Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. TEXT IN PAUSA ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ % NB Although numerous corrections have been made, this revised e-text % still has not been proofread systematically. % Among other limitations of this e-text % the following should be noted in particular. Not all of Ingalls' emendations % and conjectures proposed in his volume of translation, have been % incorporated yet. Some have deliberately not been followed. On the other % hand, some of his emendations, concerning only word-division, have been % made silently. The information about sources, parallels etc. in the % apparatus of the edition has not been systematically included. It has also % not been noted when a name of an author is only given in one source. % NB See now also Gerald M.\ Browne: Textual Notes on Vidy\=akara's % Subh\=a\d{s}itaratnako\d{s}a. in: IIJ 44 (2001), 21--24. namas+buddhāya nānākavãndravacanāni manoharāõi saükhyāvatām+paramakaõņhavibhåųaõāni / ākampakāni ÷irasas+ca mahākavãnām+teųām+samuccayam+anargham+aham+vidhāsye // VidSrk_0.1 *(1) // sugatavrajyā ābāhådgatamaõķalāgrarucayas+saünaddhavakųaūsthalās+ soųmāõas+vraõinas+vipakųahįdayapronmāthinas+karka÷ās+ / utsįųņāmbaradįųņavigrahabharās+yasya smarāgresarās+ mārās+māravadhåstanās+ca na dadhus+kųobham+sa vas+avyāt+jinas+ // VidSrk_1.1 *(2) // a÷vaghoųasya namrās+pādanakheųu yasya da÷asu brahme÷akįųõās+trayas+ te devās+pratibimbanāt+trida÷atām+suvyaktam+āpedire / sa trailokyagurus+sudustarabhavākåpārapāraügatas+ māravyåhajayapragalbhasubhaņas+÷āstā tava stāt+mude // VidSrk_1.2 *(3) // vasukalpasya kāmakrodhau dvayam+api padam+pratyanãkam+va÷itve hatvā+anaīgam+kim+iva hi ruųā sādhitam+tryambakeõa / yas+tu kųāntyā ÷amayati ÷atam+manmathādyān+arātãn+ kalyāõam+vas+di÷atu sa munigrāmaõãs+arkabandhus+ // VidSrk_1.3 *(4) // saügha÷riyas+ ÷reyāüsi vas+sa sugatas+kurutāt+apārasaüsārasāgarasamuttaraõaikasetus+ / durvāramāraparivārabalāvalepakalpāntasaütatapayaūprasarais+ahāryas+ // VidSrk_1.4 *(5) // aparājitarakųitasya ÷āstā samastabhuvanam+bhagavān+apāyāt+ pāyāt+apāstatimiras+mihiropameyas+ / saüsārabhittibhiduras+bhavakandakandukandarpadarpadalanavyasanã munãndras+ // VidSrk_1.5 *(6) // vasukalpasya kāruõyāmįtakandalãsumanasas+praj¤ānvadhåmauktikagrãvālaükaraõa÷riyas+÷amasaritpårotsalacchãkarās+ / te maulau bhavatām+milantu jagatãrājyābhiųekocitasragbhedās+abhayapradānacaraõapreīkhannakhāgrāü÷avas+ // VidSrk_1.6 *(7) // ÷ãlāmbhaūpariųeka÷ãtaladįķhadhyānālavālasphuraddānaskandhamahonnatis+pįthutarapraj¤ollasatpallavas+ / deyāt+tubhyam+avāryavãryaviņapas+kųāntiprasånodayas+ succhāyas+ųaķabhij¤akalpaviņapã sambodhibãjam+phalam // VidSrk_1.7 *(8) // etau ÷rãdharanandinas+ ekasya+api manobhuvas+tadabalāpāīgais+jagannirjaye kāmam+nihnutasarvavismayarasavyaktiprakārās+vayam / yas+tu+enam+sabalam+ca jetum+abhitas+tatkampamātram+bhruvos+ na+ārebhe sugatas+tu tadguõakathā stambhāya nas+kevalam // VidSrk_1.8 *(9) // kumudākaramates+ pratyekānantajātiprativapus+amitāvįttijambhārjitainobhoktįvrātojjihãrųāphalanilayamahāpauruųasya+api ÷āstus+ / ke+api+utkarųam+stuvanti smaram+api jayatas+tat+vadāmas+kim+asmin+ yas+bhasmāsãtkaņākųajvalanakaõikayā drāk+umākāmukasya // VidSrk_1.9 *(10) // vallaõasya pāyāt+vas+samayas+sa mārajayinas+vandhyāyitāstrotkaras+ krodhāt+yatra taduttamāīgakavalonmãlanmahāvikramas+ / āsãt+adbhutamauliratnamilitām+vyāttānanacchāyikām+ ālokya+ātmanas+eva mārasubhaņas+paryastadhairyodayas+ // VidSrk_1.10 *(11) // \var{@subhaņaū\lem \emend\ \Ingalls, @sumaņaū \edKG} ÷rãpār÷vavarmaõas+ khelāca¤calasaücarannijapadapreīkholalãlāmilatsadyaūsāndraparāgarāgaracitāpårvaprasåna÷riyas+ / ā÷liųyanmadhulampaņālinivahasya+uccais+mithas+cumbanais+ vyākoųas+kusumā¤jalis+di÷atu vas+÷reyas+jināya+arpitas+ // VidSrk_1.11 *(12) // jitārinandinas+ daronmuktāraktasphuradadharavãthãkramavamanmayåkhāntarmårcchaddyutida÷anam+udde÷ava÷inas+ / sukham+tat+vas+÷āstus+di÷atu ÷ivam+aj¤ānarajanãvyavacchedodgacchanmahimaghanasaüdhyātapas+iva // VidSrk_1.12 *(13) // \var{@dhara@\lem \emend\ \Ingalls, @ghara@ \edKG} trilocanasya kandarpāt+api sundarākįtis+iti prauķhotsaladrāgayā vįddhatvam+varayoųitas+anayat+iti trāsākulasvāntayā / mārasya+api ÷arais+abhedyahįt+iti ÷raddhābharaprahvayā pāyāt+vas+sphuņabāųpakampapulakam+ratyā jinas+vanditas+ // VidSrk_1.13 *(14) // tasya+eva+iti ÷rutis+ pādāmbhojasamãpasaünipatitasvarõāthadehasphurannetrastomatayā parisphuņamilannãlābjapåjāvidhis+ / vandārutrida÷augharatnamukuņodbhåtaprabhāpallavapratyunmãladapårvacãvarapaņas+÷ākyas+munis+pātu vas+ // VidSrk_1.14 *(15) // vasukalpasya kas+ekas+tvam+puųpāyudha mama samādhivyayavidhau suparvāõas+sarve yadi kusuma÷astrās+tat+api kim / iti+iva+enān+nånam+yas+iha sumanostratvam+anayat+ sa vas+÷āstā ÷astram+di÷atu da÷adiīmāravijayã // VidSrk_1.15 *(16) // \Colo iti sugatavrajyā tatas+loke÷varavrajyā|| 2 dyutisvacchajyotsnāpaņapaņalavįųņyā na kamalam+ na candras+sāndra÷rãparimalagarimõā+āsyam+amalam / madhådrāõām+nidrābhiduram+apamudrādbhutamudas+ cakorān+bibhrāõam+sarasiruhapāões+avatu vas+ // VidSrk_2.1 *(17) // buddhākaraguptasya varadakarasarojasyandamānāmįtaughavyupa÷amitasamastapretasaüghātatarųas+ / jayati sitagabhastistoma÷ubhrānana÷rãs+sahajagurudayārdrālokanas+lokanāthas+ // VidSrk_2.2 *(18) // ratnakãrtes+ atyudgāķharayasthirākįtighanadhvānabhramanmandarakųubdhakųãradhivãcisaücayagataprāleyapādopamas+ / ÷rãmatpotalake gabhãravivįtidhvānapratidhvānite sāndrasvāü÷ucaya÷riyā valayitas+loke÷varas+pātu vas+ // VidSrk_2.3 *(19) // j¤āna÷rãmitrasya kįpāvįųņisphåtāt+tava hįdayapãyåųasarasas+ pravāhas+nirgatya kramatanimaramyas+karuõayā / tįųārtānām+ãųadvitatam+adharāntas+prati gatipraõālãbhis+pa¤ca+abhavat+iti kim+anyat+bhujakarāt // VidSrk_2.4 *(20) // \var{@dvitatamadharāntaū prati gati@\lem \conj\ \Ingalls, @dvitatimadhurāntaūpratigati@ \edKG} trilocanasya ravim+iva dhįtāmitābham+kavim+iva surasārthaviracitastotram / madhum+iva sambhįtakaruõam+vidhum+iva nātham+khasarpaõam+vande // VidSrk_2.5 *(21) // puruųottamasya udarasya+idam+aõutvam+sahajagurutvam+yadi na+idam+hįdayasya / svārthe katham+alasatvam+katham+anusatvam+hitakaraõe matis+asya // VidSrk_2.6 *(22) // j¤āna÷rãmitrasya vaktram+na+eųa kalānidhis+dhavalimā na+eųā+ujjvalā kaumudã netre nãrarucã na lā¤chanayugam+candre+asti+amandacchavi / iti+unnãya vidhos+abhãtivihasat+yat+saünidhim+sādhvagān+ nånam+nãrajam+astu vas+÷ivadive tat+lokanāthānanam // VidSrk_2.7 *(23) // jaņājåņābhyantarnavaravis+iva ÷yāmajalabhįdvįtas+÷oõā÷okastabakam+amitābhas+praminute / maharųes+yasya+indudyutighaņitamårtes+iva sa vas+ klamam+bhindyāt+dadyāt+pra÷amasukhapãyåųalaharãm // VidSrk_2.8 *(24) // buddhākarasya+etai \Colo iti loke÷varavrajyā|| 2 tatas+ma¤jughoųavrajyā|| 3 aīgāmodasamocchvaladghįõipatadbhįīgāvalãmālitas+ sphårjatkā¤chanasåtragumphitamilannãlotpala÷rãs+iva / niryatpādanakhonmukhāü÷uvisarasragdanturas+smaryatām+ ma¤ju÷rãs+suramuktama¤jari÷ikhāvarųais+iva+abhyarcitas+ // VidSrk_3.1 *(25) // \var{@mālitaū sphårjatkā¤chana@\lem \emend\ \Ingalls, @mālitasphårjallā¤chana@ \edKG} ÷astrodyadbāhudehasphuradanalamiladdhåmakalpāntapu¤jas+ ÷įīgāntānantavi÷vārpitamahiųamahiųa÷iromakųikālãvikalpas+ / trāsatyaktasvaparõāstįtasuraghįõayā+iva+ālasatpādavįndas+ tāraughapluųņabhānus+jagat+avatu naņan+bhairavātmā kumāras+ // VidSrk_3.2 *(26) // vallaõasya+etau khaķgã sa÷abdam+atha pustakavān+sacintam+bālas+sakhelam+abhirāmatamas+sakāmam / nānāvidham+suravadhåbhis+iti+ãkųitas+vas+pāyāt+ciram+sugatavaü÷adharas+kumāras+ // VidSrk_3.3 *(27) // puruųottamasya mugdhāīgulãki÷alayāīghrisuvarõakumbhavāntena kāntipayasā dhusįõāruõena / yas+vandamānam+abhiųi¤cati dharmarājye jāgartu vas+hitasukhāya sa ma¤juvajras+ // VidSrk_3.4 *(28) // jitāripādānām amãųām+ma¤ju÷rãruciravadana÷rãkįtarucām+ ÷rutam+nas+nāma+api kva nu khalu hiüā÷uprabhįtayas+ / mama+abhyarõe dhārųņyāt+carati punar+indãvaram+iti krudhā+iva+idam+prāntāruõam+avatu vas+locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures himāü÷uprakįtayas+ in b ÷āntākaraguptasya \Colo iti ma¤jughoųavrajyā tatas+mahe÷varavrajyā|| 4 ÷ilpam+trãõi jaganti yasya kavinā yasya trivedã guros+ yas+cakre tripuravyayam+tripathagā yanmårdhni mālyāyate / trãn+lokān+iva vãkųitum+vahati yas+visphårjadakųõām+trayam+ sa traiguõyaparicchadas+vijayate devas+tri÷ålāyudhas+ // VidSrk_4.1 *(30) // vasukalpasya \var{guror\lem \conj\ \Ingalls, giro \edKG} bāõãbhåtapurāõapåruųadhįtipratyā÷ayā dhāvite vidrāti sphuradā÷u÷ukųaõikaõaklānte ÷akunte÷vare / namronnamrabhujaügapuīgavaguõavyākįųņabāõāsanakųiptāstrasya puradruhas+vijayate sandhānasãmā÷ramas+ // VidSrk_4.2 *(31) // \var{vidrāti\lem \conj\ \Ingalls, nidrāti@ \edKG} pãyåųadravapānadohadarasavyagroragagrāmaõãdaųņas+pātu ÷a÷ã mahe÷vara÷ironepathyaratnāīkuras+ / yas+bimbapratipåraõāya vidhįtas+niųpãķya saüdaü÷ikāyantre ÷aivalalāņalocana÷ikhājvālābhis+ābarhyate // VidSrk_4.3 *(32) // murāres+etau bhadram+candrakale ÷ivam+suranadi ÷reyas+kapālāvale kalyāõam+bhujagendravalli ku÷alam+vi÷ve ÷aņāsantate / iti+āhus+militās+parasparam+amås+yasmin+pra÷āntim+gate kalpāntārabhaņãnaņasya bhavatāt+tat+vas+÷riye tāõķavam // VidSrk_4.4 *(33) // devi tvadvadanopamānasuhįdām+eųām+sarojanmanām+ pa÷ya vyomani lohitāyati ÷anais+eųā da÷ā vartate / ittham+saükucadambujānukaraõavyājopanãtā¤jales+ ÷ambhos+va¤citapārvatãkam+ucitam+saüdhyārcanam+pātu vas+ // VidSrk_4.5 *(34) // rāja÷ekharasya kasmāt+pārvati niųņhurā+asi sahajas+÷ailodbhavānām+ayam+ niūsnehā+asi katham+na bhasmapuruųas+sneham+bibharti kvacit / kopas+te mayi niųphalas+priyatame sthāõau phalam+kim+bhavet+ ittham+nirvacanãkįtas+girijayā ÷ambhus+ciram+pātu vas+ // VidSrk_4.6 *(35) // vapuūprādurbhāvāt+anumitam+idam+janmani purā purāre na prāyas+kvacit+api bhavantam+praõatavān / naman+janmani+asmin+aham+atanus+agre+api+anatibhāk+ mahe÷a kųantavyam+tat+idam+aparādhadvayam+api // VidSrk_4.7 *(36) // kim+vācyas+mahimā mahājalanidhes+yasya+indravajrāhatas+ trastas+bhåbhįt+amajjat+ambunicaye kaulãlapotākįtis+ / mainākas+api gabhãranãraviluņhatpāņhãnapįųņhoccalat+ ÷aivālāīkurakoņikoņarakuņãkuķyāntare nirvįtas+ // VidSrk_4.8 *(37) // % NB = 1208 below! \var{@viluņhatpāņhãna@\lem \emend, @viluņhan pāņhãna@ \edKG} tādįksaptasamudramudritamahã bhåbhįdbhis+abhraükaųais+ tāvadbhis+parivāritā pįthupįthudvãpais+samantāt+iyam / yasya sphāraphaõāmaõau nilayanāt+majjatkalaīkākįtis+ ÷eųas+sas+api+agamat+yadaīgadapadam+tasmai namas+÷ambhave // VidSrk_4.9 *(38) // etau vallaõasya gāķhagranthipraphulladgalavikalaphaõāpãķaniryadviųāgnijvālānistaptacandradravat+amįtarasaproųitapretabhāvās+ / ujjįmbhās+babhrunetradyutim+asakįt+asįktįųõayā+ālokayantyas+ pāntu tvām+nāganālagrathita÷iva÷iraū÷reõayas+bhairavasya // VidSrk_4.10 *(39) // tasya+eva \var{@phaõāpãķa@\lem \Ingalls, @phaõapãņha@ \edKG} babhrubhrå÷ma÷ruke÷am+÷ikharam+iva gires+lagnadāvāgnimālam+ netrais+piīgogratārais+tribhis+iva