃtk­tya \edKG} parisphurata tÃrakÃs+carata cauracakrÃïi+alam+ prasarpata tamÃæsi re samayas+e«a yu«mÃd­ÓÃm / na yÃvat+udayÃcaloddhatarajÃs+samÃkrÃmati prabhÃpaÂalapÃÂalÅk­tanabho.antarÃlas+ravis+ // VidSrk_30.10 *(966) // prÃtas+kopavilohitena raviïà dhvastam+tamas+sarvatas+ bh­ÇgÃs+padmapuÂe«u varïasad­ÓÃs+tasya+iti k­«ÂÃs+karais+ / hà ka«Âam+timiratvi«as+vayam+api vyaktam+hatÃs+iti+amÅ kÃkÃs+samprati gho«ayanti sabhayÃs+kÃkÃ+iti nÃmnÃ+Ãtmanas+ // VidSrk_30.11 *(967) // ÓakyÃrcanas+suciram+Åk«ïapaÇkajena kÃÓmÅrapiï¬aparipÃÂalamaï¬alaÓrÅs+ / dhvÃntam+haran+amaranÃyakapÃlitÃyÃm+devas+abhyudeti diÓi vÃsarabÅjako«as+ // VidSrk_30.12 *(968) // vi«ïuhares+ kuntalas+iva+avaÓi«Âas+smarasya candanasaronimagnasya / pratibhÃti yatra hariïas+sa hariïalak«mà gatas+astamayam // VidSrk_30.13 *(969) // dak«asya patyau yÃte kalÃnÃm+vyati gativaÓÃt+astam+indau krameïa krandantÅ patrinÃdais+vigalitatimiras+tomadhammillabhÃrà / prabhraæÓisthÆlamuktÃphalanikaraparispardhitÃrÃÓrubindus+ pronmÅlatpÆrvasaædhyÃhutabhuji rajanÅ paÓya deham+juhoti // VidSrk_30.14 *(970) // sas+aham+sudÆram+agamam+dvijarÃjarƬhim+gìhaprasaktis+abhavam+bata vÃruïÅtas+ / iti+Ãkalayya niyatam+ÓaÓabh­t+samastamastÃt+dadau jhagiti jhampamayam+payodhau // VidSrk_30.15 *(971) // narasiæhasya stokastokam+abhÆmis+ambaratale tÃrÃbhis+astam+gatam+ gacchanti+astagires+Óiras+tadanu ca cchÃyÃdaridras+ÓaÓÅ / pratyÃsannatarodayasthataraïes+bimbÃruïimnà tatas+ ma¤ji«ÂhÃrasalohinÅ dik+api ca prÃcÅ samunmÅlati // VidSrk_30.16 *(972) // lak«mÅdharasya mu«itamu«itÃlokÃs+tÃrÃtu«Ãrakaïatvi«as+ savitus+api ca prÃcÅmÆle milanti marÅcayas+ / Órayati ÓithilacchÃyÃbhogas+taÂÅm+aparÃmbudhes+ jaÂharalavalÅlÃvaïyÃcchacchavis+m­galächanas+ // VidSrk_30.17 *(973) // Óarvasya vrajati+aparavÃridhim+rajatapiï¬apÃï¬us+ÓaÓÅ namanti jalabudbudhadyutisapaÇktayas+tÃrakÃs+ / kuruïÂakavipÃï¬uram+dadhati dhÃma dÅpÃÇkurÃs+ cakoranayanÃruïà bhavati dik+ca sautrÃmaïÅ // VidSrk_30.18 *(974) // rÃjaÓekharasya labdhvà bodham+divasakariïas+kÅrïanak«atramÃlam+ dÅrghÃt+asmÃt+gaganaÓayanÃt+ujjihÃnasya darpÃt / sajjaddÃnodakatanumalas+jarjarÃbhÅ«urajjus+ bhraÓyati+e«a praÓithilas+iva ÓrotraÓaÇkhas+ÓaÓÃÇkas+ // VidSrk_30.19 *(975) // \var{@tanu@\lem \emend\ \Ingalls, @tuna@ \edKG} tejorÃÓau bhuvanajaladhes+plÃvitÃÓÃtaÂÃntam+ bhÃnau kumbhodbhavas+iva pibati+andhakÃrotkarÃmbhas+ / sadyas+mÃdyanmakarakamaÂhasthÆlamatsyÃs+iva+ete yÃnti+antasthÃs+kulaÓikhariïas+vyaktivartmakrameïa // VidSrk_30.20 *(976) // Ãmudrantas+tamas+iva sara÷sÅmni sambhÆya paÇkam+ tÃrÃsÃrthais+iva patiÓucà phenakais+Óli«ÂapÃdÃs+ / bhrÃntyÃda«ÂasphuÂabisalatÃcu¤cubhis+ca¤cucakrais+ cakrÃs+bandÅk­tavirahak­ccandralekhÃs+iva+ete // VidSrk_30.21 *(977) // bhaÂÂaÓivasvÃminas+ k­tapÃdanigÆhanas+avasÅdan+adhikaÓyÃmakalaÇkapaÇkalekhas+ / gaganodadhipaÓimÃntalagnas+vidhus+uttÃnas+iva+asti kÆrmarÃjas+ // VidSrk_30.22 *(978) // ÓatÃnandasya ayam+udayati mudrÃbha¤janas+padminÅnÃm+udayagirivanÃlÅbÃlamandÃrapu«pam / virahavidhurakokadvandvabandhus+vibhindan+kupitakapikapolakrodhatÃmras+tamÃæsi // VidSrk_30.23 *(979) // yogeÓvarasya rathyÃkÃrpaÂikais+paÂaccaraÓatasyÆtorukanthÃbalapratyÃdi«ÂahimÃgamÃrtiviÓadaprasnigdhakaïÂhodarais+ / gÅyante nagare«u nÃgarajanapratyÆ«anidrÃnudas+rÃdhÃmÃdhavayos+paraspararaha÷prastÃvanÃgÅtayas+ // VidSrk_30.24 *(980) // ¬imbokasya \Colo iti pratyÆ«avrajyÃ|| 30 tatas+madhyÃhnavrajyà madhyÃhne paripu¤jitais+tarutalacchÃyÃs+m­gais+sevyate kÃsÃre sphuÂitodare sunibh­tam+kÅÂais+ahar+nÅyate / utsaÇgaÓlathamuktahastayugalanyastÃnanas+kÃnane jhillÅtoyakaïÃbhi«ekasukhitas+nidrÃyate vÃnaras+ // VidSrk_31.1 *(981) // etasmin+divasasya madhyasamaye vÃtas+api caï¬ÃtapatrÃsena+iva na saæcarati+ahimagos+bimbe lalÃÂaætape / kim+ca+anyat+paritaptadhÆliluÂhanaplo«ÃsahatvÃt+iva cchÃyà dÆragatÃ+api bhÆruhatale vyÃvartya saælÅyate // VidSrk_31.2 *(982) // Ãdau mÃnaparigraheïa guruïà dÆram+samÃropità paÓcÃt+tÃpabhareïa tÃnavak­tà nÅtà param+lÃghavam / utsaÇgÃntaravartinÃm+anugamÃt+sampŬità gÃm+imÃm+sarvÃÇgapraïayapriyÃm+iva tarucchÃyà samÃlambate // VidSrk_31.3 *(983) // malayarÃjasya+ete kirati mihire vi«vadrÅcas+karÃn+ativÃmanÅ sthalakamaÂhavat+dehacchÃyà janasya vice«Âate / gajapatimukhodgÅrïais+Ãpyais+api trasareïubhis+ ÓiÓiramadhurÃm+eïÃs+kacchasthalÅm+adhiÓerate // VidSrk_31.4 *(984) // uddÃmadyumaïidyutivyatikaraprakrŬadarkopalajvÃlÃjÃlakaÂÃlajÃÇgalataÂÅni«kÆjakoya«Âayas+ / bhaumo«maplavamÃnasÆrakiraïakrÆraprakÃÓÃs+d­Óos+Ãyu÷karma samÃpayanti dhik+amÆs+madhye+ahni ÓÆnyÃs+diÓas+ // VidSrk_31.5 *(985) // murÃres+etau rathyÃgarbhe«u khelÃrasikaÓiÓuguïam+tyÃjayet+pÆrvakelÅs+ uddaï¬ÃbjacchadÃlÅtalam+upagamayet+rÃjahaæsÅkulÃni / adhyetÌïÃm+dadhÃnam+bh­Óam+alasad­ÓÃm+kiæcit+aÇgÃvasÃdam+ devasya+etat+samantÃt+bhavatu samucitaÓreyase madhyam+ahnas+ // VidSrk_31.6 *(986) // puru«ottamadevasya kÃÓmaryÃs+k­tamÃlam+udgatadalam+koya«Âika«ÂÅkate nÅrÃÓmantakaÓimbicumbanamukhÃs+dhÃvanti+apa÷pÆrïikÃs+ / dÃtyÆhais+tiniÓasya koÂaravati skandhe nilÅya sthitam+ vÅrunnŬakapotakÆjitam+anukrandanti+adhas+kukkubhÃs+ // VidSrk_31.7 *(987) // uddÃmajvaladaæÓumÃlikiraïavyarthÃtirekÃt+iva cchÃyÃs+samprati yÃnti piï¬apadavÅm+mÆle«u bhÆmÅruhÃm / kim+ca+etaddanujÃdhirÃjayuvatÅvargÃvagÃhotsaratk«obho¬¬Ånavihaægamaï¬alak­tÃlÅkÃtapatram+saras+ // VidSrk_31.8 *(988) // dharmÃÓokasya dhatte padmatalÃt+alepsus+upari svam+karïatÃlam+dvipas+ Óa«pastambarasÃn+niyacchati ÓikhÅ madhyeÓikhaï¬am+Óiras+ / mithyà le¬hi m­ïÃlakoÂirabhasÃt+daæ«ÂrÃÇkuram+ÓÆkaras+ madhyÃhne mahi«as+ca vächati nijacchÃyÃmahÃkardamam // VidSrk_31.9 *(989) // viÓantÅnÃm+snÃtum+jaghanapariveÓais+m­gad­ÓÃm+ yat+ambhas+samprÃptam+pramadavanavÃpyÃs+taÂabhuvam / gabhÅre tat+nÃbhÅkuharapariïÃhe+adhvani sak­t+ kuhuækÃrasphÃram+racayati ca nÃdam+namati ca // VidSrk_31.10 *(990) // rÃjaÓekharasya vi«vak+murmuranarma bibhrati pathÃm+garbhe«u+adabhrÃs+paÂujyotis+muktanirabhradÅdhitighaÂÃnirdhÆpitÃs+dhÆlayas+ / meghacchÃyadhiyÃ+abhidhÃvati puras+nirdagdhadÆrvÃvanam+ pÃnthas+kim+ca marÅcivÅci«u paya÷pÆrabhramas+klÃmati // VidSrk_31.11 *(991) // dhvÃntÃnÅlavanÃdrikoÂarag­he«u+adhyÃsate kokilÃs+ pÃnthÃs+potavat+Ãpibanti kalu«am+dhÃnyÃs+prataptam+payas+ / tallÃmbhas+vanatÃmasollanivahasya+aÓaktasÆryasrutivrÃtasphÅtavarÃhasairibhasabhÃsvasthaiïayÆthÃt+cyutam // VidSrk_31.12 *(992) // dhÆmas+aÂan+aÂavÅ«u cÃÂupaÂalÃnÃÂÅkayati+ucchalatpÃæÓuprÃæÓubharÃbhis+Ãbhis+abhitas+vÃtormibhis+vartmanas+ / utsarpaddavadhÆmavibhramabharas+kim+ca pratÅcÅs+apas+ kurvanti+acchamarÅcivÅcinicayabhrÃntyà hradÃnte m­gÃs+ // VidSrk_31.13 *(993) // buddhÃkaraguptasya madhyÃhne parinirmale«u Óakulas+ÓaivÃlamÃlÃmbu«u sthÆlatvÃt+jalaraÇgunirjitabhayas+pucchÃgraromÃvalÅs+ / lÅlÃtÃï¬ava¬ambarais+avakiran+pÃnÅyapÆrïodaras+ tuï¬ÃgrÃt+k«aïapÅtavÃrigu¬ikÃm+udgÅrya saælÅyate // VidSrk_31.14 *(994) // \Colo iti madhyÃhnavrajyÃ|| 31 tatas+yaÓovrajyÃ|| 32 deva svasti vayam+dvijÃs+tatas+itas+tÅrthe«u sisnÃsavas+ kÃlindÅsurasindhusaægapayasi snÃtum+samÅhÃmahe / tat+yÃcemahi saptapi«ÂapaÓucÅbhÃvaikatÃnavratam+ saæyaccha svayaÓas+sitÃsitapayobhedÃt+vivekas+astu nas+ // VidSrk_32.1 *(995) // kim+v­ttÃntais+parag­hagatais+kim+tu na+aham+samarthas+ tÆ«ïÅm+sthÃtum+prak­timukharas+dÃk«inÃtyasvabhÃvas+ / gehe gehe vipaïi«u tathà catvare pÃnago«ÂhyÃm+ unmattÃ+iva bhramati bhavatas+vallabhà hanta kÅrtis+ // VidSrk_32.2 *(996) // vidyÃyÃs+ sà candrÃt+api candanÃt+api daravyÃko«akundÃt+api k«ÅrÃbdhes+api Óe«atas+api phaïinas+caï¬ÅÓahÃsÃt+api / karïÃÂÅsitadantapatramahasas+api+atyantam+uddyotinÅ kÅrtis+te bhujavÅryanirjitaripo lokatrayam+bhrÃmyati // VidSrk_32.3 *(997) // vÃrtikakÃrasya tvadyaÓorÃjahaæsasya pa¤jaram+bhuvanatrayam / amÅ pÃnakaraÇkÃbhÃs+sapta+api jalarÃÓayas+ // VidSrk_32.4 *(998) // bimbokasya yat+k«Ãram+ca malÅmasam+ca jaladhes+ambhas+tat+ambhodharais+ k­tvà svÃdu ca nirmalam+ca nihitam+yatnena Óuktau tathà / yena+anarghatayà ca sundaratayà ca+idam+yaÓobhis+tava spardhÃm+etya virÃjate nanu pariïÃmas+adbhutas+bhautikas+ // VidSrk_32.5 *(999) // acalasiæhasya d­«Âam+saægarasÃk«ibhis+nigaditam+vaitÃlikaÓreïibhis+ nyastam+cetasi sajjanais+sukavibhis+kÃvye«u saæcÃritam / utkÅrïam+kuÓalais+praÓasti«u sadà gÅtam+ca nÃkesadÃm+ dÃrais+ujjayanÅbhujaÇga bhavatas+candrÃvadÃtam+yaÓas+ // VidSrk_32.6 *(1000) // utkallolasya lak«mÅm+lavaïajalanidhis+lambhitas+k«Årasindhos+ kas+vindhyas+kas+ca gaurÅgurus+iti marutÃm+abhyudastas+vivekas+ / nÅtÃs+karkatvam+arkapravahaïaharayas+hÃritotsaÇgalak«mà rÃjan+udÃmagaurais+ajani ca rajanÅvallabhas+tvadyaÓobhos+ // VidSrk_32.7 *(1001) // abhinandasya nirmuktaÓe«adhavalais+acalendramanthasaæk«ubdhadugdhamayasÃgaragarbhagaurais+ / rÃjan+idam+bahulapak«adalanm­gÃÇkacchedojjvalais+tava yaÓobhis+aÓobhi viÓvam // VidSrk_32.8 *(1002) // svasti k«ÅrÃbdhimadhyÃt+nijadayitabhujÃbhyantarasthÃ+abjahastà k«mÃyÃmak«ÃmakÅrtim+kuÓalayati mahÃbhÆbhujam+bhojyadevam / k«emam+me+anyat+yugÃntÃvadhi tapatu bhavÃn+yadyaÓogho«aïÃbhis+ devas+nidrÃdaridras+saphalayati haris+yauvanarddhim+mama+iti // VidSrk_32.9 *(1003) // tvatkÅrtis+jÃtajìyÃ+iva saptÃmbhonidhimajjanÃt / pratÃpÃya jagannÃtha yÃtà mÃrtaï¬amaï¬alam // VidSrk_32.10 *(1004) // kà tvam+kuntalamallakÅrtis+ahaha kva+asi sthità na kvacit+ sakhyas+tÃs+tava kutra kutra vada vÃk+lak«mÅs+tathà kÃntayas+ / vÃk+yÃtà caturÃnanasya vadanam+lak«mÅs+murÃres+uras+ kÃntis+maï¬alam+aindavam+mama punar+na+adya+api viÓrÃmabhÆs+ // VidSrk_32.11 *(1005) // ÃsÅt+uptam+yat+etat+raïabhuvi bhavatà vairimÃtaÇgakumbhÃn+ muktÃbÅjam+tat+etat+trijagati janayÃmÃsa kÅrtidrumam+te / Óe«as+mÆlam+prakÃï¬am+himagiris+udadhis+dugdhapÆrÃlavÃlam+ jyotsnà ÓÃkhÃpratÃnas+kusumam+u¬ucayas+yasya candras+phalam+ca // VidSrk_32.12 *(1006) // adya svargavadhÆgaïe guïamaya tvatkÅrtim+indÆjvalÃm+ uccais+gÃyati ni«kalaÇkimadaÓÃmÃt+Ãsyate candramÃs+ / gÅtÃkarïanamodamuktayavasagrÃsÃbhilëas+vada svÃmin+aÇkam­gas+kiyanti hi dinÃni+etasya varti«yate // VidSrk_32.13 *(1007) // abhayam+abhayam+deva brÆmas+tava+asilatÃvadhÆs+ kuvalayadalaÓyÃmà Óatros+ura÷sthalaÓÃyinÅ / samayasulabhÃm+kÅrtim+bhavyÃm+asÆta sutÃm+asau+ api ramayitum+rÃgÃndhÃ+iva bhramati+akhilam+jagat // VidSrk_32.14 *(1008) // amarasiæhasya dyÃm+Ãv­ïoti dharaïÅtalam+Ãtanoti pÃtÃlamÆlatimirÃïi tiraskaroti / hÃrÃvalÅhariïalak«maharÃÂÂahÃsaherambadantahariÓaÇkhanibham+yaÓas+te // VidSrk_32.15 *(1009) // deva tvadyaÓasi prasarpati Óanais+lak«mÅsudhoccai÷ÓravaÓcandrairÃvatakaustubhÃs+sthitim+iva+Ãmanyanta dugdhodadhau / kim+tu+ekas+param+asti dÆ«aïakaïas+yat+na+upayÃti bhramÃt+ k­«ïam+ÓrÅs+ÓitikaïÂham+adritanayà nÅlÃmbaram+revatÅ // VidSrk_32.16 *(1010) // airÃvaïanti kariïas+phaïinas+api+aÓe«Ãs+Óe«anti hanta vihagÃs+api haæsitÃras+ / nÅlotpalÃni kumudanti ca sarvaÓailÃs+kailÃsitum+vyavasitÃs+bhavatas+yaÓobhis+ // VidSrk_32.17 *(1011) // rÃmas+sainyasamanvitas+k­taÓilÃsetus+yat+ambhonidhes+ pÃram+laÇghitavÃn+purà tat+adhunà na+ÃÓcaryam+ÃpÃdayet / ekÃkini+api setubandhurahitÃn+sapta+api vÃrÃænidhÅn+ helÃbhis+tava deva deva kÅrtivanità yasmÃt+samullaÇghati // VidSrk_32.18 *(1012) // na tat+citram+yat+te vitatakaravÃlograrasanas+mahÅbhÃram+vo¬hum+bhujabhujagarÃjas+prabhavati / yat+udbhÆtena+idam+navabisalatÃtantuÓucinà yaÓonirmokeïa sthagitam+avanÅmaï¬alam+abhÆt // VidSrk_32.19 *(1013) // saæghaÓriyas+ ÓrÅkhaï¬apÃï¬imarucas+sphuÂapuï¬arÅka«aï¬aprabhÃparibhavaprabhavÃs+tudanti / tvatkÅrtayas+gaganadigvalayam+tadanta÷piï¬Åbhavannibi¬amÆrtiparamparÃbhis+ // VidSrk_32.20 *(1014) // buddhÃkaraguptasya apanaya mahÃmoham+rÃjan+anena tava+asinà kathaya kuhakakrŬÃÓcaryam+katham+kva ca Óik«itam / yat+arirudhiram+pÃyam+pÃyam+kusumbharasÃruïam+jhagiti vamati k«ÅrÃmbhodhipravÃhasitam+yaÓas+ // VidSrk_32.21 *(1015) // dak«asya tvam+kÃmboja virÃjase bhuvi bhavattÃtas+divi bhrÃjate tattÃtas+tu vibhÆ«aïas+sa kim+api brahmaukasi dyotate / yu«mÃbhis+tribhis+ebhis+arpitatanus+tvatkÅrtis+ujj­mbhiïÅ mÃïikyastabakatrayapraïayinÅm+hÃrasya dhatte Óriyam // VidSrk_32.22 *(1016) // vasukalpasya janÃnurÃgamiÓreïa yaÓasà tava sarpatà / digvadhÆnÃm+mukhe jÃtam+akasmÃt+ardhakuÇkumam // VidSrk_32.23 *(1017) // indos+lak«ma tripurajayinas+kaïÂhamÆlam+murÃris+ dignÃgÃnÃm+madajalamasÅbhäji gaï¬asthalÃni / adya+api+urvÅvalayatilaka ÓyÃmalimnÃ+avaliptÃni+ ÃbhÃsante vada dhavalitam+kim+yaÓobhis+tvadÅyais+ // VidSrk_32.24 *(1018) // \Colo iti yaÓovrajyÃ|| 32 tatas+anyÃpadeÓavrajyÃ|| 33 aye muktÃratna prasara bahis+uddyotaya g­hÃn+ api k«oïÅndrÃïÃm+kuru phalavatas+svÃn+api guïÃn / kim+atra+eva+ÃtmÃnam+jarayasi mudhà Óuktikuhare mahÃgambhÅras+ayam+jaladhis+iha kas+tvÃm+gaïayati // VidSrk_33.1 *(1019) // murÃres+ apratyÃkalitaprabhÃvavibhave sarvÃÓrayÃmbhonidhau vÃsas+nÃlpatapa÷phalam+yat+aparam+do«as+ayam+ekas+mahÃn / ÓambÆkas+api yat+atra durlabhatarais+ratnais+anarghais+saha spardhÃm+ekanivÃsakÃraïavaÓÃt+ekÃntatas+vächati // VidSrk_33.2 *(1020) // padmÃkaras+parimitas+api varam+sas+eva yasya svakÃmavaÓatas+paribhujyate ÓrÅs+ / kim+tena nÅranidhinà mahatà taÂe+api yasya+Ærmayas+prakupitÃs+galahastayanti // VidSrk_33.3 *(1021) // dÃmodarasya nÅre+asmin+am­tÃæÓum+utsukatayà kartum+kare kautukin+ mà nimne+avatara+ÃrjavÃt+iyam+adhas+tasya praticchÃyikà / martye+asya grahaïam+kva darÓanasudhÃ+api+unmuktanetraÓriyÃm+ svarloke+api lavas+ÓaveÓvarajaÂÃjÆÂaikacƬÃmaïis+ // VidSrk_33.4 *(1022) // vallaïasya kena+ÃsÅnas+sukham+akaruïena+ÃkarÃt+uddh­tas+tvam+ vikretum+và tvam+abhila«itas+kena deÓÃntare+asmin / yasmin+vittavyayabharasahas+grÃhakas+tÃvat+ÃstÃm+ na+asti bhrÃtar+marakatamaïe tvatparÅk«Ãk«amas+api // VidSrk_33.5 *(1023) // mÆrdhÃropaïasatk­tais+di'si diÓi k«udrais+vihaÇgais+gatam+ chÃyÃdÃnanirÃk­taÓramabhrais+na«Âam+m­gais+bhÅrubhis+ / hà ka«Âam+phalalolupais+apas­tam+ÓÃkhÃm­gais+ca¤valais+ ekena+eva davÃnalavyatikaras+so¬has+param+ÓÃkhinà // VidSrk_33.6 *(1024) // ayam+vÃrÃm+ekas+nilayas+iti ratnÃkaras+iti Óritas+asmÃbhis+t­«ïÃtaralitamanobhis+jalanidhis+ / kas+evam+jÃnÅte nijakarapuÂÅkoÂaragatam+ k«aïÃt+enam+tÃmyattimimakaram+ÃpÃsyati munis+ // VidSrk_33.7 *(1025) // kavinandasya janma vyomasara÷sarojakuhare mitrÃïi kalpadrumÃs+ krŬà svargapurandhribhis+paricitÃs+sauvarïavallÅsrajas+ / api+asmÃt+avatÃras+eva bhavatas+na+unmÃdabherÅravas+ samyak+mÆrchitikelayas+punar+ime bh­Çga dvis+abhyÃhatis+ // VidSrk_33.8 *(1026) // aÇgena+aÇgam+anupraviÓya milatas+hastÃvalepÃdibhis+ kà vÃrtà yudhi gandhasindhurapates+gandhas+api cet+ke dvipÃs+ / jetavyas+asti hares+sa lächanam+atas+vandÃmahe tÃm+abhÆt+ yadgarbhe Óarabhas+svayaæjayas+iti ÓrutvÃ+api yas+na+aÇkitas+ // VidSrk_33.9 *(1027) // vallaïasya+etau Ãjanmasthitayas+mahÅruhas+ime kÆle samunmÆlitÃs+ kallolÃs+k«aïabhaÇgurÃs+punar+amÅ nÅtÃs+parÃm+unnatim / antas+prastarasaægrahas+bahis+api bhraÓyanti gandhadrumÃs+ bhrÃtas+Óoïa na sas+asti yas+na hasati tvatsampadÃm+viplave // VidSrk_33.10 *(1028) // amum+kÃlak«epam+tyaja lajada gambhÅramadhurais+ kim+ebhis+nirgho«ais+s­ja jhaÂiti jhÃÂkÃri salilam / aye paÓya+avasthÃm+akaruïasamÅravyatikarasphuraddÃvajvÃlÃvalijaÂilamÆrtes+viÂapinas+ // VidSrk_33.11 *(1029) // yuktam+tyajanti madhupÃs+sumanovinÃÓakÃle yat+enam+avanÅruham+etat+astu / etat+tu+ad­«Âacaram+aÓrutavÃrtam+etÃs+ÓÃkhÃtvacas+api tanukÃï¬asamÃs+tyajanti // VidSrk_33.12 *(1030) // sa vandyas+pÃthodas+sa khalu nayanÃnandajananas+ parÃrthe nÅce+api vrajati laghutÃm+yas+arthisubhagÃm / kathÃ+api Órotavyà bhavati hataketos+na ca punar+ janÃnÃm+dhvaæsÃya prabhavati hi yasya+udgatis+api // VidSrk_33.13 *(1031) // uda¤caddharmÃæÓudyutiparicayonnidrabisinÅghanÃmodÃhÆtabhramarabharajhaÇkÃramadhurÃm / apaÓyat+kÃsÃraÓriyam+am­tavartipraïayinÅm+sukham+jÅvati+andhÆdaravivaravarti plavakulam // VidSrk_33.14 *(1032) // maitrÅÓriyas+ suvarïakÃra ÓravaïocitÃni vastÆni vikretum+iha+Ãgatas+tvam / kutas+api na+aÓrÃvi yat+atra pallyÃm+pallÅpatis+yÃvat+aviddhakarïas+ // VidSrk_33.15 *(1033) // yasya+avandhyaru«as+pratÃpavasates+nÃdena dhairyadruhÃm+ Óu«yanti sma madapravÃhasaritas+sadyas+api digdantinÃm / daivÃt+ka«ÂadaÓÃvaÓam+gatavatas+siæhasya tasya+adhunà kar«ati+e«a kareïa keÓarasaÂÃbhÃram+jaratku¤jaras+ // VidSrk_33.16 *(1034) // utkrÃntam+girikÆÂalaÇghanasaham+te vajrasÃrÃs+nakhÃs+ tat+tejas+ca tat+Ærjitam+sa ca nagonmÃthÅ ninÃdas+mahÃn / ÃlasyÃt+avimu¤catà giriguhÃm+siæhena nidrÃlunà sarvam+viÓvajayaikasÃdhanam+idam+labdham+na kiæcit+k­tam // VidSrk_33.17 *(1035) // haæho janÃs+pratipatham+pratikÃnanam+ca ti«Âhantu nÃma taravas+phalitÃs+natÃs+ca / anyÃ+eva sà sthitis+aho malayadrumasya yat+gandhamÃtram+api tÃpam+apÃkaroti // VidSrk_33.18 *(1036) // yat+nŬaprabhavas+yat+a¤janarucis+yat+khecaras+yat+dvijas+ tena tvam+svajanas+kila+iti karaÂais+yat+tais+upabrÆyase / tatra+atÅndriyamodimÃæsalarasodgÃras+tava+e«a dhvanis+ do«as+abhÆt+kalakaïÂhanÃyaka nijas+te«Ãm+svabhÃvas+hi sas+ // VidSrk_33.19 *(1037) // vallaïasya kim+te namratayà kim+unnatatayà kim+te ghanacchÃyayà kim+te pallavalÅlayà im+anayà ca+aÓoka pu«paÓriyà / yat+tvanmÆlani«aïïakhinnapathikastomas+stuvan+nanu+aho na svÃdÆni m­dÆni khÃdati phalÃni+ÃkaïÂham+utkaïÂhitas+ // VidSrk_33.20 *(1038) // kalyÃïam+nas+kim+adhikam+itas+jÅvanÃrtham+yat+asmÃt+ lÆtvà v­k«Ãn+ahaha dahasi bhrÃtar+aÇgÃrakÃra / kim+tu+etasmin+aÓanipiÓunais+Ãtapais+ÃkulÃnÃm+ adhvanyÃnÃm+aÓaraïamaruprÃntare kas+abhyupÃyas+ // VidSrk_33.21 *(1039) // rajjvà diÓas+pravitatÃs+salilam+vi«eïa pÃÓais+mahÅ hutavahajvalitÃs+vanÃntÃs+ / vyÃdhÃs+padÃni+anusaranti g­hÅtacÃpÃs+ kam+deÓam+ÃÓrayatu yÆthapatis+m­gÃïÃm // VidSrk_33.22 *(1040) // ÃdÃya vÃri paritas+saritÃm+Óatebhyas+kim+nÃma sÃdhitam+anena mahÃrïavena / k«ÃrÅk­tam+ca va¬avÃdahane hutam+ca pÃtÃlakuk«ikuhare viniveÓitam+ca // VidSrk_33.23 *(1041) // so¬haprau¬hahimaklamÃni Óanakais+patrÃïi+adhas+kurvate sambhÃvyacchadavächayÃ+eva taravas+kecit+k­taghnavratÃs+ / nÃmanyanta tadÃtanÅm+api nijacchÃyÃk«atim+tais+punas+ te«Ãm+eva tale k­taj¤acaritais+Óu«yadbhis+api+Ãsyate // VidSrk_33.24 *(1042) // mado«mÃsaætÃpÃt+vanakarighaÂÃs+yatra vimale mamajjus+ni÷Óe«am+taÂanikaÂe+eva+unnatakarÃs+ / gate daivÃt+Óo«am+varasarasi tatra+eva taralà balagrÃsatrÃsÃt+viÓati ÓapharÅ paÇkamadhunà // VidSrk_33.25 *(1043) // yat+vÅcibhis+sp­Óasi gaganam+yat+ca pÃtÃlamÆlam+ ratnais+uddyotayasi payasà yat+dharitrÅm+pidhatse / dhik+tat+sarvam+tava jalanidhe yat+vimucya+aÓrudhÃrÃs+ tÅre nÅragrahaïarabhasais+adhvagais+ujjhitas+asi // VidSrk_33.26 *(1044) // lolà ÓrÅs+ÓaÓabh­tkalaÇkamalinas+krÆras+maïigrÃmaïÅs+ mÃdyati+abhramuvallabhas+)api satatam+tat+kÃlakÆÂam+vi«am / iti+antas+svakuÂumbadurïayaparÃmarÓÃgninà dahyate bìham+vìavanÃmadheyadahanavyÃjena vÃrÃænidhis+ // VidSrk_33.27 *(1045) // \var{@bhramu@\lem \emend\ \Ingalls, @trabhramu@ \edKG} yanmÃrgoddhuragandhavÃtakaïikÃtaÇkÃrtinÃnÃdarÅkoïÃku¤caduronigÆhitaÓira÷pucchÃs+harÅïÃm+gaïÃs+ / d­pyaddurdamagandhasindhurajayotkhÃte+api kÃmam+stutas+smeras+ayam+Óarabhas+parÃm+h­di gh­ïÃm+ÃyÃti jÃtismaras+ // VidSrk_33.28 *(1046) // ekena+api payodhinà jalamucas+te pÆritÃs+koÂiÓas+ jÃtas+na+asya kuÓÃgralÅnatuhinaÓlak«ïas+api toyavyayas+ / Ãho Óu«yati daivad­«ÂivalanÃt+ambhobhis+ambhomucas+ sambhÆya+api vidhÃtum+asya rajasi staimityam+api+ak«amÃs+ // VidSrk_33.29 *(1047) // maryÃdÃbhaÇgabhÅtes+amitarasatayà dhairyagÃmbhÅryayogÃt+ na k«obhyanti+eva tÃvat+niyamitasalilÃs+sarvÃ+ete samudrÃs+ / Ãho k«obham+vrajeyus+kvacit+api samaye daivayogÃt+tadÃnÅm+ na k«oïÅ na+adrivargÃs+na ca raviÓaÓinau sarvam+ekÃrïavam+syÃt // VidSrk_33.30 *(1048) // Órutam+dÆre ratnÃkaras+iti param+nÃma jaladhes+ na ca+asmÃbhis+d­«ÂÃs+nayanapathagamyasya maïayas+ / puras+nas+samprÃptÃs+taÂabhuvi salipsam+tu vasatÃm / udagrÃs+kallolÃs+sphuÂavikaÂadaæ«ÂrÃs+ca makarÃs+ // VidSrk_33.31 *(1049) // succhÃyam+phalabhÃranamraÓikharam+sarvÃrtiÓÃntipradam+ tvÃm+Ãlokya mahÅruham+vayam+amÅ mÃrgam+vihÃya+ÃgatÃs+ / antas+te yadi koÂharodaracaladvyÃlÃvalÅvisphuradvaktrodvÃntavi«ÃnalÃtibhayadam+vandyas+tadÃnÅm+bhavÃn // VidSrk_33.32 *(1050) // parabh­taÓiÓo maunam+tÃvat+vidhehi nabhastalotpatanavi«aye pak«au syÃtÃm+na yÃvat+imau k«amau / dhruvam+itarathà dra«Âavyas+asi svajÃtivilak«aïadhvanitakupitadhvÃÇk«atroÂÅpuÂÃhatijarjaras+ // VidSrk_33.33 *(1051) // majjatkoÂharanakharak«atak­ttik­ttaraktacchaÂÃchuritakesarabhÃrakÃyas+ / siæhas+api+alaÇghyamahimà harinÃmadheyam+dhatte jaratkapis+api+iti kim+atra vÃcyam // VidSrk_33.34 *(1052) // kva malayataÂÅjanmasthÃnam+kva te ca vanecarÃs+ kva khalu paraÓucchedas+kva+asau digantarasaægatis+ / kva ca kharaÓilÃpaÂÂe dh­«Âis+kva