ravibhis+chidritas+kālameghas+ / daüųņrācandraprabhābhis+prakaņitasubįhattālupātālamålam+ ÷ambhos+vaktram+suvaktratritayabhayakaram+hantu+agham+dakųiõam+vas+ // VidSrk_4.11 *(40) // \var{hantvaghaü\lem \emend\ \Ingalls, hantvadhaü \edKG} rakųovibhãųaõasya uddāmadantarucipallavitārdhacandrajyotsnānipãtatimiraprasaroparodhas+ / ÷reyāüsi vas+di÷atu tāõķavitasya ÷ambhos+ambhodharāvalighanadhvanis+aņņahāsas+ // VidSrk_4.12 *(41) // rājagurusaügha÷riyas+ tvaīgadgaīgam+uda¤cadindu÷akalam+bhra÷yatkapālāvalikroķabhrāmyadamandamārutarayasphārãbhavadbhāükįti / pāyāt+vas+ghanatāõķavavyatikaraprāgbhārakhedaskhaladbhogãndra÷lathapiīgalotkaņajaņājåņam+÷iras+dhårjaņes+ // VidSrk_4.13 *(42) // nakhadarpaõasaükrāntapratimāda÷akānvitas+ / gaurãpādānatas+÷ambhus+jayati+ekāda÷as+svayam // VidSrk_4.14 *(43) // cåķāpãķakapālasaükulapatanmandākinãvārayas+ vidyutprāyalalāņalocanapuņajyotirvimi÷ratviųas+ / pāntu tvām+akaņhoraketaka÷ikhāsaüdigdhamugdhendavas+ bhåte÷asya bhujaīgavallivalayasraīnaddhajåņās+jaņās+ // VidSrk_4.15 *(44) // bhavabhåtes+ sa jayati gāīgajalaughas+÷ambhos+uttuīgamauliviniviųņas+ / majjati punar+unmajjati candrakalā yatra ÷apharã+iva // VidSrk_4.16 *(45) // sa vas+pāyāt+indus+navabisalatākoņikuņilas+ smarāres+yas+mårdhni jvalanakapi÷e bhāti nihitas+ / sravanmandākinyās+pratidivasasiktena payasā kapālena+unmuktas+sphaņikadhavalena+aīkuras+iva // VidSrk_4.17 *(46) // cyutām+indos+lekhām+ratikalahabhagnam+ca valayam+ dvayam+cakrãkįtya prahasitamukhã ÷ailatanayā / avocat+yam+pa÷ya+iti+avatu sa ÷ivas+sā ca girijā sa ca krãķācandras+da÷anakiraõāpåritatanus+ // VidSrk_4.18 *(47) // namas+tuīga÷ira÷cumbicandracāmaracārave / trailokyanagarārambhamålastambhāya ÷ambhave // VidSrk_4.19 *(48) // kųiptas+hastāvalagnas+prasabham+abhihatas+api+ādadāna+aü÷ukāntam+ gįhõan+ke÷eųu+apāstas+caraõanipatitas+na+ãkųitas+sambhrameõa / āliīgan+yas+avadhåtas+tripurayuvatibhis+sā÷runetrotpalābhis+ kāmã+iva+ārdrāparādhas+sa haratu duritam+÷āmbhavas+vas+÷arāgnis+ // VidSrk_4.20 *(49) // bāõasya saüdhyātāõķavaķambaravyasaninas+bhãmasya caõķabhramivyānįtyadbhujadaõķamaõķalabhuvas+jhaüjhānilās+pāntu vas+ / yeųām+ucchalatām+javena jhagiti vyåheųu bhåmãbhįtām+ uķķãneųu biķaujasā punar+asau dambholis+ālokitas+ // VidSrk_4.21 *(50) // ke÷eųu prāk+pradãpas+tvaci vikaņacaņatkārasāras+atimātram+ māüse mandāyamānas+kųaradasįji sįjan+asthiųu ųņhātkįtāni / majjaprāye+aīgabhāge jhagiti ratipates+jājvalan+prajjvala÷rãs+ a÷reyas+vyasyatāt+vas+trinayananayanopāntavāntas+hutā÷as+ // VidSrk_4.22 *(51) // pāyāt+pārvaõasāüdhyatāõķavavidhau yasya+ullasatkānanas+ hemādris+karaõāīgahāravalanais+sārdhendus+āndolitas+ / dhatte+atyadbhutavismayena dharayā dhåtasya kāntatviųas+ lolatkuntalakuõķalasya ÷irasas+÷obhām+sa vas+dhårjaņis+ // VidSrk_4.23 *(52) // % NB Ingalls conjectures sārkendus+ in b kapāle gambhãras+kuhariõi jaņāsaüdhiųu kį÷as+ samuttālas+cåķābhujagaphaõaratnavyatikare / mįdus+lekhākoõe rayava÷avilolasya ÷a÷inas+ punãyāt+dãrgham+vas+dãrgham+vas+hara÷irasi gaīgākalakalas+ // VidSrk_4.24 *(53) // ÷āntyai vas+astu kapāladāma jagatām+patyus+yadãyām+lipim+ kva+api kva+api gaõās+paņhanti pada÷as+nātiprasiddhākųarām / vi÷vam+srakųyati rakųati kųitim+apām+ã÷iųyate ÷iųyate nāgais+rāgiųu raüsyate syati jagat+nirvekųyati dyām+iti // VidSrk_4.25 *(54) // \var{nāti@\lem \emend\ \Ingalls, neti@ \edKG} % NB Ingalls conjectures vakųati or rakųyati for rakųati % and .a÷iųyate for ÷iųyate in c, and .atsyati for syati in d bhojadevasya jvālā+iva+årdhvavisarpiõã pariõatasya+antas+tapas+tejasas+ gaīgātuīgataraīgasarpavasatis+valmãkalakųmãs+iva / saüdhyā+iva+ārdramįõālakomalatanos+indos+sahasthāyinã pāyāt+vas+taruõāruõāü÷ukapi÷ā ÷ambhos+jaņāsaühatis+ // VidSrk_4.26 *(55) // maulau vegāt+uda¤cati+api caraõabharanya¤cadurvãtalatvāt+ akųuõõasvargalokasthitimuditasurajyeųņhagoųņhãstutāya / saütrāsāt+niūsarantyā+api+aviratavisaraddakųiõārdhānubandhāt+ atyaktāya+adriputryā tripuraharajagatkle÷ahantre namas+te // VidSrk_4.27 *(56) // bāõasya paryaīkā÷leųabandhadviguõitabhujagagranthisaüvãtajānos+ antaūprāõāvarodhāt+uparatasakaladhyānaruddhendriyasya / ātmani+ātmānam+eva vyapagatakaraõam+pa÷yatas+tattvadįųņyā ÷ambhos+vā pātu ÷ånyekųaõaghaņitalayabrahmalagnas+samādhis+ // VidSrk_4.28 *(57) // \var{÷ånyekų.ana@\lem \emend\ \Ingalls, ÷åõyakųaõa@ \edKG} pāyāt+bālendumaules+anavaratabhujāvįttivātormivegabhrāmyadrudrārkatārāgaõaracitamahālātacakrasya lāsyam / nya¤cadbhåtsarpadagni skhaladakhilagiri tvaīgaduttālamauli sphårjaccandrāü÷u niryannayanaruci rasajjāhnavãnirjharam+vas+ // VidSrk_4.29 *(58) // \var{bālendu@\lem \emend\ \Ingalls, vārendu@ \edKG} mātar+jãva kim+etat+a¤jalipuņe tātena gopāyitam+ vatsa svādu phalam+prayacchati na me gatvā gįhāõa svayam / mātrā+evam+prahite guhe vighaņayati+ākįųya saüdhyā¤jalim+ ÷ambhos+bhagnasamādhiruddharabhasas+hāsodgamas+pātu vas+ // VidSrk_4.30 *(59) // evam+sthāpaya subhru bāhulatikām+evam+kuru sthānakam+ na+atyuccais+nama ku¤caya+agracaraõau mām+pa÷ya tāvat+kųaõam / evam+nartayatas+svavaktramurajena+ambhodharadhvāninā ÷ambhos+vas+paripāntu nartitalayacchedāhatās+tālikās+ // VidSrk_4.31 *(60) // saüvyānāü÷ukapallaveųu taralam+veõãguõeųu sthiram+ mandam+ka¤cukasandhiųu stanataņotsaīgeųu dãptārciųam / ālokya tripurāvarodhanavadhåvargasya dhåmadhvajam+ hastasrasta÷arāsanas+vijayate devas+dayārdrekųaõas+ // VidSrk_4.32 *(61) // mayårasya jaņāgulmotsaīgam+pravi÷ati ÷a÷ã bhasmagahanam+ phaõãndras+api skandhāt+avatarati lãlā¤citaphaõas+ / vįųas+÷āņhyam+kįtvā vilikhati khurāgreõa nayanam+ yadā ÷ambhus+cumbati+acaladuhitus+vaktrakamalam // VidSrk_4.33 *(62) // rāja÷ekharasya nānāvegaviniūsįtatripathagāvāripravāhākulas+ ÷ãghrabhrāntiva÷āt+lalāņanayanākālatapāt+bhãųaõas+ / muõķālãkuharaprasarpadanilāsphālapramuktadhvanis+ prāvįtkālas+iva+uditas+÷iva÷iromeghas+÷ivāya+astu vas+ // VidSrk_4.34 *(63) // sa pātu vi÷vam+adya+api yasya mårdhni navas+÷a÷ã / gaurãmukhatiraskāralajjayā+iva na vardhate // VidSrk_4.35 *(64) // dharmapālasya digvāsās+iti satrapam+manasijadveųã+iti mugdhasmitam+ sā÷caryam+viųamekųaõas+ayam+iti ca trastam+kapālã+iti ca / maulisvãkįtajāhnavãkas+iti ca prāptābhyasåyam+haras+ pārvatyā sabhayam+bhujaīgavalayã+iti+ālokitas+pātu vas+ // VidSrk_4.36 *(65) // vinayadevasya phaõini ÷ikhigrahakupite ÷ikhini ca taddehavalayitākulite / avatāt+vas+haraguhayos+ubhayaparitrāõakātaratā // VidSrk_4.37 *(66) // \var{@bhaya@\lem \emend\ \Ingalls, @maya@ \edKG} jātārdhavardhanasya sindåra÷rãs+lalāņe kanakarasamayas+karõapār÷ve+avataüsas+ vaktre tāmbålarāgas+pįthukucakala÷e kuīkumasya+anulepas+ / daityādhã÷āīganānām+jaghanaparisare lākųikakųaumalakųmãs+ a÷reyāüsi kųiõoti tripurahara÷arodgārajanmānalas+vas+ // VidSrk_4.38 *(67) // maīgalasya pāyāt+vas+surajāhvanãjalarayabhrāmyajjaņāmaõķalãvegavyākulanāganāyakaphaõāphåtkāravātocchalat- / saptāmbhonidhijanmacaõķalaharãmajjannabhomaõķalatrāsatrastasurāīganākalakalavrãķāvilakųas+haras+ // VidSrk_4.39 *(68) // karkarājasya purastāt+ānamratrida÷apatigārutmatamaões+ vataüsatrāsārtes+apasarati mau¤jãphaõipatau / purāris+saüvįõvan+vigaladupasaüvyānam+ajine punãtāt+vas+smerakųitidharasutāpāīgaviųayas+ // VidSrk_4.40 *(69) // dharmā÷okasya jãrõe+api+utkaņakālakåņakavale dagdhe haņhāt+manmathe nãte bhāsurabhālanetratanutām+kalpāntadāvānale / yas+÷aktyā samalaükįtas+api ÷a÷inam+÷rã÷ailajām+svardhunãm+ dhatte kautukarājanãtinipuõas+pāyāt+sa vas+÷aükaras+ // VidSrk_4.41 *(70) // kavirājasya \Colo iti ÷rãmahe÷varavrajyā % tatas+tadvargavrajyā devã sånum+asåta nįtyata gaõās+kim+tiųņhata+iti+udbhuje harųāt+bhįīgiriņau+ayācitagirā cāmuõķayā+āliīgite / avyāt+vas+hatadevadundubhighanadhvānātiriktas+tayos+ anyonyapracalāsthipa¤jararaõatkaīkālajanmā ravas+ // VidSrk_5.1 *(71) // yoge÷varasya rakųatu vas+stanayugalam+harikarikumbhānukāri giriduhitus+ / ÷aükaradįķhakaõņhagrahapãķanabhasmāīgarāgavicchuritam // VidSrk_5.2 *(72) // sāvaųņambhani÷umbhasambhramanamadbhågolaniųpãķananya¤catkarparakårmakampavicaņadbrahmāõķakhaõķasthiti / pātālapratimallagallavivaraprakųiptasaptārõavam+ vande nanditanãlakaõņhapariųadvyaktarddhi vas+krãķitam // VidSrk_5.3 *(73) // bho bho dikpatayas+prayāta paratas+kham+mu¤cata+ambhomucas+ pātālam+vraja medini pravi÷ata kųoõãtalam+kųmābhįtas+ / brahman+unnaya dåram+ātmasadanam+devasya me nįtyatas+ ÷ambhos+saükaņam+etat+iti+avatu vas+protsāraõās+nandinas+ // VidSrk_5.4 *(74) // khedās+te katham+ãdį÷as+priyatame tvannetravahnes+vibho kasmāt+vepitam+etat+induvadane bhogãndrabhãtes+bhava / romā¤cas+katham+eųa devi bhagavan+gaīgāmbhasām+÷ãkarais+ ittham+bhartari bhāvagopanaparā gaurã ciram+pātu vas+ // VidSrk_5.5 *(75) // lakųmãdharasya ārdrām+kaõņhe mukhābjasrajam+avanamayati+ambikā jātulambām+ sthāne kįtvā+indulekhām+nibaķayati jaņās+pannagendreõa nandã / kālas+kįttim+nibadhnāti+upanayati kare kālarātris+kapālam+ ÷ambhos+nįtyāvatāre pariųat+iti pįthagvyāpįtā vas+punātu // VidSrk_5.6 *(76) // ÷atānandasya ÷įīgam+bhįīgim+vimu¤ca tyaja gajavadana tvam+ca lāīgålamålam+ mandānandas+asi nandin+alam+abala mahākāla kaõņhagraheõa / iti+uktvā nãyamānas+sukhayatu vįųabhas+pārvatãpādamåle pa÷yan+akųais+vilakųam+valitagalacalatkambalam+tryabakam+vas+ // VidSrk_5.7 *(77) // gaurãvibhajyamānārdhasaükãrõe haramårdhani / amba dviguõagambhãre bhāgãrathi namas+astu vas+ // VidSrk_5.8 *(78) // devasya+ambujasambhavasya bhavanāt+ambhodhim+āgāmukā sā+iyam+maulivibhåųaõam+bhagavatas+bhargasya bhāgãrathã / udyātān+apahāya vigraham+iha srotaūpratãpān+api srotas+tãvrataratvarā gamayati drāk+brahmalokam+janān // VidSrk_5.9 *(79) // prātas+kālā¤janaparicitam+vãkųya jāmātus+oųņham+ kanyāyās+ca stanamukulayos+aīgulãbhasmamudrās+ / premollāsāt+jayati madhuram+sasmitābhis+vadhåbhis+ gaurãmātus+kim+api kim+api vyāhįtam+karõamåle // VidSrk_5.10 *(80) // ÷ubhāīgasya lākųārāgam+harati ÷ikharāt+jāhvanãvāri yeųām+ ye tanvanti ÷riyam+adhijaņāmaõķalam+mālatãnām / yāti+utsarpadvimalakiraõais+yais+tirodhānam+indus+ devyās+sthāõau caraõapatite te nakhās+pāntu vi÷vam // VidSrk_5.11 *(81) // dakųasya mi÷rãbhåtām+tava tanulatām+bibhratas+gaurã kāmam+ devasya+āsãt+aviralaparirambhajanmā pramodas+ / kim+tu premastimitamadhurasingdhamugdhā na dįųņis+ dįųņā+iti+antaūakaraõam+asakįt+tāmyati tryambakasya // VidSrk_5.12 *(82) // avyāt+vas+valikāīghripātavicaladbhågolahelonmukhabhrāmyaddikkarikalpitānukaraõas+nįtyan+gaõagrāmaõãs+ / yasya+uddaõķita÷uõķapuųkaramarudvyākįųņasįųņam+muhus+ tārācakram+udakta÷ãkarapįųallãlām+iva+abhyasyati // VidSrk_5.13 *(83) // rāja÷ekharasya sānandam+nandihastāhatamurajaravāhåtakaumārabarhitrāsāt+nāsāgrarandhram+vi÷ati phaõipatau bhogasaükocabhāji / gaõķoķķãnālimālāmukharitakakubhas+tāõķave ÷ålapāões+ vaināyakyas+ciram+vas+vadanavidhutayas+pāntu cãtkāravatyas+ // VidSrk_5.14 *(84) // bhavabhåtes+ yat+ambā tātas+vā dvayam+idam+agāt+ekatanutām+ tadardham+ca+ardham+ca kva nu gatam+atha+āryas+kathayatu / jagat+tat+tat+jātam+sakalanaranārãmayam+iti pratãtim+kurvāõas+jayati ÷ikhibhartus+gajamukhas+ // VidSrk_5.15 *(85) // bhavajaladhijalāvalambayaųņis+mahiųamahāsu÷ailavajradhārā / harahįdayataķāgarājahaüsã di÷atu ÷ivam+jagatas+ciram+bhavānã // VidSrk_5.16 *(86) // bhagãrathasya ÷ålāhatamahiųāsurarudhiracchuritādharāmbarā gaurã / puųpavatã+iva salajjā hasitaharanirãkųitā jayati // VidSrk_5.17 *(87) // gonandasya pratyāsannavivāhamaīgalavidhau devārcananyastayā dįųņāgre pariõetus+eva likhitām+gaīgādharasya+ākįtim / unmādasmitaroųalajjitam+asau gauryā kathaücit+cirāt+ vįddhastrãvacanāt+priye vinihitas+puųpā¤jalis+pātu vas+ // VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam+asau in c ÷ikhipatis+atidurlaķitas+pitros+abhilaųati madhyam+adhi÷ayitum / tau+api+eka÷arãrau+iti viųamā÷as+ciram+jayati // VidSrk_5.19 *(89) // ambā+iyam+nā+iyam+ambā na hi kharakapi÷am+÷ma÷ru tasyās+mukhārdhe tātas+ayam+na+eųa tātas+stanam+urasi pitus+dįųņavān+na+aham+atra / kā+iyam+kas+ayam+kim+etat+yuvatis+atha pumān+vastu kim+syāt+tįtãyam+ ÷ambhos+saüvãkųya råpāt+apasarati guhas+÷aīkitas+pātu yuųmān // VidSrk_5.20 *(90) // svecchārambham+luņhitvā pitus+urasi citābhasmadhålãcitāīgas+ gaīgāvāriõi+agādhe jhaņiti harajaņājåņatas+dattajhampas+ / sadyas+÷ãtkārakārã jalajaķimaraõaddantapaīktis+guhas+vas+ kampã pāyāt+apāyāt+jvalita÷ikhi÷ikhe cakųuųi nyastahastas+ // VidSrk_5.21 *(91) // \var{svecchārambhaü\lem \conj\ \Ingalls, svecchāramyaü \edKG} haüsa÷reõikutåhalena kalayan+bhåųākapālāvalãm+ bālām+indukalām+mįõālarabhasāt+āndolayan+pāõinā / raktāmbhojadhiyā ca locanapuņam+lālāņam+udghāņayan+ pāyāt+vas+pitus+aīgabhāk+÷i÷ujanakrãķonmukhas+ųaõmukhas+ // VidSrk_5.22 *(92) // kapolāt+uķķãnais+bhayava÷avilolais+madhukarais+ madāmbhaūsaülobhāt+upari patitum+baddhapaņalais+ / caladbarhacchatra÷riyam+iva dadhānas+atirucirām+ avighnam+herambas+bhavadaghavighātam+ghaņayatu // VidSrk_5.23 *(93) // vasukalpasya ekas+sas+eva paripālayatāt+jaganti gaurãgirã÷acaritānukįtim+dadhānas+ / ābhāti yas+da÷ana÷ånyamukhaikade÷adehārdhahāritavadhåkas+iva+ekadantas+ // VidSrk_5.24 *(94) // tasya+eva arciųmanti vidārya vaktrakuharāõi+ā sįkkaõas+vāsukes+ tarjanyā viųakarburān+gaõayatas+saüspį÷ya dantāīkurān / ekam+trãõi nava+aųņa sapta ųaņ+iti vyastāstasaükhyākramās+ vācas+÷aktidharasya ÷ai÷avakalās+kurvantu vas+maīgalam // VidSrk_5.25 *(95) // suptam+pakųapuņe nilãna÷irasam+dįųņvā mayåram+puras+ kįttam+kena ÷iras+asya tāta kathaya+iti+ākrandatas+÷ai÷avāt / sāntarhāsapinākipāõiyugalāsphālollasaccetasas+ tanmårdhekųaõatarpitasya hasitam+pāyāt+kumārasya vas+ // VidSrk_5.26 *(96) // carcāyās+katham+eųa rakųati sadā sadyonįmuõķasrajam+ caõķãke÷ariõas+vįųam+ca bhujagān+sånos+mayårāt+api / iti+antas+paribhāvayan+bhagavatas+dãrgham+dhiyas+kau÷alam+ kåųmāõķas+dhįtisambhįtām+anudinam+puųõāti tunda÷riyam // VidSrk_5.27 *(97) // \var{@srajaü\lem \emend\ \Ingalls, @sraja \edKG} kasmāt+tvam+tātagehāt+aparam+abhinavā bråhi kā tatra vārtā devyā devas+jitas+kim+vįųaķamarucitābhasmabhogãndracandrān / iti+evam+barhināthe kathayati sahasā bhartįbhikųāvibhåųāvaiguõyodvegajanmā jagat+avatu ciram+hāravas+bhįīgarãņes+ // VidSrk_5.28 *(98) // tuīgasya+etau sthålas+dåram+ayam+na yāsyati kį÷as+na+eųa prayāõakųamas+ tena+ekasya mama+eva tatra ka÷ipuprāptis+parā dį÷yate / ityādau paricintitam+pratimuhus+tat+bhįīgikåųõāõķayos+ anyonyapratikålam+ã÷a÷ivayos+pāõigrahe pātu vas+ // VidSrk_5.29 *(99) // jyākįųņibaddhakhaņakāmukhapāõipįųņhapreīkhannakhāü÷ucayasaüvalitas+ambikāyās+ / tvām+pātu ma¤jaritapallavakarõapåralobhabhramadbhramaravibhramabhįt+kaņākųas+ // VidSrk_5.30 *(100) // acalasiühasya mātas+te+adharakhaõķanāt+paribhavas+kāpālikāt+yas+abhavat+ sa brahmādiųu kathyatām+iti muhus+bālyāt+guhe jalpati / gaurãm+hastayugena ųaõmukhavacas+roddhum+nirãkųya+akųamām+ vailakųyāt+caturāsyaniųphalaparāvįttis+ciram+pātu vas+ // VidSrk_5.32 *(101) // gonāsāya niyojitāgadarajās+sarpāya baddhauųadhis+ pāõisthāya viųāya vãryamahate kaõņhe maõim+bibhratã / bhartus+bhåtagaõāya gotrajaratãnirdiųņamantrākųarā rakųatu+adrisutā vivāhasamaye prãtā ca bhãtā ca vas+ // VidSrk_5.32 *(102) // % NB Ingalls reads with other sources kaõņhasthāya...pāõau for % pāõisthāya... kaõņhe rāja÷ekharasya digvāsās+yadi tat+kim+asya dhanuųā sāstrasya kim+bhasmanā bhasmāīgasya kim+aīganā yadi ca sā kāmam+paridveųņi kim / iti+anyonyaviruddhaceųņitam+idam+pa÷yan+nijasvāminas+ bhįīgã sāndra÷irāvanaddhaparuųam+dhatte+asthi÷eųam+vapus+ // VidSrk_5.33 *(103) // \Colo iti ÷ivagaõavrajyā % tatas+harivrajyā asti ÷rãstanapatrabhaīgamakarãmudrāīkitoraūsthalas+ devas+sarvajagatpatis+madhuvadhåvaktrābjacandrodayas+ / krãķākroķatanos+navenduvi÷ade daüųņrāīkure yasya bhås+ bhāti sma pralayābdhipalvalatalotkhātaikamustākįtis+ // VidSrk_6.1 *(104) // pįųņhabhrāmyadamandamandaragirigrāvāgrakaõķåyanāt+ nidrālos+kamaņhākįtes+bhagavatas+÷vāsānilās+pāntu vas+ / yatsaüskārakalānuvartanava÷āt+velācchalena+ambhasām+ yātāyātam+ayantritam+jalanidhes+na+adya+api vi÷rāmyati // VidSrk_6.2 *(105) // vākpatirājasya+etau niųpratyåham+upāsmahe bhagavatas+kaumodakãlakųmaõas+ kokaprãticakorapāraõapaņå jyotiųmatã locane / yābhyām+ardhavibodhamugdhamadhura÷rãs+ardhanidrāyitas+ nābhãpalvalapuõķarãkamukulas+kambos+sapatnãkįtas+ // VidSrk_6.3 *(106) // viramati mahākalpe nābhãpathaikaniketanam+ tribhuvanapuraū÷ilpã yasya pratikųaõam+ātmabhås+ / kimadhikaraõā kãdįk+kasya vyavasthitis+iti+asau+ udaram+avi÷at+draųņum+tasmai jagannidhaye namas+ // VidSrk_6.4 *(107) // devi tvam+kupitā tvam+eva kupitā kas+anyas+pįthivyās+gurus+ mātā tvam+jagatām+tvam+eva jagatām+mātā na vij¤as+aparas+ / devi tvam+parihāsakelikalahe+anantā tvam+eva+iti+atha j¤ātānantyapadas+naman+jaladhijām+÷auris+ciram+pātu vas+ // VidSrk_6.5 *(108) // vākpatirājasya kas+ayam+dvāri haris+prayāhi+upavanam+÷ākhāmįgeõa+atra kim+ kįųõas+aham+dayite bibhemi sutarām+kįųõas+katham+vānaras+ / mugdhe+aham+madhusådanas+vraja latām+tām+eva puųpāsavām+ ittham+nirvacanãkįtas+dayitayā hrãõas+haris+pātu vas+ // VidSrk_6.6 *(109) // mandakvāõitaveõus+ahõi ÷ithile vyāvartayan+gokulam+ barhāpãķakam+uttamāīgaracitam+godhålidhåmram+dadhāt / mlāyantyā vanamālayā parigatas+÷rāntas+api ramyākįtis+ gopastrãnayanotsavas+vitaratu ÷reyāüsi vas+ke÷avas+ // VidSrk_6.7 *(110) // viųõos+dānavavāhinãpramathaneųņyāpåraõāyā+ādarāt+ āttas+pāõiyugodareõa kara÷reõyā ÷riyā+ālambhitas+ / niryātas+vadanena kukųivasates+patyus+talāt+arõasām+ ÷aīkhas+apatyaparaüpatāvįtas+iva ÷reyāüsi puųõātu vas+ // VidSrk_6.8 *(111) // sa jayati+ādivarāhas+daüųņrāniųpiųņakulagirikaserus+ / yasya puras+surakariõas+sāīkuramāųopamās+jātas+ // VidSrk_6.9 *(112) // jãyāsus+÷akulākįtes+bhagavatas+pucchachaņāchoņanāt+ udyantas+÷atacandritāmbaratalam+te bindavas+saindhavās+ / yais+vyāvįtya patadbhis+aurva÷ikhinas+tejojaņālam+vapus+ pānādhmānava÷āt+arocakarujas+cakre cirasya+āspadam // VidSrk_6.10 *(113) // rāja÷ekharasya kutas+tvam+aõukas+svatas+svam+iti kim+na yat+kasyacit+ kim+icchasi padatrayam+nanu bhuvā kim+atyalpayā / dvijasya ÷aminas+mama tribhuvanam+tat+iti+ā÷ayas+ hares+jayati nihnutas+prakaņitas+ca vakroktibhis+ // VidSrk_6.11 *(114) // ÷reyas+asyās+ciram+astu mandaragires+mā ghāni pār÷vais+iyam+ mā+avaųņambhi mahormibhis+phaõipates+mā lepi lālāviųais+ / iti+ākåtajuųas+÷riyam+jalanidhes+ardhotthitām+pa÷yatas+ vācas+antas+spuritās+bahis+vikįtibhis+vyaktās+hares+pāntu vas+ // VidSrk_6.12 *(115) // caņaccaņiti carmiõi cchamiti ca+ucchalacchoõite dhagaddhagiti medasi sphuņaravas+asthiųu ųņhāditi / punātu bhavatas+hares+amaravairnāthorasi kvaõatkarajapa¤jarakrakacakāųajanmānalas+ // VidSrk_6.13 *(116) // vākpates+etau vande bhujabhramitamandaramathyamānadugdhābdhidugdhakaõavicchuritacchavãkam / nakųatrakarburaviyatpratirodhi nindadunnidrakais+avataķāgam+uras+murāres+ // VidSrk_6.14 *(117) // murāres+ bhramati girirāņ+pįųņhe garjati+upa÷ruti sāgaras+ dahati vitatajvālājālas+jaganti viųānalas+ / sa tu vinihitagrãvākāõķas+kaņāhapuņāntare svapiti bhagavān+kårmas+nidrābharālasalocanas+ // VidSrk_6.15 *(118) // bhaktiprahvavilokanapraõayinã nãlotpalaspardhinã dhyānālambanatām+samādhiniratais+nãte hitaprāptaye / lāvaõyasya mahānidhis+rasikatām+lakųmãdį÷os+tanvatã yuųmākam+kurutām+bhavārti÷amanam+netre tanus+vā hares+ // VidSrk_6.16 *(119) // pucchodastavisāriõas+jalanidhes+svargaīgayā saügama÷raddhāhåtakhalatpurātanamunis+mãnas+haris+pātu vas+ / yasmin+uddharati ÷rutãs+pįthutarāt+oükārasāradhvanes+madhyesindhu viyanmayas+jalamayas+stambhas+tu+abhåt+ambare // VidSrk_6.17 *(120) // \var{jalamayaū\lem \emend\ \Ingalls, jalamaya@ \edKG} jįmbhāvijįmbhitadį÷as+prathamaprabuddhalakųmãkarāmburuhalālanalālasasya / gātrāpavįttibharakharvita÷eųam+avyāt+avyāhatam+murajitas+kįtakaprasuptam // VidSrk_6.18 *(121) // mayā+anviųņas+dhårtas+sa sakhi nikhilām+eva rajanãm+iha syāt+atra syāt+iti nipuõam+anyām+abhisįtas+ / na dįųņas+bhāõķãre taņabhuvi na govardhanagires+na kālindyās+kåle na ca niculaku¤je muraripus+ // VidSrk_6.19 *(122) // ÷yāmā+uccandrā svapiųi na ÷i÷o na+eti mām+amba nidrā nidrāhetos+÷įõu suta kathām+kām+apårvām+kuruųva / rāmas+nāma kųitipatis+abhåt+mānanãyas+raghåõām+ iti+uktasya smitam+avatu vas+devakãnandanasya // VidSrk_6.20 *(123) // kharvagranthivimuktasandhivikasadvakųaūsphuratkaustubham+ niryannābhisarojakuķmalakuņãgambhãrasāmadhvani / pātrāvāptisamutsukena balinā sānandam+ālokitam+ pāyāt+vas+kramavardhamānamahimā÷caryam+murāres+vapus+ // VidSrk_6.21 *(124) // uttiųņhantyā ratānte bharam+uragapatau pāõinā+ekena kįtvā dhįtvā ca+anyena vāsas+vigalitakabarãbhāram+aüse vahantyās+ / bhåyas+tatkālakāntidviguõitasurataprãtinā ÷auriõā vas+ ÷ayyām+ālambya nãtam+vapus+alasalasadbāhu lakųmyās+punātu // VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests āliīgya for ālambya in d. \var{@maüse\lem \conj\ \Ingalls, @maü÷aü \edKG sampårõas+punar+abhyudeti kiraõais+indus+tatas+dantinas+ kumbhadvandvam+idam+punas+surataros+agrollasanma¤jarã / ittham+yadvadanastanadvayavaladromāvalãųu bhramas+ kųãrābdhes+mathane+abhavat+diviųadām+lakųmãs+asau+astu vas+ // VidSrk_6.23 *(126) // bhabhabhramati kim+mahã lalalalambate candramās+ kįkįųõa vavada drutam+hahahasanti kim+vįųõayas+ / ÷i÷ãdhu mumumu¤ca me vavavavaktram+ityādikam+ madaskhalitam+ālapan+haladharas+÷riyam+vas+kriyāt // VidSrk_6.24 *(127) // puruųottamadevasya kim+kim+siühas+tatas+kim+narasadį÷avapus+deva citram+gįhãtas+ na+evam+tat+kas+atra jãva drutam+upanaya tam+nanu+ayam+prāptas+eva / cāpam+cāpam+na khaķgam+tvaritataram+aho karka÷atvam+nakhānām+ ittham+daityādhirājam+nijanakhakuli÷ais+jaghnivān+yas+sa vas+avyāt // VidSrk_6.25 *(128) // devas+tvām+ekajaīghāvalayitalaguķas+mårdhni vinyastabāhus+ gāyan+goyuddhagãtãs+uparacita÷iraū÷ekharas+pragraheõa / darpasphårjanmahokųadvayasamarasarasābaddhadãrghānurāgas+ krãķāgopālamårtis+muraripus+avatāt+āttagorakųalãlas+ // VidSrk_6.26 *(129) // ÷rãsonnokasya jayanti nirdāritadaityavakųasas+nįsiüharåpasya hares+nakhāīkurās+ / vicintya yeųām+caritam+surārayas+priyānakhebhyas+api