paÇkasurÆpatà malayaja sakhe mà gÃs+khedam+guïÃs+tava dÆ«aïam // VidSrk_33.35 *(1053) // vadata viditajambÆdvÅpasaæv­ttavÃrtÃm+katham+api yadi d­«Âam+vÃrivÃham+vihÃya / sariti sarasi sindhau cÃtakena+arpitas+asau+api bahalapipÃsÃpÃæÓulas+kaïÂhanÃlas+ // VidSrk_33.36 *(1054) // lak«mÅdharasya uccais+unmathitasya tena balinà daivena dhik+karmaïà lak«mÅm+asya nirasyatas+jalanidhes+jÃtam+kim+etÃvatà / gÃmbhÅryam+kim+ayam+jahÃti kim+ayam+pu«ïÃti na+ambhodharÃn+ maryÃdÃm+kim+ayam+bhinatti kim+ayam+na trÃyate vìavam // VidSrk_33.37 *(1055) // unmuktakramahÃribheruÓikharÃt+krÃmantam+anyas+dharas+ kas+atra tvÃm+ÓarabhikiÓorapari«addhaureya dhartum+k«amas+ / tasmÃt+durgam+aÓ­ÇgalaÇghanakalÃdurlÃlitÃtman+vraja tvadvÃsÃya sas+eva kÅrïakanakajyotsnas+girÅïÃm+patis+ // VidSrk_33.38 *(1056) // vallaïasya durdinÃni praÓÃntÃni d­«Âas+tvam+tejasÃm+nidhis+ / atha+ÃÓÃs+pÆrayan+eva kim+meghais+vyavadhÅyate // VidSrk_33.39 *(1057) // vyÃpya+ÃÓÃs+Óayitasya vÅciÓikharais+ullikhya kham+preÇkhatas+ sindhos+locanagocarasya mahimà te«Ãm+tanoti+adbhutam / saæÓli«ÂÃÇgulirandhralÅnamakaragrÃhÃvalanis+nÅravas+ yais+na+ayam+karakuï¬ikodaralaghus+d­«Âas+munes+a¤jalau // VidSrk_33.40 *(1058) // abhinandasya bhekais+koÂharaÓÃyibhis+m­tam+iva k«mÃntargatam+kacchapais+ pÃÂhÅnais+p­thupaÇkapÅÂhaluÂhanÃt+asmin+muhus+mÆrchitam / tasmin+eva sarasi+akÃlajaladena+Ãgatya tacce«Âitam+ yena+akumbhanimagnavanyakariïÃm+yÆthais+payas+pÅyate // VidSrk_33.41 *(1059) // dvandÆkasya haæho siæhakiÓoraka tyajasi cet+kopam+vadÃmas+tadà hatvÃ+enam+kariïÃm+sahasram+akhilam+kim+labdham+Ãyu«matà / evam+kartum+aham+samarthas+iti cet+dhik+mÆrkha kim+sarvatas+ na+alam+plÃvayitum+jagat+jalanhidhis+dhairyam+yat+Ãlambate // VidSrk_33.42 *(1060) // satyam+pippala pÃdapottama ghanacchÃyonnatena tvayà sanmÃrgas+ayam+alaæk­tas+kim+aparam+tvam+mÆrtibhedas+hares+ / kim+ca+anyat+phalabhogah­«ÂamukharÃs+tvÃm+ÃÓritÃs+patriïas+ yat+puæskokilakÆjitam+vidadhate tat+na+anurÆpam+param // VidSrk_33.43 *(1061) // nyagrodhe phalaÓÃlini sphuÂarasam+kiæcit+phalam+pacyate / bÅjÃni+aÇkuragocarÃïi katicit+sidhyanti tasmin+api / ekas+te«u+api kaÓcit+aÇkuravaras+badhnÃti tÃm+unnatim+ yÃm+adhvanyajanas+svamÃtaram+iva klÃntacchide dhÃvati // VidSrk_33.44 *(1062) // ÓÃlikasya etasmin+kusume svabhÃvamahati prÃyas+mahÅyas+phalam+ ramyam+svÃdu sugandhi ÓÅtalam+alam+prÃptavyam+iti+ÃÓayà / ÓÃlmalyÃs+paripÃkakÃlakalanÃbodhena kÅras+sthitas+ yÃvat+tatpuÂasaædhinirgatapatattÆlam+phalÃt+paÓyati // VidSrk_33.45 *(1063) // mÃdhuryÃt+atiÓaityatas+Óucitayà saætÃpaÓÃntyà dvayos+ sthÃne maitryam+idam+payas+payas+iti k«Årasya nÅrasya ca / tatra+api+arïasi varïanà sphurati me yatsaægatau vardhate dugdham+yena purÃ+eva ca+asya suh­das+kvÃthe svayam+k«Åyate // VidSrk_33.46 *(1064) // dÃrais+krŬitam+unmadais+suraguros+tena+eva na+eva+amunà bhagnam+bhÆri surÃsuravyatikare tena+eva na+eva+amunà / na+eva+ayam+sas+imam+n­jas+sas+iva và na+eva+e«a do«Ãkaras+ kas+ayam+bho÷ ÓaÓini+iva locanavatÃm+arke kalaÇkas+samas+ // VidSrk_33.47 *(1065) // madhukÆÂasya ÃyÃnti yÃnti satatam+nÅram+ÓiÓiram+kharam+na gaïayanti / vidmas+na hanta divasÃs+kasya kim+ete kari«yanti // VidSrk_33.48 *(1066) // upÃlabhyas+na+ayam+sakalabhuvanÃÓcaryamahimà hares+nÃbhÅpadmas+prabhavati hi sarvatra niyatis+ / yat+atra+eva brahmà pibati nijam+Ãyus+madhu punar+ vilumpanti svedÃdhikam+am­tah­dyam+madhulihas+ // VidSrk_33.49 *(1067) // yadà hatvà k­tsnÃm+timirapaÂalÅm+jÃtamahimà jagannetram+mitras+prabhavati gatas+asau+avasaras+ / idÃnÅm+astÃdrim+Órayati galitÃlokavibhavas+ piÓÃcÃs+valgantu sthagayatu tamisram+ca kakubhas+ // VidSrk_33.50 *(1068) // kuÓalanÃthasya upÃdhvam+tatpÃnthÃs+punar+api saras+mÃrgatilakam+ yat+ÃsÃdya svaccham+vilasatha vinÅtaklamabharÃs+ / itas+tu k«ÃrÃbdhes+jaraÂhamakarak«uïïapayasas+ niv­ttis+kalyÃïÅ na punar+avatÃras+katham+api // VidSrk_33.51 *(1069) // yaæpyÃkasya salÅlam+haæsÃnÃm+pibati nivahas+yatra vimalam+ jalam+tasmin+mohÃt+sarasi rucire cÃtakayuvà / svabhÃvÃt+garvÃt+và na pibati payas+tasya Óakunes+ kim+etena+uccais+tvam+bhavati laghimà vÃ+api sarasas+ // VidSrk_33.52 *(1070) // prasÅra prÃrambhÃt+virama vinayethÃs+krudham+imÃm+ hare jÅmÆtÃnÃm+dhvanis+ayam+udÅrïas+na kariïÃm / asaæj¤Ãs+khalu+ete jalaÓikharamaruddhÆmanicayÃs+ prak­tyà garjanti tvayi tu bhuvanam+nirmadam+idam // VidSrk_33.53 *(1071) // amarasiæhasya akasmÃt+unmatta praharasi kim+adhvak«itiruham+ hradam+hastÃghÃtais+vidalasi kim+utphullanalinam / tadà jÃnÅmas+te karivara balodgÃram+asamam+ saÂÃm+suptasya+api sp­Óasi yadi pa¤cÃnanaÓiÓos+ // VidSrk_33.54 *(1072) // samudreïa+anta÷sthataÂabhuvi taraÇgais+akaruïais+ samutk«iptas+asmi+iti tvam+iha paritÃpam+tyaja maïe / avaÓyam+kas+api tvadguïaparicayÃk­«Âah­dayas+ narendras+tvÃm+kuryÃt+mukuÂamakarÅcumbitarucim // VidSrk_33.55 *(1073) // aÓoke ÓokÃrtas+kim+asi bakule+api+ÃkulamanÃs+ nirÃnandas+kunde saha ca sahakÃrais+na ramase / kusumbhe viÓrambham+yat+iha bhajase kaïÂakaÓatais+ asaædigdham+dagdhabhramara bhavitÃ+asi k«atavapus+ // VidSrk_33.56 *(1074) // pÃtas+pÆ«ïas+bhavati mahate na+eva khedÃya yasmÃt+ kÃlena+astam+kas+iha na gatÃs+yÃnti yÃsyanti ca+anye / etÃvat+tu vyathayati yadÃlokabÃhyais+tamobhis+ tasmin+eva prak­timahati vyomni labdhas+avakÃÓas+ // VidSrk_33.57 *(1075) // kaÓcit+ka«Âam+kirati karakÃjÃlam+ekas+atimÃtram+ garjati+eva k«ipati vi«amam+vaidyutam+vahnim+anyas+ / sÆte vÃtam+javanam+aparas+tena jÃnÅhi tÃvat+ kim+vyÃdatse vihaga vadanam+tatra tatra+ambuvÃhe // VidSrk_33.58 *(1076) // mà saæcai«Ås+phalasamudayam+mà ca patrais+pidhÃs+tvam+ rodha÷ÓÃkhin+vitara tat+idam+dÃnam+eva+anukÆlam / nÆnam+prÃv­tsamayakalu«ais+Ærmibhis+tÃlatuÇgais+ adya Óvas+và sarit+akaruïà tvÃm+Óriyà pÃtayitrÅ // VidSrk_33.59 *(1077) // Ãmodais+te diÓi diÓi gatais+dÆram+Ãk­«yamÃïÃs+ sÃk«Ãt+lak«myà tava malayaja dra«Âum+abhyÃgatÃs+smas+ / kim+paÓyÃmas+subhaga bhavatas+krŬati kro¬e+eva vyìas+tubhyam+bhavatu kuÓalam+mu¤ca nas+sÃdhu yÃmas+ // VidSrk_33.60 *(1078) // aïus+api nanu na+eva kro¬abhÆ«Ã+asya kÃcit+paribhajasi yat+etat+tadvibhÆtis+tathÃ+eva / iha sarasi manoj¤e saætatam+pÃtum+ambhas+ÓramaparibhavamagnÃs+ke na magnÃs+karÅndrÃs+ // VidSrk_33.61 *(1079) // ÓrÅdharmakarasya nabhasi niravalambe sÅdatà dÅrghakÃlam+tvadabhimukhanis­«ÂottÃnaca¤capuÂena / jaladhara jaladhÃrà dÆratas+tÃvat+ÃstÃm+dhvanis+api madhuras+te na Órutas+cÃtakena // VidSrk_33.62 *(1080) // Óramaparigatais+vistÅrïaÓrÅs+asi+iti payas+param+katipayam+api tvattas+asmÃbhis+samudra samÅhitam / kim+asi nitarÃm+utk«ubdhormis+prasÅda namas+astu te diÓi diÓi ÓivÃs+santi+asmÃkam+Óatam+kamalÃkarÃs+ // VidSrk_33.63 *(1081) // acalasya+etau kakubhi kakubhi bhrÃntvà bhrÃntvà vilokya vilokitam+ malayajasamas+d­«Âas+asmÃbhis+na kas+api mahÅruhas+ / upacitarasas+dÃhe cchede ÓilÃtalaghar«aïe+api+adhikam+adhikam+yat+saurabhyam+tanoti manoharam // VidSrk_33.64 *(1082) // taraïinandinas+ abhipatati ghanam+Ó­ïoti garjÃs+sahati ÓilÃs+sahate ta¬ittaraÇgÃn / vidhuvati garutam+rutam+vidhatte jalap­«ate kiyate+api cÃtakas+ayam // VidSrk_33.65 *(1083) // acalasya baddhas+asi viddhi tÃvat+madhurasana vyasanam+Åd­k+etat+iti / anavahitakamalamÅlana madhukara kim+viphalam+utphalasi // VidSrk_33.66 *(1084) // tasya+eva h­tvÃ+api vasusarvasvam+amÅ te jaladÃs+sakhi / mitra+api+apakurvanti vipriyÃïÃm+tu kà kathà // VidSrk_33.67 *(1085) // ÓrÅphalena+amunÃ+eva+ayam+kurute kim+na vÃnaras+ / hasati+ullasati preÇkhati+adhastÃt+Åk«ate janam // VidSrk_33.68 *(1086) // taraïinandinas+ anyas+api candanataros+mahanÅyamÆrtes+sekÃrtham+utsahati tadguïabaddhat­«ïas+ / ÓÃkhoÂakasya punar+asya mahÃÓayas+ayam+ambhodas+eva Óaraïam+yadi nirguïasya // VidSrk_33.69 *(1087) // tvam+garja nÃma vis­ja+ambuda na+ambu nÃma vidyullatÃbhis+abhitarjaya nÃma bhÆyas+ / prÃcÅnakarmaparatantranijaprav­ttes+etasya paÓya vihagasya gatis+tvam+eva // VidSrk_33.70 *(1088) // ÃmanthinÅkalaÓas+e«a sadugdhasindhus+vetram+ca vÃsukis+ayam+giris+e«a manthas+ / samprati+upo¬hamadamantharabÃhudaï¬akaï¬ÆyanÃvasaras+eva surÃsurÃïÃm // VidSrk_33.71 *(1089) // bhaÂÂagaïapates+ vyÃkurmahe bahu kim+asya taros+sadÃ+eva naisargikas+ayam+upakÃrarasas+pare«u / unmÆlitas+api marutà bata vÃridurgamÃrge yat+atra janasaækramatÃm+upetas+ // VidSrk_33.72 *(1090) // visram+vapus+paravadhapravaïam+ca karma tiryaktayÃ+eva kathitas+sadasadvivekas+ / ittham+na kiæcit+api cÃru m­gÃdhipasya tejas+tu tat+kim+api yena jagat+varÃkam // VidSrk_33.73 *(1091) // kasya t­«am+na k«apayasi na payasi tava kathaya ke nimajjanti / yadi sanmÃrgajalÃÓaya nakras+na kro¬am+adhivasati // VidSrk_33.74 *(1092) // vÅrasya na sphÆrjati na ca garjati na ca karakÃs+kirati s­jati na ca ta¬itas+ / na ca vinimu¤cati vÃtyÃm+var«ati nibh­tam+mahÃmeghas+ // VidSrk_33.75 *(1093) // na bhavatu katham+kadambas+pratipratÅkaprarƬhaghanapulakas+ / viÓvam+dhinoti jaladas+pratyupakÃrasp­hÃrahitas+ // VidSrk_33.76 *(1094) // acalasiæhasya karam+prasÃrya sÆryeïa dak«iïÃÓÃvalambinà / na kevalam+anena+Ãtmà divasas+api laghÆk­tas+ // VidSrk_33.77 *(1095) // na Óakyam+snehapÃtrÃïÃm+vitÃnam+ca virÆk«aïam / dahyamÃnÃni+api snehavyaktim+k­tvà sphuÂanti yat // VidSrk_33.78 *(1096) // na+ÃlambanÃya dharaïis+na t­«ÃrtiÓÃntyai sapta+api vÃrinidhayas+na dhanÃya merus+ / pÆrvÃrjitÃÓubhavaÓÅk­tapauru«asya kalpadrumas+api na samÅhitam+Ãtanoti // VidSrk_33.79 *(1097) // ÃÓvÃsya parvatakulam+tapano«mataptam+nirvÃpya dÃvavidhurÃïi ca kÃnanÃni / nÃnÃnadÅnadaÓatÃni ca pÆrayitvà riktas+asi yat+jalada sÃ+eva tava+unnataÓrÅs+ // VidSrk_33.80 *(1098) // ye pÆrvam+paripÃlitÃs+phaladalacchÃyÃdibhis+prÃïinas+ viÓrÃmadruma kathyatÃm+tava vipatkÃle kva te sÃmpratam / etÃs+saænidhimÃtrakalpitapuraskÃrÃs+tu dhanyÃs+tvacas+ yÃsÃm+chedanam+antareïa patitas+na+ayam+kuÂhÃras+tvayi // VidSrk_33.81 *(1099) // vittokasya dÆram+yadi k«ipasi bhÅmajavais+marudbhis+saæcÆrïayasi+api d­¬ham+yadi và ÓilÃbhis+ / saudÃminÅbhis+asak­t+yadi haæsi cak«us+na+anyà gatis+tat+api vÃrida cÃtakasya // VidSrk_33.82 *(1100) // yasya+udaye bahumanorathamanthareïa saæcintitam+kim+api cetasi cÃtakena / hà ka«Âam+i«ÂaphaladÃnavidhÃnahetos+ambhodharÃt+patati samprati vajraghÃtas+ // VidSrk_33.83 *(1101) // la¬ahacandrasya deve kÃlavaÓam+gate savitari prÃpya+antarÃsaægatim+ hanta dhvÃnta kim+edhase diÓi diÓi vyomnas+pratispardhayà / tasya+eva+astam+upeyu«as+karaÓatÃni+ÃdÃya vidhvaæsayan+ e«a tvÃm+kalitas+kalÃbhis+udayati+agre ÓaÓÅ pÃrvaïas+ // VidSrk_33.84 *(1102) // dhanyas+tvam+sahakÃra samprati phalais+kÃkÃn+ÓukÃn+pÆrayan+ pÆrvam+tu tvayi muktama¤jaribharonnidre yas+indindiras+ / akrŬan+nimi«am+sa na+eti phalinam+yat+tvÃm+vikÃÓaikamut+ taddharmas+asya phalÃÓayà paricayas+kalpadrume+api+asti kim // VidSrk_33.85 *(1103) // yas+pÆrvasphuÂadasthisampuÂamukhe d­«Âas+pravÃlÃÇkuras+ prÃyas+sa dvidalÃdikakramavaÓÃt+ÃrabdhaÓÃkhÃsanas+ / snigdham+pallavitas+ghanam+mukulitas+sphÃracchaÂam+pu«pitas+ sotkar«am+phalitas+bh­Óam+ca vinatas+kas+api+e«a cÆtadrumas+ // VidSrk_33.86 *(1104) // jÃyante bahavas+atra kacchapakule kim+tu kvacit+kacchapÅ na+ekÃ+api+ekam+asÆta na+api ca punas+sÆte na và so«yate / Ãkalpam+dharaïÅbharodvahanatas+saækocakhinnÃtmanas+ yas+kÆrmasya dinÃni nÃma katicit+viÓrÃmadÃnak«amas+ // VidSrk_33.87 *(1105) // hanÆmatas+ bhavakëÂhamayÅ nÃma nauke h­dayavati+asi / parakÅyais+aparathà katham+Ãk­«yase guïais+ // VidSrk_33.88 *(1106) // bhagavati yÃmini vande tvayi bhuvi d­«Âas+pativratÃdharmas+ / gatavati rajanÅnÃthe kajjalamalinam+vapus+vahasi // VidSrk_33.89 *(1107) // dhik+etat+gÃmbhÅryam+dhik+am­tamayatvam+ca jaladhes+ dhik+etÃm+drÃghÅyas+pracalatarakallolabhujatÃm / yat+etasya+eva+agre kavalitatanus+dÃvadahanais+ na tÅrÃraïyÃnÅ salilacukulena+api+upak­tà // VidSrk_33.90 *(1108) // kaïikÃkÃrasya ambhonidhes+anavagÅtaguïaikarÃÓes+uccai÷Óravaprabh­ti«u prasabham+h­te«u / ÃÓvÃsanam+yat+avak­«Âam+abhÆt+mahar«e toyam+tvayà tat+api ni«karuïena pÅtam // VidSrk_33.91 *(1109) // vanÃrohasya katipayadivasasthÃyÅ pÆras+dÆronnatas+api bhavità te / taÂini taÂadrumapÃtanapÃtakam+ekam+cirasthÃyi // VidSrk_33.92 *(1110) // praÓÃntÃs+kallolÃs+stimitamas­ïam+vÃri vimalam+ vinÅtas+ayam+veÓas+Óamam+iva nadÅnÃm+kathayati / tathÃ+api+ÃsÃm+tais+tais+tarubhis+abhitas+tÅrapatitais+ sas+eva+agre buddhau pariïamati ruddhas+api+avinayas+ // VidSrk_33.93 *(1111) // satatam+yà madhyasthà prathayati ya«Âis+prati«ÂhitÃ+asi+iti / pu«kariïi kim+idam+ucitam+tÃm+ca+idÃnÅm+adhas+nayasi // VidSrk_33.94 *(1112) // kuÓalanÃthasya k­tam+idam+asÃdhu hariïais+Óirasi tarÆïÃm+davÃnale jvalati / Ãjanma kelibhavanam+yat+bhÅtais+ujjhitam+vipinam // VidSrk_33.95 *(1113) // khadirasya vidhvastÃs+m­gapak«iïas+vidhuratÃm+nÅtÃs+sthalÅdevatÃs+ dhÆmais+antaritÃs+svabhÃvamalinais+ÃÓà mahÅ tÃpità / bhasmÅk­tya sapu«papallavadalÃn+tÃn+tÃn+mahÃpÃdapÃn+ durv­ttena davÃnalena vihitam+valmÅkaÓe«am+vanam // VidSrk_33.96 *(1114) // \var{@ntaritÃ÷\lem \emend, @ntarità \edKG} karïÃhativyatikaram+kariïÃm+vipak«adÃnam+vyavasyati madhuvratas+e«a tiktam / smartavyatÃm+upagate«u saroruhe«u dhik+jÅvitavyasanam+asya malÅmasasya // VidSrk_33.97 *(1115) // citram+tat+eva mahat+aÓmasu tÃpane«u yat+na+udgiranti+analam+indukarÃbhim­«ÂÃs+ / sambhÃvyate+api kim+idam+nu yathÃ+indukÃntÃs+te pÃvanam+ca ÓiÓiram+ca rasam+s­janti // VidSrk_33.98 *(1116) // dÃhacchedanikëais+atipariÓuddhasya te v­thà garimà / yat+asi tulÃm+adhirƬham+käcana gu¤jÃphalais+sÃrdham // VidSrk_33.99 *(1117) // surabhes+ sindhos+uccais+pavanacalanÃt+utsaladbhis+taraÇgais+ kÆlam+nÅtas+hatavidhivaÓÃt+dak«iïÃvartaÓaÇkhas+ / dagdhas+kim+và na bhavati masÅ ca+iti saædehanÅbhis+ ÓambÆkÃbhis+saha paricitas+nÅyate pÃmarÅbhis+ // VidSrk_33.100 *(1118) // sucaritasya chidram+maïes+guïÃrtham+nÃyakapadahetus+asya tÃralyam / katham+anyathÃ+ÅÓvarÃïÃm+viluÂhati h­daye ca maulau ca // VidSrk_33.101 *(1119) // pariïatisukumÃra svÃdumÃkanda nindÃm+katham+iva tava bh­«Âas+rÃjakÅras+karotu / anavadhikaÂhinatvam+nÃrikerasya yasmin+vaÓikah­dayav­ttes+luptasÃraÓriyas+ca // VidSrk_33.102 *(1120) // kiæpÃka pÃke bahis+eva rakta tikta+asitÃntar+d­Ói kÃntim+e«i / etÃvatà kÃkam+apÃsya kasya h­tprÅtibhittis+tvam+idam+na jÃne // VidSrk_33.103 *(1121) // buddhÃkaraguptasya vigarjÃm+unmu¤ca tyaja taralatÃm+arïava manÃk+ ahaækÃras+kas+ayam+katipayamaïigrÃvagu¬akais+ / d­Óam+merau dadyÃs+sa hi maïimayaprasthamahitas+ mahÃmaunas+sthairyÃt+atha bhuvanam+eva sthirayati // VidSrk_33.104 *(1122) // Ãj¤Ãm+eva munes+nidhÃya Óirasà vindhyÃcala sthÅyatÃm+ atyuccais+padam+icchatà punar+iyam+no laÇghanÅyà tvayà / mainÃkÃdimahÅdhralabdhavasatim+yas+pÅtavÃn+ambudhim+ tasya tvÃm+gilatas+kapolamilanakleÓas+api kim+jÃyate // VidSrk_33.105 *(1123) // abhyudyatkavalagrahapraïayinas+te ÓallakÅpallavÃs+ tat+ca+ÃsphÃlasaham+saras+k«itibh­tÃm+iti+asti kas+nihnute / dantastambhani«aïïani÷sahakaras+ÓvÃsais+atiprÃæÓubhis+ yena+ayam+virahÅ tu vÃraïapatis+svÃmin+sa vindhyas+bhavÃn // VidSrk_33.106 *(1124) // \Colo iti+anyÃpadeÓavrajyà tatas+vÃtavrajyà uddÃmadviradÃvalÆnabisinÅsaurabhyasambhÃvitavyomÃnas+kalahaæsakampitagarutpÃlÅmarunmÃæsalÃs+ / dÆrottÃnataraÇgalaÇghanajalÃjaÇghÃlagarvasp­Óas+karpÆradravaÓÅkarais+iva diÓas+limpanti pampÃnilÃs+ // VidSrk_34.1 *(1125) // andhrÅnÅrandhrapÅnastanataÂaluÂhanÃyÃsamandapracÃrÃs+ cÃrÆn+ullÃsayantas+dravi¬avaravadhÆhÃridhammillabhÃrÃn / jighrantas+siæhalÅnÃm+mukhakamalam+alam+keralÅnÃm+kapolam+ cumbantas+vÃnti mandam+malayaparimalÃs+vÃyavas+dÃk«iïÃtyÃs+ // VidSrk_34.2 *(1126) // vasukalpasya+etau latÃm+pu«pavatÅm+sp­«Âvà k­tasnÃnas+jalÃÓaye / punas+tatsaÇgaÓaÇkÅ+iva vÃti vÃtas+Óanais+Óanais+ // VidSrk_34.3 *(1127) // vinayadevasya kÃntÃkar«aïalolakeralavadhÆdhamillamallÅrajaÓcaurÃs+co¬anitambinÅstanataÂe ni«pandatÃm+ÃgatÃs+ / revÃÓÅkaradhÃriïas+andhramuralastrÅmÃnamudrÃbhidas+ vÃtÃs+vÃnti navÅnakokilavadhÆhÆækÃravÃcÃlitÃs+ // VidSrk_34.4 *(1128) // ÓrÅkaïÂhasya dhunÃnas+kÃverÅparisarabhuvas+campakatarÆn+marut+mandam+kundaprakaramakarandÃn+avakiran / priyapremÃkar«acyutaracanam+ÃmÆlasaralam+lalÃÂe lÃÂÅnÃm+luÂhitam+alakam+tÃï¬avayati // VidSrk_34.5 *(1129) // vahati lalitamandas+kÃminÅmÃnabandham+Ólathayitum+ayam+ekas+dak«iïas+dÃk«iïÃtyas+ / vitarati ghanasÃrÃmodam+antar+dhunÃnsa+jaladhijalataraÇgÃn+khelayan+gandhavÃhas+ // VidSrk_34.6 *(1130) // bhuktvà ciram+dak«iïadigvadhÆm+imÃm+vihÃya tasyÃs+bhayatas+Óanais+Óanais+ / sagandhasÃrÃdik­tÃÇgabhÆ«aïas+prayÃti+udÅcÅm+dayitÃm+iva+anilas+ // VidSrk_34.7 *(1131) // \var{@bhÆ«aïa÷\lem \emend\ \Ingalls, @bhÆ«a÷ \edKG} vÃti vyastalavaÇgalodhralavalÅku¤jas+kara¤jadrumÃn+ Ãdhunvan+upabhuktam+uktamuralÃtoyormimÃlÃja¬as+ / svairam+dak«iïasindhukÆlakadalÅkacchopakaïÂhodbhavas+ kÃverÅtaÂatìitìanataÂatkÃrottaras+mÃrutas+ // VidSrk_34.8 *(1132) // cumban+Ãnanam+ÃluÂhan+stanataÂÅm+Ãndolayan+kuntalam+ vyasyan+aæÓukapallavam+manasijakrŬÃs+samullÃsayan / aÇgam+vihvalayan+manas+vikalayan+mÃnam+samunmÆlayan+ nÃrÅïÃm+malayÃnilas+priyas+iva pratyaÇgam+ÃliÇgati // VidSrk_34.9 *(1133) // alÅnÃm+mÃlÃbhis+viracitajaÂÃbhÃramahimà parÃgais+pu«pÃïÃm+uparacitabhasmavyatikaras+ / vanÃnÃm+Ãbhoge kusumavati pu«poccayaparas+ marut+mandam+mandam+vicarati parivrÃjakas+iva // VidSrk_34.10 *(1134) // Óa«paÓyÃmalitÃlavÃlanipatatkulyÃjalaplÃvitakrŬodyÃnaniketanÃjiraju«Ãm+asp­«ÂabhÆreïavas+ / suptam+samprati bodhayanti Óanakais+cetobhuvam+kÃminÃm+pratyagrasphuÂamallikÃsurabhayas+sÃyaætanÃs+vÃyavas+ // VidSrk_34.11 *(1135) // acalasiæhasya adya+Ãbhogini gìhamarmanivahe harmÃgravedÅju«Ãm+ sadyas+candanaÓo«iïi stanataÂe saÇge kuraÇgÅd­ÓÃm / prÃyas+praÓlathayanti pu«padhanu«as+pu«pÃkare ni«Âhite nirvedam+navamallikÃsurabhayas+sÃyænayÃs+vÃyavas+ // VidSrk_34.12 *(1136) // ÓatÃnandasya ÓiÓiraÓÅkaravÃhini mÃrute carati ÓÅtabhayÃt+iva satvaras+ / manasijas+praviveÓa viyoginÅh­dayam+ÃhitaÓokahutÃÓanas+ // VidSrk_34.13 *(1137) // kumÃradÃsasya dÅrghÃt+muktas+sapadi malayÃdhityakÃyÃs+prasaÇgÃt+ Ãvi«kurvan+praïayapiÓunam+saurabham+candanasya / mandam+mandam+nipatati cirÃt+Ãgatas+mÃdhavÅ«u vyÃkurvÃïas+bhayam+iva param+dÃk«iïas+gandhavÃhas+ // VidSrk_34.14 *(1138) // madhuÓÅlasya prabhÃte sannaddhastanitamahimÃnam+jaladharam+ sp­Óantas+sarvatra sphuÂitavanamallÅsurabhayas+ / amÅ mandam+mandam+suratasamaraÓrÃntataruïÅlalÃÂasvedÃmbha÷kaïaparimu«as+vÃnti marutas+ // VidSrk_34.15 *(1139) // suratabharakhinnapannagavilÃsinÅpÃnakelijarjaritas+ / punar+iha virahiÓvÃsais+malayamarut+mÃæsalÅbhavati // VidSrk_34.16 *(1140) // ete pallÅpariv­¬havadhÆprau¬hakandarpakelikli«ÂÃpÅnastanaparisarakhedasampadvipak«Ãs+ / vÃnti svairam+sarasi sarasi kro¬adaæ«ÂrÃvimardatruÂyadgundrÃparimalaguïagrÃhiïas+gandhavÃhÃs+ // VidSrk_34.17 *(1141) // na+adhanyais+ÓaÇkhapÃïes+k«aïadh­tagatayas+prÃæÓubhis+candrakÃntaprÃsÃdais+dvÃrakÃyÃm+taralitacaramÃmbhodhinÅrÃs+samÅrÃs+ / sevyante nityamÃdyatkarikÃÂhinakarÃsphÃlakÃlaprabuddhakrudhyatpa¤cÃnanÃgradhvanibharavigaladguggulÆdgÃragarbhÃs+ // VidSrk_34.18 *(1142) // himasparÓÃt+aÇge ghanapulakajÃlam+vidadhatas+pikatroÂÅtruÂyadvikacasahakÃrÃÇkuralihas+ / amÅ svairam+svairam+malayamarutas+vÃnti dinajam+dinÃpÃye cak«u÷klamam+apaharantas+m­gad­ÓÃm // VidSrk_34.19 *(1143) // ayam+u«asi vinidradrÃvi¬ÅtuÇgapÅnastanaparisarasÃndrakhedabindÆpamardÅ / srutamalayajav­k«ak«Årasaurabhyasabhyas+vahati sakhi bhujaÇgÅbhuktaÓe«as+samÅras+ // VidSrk_34.20 *(1144) // ye dolÃkelikÃrÃs+kim+api m­gad­ÓÃm+manyutantucchidas+ye sadyas+Ó­ÇgÃradÅk«Ãvyatikaraguravas+ye ca lokatraye+api / te kaïÂhe loÂhayantas+parabh­tavayasÃm+pa¤camam+rÃgarÃjam+ vÃnti svairam+samÅrÃs+smaravijayamahÃsÃk«iïas+dÃk«iïÃtyÃs+ // VidSrk_34.21 *(1145) // rÃjaÓekharasya daronmÅlaccƬaprakaramukulodgÃrasurabhis+ latÃlÃsyakrŬÃvidhinibi¬adÅk«Ãparicayas+ / vibhindan+udyÃnÃni+atanumakarandadravaharaÓramasvairas+vÃyus+manasijaÓarais+jarjarayati // VidSrk_34.22 *(1146) // ÓrÃntÃs+cÆtavanÃni ku¤japaÂalapreÇkholanÃt+unmi«anmallÅku¬malasÃndrasaurabhasaritsaæsyandaÓ­ÇgÃriïas+ / ete saævasathopakaïÂhavilasadv­«ÂyambuvÅcÅcayonmÅladbÃlatu«ÃraÓÅkarakiras+krŬanti jha¤jhÃnilÃs+ // VidSrk_34.23 *(1147) // buddhÃkaraguptasya \Colo iti vÃtavrajyà tatas+jÃtivrajyÃ|| 35 ajÃjÅjambÃle rajasi maricÃnÃm+ca luÂhitÃs+ kaÂutvÃt+u«ïatvÃt+janitarasanau«ÂhavyatikarÃs+ / anirvÃïotthena prabalataratailÃktatanavas+ mayà sadyas+bh­«ÂÃs+katipayakavayyas+kavalitÃs+ // VidSrk_35.1 *(1148) // grÅvÃbhaÇgÃbhirÃmam+muhus+anupatati syandane dattad­«Âis+ paÓcÃrdhena pravi«Âas+ÓarapatanabhayÃt+bhÆyasà pÆrvakÃyam / Óa«pais+ardhÃvalŬhais+Óramaviv­tamukhabhraæÓibhis+kÅrïavartmà