rateųu bibhyati // VidSrk_6.27 *(130) // ete lakųmaõa jānakãvirahiõam+mām+khedayanti+ambudās+ marmāõi+iva ca ghaņņayanti+alam+amã krårās+kadambānilās+ / ittham+vyāhįtapårvajanmavirahas+yas+rādhayā vãkųitas+ serųyam+÷aīkitayā sa vas+sukhayatu svaprāyamānas+haris+ // VidSrk_6.28 *(131) // mithyākāõķåtisācãkįtagalasaraõis+yeųu jātas+garutmān+ ye nidrām+nāņayadbhis+÷ayanaphaõiphaõais+lakųitās+na ÷rutās+ca / ye ca dhyānānubandhacchalamukuladį÷ās+vedhasā na+eva dįųņās+ te lakųmãm+narmayantas+nidhuvanavidhayas+pāntu vas+mādhavasya // VidSrk_6.29 *(132) // rāja÷ekharasya pratyagronmeųajihmā kųaõam+anabhimukhã ratnadãpaprabhāõām+ ātmavyāpāragurvã janitajalalavā jįmbhitais+sāīgabhaīgais+ / nāgāīgam+moktum+icchos+÷ayanam+uruphaõācakravālopadhānam+ nidrācchedābhitāmrā ciram+avatu hares+dįųņis+ākekarā vas+ // VidSrk_6.30 *(133) // vi÷ākhadattasya daüųņrāpiųņeųu sadyas+÷ikhariųu na kįtas+skandhakaõķåvinodas+ sindhuųu+aīgāvagāhas+khurakuharavi÷attoyatuccheųu na+āptas+ / prāptās+pātālapaīke na luņhanaratayas+potramātropayukte yena+uddhāre dharitryās+sa jayati vibhutāvighnitecchas+varāhas+ // VidSrk_6.31 *(134) // varāhamihirasya pātu trãõi jaganti pār÷vakaųaõaprakųuõõadigmaõķalas+ naikābdhistimitodaras+sa bhagavān+krãķājhaųas+ke÷avas+ / tvaīganniųņhurapįųņharomakhacitabrahmāõķabhāõķasthites+ yasya+utsphālakutåhalena katham+api+aīgeųu jãrõāyitam // VidSrk_6.32 *(135) // raghunandanasya ye saütāpitanābhipadmamadhavas+ye snāpitoraūsrajas+ ye tāpāt+taralena talpaphaõinā prãtapratãpojjhitās+ / ye rādhāsmįtisākųiõas+kamalayā sāsåyam+ākãrõitā gāķhāntardavathos+prataptasaralās+÷vāsās+hares+pāntu vas+ // VidSrk_6.33 *(136) // puųpākasya sā+iyam+dyaus+tat+idam+÷a÷āīkadinakįccihnam+nabhas+sā kųitis+ tat+pātālatalam+te+eva girayas+te+ambhodhayas+tās+di÷as+ / ittham+nābhivinirgatena sa÷iraūkampādbhutam+vedhasā yasya+antas+ca bahis+ca dįųņam+akhilam+trailokyam+avyāt+sa vas+ // VidSrk_6.34 *(137) // yuktam+mānada mām+ananyamanasam+vakųaūsthalasthāyinãm+ bhaktām+api+avadhåya kartum+adhunā kāntāsahasram+tava / iti+uktvā phaõabhįtphaõāmaõigatām+svām+eva mantvā tanum+ nidrācchedakaram+hares+avatu vas+lakųmyā vilakųasmitam // VidSrk_6.35 *(138) // bhāsasya agre gacchata dhenudagdhakala÷ān+ādāya gopyas+gįham+ dugdhe vaskayaõãkule punar+iyam+rādhā ÷anais+yāsyati / iti+anyavyapade÷aguptahįdayas+kurvan+viviktam+vrajam+ devas+kāraõanandasånus+a÷ivam+kįųõas+sa muųõātu vas+ // VidSrk_6.36 *(139) // satrāsārti ya÷odayā priyaguõaprãtekųaõam+rādhayā lagnais+ballavasånubhis+sarabhasam+sambhāvitātmorjitais+ / bhãtānanditavismitena viųamam+nandena ca+ālokitas+ pāyāt+vas+karamårdhasusthitamahā÷ailas+salãlas+haris+ // VidSrk_6.37 *(140) // sonnokasya+etau daüųņrāsaīkaņavaktrakandaratarajjihvābhįtas+havyabhugjvālābhāsurabhårike÷arisaņābhārasya daityadruhas+ / vyāvalgadbalavaddhiraõyaka÷ipukroķasthalãpāņanaspaųņaprasphuņadasthipa¤jararavakrårās+nakhās+pāntu vas+ // VidSrk_6.38 *(141) // vākpates+ lakųmyās+ke÷aprasavarajasām+bindubhis+sāndrapātais+ abhyarõa÷rãs+ghananidhuvanaklāntinidrāntareųu / dordaõķas+asau jayati jayinas+÷ārīgiõas+mandarādrigrāva÷reõãnikaųamasįõakųuõõakeyårapatras+ // VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarõa÷rãs+ for abhyarõa÷rãs+ in b. ÷rãbhagãrathasya nakhakrakacadāraõasphuņitadaityavakųaūsthalakųaratkųatajanirjharaprativibhāvitasvākįtes+ / hares+aparake÷arikųubhitacetasas+pātu vas+saroųalalitādharabhrukuņibhaīgabhãmam+mukham // VidSrk_6.40 *(143) // vākpatirājasya vatsa kųmādharagahvareųu vicaran+cārapracāre gavām+ hiüsrān+vãkųya puras+purāõapuruųam+nārāyaõam+dhyāsyasi / iti+uktasya ya÷odayā muraripos+avyāt+jaganti sphuradbimboųņhadvayagāķhapãķanava÷āt+avyaktabhāvam+smitam // VidSrk_6.41 *(144) // devas+haris+jayati yaj¤avarāharåpas+sįųņisthitipralayakāraõam+ekas+eva / yasya+udarasthitajagattrayabãjako÷anirgacchadaīkura÷ikhā+iva vibhāti daüųņrā // VidSrk_6.42 *(145) // sonnokasya bãjam+brahmā+eva devas+madhu jalanidhayas+karõikā svarõa÷ailas+ kandam+nāgādhirājas+viyat+ativipulas+patrako÷āvakā÷as+ / dvãpās+patrāõi meghās+madhupakulam+amås+tārakās+garbhadhålis+ yasya+etat+nābhipadmam+bhuvanam+iti sa vas+÷arma devas+dadātu // VidSrk_6.43 *(146) // mālāyudhasya kanakanikaųasvacche rādhāpayodharamaõķale navajaladhara÷yāmām+ātmadyutim+pratibimbitām / asitasicayaprāntabhrāntyā muhus+muhus+utkųipan+jayati janitavrãķānamrapriyāhasinas+haris+ // VidSrk_6.44 *(147) // vaiddokasya \Colo iti viųõuvrajyā|| 6 % tatas+såryavrajyā 7 yasya+adhas+adhas+tathā+upari+upari niravadhi bhrāmyatas+vi÷vam+a÷vais+ āvįttālātalãlām+racayati rayatas+maõķalam+tigmadhāmnas+ / sas+avyāt+uttaptakārtasvarasarala÷araspardhibhis+dhāmadaõķais+ uddaõķais+prāpayan+vas+pracuratamatamaūstomam+astam+samastam // VidSrk_7.1 *(148) // rāja÷ekharasya ÷ukatuõķacchavi savitus+caõķarucas+puõķarãkavanabandhos+ / maõķalam+uditam+vande kuõķalam+ākhaõķalā÷āyās+ // VidSrk_7.2 *(149) // vidyāyās+ tuīgodayādribhujagendraphaõopalāya vyomendranãlatarukā¤canapallavāya / saüsārasāgarasamutkramayogisārthaprasthānapårõakala÷āya namas+savitre // VidSrk_7.3 *(150) // varāhamihirasya saüsaktam+siktamålāt+abhinavabhuvanodyānakautåhalinyā yāminyā kanyayā+iva+amįtakarakala÷āvarjitena+amįtena / arkālokas+kriyāt+vas+mudam+udaya÷ira÷cakravālālavālāt+ udyan+bālapravālapratimarucis+ahaūpādapaprākpravālas+ // VidSrk_7.4 *(151) // mayårasya \Colo iti såryavrajyā|| 7 % tatas+vasantavrajyā|| 8 āraktāīkuradanturā kamalinã nāyāminã yāminã stokonmuktatuųāram+ambaramaões+ãųatpragalbham+mahas+ / api+ete sahakārasaurabhamucas+vācālitās+kokilais+ āyānti priyaviprayuktayuvatãmarmacchidas+vāsarās+ // VidSrk_8.1 *(152) // saügha÷riyas+ na+eva+eke vayam+eva kokilavadhåkaõņhoccaratpa¤camasthānodbodhitapa¤camārgaõaguõāsphālena romā¤citās+ / pa÷ya+ete taravas+api sundari jaratpatravyayānantarodbhinnapāņalakoņisampuņadalaprādurbhavatkuķmalās+ // VidSrk_8.2 *(153) // vinayadevasya malayamahãdharapavanas+kalakaõņhakaladhvanis+niku¤jalatās+ / utkalikās+utkalikās+cetasi janayanti lokasya // VidSrk_8.3 *(154) // kāntena prahitas+navas+priyasakhãvargeõa baddhaspįhas+ cittena+upahįtas+smarāya na samutsraųņum+gatas+pāõinā / āmįųņas+muhus+ãkųitas+muhus+abhighrātas+muhus+loņhitas+ pratyaīgam+ca muhus+kįtas+mįgadį÷ā kim+kim+na cåtāīkuras+ // VidSrk_8.4 *(155) // vākkuņasya dvis+tris+kokilayā rutam+tricaturais+cåtāīkurais+udgatam+ koųān+bobhrati kiü÷ukās+madhukara÷reõãjuųas+pa¤caųān / kva+api kva+api madākulākulatayā kāntāparādhagrahagranthicchedasamudyatam+ca hįdayam+dolāyate subhruvām // VidSrk_8.5 *(156) // nãlasya jambånām+kusumodareųu+atirasāt+ābaddhapānotsavās+ kãrās+pakvaphalā÷ayās+madhukarãs+cumbanti mu¤canti ca / eteųām+api pa÷ya kiü÷ukataros+patrais+abhinnatviųām+ puųpabhrāntibhis+āpatanti sahasā ca¤cåųu bhįīgāīganās+ // VidSrk_8.6 *(157) // rāja÷ekharasya dį÷yante madhumattakokilavadhånirdhåtacåtāīkuraprāgbhāraprasaratparāgasikatādurgās+taņãbhåmayas+ / yās+kįcchrāt+abhilaīghya lubdhakabhayāt+tais+eva reõåtkarais+ dhārāvāhibhis+asti luptapadavãniū÷aīkam+eõãkulam // VidSrk_8.7 *(158) // murāres+ a÷ithilaparispandas+kunde tathā+eva madhuvratas+ nayanasuhįdas+vįkųās+ca+ete na kuķmala÷ālinas+ / dalati kalikā cautã na+asmin+tathā mįgacakųuųām+ atha ca hįdaye mānagranthis+svayam+÷ithilāyate // VidSrk_8.8 *(159) // kāntām+hitvā virahavidhurārambhakhedālasāīgãm+ mām+ullaīghya vrajatu pathikas+kā+api yadi+asti ÷aktis+ / iti+ā÷okã jagati sakale vallarã cãrikā+iva prāptārambhe kusumasamaye kāladevena dattā // VidSrk_8.9 *(160) // mandam+dakųiõam+āhvayanti pavanam+puüskokilavyāhįtais+ saüskurvanti vanasthalãs+kisalayottaüsais+niųaõõālibhis+ / candram+sundarayanti muktatuhinaprāvārayā jyotsnayā vardhante ca vivardhayanti ca muhus+te+amã smaram+vāsarās+ // VidSrk_8.10 *(161) // hįdyasnigdhais+parabhįtarutais+muktadãrghapravāsas+ pratyāvįttas+madhus+iti vadan+dakųiõas+gandhavāhas+ / ÷i¤jallolabhramaravalayas+kānanālãvadhånām+ sadyas+kundasmitabįhatikās+pårõapātrãkaroti // VidSrk_8.11 *(162) // lolais+kokilamaõķalais+madhulihām+caücåryamāõais+gaõais+ nãrandhrais+gįhavāņikāparisareųu+aīgāritais+kiü÷ukais+ / prārabdhe timire vasantasamayakųoõãpates+bhrāmyatas+ prasnigdhā paritas+dhįtā+iva kalikādãpāvalis+campakais+ // VidSrk_8.12 *(163) // manovinodasya+etau cyutasumanasas+kundās+puųpodgameųu+alasās+drumās+ manasi ca giram+grathnanti+ime kiranti na kokilās+ / atha ca savitus+÷ãtollāsam+lunanti marãcayas+ na ca jaņharatām+ālambante klamodayadāyinãm // VidSrk_8.13 *(164) // sāmyam+samprati sevate vicakilam+ųāõmāsikais+mauktikais+ bāhlãkãda÷anavraõāruõatalais+patrais+a÷okas+arcitas+ / bhįīgālaīghitakoņi kiü÷ukam+idam+kiücit+vivįntāyate mā¤jiųņhais+mukulais+ca pāņalitaros+anyā+eva kācit+lipis+ // VidSrk_8.14 *(165) // garbhagranthiųu vãrudhām+sumanasas+madhye+aīkuram+pallavās+ vā¤chāmātraparigrahas+pikavadhåkaõņhodare pa¤camas+ / kim+ca trãõi jagani jiųõu divasais+dvitrais+manojanmanas+ devasya+api cirojjhitam+yadi bhavet+abhyāsava÷yam+dhanus+ // VidSrk_8.15 *(166) // rāja÷ekharasya+etau ÷ãtās+tais+iva bhagna÷ai÷irani÷ābhāgais+ahas+sphāyate garbham+bibhrati kiü÷ukās+iva di÷ām+tāpāya vahnyaīkuram / kim+ca svā÷rayasambhįtaprathimasu cchāyātapāīgeųu+ayam+ lokas+stokarasas+adya na kvacit+api svacchandam+ānandati // VidSrk_8.16 *(167) // trilocanasya udbhinnastabakāvataüsasubhagās+preīkhanmarunnartitās+ puųpodgãrõaparāgapāü÷ulalasatpatraprakāõķatviųas+ / gambhãrakramapa¤camonmadapikadhvānocchaladgãtayas+ pratyujjãvitamanmathotsavas+iva krãķanti+amå bhåruhas+ // VidSrk_8.17 *(168) // prāk+eva jaitram+astram+sahakāralatā smarasya cāpabhįtas+ / kim+punar+analpanipatitamadhukaraviųakalkalepena // VidSrk_8.18 *(169) // ÷ubhāīgasya svasti ÷rãmalayācalāt+smarasakhas+÷rãmān+vasantānilas+ krãķāve÷masu kāminas+ku÷alayati+etat+ca vakti+itarat / eųas+aham+muditālikokilakulam+kurvan+vanam+prāptavān+ yuųmābhis+priyakāminãparigatais+sthātavyam+asmāt+iti // VidSrk_8.19 *(170) // ete nåtanacåtakorakaghanagrāsātirekãbhavatkaõņhadhvānajuųas+haranti hįdayam+madhyevanam+kokilās+ / yeųām+akųinibhena bhānti bhagavadbhåte÷anetrānalajvālājālakarālitāsama÷arāīgārasphuliīgās+ime // VidSrk_8.20 *(171) // kiü÷ukakalikāntargatacandrakalāsphardhi ke÷aram+bhāti / raktanicolakapihitam+dhanus+iva jatumudritam+vitanos+ // VidSrk_8.21 *(172) // vallaõasya vāpyas+danturitodarās+kamalinãpatrāīkuragranthibhis+ cåtānām+kalikāmilanmadhulihām+kā+api sthitis+vartate / daurbhāgyopanayāya sāmpratamayām+alpas+api mārga÷ramas+ ÷ikųām+ullalitum+dadāti rajasām+gantrãpathe mārutas+ // VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively sampravasatām+ for sāmpratamayām in c. abhinandasya āraktais+navapallavais+viņapinas+netrotsavam+tanvate tān+dhunvan+ayam+abhyupaiti madhurāmodas+marut+dakųiõas+ / tena+āliīgitamātras+eva vidhivat+prādurbhavat+nirbharakrãķākåtakaųāyitena manasā lokas+ayam+unmādyate // VidSrk_8.23 *(174) // kā+api+anyā mukulādhikāramilitā lakųmãs+a÷okadrume mākandas samayocitena vidhinā dhatte+abhijātam+vapus+ / kim+ca+āųāķhagires+anaīgavijayaprastāvanāpaõķitas+ svairam+sarpati bālacandanalatālãlāsakhas+mārutas+ // VidSrk_8.24 *(175) // vahnis+manye himajalamiųāt+saü÷ritas+kiü÷ukeųu ÷yāmam+dhåmais+sa khalu kurute kānanam+korakākhyais+ / saütāpārtham+katham+itarathā pānthasãmantinãnām+ puųpavyājāt+visįjati ÷ikhā÷reõim+udgāķha÷oõãm // VidSrk_8.25 *(176) // pautāyanes+ \var{÷yāmaü\lem \conj\ \Ingalls, vyāmaü \edKG} ÷roõyām+citras+kurubakaguõas+karõayos+mugdhacåtam+ raktā÷okam+praõayi kucayos+mādhavã mårdhajeųu / sarvāīgãõas+bakularajasā pi¤jareõa+uparāgas+ straiõas+yånām+bhavatu rataye ve÷asarvābhisāras+ // VidSrk_8.26 *(177) // sāvarões+ mughātāmrais+navaki÷alayais+sambhįtodāra÷obham+prādurbhåtabhramarasaraõãyauvanodbhedacihnam / sãmantinyas+kusumadhanuųā baddhasakhyasya māsas+ snigdhāsmerais+mukham+adhiguõam+dįųņipātais+pibanti // VidSrk_8.27 *(178) // vāgurasya ÷ikãmukhais+adya manoj¤apakųais+viųopalepāt+iva kajjalābhais+ / nitāntapårõās+mucakundakoųās+vibhānti tåõās+iva manmathasya // VidSrk_8.28 *(179) // ÷ubhāīgasya sneham+sravanti taravas+pa¤ca+api kųipati mārgaõān+madanas+ / parimuktakaõņharodhas+parapuųņas+kųarati mādhuryam // VidSrk_8.29 *(180) // ÷rãdharmākarasya saükucitās+iva pårvam+durvāratuųārajanitajaķimānas+ / samprati+uparamati hime krama÷as+divasās+prasārajuųas+ // VidSrk_8.30 *(181) // ÷rãdharaõãdharasya duū÷liųņadurlakųyapalā÷asaüdhãni+āpāņalāgrāõi harinti måle / ku÷e÷ayānām+÷uka÷āvabhāüsi prādurbabhåvus+navakuķmalāni // VidSrk_8.31 *(182) // upanayati kapole lolakarõapravālakųaõamukulanive÷āndolanavyāpįtānām / parimalitaharidrān+samprati drāviķãnām+navanakhapadatiktān+ātapas+svedabindån // VidSrk_8.32 *(183) // yoge÷varasya sadyas+taptas+bhramati rajanãm+vāsaras+khaõķayitvā kųãõakųãõā tadanu bhajate sā+api samyakprasādam / ekas+loke kathayati narasya+iųņajāte nisargam+ nāryās+puüsi sthitim+anuguõām+÷aüsati spaųņam+anyā // VidSrk_8.33 *(184) // idānãm+plakųāõām+jaņharadalavi÷leųacaturas+ sthitãnām+ābandhas+sphuņati ÷ukaca¤cåpuņanibhas+ / tatas+strãõām+hanta kųamam+adharakāntim+kalayitum+ samantāt+niryāti sphuņasubhagarāgam+kisalayam // VidSrk_8.34 *(185) // udgacchati+alijhaükįtis+smaradhanus+jyāma¤jugu¤jāravais+ niryātās+viųaliptabhalliviųamās+kaīkelliphullacchaņās+ / re samprati+apavitram+atra pathikās+sārambham+ujjįmbhate cåtas+dåtas+iva+antakasya kalikājālasphuratpallavas+ // VidSrk_8.35 *(186) // mithaūkrãķālolabhramarabharabhaīgāīkurarasaprasekapronmãlatparimalasamālabdhapavanas+ / itas+asti+eųa ÷rãmān+aviralam+idānãm+mukulitas+ prayacchan+unmādān+ahaha sahakāradrumayuvā // VidSrk_8.36 *(187) // aīkurite pallavite korakite vikasite ca sahakāre / aīkuritas+pallavitas+korakitas+vikasitas+ca hįdi madanas+ // VidSrk_8.37 *(188) // utphullā navamālikā madayati ghrāõendriyāhlādinã jātam+dhåsaram+eva kiü÷ukataros+ā÷yāmalam+jālakam / ācinvanti kadambakāni madhunas+pāõķåni mattālayas+ strãõām+pãnaghanastaneųu kaõavān+svedas+karoti+āspadam // VidSrk_8.38 *(189) // bhavabhåtes+ sapadi sakhãbhis+nibhįtam+virahavatãs+trātum+atra bhajyante / sahakārama¤jarãõām+÷ikhodgamagranthayas+prathame // VidSrk_8.39 *(190) // rāja÷ekharasya \Colo iti vasantavrajyā % grãųmavrajyā|| 9 vi÷leųas+janitas+priyais+api janais+ujjįmbhitam+nālikais+ mitreõa+api kharāyitam+ratuõayā dãrghāyitam+tįųõayā / gurvã vallabhatā jaķais+adhigatā doųākaras+sevyate hā kālas+kim+ayam+kalis+na hi na hi prāptas+sa gharmāgamas+ // VidSrk_9.1 *(191) // tadātvasnātānām+malayarajasā+ārdrārdravapuųām+ kacān+bibhrāõānām+daravikacamallãmukulinas+ / nidāghārkaploųaglapitamahimānam+mįgadį÷ām+ pariųvaīgas+anaīgam+punar+api ÷anais+aīkurayati // VidSrk_9.2 *(192) // maīgalārjunasya pravįddhatāpas+divasas+atimātram+atyartham+eva kųaõadā ca tanvã / ubhau virodhakriyayā vibhinnau jāyāpatã sānu÷ayau+iva stas+ // VidSrk_9.3 *(193) // baņos+ sarvā÷ārudhi dagdhavãrudhi sadā sāraīgabaddhakrudhi kųāmakųmāruhi mandam+unmadhulihi svacchandakundadruhi / ÷uųyacchrotasi taptabhåmirajasi jvālāyamānāmbhasi jyeųņhe māsi kharārkatejasi katham+pāntha vrajan+jãvasi // VidSrk_9.4 *(194) // bāõasya gurus+garbhārambhas+klamayati kalatram+balibhujas+ samagroųmā cåtam+pacati picumardam+ca divasas+ / idānãm+nãhārastimitapavanaprãtijanitām+ ni÷ā÷eųas+nidrām+nudati paņadhåmyāņamukharas+ // VidSrk_9.5 *(195) // rāja÷ekharasya sāndrakųãõapratatavitatacchinnabhugnonnatābhis+ prāyas+ka÷mãrajarucijuųas+dāvavahnes+÷ikhābhis+ / vāyus+saücāriõas+iva likhati+ānane digvadhånām+ dhåmodgārais+agurupavanais+sāntarān+patrabhaīgān // VidSrk_9.6 *(196) // hindolāmadhuropalālanarasaprãtaprapāpālikāgãtāvarjitamugdhavātahariõa÷reõãparãtāntikās+ / autsukyam+janayanti pānthapariųadgharmāmbubindåtkaravyākųepakųamamandamandamarutas+mārgasthalãpādapās+ // VidSrk_9.7 *(197) // ca¤cacca¤cuguõodarais+÷ithilitaprāyāüsam+utpakųmalanya¤catpakųapuņāvakā÷aviramatpār÷voųmabhis+nãyate / jaīghāku¤canalabdhanãķanibiķāvaųņambhakaųņojjhitakųepãyaūpavanābhighātarabhasotkųepais+ahas+pakųibhis+ // VidSrk_9.8 *(198) // dhāsyati+adya sitātapatrasubhagam+sā rājahaüsã ÷i÷os+ smerāmbhoruhavāsinas+api ÷irasi snehena pakųadvayam / tįųõārtas+÷uka÷āvakas+api sutanos+pãnastanāsaīginãm+ muktāhāralatām+tadaīkavasatis+toyā÷ayā pāsyati // VidSrk_9.9 *(199) // bhuvām+gharmārambhe pavanacalitam+tāpahataye paņacchatrākāram+vahati gaganam+dhålipaņalam / amã mandārāõām+davadahanasaüdehitadhiyas+ na ķhaukante pātum+jhaņiti makarandam+madhulihas+ // VidSrk_9.10 *(200) // bhavabhåtes+ apām+måle lãnam+kųaõaparicitam+candanarase mįõālãhārādau kįtalaghupadam+candramasi ca / muhårtam+vi÷rāntam+sarasakadalãkānanatale priyākaõņhā÷leųe nivasati param+÷aityam+adhunā // VidSrk_9.11 *(201) // prāntāraktavilocanā¤caladarãvyagrālpamakųãbhayaprodbhåtobhaya÷įīgakoņivigalacchaivālavallãsakhais+ / pāthobindubhis+akųisandhiųu ÷anais+saüsicyamānas+sukham+ magnas+vāriõi dåraniūsahatayā nidrāyate sairibhas+ // VidSrk_9.12 *(202) // tāpam+stamberamasya prakaņayati karas+÷ãkarais+kukųum+ukųan+ paīkāīkam+palvalānām+vahati taņavanam+māhiųais+kāyakāųais+ / uttāmyattālavas+ca pratapati taraõāvāü÷avãm+tāpatandrãm+ adridroõãkuņãre kuhariõi hariõārātayas+yāpayatni // VidSrk_9.13 *(203) // jātās+pānthanakhaüpacās+pracayinas+gantrãpathe pāü÷avas+ kāsārodara÷eųam+ambu mahiųas+mathnāti tāmyattimi / dįųņis+dhāvati dhātakãvanam+asįktarųeõa tārakųavã kaõņhān+bibhrati viųkirās+÷ara÷amãnãķeųu nāķiüdhamān // VidSrk_9.14 *(204) // bāõasya+etau subhagasalilāvagāhās+pāņalisaüsargasurabhivanavātās+ / pracchāyasulabhanidrās+divasās+pariõāmaramaõãyās+ // VidSrk_9.15 *(205) // kālidāsasya agre taptajalās+nitānta÷i÷irās+måle muhus+bāhubhis+ vyāmathya+uparataprapeųu pathikais+mārgeųu madhyaüdine / ādhārās+plutabāla÷aivaladalacchedāvakãrõormayas+ pãyante halamuktamagnamahiųaprakųobhaparyāvilās+ // VidSrk_9.16 *(206) // yoge÷varasya mįdbhåyiųņhatayā gurån+pariharan+āraõyakān+gomayān+ valmãkān+upagåhati pra÷ithilam+jvālābhir+udbalvajān / vahnis+nãķikili¤jasaücayasamutsiktas+caran+kānane prasnigdhān+iha viųkirāõķakalalān+ājyā÷ayā lumpati // VidSrk_9.17 *(207) // tasya+eva dårãbhåta÷arāri viklavabakam+saükrāntakāraõķavam+ klāmyatkaīkam+acakravākam+amilanmadgu prayātaplavam / kliųņakrau¤cam+adhārtarāųņram+apatatkoyaųņi niųņãņibham+ sãdatsārasamaprasaktakuraram+kālena jātam+saras+ // VidSrk_9.18 *(208) // tasya+eva toyottãrõās+÷rayati kabarãs+÷ekharas+saptalānām+ ÷aityam+si¤cati+upari kucayos+pāņalākaõņhadāma / kāntam+karõau+abhinivi÷ate komalāgram+÷irãųam+ strãõām+aīge vibhajati tapas+tatra tatra+ātmacihnam // VidSrk_9.19 *(209) // madhu÷ãlasya ÷ukapatraharitakomalakusuma÷aņānām+÷irãųayaųņãnām / talam+ā÷rayati dinātapabhayena paripiõķitam+÷aityam // VidSrk_9.20 *(210) // vāgurasya haranti hįdayāni yacchravaõa÷ãtalās+veõavas+ yat+arghati karambitā ÷i÷iravāriõā vāruõã / bhavanti ca himopamās+stanabhuvas+yat+eõãdį÷ām+ ÷uces+upari saüsthitas+ratipates+prasādas+gurus+ // VidSrk_9.21 *(211) // jalārdrās+saüvyānam+bisakisalayais+kelivalayās+ ÷irãųais+uttaüsas+vicakilamayã hāraracanā / ÷ucau+eõākųãõām+malayajarasārdrās+ca tanavas+ vinā tantram+mantram+ratiramaõamįtyuüjayavidhis+ // VidSrk_9.22 *(212) // rajaniviramayāmeųu+ādi÷antã ratecchām+ kim+api kaņhinayantã nārikelãphalāmbhas+ / api pariõamayitrã rājarambhāphalānām+ dinapariõatiramyā vartate grãųmalakųmãs+ // VidSrk_9.23 *(213) // ete rāja÷ekharasya ambhodhes+jalayantramandiraparaspande+api nidrāõayos+ ÷rãnārāyaõayos+ghanam+vighaņayati+åųmā samāliīganam / kim+ca+uttaptaviyatkalāpaphalake kaīkāla÷eųa÷riyam+ candram+marmarayanti parpaņam+iva krårās+raves+aü÷avas+ // VidSrk_9.24 *(214) // nārāyaõalacches+ \Colo iti grãųmavrajyā % tatas+prāvįķvrajyā vānãraprasavais+niku¤jasaritām+āsaktavāsam+payas+ paryanteųu ca yåthikāsumanasām+ujjįmbhitam+jālakais+ / unmãlatkuņajaprahāsiųu gires+ālambya sānån+itas+ prāgbhāreųu ÷ikhaõķitāõķavavidhau meghais+vitānāyyate // VidSrk_10.1 *(215) // phalabharapariõāma÷yāmajambåniku¤jaskhalitatanutaraīgām+uttareõa ÷ravantãm / uparivighaņamānaprauķhatāpi¤janãlas+÷rayati ÷ikharam+adres+nåtanas+toyavāhas+ // VidSrk_10.2 *(216) // jįmbhājarjaraķimbaķambaraghana÷rãmatkadambadrumās+ ÷ailābhogabhuvas+bhavanti kakubhas+kādambinã÷yāmalās+ / udyatkundalatāntaketakabhįtas+kacchās+saricchrotasām+ āvirgandha÷ilãndhralodhrakusumasmerā vanānām+gatis+ // VidSrk_10.3 *(217) // utphullārjunasarvavāsitavahatpaurastyajhaüjhāmarutpreīkholaskhalitendranãla÷akalasnigdhāmbuda÷reõayas+ / dhārāsiktavasundharāsurabhayas+prāptās+te+ete+adhunā gharmāmbhovigamāgamavyatikara÷rãvāhinas+vāsarās+ // VidSrk_10.4 *(218) // bhavabhåtes+amã eõã yāti vilokya bāla÷alabhān+÷aųpāīkurāditsayā chatrãkuķmalakāni rakųati cirāt+aõķabhramāt+kukkuņã / dhåtvā dhāvati kįųõakãņapaņala÷reõãm+÷ikhaõķã ÷iras+ dårāt+eva vanāntare viųadharagrāsābhilāųāturas+ // VidSrk_10.5 *(219) // āsārāntamįdupravįttamarutas+meghopaliptāmbarās+ vidyutpātamuhårtadįųņakakubhas+suptendutārāgrahās+ / dhārāklinnakadambasambhįtasurāmododvahās+proųitais+ niūsampātavisāridarduraravās+nãtās+katham+rātrayas+ // VidSrk_10.6 *(220) // yoge÷varasya dātyåhadhvanibhā¤ji vetasa÷ikhāsuptoragāõi dhvanatkādambāni kuraīgayåthakalitaståpāni+udambhāüsi ca / tãrāõi+adya pipãlikāsamudayāvarjajjaņālolapavyāptāni+unmadakukkubhāni saritām+kurvanti lolam+manas+ // VidSrk_10.7 *(221) // kāntām+kva+api vilambinãm+kalarutais+āhåya bhåyas+tatas+ digbhāgān+avalokya raīgavasudhām+utsįjya padbhyām+tatas+ / eųa sphāramįdaīganādamadhurais+ambhomucām+āravais+ barha÷reõikįtātapatraracanas+hįųņas+÷ikhã nįtyati // VidSrk_10.8 *(222) // pãtāmbhaūstimitās+sįjanti salilāni+ābaddhadhāram+ghanās+ taddhārādhvanimãlitāni nayanāni+abhyeti nidrāgamas+ / nidrāmudritalocane pratigįham+måkāyamāne jane nirdvandvoccaraduccadarduraravais+kolāhalinyas+ni÷ās+ // VidSrk_10.9 *(223) // dhārānipātaravabodhitapa¤jarasthadātyåhaķambarakarambitakaõņhakåjās+ / aņņeųu kāõķapaņavārita÷ãkareųu dhanyās+pibanti mukhatāmarasam+vadhånām // VidSrk_10.10 *(224) // ÷aila÷reõis+apetadāvadahanā dagdhapraråķham+vanam+ jãmåtāīkuradanturās+da÷a di÷as+bhåreõumuktam+nabhas+ / kim+ca+anyat+kalikormimeduramukhã jātā kadambacchavis+ chidyante kiyatā kųaõena ÷ikhinām+maunavratagranthayas+ // VidSrk_10.11 *(225) // kedāre navavāripårõajaņhare kiücitkvaõaddardure ÷ambåkāõķakapiõķapāõķuratataprāntasthalãvãraõe / ķimbhās+daõķakapāõayas+pratidi÷am+paīkacchaņācarcitās+ cubhrås+cubhrus+iti bhramanti rabhasāt+udyāyimatsyotsukās+ // VidSrk_10.12 *(226) // samantatas+visphuradindranãlamaõiprabhāvicchuritāntarālas+ / martyāvatãrõasya biķojasas+ayam+nãlāü÷ukacchatram+iva+ambuvāhas+ // VidSrk_10.13 *(227) // khadyotacchuritāndhakārapaņalās+spaųņasphuradvidyutas+ snigdhadhvānavibhāvitorujaladonnāhās+raņatkambavas+ / etās+ketakabhedavāsitapurovātās+patadvārayas+ na pratyemi janasya yat+virahiõas+yāsyanti soķhum+ni÷ās+ // VidSrk_10.14 *(228) // etasmin+madajarjarais+upacite kambåravāķambarais+ staimityam+manasas+di÷ati+anibhįtam+dhārārave mårchati / utsaīge kakubhas+nidhāya rasitais+ambhomucām+ghorayan+ manye mudritacandrasåryanayanam+vyoma+api nidrāyate // VidSrk_10.15 *(229) // gambhãrāmbhodharāõām+aviralanipatadvāridhārāninādān+ ãųannidrālasākųās+dįķhagįhapaņalāråķhakuųmāõķabandhyās+ / dorbhyām+āliīgyamānās+jaladharasamaye patraųaõķe ni÷āyām+ dhanyās+÷įõvanti suptās+stanayugabharitoraūsthalās+kāminãnām // VidSrk_10.16 *(230) // apagatarajovikārā ghanapaņalākrāntatārakālokā / lambapayodharabhārā prāvįt+iyam+vįddhavanitā+iva // VidSrk_10.17 *(231) // ambhodhes+vaķavāmukhānalajhalājvālopagåķhāntarās+ vyāmohāt+apiban+apas+sphuņam+amã tarųeõa paryāvilās+ / udde÷asphuradindracāpavalayajvālāpade÷āt+aho dahyante katham+anyathā+ardhamalināīgāradyutas+toyadās+ // VidSrk_10.18 *(232) // kįtvā picchilatām+pathas+sthagayatā nirbhartsanam+pādayos+ sāndrais+vārikaõais+kapolaphalake vicchittim+āchindatā / meghena+upakįtam+yat+ā÷u vihitā tasya+agasas+niųkįtis+ svairiõyās+priyave÷mavartma di÷atā vidyudvilāsais+muhus+ // VidSrk_10.19 *(233) // āsāroparame pragāķhatimirās+kim+ãrayantyas+ni÷ās+ pānthastrãmanasām+smarānalakaõāsantāna÷aīkāspį÷as+ / piųņānām+prasabham+ghanāghanaghaņāsaüghaņņatas+vidyutām+ cårõābhās+paritas+patanti taralās+khadyotaka÷reõayas+ // VidSrk_10.20 *(234) // hastaprāpyam+iva+ambaram+vidadhatas+kharvās+iva+ā÷ātatãs+ garjābhis+kųaõajarjarãkįtaghanānuttāladhārāravās+ / kva+amagnam+sthalam+asti nāma tat+ibhã+iva+uddāmasaudāminãnetronmeųavilokitākhilabhuvas+varųanti naktam+ghanās+ // VidSrk_10.21 *(235) // % NB in b divide ghana-an-uttāla; cf.\ Browne 2001, 21. utpucchānatadhåtapakųatatayas+jhātkāriõas+vibhramais+ udvācyās+tataca¤cavas+layava÷āt+utkųiptapādās+muhus+ / pa÷yantas+nijakaõņhakāõķamalinām+kādambinãm+unnatagrãvābhyarõamilatkalāpaviņapās+nįtyanti kekābhįtas+ // VidSrk_10.22 *(236) // idānãm+vaü÷ãnām+÷abaramithunocchįīkhalarahaūkriyāsakhyena+alam+girivanasaridgrāmasuhįdām / sphuralloma÷yāmacchagala÷i÷ikarõapratisamacchadāgrābhis+tvagbhis+valayitakarãrās+talabhuvas+ // VidSrk_10.23 *(237) // pār÷vābhyām+÷irasā nimãlitadį÷as+kāmam+nimajya kramāt+ aüsau pįųņham+uras+sapakųatitalam+gāķham+spį÷antas+muhus+ / ete ku¤citajānavas+navajale nirvānti gharmāhatās+ bhåyas+pakųapuņābhipātarabhasotsarpatkaõās+patriõas+ // VidSrk_10.24 *(238) // majjānam+api vilimpati na+akįtapuõyasya varųati payode / nirgamakelisamutsuka÷i÷ivāraõagāķhaparirambhas+ // VidSrk_10.25 *(239) // ākrandās+stanitais+vilocanajalāni+a÷rāntadhārāmbubhis+ tadvicchedabhuvas+ca ÷oka÷ikhinas+tulyās+taķidvibhramais+ / antar+me dayitāmukham+tava ÷a÷ã vįttis+samā+eva+āvayos+ tat+kim+mām+ani÷am+sakhe jaladhara tvam+dagdhum+eva+udyatas+ // VidSrk_10.26 *(240) // bhuvas+kim+etās+divam+utpatanti divas+athavā bhåtalam+āvi÷anti / calās+sthirās+vā+iti vitarkayantyas+dhārās+karāgrais+abalās+spį÷nati // VidSrk_10.27 *(241) // chatrāvalambi vimalorupayaūpravāhadhārābharasphaņikapa¤jarasaüyatāīgas+ / pānthas+sva÷āsanavilaīghanajātakopakāmāj¤ayā priyatamām+iva nãyate sma // VidSrk_10.28 *(242) // adya+ambhas+paritas+patiųyati bhuvas+tāpas+adya nirvāsyati kųetreųu+adya yatiųyate janapadas+sasyeųu paryutsukas+ / nartiųyanti tava+udaye+adya jalada vyālolapucchacchadacchatracchāditamaulayas+di÷i di÷i krãķālasās+kekinas+ // VidSrk_10.29 *(243) // gāyati hi nãlakaõņhas+nįtyati gaurã taķit+taralatārā / āsphālayati mįdaīgam+tadanu ghanas+ayam+mahākālas+ // VidSrk_10.30 *(244) // alakeųu cårõabhāsas+svedalavābhān+kapolaphalakeųu / navaghanakautukinãnām+vārikaõān+pa÷yati kįtārthas+ // VidSrk_10.31 *(245) // kāle vāridharāõām+apatitayā na+eva ÷akyate sthātum / utkaõņhitā+asi tarale na hi na hi sakhi picchilas+panthās+ // VidSrk_10.32 *(246) // asitabhujaga÷i÷uveųņitam+abhinavam+ābhāti ketakãkusumam / āyasavalayākaükįtaviųāõam+iva dantinas+patitam // VidSrk_10.33 *(247) // stambeųu ketakãnām+yathottaram+vāmanais+dalais+adya / vidalanti meųatarõakapucchacchavike÷arās+såcyas+ // VidSrk_10.34 *(248) // dhålãbhis+ketakãnām+parimalanasamuddhålitāīgas+samantāt+ antodvelladbalākāvalikuõapa÷ironaddhanãlābhrake÷as+ / preīkhadvidyutpatākāvaliruciradhanuūkhaõķakhaņvāīgadhārã samprāptas+proųitastrãpratibhayajanakas+kālakāpālikas+ayam // VidSrk_10.35 *(249) // megha÷yāmadi÷i pravįttadhanuųi krãķattaķittejasi cchannā+ahar+ni÷i garjitapramanasi pramlānalãlāruųi / pårõa÷rotasi ÷āntacātakatįųi vyāmugdhacandratviųi prāõān+pāntha katham+dadhāsi nivasan+etādį÷i prāvįųi // VidSrk_10.36 *(250) // kųapām+kųāmãkįtya prasabham+apahįtya+ambu saritām+ pratāpya+urvãm+sarvām+vanagahanam+ucchādya sakalam / kva samprati+uųõāü÷us+gatas+iti samanveųaõaparās+ taķiddãpālokais+di÷i di÷i caranti+iva jaladās+ // VidSrk_10.37 *(251) // vidyuddãdhitibhedabhãųaõatamaūstomāntarās+saütata÷yāmāmbhodhararodhasaükaņaviyadviproųitajyotiųas+ / khadyotānumitopakaõņhataravas+puųõanti gambhãratām+ āsārodakamattakãņapaņalãkvāõottarās+rātrayas+ // VidSrk_10.38 *(252) // abhinandasya harųollāsitacārucandrakabįhadbarhais+vanānām+amã jātās+puųpitabāla÷ākhinas+iva+ābhogās+bhujaīgā÷ibhis+ / spįųņās+koņaranirgatārdhatanubhis+pātum+payodānilam+ niryadvaü÷akarãrakoņayas+iva kųoõãbhįtas+bhogibhis+ // VidSrk_10.39 *(253) // ÷atānandasya etās+paīktilakålaråķhanakadastambakvaõatkambavas+ krãķatkarkaņacakravālavidalajjambālatoyāvilās+ / hįllekham+janayanti+anåpasaritām+uttuõķagaõķåpadotkãrõaklinnamįdas+nadasthapuņitaprāntās+taņãbhåmayas+ // VidSrk_10.40 *(254) // yoge÷varasya nave dhārāsāre pramadacaņulāyās+sthalajuųas+ varāņã÷ubhrāyās+÷apharasaraões+ebhis+upari / kulãrais+bhrāmyadbhis+gaõayitum+iva vyāpįtakarās+ manas+krãõanti+iva prakaņavibhavās+palvalabhuvas+ // VidSrk_10.41 *(255) // abhiųekasya vindhyādrimahāliīgam+snapayati paryanyadhārmikas+÷ucibhis+ / jaladendranãlagaķķå÷atojjhitais+samprati payobhis+ // VidSrk_10.42 *(256) // pibati vyomakaņāhe saüsaktacalattaķillatārasanas+ / meghamahāmārjāras+samprati candrātapakųãram // VidSrk_10.43 *(257) // yoge÷varasya+etau ardhodgatena kadalã mįdutāmratalena garbhakoųeõa / pibati nidāghajvaritā ghanadhārām+karapuņena+eva // VidSrk_10.44 *(258) // tasya+eva ārohavallãbhis+iva+ambudhārārājãbhis+ābhåmivilambinãbhis+ / saülakųyate vyoma vaņadrumābham+ambhodhara÷yāmadalaprakā÷am // VidSrk_10.45 *(259) // dakųasya nãpais+kā¤cãkįtaviracanais+pi¤jaram+÷roõibimbam+ mi÷rāvaüsau ÷ravasi vasatā kandalãkuķmalena / pāõķicchāyas+stanaparisaras+yåthikākaõņhasåtrais+ iti+ākalpas+prakįtilalitas+vallabhas+sundarãõām // VidSrk_10.46 *(260) // låne kālā¤janaparicaye ÷ãkarais+kāmam+akųõos+ ekãbhåte kucakala÷ayos+vāsasi ÷yāmasåkųme / dįųņe svābhāvikatanuguõe durdinasvairiõãnām+ dhanyas+veųāntaraviracanam+pratyudāste kįtārthas+ // VidSrk_10.47 *(261) // asau na+asti+iva+indus+kvacit+api ravis+proųitas+iva grahoķånām+cakram+nabhasi likhitapro¤chitam+iva / ahar+vā rātris+vā dvayam+api viluptapravicayam+ ghanais+baddhavyåhais+kim+idam+atighoram+vyavasitam // VidSrk_10.48 *(262) // \var{vilupta@\lem \msK (cf.\ Browne 2001, 21), pralupta@ \edKG (unmetrical)} tāvat+vācas+prayuktās+manasi vinihitā jãvitā÷ā+api tāvat+ vikųiptau tāvat+aīghrã pathi pathikajanais+lambhitā tāvat+ā÷ā / phulladdhārākadambastabakavalayitās+yāvat+ete na dįųņās+ nirmuktavyālanãladyutinavajaladavyākulās+vidhyapādās+ // VidSrk_10.49 *(263) // kāmam+kåle nadãnām+anugiri mahiųãyåthanãķopakaõņhe gāhante ÷aųparājãs+abhinava÷alabhagrāsalokās+balākās+ / antarvinyastavãruttįõamayapuruųatrāsavighnam+kathaücit+ kāpotam+kodravāõām+kavalayati kaõān+kųetrakoõaikade÷e // VidSrk_10.50 *(264) // yoge÷varasya+etau amuųmin+saünaddhe jalamuci samabhyasya katicit+ kakārān+paryantadviguõamatarephaprasavinas+ / sa mādhyandātyåhas+calavipulakaõņhas+prasarati kramoda¤cattāras+kramava÷anaman+mandamadhuras+ // VidSrk_10.51 *(265) // \Colo iti prāvįķvrajyā|| 10 tatas+÷aradvrajyā|| 11 aindram+dhanus+pāõķupayodhareõa ÷arat+dadhānā+ārdranakhakųatābham / prasādayantã sakalaīkam+indum+tāpam+raves+abhyadhikam+cakāra // VidSrk_11.1 *(266) // yadi+api+aham+÷a÷imukhã vimalāmbara÷rãs+ bandhåkapuųparucirādharapallavā+api / dhik+mām+tathā+api galitorupayodharatvāt+iti+uccakais+÷arat+iyam+vahati+iva tāpam // VidSrk_11.2 *(267) // te haüsātithivatsalās+jalaruhām+kālena pãtāyuųām+ saüjãvauųadhayas+jarās+jalamucām+ete ÷aradvāsarās+ / yeųu+abhyāgatakha¤jarãņa÷abalās+toyāpasārakramastokastokataraīgitāntapulinās+karųanti nadyas+manas+ // VidSrk_11.3 *(268) // dhåmrais+pakųapuņais+patadbhis+abhitas+pāõķådarais+kha¤janais+ āyāntãm+÷aradam+kiranti rabhasāt+lājais+iva+ā÷āīganās+ / maīgalyam+ca kalaīkapallavasakham+smerānanā ÷arbarã jyotsnātarpaõagauram+indukala÷am+vyomāīgaõe nyasyati // VidSrk_11.4 *(269) // dadhati dhavalāmbhodacchāyām+sitacchadapaīktayas+ divi payasi ca ÷vetāmbhojabhramam+pratimā÷atais+ / vidadhati na cet+utkaõņhārdram+÷arat+maõinåpuradhvanitamadhurottālasnigdhais+manas+kvaõitormibhis+ // VidSrk_11.5 *(270) // ghanais+÷ephālãnām+hįdayanibiķā÷liųņavasudhais+ prasånais+unnālais+pulakitatarodyānataravas+ / ni÷āntās+prãõanti pramadakurarodgãtarabhasas+ nabhasvadvyādhåtasphuņakumudagandhaplutadi÷as+ // VidSrk_11.6 *(271) // rajaūpātaj¤ānām+kumudasumanomaõķalabhuvi smarasya+uccais+mantram+kim+api japatām+huükįtim+iyam / sthire yånām+mānagrahaparibhave mårchati ghanas+ dvirephācāryāõām+madhumadapaņãyān+kalakalas+ // VidSrk_11.7 *(272) // adhas+pa÷yan+pār÷vadvayavalitasācãkįta÷irās+ ÷anais+pakųasthairyāt+divi masįõacakrākįtigatis+ / cirāt+cillas+tiryaktvaritataram+āhāranipuõas+ nipatya+eva+akasmāt+calacaraõamårdham+prapatati // VidSrk_11.8 *(273) // dårotpucchas+salayacaraõas+lambalolatpatatras+ kaõņhena+uccais+madakalarutastokavācālaca¤cus+ / harųā÷rårmistimitanayananyastasotkaõņhadįųņes+ kaücit+kālam+naņati nikaņe kha¤jarãņas+priyāyās+ // VidSrk_11.9 *(274) // manovinodasya+amã toyāntarlãnamãnapracayavicayanavyāpįtatroņikoņiprāgbhāgaprahvakaīkāvalidhavalarucas+paryaņatkha¤jarãņās+ / kåjatkādambarājãpihitaparisarās+÷āradãnām+nadãnām+ tãrāntās+ma¤jugu¤janmadakalkuraba÷reõayas+prãõayanti // VidSrk_11.10 *(275) // tãųõam+ravis+tapati nãcas+iva+acirāķhyas+÷įīgam+rurus+tyajati mitram+iva+akįtaj¤as+ / toyam+prasãdati munes+iva dharmacintā kāmã daridras+iva ÷oõam+upaiti paīkas+ // VidSrk_11.11 *(276) // saütāpinã samadahaüsakalābhilāpā prāleyadhāmadhavalāmbaram+ādadhānā / āpāõķupãvarapayodharam+udvahantã kācit+vadhås+virahiõã+iva ÷arat+vibhāti // VidSrk_11.12 *(277) // ÷anais+÷āntākåtās+sitakaladharacchedapulinās+ purastāt+ākãrõās+kalavirutibhis+sārasakulais+ / citās+citrākārais+ni÷i vikacanakųatrakumudais+ nabhastas+syandante saritas+iva dãrghās+da÷a di÷as+ // VidSrk_11.13 *(278) // āpãnapravisāritoruvikaņais+pa÷cārdhabhāgais+gurus+ vellatpãvarakambalālasarasadgambhãraghaõņākulas+ / grāmānteųu navãnasasyahariteųu+uddāmacandrātapasmerāsu kųaõadāsu dhenadhavalãvargas+parikrāmati // VidSrk_11.14 *(279) // pįųņheųu ÷aīkha÷akalacchaviųu cchadānām+rājãbhis+aīkitam+alaktakalohitābhis+ / gorocanāharitababhru bahiūpalā÷am+āmodate kumudam+ambhasi palvalasya // VidSrk_11.15 *(280) // sāndrasthålanaloparodhaviųamās+÷akyāvatārās+puras+ toyottãrõanivįttanakrajaņharakųuõõasthalãvālukās+ / vyaktavyāghrapadāīkapaīktinicitonmudrārdrapaīkodarās+ saütrāsam+janayanti ku¤jasaritas+kācābhanãlodakās+ // VidSrk_11.16 *(281) // ikųutvakkųodasārās+÷akaņasaraõayas+dhãradhålãpatākās+ pākasvãkāranamre ÷irasi nivi÷ate ÷åka÷āles+÷ukālã / kedārebhyas+praõālais+pravi÷ati ÷apharãpaīktis+ādhāram+ārāt+ acchas+kaccheųu paīkas+sukhayati saritām+ātapāt+ukųapālam // VidSrk_11.17 *(282) // abhinandasya sadyaūsnātānuliptās+iva dadhati rucam+pallavās+kardamāīkās+ kacchāntās+kā÷atålais+pavanava÷agatais+meųayåthopameyās+ / nadyas+pratyagratãropanatisarabhasais+kha¤janais+sā¤janākųās+ haüsās+kaüsāridehatviųi gaganatale ÷aīkha÷obhām+vahanti // VidSrk_11.18 *(283) // haüsānām+ninadeųu yais+kavalitais+āsajyate kåjatām+ anyas+kas+api kaųāyakaõņhaliņhanāt+āghargharas+nisvanas+ / te samprati+akaņhoravāraõavadhådantāīkuraspardhinas+ niryātās+kamalākareųu bisinãkandāgrimagranthayas+ // VidSrk_11.19 *(284) // ÷rãkamalāyudhasya varāhān+ākųeptum+kalamakavalaprãtyabhimukhān+ idānãm+sãmānas+prativihitama¤cās+svapatibhis+ / kapotais+potārtham+kįtanibiķanãķās+viņapinas+ ÷ikhābhis+valmãkās+kharanakharakhātodaramįdas+ // VidSrk_11.20 *(285) // ÷atānandasya lālākalpais+trida÷akariõām+digvadhåhāsabhåtais+ adhva÷rāntapravahaõaharitphena÷aīkām+di÷adbhis+ / vātodastais+÷a÷adharakalākomalais+indratålais+ lãlottaüsam+racayitum+alam+kanyakās+kautukinyas+ // VidSrk_11.21 *(286) // ÷ubhāīgasya hāracchāyām+vahati kucayos+antarāle mįõālã karõopānte navakuvalayais+acyutas+karõikārthas+ / yā sãmante maõibhis+aruõais+sā cchavis+bandhujãvais+ ve÷as+÷obhām+di÷ati paramām+ārtavas+÷āligopyās+ // VidSrk_11.22 *(287) // madhu÷ãlasya dårāpāyaprakaņaviņapās+paryaņatkha¤jarãņākrāntaprāntās+prasabhavilasadrājahaüsāvataüsās+ / adya+ānandam+dadati vicaraccakravākopaca¤cugrāsatrāsapracala÷apharasmeranãrās+taņinyas+ // VidSrk_11.23 *(288) // ķimbokasya unmagnaca¤calavanāni vanāpagānām+ā÷yānasaikatataraīgaparaüparāõi / nimnāva÷iųņasalilāni manas+haranti rodhāüsi haüsapadamudritakardamāni // VidSrk_11.24 *(289) // vyālãvimardavigalajjalakoņarāõi ÷ākhāvilambimįta÷aivalakandalāni / dårãbhavanti saritām+taņakānanāni pårvapravāhamahimānam+udāharanti // VidSrk_11.25 *(290) // ÷ubhāīgasya tįõarājapākasaurabhasugandhayas+pariõatā÷avas+divasās+ / ādyakulopanimantraõasuhitadvijaduūsahoųmāõas+ // VidSrk_11.26 *(291) // yoge÷varasya āķhyāt+nivāpalambhas+niketagāmã ca picchilas+panthās+ / dvayam+ākulayati cetas+skandhāvāradvijātãnām // VidSrk_11.27 *(292) // vāgurasya \Colo iti ÷aradvrajyā|| 11 tatas+hemantavrajyā|| 12 yātrālagnam+tuhinamarutām+bāndhavas+kundalakųmyās+ kālas+sas+ayam+kamalasarasām+sampadas+kāladåtas+ / nidrāvyājāt+jaķimavidhurās+yatra gāķhe+api mantau vāmās+kaõņhagraham+a÷ithilam+preyasām+ādriyante // VidSrk_12.1 *(293) // agre ÷yāmalabindubaddhatilakais+madhye+api pākānvayaprauķhãbhåtapaņolapāņalatarais+måle manāgbabhrubhis+ / vįnte karka÷akãrapicchaharibhis+sthålais+phalais+bandhurās+ samprati+utsukayanti kasya na manas+pågadrumāõām+chaņās+ // VidSrk_12.2 *(294) // dalānām+måleųu stimitapatitam+kesararajas+ samãras+na+idānãm+harati haritāladyutiharam / kumudvatyās+koųe madhu ÷i÷irami÷ram+madhulihas+ lihanti pratyåųe virasavirasam+mandarucayas+ // VidSrk_12.3 *(295) // āvāti sphuņitapriyaīgusurabhis+nãhāravāricchalāt+ svacchandam+kamalākareųu vikiran+pracchannavahnicchaņās+ / prātas+kundasamįddhidar÷anarasaprãtiprakarųollasanmālākāravadhåkapolapulakasthairyakųamas+mārutas+ // VidSrk_12.4 *(296) // garvāyante palālam+prati pathika÷atais+pāmarās+ståyamānās+ gopān+gogarbhiõãnām+sukhayati bahulas+rātriromanthabāųpas+ / prātas+pįųņhāvagāķhaprathamaravirucis+grāmasãmopa÷alye ÷ete siddhārthapuųpacchandanacitahimaklinnapakųmā mahokųas+ // VidSrk_12.5 *(297) // yoge÷varasya kaņumadhurāõi+āmodais+parõais+utkãrõapatrabhaīgāni / damanakavanāni samprati kāõķais+ekāntapāõķåni // VidSrk_12.6 *(298) // laghuni tįõakuņãre kųetrakoõe yavānām+navakalamapalālasrastare sopadhāne / pariharati suųuptam+hālikadvandvam+ārāt+stanakala÷amahoųmābaddharekhas+tuųāras+ // VidSrk_12.7 *(299) // kųetropāntapalāyamāna÷a÷akadvandvam+parãkųya+aparān+ āhåya+atirasena karųakajanān+ābaddhakolāhalās+ / hastāropitadātrarajjulaguķais+vįddhais+avįddhais+saha tyaktvā ÷ālicikartiųām+itas+itas+dhānvanti+amã pāmarās+ // VidSrk_12.8 *(300) // kįtvā pįųņhatare paņaccaram+atha jyotiūprataīkāīkayos+ årvos+antarayos+niųeduųi karau kįtvā kukålānale / pār÷vau kampajaķau pidhāya kaphaõidvandvena romā¤citā prātar+no na ca sāyam+adya jaratã gehodaram+mu¤cati // VidSrk_12.9 *(301) // vai÷yasya % NB Ingalls proposes tentatively @kųatāīkā@ for @prataīkā@ in a. dhåmaprāyas+pratimuhus+atikųobhanodvāntatejās+ kārãųāgnis+satatamįtunā sevyatām+nãyamānas+ / bāhukųepāt+stanaparisarāt+astalãlāü÷ukābhis+ ghoųastrãbhis+divasaviratau bhāti nirvi÷yamānas+ // VidSrk_12.10 *(302) // ābhoginas+kim+api samprati vāsarānte sampanna÷ālikhalapallavitopa÷alyās+ / grāmās+tuųārabandhuragomayāgnidhåmāvalãvalayamekhalinas+haranti // VidSrk_12.11 *(303) // abhinandasya måle harinti kiücit+pār÷ve pãtāni lohitāni+agre / madhurasurabhãõi samprati+agāķhapākāni badarāõi // VidSrk_12.12 *(304) // tasya+eva bhadram+te sadį÷am+yat+adhvaga÷atais+kãrtis+tava+udgãyate sthāne råpam+anuttamam+sukįtinas+dānena karõas+jitas+ / iti+ālokya ciram+dį÷ā kįpaõayā dårāgatena stutas+ pānthena+ekapalālamuųņirucinā garvāyate hālikas+ // VidSrk_12.13 *(305) // yoge÷varasya \Colo iti hemantavrajyā|| 12 tatas+÷i÷iravrajyā|| 13 kundasya+api na påjanavyatikare na+api+ātmanas+maõķane vyāpāre+api tathā praheõakavidhes+na+arghanti baddhādarās+ / nāryas+kundacaturthikāmahasam+ārambhābhiųeke yathā håtānaīgam+ulålukākalaravais+prãõanti yånām+manas+ // VidSrk_13.1 *(306) // durlakųyā syāt+damanakavane dhåmadhåmre patantã kārãųāgnes+paņamayagįhā vāmalãlām+tanoti / prādurbhāvam+tirayati raves+adhvagānām+idānãm+ sarvāīgãõam+di÷ati palitam+lomalagnā himānã // VidSrk_13.2 *(307) // påųā prātar+gaganapathikas+prasthitas+pårva÷ailāt+ såcãbhedyaprabalamahikājālakanthāvįtāīgas+ / rātrim+sarvām+hutavahapariųvaīgabhājas+api manye jāķyābaddhān+tvarayitum+ayam+drāk+na ÷aknoti pādān // VidSrk_13.3 *(308) // pānthasya+ārāt+kųaõam+iva gates+mandimānam+di÷anti pratyåųeųu pratanusalilodgãrõabāųpapravāhās+ / vārām+pårõās+iva sacakitās+vārapārãõadįųņes+ dårottānās+api ÷ikhariõām+nirjharadroõimārgās+ // VidSrk_13.4 *(309) // dåraproųitakais+avākaraparãhāsās+svakāntā÷masu prāleyasnapiteųu muktasalilotpādaspįhākelayas+ / kųãyante suratāntare+api na dį÷ām+pātrãkįtām+kāmibhis+ saubhāgyāpagamāt+iva+indumahasām+lāvaõya÷ånyās+÷riyas+ // VidSrk_13.5 *(310) // haüsais+jarjararåkųapakųamalinais+naktam+divā+antar+bahis+ tiųņhadbhis+parivārya bandhubhis+iva snigdhais+kįtāvekųaõam / pratyāsãdati vallabhe jalaruhām+kųāmāyamāõadyutau bāųpān+ujjhati vāri vāriruhiõãnā÷āt+iva+upārjitān // VidSrk_13.6 *(311) // dhanyānām+navapågapåritamukha÷yāmāīganāliīganaprāptānekasukhapramodavapuųām+ramyas+tuųārāgamas+ / asmākam+tu vidãrõadaõķitapaņãpracchāditodghāņitakroķasvãkįtajānuvepathumatām+cetas+param+sãdati // VidSrk_13.7 *(312) // kampante kapayas+bhį÷am+jaķakį÷am+gas+ajāvikam+glāyati ÷vā cullãkuharodaram+kųaõam+api kųiptas+api na+eva+ujjhati / ÷ãtārtivyasanāturas+punar+ayam+dãnas+janas+kårmavat+ svāni+aīgāni ÷arãre+eva hi nije nihnotum+ākāīkųati // VidSrk_13.8 *(313) // lakųmãdharasya idānãm+arghanti prathamakalamacchedamuditās+navāgrānnasthālãparimalamucas+hālikagįhās+ / uda¤caddorvallãraõitavalayābhis+yuvatibhis+gįhãtaprotkųiptabhramitamasįõodgãrõamu÷alās+ // VidSrk_13.9 *(314) // pākakųāmatilās+samutsukayitum+÷aktās+kapotān+bhuvas+ ÷yāmatvam+phalapãķyamānakusumān+āpadyate sarųapān / vāyus+vyasta÷aõas+tuųārakaõavān+abhyeti kampapradas+ pānthais+÷uųkavivādabaddhakalahais+puõyāgnis+āsevyate // VidSrk_13.10 *(315) // yoge÷varasya siddhārthās+phalasåcibandhagurubhis+lolanti+amã pallavais+ ucchindanti+adhas+eva bandhuratayā kolãphalāni+arbhakās+ / pākapra÷lathapatrakoųadalanavyaktāīkuragranthayas+ niųņhãvanti+api hastayantrakalitās+puõķrekųuyaųņyas+rasam // VidSrk_13.11 *(316) // vācaspates+ vyathitavanitāvaktraupamyam+bibharti ni÷āpatis+ galitavibhavasya+āj¤ā+iva+adya dyutis+masįõā raves+ / abhinavavadhåroųasvādus+karãųatanånapāt+ asaralajanā÷leųakråras+tuųārasamãraõas+ // VidSrk_13.12 *(317) // abhinandasya vāram+vāram+tuųārānilatulitapalāloųmaõām+pāmarāõām+ daõķavyāghaņņanābhis+kramapihitarucau bodhyamāne kį÷ānau / uddhåmais+bãjakoųoccaņanapaņuravais+sarųapakųodakåņais+ koõe koõe khalānām+parisarasakaņus+kãryate kas+api gandhas+ // VidSrk_13.13 *(318) // yoge÷varasya naųņaprāyās+pralayamahikājuųņajãrõais+pratānais+ bãjāni+eva+unmadaparabhįtālocanāpāņalāni / utpākatvāt+vighaņita÷amãkoųasaüdar÷itāni vyākurvanti sphuņasahacarãvãrudhas+kįųõalānām // VidSrk_13.14 *(319) // sāvarões+ ÷ukasnigdhais+patrais+yuvatikaradãrghais+ki÷alayais+ phalinyas+rājante himasamayasaüvardhitarucas+ / manoj¤ās+ma¤jaryas+haritakapi÷ais+pāüsumukulais+ sphuņanti pratyaīgam+paņuparimalāhåtamadhupās+ // VidSrk_13.15 *(320) // ÷atānandasya māųãõām+muųitam+yaveųu yavasa÷yāmā chavis+÷ãryate grāmāntās+ca masåradhåsarabhuvas+smeram+yamānãvanam / puųpāķhyās+÷atapuųpikās+phalabhįtas+sidhyanti siddhārthakās+ snigdhā vāstukavāstavas+stabakitastambā ca kustumbinã // VidSrk_13.16 *(321) // ÷ubhāīgasya puras+pāõķuprāyam+tadanu kapilimnā kįtapadam+ tatas+pākotsekāt+aruõaguõasaüsargitavapus+ / ÷anais+÷oųārambhe sthapuņanijaviųkambhaviųamam+ vane vãtāmodam+badaram+arasatvam+kalayati // VidSrk_13.17 *(322) // \Colo iti ÷i÷iravrajyā|| 13 % tatas+madanavrajyā|| 14 ayam+sa bhuvanatrayaprathitasaüyamas+÷aükaras+ bibharti vapuųā+adhunā virahakātaras+kāminãm / anena kila nirjitās+vayam+iti priyāyās+karam+ kareõa paritāķayan+jayati jātahāsas+smaras+ // VidSrk_14.1 *(323) // nãlapaņahasya bhrå÷ārīgākįųņamuktās+kuvalayamadhupastomalakųmãmuųas+ye