paÓyodagraplutatvÃt+viyati bahutaram+stokam+urvyÃm+prayÃti // VidSrk_35.2 *(1149) // kÃlidÃsasya svairam+cakrÃnuv­ttyà muhus+upari paribhramya samyakk­tÃsthas+ k«iptÃdhid­«Âilak«yÅk­tapalaÓakalas+pakkaïaprÃÇgaïe«u / tÅvrÃdha÷pÃtapu¤jÅk­tavitatacalatpak«apÃlÅviÓÃlas+ cillas+cÃï¬ÃlapallÅpiÂharajaÂharatas+proddharati+ardhadagdham // VidSrk_35.3 *(1150) // udgrÅvà viv­tÃruïÃsyakuharÃs+t­«ïÃcalattÃlavas+ pak«ÃsambhavavepamÃnatanavas+pro¬¬Åya kiæcit+bhuvas+ / anyonyÃkramiïas+ÓarÃriÓiÓavas+prÃtar+nadÅrodhasi prÃleyÃmbu pibanti vÅraïadaladroïÅpraïÃlasrutam // VidSrk_35.4 *(1151) // rajjuk«eparayonnamadbhujalatÃvyaktaikapÃrÓvastanÅ sÆtracchedavilolaÓaÇkhavalayaÓreïÅjhaïatkÃriïÅ / tiryagvist­tapÅvaroruyugalà p­«ÂhÃnativyÃk­tÃbhogaÓroïis+udasyati pratimuhus+kÆpÃt+apas+pÃmarÅ // VidSrk_35.5 *(1152) // pak«ÃbhyÃm+sahitau prasÃrya caraïau+ekaikaÓas+pÃrÓvayos+ ekÅk­tya Óirodharopari Óanais+pÃï¬Ædare pak«atÅ / nidrÃÓe«aviÓe«araktanayanas+niryÃya nŬodarÃt+ Ãs­kkÃntavidÃritÃnanapuÂas+pÃrÃvatas+j­mbhate // VidSrk_35.6 *(1153) // bh­ÇgÃrasya prÃtar+vÃravilÃsinÅjanaraïanma¤jÅrama¤jusvanais+ udbuddhas+paridhÆya pak«atipuÂam+pÃrÃvatas+sasp­ham / kiæcitku¤citalocanÃm+sahacarÅm+saæcumbya ca¤cvà ciram+ mandÃndolitakaïÂhakuïÂhitagalas+sotkaïÂham+utkÆjati // VidSrk_35.7 *(1154) // vikramÃdityatapasvinos+ utplutya dÆram+paridhÆya pak«Ãvadhas+nirÅk«ya k«aïabaddhalak«yas+ / madhyejalam+bu¬¬ati dattajhampas+samatsyam+utsarpati matsyaraÇkas+ // VidSrk_35.8 *(1155) // vÃkpatirÃjasya nŬÃt+apakramya vidhÆya pak«au v­k«Ãgram+Ãruhya tatas+krameïa / udgrÅvam+utpuccham+udekapÃdam+uccƬam+utkÆjati tÃmracƬas+ // VidSrk_35.9 *(1156) // aÇgu«ÂhÃkramavakritÃÇgulis+adhas+pÃdÃrdhanÅruddhabhÆs+ pÃrÓvodvegak­tas+nihatya kaphaïidvandvena daæÓÃt+muhus+ / nyagjÃnudvayayantrayantitaghaÂÅvaktrÃntarÃlaskhaladdhÃrÃdhvÃnamanoharam+sakhi payas+gÃm+dogdhi gopÃlakas+ // VidSrk_35.10 *(1157) // upÃdhyÃyadÃmarasya karïÃgranthitakiætanus+nataÓirÃs+bibhrajjarÃjarjarasphiksaædhipraviveÓitapravicalallÃÇgÆlanÃlas+k«aïam / ÃrÃt+vÅk«ya vipakvasÃkramak­takrodhasphuratkandharam+ Óvà mallÅkalikÃvikÃÓidaÓanas+kiæcit+kvaïan+gacchati // VidSrk_35.11 *(1158) // tundÅ cet+paricumbati priyatamÃm+svÃrthÃt+tatas+bhraÓyati svÃrtham+cet+kurute priyÃdhararasÃsvÃdam+na vindati+asau / tam+ca+imam+ca karoti mƬhaja¬adhÅs+kÃmÃndhamugdhas+yatas+ tundau tunditavigrahasya surate na+ekas+bhavet+na+aparas+ // VidSrk_35.12 *(1159) // naÓyadvaktrimakuntalÃntalulitasvacchÃmbubindÆtkarà hastasvastikasaæyame navakucaprÃgbhÃram+ÃtanvatÅ / pÅnorudvayalÅnacÅnavasanà stokÃvanamrà jalÃt+ tÅroddeÓanime«alolanayanà bÃlÃ+iyam+utti«Âhati // VidSrk_35.13 *(1160) // bhojyadevasya ambhomucÃm+salilam+udgiratÃm+niÓÅthe tìÅvane«u nibh­tasthitakarïatÃlÃs+ / Ãkarïayanti kariïas+ardhanimÅlitÃk«Ãs+ dhÃrÃravam+daÓanakoÂini«aïïahastÃs+ // VidSrk_35.14 *(1161) // hastipakasya halÃgrotkÅrïÃyÃm+parisarabhuvi grÃmacaÂakÃs+luÂhanti svacchandam+nakharaÓikharÃt+choÂitam­das+ / calatpak«advandvaprabhavamaruduttambhitaraja÷kaïÃÓle«abhrÃmadrutamukulitonmÅlitad­Óas+ // VidSrk_35.15 *(1162) // ÃkubjÅk­tap­«Âham+unnatavaladvaktrÃgrapuccham+bhayÃt+ antarveÓmaniveÓitaikanayanam+ni«kampakarïadvayam / lÃlÃkÅrïavidÅrïas­kkavikacaddaæ«ÂrÃkarÃlananas+ Óvà ni÷ÓvÃsanirodhapÅvaragalas+mÃrjÃram+Ãskandati // VidSrk_35.16 *(1163) // payasi sarasas+svacche matsyÃn+jigh­k«us+itas+tatas+ valitanayanas+mandam+mandam+padam+nidadhat+bakas+ / viyati vidh­taikÃÇghris+tiryagvivartitakandharas+ dalam+api calatsapratyÃÓam+muhus+muhus+Åk«ate // VidSrk_35.17 *(1164) // mukte«u raÓmi«u nirÃyatapÆrvakÃyÃs+ni«kampacÃmaraÓikhà nibh­tordhvakarïÃs+ / Ãtmoddhatais+apirajobhis+alaÇghanÅyÃs+dhÃvani+amÅ m­gajavÃk«amayÃ+iva rathyÃs+ // VidSrk_35.18 *(1165) // paÓcÃt+aÇghrÅ prasÃrya trikanativitatam+drÃghayitvÃ+aÇgam+uccais+ Ãsajya+ÃbhugnakaïÂhas+mukham+urasi saÂÃm+dhÆlidhÆmrÃm+vidhÆya / ghÃsagrÃsÃbhilëÃt+anavaratacalatprothatuï¬as+turaÇgas+ mandam+ÓabdÃyamÃnas+vilikhati ÓayanÃt+utthitas+k«mÃm+khureïa // VidSrk_35.19 *(1166) // ÃghrÃtak«oïipÅÂhas+khuraÓikharasamÃk­«Âareïus+turaÇgas+ pu¤jÅk­tya+akhilÃÇghrÅn+kramavaÓavinamajjÃnus+unmuktakÃyas+ / p­«ÂhÃntas+pÃrÓvakaï¬ÆvyapanayanarasÃt+dvis+tris+udvartitÃÇgas+ protthÃya drÃk+nirÅhas+k«aïam+atha vapus+ÃsyÃnupÆrvyÃm+dhunoti // VidSrk_35.20 *(1167) // Ãdau vitatya caraïau vinamayya kaïÂham+utthÃpya vaktram+abhihatya muhus+ca vatsÃs+ / mÃtrà pravartitamukham+mukhalihyamÃnapaÓcÃrdhasusthamanasas+stanam+utpibanti // VidSrk_35.21 *(1168) // priyÃyÃm+svairÃyÃm+atikaÂhinagarbhÃlasatayà kirÃte ca+ÃkarïÅk­tadhanu«i dhÃvati+anupadam / priyÃpremaprÃïapratibhayavaÓÃkÆtavikalas+ m­gas+paÓcÃt+Ãlokayati ca muhus+yÃti ca muhus+ // VidSrk_35.22 *(1169) // ÓÅrïak«udrÃtapatrÅ jaÂharavalayitÃnekamÃtrÃprapa¤cas+ cƬÃnirvyƬhabilvacchadas+udaradarÅbhÅ«aïas+jÅrïakaïÂhas+ / dÆrÃdhvabhrÃntikhinnas+katham+api Óanakais+aÇghripŬÃm+niyamya svairendhasphoÂanÃya dvijabhavanam+anu snÃtakas+sÃyam+eti // VidSrk_35.23 *(1170) // ca¤cacca¤calaca¤cuva¤citacalaccƬÃgram+ugram+pataccakrÃkÃrakarÃlakesarasaÂÃsphÃrasphuratkandharam / vÃram+vÃram+udaÇghrilaÇghanaghanapreÇkhannakhak«uïïayos+ kÃmam+kukkuÂayos+dvayam+drutapadakrÆrakramam+yudhyati // VidSrk_35.24 *(1171) // ete jÅrïakulÃyakÃlajaÂilÃs+pÃæsÆtkarÃkar«iïas+ ÓÃkhÃkampavihastadu÷sthavihagÃn+Ãkampayantas+tarÆn / helÃndolitanartitojhitahatavyÃghaÂÂitonmÆlitaprotk«iptabhramitais+prapÃpaÂalakais+krŬanti jha¤jhÃnilÃs+ // VidSrk_35.25 *(1172) // ete saætatabh­jyamÃnacaïakÃmodapradhÃnÃs+manas+ kar«anti+Æ«arasaæniveÓajaraÂhacchÃyÃs+sthalÅgrÃmakÃs+ / tÃruïyÃtiÓayÃgrapÃmaravadhÆsollÃsahastagrahabhrÃmyatpÅvarayantrakadhvanis+asadgambhÅragehodarÃs+ // VidSrk_35.26 *(1173) // asmin+Å«advalitavitatastokavicchinnabhugnas+ kiæcillÅlopacitavibhavas+pu¤jitas+ca+utthitas+ca / dhÆmodgÃras+taruïamahi«askandhanÅlas+davÃgnes+ svairam+sarpan+s­jati gagane gatvarÃn+patrabhaÇgÃn // VidSrk_35.27 *(1174) // kaiÓcit+vÅtadayena bhogapatinà ni«kÃraïopaplutaprak«Åïais+nijavaæÓabhÆs+iti mitais+atyajyamÃnÃs+kulais+ / grÃmÃs+nist­ïajÅrïaku¬yabahulÃs+svairam+bhramadbabhravas+ prÃyas+pÃï¬ukapotakaïÂhamukharÃrÃme na yÃnti+utkatÃm // VidSrk_35.28 *(1175) // durupahitahale«ÃsÃrgaladvÃramÃrÃt+paricakitapurandhrÅpÃtitÃbhyarïabhÃï¬am / pavanarayatiraÓcÅs+toyadhÃrÃs+pratÅcchan+viÓati valitaÓ­Çgas+pÃmarÃgÃram+uk«Ã // VidSrk_35.29 *(1176) // utplutyà g­hakoïatas+pracalitÃs+stokÃgrahaÇgham+tatas+ vaktrasvairapadakramais+upagatÃs+kiæciccalantas+gale / bhekÃs+pÆtinipÃtinas+micimici+iti+unmÅlitÃrdhek«aïÃs+ nakrÃkÃravidÃritÃnanapuÂais+nirmak«ikam+kurvate // VidSrk_35.30 *(1177) // vilÃsamas­ïollasanmusalalolado÷kandalÅparasparapariskhaladvalayani÷svanais+danturÃs+ / haranti kalahÆæk­tiprasabhakampitora÷sthalatruÂadgamakasaækulÃs+kalamakaï¬anÅgÅtayas+ // VidSrk_35.31 *(1178) // vikÃsayati locane sp­Óati pÃïinÃ+Ãku¤cite vidÆram+avalokayati+atisamÅpasaæstham+punas+ / bahis+vrajati sÃtape smarati netravartes+pumÃn+ jarÃpramukhasaæsthitas+samavalokayan+pustakam // VidSrk_35.32 *(1179) // varÃhasya prÃyas+rathyÃsthalabhuvi raja÷prÃyadÆrvÃlatÃyÃm+ jÃlmais+p­«ÂhÃpah­tasalavÃs+sak«udhas+mÃm+ahok«Ãs+ / svairam+ÓvÃsÃnilataralitodbhÆtadhÆlÅpraveÓaplu«ÂaprÃïÃs+vihitavidhutagrÃsavighnam+caranti // VidSrk_35.33 *(1180) // sÅmani laghupaÇkÃyÃm+aÇkuragaurÃïi ca¤citoraskÃs+ / laghutaram+utplavamÃnÃs+caranti bÅjÃnti kalaviÇkÃs+ // VidSrk_35.34 *(1181) // kvaïadvalayasaætatik«aïam+uda¤cido«kandalÅ galatpaÂasamunmi«atkucataÂÅnakhÃÇkÃvalÅ / karÃmbujadh­tollasanmuÓalam+unnamantÅ muhus+ pralambimaïimÃlinÅ kalamakaï¬anÅ rÃjate // VidSrk_35.35 *(1182) // vÃgurasya utpucchas+pramadocchvasadvapus+adhovisraæsipak«advayas+ svairotphÃlagatikrameïa paritas+bhrÃntvà salÅlam+muhus+ / utkaïÂhÃlasakÆjitas+kalarutÃm+bhÆyas+riraæsÃrasanyagbhÆtÃm+caÂakas+priyÃm+abhisarati+udvepamÃnas+k«aïam // VidSrk_35.36 *(1183) // sonnokasya siddhÃrthaya«Âi«u yathÃ+uttarahÅyamÃnasaæsthÃnabaddhaphalasÆciparamparÃsu / vicchidyamÃnakusumÃsu janikrameïa pÃkakramas+kapiÓimÃnam+upÃdadhÃti // VidSrk_35.37 *(1184) // bakoÂÃs+pÃnthÃnÃm+ÓiÓirasarasÅsÅmni saratÃm+ amÅ netrÃnandam+dadati caraïÃcoÂitamukhÃs+ / dhunÃnÃs+mÆrdhÃnam+galabilagalatsphÃraÓapharasphuratpucchÃnacchavyatikarasabëpÃkulad­Óas+ // VidSrk_35.38 *(1185) // tiryaktÅk«ïavi«ÃïayugmacalanavyÃnamrakaïÂhÃnanas+ kiæcitku¤citalocanas+khurapuÂena+ÃcoÂayan+bhÆtalam / niÓvÃsais+atisaætatais+bu«akaïÃjÃlam+khale vik«ipan+ uk«Ãs+go«ÂhataÂÅ«u labdhavijayas+gov­ndam+Ãskandati // VidSrk_35.39 *(1186) // acalasya arcirmÃlÃkarÃlÃt+divam+abhilihatas+dÃvavahnes+adÆrÃt+ u¬¬Åya+u¬¬Åya kiæcicchalabhakavalanÃnandamandapracÃrÃs+ / agre+agre saæraÂantas+pracurataramasÅpÃtadurlak«adhÆmrÃs+ dhÆmyÃÂÃs+paryaÂanti prativiÂapam+amÅ ni«ÂhurÃs+svasthalÅ«u // VidSrk_35.40 *(1187) // madhukaïÂhasya nÅvÃraudanamaï¬am+u«ïamadhuram+sadya÷prasÆtapriyÃpÅtÃt+api+adhikam+tapovanam­gas+paryÃptam+ÃcÃmati / gandhena sphuratà manÃk+anus­tas+bhaktasya sarpi«matas+ karkandhÆphalamiÓraÓÃkapacanÃmodas+paristÅryate // VidSrk_35.41 *(1188) // bhavabhÆtes+ madhuram+iva vadantas+svÃgatam+bh­ÇgaÓabdais+natim+iva phalanamrais+kurvate+amÅ Óirobhis+ / mama dadate+iva+argham+pu«pav­«Âim+kirantas+kathaya natisaparyÃm+Óik«itÃs+ÓÃkhinas+api // VidSrk_35.42 *(1189) // ÓrÅhar«asya asmin+v­ddhavanecarÅkaratalais+dattÃs+sapa¤cÃÇgulÃs+ . . . . . . . . Óikharibhis+Ó­Çgais+karÃlodarÃs+ / dvÃropÃntapaÓÆk­tÃrpyapuru«ak«ubdhÃsthikirmÅritÃs+ cittotkampam+iva+Ãnayanti gahanÃs+kÃntÃra . . . . // VidSrk_35.43 *(1190) // tais+tais+jÅvopahÃrais+iha kuharaÓilÃsaæÓrayÃm+arcayitvà devÅm+kÃntÃradurgÃm+rudhiram+upataru k«etrapÃlÃya dattvà / tumbÅvÅïÃvinodavyavahitasarakÃm+ahni jÅrïe purÃïÅm+ hÃlÃm+mÃlÆrako«ais+yuvatisahacarÃs+barbarÃs+ÓÅlayanti // VidSrk_35.44 *(1191) // yogeÓvarasya abhinavamukhamudram+k«udrakÆpopavÅtam+praÓithilavipulatvam+jvÃlakocchvÃsipÃlam / pariïatiparipÃÂivyÃk­tena+aruïimnà hataharitim+aÓe«am+nÃgaraÇgam+cakÃsti // VidSrk_35.45 *(1192) // abhinandasya \Colo iti jÃtivrajyÃ|| 35 tatas+mÃhÃtmyavrajyÃ|| 36 tat+brahmÃï¬am+iha kvacit+kvacit+api k«oïÅ kvacit+nÅradÃs+ te dvÅpÃntaramÃlinas+jaladhayas+kva+api kvacit+bhÆbh­tas+ / ÃÓcaryam+gaganasya kas+api mahimà sarvais+amÅbhis+sthitais+ dÆre pÆraïam+asya ÓÆnyam+iti yat+nÃma+api na+ÃchÃditam // VidSrk_36.1 *(1193) // keÓaÂasya ÃpÅyamÃnam+asak­t+bhramarÃyamÃïais+ambhodharais+sphuritavÅcisahasrapatram / k«ÅrÃmburÃÓim+avalokaya Óe«anÃlam+ekam+jagattrayasara÷p­thupuï¬arÅkam // VidSrk_36.2 *(1194) // vi«ïus+babhÃra bhagavÃn+akhilÃm+dharitrÅm+tam+pannagas+tam+api tatsahitam+payodhis+ / kumbhodbhavas+tu tam+api+iyata helayÃ+eva satyam+na kaÓcit+avadhis+mahatÃm+mahimnas+ // VidSrk_36.3 *(1195) // kim+brÆmas+jaladhes+Óriyam+sa hi khalu ÓrÅjanmabhÆmis+svayam+ vÃcyas+kim+mahimÃ+api yasya hi kila dvÅpam+mahÅ+iti Órutis+ / tyÃgas+kas+api sa tasya bibhrati jaganti+asya+arthinas+api+ambudÃs+ Óaktes+kÃ+eva kathÃ+api yasya bhavati k«obheïa kalpÃntaram // VidSrk_36.4 *(1196) // vÃcaspates+ etasmÃt+jaladhes+jalasya kaïikÃs+kÃÓcit+g­hÅtvà tatas+ pÃthodÃs+paripÆrayanti jagatÅm+ruddhÃmbarÃs+vÃribhis+ / asmÃn+mandarakÆÂakoÂighaÂanÃbhÅtibhramattÃrakÃm+ prÃpya+ekÃm+jalamÃnu«Åm+tribhuvane ÓrÅmÃn+abhÆt+acyutas+ // VidSrk_36.5 *(1197) // mu¤jarÃjasya ÃÓcaryam+va¬avÃnalas+sa bhagavÃn+ÃÓcaryam+ambhonidhis+ yat+karmÃtiÓayam+vicintya h­daye kampas+samutpadyate / ekasya+ÃÓrayaghasmarasya pibatas+t­ptis+na jÃtà jalais+ anyasya+api mahÃtmanas+na vapu«i svalpas+api toyavyayas+ // VidSrk_36.6 *(1198) // keÓaÂasya nipÅtas+yena+ayam+taÂam+adhivasati+asya sa munis+ dadhÃnas+antardÃham+srajas+iva sa ca+aurvas+asti dahanas+ / tathà sarvasvÃrthe bahuvimathitas+yena sa haris+ svapiti+aÇke ÓrÅmÃn+ahaha mahimà kas+api jaladhes+ // VidSrk_36.7 *(1199) // dharÃdharasya \var{dadhÃno\lem \emend, dadÃno \edKG} anyas+kas+api sa kumbhasambhavamunes+ÃstÃm+ÓikhÅ jÃÂharas+ yam+saæcintya dukÆlavahnisad­Óas+saælak«yate vìavas+ / vandyam+tajjaÂharam+sa mÅnamakaragrÃhÃvalis+toyadhis+ paÓcÃt+pÃrÓvam+apÆritÃntaraviyat+yatra svanan+bhrÃmyati // VidSrk_36.8 *(1200) // vÃÓaÂasya ÓvÃsonmÆlitamerus+ambaratalavyÃpÅ nimajjan+muhus+ yatra+ÃsÅt+ÓiÓumÃravibhramakaras+krŬÃvarÃhas+haris+ / sÅmà sarvamahÃdbhute«u sa tathà vÃrÃæpatis+pÅyate pÅtas+sas+api na pÆritam+ca jaÂharam+tasmai namas+agastaye // VidSrk_36.9 *(1201) // vÃcaspates+ udyantu nÃma subahÆni mahÃmahÃæsi candras+api+alam+bhuvanamaï¬alamaï¬anÃya / sÆryÃt+­te na tat+udeti na ca+astam+eti yena+uditena dinam+astamitena rÃtris+ // VidSrk_36.10 *(1202) // utpattis+jamadagnitas+sa bhagavÃn+devas+pinÃkÅ gurus+ tyÃgas+saptasamudramudritamahÅnirvyÃjadÃnÃvadhis+ / Óauryam+yat+ca na tadgirÃm+pathi nanu vyaktam+hi tat+karmabhis+ satyam+brahmataponidhes+bhagavatas+kim+nÃma lokÃntaram // VidSrk_36.11 *(1203) // itas+vasati keÓavas+puram+itas+ca tadvidvi«Ãm+ itas+ca ÓaraïÃgatÃs+Óikharipak«iïas+Óerate / itas+ca va¬avÃnalas+saha samastasaævartakais+ aho vitatam+Ærjitam+bharasaham+ca sindhos+vapus+ // VidSrk_36.12 *(1204) // tat+tÃvat+eva ÓaÓinas+sphuritam+mahÅyas+yÃvat+na tigmarucimaï¬alam+abhyudaiti / abhyudgate sakaladhÃmanidhau ca tasmin+indos+sitÃmrapaÂalasya ca kas+viÓe«as+ // VidSrk_36.13 *(1205) // apatyÃni prÃyas+daÓa daÓa varÃhÅ janayati k«amÃbhÃre dhuryas+sa punar+iha na+ÃsÅt+na bhavità / padam+k­tvà yas+svam+phaïipatiphaïÃcakravalaye nimajjantÅm+antar+jaladhivasudhÃm+uttulayati // VidSrk_36.14 *(1206) // te«Ãm+t­«as+pariïamanti na yatra tatra na+anyasya vÃrivibhavas+api ca tÃd­k+asti / viÓvopakÃrajananÅvyavasÃyasiddhim+ambhomucÃm+jaladhayas+yadi pÆrayanti // VidSrk_36.15 *(1207) // kim+vÃcyas+mahimà mahÃjalanidhes+yatra+indravajrÃhatitrastas+bhÆbh­damajjadambuvicalatkaulÅlapotÃk­tis+ / mainÃkas+api gabhÅranÅraviluÂhatpÃÂhÅnap­«ÂhollasacchevÃlÃÇkurakoÂikoÂarakuÂÅku¬yÃntare nirv­tas+ // VidSrk_36.16 *(1208) // vallaïasya kim+brÆmas+harim+asya viÓvam+udare kim+và phaïÃm+bhoginas+ Óete yatra haris+svayam+jalanidhes+sas+api+ekadeÓe sthitas+ / ÃÓcaryam+kalaÓodbhavas+sa jaladhis+yasya+ekahastodare gaï¬Æ«Åyati paÇkajÅyati phaïÅ bh­ÇgÅyati ÓrÅpatis+ // VidSrk_36.17 *(1209) // vistÃras+yadi na+Åd­Óas+na yadi tat+gÃmbhÅryam+ambhonidhes+ na syÃt+và yadi sarvasattvavi«ayas+tÃd­k+k­pÃnugrahas+ / antas+prajvalatà payÃæsi dahatà jvÃlÃvalÅs+mu¤catà ke na syus+va¬avÃnalena balinà bhasmÃvaÓe«Åk­tÃs+ // VidSrk_36.18 *(1210) // keÓaÂasya uddÅptÃgnis+asau munis+vijayate yasya+udare jÅryatas+ pÃthodes+avaÓi«Âam+ambu katham+api+udgÅrïam+antas+arïavam / kim+ca+asmÃt+jaÂharÃnalÃt+iva navas+tatkÃlavÃntikramÃt+ niryÃtas+sa punar+yamÃya payasÃm+antargatas+vìavas+ // VidSrk_36.19 *(1211) // ÓrÅdaÓarathasya yasmin+Ãpast+tadadhikaraïasya+asya vahnes+niv­ttis+ saævÃsÃnte vrajati jalade vaik­tas+tÃbhis+eva / asti+anyas+api pralayarajanÅsaænipÃte+api+anidras+ yas+sÃmudrÅr+aviratam+imÃs+tejasi sve juhoti // VidSrk_36.20 *(1212) // keÓaÂasya \Colo iti mÃhÃtmyavrajyÃ|| 36 tatas+sadvrajyÃ|| 37 asantas+na+abhyarthyÃs+suh­t+api na yÃcyas+tanudhanas+ priyà v­ttis+nyÃyyà caritam+asubhaÇge+api+amalinam / vipadi+uccais+stheyam+padam+anuvidheyam+ca mahatÃm+ satÃm+kena+uddi«Âam+vi«amam+asidhÃrÃvratam+idam // VidSrk_37.1 *(1213) // dharmakÅrtes+ priyaprÃyà v­ttis+vinayamadhuras+vÃci niyamas+ prak­tyà kalyÃïÅ matis+anavagÅtas+paricayas+ / puras+và paÓcÃt+và tat+idam+aviparyÃsitarasam+ rahasyam+sÃdhÆnÃm+anupadi viÓuddham+vijayate // VidSrk_37.2 *(1214) // nindantu nÅtinipuïÃs+yadi và stuvantu lak«mÅs+parÃpatatu gacchatu và yathe«Âam / adya+eva và maraïam+astu yugÃntare và nyÃyyÃt+pathas+pravicalanti padam+na dhÅrÃs+ // VidSrk_37.3 *(1215) // bhart­hares+ nirmalÃnÃm+kutas+randhram+kathaæcit+apavidhyate / vidhÅyate guïais+eva tat+ca muktÃmaïes+iva // VidSrk_37.4 *(1216) // tryambakasya yadà kiæcijj¤as+aham+gajas+iva madÃndhas+samabhavam+ tadà sarvaj¤as+asmi+iti+abhavat+avaliptam+mama manas+ / yadà kiæcit+kiæcit+budhajanasakÃÓÃt+adhigatam+ tadà mÆrkhas+asmi+iti jvaras+iva madas+me vyapagatas+ // VidSrk_37.5 *(1217) // kÃlidÃsasya anuharatas+khalasujanau+agrimapÃÓcÃtyabhÃgayos+sÆcyos+ / ekas+kurute cchidram+guïavÃn+anyas+prapÆrayati // VidSrk_37.6 *(1218) // gobhaÂÂasya puï¬rek«ukÃï¬asuh­das+madhurÃmbubhÃvÃs+santas+svayam+yadi namanti namanti kÃmam / ÃndolitÃs+tu namanasp­hayà pareïa bhajyante+eva Óatadhà na punar+namanti // VidSrk_37.7 *(1219) // jatupaÇkÃyate do«as+praviÓya+eva+ÃsatÃm+h­di / satÃm+tu na viÓati+eva yadi và pÃradÃyate // VidSrk_37.8 *(1220) // kusumastabakasya+iva dvayÅ v­ttis+manasvinas+ / sarvalokasya và mÆrdhni ÓÅryate vane+eva và // VidSrk_37.9 *(1221) // vyÃsasya rÃjà tvam+vayam+api+upÃsitagurupraj¤ÃbhimÃnonnatÃs+ khyÃtas+tvam+vibhavais+yaÓÃæsi kavayas+dik«u pratanvanti nas+ / ittham+mÃnada nÃtidÆram+ubhayos+api+Ãvayos+antaram+ yadi+asmÃsu parÃÇmukhas+asi vayam+api+ekÃntatas+ni÷sp­hÃs+ // VidSrk_37.10 *(1222) // bhart­hares+ udanvacchinnà bhÆs+sa ca nidhis+apÃm+yojanaÓatam+ sadà pÃnthas+pÆ«Ã gaganaparimÃïam+kalayati / iti prÃyas+bhÃvÃs+sphuradavadhimudrÃmukulitÃs+ satÃm+praj¤onme«as+punar+ayam+asÅmà vijayate // VidSrk_37.11 *(1223) // rÃjaÓekharasya satpak«Ãs+­javas+ÓuddhÃs+saphalÃs+guïasevinas+ / tulyais+api guïais+citram+santas+santas+ÓarÃs+ÓarÃs+ // VidSrk_37.12 *(1224) // vipadi dhairyam+atha+abhyudaye k«amà sadasi vÃkpaÂutà yudhi vikramas+ / yaÓasi ca+abhiratis+vyasanam+Órutau prak­tisiddham+idam+hi mahÃtmanÃm // VidSrk_37.13 *(1225) // sa sÃdhus+yas+vipannÃnÃm+sÃhÃyyam+adhigacchati / na tu durvihitÃtÅtavastupÃlanapaï¬itas+ // VidSrk_37.14 *(1226) // satyam+guïÃs+guïavatÃm+vidhivaiparÅtyÃt+yatnÃrjitÃs+api kalau viphalÃs+bhavanti / sÃphalyam+asti sutarÃm+idam+eva te«Ãm+yat+tÃpayanti h­dayÃni punas+khalÃnÃm // VidSrk_37.15 *(1227) // apÆrvas+kas+api kopÃgnis+sajjanasya khalasya ca / ekasya ÓÃmyati snehÃt+vardhate+anyasya vÃritas+ // VidSrk_37.16 *(1228) // chÃyÃm+kurvanti ca+anyasya tÃpam+ti«Âhanti vÃtape / phalanti ca parÃrthÃya pÃdapÃs+iva sajjanÃs+ // VidSrk_37.17 *(1229) // apek«ante na ca sneham+na pÃtram+na daÓÃntaram / sadà lokahite saktÃs+ratnadÅpÃs+iva+uttamÃs+ // VidSrk_37.18 *(1230) // lak«mÅm+t­ïÃya mantyante tadbhareïa namanti ca / aho kim+api citrÃïi caritrÃïi mahÃtmanÃm // VidSrk_37.19 *(1231) // a¤jalisthÃni pu«pÃïi vÃsayanti karadvayam / aho sumanasÃm+v­ttis+vÃmadak«iïayos+samà // VidSrk_37.20 *(1232) // paraguïatattvagrahaïam+svaguïÃvaraïam+paravyasanamaunam / madhuram+aÓaÂham+ca vÃkyam+kena+api+upadi«Âam+ÃryÃïÃm // VidSrk_37.21 *(1233) // vicintyamÃnas+hi karoti vismayam+visÃriïà saccaritena sajjanas+ / yadà tu cak«u÷patham+eti dehinÃm+tadÃ+am­tena+iva manÃæsi si¤cati // VidSrk_37.22 *(1234) // samparkeïa tamobhidÃm+jagadaghapradhvaæsinÃm+dhÅmatÃm+ krÆras+api prak­tam+vihÃya malinÃm+Ãlambate bhadratÃm / yat+t­«ïÃglapitas+api na+icchati janas+pÃtum+tat+eva k«aïÃt+ ujjhati+ambudharodarasthitam+apÃæpatyus+payas+k«ÃratÃm // VidSrk_37.23 *(1235) // kva+akarÃïÃru«Ãm+saækhyà saækhyÃtÃs+kÃraïakrudhas+ / kÃraïe+api na kupyanti ye te jagati pa¤ca«Ãs+ // VidSrk_37.24 *(1236) // sujanÃs+paru«ÃbhidhÃyinas+yadi kas+syÃt+aparas+api ma¤juvÃk / yadi candrakarÃs+savahnayas+nanu jÃyeta sudhà k­tas+anyatas+ // VidSrk_37.25 *(1237) // maÇgalasya|| ye dÅne«u k­pÃlavas+sp­Óati yÃn+alpas+api na ÓrÅmadas+ ÓrÃntÃs+ye ca paropakÃrakaraïe h­«yanti ye yÃcitÃs+ / svasthÃs+sati+api yauvanodayamahÃvyÃdhiprakope+api ye te bhÆmaï¬alamaï¬anaikatilakÃs+santas+kiyantas+janÃs+ // VidSrk_37.26 *(1238) // yaÓas+rak«anti na prÃïÃn+pÃpÃt+bibhati na dvi«as+ / anvi«yanti+arthinas+na+arthÃn+nisargas+ayam+mahÃtmanÃm // VidSrk_37.27 *(1239) // yathà yathà parÃm+koÂis+guïas+samadhirohati / santas+kodaï¬adharmÃïas+viramanti tathà tathà // VidSrk_37.28 *(1240) // ayam+nijas+paras+vÃ+iti gaïanà laghucetasÃm / udÃracaritÃnÃm+tu vasudhÃ+eva kuÂumbakam // VidSrk_37.29 *(1241) // ye prÃpte vyasane+api+anÃkuladhiyas+sampatsu na+eva+unnatÃs+ prÃpte na+eva parÃÇmukhÃs+praïayini prÃïopayogais+api / hrÅmantas+svaguïapraÓaæsanavidhau+anyastutau paï¬itÃs+ dhik+dhÃtrà k­païena yena na k­tÃs+kalpÃntadÅrghÃyu«as+ // VidSrk_37.30 *(1242) // kare ÓlÃghyas+tyÃgas+Óirasi gurupÃdapraïayità mukhe satyà vÃïÅ Órutam+anavagÅtam+Óravaïayos+ / h­di svacchà v­ttis+vijayibhujayos+vÅryam+atulam+ vinÃ+api+aiÓvaryeïa sphurati mahatÃm+maï¬anam+idam // VidSrk_37.31 *(1243) // vajrÃt+api kaÂhorÃïi m­dÆni kusumÃt+api / lokottarÃïÃm+cetÃæsi kas+hi vij¤Ãtum+arhati // VidSrk_37.32 *(1244) // ces+ à parito«Ãt+vidu«Ãm+na sÃdhu manye prayogavij¤Ãnam / balavat+api Óik«itÃnÃm+Ãtmani+apratyayam+cetas+ // VidSrk_37.33 *(1245) // purÃïam+iti+eva na sÃdhu sarvam+na ca+api kÃvyam+navam+iti+avadyam / santas+parÅk«ya+anyatarat+bhajante mƬhas+parapratyayahÃryabuddhis+ // VidSrk_37.34 *(1246) // kÃlidÃsasya+etau guhyapidhÃnaikaparas+sujanas+vastrÃyate sadà piÓunam / bhavatÃm+ayam+vi¬ambas+yat+idam+chidrais+visÆtrayatu // VidSrk_37.35 *(1247) // brÆta nÆtanakÆ«mÃï¬aphalÃnÃm+ke bhavanti+amÅ / aÇgulÅkathanÃt+eva yat+na jÅvanti mÃninas+ // VidSrk_37.36 *(1248) // yat+netrais+tribhis+Åk«ate na giriÓas+na+a«ÂÃbhis+api+abjabhÆs+ skandas+dvÃdaÓabhis+na và na maghavà cak«u÷sahasreïa và / sambhÆya+api jagattrayasya nayanais+dra«Âum+na tat+Óakyate pratyÃdiÓya d­Óau samÃhitadhiyas+paÓyanti yat+paï¬itÃs+ // VidSrk_37.37 *(1249) // nÅrasÃni+api rocante karpÃsasya phalÃni nas+ / ye«Ãm+guïamayam+janma pare«Ãm+guhyaguptaye // VidSrk_37.38 *(1250) // guïavatpÃtra mÃ+atra+ekahÃryaniryÃsam+ÃÓayan / ÃtmanÃ+avaiti te lokas+svabandhus+iti dhÃvati // VidSrk_37.39 *(1251) // satatam+asatyÃt+bibhyati mà bhai«Ås+iti vadanti bhÅte«u / atithijanaÓe«am+aÓnati sajjanajihve k­tÃthÃ+asi // VidSrk_37.40 *(1252) // yadi+api daivÃt+snehas+naÓyati sÃdhos+tathÃ+api sattve«u / ghaïÂÃdhvanes+iva+antas+ciram+anubadhnÃti saæskÃras+ // VidSrk_37.41 *(1253) // raviguptasya \Colo iti sadvrajyÃ|| 37 tatas+asadvrajyà atimaline kartavye bhavati khalÃnÃm+ati+iva nipuïà dhÅs+ / timire hi kauÓikÃnÃm+rÆpam+pratipadyante d­«Âis+ // VidSrk_38.1 *(1254) // sadguïÃlaæk­te kÃvye do«Ãn+m­gayate khalas+ / vane pu«pakalÃkÅrïas+karabhas+kaïÂakÃn+iva // VidSrk_38.2 *(1255) // mukharasya+aprasannasya mitrakÃryavighÃtinas+ / nirmÃïam+ÃÓÃnÃÓÃya durjanasya ghanasya ca // VidSrk_38.3 *(1256) // nirvÃte vyajanam+madÃndhakariïÃm+darpopaÓÃntau Ó­ïis+ potas+dustaravÃrirÃÓitaraïe dÅpas+andhakÃrÃgame / ittham+tat+bhuvi na+asti yatra vidhinà na+upÃyacintà k­tà manye durjanacittav­ttiharaïe dhÃtÃ+api bhagnodyamas+ // VidSrk_38.4 *(1257) // akÃraïÃvi«k­tavairadÃruïÃt+asajjanÃt+kasya bhayam+na jÃyate / vi«am+mahÃhes+iva yasya durvacas+sudu÷saham+saænihitam+sadà mukhe // VidSrk_38.5 *(1258) // khalav­ndam+ÓmaÓÃnam+ca bhavati+apacitam+yadà / dhruvam+tadÃ+eva lokÃnÃm+kalyÃïam+avagamyate // VidSrk_38.6 *(1259) // antar+malinadehena bahis+ÃhlÃdakÃriïà / mahÃkÃlaphalena+iva kas+khalena na va¤citas+ // VidSrk_38.7 *(1260) // sarvatra+eva khalas+janas+saralatÃsadbhÃvani÷saÇginÃm+ sÃdhÆnÃm+padabandhanÃya piÓunaprau¬hÃbhimÃnodyamas+ / sÆtram+kiæcit+apÆrvam+eva jaÂharÃt+utpÃdya sadyas+svayam+ lÆtÃtantuvitÃnajÃlakuÂilam+cakram+karoti+adbhutam // VidSrk_38.8 *(1261) // devÃnÃm+api paÓyantÃm+sa Óriyà medhyate khalu / vÃsasÃ+api na yogas+asti niÓcakrasya pinÃkinas+ // VidSrk_38.9 *(1262) // stokena+unnatim+ÃyÃti stokena+ÃyÃti+adhogatim / aho na sad­ÓÅ v­ttis+tulÃkoÂes+khalasya ca // VidSrk_38.10 *(1263) // Ãkhubhyas+kim+khalais+j¤Ãtam+khalebhyas+kim+atha+Ãkhubhis+ / anyat+parag­hotkhÃtÃt+karma ye«Ãm+na vidyate // VidSrk_38.11 *(1264) // durjanadÆ«itamanasÃm+puæsÃm+svajane+api na+asti viÓvÃsas+ / bÃlas+pÃyasadagdhas+dadhi+api phÆtk­tya bhak«ayati // VidSrk_38.12 *(1265) // guïotkar«adve«Ãt+prak­timahatÃm+api+asad­Óam+ khalas+kiæcit+vÃkyam+racayati ca vistÃrayati ca / na cet+evam+tÃd­k+kamalakalikÃrdhapratinidhau munes+gaï¬Æ«e+abdhis+sthitas+iti kutas+ayam+kalakalas+ // VidSrk_38.13 *(1266) // priyasakhi vipaddaï¬aprÃntaprapÃtaparamparÃparicayacale cintÃcakre nidhÃya vidhis+khalas+ / m­dam+iva balÃt+piï¬Åk­tya pragalbhakulÃkavat+ bhramayati manas+no jÃnÅmas+kim+atra vidhÃsyati // VidSrk_38.14 *(1267) // pÃdÃhatas+atha dh­tadaï¬avighaÂÂitas+và yam+daæ«Ârayà sp­Óati tam+kila hanti sarpas+ / kas+api+anyas+e«a piÓunas+atra bhujaÇgadharmà karïe param+sp­Óati hanti+aparam+samÆlam // VidSrk_38.15 *(1268) // pariÓuddhÃm+api v­ttim+samÃÓritas+durjanas+parÃn+vyathate / pavanÃÓinas+api bhujagÃs+paropaghÃtam+na mu¤canti // VidSrk_38.16 *(1269) // raviguptasya agamyas+mantrÃïÃm+prak­tibhi«ajÃm+api+avi«ayas+ sudhÃsÃrÃsÃdhyas+visad­ÓatarÃrambhagahanas+ / jagat+bhrÃmÅkartum+pariïatadhiyÃ+anena vidhinà sphuÂam+s­«Âas+vyÃdhis+prak­tivi«amas+durjanajanas+ // VidSrk_38.17 *(1270) // yas+svÃn+api prathamam+astasamastasÃdhuv­ttis+guïÃn+khalatayà malinÅkaroti / tasya+asya bhoginas+iva+ugraru«as+khalasya dÃk«iïyam+asti katham+anyaguïopamarde // VidSrk_38.18 *(1271) // randhrÃnve«iïi du«Âad­«Âivi«iïi svacchÃÓayadve«iïi k«ipre ro«iïi ÓarmaÓo«iïe vinà hetum+jagatplo«iïi / svÃrthÃrtham+m­dubhëiïÅ«Âavihatau+ekÃntatas+to«iïi Óreyas+kruddhabhujaÇgabhogavi«ame saævidyate kim+khale // VidSrk_38.19 *(1272) // guïÃkarasya Óle«aÓlokau jìyam+hrÅmati gaïyate vratarucau dambhas+Óucau kaitavam+ ÓÆre nirgh­ïatÃrjave vimatinà dainyam+priyÃlÃpini / tejasvini+avaliptatà mukharatà vaktari+aÓaktis+sthire tat+kas+nÃma bhavet+guïas+sa guïinÃm+yas+durjane na+aÇkitas+ // VidSrk_38.20 *(1273) // vandyÃn+nindati du÷khitÃn+upahasati+ÃbÃdhate bÃndhavÃn+ ÓÆrÃn+dve«Âi dhanacyutÃn+paribhavati+Ãj¤Ãpayati+ÃÓritÃn / guhyÃni prakaÂÅkaroti ghaÂayati+anyonyavairÃÓrayÃn+ brÆte ÓÅghram+avÃcyam+ujjhitaguïas+g­hïÃti do«Ãn+khalas+ // VidSrk_38.21 *(1274) // yat+yat+i«Âataram+tat+tat+deyam+guïavate kila / atas+eva khalas+do«Ãn+sÃdhubhyas+samprayacchati // VidSrk_38.22 *(1275) // karuïÃdravam+eva durjanas+sutarÃm+satpuru«am+prabÃdhate / m­dukam+hi bhinatti kaïÂakas+kaÂhine kuïÂhakas+iva jÃyate // VidSrk_38.23 *(1276) // ÃrambhagurvÅ k«ayiïÅ krameïa laghvÅ purà v­ddhimatÅ ca paÓcÃt / dinasya pÆrvÃrdhaparÃrdhabhinnà chÃyÃ+iva maitrÅ khalasajjanÃnÃm // VidSrk_38.24 *(1277) // khalÃnÃm+kharjÆrak«itiruhakaÂhoram+kva ca manas+ kva ca+unmÅlanmallÅkusumasukumÃrÃs+kavigiras+ / iti+imam+vyÃmoham+parihara vicitrÃs+Ó­ïu kathà yathÃ+ayam+pÅyÆ«adyutis+upalakhaï¬am+dravayati // VidSrk_38.25 *(1278) // upakÃriïi Óuddhamatau vÃrjane yas+samÃcarati pÃpam / tam+janam+asatyasaædham+bhagavati vasudhe katham+vahasi // VidSrk_38.26 *(1279) // mukhe nÅcasya patitÃs+ahes+iva paya÷kaïÃs+ / k«aïena vi«atÃm+yÃnti sÆktapÅyÆ«abindavas+ // VidSrk_38.27 *(1280) // muï¬ÃpriyÃt+Ãyatidu÷khadÃyinas+vasantam+utsÃrya vij­mbhitaÓriyas+ / na kas+khalÃt+tÃpitamitramaï¬alÃt+upaiti pÃpam+tapavÃsarÃt+iva // VidSrk_38.28 *(1281) // naradattasya tulyotpattÅ prak­tidhavalau+api+amÆ ÓaÇkhasomau tatra sthÃïus+vidhum+asad­Óena+uttamÃÇgena dhatte / ÓaÇkhas+tÃpakrakacanicayais+bhidyate ÓaÇkhakÃrais+ kas+nÃma+anta÷prak­tikuÂilas+durgatim+na+abhiyÃti // VidSrk_38.29 *(1282) // akalitanijapararÆpas+svakam+api do«am+parasthitam+vetti / nÃvÃsthitas+taÂasthÃn+acalÃn+api vicalitÃn+manute // VidSrk_38.30 *(1283) // ÃÓrayÃÓas+k­«ïavartmà dahanas+ca+e«a durjanas+ / agnis+eva tathÃ+api+asmin+syÃt+bhasmani hutam+hutam // VidSrk_38.31 *(1284) // varam+Ãk«ÅïatÃ+eva+astu ÓaÓinas+durjanasya ca / na prav­ddhis+tu vistÃrilächanapratipÃdinÅ // VidSrk_38.32 *(1285) // sarvatra mukharacapalÃs+prabhavanti na lokasaæmatÃs+guïinas+ / ti«Âhanti vÃrirÃÓes+upari taraÇgÃs+tale maïayas+ // VidSrk_38.33 *(1286) // ÃrambharamaïÅyÃni vimarde virasÃni ca / prÃyas+vairÃvasÃnÃni saægatÃni khalais+saha // VidSrk_38.34 *(1287) // guïakaïikÃn+api sujanas+ÓaÓilekhÃm+iva Óivas+Óirasi kurute / candras+iva padmalak«mÅm+na k«amate paraguïam+piÓunas+ // VidSrk_38.35 *(1288) // bibhÅmas+vayam+atyantam+cÃkrikasya guïÃt+api / ni«pannam+api yas+pÃtram+guïena+eva nik­ntati // VidSrk_38.36 *(1289) // parasaætÃpanahetus+yatra+ahani na prayÃti ni«pattim / antarmanÃs+asÃdhus+gaïayati na tadÃyu«as+madhye // VidSrk_38.37 *(1290) // divasÃn+tÃn+abhinandati bahumanute te«u janmanas+lÃbham / ye yÃnti du«Âabuddhes+paropatÃpÃbhiyogena // VidSrk_38.38 *(1291) // dayÃm­du«u durjanas+paÂutarÃvalepoddhavas+ parÃm+vrajati vikriyÃm+na hi bhayam+tatas+paÓyati / yatas+tu bhayaÓaÇkayà suk­ÓayÃ+api saæsp­Óyate vinÅtas+iva nÅcakais+carati tatra ÓÃntoddhavas+ // VidSrk_38.39 *(1292) // ÓÆrasya asajjanÃs+cet+madhurais+vacobhis+Óakyante+eva pratikartum+Ãryais+ / tat+ketakÅreïubhis+amburÃÓes+bandhakriyÃyÃm+api kas+prayÃsas+ // VidSrk_38.40 *(1293) // nÆnam+darpÃt+tuhinarucinà durjanasya pramÃr«Âum+ nÅtam+cetas+na ca dhavalitam+helayà na+arpitam+ca / yena+idÃnÅm+malinah­dayas+lak«yate ÓÅtaraÓmis+ yasmÃt+ca+ayam+h­dayarahitas+durvidhas+sarvadÃ+eva // VidSrk_38.41 *(1294) // niryantraïam+yatra na vartitavyam+na moditavyam+praïayÃtivÃde / viÓaÇkitÃnyonyabhayam+sudÆrÃt+namaskriyÃm+arhati sauh­dam+tat // VidSrk_38.42 *(1295) // abhinandasya ete snigdhatamÃs+iti mà mà k«udre«u kuruta viÓvÃsam / siddhÃrthÃnÃm+e«Ãm+snehas+api+aÓrÆïi pÃtayati // VidSrk_38.43 *(1296) // v­thÃjvalitakopÃgnes+paru«Ãk«aravÃdinas+ / durjanasya+au«adham+na+asti kiæcit+anyat+anuttarÃt // VidSrk_38.44 *(1297) // cakrasambhÃriïi krÆre paracchidrÃnusÃriïi / dvijihve d­«ÂamÃtre cet+kasya na syÃt+camatk­tis+ // VidSrk_38.45 *(1298) // cak«us+ÃÓrayate kÃmas+kÃmukasya daridratas+ / krÆrasya ca+aprabhavatas+paradrohas+sarasvatÅm // VidSrk_38.46 *(1299) // ÓatÃnandasya khalam+d­«ÂvÃ+eva sÃdhÆnÃm+h­dayam+këÂhavat+bhavet / tatas+tat+dÃrayati+asya vÃcas+krakacakarkaÓÃs+ // VidSrk_38.47 *(1300) // hetos+vinÃ+upakÃrÅ yadi nÃma Óate«u kaÓcit+ekas+syÃt / tatra+api kli«ÂadhiyÃm+do«am+vak«yati+atikhalatvam // VidSrk_38.48 *(1301) // ÃkrÃntÃ+iva mahopalena muninà ÓaptÃ+iva durvÃsasà sÃtatyam+bata mudritÃ+iva jatunà nÅtÃ+iva mÆrchÃm+vi«ais+ / baddhÃ+iva+atanurajjubhis+paraguïÃn+vaktum+na Óaktà satÅ jihvà lohaÓalÃkayà khalamukhe viddhÃ+iva saælak«yate // VidSrk_38.49 *(1302) // ÓrÅdharmadÃsasya prak­tis+iha khalÃnÃm+do«acittam+guïaj¤e vinayalalitabhÃve dve«araktà ca buddhis+ / ubhayam+idam+avaÓyam+jÃyate sarvavÃram+paÂus+api niyatÃtmà kÅrtim+eva+abhidhatte // VidSrk_38.50 *(1303) // \Colo iti+asadvrajyÃ|| 38 tatas+dÅnavrajyà prÃtar+bëpÃmbubinduvyatikaravigalatklinnas­kkas+kathaæcit+ kiæcit+saækubjajaÇghÃjanitaja¬ajavas+jÅrïajÃnus+jarÃrtas+ / mu«ÂyÃ+ava«Âabhya ya«Âim+kaÂipuÂavicaÂatkarpaÂas+plu«Âakanthas+ kunthan+utthÃya pÃnthas+pathi paru«amarunmÆrchyamÃnas+prayÃti // VidSrk_39.1 *(1304) // puïyÃgnau pÆrïavächas+prathamam+agaïitaplo«ado«as+prado«e pÃnthas+taptvà prasuptas+tadanu tatat­ïe dhÃmani grÃmadevyÃs+ / utkampÅ karpaÂÃrdhe jarati parija¬e chidriïi cchinnanidras+ vÃte vÃti prakÃmam+himakaïini kaïan+koïatas+koïam+eti // VidSrk_39.2 *(1305) // bÃïasya+etau potÃn+etÃn+api g­havati grÅ«mamÃsÃvasÃnam+yÃvat+nirvÃhayati bhavatÅ yena và kenacit+và / paÓcÃt+ambhodharajalaparÅpÃtam+ÃsÃdya tumbÅ kÆ«mÃï¬Å ca prabhavati tadà bhÆbhujas+ke vayam+ke // VidSrk_39.3 *(1306) // dharaïÅdharasya k«utk«ÃmÃs+ÓiÓavas+ÓavÃs+iva tanus+mandÃdaras+bÃndhavas+ liptÃs+jarjarakarkarÅ jatulavais+no mÃm+tathà bÃdhate / gehinyà sphuÂitÃæÓukam+ghaÂayitum+k­tvà sakÃku smitam+ kupyantÅ prativeÓinÅ pratidinam+sÆcÅm+yathà yÃcità // VidSrk_39.4 *(1307) // sÃkrandÃs+ÓiÓavas+sapatrapuÂakÃs+vaptus+purovartinas+ pracchanne ca vadhÆs+vibhÃgakuÓalà madhye sthità gehinÅ / kaÂyÃcchÃdanabandhakena katham+api+ÃsÃditena+andhasà sindÆrÃruïamaï¬ale savitari prÃïÃhutis+dÅyate // VidSrk_39.5 *(1308) // ete daridraÓiÓavas+tanujÅrïakanthÃm+skandhe nidhÃya malinÃm+pulakÃkulÃÇgÃs+ / sÆryasphuratkarakarambitabhittideÓalÃbhÃya ÓÅtasamaye kalim+Ãcaranti // VidSrk_39.6 *(1309) // tasmin+eva g­hodare rasavatÅ tatra+eva sà kaï¬anÅ tatra+upaskaraïÃni tatra ÓiÓavas+tatra+eva vÃsas+svayam / etat+so¬havatas+api du÷sthag­hiïas+kim+brÆmahe durdaÓÃm+ adya Óvas+vijani«yamÃïag­hiïÅ tatra+eva yat+kunthati // VidSrk_39.7 *(1310) // adya+aÓanam+ÓiÓujanasya balena jÃtam+Óvas+và katham+nu bhavitÃ+iti vicintayantÅ / iti+aÓrupÃtamalinÅk­tagaï¬adeÓà na+icchet+daridrag­hiïÅ rajanÅvirÃmam // VidSrk_39.8 *(1311) // saktÆn+Óocati samplutÃn+pratikaroti+Ãkrandatas+bÃlakÃn+ pratyutsi¤cati karpareïa salilam+ÓayyÃt­ïam+rak«ati / dattvà mÆrdhani ÓÅrïaÓÆrpaÓakalam+jÅrïe g­he vyÃkulà kim+tat+yat+na karoti du÷sthag­hiïÅ deve bh­Óam+var«ati // VidSrk_39.9 *(1312) // yogeÓvarasya jaradambarasaævaraïagranthividhau granthakÃras+ekas+aham / parimitakadannavaïÂanavidyÃpÃraægatà g­hiïÅ // VidSrk_39.10 *(1313) // vÅrasya mà rodÅs+ciram+ehi vatsa viphalam+d­«ÂvÃ+adya putrÃn+imÃn+ ÃyÃtas+bhavatas+api dÃsyati pità graiveyakam+vÃsasÅ / ÓrutvÃ+evam+g­hiïÅvacÃæsi nikaÂe ku¬yasya ni÷kiæcanas+ niÓvasya+aÓrujalaphutÃnatamukhas+pÃnthas+punas+pro«itas+ // VidSrk_39.11 *(1314) // kÆ«mÃï¬ÅviÂapas+phalati+aviratam+siktas+suvarïÃmbunà bhÆyobhis+gaditam+hitai«ibhis+iti+iva+asmÃbhis+aÇgÅk­tam / tat+saæyÃcya kutaÓcit+ÅÓvarag­hÃt+ÃnÅyamÃnam+Óanais+ adhvani+eva hi bindubhis+vigalitam+ÓrÃïe ÓarÃvodare // VidSrk_39.12 *(1315) // mÃtar+dharmarate k­pÃm+kuru mayi ÓrÃnte ca vaideÓike dvÃrÃlindakakoïake«u nibh­tas+sthitvà k«ipÃmi k«apÃm / iti+evam+g­hiïÅpracaï¬avadanÃvÃkyena nirbhartsitas+ skandhe nyastapalÃlamu«Âivibhavas+pÃnthas+Óanais+gacchati // VidSrk_39.13 *(1316) // lagnas+Ó­Çgayuge g­hÅ satanayas+v­ddhau gurÆ pÃrÓvayos+ pucchÃgre g­hiïÅ svare«u ÓiÓavas+lagnà vadhÆs+kambale / ekas+ÓÅrïajaradgavas+vidhivaÓÃt+sarvasvabhÆtas+g­he sarveïa+eva kuÂumbakena rudatà suptas+samutthÃpyate // VidSrk_39.14 *(1317) // ÓÅtavÃtasamudbhinnapulakÃÇkuraÓÃlinÅ / mama+ambaravihÅnasya tvak+eva paÂikÃyate // VidSrk_39.15 *(1318) // sadyas+vibhidyate nÆnam+daridratanupa¤jaram / yadi na syÃt+manorÃjyarajjubhis+d­¬hasaæyatam // VidSrk_39.16 *(1319) // prÃyas+daridraÓiÓavas+paramandirÃïÃm+dvÃre«u dattakarapallavalÅnadehÃs+ / lajjÃnigƬhavacasas+bata bhoktukÃmÃs+bhoktÃram+ardhanayanena vilokayanti // VidSrk_39.17 *(1320) // adhvaÓramÃya caraïau virahÃya dÃrÃs+abhyarthanÃya vacanam+ca vapus+jarÃyai / etÃni me vidadhatas+tava sarvadÃ+eva dhÃtas+trapà yadi na kim+na pariÓramas+api // VidSrk_39.18 *(1321) // vardhanamukhÃsikÃyÃm+udarapiÓÃcas+kim+icchakÃm+icchan / paryÃkulayati g­hiïÅm+akiæcanas+k­païasaævÃsas+ // VidSrk_39.19 *(1322) // varam+m­tas+na tu k«udras+tathÃ+api mahat+antaram / ekasya bandhus+na+Ãdatte nÃma+anyasya+akhilas+janas+ // VidSrk_39.20 *(1323) // k­païasya+astu dÃridryam+kÃrpaïyÃv­tikÃrakam / vibhavas+tasya taddo«agho«aïÃpaÂu¬iï¬imas+ // VidSrk_39.21 *(1324) // vyÃsasya jÅvatÃ+api Óavena+api k­païena na dÅyate / mÃæsam+vardhayatÃ+anena kÃkasya+upak­tis+k­tà // VidSrk_39.22 *(1325) // kavirÃjasya ÓrÅphalam+yat+na tat+dÅrgham+iti tÃvat+vyavasthitam / tatra+ekÃntadh­tis+yasya manyate mugdhas+eva sas+ // VidSrk_39.23 *(1326) // risÆkasya d­¬hataranibaddhamu«Âes+ko«ani«aïïasya sahajamalinasya / k­païasya k­pÃïasya ca kevalam+ÃkÃratas+bhedas+ // VidSrk_39.24 *(1327) // gobhaÂÂasya pathika he vijahÅhi v­thÃrthitÃm+na khalu vetsi navas+tvam+iha+Ãgatas+ / idam+ahibhramitam+pacamandiram+balibhujas+api na yÃnti yadantikam // VidSrk_39.25 *(1328) // raves+astamaye yena nidrà netre«u nirmità / tena kim+na k­tas+m­tyus+martyÃnÃm+vibhavak«aye // VidSrk_39.26 *(1329) // yena+eva+ambarakhaï¬ena divà saæcarate ravis+ / tena+eva niÓi ÓÅtÃæÓus+aho daurgatyam+etayos+ // VidSrk_39.27 *(1330) // malÅmasena dehena pratigeham+upasthitÃs+ / ÃtmanÃ+eva+ÃtmakathakÃs+vayam+vÃyasav­ttayas+ // VidSrk_39.28 *(1331) // bhÆyÃt+atas+bahuvrÅhiÓÃsanÃÓà mudhÃ+eva me / pÆrvÃparÃparÃmarÓÃt+vimƬhasya+iva me matis+ // VidSrk_39.29 *(1332) // \Colo iti dÅnavrajyÃ|| 39 tatas+arthÃntaranyÃsavrajyÃ|| 40 kÃlindyÃs+dalitendranÅlaÓakalaÓyÃmÃmbhasas+antarjale magnasya+a¤janapu¤jasaæcayanibhasya+ahes+kutas+anve«aïà / tÃrÃbhÃs+phaïacakravÃlamaïayas+na syus+yadi dyotinas+ yais+eva+unnatim+Ãpnuvanti guïinas+tais+eva yÃnti+Ãpadam // VidSrk_40.1 *(1333) // bhagnÃÓasya karaï¬apiï¬itatanos+mlÃnendriyasya k«udhà k­tvÃ+Ãkhus+vivaram+svayam+nipatitas+naktam+mukhe bhoginas+ / t­ptas+tatpiÓitena satvaram+asau tena+eva yÃtas+pathà svasthÃs+ti«Âhata daivam+eva jagatas+ÓÃntau k«aye ca+Ãkulam // VidSrk_40.2 *(1334) // yasyÃs+k­te n­patayas+t­ïavat+tyajanti prÃïÃn+priyÃn+api parasparabaddhavairÃs+ / te«Ãm+as­k+pibati sÃ+eva mahÅ hatÃnÃm+ÓrÅs+prÃyaÓas+vik­tim+eti bahÆpabhuktà // VidSrk_40.3 *(1335) // rathasya+ekam+cakram+bhujagayamitÃs+sapta turagÃs+ nirÃlambas+mÃrgas+caraïarahitas+sÃrathis+api / ravis+yÃti+eva+antam+pratidinam+apÃrasya nabhasas+ kriyÃsiddhis+sattve bhavati mahatÃm+na+upakaraïe // VidSrk_40.4 *(1336) // vÃgÅÓvarasya paulastyas+katham+anyadÃraharaïe do«am+na vij¤ÃtavÃn+ kÃkutsthena katham+na hemahariïasya+asambhavas+lak«itas+ / ak«ÃïÃm+ca yudhi«Âhireïa mahatà j¤Ãtas+na do«as+katham+ pratyÃsannavipattimƬhamanasÃm+prÃyas+matis+k«Åyate // VidSrk_40.5 *(1337) // akÃrye tathyas+và bhavati vitathas+kÃmam+athavà tathÃ+api+uccais+dhÃmnÃm+harati mahimÃnam+janaravas+ / tulottÅrïasya+api prakaÂanihatÃÓe«atamasas+ raves+tÃd­k+tejas+na hi bhavati kanyÃm+gatas+iti // VidSrk_40.6 *(1338) // k­tas+yat+ahnas+tanimà himÃgame laghÅyasÅ yat+ca nidÃghaÓarvarÅ / anena d­«ÂÃntayugena gamyate sadarthasaækocasamudyatas+vidhis+ // VidSrk_40.7 *(1339) // pÅtÃmbarÃya tanayÃm+pradadau payodhis+tatkÃlakÆÂagaralam+ca digambarÃya / tatra+anayos+vadata kasya guïÃtirekas+prÃyas+paricchadak­tÃdaras+eva lokas+ // VidSrk_40.8 *(1340) // kim+janmanà jagati kasyacit+Åk«itena ÓaktyÃ+eva yÃti nijayà puru«as+prati«ÂhÃm / ÓaktÃs+hi kÆpam+api Óo«ayitum+na kumbhÃs+kumbhodbhavena punar+ambudhis+eva pÅtas+ // VidSrk_40.9 *(1341) // puæsas+svarÆpavinirÆpaïam+eva kÃryam+tajjanmabhÆmiguïado«akathà v­thÃ+eva / kas+kÃlakÆÂam+abhinandati sÃgarottham+kas+vÃ+aravindam+abhinindati paÇkajÃtam // VidSrk_40.10 *(1342) // khalvÃÂas+divaseÓvarasya kiraïais+saætÃpitas+mÆrdhani chÃyÃm+ÃtapavairiïÅm+anusaran+bilvasya mÆlam+gatas+ / tatra+api+ÃÓu kadÃcit+eva patatà bilvena bhagnam+Óiras+ prÃyas+gacchati yatra bhÃgyarahitas+tatra+ÃpadÃm+bhÃjanam // VidSrk_40.11 *(1343) // alaækÃras+ÓaÇkÃkaranarakapÃlas+parikaras+praÓÅrïÃÇgas+bh­ÇgÅ vasu ca v­«as+ekas+bahuvayÃs+ / avasthÃ+iyam+sthÃïos+api bhavati yatra+amaraguros+vidhau vakre mÆrdhni sthitavati vayam+ke punar+amÅ // VidSrk_40.12 *(1344) // na sambandopÃdhim+dadhate+iha dÃk«iïyanidhayas+prah­«ÂapremÃïÃm+sa hi sahajas+e«Ãm+udayate / ke+ete sambandhÃt+malayamarutas+cÆtataravas+yat+etÃn+Ãlabhya pratiparurudÃnam+janayati // VidSrk_40.13 *(1345) // lokottaram+caritam+arpayati prati«ÂhÃm+puæsas+kulam+na hi nimittam+udÃttatÃyÃs+ / vÃtÃpitÃpanamunes+kalaÓÃt+prasÆtis+lÅlÃyitam+punar+amu«yasamudrapÃnam // VidSrk_40.14 *(1346) // sthalÅnÃm+dagdhÃnÃm+upari m­gat­«ïÃnusaraïÃt+t­«Ãrtas+ÓÃraÇgas+viramati na khinne+api vapu«i / ajÃnÃnas+tattvam+na sa m­gayate+anyÃm+ca sarasÅm+abhÆmau pratyÃÓà na hi phalati vighnam+ca kurute // VidSrk_40.15 *(1347) // kim+kÆrmasya bharavyathà na vapu«i k«mÃm+na k«ipati+e«a yat+ kim+và na+asti pariÓramas+dinakarasya+aste na yat+niÓcalas+ / kim+tu+aÇgÅk­tam+uts­jan+k­païavat+ÓlÃghyas+janas+lajjate nirvyƬhis+pratipannavastu«u satÃm+ekam+bata+aho vratam // VidSrk_40.16 *(1348) // svacchÃÓayas+bhavati kas+api janas+prak­tyà saÇgas+satÃm+abhijanas+ca na hetus+atra / dugdhÃbdhilabdhajananas+harakandharÃsthas+svÃm+kÃlatÃm+tyajati jÃtu na kÃlakÆÂas+ // VidSrk_40.17 *(1349) // vÃsas+carma vibhÆ«aïam+ÓavaÓiras+bhik«Ãïatena+aÓanam+ gaus+ekas+sa ca lÃÇgale+api+akuÓalas+tanmÃtrasÃram+dhanam / Óarvasya+iti+avagamya yÃti vimukhÅ ratnÃlayam+jÃhvanÅ ka«Âam+durgatikasya jÅvitam+aho dÃrais+api tyajyate // VidSrk_40.18 *(1350) // kaivartakarkaÓakaragrahaïacyutas+api jÃle punar+nipatitas+Óapharas+varÃkas+ / daivÃt+tatas+api galitas+gilitas+bakena vÃme vidhau vada katham+vyasanasya ÓÃntis+ // VidSrk_40.19 *(1351) // khanati na khurais+k«oïÅp­«Âham+na nardati sÃdaram+ prak­tipuru«am+d­«ÂvÃ+eva+agre na kupyati gÃm+api / vahati tu dhuram+dhuryas+dhairyÃt+anuddhatakandharas+ jagati k­tinas+kÃryaudÃryÃt+parÃn+atiÓerate // VidSrk_40.20 *(1352) // Óiras+ÓÃrvam+svargÃt+paÓupatiÓirastas+k«itibh­tam+ mahÅdhrÃt+uttuÇgÃt+avanitalam+asmÃt+ca jaladhim / adhas+adhas+gaÇgÃvat+vayam+upagatÃs+dÆram+athavà padabhraæÓetÃnÃm+bhavati vinipÃtas+Óatamukhas+ // VidSrk_40.21 *(1353) // kva+api kasya ca kutas+api kÃraïÃt+cittav­ttis+iha kim+guïÃguïais+ / unnatam+yat+avadhÅrya bhÆdharam+nÅcam+abdhim+abhiyÃti jÃhnavÅ // VidSrk_40.22 *(1354) // sarasi bahuÓas+tÃrÃchÃyÃm+daÓan+pariva¤citas+ kumudaviÂapÃnve«Å haæsas+niÓÃsu vicak«aïas+ / na daÓati punas+tÃrÃÓaÇkÅ divÃ+api sitotpalam+ kuhakacakitas+lokas+satye+api+apÃyam+avek«ate // VidSrk_40.23 *(1355) // asthÃnÃbhiniveÓÅ prÃyas+ja¬as+eva bhavati no vidvÃn / bÃlÃt+anyas+kas+ambhasi jigh­k«ati+indos+sphuradbimbam // VidSrk_40.24 *(1356) // nirguïam+api+anuraktam+prÃyas+na samÃÓritam+jahati santas+ / sahav­ddhik«ayabhÃjam+vahati ÓaÓÃÇkas+kalaÇkam+api // VidSrk_40.25 *(1357) // avikÃriïam+api sajjanam+aniÓam+anÃryas+prabÃdhate+atyartham / kamalinyà kim+apak­tam+himasya yas+tÃm+sadà dahati // VidSrk_40.26 *(1358) // bhayam+yat+dhanurÅÓvarasya ÓiÓinà yat+jÃmadagnyas+hatas+ tyaktà yena guros+girà vasumatÅ baddhas+yat+ambhonidhis+ / ekaikam+daÓakandharak«ayak­tas+rÃmasya kim+varïyate daivam+varïaya yena sas+api sahasà nÅtas+kathÃÓe«atÃm // VidSrk_40.27 *(1359) // ÓaÓinam+uditam+lekhÃmÃtram+namanti na ca+itaram+gaganasaritam+dhatte mÆrdhnà haras+na nagÃtmajÃm / tribhuvanapatis+lak«mÅm+tyaktvà haris+priyagopikas+paricitaguïadve«Å lokas+navam+navam+icchati // VidSrk_40.28 *(1360) // upaÓamaphalÃt+vidyÃbÅjÃt+phalam+dhanam+icchatÃm+ bhavati viphalas+prÃrambhas+yat+tat+atra kim+adbhutam / niyatavi«ayÃs+sarve bhÃvÃs+na yÃnti hi vikriyÃm+ janayitum+alam+ÓÃles+bÅjam+na jÃtu javÃÇkuram // VidSrk_40.29 *(1361) // t­«Ãrtais+ÓÃraÇgais+prati jaladharam+bhÆri virutam+ ghanais+muktÃs+dhÃrÃs+sapadi payasas+tÃn+prati muhus+ / khagÃnÃm+ke meghÃs+ke+iva vihagÃs+và jalamucÃm+ ayÃcyas+na+ÃrtÃnÃm+anupakaraïÅyas+na mahatÃm // VidSrk_40.30 *(1362) // amarasiæhasya payas+tejas+vÃyus+gaganam+avanis+viÓvam+api và svayam+vi«ïus+tasya tridaÓajayinas+kim+na sukaram / chalÃt+nÅtas+adhastÃt+balis+aïukarÆpeïa tat+api svabhÃvÃt+cakrÅ yas+praguïam+api cakreïa s­jati // VidSrk_40.31 *(1363) // mu«Âikaraguhasya kim+na+ujjvalas+kim+u kalÃs+sakalÃs+na dhatte datte na kim+nayanayos+mudam+unmayÆkhas+ / rÃhos+tu cakrapatitas+astamitas+ayam+indus+satyam+satÃm+ah­daye«u guïÃs+t­ïÃni // VidSrk_40.32 *(1364) // atulasya lÆnÃs+tilÃs+tadanu Óo«am+upÃgatÃs+te Óo«Ãt+hi Óuddhim+atha tÃpam+upetavantas+ / tÃpÃt+kaÂhoratarayantranipŬanÃni snehas+nimittam+iti du÷khaparaæparÃyÃs+ // VidSrk_40.33 *(1365) // dugdha mugdham+asti yas+tvayà dh­tas+snehas+e«a vipadekakÃraïam / yatk­te tvam+apavÃsitam+punas+chinnam+unmathitam+agnisÃk­tam // VidSrk_40.34 *(1366) // mÆrdhendus+parameÓvareïa vidh­tas+vakras+ja¬Ãtmà k«ayÅ karïÃnte ca parÃpakÃracaturas+nyastas+dvijihvÃdhipas+ / nandÅ dvÃri bahi÷k­tas+guïanidhis+ka«Âam+kim+atra+ucyatÃm+ pÃtrÃpÃtravicÃraïÃsu+anipuïas+prÃyas+bhavet+ÅÓvaras+ // VidSrk_40.35 *(1367) // kÃkutsthasya daÓÃnanas+na k­tavÃn+dÃrÃpahÃram+yadi kva+ambhodhis+kva ca setubandhaghaÂanà kva+uttÅrya laÇkÃjayas+ / pÃrthasya+api parÃbhavam+yadi ripus+na+adÃt+kva tÃd­k+tapas+ nÅyante ripubhis+samunnatipadam+prÃyas+param+mÃninas+ // VidSrk_40.36 *(1368) // ÓambÆkÃs+kila nirgatÃs+jalanidhes+tÅre«u dÃvÃgninà dahyante maïayas+vaïikkaratalais+ÃyÃnti rÃj¤Ãm+Óiras+ / sthÃnapracyutis+alpakasya vipade santas+tu deÓÃntaram+ yÃntas+yÃnti sadà samarpitaguïÃs+ÓlÃghyÃs+parÃm+unnatim // VidSrk_40.37 *(1369) // yas+ekas+lokÃnÃm+paramasuh­t+Ãnandajanakas+kalÃÓÃlÅ ÓrÅmÃn+nidhuvanavidhau maÇgalaghaÂas+ / sudhÃsÆtis+sas+ayam+tripuraharacƬÃmaïis+aho prayÃti+astam+hanta prak­tivi«amÃs+daivagatayas+ // VidSrk_40.38 *(1370) // apetÃs+Óatrubhyas+vayam+iti vi«Ãdas+ayam+aphalas+pratÅkÃras+tu+e«Ãm+aniÓam+anusaædhÃtum+ucitas+ / jarÃsaædhÃt+bhagnas+saha halabh­tà dÃnavaripus+jaghÃna+enam+paÓcÃt+na kim+anilasÆnus+priyasakhas+ // VidSrk_40.39 *(1371) // candras+k«ayÅ prak­tivakratanus+ja¬Ãtmà do«ÃkÃras+sphurati mitravipattikÃle / mÆrdhnà tathÃ+api vidh­tas+parameÓvareïa na+eva+ÃÓrite«u mahatÃm+guïado«acintà // VidSrk_40.40 *(1372) // ÓuklÅkaroti malinÃni digantarÃïi candras+na Óuklayati ca+Ãtmagatam+kalaÇkam / nityam+yathÃrthaghaÂanÃhitamÃnasÃnÃm+svÃrthodyamas+bhavati no mahatÃm+kadÃcit // VidSrk_40.41 *(1373) // g­hïÃti yuktam+itarat+ca jahÃti dhÅmÃn+e«a svabhÃvajanitas+mahatÃm+vivekas+ / anyonyamiÓritam+api vyatiricya Óuddham+dugdham+pibati+udakam+ujjhati rÃjahaæsas+ // VidSrk_40.42 *(1374) // prÃyas+bhavati+anucitasthitideÓabhÃjas+Óreyas+svajÅvaparipÃlanamÃtram+eva / anta÷prataptamarusaikatadahyamÃnamÆlasya campakataros+ka vikÃÓacintà // VidSrk_40.43 *(1375) // vidyÃyÃs+ grahaparikavalitatanus+api ravis+iha bodhayati padma«aï¬Ãni / bhavati vipadi+api mahatÃm+aÇgÅk­tavastunirvÃhas+ // VidSrk_40.44 *(1376) // praïatyà bahulÃbhas+api na sukhÃya manÅ«iïas+ / cÃtakas+svalpam+api+ambu g­hïÃti+anantakandharas+ // VidSrk_40.45 *(1377) // kasya+upayogamÃtreïa dhanena ramate manas+ / padapramÃïam+ÃdhÃram+ÃrƬhas+kas+na kampate // VidSrk_40.46 *(1378) // upaiti k«ÃrÃbdhim+sahati bahuvÃtavyatikaram+ puras+nÃnÃbhaÇgÃn+anubhavati paÓya+e«a jaladas+ / kathaæcit+labdhÃni pravitarati toyÃni jagate guïam+và do«am+và gaïayati na dÃnavyasanità // VidSrk_40.47 *(1379) // vallaïasya+ete sudhÃdhÃmnas+kÃntim+glapayati vilumpati+u¬ugaïam+ kirati+u«ïam+tejas+kumudavanalak«mÅs+Óamayati / ravis+jÃnÃti+eva pratidivasam+astÃdripatanam+ tathÃ+api pratyagrÃbhyudayataralas+kim+na kurute // VidSrk_40.48 *(1380) // kavirÃjasya \Colo iti+arthÃntaranyÃsavrajyÃ|| 40 tatas+cÃÂuvrajyÃ|| 41 deva tvadvijayaprayÃïasamaye kÃmbojavÃhÃvalÅviÇkhollekhavisarpiïi k«itiraja÷pÆre viyat+cumbati / bhÃnos+vÃjibhis+aÇgarÆ«aïarasÃsvÃdas+samÃsÃditas+ labdhas+kim+ca nabhastalÃmaradhunÅpaÇkeruhais+anvayas+ // VidSrk_41.1 *(1381) // tvadyantrÃïÃm+prayÃïe«u+anavaratavalatkarïatÃlaprakÅrïais+ ÃkÅrïe vyomni sarpasamadagajaghaÂÃkumbhasindÆrapÆrais+ / bibhrÃïÃs+pÃribhadradrumakusumarucas+raÓmayas+patyus+ahnÃm+ madhyÃhne+api+astasaædhyÃbhramacakitad­Óas+cakrire cakravÃkÃn // VidSrk_41.2 *(1382) // sphÅtas+dhÃmnà samaravijayÅ ÓrÅkaÂÃk«apradÅrghas+ snigdhaÓyÃmas+kuvalayarucis+yuddhamalla tvadÅyas+ / var«e+amu«min+pratin­payaÓa÷pÆragaure parÅk«Ãk«Åranyastam+tulayati mahÃnÅlaratnam+k­pÃïas+ // VidSrk_41.3 *(1383) // digdantinas+svakarapu«karalekhanÅbhis+gaï¬asthalÃt+madamasim+muhus+ÃdadÃnÃs+ / ÓrÅcandradeva tava toyanidhitÅratìÅpatrodare«u vijayastutim+Ãlikhanti // VidSrk_41.4 *(1384) // abhinandasya satsu raktas+dvi«Ãm+kÃlas+pÅtas+strÅïÃm+vilocanais+ / ÓubhrakÅrtyÃ+asi tat+satyam+caturvarïÃÓramas+bhavÃn // VidSrk_41.5 *(1385) // acalasya na janayasi kaæsahar«am+vahasi ÓarÅram+yaÓodayà ju«Âam / tyajasi na satyonmukhatÃm+iti satyam+vÃsudevas+asi // VidSrk_41.6 *(1386) // bhadrasya na lopas+varïÃnÃm+na khalu paratas+pratyayavidhis+ vikÃras+na+asti+eva kvacit+api na bhagnÃs+prak­tayas+ / guïas+và v­ddhis+và satatam+upakÃrÃya jagatÃm+ munes+dÃk«ÅputrÃt+api tava samarthas+padavidhis+ // VidSrk_41.7 *(1387) // pÃïines+ satyam+tvadguïakÅrtanena sukhayati+Ãkhaï¬alam+nÃradas+ kim+tu ÓrotrakaÂu kvaïanti madhupÃs+tatpÃrijÃtasrajÃm / vÃryante yadi ca+apsara÷pari«adà te cÃmarìambarais+ udvelladbhujavallikaÇkaïajhaïatkÃras+tadà du÷sahas+ // VidSrk_41.8 *(1388) // madhukÆÂasya yasya dvÅpam+dharitrÅ sa ca jaladhis+abhÆt+yasya gaï¬Æ«atoyam+ tasya+ÃÓcaryaikamÆrtes+api nabhasi vapus+yatra durlak«am+ÃsÅt / tat+pÅtam+tvadyaÓobhis+tribhuvanam+abhajan+tÃni viÓrÃmahetos+ tat+ca+antas+kaiÂabhÃres+sa ca tava h­daye vandanÅyas+tvam+ekas+ // VidSrk_41.9 *(1389) // tathÃgatadÃsasya karpÃsÃsthipracayanicità nirdhanaÓrotriyÃïÃm+ ye«Ãm+vÃtyÃpravitatakuÂÅprÃÇgaïÃntÃs+babhÆvus+ / tatsaudhÃnÃm+parisarabhuvi tvatprasÃdÃt+idÃnÅm+ krŬÃyuddhacchidurayuvatÅhÃramuktÃs+patanti // VidSrk_41.10 *(1390) // ÓubhÃÇgasya lak«mÅvaÓÅkaraïacÆrïasahodarÃïi tvatpÃdapaÇkajarajÃæsi ciram+jayanti / yÃni praïÃmamilitÃni n­ïÃm+lalÃÂe lumpanti daivalikhitÃni durak«arÃïi // VidSrk_41.11 *(1391) // abhinandasya tvam+cet+nÃtha kalÃnidhis+ÓaÓadharas+tat+toyanÃthÃs+vayam+ maryÃdÃnidhis+ambhasÃm+patis+atha tvam+cet+vayam+vÃridÃs+ / sarvÃÓÃparipÆrakas+jaladharas+tvam+cet+vayam+bhÆruhas+ sanmÃrgvasthitisundaras+tvam+iha cet+ÓÃkhÅ vayam+ca+adhvagÃs+ // VidSrk_41.12 *(1392) // padahÅnÃn+bilavasatÅn+bhujagÃn+iva jÃtabhogasaækocÃn / vyathayati mantrÃk«aram+iva nÃma tava+arÅn+vanecarais+gÅtam // VidSrk_41.13 *(1393) // ye«Ãm+veÓmasu kambukarparacalattarkudhvanis+du÷Óravas+ prÃk+ÃsÅt+naranÃtha samprati punas+te«Ãm+tava+anugrahÃt / «a¬jÃdikramaraÇgadaÇgulicalatpÃïiskhalatkaÇkaïaÓreïÅnisvanamÃæsalas+kalagirÃm+vÅïÃravas+ÓrÆyate // VidSrk_41.14 *(1394) // nÃtha tvÃm+anuyÃce prasÅda vijahÅhi saÇgarÃrambham / unnatibhÃjas+samprati santi vipak«Ãs+param+girayas+ // VidSrk_41.15 *(1395) // deva svastutis+astu nÃma h­di nas+sarve vasanti+ÃgamÃs+ tÅrtham+na kvacit+Åd­k+atrabhavatÅ tvatkha¬gadhÃrà yathà / yÃm+ekas+svaÓarÅraÓuddhirasikas+mÆrdhi pratÅcchan+ripus+ dvaividhyÃt+anu pa¤catÃm+tadanu ca traidaÓyam+Ãpa k«aïÃt // VidSrk_41.16 *(1396) // rathÃÇgasya matparyantavasuædharÃvijayine muktÃdi ratnam+mayà sarvam+¬haukitam+eva tubhyam+adhunà jÃtas+asmi ni«kiæcanas+ / iti+ullÃsitavÅcibÃhus+udayanmÃrtaï¬abimbacchalÃt+ prÃtas+taptakuÂhÃram+e«a vahate deva tvadagre+ambudhis+ // VidSrk_41.17 *(1397) // vasukalpasya saædi«Âam+marubhÆmibhÆruhacayais+bhÆpÃla bhÆyÃt+bhavÃn+ nirjetà navakhaï¬amaï¬alabhuvas+ye tvatprasÃdÃt+vayam / pratyÃsannavipannavÃra¬avadhÆnetrapraïÃlÅgaladbëpÃmbha÷plavapaÇkapicchalatalÃs+ÓrÅmu¤ja modÃmahe // VidSrk_41.18 *(1398) // tanvÅm+ujjhitabhÆ«aïÃm+kalagiram+sÅtkÃram+ÃtanvatÅm+ vepantÅm+vraïitÃdharÃm+vivasanÃm+romodgamam+bibhratÅm / hemante himaÓÅtamÃrutabhayÃt+ÃÓli«ya dorbhyÃm+tanum+ svÃm+mÆrtim+dayitÃm+iva+atirasikÃm+tvadvidvi«as+Óerate // VidSrk_41.19 *(1399) // bhÆsamparkarajonipÃtamalinÃs+svasmÃt+g­hÃt+pracyutÃs+ sÃmÃnyais+api jantubhis+karatalais+ni÷ÓaÇkam+ÃliÇgitÃs+ / nirlagnÃs+kvacit+ekatÃm+upagatÃs+baddhÃs+kvacit+mocitÃs+ ak«ÃïÃm+iva ÓÃrayas+pratig­ham+bhrÃntÃs+tava+aristriyas+ // VidSrk_41.20 *(1400) // var«Ãsambh­tapÅtisÃram+avaÓam+stabdhÃÇghrihastadvayam+ bhekam+mÆrdhni nig­hya kajjalaraja÷ÓyÃmam+bhujaÇgam+sthitam / mugdhà vyÃdhavadhus+tava+arinagare ÓÆnye cirÃt+samprati sva­nopask­timu«ÂisÃyakadhiyà sÃkÆtam+Ãditsati // VidSrk_41.21 *(1401) // paryaÇkas+ÓithilÅk­tas+na bhavatà siæhÃsanÃt+na+utthitam+ na krodhÃnaladhÆmarÃjis+iva ca bhrÆvallis+ullÃsità / rÃj¤Ãm+tvaccaraïÃravindam+atha ca ÓrÅcandra pu«panti+amÆs+ ca¤caccÃrumarÅcisaæcayamucÃm+cƬÃmaïÅnÃm+rucas+ // VidSrk_41.22 *(1402) // suvinÅtasya dvÃram+kha¬gibhis+Ãv­tam+bahis+api praklinnagaï¬ais+gajais+ antas+ka¤cukibhis+sphuranmaïidharais+adhyÃsitÃs+bhÆmayas+ / ÃkrÃntam+mahi«Åbhis+eva Óayanam+tvadvidvi«Ãm+mandire rÃjan+sÃ+eva cirantanapraïayinÅÓÆnye+api rÃjyasthitis+ // VidSrk_41.23 *(1403) // vijayapÃlasya atyuktau yadi na prakupyasi m­«ÃvÃdam+na cet+manyase tat+brÆmas+adbhutakÅrtane«u rasanà ke«Ãm+na kaï¬Æyate / deva tvadvijayapratÃpadahanajvÃlÃvalÅÓo«itÃs+ sarve vÃridhayas+tatas+ripuvadhÆbëpÃmbubhis+pÆritÃs+ // VidSrk_41.24 *(1404) // tìÅtìaÇkamÃtrÃbharaïapariïatÅni+ullasatsinduvÃrasragdÃmÃni dvi«Ãm+vas+ghanajaghanajaradbhÆribhÆrjÃæÓukÃni / vindhyaskandhe«u dhÃtudravaracitakucaprÃntapatrÃÇkurÃïi krŬanti kro¬alagnais+kapiÓiÓubhis+aviÓrÃntam+anta÷purÃïi // VidSrk_41.25 *(1405) // tvannÃsÅravisÃrivÃraïabharabhraÓyanmahÅyantraïÃt+ anta÷khinnabhujaÇgabhogavigalallÃlÃbhis+ÃsÅt+nadÅ / kim+ca+asyÃm+jalakelilÃlasavalannÃgÃÇganÃnÃm+phaïaÓreïÅbhis+maïikeÓarÃbhis+abhavat+sambhÆtis+ambhoruhÃm // VidSrk_41.26 *(1406) // gaÇgÃdharasya saægrÃmÃÇgaïasaægatena bhavatà cÃpe samÃropite deva+Ãkarïaya yena yena mahasà yat+yat+samÃsÃditam / kodaï¬ena ÓarÃs+Óarais+ripuÓiras+tena+api bhÆmaï¬alam+ tena tvam+bhavatà ca kÅrtis+anaghà kÅrtyà ca lokatrayam // VidSrk_41.27 *(1407) // saægrÃmÃÇgaïasya Óarais+vyartham+nÃtha tribhuvanajayÃrambhacaturais+ tava jyÃnirgho«am+n­patis+iha kas+nÃma sahate / yam+uccais+Ãkarïya tridaÓapatis+api+Ãhavabhiyà hriyà pÃrÓvam+paÓyan+nibh­tanibh­tam+mu¤cati dhanus+ // VidSrk_41.28 *(1408) // nÃhillasya ­k«asya kro¬asaædhiprahitamukhatayà maï¬alÅbhÆtamÆrtes+ ÃrÃt+suptasya vÅra tvadarivarapuradvÃri nÅhÃrakÃle / prÃtar+nidrÃvinodakramajanitamukhonmÅlitam+cak«us+ekam+ vyÃdhÃs+pÃlÃlabhasmasthitadahanakaïÃkÃram+Ãlokayanti // VidSrk_41.29 *(1409) // te kaupÅnadhanÃs+te+eva hi param+dhÃtrÅphalam+bhu¤jate te«Ãm+dvÃri nadanti vÃjinivahÃs+tais+eva labdhà k«itis+ / tais+etat+samalaæk­tam+nijakulam+kim+và bahu brÆmahe ye d­«ÂÃs+parameÓvareïa bhavatà ru«Âena tu«Âena và // VidSrk_41.30 *(1410) // jayÃdityasya dattendrÃbhayavibhramÃdbhutabhujÃsambhÃragambhÅrayà tvadv­ttyà ÓithilÅk­tas+tribhuvanatrÃïÃya nÃrÃyaïas+ / antasto«atu«ÃrasaurabhamayaÓvÃsÃnilÃpÆraïaprÃïottuÇgabhujaÇgatalpam+adhunà bhadreïa nidrÃyate // VidSrk_41.31 *(1411) // vatse mÃdhavi tÃta campaka ÓiÓo mÃkanda kaunti priye hà mÃtar+madayanti hà kurabaka bhrÃtas+svasar+mÃlati / iti+evam+ripumandire«u bhavatas+Ó­ïvanti naktaæcarÃs+ golÃÇgÆlavimardasambhramavaÓÃt+udyÃnadevÅgiras+ // VidSrk_41.32 *(1412) // ÓubhÃÇgasya vajrin+vajram+idam+jahÅhi bhagavan+ÅÓa triÓÆlena kim+ vi«ïo tvam+ca vimu¤ca cakram+amarÃs+sarve tyajantu+Ãyudham / adya+ayam+paracakrabhÆman­pates+vo¬hum+trilokÅdhuram+ prau¬hÃrÃtighaÂÃvighaÂÂanapaÂus+dordaï¬as+eva+udyatas+ // VidSrk_41.33 *(1413) // bÃïÃs+te paracakravikramakalÃvailak«yadik«Ãguros+ vÅk«ante mihirÃæÓumÃæsalarucas+k«iptÃs+pratidve«iïas+ / hastÃhallitahÃravallitaralà yuddhÃÇgaïÃlokanakrŬÃloladigaÇganÃsamudayÃ+unmuktÃs+kaÂÃk«Ãs+iva // VidSrk_41.34 *(1414) // ma¤juÓrÅmitrasya mandodv­ntais+Óirobhis+maïibharagurubhis+prau¬haromäcadaï¬asphÃyannirmokasaædhiprasaradavigalatsaæmadasvedapÆrÃs+ / jihvÃyugmÃbhipÆrïÃnandavi«amasamudgÅrïavarïÃbhirÃmam+ velÃÓailÃÇkabhÃjas+bhujagayuvatayas+tvadguïÃn+udg­ïanti // VidSrk_41.35 *(1415) // murÃres+ jÅyÃsus+kalikÃlakarïakajagaddÃridryadÃrÆdaravyÃghÆrïadghuïacÆrïalaÇgimaju«as+tvatpÃdayos+pÃæsavas+ / lak«mÅsadmasarojareïusuh­das+sevÃvanamrÅbhavadbhÆmÅpÃlakirÅÂaratnakiraïajyotsnÃnadÅvÃlikÃs+ // VidSrk_41.36 *(1416) // vallaïasya p­thus+asi guïais+kÅrtyà rÃmas+nalas+bharatas+bhavÃn+ mahati samare Óatrughnas+tvam+sadÃ+eva yudhi«Âhiras+ / iti sucaritais+bibhrat+rÆpam+ciraætanabhÆbhujÃm+ katham+asi na mÃædhÃtà deva trilokavijayÅ+api // VidSrk_41.37 *(1417) // prabhus+asi vayam+mÃlÃkÃravratavyavasÃyinas+ vacanakusumam+tena+asmÃbhis+tava+Ãdara¬haukitam / yadi tat+aguïam+kaïÂhe mà dhÃs+tathÃ+urasi mà k­thÃs+ navam+iti kiyat+karïe dhehi k«aïam+phalatu Óramas+ // VidSrk_41.38 *(1418) // bhayam+ekam+anekebhyas+Óatrubhyas+yugapat+sadà / dadÃti tat+ca tena+asti rÃjan+citram+idam+mahat // VidSrk_41.39 *(1419) // sarvadà sarvadas+asi+iti mithyà saæstÆyase budhais+ / nÃrayas+lebhire p­«Âham+na vak«as+parayo«itas+ // VidSrk_41.40 *(1420) // apÆrvÃ+iyam+dhanurvidyà bhavatà Óik«ità kutas+ / mÃrgaïaughas+samÃyÃti guïas+yÃti digantaram // VidSrk_41.41 *(1421) // sÃlakÃnanayoge+api sÃlakÃnanavarjità / hÃrÃvaruddhakaïÂhÃ+api vihÃrÃrivadhÆs+tava // VidSrk_41.42 *(1422) // amÅ vÅryamitrasya kar«adbhis+sicayäcalÃn+atirasÃt+kurvadbhis+ÃliÇganam / g­hïÃnais+kacam+Ãlikhadbhis+adharam+vidrÃvayadbhis+kucau / pratyak«e+api kaliÇgamaï¬alapates+anta÷purÃïÃm+aho dhik+ka«Âam+viÂapais+viÂais+iva vane kim+nÃma na+Ãce«Âitam // VidSrk_41.43 *(1423) // vasukalpasya gambhÅranÅrasarasÅs+api paÇkaÓe«Ãs+kurvanti ye dinakarasya karÃs+te+eva / stvadvÅravairivanitÃnayanÃmbuleÓaÓo«e katham+pratihatÃs+iti me vitarkas+ // VidSrk_41.44 *(1424) // tvatsainyaglapitasya pannagapates+acchinnadhÃrÃkramam+ visphÃrÃyataÓÃlini pratiphaïam+phelÃmbhasi bhraÓyati / deva k«mÃvalayaprabho phaïikulais+pravyaktam+ekottarasthÆlastambhasahasradhÃritam+iva k«mÃcakram+Ãlokyate // VidSrk_41.45 *(1425) // Óe«am+kleÓayitum+diÓas+sthagayitum+pe«Âum+dharitrÅbh­tas+ sindhÆn+dhÆlibhareïa kardamayitum+tais+eva roddhum+nabhas+ / nÃsÅre ca muhus+muhus+cala cala+iti+ÃlÃpakolÃhalÃn+ kartum+nÃtha varÆthinÅ+iyam+avanÅm+jetum+punas+tvadbhujau // VidSrk_41.46 *(1426) // vasukalpasya deva tvatsainyabhÃrÃt+avanim+avanatÃm+dhartum+uttabdhadehas+ sphÆtkÃrak«ve¬amÅlatphaïaÓatanipatatpÅnalÃlÃpravÃhas+ / d­«Âas+prÃrohaÓÃlÅ vaÂas+iva phalitas+raktamÆrdhanyaratnas+ kÆrmeïa+uddh­tya kaïÂham+nijavipulavapus+catvare sarparÃjas+ // VidSrk_41.47 *(1427) // ambhas+kardamatÃm+upaiti sahasà paÇkadravas+pÃæÓutÃm+ pÃæÓus+vÃraïakarïatÃlapavanais+dikprÃntanÅhÃratÃm / nimnatvam+girayas+samam+vi«amatÃm+ÓÆnyam+janasthÃnakam+ niryÃte tvayi rÃjyapÃla bhavati tyaktasvabhÃvam+jagat // VidSrk_41.48 *(1428) // mahodadhes+ asindÆreïa sÅmantas+mà bhÆt+nas+yo«itÃm+iti / atas+pariharanti+ÃjÃvasim+dÆreïa te+arayas+ // VidSrk_41.49 *(1429) // deva tvam+kila kuntalagraharucis+käcÅm+apÃsÃrayan+ k«ipram+k«iprakaras+tatas+prahaïanam+prÃrabdham+aÇge«u+api / iti+ÃkÆtaju«as+tava stavak­tà vaitÃlikena+udite lajjante pramadÃs+parasparam+abhiprek«ya+arayas+bibhyati // VidSrk_41.50 *(1430) // bhÅme prasthÃnabhÃji sphuradasijaladÃpahnutadve«ivahnau g­hïÅta+ahnÃya sarve bhuvi bhuvanabhujas+cÃmaram+và diÓas+và / na+evam+cet+vas+tadÃnÅm+pradhanadh­tadhanus+muktarÃvarïaviddham+ g­dhrÃs+mÆrdhÃnam+Ærdhvam+nabhasi rabhasinas+lÃghavena+uddharanti // VidSrk_41.51 *(1431) // vasukalpasya bhavÃn+Åhitak­t+nityam+tvam+himÃnÅgiristhitas+ / atas+Óaækaras+eva+asi sadà skandas+param+na te // VidSrk_41.52 *(1432) // ÃbÃlyÃdhigamÃt+mayÃ+eva gamitas+koÂim+parÃm+unnates+ asmatsaækathayÃ+eva pÃrthivasutas+samprati+ayam+lajjate / ittham+khinnas+iva+Ãtmajena yaÓasà dattÃvalambas+ambudhes+ prÃptas+tÅratapovanÃni bhavatas+v­ddhas+guïÃnÃm+gaïas+ // VidSrk_41.53 *(1433) // stanayugam+aÓrusnÃtam+samÅpataravartih­dayaÓokÃgnes+ / carati vimuktÃhÃram+vratam+iva bhavatas+ripustrÅïÃm // VidSrk_41.54 *(1434) // saækalpe+aÇkuritam+dvipatritam+atha prasthÃnavelÃgame mÃrge pallavitam+puram+praviÓatas+ÓÃkhÃÓatais+udgatam / prÃtarbhÃvini darÓane mukulitam+d­«Âe tu deva tvayi protphullam+phalitam+ca samprati manorÃjyadrumeïa+adya me // VidSrk_41.55 *(1435) // bhÆtivibhÆ«itadehÃs+kÃntÃrÃgeïa labdhamahimÃnas+ / trikaliÇganyastakarÃs+bhavadarayas+tvatsamÃs+jÃtÃs+ // VidSrk_41.56 *(1436) // jÃne vikramavardhana tvayi dhanam+viÓrÃïayati+arthinÃm+ bhÃvÅ Óoïas+iva+upalais+upacitas+ratnais+agÃdhas+ambudhis+ / tat+paÓyÃmi ca rohaïas+maïibharais+ÃdhmÃyamÃnodaras+ pÃkotpŬitadìimÅphaladaÓÃm+kaiÓcit+dinais+yÃsyati // VidSrk_41.57 *(1437) // ekas+tridhà h­di sadà vasasi sma citram+yas+vidvi«Ãm+ca vidu«Ãm+ca m­gÅd­ÓÃm+ca / tÃpam+ca saæmadarasam+ca ratim+ca tanvan+Óauryo«maïà ca vinayena ca lÅlayà ca // VidSrk_41.58 *(1438) // deva tvÃm+aham+arthaye ciram+asau var«Ãgamas+nirgatas+ tÅrtham+tÅrtham+itas+tatas+vicaritum+cetas+adhunà dhÃvati / tat+viÓrÃmaya vÅra vÅryanibi¬ajyÃbandhanÃt+kÃrmukam+ mà bhÆt+vairivadhÆvilocanajalais+mÃrgakramas+durgamas+ // VidSrk_41.59 *(1439) // dvirÆpà samare rÃjan+ekÃ+eva+asilatÃvadhÆs+ / dÃrikÃ+arikarÅndrÃïÃm+subhaÂÃnÃm+ca kuÂÂanÅ // VidSrk_41.60 *(1440) // Ãm­Óya stanamaï¬alam+pratimuhus+saæcumbya gaï¬asthalÅm+ grÅvÃm+pratyavalambya sambhramabalais+ÃhanyamÃnas+karais+ / suptasya+adrinadiniku¤jagahane mattas+payodÃnilais+ karïÃnte maÓakas+kim+api+arivadhÆsÃrthasya te jalpati // VidSrk_41.61 *(1441) // lambamÃnanayanÃmbubindavas+kandarÃsu gahanÃsu bhÆbh­tÃm / ÃkapolatalalolakuntalÃs+saæcaranti tava vairiyo«itas+ // VidSrk_41.62 *(1442) // mà te bhavatu ÓatrÆïÃm+yà Órutis+ÓrÆyate kvipas+ / sÃrdham+bandhubhis+aÇgasya yà parasmaipade sici // VidSrk_41.63 *(1443) // tat+kalpadrumapu«pasaæstarirajas+tat+kÃmadhenos+payas+ tam+ca tryambakanetradagdhavapu«as+pu«pÃyudhasya+analam / padmÃyÃs+ÓvasitÃnilÃni ca ÓaratkÃlasya tat+ca sphuÂam+ vyoma+ÃdÃya vinirmitas+asi vidhinà kÃmboja tubhyam+namas+ // VidSrk_41.64 *(1444) // vasukalpasya dvi«as+bhavanti vÅrendra mukhe na tava saæmukhÃs+ / bhavadbhujabalaprau¬hiparityÃjitahetayas+ // VidSrk_41.65 *(1445) // k«iptas+k«Årag­he na dugdhajaladhis+ko«e na hemÃcalas+ dikpÃlÃs+api pÃlipÃlanavidhau+ÃnÅya na+ÃropitÃs+ / no và dikkarinas+kvaïanmadhulihas+paryÃyaparyÃïanakrŬÃyÃm+viniyojitÃs+vada k­tam+kim+kim+tvayà digjaye // VidSrk_41.66 *(1446) // dak«asya vÃhavyÆhakhurÃgraÂaÇkavihatik«uïïak«amÃjanmabhis+ dhÆlÅbhis+pihite vihÃyasi bhavatprasthÃnakÃlotsave / diÇmohÃkulasÆrasÆtavipathabhrÃmyatturaÇgÃvalÅ dÅrghÃyu÷k­tavÃsaras+pratidiÓam+vyastas+ravis+tÃmyati // VidSrk_41.67 *(1447) // dÃtÃ+e«a viÓvaviditas+kim+ayam+dadÃti sarvÃhitÃni jagate nanu vÃrtam+etat / asya+udayÃt+prabh­ti vächati dÃnapÃtram+cintÃmaïis+yadi dadÃti dadÃtu tÃvat // VidSrk_41.68 *(1448) // aÇkokasya pÆrïe+agre kalaÓas+vilÃsavanitÃs+smerÃnanÃs+kanyakÃs+ dÃnaklinnakapolapaddhatis+ibhas+gauradyutis+gov­«as+ / k«Årak«mÃruhi vÃyasas+madhuravÃk+vÃmà ÓivÃ+iti dhruvam+ tvÃm+prati+uccalatÃm+narendratilaka prÃdurbhavanti+arthinÃm // VidSrk_41.69 *(1449) // yatas+yatas+n­pa nakhap­«ÂhapÃÂalam+vilocanam+calati tava prasÅdatas+ / tatas+tatas+nalinavanÃdhivÃsinÅ tadÅpsayà kila kamala+anudhÃvati // VidSrk_41.70 *(1450) // parameÓvarasya ruditam+vanecarais+api vindhyÃdrinivÃsibhis+tava+ariÓiÓau / vanamÃnu«Å«u hastam+phalahastÃsu prasÃrayati // VidSrk_41.71 *(1451) // ÃbaddhabhÅmabh­kuÂÅsthapuÂam+lalÃÂam+bibhrat+parÃÇmukharipos+vidhutÃdharo«Âhas+ / ÃtmÃ+eva saÇgaramukhe nijamaï¬alÃgracchÃyÃchalÃt+abhimukhas+tava deva jÃtas+ // VidSrk_41.72 *(1452) // nijag­hamayÆranÃmabhis+ÃhÆtÃnÃgate«u vanaÓikhi«u / bÃlatanayena rudatà tvadarivadhÆs+rodità dÅrgham // VidSrk_41.73 *(1453) // yogeÓvarasya ye t­«ïÃrtais+adhikam+aniÓam+bhujyamÃnÃs+prasannÃs+ antarbhÆtÃs+jhaÂiti guïinas+yatra pÆrïÃs+bhavanti / namrÅbhÆtais+phalam+abhinavam+prÃpyate yadi+avaÓyam+ tat+kim+kÆpÃs+suk­taghaÂitÃs+tvÃd­ÓÃs+và pumÃæsas+ // VidSrk_41.74 *(1454) // amaradattasya bhrÃntam+yena caturbhis+eva caraïais+satyÃbhidhÃne yuge tretÃyÃm+tribhis+aÇghribhis+katham+api dvÃbhyÃm+tatas+dvÃpare / na syÃt+tvam+yadi deva pudgalagu¬as+kÃle kalau+utkale sas+ayam+paÇgus+avasthitaikacaraïas+dharmas+katham+bhrÃmyati // VidSrk_41.75 *(1455) // cittÆkasya tvam+dharmabhÆs+tvam+iha saægaramÆrdhni bhÅmas+kÅrtyÃ+arjunas+asi nakulena tava+upamÃ+asti / tulyas+tvayà yadi param+sahadevas+eva du÷ÓÃsanas+tava punar+nanu kas+api Óatrus+ // VidSrk_41.76 *(1456) // halÃyudhasya kÆrmas+pÃdas+atra ya«Âis+bhujagapatis+asau bhÃjanam+bhÆtadhÃtrÅ tailotpÆras+samudrÃs+kanakagiris+ayam+v­ttavartiprarohas+ / arcis+tigmÃæÓurocis+gaganamalinimà kajjalam+dahyamÃnà ÓatruÓreïÅ pataÇgÃs+jvalati narapate tvatpratÃpapradÅpas+ // VidSrk_41.77 *(1457) // khipÃkasya anta÷khedam+iva+udvahan+yat+aniÓam+ratnÃkaras+ghÆrïate yat+ca dhyÃnam+iva+Ãsthitas+na kanakak«oïÅdharas+syandate / jÃne dÃnavilÃsa dÃnarabhasam+Óauryam+ca te ÓuÓruvÃn+ ekas+manthavighaÂÂanÃs+tadaparas+ÂaÇkÃhatÅs+ÓaÇkate // VidSrk_41.78 *(1458) // vÃkkÆÂasya mayà tÃvat+d­«Âas+na khalu kalikandarpan­pates+ guïais+tulyas+kas+api kvacit+api kim+aÓrÃvi bhavatà / iti praÓnaÓraddhÃkulitam+iva karïÃntikam+agÃt+ m­gÃk«ÅïÃm+cak«us+caÂulataratÃrÃntataralam // VidSrk_41.79 *(1459) // vasukalpasya na dÅnas+tvam+puïyaprabhavaramaïÅnÃm+vilasitais+ virÃjacchuddhÃntas+tvam+ahimakaraprau¬hamahimà / kvacit+na krodhas+te svapadajitadevas+tvam+udadhes+ abhinnas+api svÃmin+na kim+asi samudras+svavi«aye // VidSrk_41.80 *(1460) // \Colo iti cÃÂuvrajyà samÃptÃ|| tatas+nirvedavrajyà dhanyÃnÃm+girikandarodarabhuvi jyotis+param+dhyÃyatÃm+ ÃnandÃÓrujalam+pibanti ÓakunÃs+ni÷ÓaÇkam+aÇkasthitÃs+ / asmÃkam+tu manorathoparacitaprÃsÃdavÃpÅtaÂakrŬÃkÃnanakelimaï¬apasadÃm+Ãyus+param+k«Åyate // VidSrk_42.1 *(1461) // ÃsvÃdya svayam+eva vacmi mahatÅs+marmacchidas+vedanÃs+ mà bhÆt+kasyacit+api+ayam+paribhavas+yächÃ+iti saæsÃriïas+ / paÓya bhrÃtar+iyam+hi gauravajarÃdhikkÃrakelisthalÅ mÃnamlÃnimasÅ guïavyatikaraprÃgalbhyagarbhacyutis+ // VidSrk_42.2 *(1462) // paÓya gobhaÂa kim+kurmas+karmaïÃm+gatis+Åd­ÓÅ / du«es+dhÃtos+iva+asmÃkam+do«ani«pattaye guïas+ // VidSrk_42.3 *(1463) // anÃd­tya+aucityam+hriyam+avigaïayya+atimahatÅm+ yat+etasya+api+arthe dhanalavadurÃÓÃtaralitÃs+ / alÅkÃhaækÃrajvarakuÂilitabhrÆïi dhaninÃm+ mukhÃni prek«yante dhik+idam+atidu«pÆram+udaram // VidSrk_42.4 *(1464) // jÃtis+yÃtu rasÃtalam+guïagaïas+tasya+api+adhas+gacchatu ÓÅlam+ÓailataÂÃt+patau+abhijanas+saædahyatÃm+vahninà / Óaurye vairiïi vajram+ÃÓu nipatatu+arthas+astu nas+kevalam+ yena+ekena vinà guïÃs+t­ïalavaprÃyÃs+samastÃs+ime // VidSrk_42.5 *(1465) // ni«kandÃs+kim+u kandarodarabhuvas+k«ÅïÃs+tarÆïÃm+tvacas+ kim+Óu«kÃs+saritas+sphuradgirigurugrÃvaskhaladvÅcayas+ / pratyutthÃnam+itas+tatas+pratidinam+kurvadbhÅs+udgÅtibhis+ yat+dhÃrÃrpitad­«Âibhis+k«itibhujÃm+vidvadbhis+api+Ãsyate // VidSrk_42.6 *(1466) // amÅ«Ãm+prÃïÃnÃm+tulitabisinÅpatrapayasÃm+ k­te kim+na+asmÃbhis+vigalitavivekais+vyavasitam / yadi+ÅÓÃnÃm+agre draviïakaïamohÃndhamanasÃm+ k­tam+vÅtavrŬais+nijaguïakathÃpÃtakam+api // VidSrk_42.7 *(1467) // yat+ete sÃdhÆnÃm+upari vimukhÃs+santi dhaninas+ na ca+e«Ã+avaj¤Ã+e«Ãm+api tu nijavittavyayabhayam / atas+khedas+na+asmin+aparam+anukampÃ+eva bhavati svamÃæsatrastebhyas+kas+iva hariïebhyas+paribhavas+ // VidSrk_42.8 *(1468) // nas+baddham+ÓaradindudhÃmadhavalam+pÃïau muhus+kaÇkaïam+ vrŬÃmantharakomalam+navavadhÆvaktram+ca na+ÃsvÃditam / nÅtam+na+eva yaÓas+surendrabhavanam+Óastreïa ÓÃstreïa và kÃlas+jÅrïamaÂhe«u dh­«ÂapiÓunais+chÃtrais+saha preritas+ // VidSrk_42.9 *(1469) // vayam+akuÓalÃs+karïopÃnte niveÓayitum+mukham+ k­takacaritais+bhartus+cetas+na va¤cayitum+k«amÃs+ / priyam+api vacas+mithyà vaktum+ja¬ais+na ca Óik«itam+ kas+iva hi guïas+yas+asmÃn+kuryÃt+nareÓvaravallabhÃn // VidSrk_42.10 *(1470) // khalollÃpÃs+so¬hÃs+katham+api parÃrÃdhanaparais+ nig­hya+antar+du÷kham+hasitam+api ÓÆnyena manasà / k­tas+vittastambhapratihatadhiyÃm+a¤jalis+api tvam+ÃÓe moghÃÓe kim+aparam+atas+nartayasi mÃm // VidSrk_42.11 *(1471) // janasthÃne bhrÃntam+kanakam­gat­«ïÃnvitadhiyà vacas+vaidehi+iti pratidiÓam+udaÓru pralapitam / k­tà laÇgÃbhartus+vadanaparipÃÂÅ«u ghaÂanà mayÃ+Ãptam+rÃmatvam+kuÓalavasutà na tu+adhigatà // VidSrk_42.12 *(1472) // s­jati tÃvat+aÓe«aguïÃlayam+puru«aratnam+alaækaraïam+bhuvas+ / tadanu tat+k«aïabhaÇgi karoti cet+ahaha ka«Âam+apaï¬itatà vidhes+ // VidSrk_42.13 *(1473) // satpuru«apak«apÃtini bhagavati bhavitavyate namas+tubhyam / yà tvam+svayam+ak­taj¤am+ja¬am+akulÅnam+na saæsp­Óati // VidSrk_42.14 *(1474) // dÃtà balis+prÃrthayità ca vi«ïus+dÃnam+mahÅ vÃjimakhasya kÃlas+ / namas+astu tasyai bhavitavyatÃyai yasyÃs+phalam+bandhanam+eva jÃtam // VidSrk_42.15 *(1475) // priyÃs+duhitaras+dhÃtus+vipadas+pratibhÃnti nas+ / guïavatyas+kulÅnebhyas+dÅyante katham+anyathà // VidSrk_42.16 *(1476) // bhadre vÃïi vidhehi tÃvat+amalÃm+varïÃnupÆrvÅm+mukhe cetas+svÃsthyam+upehi gaccha gurute yatra sthità mÃninas+ / lajje ti«Âha parÃÇmukhÅ k«aïam+itas+t­«ïu puras+sthÅyatÃm+ pÃpas+yÃvat+aham+bravÅmi dhanine dehi+iti dÅnam+vacas+ // VidSrk_42.17 *(1477) // priyÃm+hitvà bÃlÃm+abhinavavisÃlavyasaninÅm+ adhÅte bhik«Ãbhuk+bhuvam+adhiÓayÃnas+cirataram / api j¤Ãtvà ÓÃstram+kaÂakam+aÂatas+jÅryati vapus+ tatas+re pÃï¬ityam+yat+iha na sukham+nas+api ca tapas+ // VidSrk_42.18 *(1478) // vidyÃlate tapasvini vikasitasitakusumavÃkyasampanne / virama varam+bhramarahite na phalasi bhuktim+ca muktim+ca // VidSrk_42.19 *(1479) // unmÃdagadgadagiras+madavihvalÃk«yÃs+bhraÓyannijaprak­tayas+k­tam+asmarantas+ / aiÓvaryasÅdhurasapÃnavighÆrïamÃnÃs+ke nÃma na pratipadam+puru«Ãs+skhalanti // VidSrk_42.20 *(1480) // svalpadraviïakaïÃs+vayam+amÅ ca guïinas+daridrati sahasram / dÃnavyasanalavas+h­di dhik+dhÃtas+kim+vi¬ambayasi // VidSrk_42.21 *(1481) // vidyÃvÃn+api janmavÃn+api tathà yuktas+api ca+anyais+guïais+ yat+na+Ãpnoti manas+samÅhitaphalam+daivasya sà vÃcyatà / etÃvat+tu h­di vyathÃm+vitanute yat+prÃktanais+karmabhis+ lak«mÅm+prÃpya ja¬as+api+asÃdhus+api ca svÃm+yogyatÃm+manyate // VidSrk_42.22 *(1482) // ÅÓvarag­ham+idam+atra hi vi«am+ca v­«abhas+ca bhasma ca+Ãdriyate / yas+tu na vi«am+na v­«abhas+na bhasma tasya+atra kà gaïanà // VidSrk_42.23 *(1483) // kÃmaghnÃt+vi«asad­Óas+bhÆtyavaliptÃt+bhujaÇgasaÇgaruces+ / kas+bh­ÇgÅ+iva na Óu«yati vächa na phalam+ÅÓvarÃt+aguïÃt // VidSrk_42.24 *(1484) // api vajreïa saæghar«am+api padbhyÃm+parÃbhavam / sahante guïalobhena te+eva maïayas+yadi // VidSrk_42.25 *(1485) // labhante katham+utthÃnam+asthÃnam+guïinas+gatÃs+ / d­«Âas+kim+kva+api kena+api kardamÃt+kandukodgamas+ // VidSrk_42.26 *(1486) // h­tpaÂÂake yat+yat+aham+likhÃmi tat+tat+vidhis+lumpati sÃvadhÃnas+ / bhÆyovilopÃt+mas­ïe tu+idÃnÅm+rekhÃ+api na+udeti manorathasya // VidSrk_42.27 *(1487) // kuryÃt+na kim+dhanavatas+svajanasya vÃrtà kim+tatkriyà nayanayos+na dh­tim+vidadhyÃt / mÃm+e«a yÃcitum+upÃgatas+iti+asatyasambhÃvanÃvikalam+asya na cet+manas+syÃt // VidSrk_42.28 *(1488) // asmÃd­ÓÃm+nÆnam+apuïyabhÃjÃm+na svopayogÅ na paropayogÅ / san+api+asadrÆpatayÃ+eva vedyas+dÃridryamudras+guïaratnako«as+ // VidSrk_42.29 *(1489) // tÃvat+katham+kathaya yÃsi g­ham+parasya tatra+api cÃÂuÓatam+Ãrabhase katham+ca / svam+varïayasi+atha katham+kulaputra mÃnÅ hà mugdha dagdhajaÂhareïa vi¬ambitas+asi // VidSrk_42.30 *(1490) // sÃrasavattà vihatà na bakÃs+vilasanti carati no kaÇkas+ / sarasi+iva kÅrtiÓe«am+gatavati bhuvi vikramÃditye // VidSrk_42.31 *(1491) // subandhos+ ucitakarma tanoti na sampadÃm+itarat+api+asat+eva vivekinÃm / iti nirastasamastasukhÃnvayas+katham+atas+na vi«Ådatu paï¬itas+ // VidSrk_42.32 *(1492) // chitvà pÃÓam+apÃsya kÆÂaracanÃm+bhaÇktvà balÃt+vÃgurÃm+ paryastÃgniÓikhÃkalÃpajaÂilÃt+ni÷s­tya dÆram+vanÃt / vyÃdhÃnÃm+ÓaragocarÃt+atijavena+utplutya gacchan+m­gas+ kÆpÃnta÷patitas+karoti viguïe kim+và vidhau pauru«am // VidSrk_42.33 *(1493) // kÃmam+vane«u hariïÃs+t­ïena jÅvanti+ayatnasulabhena / vidadhati dhani«u na daintyam+te kila paÓavas+vayam+sudhiyas+ // VidSrk_42.34 *(1494) // vasumati vasumati bandhau dhanalavalobhena ye ni«Ådanti / tÃn+ca t­ïÃn+iva dadhatÅ kalayasi vada gauravam+kasya // VidSrk_42.35 *(1495) // kapolebhyas+baddhas+katham+akhilaviÓvaprabhus+asau+ anÃryais+asmÃbhis+param+iyam+apÆrvÃ+eva racanà / yat+indos+pÅyÆ«adravamayamayÆkhotkarakiras+ kalaÇkas+ratnam+tu pratiphaïam+anargham+vi«abh­tÃm // VidSrk_42.36 *(1496) // vittokasya sarvas+prÃïavinÃÓasaæÓayakarÅm+prÃpya+Ãpadam+dustarÃm+ pratyÃsannabhayas+na vetti vibhavam+svam+jÅvitam+kÃÇk«ati / uttÅrïas+tu tatas+dhanÃrtham+aparÃm+bhÆyas+viÓati+Ãpadam+ prÃïÃnÃm+ca dhanasya ca+ayam+adhiyÃm+anyonyahetus+païas+ // VidSrk_42.37 *(1497) // no meghÃyitam+arthavÃrivirahakli«Âe+arthaÓasye mayà na+udv­ttapratipak«aparvatakule nirghÃtavÃtÃyitam / no và vÃmavilocanÃmalamukhÃmbhoje«u bh­ÇgÃyitam+ mÃtus+kevalam+eva yauvanavanacchede kuÂhÃrÃyitam // VidSrk_42.38 *(1498) // bhart­hares+ ye kÃruïyaparigrahÃt+apaïitasvÃrthÃs+parÃrthÃn+prati prÃïais+api+upakurvate vyasaninas+te sÃdhavas+dÆratas+ / vidve«ÃnugamÃt+anarjitak­pas+rÆk«as+janas+vartate cak«us+saæhara bëpavegam+adhunà kasya+agratas+rudyate // VidSrk_42.39 *(1499) // mÃt­guptasya narendrais+ÓrÅcandraprabh­tibhis+atÅtam+sah­dayais+ atikrÃntam+tais+tais+kavibhis+abhinandÃdibhis+api / idÃnÅm+vÃk+tÆ«ïÅm+bhava kim+u mudhÃ+eva pralapasi kva pÆjÃsambhÃras+kva ca tava guïollÃsarabhasas+ // VidSrk_42.40 *(1500) // vÃkkÆÂasya sudhÃsÆtis+k«Åïas+gaïapatis+asau+ekadaÓanas+ padabhra«Âà devÅ sarit+api surÃïÃm+bhagavatÅ / dvijihvÃt+anye«Ãm+kva nanu guïinÃm+ÅÓvaraju«Ãm+ tvayà d­«Âas+bhogas+kim+iha viphalam+kliÓyasi manas+ // VidSrk_42.41 *(1501) // gaccha trape virama dhairya dhiyas+kim+atra mithyà vi¬ambayasi kim+puru«ÃbhimÃna / pradhvastasarvaguïam+arjitado«asainyam+dainyam+yat+ÃdiÓati tat+vayam+ÃcarÃmas+ // VidSrk_42.42 *(1502) // nirÃnandÃs+dÃrÃs+vyasanavidhuras+bÃndhavajanas+ janÅbhÆtam+mitram+dhanavirahadÅnas+parijanas+ / asaætu«Âam+cetas+kuliÓakaÂhinam+jÅvitam+idam+ vidhis+vÃmÃrambhas+tat+api ca manas+vächati sukham // VidSrk_42.43 *(1503) // durvÃsas+malinÃÇgaya«Âis+abalà d­«Âas+janas+sve g­he nÅcÃt+karïakaÂu Órutam+dhanam+adÃt+Ãru¬hagarvam+vacas+ / anyas+mandiram+Ãgatas+paricayÃt+aprÃptakÃmas+gatas+ khinnÃs+smas+svaparopakÃrakaraïaklÅbÃm+vahantas+tanum // VidSrk_42.44 *(1504) // kva paÇkas+kva+ambhojam+kvaïadalikulÃlÃpamadhuram+ Óiras+raudram+kva+ahes+sphuradurumayÆkhas+kva ca maïis+ / kalis+kva+ayam+pÃpas+kva ca guïanidhes+janma bhavatas+ vidhis+satyam+satyam+sad­Óaviniyoge«u+akuÓalas+ // VidSrk_42.45 *(1505) // namasyas+praj¤ÃvÃn+parikalitalokatrayagatis+ sukhÅ mÆrkhas+sas+api svagatamahimÃdvaitah­dayas+ / ayam+mà bhÆt+kaÓcit+pratanumatikirmÅritamana÷samÃdhÃnonmÅlatsadasaditisaædehavidhuras+ // VidSrk_42.46 *(1506) // vallaïasya asmÃbhis+caturamburÃÓiraÓanÃvacchedinÅm+medinÅm+ bhrÃmyadbhis+na sa kas+api nistu«aguïas+d­«Âas+viÓi«Âas+janas+ / yasya+agre cirasaæcitÃni h­daye du÷khÃni saukhyÃni và saæjalpya k«aïam+ekam+ardham+athavà ni÷Óvasya viÓrÃmyate // VidSrk_42.47 *(1507) // itas+dÃvajvÃlas+sthalabhuvas+itas+jÃlajaÂilÃs+ itas+vyÃdhas+dhÃvati+ayam+anupadam+vakritadhanus+ / itas+api+agre ti«Âhati+ayam+ajagaras+vist­tamukhas+ kva yÃyÃt+kim+kuryÃt+m­gaÓiÓus+ayam+daivavaÓagas+ // VidSrk_42.48 *(1508) // kena+iyam+ÓrÅs+vyasanarucinà Óoïa viÓrÃïità te jÃne jÃnudvayasajalas+eva+abhirÃmas+tvam+ÃsÅs+ / vegabhraÓyattaÂaruhavanas+dustarÃvartavÅcis+ kasya+idÃnÅm+kalu«asalilas+kÆlabhedÅ priyas+asi // VidSrk_42.49 *(1509) // ÓatÃnandasya sindhos+arïas+sthagitagaganÃbhogapÃtÃlakuk«as+ potopÃyÃs+iha hi bahavas+laÇghanÃya k«amante / Ãho riktas+katham+api bhavet+e«a daivÃt+tadÃnÅm+ kas+nÃma syÃt+ataÂakuharÃlokanais+yasya kalpas+ // VidSrk_42.50 *(1510) // keÓaÂasya daive samarpya cirasaæcitamohabhÃram+svasthÃs+sukham+vasata kim+parayÃcanÃbhis+ / merum+pradak«iïayatas+api divÃkarasya te tasya sapta turagÃs+na kadÃcit+a«Âau // VidSrk_42.51 *(1511) // arthas+na sambh­tas+kaÓcit+na vidyà kÃcit+arjità / na tapas+saæcitam+kiæcit+gatam+ca sakalam+vayas+ // VidSrk_42.52 *(1512) // ÃjanmÃnugate+api+asmin+nÃle vimukham+ambujam / prÃyeïa guïapÆrïe«u rÅtis+lak«mÅvatÃm+iyam // VidSrk_42.53 *(1513) // sarokasya d­«Âà sÃ+atha kupÅÂayonimahasà lelihyamÃnÃk­tis+ pu«ponme«avatÅ ca kiæÓukalatà nÅtÃ+avanÅm+vÃyunà / rambhe na+upari padmayos+bisalate na+agrasphuratpallave sauvarïau na ghaÂau na nÆtanaghanÃsannas+ÓaÓÅ pÃrvaïas+ // VidSrk_42.54 *(1514) // ÓaÓÅkarasya toyam+nirmathitam+gh­tÃya madhune ni«pŬitas+prastaras+ snÃnÃrtham+m­gat­«ïikormitaralà bhÆmis+samÃlokità / dugdhà sÃ+iyam+acetanena jaratÅ dugdhasyatà gardabhÅ ka«Âam+yat+khalu dÅrghayà dhanat­«Ã nÅcas+janas+sevitas+ // VidSrk_42.55 *(1515) // joyÅkasya ratnÃkaras+tava pità sthitis+ambuje«u bhrÃtà sudhÃrasamayas+patis+Ãdyadevas+ / kena+apareïa kamale vada ÓiÓik«itÃ+asi ÓÃraÇgaÓ­ÇgakuÂilÃni vice«ÂitÃni // VidSrk_42.56 *(1516) // arthÃbhÃve m­dutà kÃÂhinyam+bhavati ca+arthabÃhulye / na+ekatra+artham­dutve prÃyas+Óloke ca loke ca // VidSrk_42.57 *(1517) // \Colo iti nirvedavrajyÃ|| 42 tatas+vÃrdhakyavrajyà anaÇga palitam+mÆrdhni paÓya+etat+vijayadhvajam / idÃnÅm+jitam+asmÃbhis+tava+akiæcitkarÃs+ÓarÃs+ // VidSrk_43.1 *(1518) // dharmakÅrtes+ anucitam+idam+akramas+ca puæsÃm+yat+iha jarÃsu+api mÃnmathÃs+vikÃrÃs+ / yat+api ca na k­tam+nitambinÅnÃm+stanapatanÃvadhi jÅvitam+ratam+và // VidSrk_43.2 *(1519) // vidyÃkÃlidÃsayos+ prÃyaÓcittam+na g­hïÅtas+kÃntÃyÃs+patitau stanau / atas+eva tayos+sparÓe lokas+ayam+ÓithilÃdaras+ // VidSrk_43.3 *(1520) // dhik+v­ddhatÃm+vi«alatÃm+iva dhik+tathÃ+api vÃmabhruvÃm+upari sasp­hatÃm+atanvÅm / kas+atra+aparÃdhyati vidhis+ca ÓaÂhas+kuÂhÃrayogyas+kaÂhorah­dayas+kusumÃyudhas+ca // VidSrk_43.4 *(1521) // svasti sukhebhyas+samprati saliläjalis+eva manmathakathÃyÃs+ / tÃs+api mÃm+ativayasam+taralad­Óas+Óaralam+Åk«ante // VidSrk_43.5 *(1522) // k«aïÃt+prabodham+ÃyÃti laÇghyate tamasà punas+ / nirvÃsyatas+pradÅpasya ÓikhÃ+iva jaratÃm+matis+ // VidSrk_43.6 *(1523) // palite«u+api d­«Âe«u puæsas+kà nÃma kÃmità / bhai«ajyam+iva manyante yat+anyamanasas+striyas+ // VidSrk_43.7 *(1524) // ekagarbho«itÃs+snigdhÃs+mÆrdhnà satk­tya dhÃritÃs+ / keÓÃs+api virajyante jarayà kim+uta+aÇganÃs+ // VidSrk_43.8 *(1525) // gÃtrais+girà ca vikalas+caÂum+ÅÓvarÃïÃm+kurvan+ayam+prahasanasya naÂas+k­tas+asmi / no vedmi mÃm+palitavarïakabhÃjam+etam+nÃÂyena kena naÂayi«yati dÅrgham+Ãyus+ // VidSrk_43.9 *(1526) // aviviktau+atistabdhau stanau+ìhyau+iva+Ãd­tau / viviktau+Ãnatau+eva daridrau+iva garhitau // VidSrk_43.10 *(1527) // nirdayasya \Colo iti vÃrdhakyavrajyÃ|| 43 tatas+ÓmaÓÃnavrajyà ca¤catpak«ÃbhighÃtaglapitahutabhujas+prau¬hadhÃmnas+citÃyÃs+ kro¬Ãt+Ãk­«ÂamÆrtes+ahamahamikayà caï¬aca¤cugraheïa / sadyas+taptam+Óavasya jvalat+iva piÓitam+bhÆri jagdhvÃ+ardhadagdham+ paÓya+anta÷plu«yamÃïas+praviÓati salilam+satvaram+g­dhrasaæghas+ // VidSrk_44.1 *(1528) // pÃïines+ udbaddhebhyas+sudÆram+ghanarajanitama÷pÆrite«u drume«u prodgrÅvam+paÓya pÃdadvitayadh­tabhuvas+Óreïayas+pheravÃïÃm / ulkÃlokais+sphuradbhis+nijavadanaguhotsarpibhis+vÅk«itebhyas+ cyotat+sÃndram+vasÃmbhas+kvathitaÓavavapurmaï¬alebhyas+pibanti // VidSrk_44.2 *(1529) // pÃïines+ utk­tya+utk­tya k­ttim+prathamam+atha p­thÆcchophabhÆyÃæso mÃæsÃni+ aÇgasphikp­«Âhapiï¬ÃdyavayavasulabhÃni+agrapÆtÅni jagdhvà / ÃttasnÃyvantranetras+prakaÂitadaÓanas+pretaraÇkas+karaÇkÃt+ aÇkasthÃt+asthisaæsthasthapuÂagatam+api kravyam+avyagram+atti // VidSrk_44.3 *(1530) // karïÃbhyarïavidÅrïas­kkavikaÂavyÃdÃnadÅptÃgnibhis+ daæ«ÂrÃkoÂivisaækaÂais+itas+itas+dhÃvadbhis+ÃkÅrtyate / vidyutpu¤janikÃÓakeÓanayanabhrÆÓmaÓrujÃlais+nabhas+ lak«yÃlak«yaviÓu«kadÅrghavapu«Ãm+ulkÃmukhÃnÃm+mukhais+ // VidSrk_44.4 *(1531) // antrais+kalpitamaÇgalapratisarÃs+strÅhastaraktotpalavyaktottaæsabh­tas+pinahya sahasà h­tpuï¬arÅkasrajas+ / etÃs+ÓoïitapaÇkakuÇkumaku«as+sambhÆya kÃntais+pibanti+asthisnehasurÃs+kapÃlaca«akais+prÅtÃs+piÓÃcÃÇganÃs+ // VidSrk_44.5 *(1532) // etat+pÆtanacakram+akramak­taÓvÃsÃrdhamuktais+v­kÃn+utpu«ïat+paritas+n­mÃæsavighasais+Ãdardaram+krandatas+ / kharjÆradrumadadhnajaÇghamasitatvaÇnaddhavi«vaktatasnÃyugranthighanÃsthipa¤jarajaratkaÇkÃlam+Ãlokyate // VidSrk_44.6 *(1533) // gu¤jatku¤jakuÂÅrakauÓikaghaÂÃghÆtkÃrasaævallitakrandatpheravacaï¬ahÃtk­tibh­tiprÃgbhÃrabhÅmais+taÂais+ / anta÷ÓÅrïakaraÇkakarkarataratsaærodhikÆlaæka«asrotonirgamaghoragharghararavà pÃreÓmaÓÃnam+sarit // VidSrk_44.7 *(1534) // bhavabhÆtes+amÅ atra+Ãsthas+piÓitam+Óavasya kaÂhinais+utk­tya k­tsnam+nakhais+ nagnasnÃyukarÃlaghorakuharais+masti«kadigdhÃÇgulis+ / saædaÓya+au«ÂhapiÂena bhugnavadanas+pretas+citÃgnidrutam+ sÆtkÃrais+nalakÃsthikoÂaragatam+majjÃnam+Ãkar«ati // VidSrk_44.8 *(1535) // jayÃdityasya ca¤cacca¤cÆdv­tÃrdhacyutapiÓitalavagrÃsasaæv­ddhagardhais+ g­dhrais+Ãrabdhapak«advitayavidhutibhis+baddhasÃndrÃndhakÃre / vaktrodvÃntÃs+patantyas+chimitiÓikhiÓikhÃÓreïayas+asmin+ÓivÃnÃm+ asrasrotasi+ajasrasrutabahalavasÃs+vÃsavisre svananti // VidSrk_44.9 *(1536) // ÓrÅhar«adevasya vidÆrÃt+abhyastais+viyati bahuÓas+maï¬alaÓatais+ uda¤catpucchÃgrastimitavitatais+pak«atipuÂais+ / patanti+ete g­dhrÃs+ÓavapiÓitalolÃnanaguhÃgalallÃlÃkledasnapitanijaca¤cÆbhayapuÂÃs+ // VidSrk_44.10 *(1537) // pibati+ekas+anyasmÃt+ghanarudhiram+Ãchidya ca«akam+ lalajjihvas+vaktrÃt+galitam+aparas+le¬hu pibatas+ / tatas+styÃnÃs+kaÓcit+bhuvi nipatitÃs+ÓoïitakaïÃs+ k«aïÃt+uccagrÅvas+rasayati lasaddÅrgharasanas+ // VidSrk_44.11 *(1538) // citÃgnes+Ãk­«Âam+nalakaÓikharaprotam+asak­t+ sphuradbhis+nirvÃpya prabalapavanais+sphÆtk­taÓatais+ / Óiras+nÃram+pretas+kabalayati t­«ïÃvaÓavalatkarÃlÃsyas+plu«yadvadanakuharas+tu+udgirati ca // VidSrk_44.12 *(1539) // amÅ ÓrÅk«emÅÓvarasya anyÃdÃnÃkulÃnta÷karaïavaÓavipadbÃdhitapretaraÇkam+ grÃsabhraÓyatkarÃlaÓlathapiÓitaÓavÃgragrahe muktanÃdam / sarvais+krÃmadbhis+ulkÃnanakavalarasavyÃttavaktraprabhÃbhis+vyaktais+tais+saævaladbhis+k«aïam+aparam+iva vyomni v­ttam+ÓmaÓÃnam // VidSrk_44.13 *(1540) // vallaïasya netrÃku¤canasÃraïakramak­tapravyaktanaktaædinas+ dikcakrÃntavisarpisallarisaÂÃbhÃrÃvaruddhÃmbaras+ / hastanyastakapÃlakandaradarÅmuktÃbhradhÃrÃs+piban+ unmuktadhvanibhinnakarïakuharas+kravyÃt+ayam+n­tyati // VidSrk_44.14 *(1541) // \Colo iti ÓmaÓÃnavrajyÃ|| 44 tatas+vÅravrajyÃ|| 45 Órutvà dÃÓarathÅ suvelakaÂake sÃnandam+ardhe dhanu«ÂaÇkÃrais+paripÆrayanti kakubhas+pro¤chanti kauk«eyakÃn / abhyasyanti tathÃ+eva citraphalake laÇkÃpates+tat+punar+vaidehÅkucapatravallivalanÃvaidagdhyam+ardhe karÃs+ // VidSrk_45.1 *(1542) // saætu«Âe tis­ïÃm+purÃm+api ripau kaï¬Æladormaï¬alakrŬÃk­ttapuna÷prarƬhaÓirasas+vÅrasya lipsos+varam / yÃc¤Ãdainyaparäci yasya kalahÃyante mithas+tvam+v­ïu tvam+v­ïu+iti+abhitas+mukhÃni sa daÓagrÅvas+katham+kathyate // VidSrk_45.2 *(1543) // ekas+bhavÃn+mama samam+daÓa và namanti jyÃgho«apÆritaviyanti ÓarÃsanÃni / tat+lokapÃlasahitas+saha lak«maïena cÃpam+g­hÃïa sad­Óam+k«aïam+astu yuddham // VidSrk_45.3 *(1544) // re v­ddhag­dhra kim+akÃï¬am+iha pravÅra dÃvÃnale ÓalabhatÃm+labhase pramatta / lakpÃvasÃnapavanollasitasya sindhos+ambhas+ruïaddhi kim+u saikatasetubandhas+ // VidSrk_45.4 *(1545) // etau saæghaÓriyas+|| ÃskandhÃvadhi kaïÂhakÃï¬avipine drÃk+candrahÃsÃsinà chettum+prakramite mayÃ+eva tarasà truÂyachirÃsaætatau / asmeram+galitÃÓrugadgadapadam+bhinnabhruvà yadi+abhÆt+ vaktre«u+ekam+api svayam+sa bhagavÃn+tat+me pramÃïam+Óivas+ // VidSrk_45.5 *(1546) // devas+yadi+api te gurus+sa bhagavÃn+ardhenducƬÃmaïis+ k«oïÅmaï¬alam+ekaviæÓatim+idam+vÃrÃn+jitam+yadi+api / dra«Âavyas+asi+amum+eva bhÃrgavabaÂas+kaïÂhe kuÂhÃram+vahan+ paulastyasya puras+praïÃmaracitapratyagraseväjalis+ // VidSrk_45.6 *(1547) // rudrÃdes+tulanam+svakaïÂhavipinacchedas+hares+vÃsanam+ kÃrÃveÓmani pu«pakasya ca jayas+yasya+Åd­Óas+kelayas+ / sas+aham+durjayabÃhudaï¬asacivas+laÇkeÓvaras+tasya me kà ÓlÃghà ghuïajarjareïa dhanu«Ã k­«Âena bhagnena và // VidSrk_45.7 *(1548) // vÅraprasÆs+jayati bhÃrgavareïukÃ+eva yat+tvÃm+trilokatilakam+sutam+abhyasÆta / ÓakrebhakumbhataÂakhaï¬anacaï¬adhÃmà yena+e«a me na gaïitas+yudhi candrahÃsas+ // VidSrk_45.8 *(1549) // rÃme rudraÓarÃsanam+tulayati smitvà sthitam+pÃrthivais+ si¤jÃsa¤janatatpare+avahasitam+dattvà mithas+tÃlikÃs+ / Ãropya pracalÃÇgulÅkiÓalaye mlÃnam+guïÃsphÃlane sphÃrÃkar«aïabhagnaparvaïi punas+siæhÃsane mÆrchitam // VidSrk_45.9 *(1550) // p­thvi sthirà bhava bhujaægama dhÃraya+enÃm+tvam+kÆrmarÃja tat+idam+dvitayam+dadhÅthÃs+ / dikku¤jarÃs+kuruta tattritaye didhÅr«Ãm+rÃmas+karotu harakÃrmukam+Ãtatajyam // VidSrk_45.10 *(1551) // rÃjaÓekharasya+amÅ lÃÇgÆlena gabhastimÃn+valayitas+protas+ÓaÓÅ maulinà jÅmÆtÃs+vidhutÃs+ÓaÂÃbhis+u¬avas+daæ«ÂrÃbhis+ÃsÃditÃs+ / uttÅrïas+ambunidhis+d­ÓÃ+eva vi«adais+tena+aÂÂahÃsormibhis+ laÇkeÓasya ca laÇghitas+diÓi diÓi krÆras+pratÃpÃnalas+ // VidSrk_45.11 *(1552) // abhinandasya yas+yas+k­ttas+daÓamukhabhujas+tasya tasya+eva vÅryam+ labdhvà d­pyanti+adhikam+adhikam+bÃhavas+Ói«yamÃïÃs+ / yadi+acchinnam+daÓamukhaÓiras+tasya tasya+eva kÃntau saækrÃmantyÃm+atiÓayavatÅ Óe«avaktre«u lak«mÅs+ // VidSrk_45.12 *(1553) // murÃres+ bhagnam+deva samastavÃnarabhaÂais+na«Âam+ca yÆthÃdhipais+ kim+dhairyeïa puras+vilokya daÓagrÅvas+ayam+ÃrÃt+abhÆt / ittham+jalpati sambhramolbaïamukhe sugrÅvarÃje muhus+ tena+Ãkekaram+Åk«itam+daÓa Óanais+bÃïÃn+­jÆkurvatà // VidSrk_45.13 *(1554) // bhramaïajavasamÅrais+Óerate ÓÃla«aï¬Ãs+mama nakhakuliÓÃgrais+grÃvagarbhÃs+sphuÂanti / ajagaram+api ca+aham+mu«Âini«pi«Âavaktram+nijabhujatarumÆlasya+ÃlavÃlam+karomi // VidSrk_45.14 *(1555) // k­«Âà yena Óiroruhe«u rudatÅ päcÃlarÃjÃtmajà yena+asyÃs+paridhÃnam+api+apah­tam+rÃj¤Ãm+gurÆïÃm+puras+ / yasya+ura÷sthalaÓoïitÃsavam+aham+pÃtum+pratij¤ÃtavÃn+ sas+ayam+madbhujapa¤jare nipatitas+saærak«yatÃm+kauravÃs+ // VidSrk_45.15 *(1556) // kapole jÃnakyÃs+karikalabhadantadyutimu«i smarasmeram+gaï¬o¬¬amarapulakam+vaktrakamalam / muhus+paÓyan+Órutvà rajanicarasenÃkalakalam+ jaÂÃjÆÂagranthim+dra¬hayati raghÆïÃm+pariv­¬has+ // VidSrk_45.16 *(1557) // haris+alasavilocanas+sagarvam+balam+avalokya punar+jagÃma nidrÃm / adhigatapativikramÃstabhÅtis+tu dayitÃ+api vilokayÃæcakÃra // VidSrk_45.17 *(1558) // meÂhasya bhÆyas+käcanakenipÃtanikaraprotk«iptadÆrodgatais+ yatsaækhye«u cakÃra ÓÅkarakaïais+eva dvi«Ãm+durdinam / kim+ca+akÃï¬ak­todyamas+tripathagÃsaæcÃrinaukÃgaïas+ gÅrvÃïendraphaïÅndrayos+api dadau ÓaÇkÃm+viÓaÇkas+api yas+ // VidSrk_45.18 *(1559) // narasiæhasya mainÃkas+kim+ayam+ruïaddhi gagane manmÃrgam+avyÃhatam+ Óaktis+tasya kutas+sa vajrapatanÃt+bhÅtas+mahendrÃt+api / tÃrk«yas+sas+api samam+nijena vibhunà jÃnÃti mÃm+rÃvaïam+ vij¤Ãtam+sa jaÂÃyus+e«a jarasà kli«Âas+vadham+vächati // VidSrk_45.19 *(1560) // putras+tvam+tripuradruhas+punar+aham+Ói«yas+kim+etÃvatà tulyas+sas+api k­tas+tava+ayam+adhikas+kodaï¬adÅk«Ãvidhis+ / tatra+ÃdhÃranibandhanas+yadi bhavet+Ãdheyadharmodayas+ tat+bhos+skanda g­hÃïa kÃrmukam+idam+nirïÅyatÃm+antaram // VidSrk_45.20 *(1561) // drÃk+ni«pe«aviÓÅrïavajraÓakalapratyuptarƬhavraïagranthyudbhÃsini bhaÇgam+ogham+aghavat+mÃtaÇgadantodyame / bhartus+nandanadevatÃviracitasragdÃmni bhÆmes+sutà vÅraÓrÅs+iva yasya vak«asi jagadvÅrasya viÓrÃmyatu // VidSrk_45.21 *(1562) // ces+|| \Colo iti vÅravrajyÃ|| 45 tatas+praÓastivrajyÃ|| 46 yadvargyÃbhis+jagrÃhe p­thuÓakulakulÃsphÃlanatrÃsahÃsavyastorustambhikÃbhis+diÓi diÓi saritÃm+digjayaprakrame«u / ambhas+gambhÅranÃbhÅkuharakavalanomuktaparyastalolatkallolÃbaddhamugdhadhvanicakitakaïatkukkubham+kÃminÅbhis+ // VidSrk_46.1 *(1563) // majjati+Ãmajjamajjanmaïimas­ïaphaïÃcakravÃle phaïÅndre yatsenoddÃmahelÃbharacalitamahÃÓailakÅlÃm+babhÃra / k­cchrÃt+pÃtÃlamÆlÃvilabahulanirÃlambajambÃlani«Âhas+ p­«ÂhëÂhÅlaprati«ÂhÃm+avanim+avanamat+karparas+kÆrmarÃjas+ // VidSrk_46.2 *(1564) // yasya+udyoge balÃnÃm+sak­t+api calatÃm+ujjihÃnais+rajobhis+ jambÃlini+ambarasya sravadamarasarittoyapÆrïe mÃrge / nirmajjaccakraÓalyÃkulataraïikarottìitÃÓvÅyadattadvitrÃvaskandamandas+katham+api calati syandanas+bhÃnavÅyas+ // VidSrk_46.3 *(1565) // bhavabhÆtes+amÅ deve diÓÃm+vijayakautukasuprayÃte niryantraïaprasarasainyabhareïa yatra / pratyÆpyamÃnamaïikÅlakagìhabandhaprÃïas+\devdot phaïapatis+vasudhÃm+dadhÃti // VidSrk_46.4 *(1566) // murÃres+ gu¤jatku¤jakuÂÅraku¤jaraghaÂÃvistÅrïakarïajvarÃs+ prÃkpratyagdharaïÅdhrakandaradarÅpÃrÅndranidrÃdruhas+ / laÇkÃÇkatrikakutpratidhvanighanÃs+paryantayÃtrÃjaye yasya bhremus+amandadundubhiravais+ÃÓÃrudhas+gho«aïÃs+ // VidSrk_46.5 *(1567) // tvam+sarvadà n­paticandra jayaÓriyas+arthÅ svapne+api na praïayinÅ bhavatas+aham+Ãsam / ittham+Óriyà kupitayÃ+iva ripÆn+vrajantyà saæjaghnire samarakelisukhÃni yasya // VidSrk_46.6 *(1568) // te pÅyÆ«amayÆkhaÓekharaÓira÷saædÃnamandÃkinÅkallolapratimallakÅrtilaharÅlÃvaïyaliptÃmbarÃs+ / sarvak«atrabhujo«maÓÃtanakalÃdu÷ÓÅlado÷ÓÃlinas+vaæÓe tasya babhÆvus+adbhutaguïÃs+dhÃrÃdharitrÅbhujas+ // VidSrk_46.7 *(1569) // yannistriæÓahatodgatais+ariÓiraÓcakrais+babhÆva k«aïam+ loke cÃndramase vidhuntudaghaÂÃvaskandakolÃhalas+ / kim+ca+amÅbhis+api sphuranmaïitayà caï¬ÃæÓukoÂibhramam+ bibhrÃïais+udapÃdi rÃhubhuvane bhÆyÃn+subhik«otsavas+ // VidSrk_46.8 *(1570) // tena+idam+suramandiram+ghaÂayatà ÂaÇkÃvalÅnirdalatpëÃïaprakaras+k­tas+ayam+akhilas+k«Åïas+girÅïÃm+gaïas+ / arthibhyas+vasu var«atà punar+asau saærƬharatnÃÇkuraÓreïismeraÓira÷sahasraÓikharas+saævardhitas+rohaïas+ // VidSrk_46.9 *(1571) // surÃïÃm+pÃtÃ+asau sa punar+atipuïyaikah­dayas+ grahas+tasya+asthÃne gurus+ucitamÃrge sa niratas+ / karas+tasya+atyartham+vahati ÓatakoÂipraïayitÃm+ sa sarvasvam+dÃtà t­ïam+iva sureÓam+vijayate // VidSrk_46.10 *(1572) // jÅvÃk­«Âim+sa cakre m­dhabhuvi dhanu«as+Óatrus+ÃsÅt+gatÃsus+ lak«Ãptis+mÃrgaïÃnÃm+abhavat+aribale tadyaÓas+tena labdham / muktà tena k«amÃ+iti tvaritam+arigaïais+uttamÃÇgais+pratÅ«Âhà pa¤catvam+dve«isainye sthitam+avanipatis+na+Ãpa saækhyÃntaram+sas+ // VidSrk_46.11 *(1573) // ye«Ãm+kalpamahÅruhÃm+marakatavyÃjena tais+arthibhis+ vyakrÅyante ÓalÃÂavas+api maïayas+te padmarÃgÃdayas+ / te«u prau¬haphalopamardavinamacchÃkhÃmukhÃrohibhis+ tyÃgÃdvaitam+aharniÓam+suk­tinas+yasya+amarais+gÅyate // VidSrk_46.12 *(1574) // yas+maurvÅkiïakaitavena sakalak«mÃpÃlalak«mÅbalÃtkÃropagrahavÃcyatÃmakinitau bibhrat+bhujau bhÆpatis+ / lokÃn+vÃcayati sma vikramamayÅm+ÃkhyÃyikÃm+Ãtmanas+ kva+api kva+api+anugacchadarjunakathÃsambhÃralambhÃvatÅm // VidSrk_46.13 *(1575) // murÃres+etau krudhyadgandhakarÅndradantamu«alapreÇkholadÅptÃnalajvÃlÃpÃtitakumbhamauktikaphalavyutpannalÃjäjalau / hastena+asimayÆkhadarbhalatikÃbaddhena yuddhotsavais+ rÃj¤Ã yena salÅlam+utkalapates+lak«mÅs+punarbhÆs+k­tà // VidSrk_46.14 *(1576) // vasukalpasya \Colo iti praÓastivrajyÃ|| 46 tatas+parvatavrajyÃ|| 47 gu¤jatku¤jakuÂÅrakauÓikaghaÂÃghÆtkÃravatkÅcakastambìambaramÆkamaukulikulas+krau¤cÃvatas+ayam+giris+ / etasmin+pracalÃkinÃm+pracalatÃm+udvejitÃs+kÆjitais+ udvellanti purÃïarohaïataruskandhe«u kumbhÅnasÃs+ // VidSrk_47.1 *(1577) // ete candraÓilÃsamuccayamayÃs+candrÃtapaprasphurat+ sarvÃÇgÅïapaya÷prav­ttasaritas+jhÃtkurvate+parvatÃs+ / ye«Ãm+unmadajÃgarÆkaÓikhini prasthe namerusthitÃs+ ÓyÃmÃm+eva gabhÅragadgadagiras+skandanti koya«Âayas+ // VidSrk_47.2 *(1578) // Ãdhatte danusÆnusÆdanabhujÃkeyÆravajrÃÇkuravyÆhollekhapadÃvalÅvalimayais+ratnais+mudam+mandaras+ / ÃdhÃrÅk­takÆrmap­«Âhaka«aïak«ÅïorumÆlas+adhunà jÃnÅmas+paratas+payodhimathanÃt+uccaistaras+ayam+giris+ // VidSrk_47.3 *(1579) // tat+tÃd­k+phaïirÃjarajjuka«aïam+saærƬhapak«acchidÃghÃtÃruntudam+api+aho katham+ayam+manthÃcalas+so¬havÃn / etena+eva durÃtmanà jalanidhes+utthÃpya pÃpÃm+imÃm+ lak«mÅm+ÅÓvaradurgatavyavah­tivyastam+jagat+nirmitam // VidSrk_47.4 *(1580) // sas+ayam+kailÃsaÓailas+sphaÂikamaïibhuvÃm+aæÓujÃlais+jvaladbhis+ chÃyà pÅtÃ+api yatra pratik­tibhis+upasthÃpyate pÃdapÃnÃm / yasya+upÃntopasarpattapanakaradh­tasya+api padmasya mudrÃm+ uddÃmÃnas+diÓanti tripuraharaÓiraÓcandralekhÃmayÆkhÃs+ // VidSrk_47.5 *(1581) // giris+kailÃsas+ayam+daÓavadanakeyÆravilasanmaïiÓreïÅpatrÃÇkuramakaramudrÃÇkitaÓilas+ / amu«min+Ãruhya sphaÂikamayasarvÃÇgasubhage nirÅk«ante yak«Ãs+phaïipatipurasya+api caritam // VidSrk_47.6 *(1582) // daÓamukhabhujadaï¬amaï¬alÅnÃm+d­¬haparipŬanapÅtamekhalas+ayam / jalag­hakavitardikÃsukhÃni sphaÂikagiris+giriÓasya nirmimÅte // VidSrk_47.7 *(1583) // kailÃsÃdritaÂÅ«u dhÆrjaÂijaÂÃlaækÃracandrÃÇkurajyotsnÃkandalitÃbhis+indud­«adÃm+adbhis+nadÅmÃt­kÃs+ / gaurÅhastaguïaprav­ddhavapu«as+pu«yanti dhÃtreyakabhrÃt­snehasaho¬ha«aïmukhaÓiÓukrŬÃsukhÃs+ÓÃkhinas+ // VidSrk_47.8 *(1584) // naktam+ratnamayÆkhapÃÂavamilatkÃkolakolÃhalatrasyatkauÓikabhuktakandaratamÃs+sas+ayam+giris+smaryate / yatra+Ãk­«ÂakucÃæÓuke mayi ru«Ã vastrÃya patrÃïi te cinvatyas+vanadevatÃs+tarulatÃm+uccais+vyadhus+kautukÃt // VidSrk_47.9 *(1585) // \var{patrÃïi te\lem \emend\ \Ingalls, patrÃïi \edKG} ete+ak«ïos+janayanti kÃmavirujam+sÅtÃviyoge ghanÃs+ vÃtÃs+ÓÅkariïas+api lak«maïa d­¬ham+saætÃpayanti+eva mÃm / ittham+v­ddhaparamparÃpariïatais+yasmin+vacobhis+munÅn+ adya+api+unmanayanti kÃnanaÓukÃs+sas+ayam+giris+mÃlyavÃn // VidSrk_47.10 *(1586) // karikavalitam­«Âais+ÓÃkhiÓÃkhÃgrapatrais+aruïasaraïayas+amÅ bhÅ«ayante+agraku¤jais+ / calitaÓabarasenÃdattagoÓ­Çgacaï¬adhvanicakitavarÃhavyÃkulÃs+vindhyapÃdÃs+ // VidSrk_47.11 *(1587) // kamalÃyudhasya imÃs+tÃs+vindhyÃdres+ÓukaharitavaæÓÅvanaghanÃs+ bhuvas+krŬÃloladviradadaÓanÃbhugnataravas+ / latÃku¤je yÃsÃm+upanadi rataklÃntaÓabarÅkapolasvedÃmbha÷kaïacayanudas+vÃnti marutas+ // VidSrk_47.12 *(1588) // dak«asya snigdhaÓyÃmÃs+kvacit+aparatas+bhÅ«aïÃbhogarÆk«Ãs+ sthÃne sthÃne mukharakakubhas+jhÃtk­tais+nirjharÃïÃm / ete tÅrthÃÓramagirisaridgartakÃntÃramiÓrÃs+ saæd­Óyante paricayabhuvas+daï¬akÃvindhyapÃdÃs+ // VidSrk_47.13 *(1589) // bhavabhÆtes+ ni«kÆjastimitÃs+kvacit+kvacit+api proccaï¬asattvasvanÃs+ svecchÃsuptagabhÅraghoraduragÃÓvÃsapradÅptÃgnayas+ / sÅmÃnas+pradarodare«u vivare«u+alpÃmbhasas+yÃsu+ayam+ t­«yadbhis+pratisÆryakairajagarasvedadravas+pÅyate // VidSrk_47.14 *(1590) // dadhati kuharabhÃjÃm+atra bhallÆkayÆnÃm+anurasitagurÆïi styÃnam+ambÆk­tÃni / ÓiÓirakaÂuka«Ãyas+styÃyate ÓallakÅnÃm+ibhadalitavikÅrïagranthini«yandagandhas+ // VidSrk_47.15 *(1591) // bhavabhÆtes+etau iha samadaÓakuntÃkrÃntavÃnÅramuktaprasavasurabhiÓÅtasvacchatoyÃs+bhavanti / phalabharapariïÃmaÓyÃmajambÆniku¤jaskhalanamukharabhÆrisrotasas+nirjhariïyas+ // VidSrk_47.16 *(1592) // etÃs+sthÃnaparigraheïa Óivayos+atyantakÃntaÓriyas+ prÃleyÃcalamekhalÃvanabhuvas+pu«ïanti netrotsavam / vyÃvalladbalavairivÃraïavarapratyagradantÃhatiÓvabhraprasravadabhrasindhusavanaprasnigdhadevadrumÃs+ // VidSrk_47.17 *(1593) // \Colo iti parvatavrajyÃ|| 47 tatas+ÓÃntivrajyÃ|| 48 yat+etat+svacchandam+virahaïam+akÃrpaïyam+aÓanam+ saha+Ãryais+saævÃsas+Órutam+upaÓamaikaÓramaphalam / manas+mandaspandam+viharati cirÃya+abhivim­Óan+ na jÃne kasya+e«Ã pariïatis+udÃrasya tapasas+ // VidSrk_48.1 *(1594) // hariïacaraïak«uïïopÃntÃs+saÓÃdvalanirjharÃs+ kusumaÓabalais+vi«vagvÃtais+taraÇgitapÃdapÃs+ / muditavihagaÓreïÅcitradhvanipratinÃditÃs+manasi na mudam+kasya+Ãdadhyus+ÓivÃs+vanabhÆmayas+ // VidSrk_48.2 *(1595) // guïÃkarabhadrasya pÆrayitvÃ+arthinÃm+ÃÓÃm+priyam+k­tvà dvi«Ãm+api / pÃram+gatvà Órutaughasya dhanyÃs+vanam+upÃsate // VidSrk_48.3 *(1596) // te tÅk«ïadurjananikÃraÓarais+na bhinnÃs+dhÅrÃs+te+eva Óamasaukhyabhujas+te+eva / sÅmantinÅvi«alatÃgahanam+vyudasya ye+avasthitÃs+Óamaphale«u tapovane«u // VidSrk_48.4 *(1597) // vÃsas+valkalam+Ãstaras+kisalayÃni+okas+tarÆïÃm+talam+ mÆlÃni k«ataye k«udhÃm+girinadÅtoyam+t­«Ãm+ÓÃntaye / krŬà mugdham­gais+vayÃæsi suh­das+naktam+pradÅpas+ÓaÓÅ svÃdhÅne+api vane tathÃ+api k­païÃs+yÃcante+iti+adbhutam // VidSrk_48.5 *(1598) // gatas+kÃlas+yatra priyasakhi mayi premakuÂilas+kaÂÃk«as+kÃlindÅlaghulahariv­ttis+prabhavati / idÃnÅm+asmÃkam+jaÂharakamaÂhÅp­«ÂhakaÂhinà manov­ttis+tat+kim+vyasanini mudhÃ+eva k«apayasi // VidSrk_48.6 *(1599) // mÃtar+jare maraïam+antikam+ÃnayantyÃ+api+antas+tvayà vayam+amÅ parito«itÃs+smas+ / nÃnÃsukhavyasanabhaÇguraparvapÆrvam+dhik+yauvanam+yat+apanÅya tava+avatÃras+ // VidSrk_48.7 *(1600) // ekam+và kupitapriyÃpraïayinÅm+k­tvà manonirv­tim+ti«ÂhÃmas+nijacÃrupÅvarakucakrŬÃrasÃsvÃdane / anyat+và surasindhusaikatataÂÅdarbhëÂakasrastarasthÃne brahmapadam+samÃhitadhiyas+dhyÃyante+eva+Ãsmahe // VidSrk_48.8 *(1601) // j¤ÃnÃnantasya yat+vaktram+muhus+Åk«ase na dhaninÃm+brÆ«e na cÃÂum+m­«Ã na+e«Ãm+garvagiras+Ó­ïo«i na punas+pratyÃÓayà dhÃvasi / kÃle bÃlat­ïÃni khÃdasi sukham+nidrÃ+asi nidrÃgame tat+me brÆhi kuraÇga kutra bhavatà kim+nÃma taptam+tapas+ // VidSrk_48.9 *(1602) // kvacit+vÅïÃgo«ÂhÅ kvacit+am­takÅrïÃs+kavigiras+ kvacit+vyÃdhikleÓas+kvacit+api viyogas+ca suh­dÃm / iti dhyÃtvà h­«yan+k«aïam+atha vighÆrïan+k«aïam+aho na jÃne saæsÃras+kim+am­tamayas+kim+vi«amayas+ // VidSrk_48.10 *(1603) // Ãtmaj¤Ãnavivekanirmaladhiyas+kurvanti+aho du«karam+ yat+mu¤canti+upabhogabhäji+api dhanÃni+ekÃntatas+ni÷sp­hÃs+ / na prÃptÃni purà na samprati na ca prÃptau d­¬hapratyayas+ vächÃmÃtraparigrahÃïi+api vayam+tyaktum+na tÃni k«amÃs+ // VidSrk_48.11 *(1604) // agre gÅtam+sarasakavayas+pÃrÓvayos+dÃk«iïÃtyÃs+ paÓcÃt+lÅlÃvalayaraïitam+cÃmaragrÃhiïÅnÃm / yadi+etat+syÃt+kuru bhavarase lampaÂatvam+tadÃnÅm+ no cet+cetas+praviÓa paramabrahmaïi prÃrthanÃ+e«Ã // VidSrk_48.12 *(1605) // utpalarÃjasya ÃstÃm+sakaïÂakam+idam+vasudhÃdhipatyam+trailokyarÃjyam+api deva t­«ïÃya manye / ni÷ÓaÇkasuptahariïÅkulasaækulÃsu cetas+param+valati ÓailavanasthalÅ«u // VidSrk_48.13 *(1606) // dadati tÃvat+amÅ vi«ayÃs+sukham+sphurati yÃvat+iyam+h­di mƬhatà / manasi tattvavidÃm+tu vivecake kva vi«ayÃs+kva sukham+kva parigrahas+ // VidSrk_48.14 *(1607) // satyam+manoharÃs+rÃmÃs+satyam+ramyÃs+vibhÆtayas+ / kim+tu mattÃÇganÃpÃÇgabhaÇgilokam+hi jÅvitam // VidSrk_48.15 *(1608) // dhik+dhik+tÃn+kriminirviÓe«avapu«as+sphÆrjanmahÃsiddhayas+ ni«kandÅk­taÓÃnti ye+api ca tapa÷kÃrÃg­he«u+Ãsate / tam+vidvÃæsam+iha stumas+karapuÂÅbhik«ÃlpaÓÃke+api và mugdhÃvaktram­ïÃlinÅmadhuni và yasya+aviÓe«as+rasas+ // VidSrk_48.16 *(1609) // bÅbhatsÃs+vi«ayÃs+jugupsitatamas+kÃyas+vayas+gatvaram+ prÃyas+bandhubhis+adhvani+iva pathikais+saÇgas+viyogÃvahas+ / hÃtavya+ayam+asaæstavÃya visaras+saæsÃras+ityÃdikam+ sarvasya+eva hi vÃci cetasi punas+puïyÃtmanas+kasyacit // VidSrk_48.17 *(1610) // bhart­hares+ yadÃ+ÃsÅt+aj¤Ãnam+smaratimirasaæskÃrajanitam+tadà d­«Âam+nÃrÅmayam+idam+aÓe«am+jagat+api / idÃnÅm+tu+asmÃkam+paÂutaravivekäjanaju«Ãm+samÅbhÆtà d­«Âis+tribhuvanam+api brahma manute // VidSrk_48.18 *(1611) // mÃtar+lak«mi bhajasva kaæcit+aparam+matkÃÇk«iïÅ mà sma bhÆs+ bhogebhyas+sp­hayÃ+Ãlavas+tava vaÓÃs+kà ni÷sp­hÃïÃm+asi / sadya÷syÆtapalÃÓapatrapuÂikÃpÃtrÅpavitrÅk­tais+ bhik«Ãsaktubhis+eva samprati vayam+v­ttim+samÅhÃmahe // VidSrk_48.19 *(1612) // dharmasya+utsavavaijayanti mukuÂasragveïi gaurÅpates+ tvÃm+ratnÃkarapatni jahnutanaye bhÃgÅrathi prÃrthaye / tvattoyÃntaÓilÃni«aïïavapu«as+tvadvÅcibhis+preÇkhatas+ tvannÃma smaratas+tvadarpitad­Óas+prÃïÃs+prayasayanti me // VidSrk_48.20 *(1613) // vÃkkÆÂasya ta¬inmÃlÃlolam+prativiratidattÃndhatamasam+bhavatsaukhyam+hitvà Óamasukham+upÃdeyam+anagham / iti vyaktodgÃram+caÂulavacasas+ÓÆnyamanasas+vayam+vÅtavrŬÃs+Óukas+iva paÂhÃmas+param+amÅ // VidSrk_48.21 *(1614) // vi«ayasaritas+tÅrïÃs+kÃmam+rujas+api+avadhÅrità vi«ayavirahaglÃnis+ÓÃntà gatà malinÃ+atha dhÅs+ / iti cirasukhaprÃptas+kiæcinnimÅlitalocanas+vrajati nitarÃm+tu«Âim+pu«Âas+ÓmaÓÃnagatas+Óavas+ // VidSrk_48.22 *(1615) // kÃmam+ÓÅrïapalÃÓasaæhatik­tÃm+kanthÃm+vasÃnas+vane kuryÃm+ambubhis+api+ayÃcitasukhais+prÃïÃvabandhasthitim / sÃÇgaglÃni savepitam+sacakitam+sÃntarnidÃghajvaram+ vaktum+na tu+aham+utsaheya k­païam+dehi+iti+avadyam+vacas+ // VidSrk_48.23 *(1616) // avaÓyam+yÃtaras+cirataram+u«itvÃ+api vi«ayÃs+viyoge kas+bhedas+tyajati na janas+yat+svayam+imÃn / vrajantas+svÃtantryÃt+paramaparitÃpÃya manasas+svayam+tyaktvà hi+ete Óamasukham+anantam+vidadhati // VidSrk_48.24 *(1617) // bhÃgyam+nas+kva nu tÃd­k+alpatapasÃm+yena+aÂavÅmaï¬anÃs+ syÃmas+k«oïiruhas+dahati+aviratam+yÃn+eva dÃvÃnalas+ / ye«Ãm+dhÆmasamÆhabaddhavapu«as+sindhos+amÅ bandhavas+ nirvyÃjam+paripÃlayanti jagatÅrambhobhis+ambhomucas+ // VidSrk_48.25 *(1618) // etat+tat+vaktram+atra kva tat+adharamadhu kva+ÃyÃtÃs+te kaÂÃk«Ãs+ kva+ÃlÃpÃs+komalÃs+te kva sa madanadhanurbhaÇguras+bhrÆvilÃsas+ / ittham+khaÂvÃÇgakoÂau prakaÂitadaÓanam+ma¤jugu¤jatsamÅram+ rÃgÃndhÃnÃm+iva+uccais+upahasitam+aho mohajÃlam+kapÃlam // VidSrk_48.26 *(1619) // ittham+bÃlà mÃm+prati+anavaratam+indÅvaradalaprabhÃcauram+cak«us+k«ipati kim+abhipretam+anayà / gatas+mohas+asmÃkam+smarasamarabÃïavyatikarajvarajvÃlà ÓÃntà tat+api na varÃkÅ viramati // VidSrk_48.27 *(1620) // ÓiÓutvam+tÃruïyam+tadanu ca dadhÃnÃs+pariïatim+gatÃs+pÃæÓukrŬÃm+vi«ayaparipÃÂÅm+upaÓamam / lasantas+aÇke mÃtus+kuvalayad­ÓÃm+puïyasaritÃm+pibanti svacchandam+stanam+adharam+ambhas+suk­tinas+ // VidSrk_48.28 *(1621) // vahati nikaÂe kÃlasrotas+samastabhayÃvaham+divasarajanÅkulacchedais+patadbhis+anÃratam / iha hi patatÃm+na+asti+Ãlambas+na vÃ+api nivartanam+tat+api mahatÃm+kas+ayam+mohas+yat+evam+anÃkulÃs+ // VidSrk_48.29 *(1622) // bhÃryà me putras+me dravyam+sakalam+ca bandhuvargas+me / iti me me kurvantam+paÓum+iva baddhvà nayati kÃlas+ // VidSrk_48.30 *(1623) // diÓas+vÃsas+pÃtram+karakuharam+eïÃs+praïayinas+ samÃdhÃnam+nidrà Óayanam+avanÅ mÆlam+aÓanam / kadÃ+etat+sampÆrïam+mama h­dayav­ttes+abhimatam+ bhavi«yati+atyugram+paramaparito«opacitaye // VidSrk_48.31 *(1624) // ÓaradambudharacchÃyÃgatvaryas+yauvanaÓriyas+ / ÃpÃtaramyÃs+vi«ayÃs+paryantaparitÃpinas+ // VidSrk_48.32 *(1625) // kuraÇgÃs+kalyÃïam+prativiÂapam+Ãrogyam+aÂavi sravanti k«emam+te pulina kuÓalam+bhadram+upalÃs+ / niÓÃntÃt+asvantÃt+katham+api vini«krÃntamadhunà manas+asmÃkam+dÅrghÃm+abhila«ati yu«matparicitim // VidSrk_48.33 *(1626) // mannindayà yadi janas+parito«am+eti nanu+aprayatnajanitas+ayam+anugrahas+me / ÓreyÃrthinas+hi puru«Ãs+paratu«Âihetos+du÷khÃrjitÃni+api dhanÃni parityajanti // VidSrk_48.34 *(1627) // krimukulacitam+lÃlÃklinnam+vigandhi jugupsitam+ nirupamarasaprÅtyà khÃdan+narÃsthi nirÃmi«am / surapatim+api Óvà pÃrÓvastham+saÓaÇkitam+Åk«ate gaïayati na hi k«udras+lokas+parigrahaphalgutÃm // VidSrk_48.35 *(1628) // vivekas+kim+sas+api svarasavalità yatra na k­pà sa kim+mÃrgas+yasmin+na bhavati parÃnugraharasas+ / sa kim+dharmas+yatra sphurati na paradrohaviratis+ Órutam+kim+tat+và syÃt+upaÓamapadam+yat+na nayati // VidSrk_48.36 *(1629) // gaÇgÃtÅre himagiriÓilÃbaddhapadmÃsanasya brahmadhyÃnÃbhyasanavidhinà yoganidrÃm+gatasya / kim+tais+bhÃvyam+mama sudivasais+yatra te nirviÓaÇkÃs+ samprÃpsyante jaraÂhahariïÃs+Ó­Çgakaï¬Ævinodam // VidSrk_48.37 *(1630) // premïà purà parig­hÅtam+idam+kuÂumbam+cet+lÃlitam+tadanu pÃlitam+adya yÃvat / samprati+api stimitavastram+iva+aÇgalagnam+etat+jihÃsus+api hÃtum+anÅÓvaras+asmi // VidSrk_48.38 *(1631) // k«Ãntam+na k«amayà g­hocitasukham+tyaktam+na saæto«atas+ so¬hÃs+du÷sahaÓÅtavÃtatapanakleÓÃs+na taptam+tapas+ / dhyÃtam+vittam+aharniÓam+na ca punas+tattvÃntaram+ÓÃÓvatam+ tat+tat+karma k­tam+yat+eva munibhis+tais+tais+phalais+va¤citam // VidSrk_48.39 *(1632) // bhik«ÃÓanam+bhavanam+ÃyatanaikadeÓas+Óayyà bhuvas+parijanas+nijadehabhÃras+ / vÃsas+ca kÅrïapaÂakhaï¬anibaddhakanthà hà hà tathÃ+api vi«ayÃn+na jahÃti cetas+ // VidSrk_48.40 *(1633) // reta÷Óoïitayos+iyam+pariïatis+yat+var«ma tat+ca+abhavat+ m­tyos+Ãmi«am+Ãspadam+guruÓucÃm+rogasya viÓrÃmabhÆs+ / jÃnan+api+avaÓÅ vivekavirahÃt+majjan+avidyÃmbudhau Ó­ÇgÃrÅyati putrakÃmyati bata k«etrÅyati strÅyati // VidSrk_48.41 *(1634) // yadà pÆrvam+na+ÃsÅt+upari ca yadà na+eva bhavità tadà madhyÃvasthÃtanuparicayas+bhÆtanicayas+ / atas+saæyoge+asmin+paravati viyoge ca sahaje kimÃdhÃras+premà kimadhikaraïÃs+santu ca Óucas+ // VidSrk_48.42 *(1635) // bhart­hares+ gomÃyavas+Óakunayas+ca ÓunÃm+gaïas+ayam+lumpanti kÅÂak­mayas+paritas+tathÃ+eva / svÃm+sampadam+sakalasattvak­topakÃrÃt+no d­«ÂavÃn+yat+asi tat+Óava va¤citas+asi // VidSrk_48.43 *(1636) // keÓaÂasya dhÆrtais+indriyanÃmabhis+praïayitÃm+ÃpÃdayadbhis+svayam+ sambhoktum+vi«ayÃnayam+kila pumÃn+saukhyÃÓayà va¤citas+ / tais+Óe«e k­tak­tyatÃm+upagatais+audÃsyam+Ãlambitam+ samprati+e«a vidhes+niyogavaÓagas+karmÃntarais+badhyate // VidSrk_48.44 *(1637) // daÓarathasya \Colo iti ÓÃntivrajyà tatas+saækÅrïavrajyÃ|| 49 tu«ÃraÓailäjanaÓailakalpayos+abhedabhÃk+ÅÓvaraviÓvarÆpayos+ / ÓaratpayodasthasitÃrdhatÃrakÃpathapratispÃrdhi vapus+dhinotu vas+ // VidSrk_49.1 *(1638) // yat+baddhordhvajaÂam+yat+asthimukuÂam+yat+candramandÃrayos+dhatte dhÃma ca dÃma ca smitalasatkundendranÅlaÓriyos+ / yat+khaÂvÃÇgarathÃÇgasaÇgavikaÂam+ÓrÅkaïÂhavaikuïÂhayos+vande nandimahok«atÃrk«yapari«annÃnÃÇkam+ekam+vapus+ // VidSrk_49.2 *(1639) // mà garvam+udvaha kapolatale cakÃsti kÃntasvahastalikhità mama ma¤jarÅ+iti / anyÃ+api kim+na sakhi bhÃjanam+Åd­ÓÃnÃm+vairÅ na cet+bhavati vepathus+antarÃyas+ // VidSrk_49.3 *(1640) // cetas+kÃtaratÃm+vimu¤ca jhaÂiti svÃsthyam+samÃlambyatÃm+ prÃptÃ+asau smaramÃrgaïavraïaparitrÃïau«adhis+preyasÅ / yasyÃs+ÓvÃsasamÅrasaurabhapatadbh­ÇgÃvalÅvÃraïakrŬÃpÃïividhÆtikaÇkaïajhaïatkÃras+muhus+mÆrchati // VidSrk_49.4 *(1641) // kathÃbhis+deÓÃnÃm+katham+api ca kÃlena bahunà samÃyÃte kÃnte sakhi rajanis+ardham+gatavatÅ / tatas+yÃvat+lÅlÃpraïayakupitÃ+asmi prakupità sapatnÅ+iva prÃcÅ dik+iyam+abhavat+tÃvat+aruïà // VidSrk_49.5 *(1642) // vitatakare+api+anurÃgiïi mitre ko«am+sadÃ+eva mudrayatas+ / ucitÃnabhij¤akairava kairavahasitam+na te caritam // VidSrk_49.6 *(1643) // p­thukÃrtasvarapÃtram+bhÆ«itani÷Óe«aparijanam+deva / vilasatkareïugahanam+samprati samam+Ãvayos+bhavanam // VidSrk_49.7 *(1644) // gurus+api galati vivekas+skhalati ca cittam+vinaÓyati praj¤Ã / patati puru«asya dhairyam+vi«ayavi«ÃghÆrïite manasi // VidSrk_49.8 *(1645) // rÃjani vidvanmadhye varasuratasamÃgame varastrÅïÃm / sÃdhvasadÆ«itah­dayas+vÃkpaÂus+api kÃtarÅbhavati // VidSrk_49.9 *(1646) // kiæÓuke kim+Óukas+kuryÃt+phalite+api bubhuk«itas+ / adÃtari sam­ddhe+api kim+kuryus+anujÅvinas+ // VidSrk_49.10 *(1647) // aham+iha sthitavatÅ+api tÃvakÅ tvam+api tatra vasan+api mÃmakas+ / h­dayasaægatam+eva susaægatam+na tanusaægatam+Ãrya susaægatam // VidSrk_49.11 *(1648) // dyÃm+ÃlokayatÃm+kalÃs+kalayatÃm+chÃyÃs+samÃcinvatÃm+kleÓas+kevalam+aÇgulÅs+dalayatÃm+mauhÆrtikÃnÃm+ayam / dhanyà sà rajanÅ tat+eva sudinam+puïyas+sas+eva k«aïas+yatra+aj¤Ãtacaras+cirÃt+nayanayos+sÅmÃnam+eti priyas+ // VidSrk_49.12 *(1649) // te«Ãm+tvam+nidhis+ÃgasÃm+asahanà mÃnonnatà sÃ+api+atas+gantavyam+bhavayà na tat+g­ham+iti tvam+vÃryase yÃsi cet / gìham+mekhalayà balÃt+niyamitas+karïotpalais+tìitas+k«iptas+pÃdatale tadekaÓaraïas+manye ciram+sthÃsyasi // VidSrk_49.13 *(1650) // jÃne sÃ+asahanà sa ca+aham+apak­t+mayi+aÇgaïasthe punas+tasyÃs+sambhavità sa sÃdhvasabharas+kas+api prakopÃpahas+ / yatra+udyatpulakais+prakampavikalais+aÇgais+kva karïotpalam+kutra+Ãtmà kva ca mekhalÃ+iti galati prÃyas+sa mÃnagrahas+ // VidSrk_49.14 *(1651) // turu«karÃjabhojadevayos+ jÃtÃnantaram+eva yasya madhurÃm+mÆrtiÓriyam+paÓyatas+ sadya÷putramahotsavÃgatavadhÆvargasya Ó­ÇgÃriïas+ / unnÅya+anyayuvÃsyakÃlimakarÅm+tÃruïyaramyÃm+imÃm+ dhanyam+janma saha+amunÃ+ekasamayam+na prÃpya taptam+h­dà // VidSrk_49.15 *(1652) // vallaïasya sÅtkÃram+Óik«ayati vraïayati+adharam+tanoti romäcam / nÃgarakas+kim+u militas+na hi na hi sakhi haimanas+pavanas+ // VidSrk_49.16 *(1653) // savrŬÃrdhanirÅk«aïam+yat+ubhayos+yat+dÆtikÃpre«aïam+ vÃdya Óvas+bhavità samÃgamas+iti prÅtyà pramodas+ca yas+ / prÃpte ca+eva samÃgame sarabhasam+yat+cumbanÃliÇganÃni+ etat+kÃmaphalam+tat+eva suratam+Óe«as+paÓÆnÃm+iva // VidSrk_49.17 *(1654) // paÓya+uda¤cat+aväcat+a¤citavapus+paÓcÃrdhapÆrvÃrdhabhÃk+ stabdhottÃnitap­«Âhani«ÂhitamanÃgbhugnÃgralÃÇgÆlabh­t / daæ«ÂrÃkoÂivisaækaÂÃsyakuharas+kurvan+saÂÃm+utkaÂÃm+ utkarïas+kurute kramam+karipatau krÆrÃk­tis+keÓarÅ // VidSrk_49.18 *(1655) // ete mekalakanyakÃpraïayinas+pÃtÃlamÆlasp­Óas+ saætrÃsam+janayanti vindhyabhidurÃs+vÃrÃm+pravÃhÃs+puras+ / lÅlonmÆlitanartitapratihatavyÃvartitapreritatyaktasvÅk­tanihnutapracalitaproddhÆtatÅradrumÃs+ // VidSrk_49.19 *(1656) // vÃtais+ÓÅkarabandhubhis+Órutisukhais+haæsÃvalÅnisvanais+ protphullais+kamalais+payobhis+amalais+nÅtvà jagan+nirv­tim / paÓcÃt+k«ÅïadhanÃm+bahirnijadaÓÃm+d­«Âvà m­ïÃlacchalÃt+ arthibhyas+pradadau navenduviÓadÃni+asthÅni padmÃkaras+ // VidSrk_49.20 *(1657) // vidyate sa na hi kaÓcit+upÃyas+sarvalokaparito«akaras+yas+ / sarvathà svahitam+ÃcaraïÅyam+kim+kari«yati janas+bahujalpas+ // VidSrk_49.21 *(1658) // cÃpasya+eva param+koÂivibhavatvam+virÃjate / yasmÃt+labhante lak«Ãïi nirguïÃs+api mÃrgaïÃs+ // VidSrk_49.22 *(1659) // k­tvÃ+api ko«apÃnam+bhramarayuvà puratas+eva kamalinyÃs+ / abhila«ati bakulakalikÃm+madhulihi maline kutas+satyam // VidSrk_49.23 *(1660) // grÃme+asmin+pathikÃya na+eva vasatis+pÃnthÃ+adhunà dÅyate rÃtrau+atra vivÃhamaï¬apatale pÃnthas+prasuptas+yuvà / tena+udgÅya khalena garjati ghane sm­tvà priyÃm+yat+k­tam+ tena+adya+api karaÇkadaï¬apatanÃÓaÇkÅ janas+ti«Âhati // VidSrk_49.24 *(1661) // Ãtape dh­timatà saha vadhvà yÃminÅvirahiïà vihagena / sehire na kiraïÃs+himaraÓmes+du÷khite manasi sarvam+asahyam // VidSrk_49.25 *(1662) // unmudrÅk­taviÓvavismayabharais+tat+tat+mahÃrghais+guïais+ durgÃdhe h­dayÃmbudhau tava bhavet+nas+sÆktigaÇgà yadi / viÓvaÓvitramataÇginÅghanarasasyandinÅ+amandadhvanis+ gaÇgÃsÃgarasaægamas+punar+iva+apÆrvas+samunmÅlati // VidSrk_49.26 *(1663) // etat+mandavipakvatindukaphalaÓyÃmodarÃpÃï¬uraprÃntam+hanta pulindasundarakarasparÓak«amam+lak«yate / tatphalÅpatiputri ku¤jarakulam+jÅvÃbhayÃbhyarthanÃdÅnam+tvÃm+anunÃthate kucayugam+patrÃæÓukais+mà pidhÃs+ // VidSrk_49.27 *(1664) // hriyà sarvasya+asau harati viditÃ+asmi+iti vadanam+dvayos+d­«ÂvÃ+ÃlÃpam+kalayati kathÃm+Ãtmavi«ayÃm / sakhÅ«u smerÃsu prakaÂayati vailak«yam+adhikam+priyà prÃyeïa+Ãste h­dayanihitÃ+ÃtaÇkavidhurà // VidSrk_49.28 *(1665) // guïavat+aguïavat+và kurvatà karmajÃtam+pariïatis+avadhÃryà yatnatas+paï¬itena / atirabhasak­tÃnÃm+karmaïÃm+à vipattes+bhavati h­dayadÃhÅ Óalyatulyas+vipÃkas+ // VidSrk_49.29 *(1666) // var«Ãs+kardamahetavas+pratidinam+tÃpasya mÆlam+Óarat+hemante ja¬atà tathÃ+eva ÓiÓire+api+ÃyÃsyate vÃyunà / cittonmÃdakaras+vasantasamayas+grÅ«mas+api caï¬Ãtapas+kÃlas+kÃlas+iti prah­«yati janas+kÃlasya kà ramyatà // VidSrk_49.30 *(1667) // d­«Âirodhakaram+yÆnÃm+yauvanaprabhavam+tamas+ / aratnÃlokasaæhÃryam+avÃryam+sÆryaraÓmibhis+ // VidSrk_49.31 *(1668) // ÃpÃtamÃtrarasike sarasÅruhasya kim+bÅjam+arpayitum+icchasi vÃpikÃyÃm / kÃlas+kalis+jagat+idam+na k­taj¤am+aj¤e sthitvà hani«yati tava+eva mukhasya ÓobhÃm // VidSrk_49.32 *(1669) // apriyÃïi+api kurvÃïas+yas+priyas+priyas+eva sas+ / dagdhamandirasÃre+api kasya vahnau+anÃdaras+ // VidSrk_49.33 *(1670) // ayam+kÃïas+Óukras+vi«amacaraïas+sÆryatanayas+k«atÃÇgas+ayam+rÃhus+vikalamahimà ÓÅtakiraïas+ / ajÃnÃnas+te«Ãm+api niyatakarma svakaphalam+grahagrÃmagrastÃs+vayam+iti janas+ayam+pralapati // VidSrk_49.34 *(1671) // kanakabhÆ«aïasaægrahaïocitas+yadi maïis+trapuïi pratibadhyate / na sa virauti na ca+api palÃyate bhavati yojayitus+vacanÅyatà // VidSrk_49.35 *(1672) // namasyÃmas+devÃn+nanu hatavidhes+te+api vaÓagÃs+ vidhis+vandyas+sas+api pratiniyatakarmaikaphaladas+ / phalam+karmÃyattam+yadi kim+aparais+kim+ca vidhinà namas+satkarmabhyas+vidhis+api na yebhyas+prabhavati // VidSrk_49.36 *(1673) // yadà vig­hïÃti tadà hatam+yaÓas+karoti maitrÅm+atha dÆ«itÃs+guïÃs+ / sthitas+samÅk«ya+ubhayatà parÅk«akas+karoti+avaj¤opahatam+p­thagjanam // VidSrk_49.37 *(1674) // t­«ïe devi namas+tubhyam+k­tak­tyÃ+asi sÃmpratam / anantanÃma yat+rÆpam+tat+tvayà vÃmanÅk­tam // VidSrk_49.38 *(1675) // purà yÃtÃs+kecit+tadanu calitÃs+kecit+apare vi«Ãdas+kas+asmÃkam+na hi na vayam+api+atra gaminas+ / mana÷khedas+tu+evam+katham+ak­tasaæketavidhayas+mahÃmÃrge+asmin+no nayanapatham+e«yanti suh­das+ // VidSrk_49.39 *(1676) // sanmÃrge tÃvat+Ãste prabhavati puru«as+tÃvat+eva+indriyÃïÃm+lajjÃm+tÃvat+vidhatte vinayam+api samÃlambate tÃvat+eva / bhrÆcÃpÃk­«ÂamuktÃs+ÓravaïapathagatÃs+nÅlapak«mÃïas+ete yÃvat+lÅlÃvatÅnÃm+na h­di dh­timu«as+d­«ÂibÃïÃs+patanti // VidSrk_49.40 *(1677) // adhvanyasya vadhÆs+viyogavidhurà bhartus+smarantÅ yadi prÃïÃn+ujjhati kasya tat+mahat+aho saæjÃyate kilbi«am / iti+evam+pathikas+karoti h­daye yÃvat+taros+mÆrdhani prodghu«Âam+parapu«Âayà tava tava+iti+uccais+vacas+anekaÓas+ // VidSrk_49.41 *(1678) // adrÃk«Åt+apanidrakorakabharavyÃnamravallÅskhaladdhÆlÅdurdinasÆditÃmbaram+asau+udyÃnam+urvÅpatis+ / ÃsthÃnÅbhavanam+vasantan­pates+devasya cetobhuvas+satrÃgÃram+anuttaram+madhulihÃm+ekam+prapÃmaï¬apam // VidSrk_49.42 *(1679) // madanajvaram+apanetum+kuru samprati satatam+au«adhadvitayam / bÃlÃdharamadhupÃnam+kucapŬanamu«Âiyogam+ca // VidSrk_49.43 *(1680) // upacÃravidhij¤as+api nirdhanas+kim+kari«yati / niraÇkuÓas+iva+ÃrƬhas+mattadviradamÆrdhani // VidSrk_49.44 *(1681) // kasyÃs+nÃma kim+atra na+asti viditam+yat+vÅk«yamÃïas+api+ayam+ lokas+mÆkas+iva+asti mÃm+prati punas+sarvas+janas+tapyate / Óakyam+darÓayitum+na pÆgaphalavat+k­tvà dvidhÃ+idam+vapus+ yat+satyam+sakhi vÅk«itas+khalu mayà nÆnam+caturthyÃs+ÓaÓÅ // VidSrk_49.45 *(1682) // khurÃghÃtais+Ó­Çgais+pratidinam+alam+hanti pathikÃn+ bh­Óam+ÓasyotsÃdais+sakalanagarÃkhyÃtapaÂimà / yugam+na+eva skandhe vahati nitarÃm+yÃti dharaïÅm+ varam+ÓÆnyà ÓÃlà na ca punar+ayam+du«Âav­«abhas+ // VidSrk_49.46 *(1683) // pÆrotpŬe ta¬Ãgasya parÅvÃhas+pratikriyà / Óokak«obhe ca h­dayam+pralÃpais+avadhÃryate // VidSrk_49.47 *(1684) // dhik+candanam+kÃ+eva sudhà varÃkÅ kim+indunà hÃritam+abjakandais+ / na vedmi tat+vastu yat+atra loke sutÃÇgadhÆles+upamÃnapÃtram // VidSrk_49.48 *(1685) // yauvanam+calam+apÃyi ÓarÅram+gatvaram+vasu vim­Óya viÓi«Âas+ / na+anyajanmagatatiktavipÃkam+d­«Âasaukhyam+api karma vidhatte // VidSrk_49.49 *(1686) // adhas+adhas+paÓyatas+kasya mahimà na+upajÃyate / upari+upari paÓyantas+sarvas+eva daridrati // VidSrk_49.50 *(1687) // timiram+idam+indubimbÃt+pÆtis+gandhas+ayam+amburahako«Ãt / ninditam+abhijÃtamukhÃt+yat+alÅkam+vacanam+uccarati // VidSrk_49.51 *(1688) // yas+nÅvÃrat­ïÃgramu«Âikabalais+saævardhitas+ÓaiÓave pÅtam+yena sarojinÅdalapuÂe homÃvaÓi«Âam+payas+ / taddÃnÃsavapÃnamattamadhupavyÃlolagaï¬am+gajam+ sotkaïÂham+sabhayam+ca paÓyati Óanais+dÆre sthitas+tÃpasas+ // VidSrk_49.52 *(1689) // pÃïipreÇkhaïatas+viÓÅrïaÓirasas+svedÃvarugïaÓriyas+ tÃs+iti+Ãk­tileÓatas+manasi nas+kiæcit+pratÅtim+gatÃs+ / vaicitryÃt+punar+uktalächanabh­tas+khaï¬ena vÃkyena và vyÃk«epam+kathayanti pak«malad­Óas+lekhÃk«araÓreïayas+ // VidSrk_49.53 *(1690) // tìÅdalam+yat+akaÂhoram+idam+yat+atra mudrà stanÃÇkaghanacandanapaÇkamÆrtis+ / yat+bandhanam+bisalatÃtanutantavas+ca kasyÃÓcit+e«Ã galitas+tadanaÇgalekhas+ // VidSrk_49.54 *(1691) // m­ïÃlam+etat+valayÅk­tam+tayà tadÅyas+eva+e«a vataæsapallavas+ / idam+ca tasyÃs+kadalÅdalÃæÓukam+yat+atra saækrÃntas+iva smarajvaras+ // VidSrk_49.55 *(1692) // rÃjaÓekharasya+amÅ madhus+mÃsas+ramyas+vipinam+ajanam+tvam+ca taruïÅ sphuratkÃmÃveÓe vayasi vayam+api+ÃhitabharÃs+ / vrajatu+ambà mugdhe k«aïam+iha vilambasva yadi và sphuÂas+tÃvat+jÃtas+piÓunavacasÃm+e«a vi«ayas+ // VidSrk_49.56 *(1693) // vallaïasya munÅndos+vÃgbindus+pravitatasudhÃpÆraparamas+ na cet+cintÃpÃtre milati katham+api+asya manasas+ / kutas+prÃpya prÅtim+tuhinagirigarbhasthitiju«as+api+asahyas+sahyeta priyavirahadÃhavyatikaras+ // VidSrk_49.57 *(1694) // dharmakÅrtes+ sarvasya+eva hi lokasya bahumÃnam+yat+Ãtmani / vi«ïos+mÃyÃsahasrasya iyam+ekà garÅyasÅ // VidSrk_49.58 *(1695) // k­Óas+kÃïas+kha¤jas+Óravaïavikalas+puccharahitas+ k«udhÃk«Ãmas+jÅrïas+piÂharakakapÃlÃrpitagalas+ / vraïais+pÆyaklinnais+krimikulacitais+Ãcitatanus+ ÓunÅm+abhyeti Óvà hatam+api nihanti+eva madanas+ // VidSrk_49.59 *(1696) // tarantas+d­Óyante bahavas+iha gambhÅrasarasi svasÃrÃbhyÃm+ÃbhyÃm+h­di vidadhatas+kautukaÓatam / praviÓya+antarlÅnam+kim+api suvivecya+uddharati yas+ciram+ruddhaÓvÃsas+sa khalu punar+ete«u viralas+ // VidSrk_49.60 *(1697) // paï¬itaj¤ÃnaÓriyas+ \Colo iti saækÅrïavrajyà tatas+kavistutivrajyà subandhau bhaktis+nas+kas+iha raghukÃre na ramate dh­tis+dÃk«Åputre harati haricandras+api h­dayam / viÓuddhoktis+ÓÆras+prak­tisubhagÃs+bhÃravagiras+tathÃ+api+antarmodam+kam+api bhavabhÆtis+vitanute // VidSrk_50.1 *(1698) // tÃtas+s­«Âim+apÆrvavastuvi«ayÃm+ekas+atra nirvyƬhavÃn+ni«ïÃtas+kaviku¤jarendracarite mÃrge girÃm+vÃguras+ / revÃvindhyapulÅndrapÃmaravadhÆjha¤jhÃnilapre«itaprÃye+arthe vacanÃni pallavayitum+jÃnÃti yogeÓvaras+ // VidSrk_50.2 *(1699) // abhinandasya pÃtum+karïarasÃyanam+racayitum+vÃcas+satÃm+saæmatÃm+ vyutpattim+paramÃm+avÃptum+avadhim+labdhum+rasasrotasas+ / bhoktum+svÃduphalam+ca jÅvitataros+yadi+asti te kautukam+ tat+bhrÃtas+Ó­ïu rÃjaÓekharakaves+sÆktÅs+sudhÃsyandinÅs+ // VidSrk_50.3 *(1700) // Óaækaravarmaïas+ devÅm+vÃcam+upÃsate hi bahavas+sÃram+tu sÃrasvatam+ jÃnÅte nitarÃm+asau gurukulakli«Âas+murÃris+kavis+ / abdhis+laÇghitas+eva vÃnarabhaÂais+kim+tu+asya gambhÅratÃm+ ÃpÃtÃlavilagnapÅvaravapus+jÃnÃti manthÃcalas+ // VidSrk_50.4 *(1701) // tat+tÃd­k+ujjvalakakutsthakulapraÓastisaurabhyanirbharagabhÅramanoharÃïi / vÃlmÅkivÃgam­takÆpanipÃtalak«mÅm+etÃni bibhrati murÃrikaves+vacÃæsi // VidSrk_50.5 *(1702) // murÃres+etau dhik+dhik+tÃn+samayÃn+pariÓramarujas+dhik+tÃs+giras+ni«phalÃs+ yatra+amÆs+na bhavanti vallaïaguïotkhÃtÃm­taprÅtayas+ / romïÃm+n­tyabhuvas+vilocanapaya÷pÆrÃbdhicandrodayÃs+ sÃhityapratigaï¬agarvagalanaglÃnikriyÃhetavas+ // VidSrk_50.6 *(1703) // uttÃnollapitapratÃritanavaÓrotrais+katham+bhÃvyatÃm+ vÃkpratyaæÓaniveÓitÃkhilajagattattvà kavÅnÃm+kalà / rathyÃgartavigÃhanÃdbhutak­tais+gÃhyas+kva ratnÃkaras+ yasya+anta÷ÓapharÃvamÃnanaÂatÅmajjadgirÅndrÃs+Óriyas+ // VidSrk_50.7 *(1704) // anudghu«Âas+Óabdais+atha ca ghaÂanÃtas+sphuÂarasas+ padÃnÃm+arthÃtmà ramayati na tu+uttÃnitarasas+ / yathà kiæcit+kiæcit+pavanacalacÅnÃæÓukatayà stanÃbhogas+strÅïÃm+harati na tathÃ+unmudritatanus+ // VidSrk_50.8 *(1705) // vallaïasya+ete astaægatabhÃraviravi kÃlavaÓÃt+kÃlidÃsavidhuvidhuram / nirvÃïabÃïadÅpam+jagat+idam+adyoti ratnena // VidSrk_50.9 *(1706) // jÃnakÅharaïam+kartum+raghuvaæÓe pura÷sthite / kavis+kumÃradÃsas+và rÃvaïas+và yadi k«amas+ // VidSrk_50.10 *(1707) // ÓabdÃs+te na tathÃvidhÃs+pathi dhiyÃm+lokasya ye na+Ãsate na+arthÃtmÃ+api sa kas+api dhÃvati girÃm+bhÆpÃlamÃrge na yas+ / asti+anyas+tu sa saæniveÓaÓiÓiras+ÓabdÃrthayos+saægamas+ yena+amÅ svavaÓena dagdhakavayas+mathnanti cetÃæsi nas+ // VidSrk_50.11 *(1708) // jayati kavikaïÂhaharas+ÓrÅraghukÃras+prameyakedÃre / yanmatidÃtravilÆne Óilo¤cham+iva kurvate kavayas+ // VidSrk_50.12 *(1709) // kavÅnÃm+agalat+darpas+nÆnam+vÃsavadattayà / ÓaktyÃ+iva pÃï¬uputrÃïÃm+gatayà karïagocaram // VidSrk_50.13 *(1710) // kÅrtis+pravarasenasya prayÃtà kusumojjvalà / samudrasya param+pÃram+kapisena+iva setunà // VidSrk_50.14 *(1711) // santi ÓvÃnas+iva+asaækhyÃs+jÃtibhÃjas+g­he g­he / utpÃdakÃs+na bahavas+kavayas+ÓarabhÃs+iva // VidSrk_50.15 *(1712) // bÃïasya+amÅ kavayas+kÃlidÃsÃdyÃs+kavayas+vayam+api+amÅ / parvate paramÃïau ca vastutvam+ubhayos+api // VidSrk_50.16 *(1713) // saujanyÃÇkurakanda sundarakathÃsarvasva sÅmantinÅcittÃkar«aïamantra manmathasaritkallola vÃgvallabha / saubhÃgyaikaniveÓa peÓalagirÃm+ÃdhÃra dhairyÃmbudhe dharmÃdridruma rÃjaÓekhara sakhe d­«Âas+asi yÃmas+vayam // VidSrk_50.17 *(1714) // yat+etat+vÃgarthavyatikaramayam+kiæcit+am­tam+ pramodaprasyandais+sah­dayamanÃæsi snapayati / idam+kÃvyam+tattvam+sphurati tu yat+atra+aïu paramam+ tat+antarbuddhÅnÃm+sphuÂam+atha ca vÃcÃm+avi«ayas+ // VidSrk_50.18 *(1715) // suvarïÃlaækÃrà prakaÂitarasÃÓle«anipuïà sphuradvaidarbhoktis+lalitapadabandhakramagatis+ / lasadbhÆyobhÃvà m­dus+api vimardocitatanus+ kavÅndra tvadvÃïÅ harati hariïÃk«Å+iva h­dayam // VidSrk_50.19 *(1716) // ambà yena sarasvatÅ sutavatÅ tasya+arpayantÅ rasÃn+ nÃnÃcÃÂumukhÅ sa durla¬itavÃn+khelÃbhis+ucch­Çkhalas+ / jihvÃdurvyasanais+upadravarujas+kurvanti ye du÷sutÃs+ tÃn+d­«ÂvÃ+artham+itas+tatas+nikhanati svam+ni÷svam+ÃtanvatÅ // VidSrk_50.20 *(1717) // vallaïasya aviditaguïÃ+api satkavibhaïitis+karïe«u vamati madhudhÃrÃm / anadhigataparimalÃ+api hi harati d­Óam+mÃlatÅmÃlà // VidSrk_50.21 *(1718) // subandhos+ babhÆva valmÅkabhavas+purà kavis+tatas+prapede bhuvi bhart­meÂhatÃm / punas+sthitas+yas+bhavabhÆtirekhayà sa vartate samprati rÃjaÓekharas+ // VidSrk_50.22 *(1719) // ucchvÃsas+api na niryÃti bÃïe h­dayavartini / kim+punar+vikaÂÃÂa+upapadabandhà sarasvatÅ // VidSrk_50.23 *(1720) // yallagnam+h­di puæsÃm+bhÆyas+bhÆyas+Óiras+na ghÆrïayati / tat+api kaves+kim+u kÃvyam+kÃï¬as+và dhanvinÃm+kim+asau // VidSrk_50.24 *(1721) // tÃmarasasya kathaæcit+kÃlidÃsasya kÃlena bahunà mayà / avagìhÃ+iva gambhÅramas­ïaughà sarasvatÅ // VidSrk_50.25 *(1722) // kaÓcit+vÃcam+racayitum+alam+Órotum+eva+aparas+tÃm+ kalyÃïÅ te matus+ubhayatas+vismayam+nas+tanoti / na hi+ekasmin+atiÓayavatÃm+saænipÃtas+guïÃnÃm+ ekas+sÆte kanakam+upalas+tatparÅk«Ãk«amas+anyas+ // VidSrk_50.26 *(1723) // kÃlidÃsya|| % NB Ingalls points out that the attribution to KÃlidÃsa is based % on a misunderstanding of the remarks with which RÃjaÓekhara % precedes his citation of the verse in the KÃvyamÅmÃæsÃ. prayogavyutpattau pratipadaviÓe«Ãrthakathane prasattau gÃmbhÅrye rasavati ca vÃkyÃrthaghaÂane / agamyÃyÃm+anyais+diÓi pariïates+ca+arthavacasos+matam+cet+asmÃkam+kavis+amarasiæhas+vijayate // VidSrk_50.27 *(1724) // ÓÃlikasya iyam+gaus+uddÃmà tava nibi¬abandhÃ+api hi katham+ na vaidarbhÃt+anyat+sp­Óati sulabhatve+api hi katham / avandhyà ca khyÃtà bhuvi katham+agamyà kaviv­«ais+ katham+và pÅyÆ«am+sravati bahu dugdhÃ+api bahubhis+ // VidSrk_50.28 *(1725) // ÓabdÃrïavasya Óailais+bandhayati sma vÃnarah­tais+vÃlmÅkis+ambhonidhim+ vyÃsas+pÃrthaÓarais+tathÃ+api na tayos+atyuktis+udbhÃvyate / vÃgarthau ca tulÃdh­tau+iva tathÃ+api+asmin+nibandhÃn+ayam+ lokas+dÆ«ayati prasÃritamukhas+tubhyam+prati«Âhe namas+ // VidSrk_50.29 *(1726) // dharmakÅrtes+ hà ka«Âam+kavicakramaulimaïinà dak«eïa yat+na+Åk«itas+ ÓrÅmÃn+utpalarÃjadevan­patis+vidyÃvadhÆvallabhas+ / tasya+api+arthijanaikarohaïagires+lak«mÅs+v­thÃ+eva+abhavat+ dak«asya+asya na yena sundaragiras+karïÃvataæsÅk­tÃs+ // VidSrk_50.30 *(1727) // dak«asya yasya yathà vij¤Ãnam+tÃd­k+tasya+iha h­dayasadbhÃvas+ / unmÅlati kavipuÇgavacane ca purÃïapuru«e ca // VidSrk_50.31 *(1728) // vahati na puras+kaÓcit+paÓcÃt+na kas+api+anuyÃti mÃm+ na ca navapadak«uïïas+mÃrgas+katham+nu+aham+ekakas+ / bhavati viditam+pÆrvavyƬhas+adhunà khilatÃm+gatas+ sa khalu bahulas+vÃmas+panthà mayà sphuÂam+urjitas+ // VidSrk_50.32 *(1729) // dharmakÅrtipadÃnÃm vidyÃvadhÆm+apariïÅya kulÃnurÆpÃm+ÓlÃghyÃm+sutÃm+iva tatas+Óriyam+aprasÆya / tÃm+ca+arthine praïayapeÓalam+apradÃya dhik+tam+manu«yapadam+Ãtmani yas+prayuÇkte // VidSrk_50.33 *(1730) // bhart­hares+ ye nÃma kecit+iha nas+prathayanti+avaj¤Ãm+jÃnanti te kim+api tÃn+prati na+e«a yatnas+ / utpatsyate tu mama kas+api samÃnadharmà kÃlas+hi+ayam+niravadhis+vipulà ca lak«mÅs+ // VidSrk_50.34 *(1731) // ces+| nidhÃnam+vidyÃnÃm+kulag­ham+apÃrasya yaÓasas+ Óuci k«mÃpÃlÃnÃm+sucaritakathÃdarpaïatalam / kalÃsampadratnavratativiÂapÃnÃm+suratarus+ prak­tyà gambhÅras+kavis+iha saÓabdas+vijayate // VidSrk_50.35 *(1732) // unnÅtas+bhavabhÆtinà pratidinam+bÃïe gate yas+purà yas+cÅrïas+kamalÃyudhena suciram+yena+agamat+keÓaÂas+ / yas+ÓrÅvÃkpatirÃjapÃdarajasÃm+samparkapÆtas+ciram+ di«Âyà ÓlÃghaguïasya kasyacit+asau mÃrgas+samunmÅlati // VidSrk_50.36 *(1733) // paramÃdbhutarasadhÃmani+utsalite jagati vallanÃmbhodhau / viÓrÃntas+rasabhÃgastimitayati yathà gabhÅrimà kas+api // VidSrk_50.37 *(1734) // vallaïasya ìhyarÃjak­tÃrambhais+h­dayasthais+sm­tais+api / jihvÃ+antas+k­«yamÃïÃ+iva na kavitve pragalbhate // VidSrk_50.38 *(1735) // bÃïasya vÃlmÅkes+mukulÅk­tÃ+eva kavità kas+stotum+asti+Ãdaras+ vaiyÃsÃni vacÃæsi bhÃravigirÃm+bhÆtÃ+eva nirbhartsanà / kÃvyam+cet+avataæsabhÆpam+abhajat+dharmÃyaïam+karïayos+ tÃtas+kim+bahu varïyate sa bhagavÃn+vaidarbhagarbheÓvaras+ // VidSrk_50.39 *(1736) // dharmÃÓokasya vÃmÃÇgam+p­thulastanastabakitam+yÃvat+bhavÃnÅpates+ lak«mÅkaïÂhahaÂhagrahavyasanità yÃvat+ca do«ÃïÃm+hares+ / yÃvat+ca pratisÃmasÃraïavidhivyagrau karau brahmaïas+ stheyÃsus+ÓrutiÓuktilehyamadhavas+tÃvat+satÃm+sÆktayas+ // VidSrk_50.40 *(1737) // kÅrtyà samam+tridivavÃsam+upasthitÃnÃm+martyÃvatÅrïamarutÃm+api satkavÅnÃm / jagrantha durlabhasubhëitaratnako«am+vidyÃkaras+suk­tikaïÂhavibhÆ«aïÃya // VidSrk_50.41 *(1738) // \Colo iti kavivarïanavrajyà samÃptÃ|| \Colo samÃptas+ayam+subhëitaratnako«as+iti|| \Colo paï¬itaÓrÅbhÅmÃrjunasomasya||