kųepãyās+kįųõasārās+narahįdayabhidas+tāravakråra÷alyās+ / te dãrghāpāīgapuīkhās+smitaviųaviųamās+pakųmalās+strãkaņākųās+ pāyāsus+vas+ativãryās+tribhuvanajayinas+pa¤cabāõasya bāõās+ // VidSrk_14.2 *(324) // manasi kusumabāõais+ekakālam+trilokãm+kusumadhanus+anaīgas+tāķayati+aspį÷adbhis+ / iti vitatavicitrā÷caryasaükalpa÷ilpas+jayati manasijanmā janmibhis+mānitāj¤as+ // VidSrk_14.3 *(325) // ÷atrus+kāraõamānmanas+(?)api bhagavān+vāmāīganityāīganas+ svarlokasya sudhaikapānacaųakas+mitram+ca tārāpatis+ / cumbantas+jagatām+manas+sumanasas+marmaspį÷as+sāyakās+ dārās+prãtiratã iti kva mahimā kāmasya na+alaukikas+ // VidSrk_14.4 *(326) // manivinodasya+amå kulagurubalānām+kelidãkųāpradāne paramasuhįt+anaīgas+rohiõãvallabhasya / api kusumapįųatkais+devadevasya jetā jayati suratalãlānāņikāsåtradhāras+ // VidSrk_14.5 *(327) // rāja÷ekharasya vande devam+anaīgam+eva ramaõãnetrotpalacchadmanā pā÷ena+āyata÷ālinā sunibiķam+saüyamya lokatrayam / yena+asau+api bhasmalā¤chitatanus+devas+kapālã balāt+ premakruddhanagātmajāīghrivinatikrãķāvrate dãkųitas+ // VidSrk_14.6 *(328) // lalitokasya sa jayati saükalpabhavas+ratimukha÷atapatracumbanabhramaras+ / yasya+anuraktalalanānayanāntavilokitam+vasatis+ // VidSrk_14.7 *(329) // dāmodaraguptasya aho dhanuųi naipuõyam+manmathasya mahātmanas+ / ÷arãram+akųatam+kįtvā bhinatti+antargatam+manas+ // VidSrk_14.8 *(330) // dhanus+mālā maurvã kvaõadalikulam+lakųyam+abalā manas+bhedyam+÷abdaprabhįtayas+ime pa¤ca vi÷ikhās+ / iyān+jetum+yasya tribhuvanam+adehasya vibhavas+ sa vas+kāmas+kāmān+di÷atu dayitāpāīgavasatis+ // VidSrk_14.9 *(331) // jayati sa madakhelocchįīkhalapremarāmālalitasuratalãlādaivatam+puųpacāpas+ / tribhuvanajayasiddhyai yasya ÷įīgāramårtes+upakaraõam+apårvam+mālyam+indus+madhåni // VidSrk_14.10 *(332) // utpalarājasya yācyas+na ka÷cana gurus+pratimā ca kāntā påjā vilokanavigåhanacumbanāni / ātmā nivedyam+itaravratasārajetrãm+ vandāmahe makaraketanadevadãkųām // VidSrk_14.11 *(333) // vallaõasya \Colo iti madanavrajyā|| 14 % tatas+vayaūsandhivrajyā|| 15 bhruvos+kācit+lãlā pariõatis+apårvā nayanayos+ stanābhogas+avyaktas+taruõimasamārambhasamaye / idānãm+bālāyās+kim+amįtamayas+kim+madhumayas+ kim+ānandas+sākųāt+dhvanati madhuras+pa¤camakalas+ // VidSrk_15.1 *(334) // vãryamitrasya \var{@kalaū\lem \conj\ \Ingalls, @layaū \edKG} unnālālakabha¤janāni kabarãpā÷eųu ÷ikųārasas+ dantānām+parikarma nãvinahanam+bhrålāsyayogyāgrahas+ / tiryaglocanaceųņitāni vacasi cchekoktisaükrāntayas+ strãõām+glāyati ÷ai÷ave pratikalam+kas+api+eųa kelikramas+ // VidSrk_15.2 *(335) // vidhatte sollekham+katarat+iha na+aīgam+taruõimā tathā+api prāgalbhyam+kim+api caturam+locanayuge / yat+ādatte dį÷yāt+akhilam+api bhāvavyatikaram+ manovįttim+draųņus+prathayati ca dį÷yam+prati janam // VidSrk_15.3 *(336) // etau rāja÷ekharasya etat+dadhāti navayauvananartakasya ka÷mãrajacchuritatālakayugmalakųmãm / madhye samucchvasitavįtti manāk+upānte labdhātmasãma kucakuķmalayugmam+asyās+ // VidSrk_15.4 *(337) // yauvananagarārambhe rāmāhįdayasthalãųu kusumeųos+ / makarapatākā+iva+iyam+rājati romāvalã ramyā // VidSrk_15.5 *(338) // etau laķahacandrasya calita÷i÷uda÷ānām+yauvanārambharekhāparicayaparicumbatpremakautåhalānām / ucitasahajalajjādurbalās+bālikānām+gurujanabhayabhājām+ke+api te bhråvilāsās+ // VidSrk_15.6 *(339) // guõe÷varasya na+etat+samunnamitacåcukamudram+antaūsaükrāntasãmakucakorakacakram+asyās+ / saüketitāīganavayauvananāņakasya ka÷mãrajacchuritanåtanakāüsyatālam // VidSrk_15.7 *(340) // nitambas+saüvādam+masįõamaõivedyā mįgayate manāk+gaõķas+pāõķus+madhumukulalakųmãm+tulayati / vi÷antyās+tāruõyam+ghusįõaghanalāvaõyapayasi prakāmam+pronmajjat+vapus+api ca tasyās+vijayate // VidSrk_15.8 *(341) // udbhinnastanakuķmaladvayam+uras+kiücit+kapolasthalãm+ limpati+eva madhåkakāntis+adharas+saümugdhalakųmãmayas+ / pratyāsãdati yauvane mįgadį÷as+kim+ca+anyat+āvirbhavat+ lāvaõyāmįtapaīkalepalaķahacchāyam+vapus+vartate // VidSrk_15.9 *(342) // gehāt+bahis+virama cāpalam+astu dåram+adya+api ÷ai÷avada÷ālaķitāni tāni / āpyāyamānajaghanasthalapãķyamānam+ardhorukam+truņati putri tava kųaõena // VidSrk_15.10 *(343) // prema+āsaīgi ca bhaīgi ca prativacas+api+uktam+ca guptam+tathā yatnāt+yācitam+ānanam+prati samādhāne ca hāne ca dhãs+ / iti+anyas+madhuras+sa kas+api ÷i÷utātāruõyayos+antare vartiųõos+mįgacakųuųas+vijayate dvaividhyamugdhas+rasas+ // VidSrk_15.11 *(344) // lakųmãdharasya nitambas+svām+lakųmãm+abhilaųati na+adya+api labhate samantāt+sābhogam+na ca kucavibhāgā¤citam+uras+ / dį÷os+lãlāmudrā sphurati ca na ca+api sthitimatã tat+asyās+tāruõyam+prathamam+avatãrõam+vijayate // VidSrk_15.12 *(345) // ÷āridyåtakathākutåhali manas+chekokti÷ikųāratis+ nityam+darpaõapāõitā sahacarãvargeõa ca+ācāryakam / prauķhastrãcaritānuvįttiųu rasas+bālyena lajjā manāk+ stokārohiõi yauvane mįgadį÷as+kas+api+eųa kelikramas+ // VidSrk_15.13 *(346) // dįųņis+÷ai÷avamaõķanā pratikalam+prāgalbhyam+abhyasyate pårvākāram+uras+tathā+api kucayos+÷obhām+navām+ãhate / nas+dhatte gurutām+tat+api+upacitābhogā nitambasthalã tanvyās+svãkįtamanmatham+vijayate netraikapeyam+vapus+ // VidSrk_15.14 *(347) // ākaõņhārpitaka¤cukā¤calam+uras+hastāīgulãmudraõāmātrāsåtritahāsyam+āsyam+alasās+pa¤cālikākelayas+ / tiryaglocanaceųņitāni vacasām+chekoktisaükrāntayas+ tasyās+sãdati ÷ai÷ave pratikalam+kas+api+eųa kelikramas+ // VidSrk_15.15 *(348) // dormålāvadhisåtritastanam+uras+snihyatkaņākųe dį÷au+ ãųattāõķavapaõķite smitasudhācchekoktiųu bhrålate / cetas+kandalitasmaravyatikaram+lāvaõyam+aīgais+vįtam+ tanvaīgyās+taruõimni sarpati ÷anais+anyā+eva kācit+gatis+ // VidSrk_15.16 *(349) // vāram+vāram+anekadhā sakhi mayā cåtadrumāõām+vane pãtas+karõadarãpraõālavalitas+puüskokilānām+dhvanis+ / tasmin+adya punas+÷rutipraõayini pratyaīgam+utkampitam+ tāpas+cetasi netrayos+taralimā kasmāt+akasmāt+mama // VidSrk_15.17 *(350) // bhojyadevasya darottānam+cakųus+kalitaviralāpāīgavalanam+ bhaviųyadvistāristanamukulagarbhālasam+uras+ / nitambe saükrāntās+katipayakalās+gauravajuųas+ vapus+mu¤cat+bālyam+kim+api kamanãyam+mįgadį÷as+ // VidSrk_15.18 *(351) // gaõitagarimā ÷roõis+madhyam+nibaddhavalitrayam+ hįdayam+udayallajjam+sajjaccirantanacāpalam / mukulitakucam+vakųas+cakųus+manāgvįtavakrima kramaparigaladbālyam+tanvyās+vapus+tanute ÷riyam // VidSrk_15.19 *(352) // bālas+adya+api kila+iti lakųitam+alaükartum+nijais+bhåųaõais+ rāmābhis+ciram+udyate hįdi lihan+icchām+anicchām+vahan / snihyattāram+atha+anyadįųņivirahe yas+saümukham+vãkųitas+ namras+smeramukhãbhavan+iti vayaūsandhi÷riyā+āliīgitas+ // VidSrk_15.20 *(353) // vallaõasya mādhyasthyam+ca samastavastuųu paripra÷ne ÷iroghårõanam+ preyasyām+param+arpitāntarabahirvįttiprapa¤cakramas+ / kim+ca+api sphuņadįųņivibhramakalānirmāõa÷ikųārasas+ pratyaīgam+smarakelimudritamahas+bālā vayovibhrame // VidSrk_15.21 *(354) // padbhyām+muktās+taralagatayas+saü÷ritās+locanābhyām+ ÷roõãbimbam+tyajati tanutām+sevate madhyabhāgas+ / dhatte vakųas+kucasacivatām+advitãyatvam+āsyam+ tadgātrāõām+guõavinimayas+kalpitas+yauvanena // VidSrk_15.22 *(355) // bālyam+yat+asyās+trivalãtaņinyās+taņe vinaųņam+saha cāpalena / tadartham+utthāpitacārucaityakalpau stanau pāõķutarau taruõyās+ // VidSrk_15.23 *(356) // tadātvapronmãlanmradimaramaõãyāt+kaņhinatām+ nicitya pratyaīgāt+iva taruõabhāvena ghaņitau / stanau sambibhrāõās+kųaõavinayavaijātyamasįõasmaronmeųās+keųām+upari na rasānām+yuvatayas+ // VidSrk_15.24 *(357) // murāres+ bhrålãlā caturā tribhāgavalitā dįųņis+gatis+mantharā visrabdham+hasitam+kapolaphalake vaidagdhyavakram+vacas+ / na+uddiųņam+guruõā na bandhukathitam+dįųņam+na ÷āstre kvacit+ bālāyās+svayam+eva manmathakalāpāõķityam+unmãlati // VidSrk_15.25 *(358) // lāvaõyāmįtasindhusāndralaharãsaüsiktam+asyās+vapus+ jātas+tatra navãnayauvanakalālãlālatāmaõķapas+ / tatra+ayam+spįhaõãya÷ãtalataracchāyāsu suptotthitas+ saümugdhas+madhubāndhavas+sa bhagavān+adya+api nidrālasas+ // VidSrk_15.26 *(359) // vãryamitrasya bhruvis+lãlā+eva+anyā darahasitam+abhyasyati mukham+ dį÷os+vakras+panthās+taruõimasamārambhasacivas+ / idānãm+etasyās+kuvalayadį÷as+pratyaham+ayam+ nitambasya+ābhogas+nayati maõikā¤cãm+adhikatām // VidSrk_15.27 *(360) // rājyapālasya madhyam+baddhavalitrayam+vijayate niūsandhibandhonnamadvistāristanabhāramantharam+uras+mugdhās+kapola÷riyas+ / kiücinmugdhavilokanãrajadį÷as+tāruõyapuõyātithes+ tasyās+kuīkumapaīkalepanaķahacchāyam+vapus+vartate // VidSrk_15.28 *(361) // vajramuųņes+ samastam+vij¤āya smaranarapates+cārucaritam+ caras+cakųus+karõe kathayitum+agāt+satvaram+iva / prayāõam+bālyasya pratipadam+abhåt+vigrahabharas+ parispandas+vācām+api ca kucayos+sandhis+abhavat // VidSrk_15.29 *(362) // utkhelattrivalãtaraīgataralā romāvalã÷aivalasragvalis+yuvatã dhruvam+janamanonirvāõavārāõasã / etasyās+yat+urastaņãparisare yat+bālyacāpalyayos+ sthāne yauvana÷ilpikalpitacitācaityadvayam+dį÷yate // VidSrk_15.30 *(363) // bhavasya stanodbhedas+kiücit+tyajati tanutāyās+paricayam+ tathā madhyas+bhāgas+trivalivalayebhyas+spįhayati / nitambe ca svairam+vilasati vilāsavyasanitā mįgākųyās+pratyaīgam+kįtapadam+iva+anaīgalaķitam // VidSrk_15.31 *(364) // yat+pratyaīgam+taņam+anusaranti+årmayas+vibhramāõām+ kųobham+dhatte yat+api bahalas+snigdhalāvaõyapaīkas+ / unmagnam+yat+sphurati ca manāk+kumbhayos+dvandvam+etat+ tat+manye+asyās+smaragajayuvā gāhate hįttaķāgam // VidSrk_15.32 *(365) // kįtanibha÷atam+niųkrāmantãm+sakhãbhis+anåddhįtām+ katham+api haņhāt+ākįųya+ante paņasya nive÷itām / navanidhuvanakrãķārambhaprakampavivartinãm+ anubhavamįdåbhåtatrāsām+manas+smarati priyām // VidSrk_15.33 *(366) // smitam+kiücinmugdham+taralamadhuras+dįųņivibhavas+ parispandas+vācām+abhinavavilāsoktisarasas+ / gatãnām+ārambhas+kisalayitalãlāparimalas+ spį÷antyās+tāruõyam+kim+iva na manoj¤am+mįgadį÷as+ // VidSrk_15.34 *(367) // asti bhayam+asti kautukam+asti ca mandākųam+asti ca+utkaõņhā / bālānām+praõayijane bhāvas+kas+api+eųa naikarasas+ // VidSrk_15.35 *(368) // pragalbhānām+ante nivasati ÷įõoti smarakathām+ svayam+tattacceųņā÷atam+abhinayena+arpayati ca / spįhām+antas+kānte vahati na samabhyeti nikaņam+ yathā+eva+iyam+bālā harati ca tathā+eva+iyam+adhikam // VidSrk_15.36 *(369) // anyonyāntaranirgatāīgulidala÷reõãbhavanni÷calagranthipragrathitam+karadvayam+upari+uttānam+āvibhratā / sā+iyam+vibhramatoraõapraõayinā jįmbhābharottambhitena+uccairbāhuyugena ÷aüsati manojanmaprave÷otsavam // VidSrk_15.37 *(370) // ÷atānandasya sas+eųa yauvanācāryas+siddhaye smarabhåbhujas+ / priyāyām+balim+uddi÷ya tanoti stanamaõķalam // VidSrk_15.38 *(371) // bibhratyās+vapus+unnamatkucayugam+prādurbhavadvibhramam+ bālāyās+lasadaīgasaüdhiviramadbālyam+valadbhrålatam / antar+visphurati smaras+bahis+api vrãķā samunmãlate svairam+locanavakrimā vilasati ÷rãs+kācit+ujjįmbhate // VidSrk_15.39 *(372) // rudrasya sutanus+adhunā sā+iyam+nimnām+svanābhim+abhãkųate kalayati parāvįttena+akųõā nitambasamunnatim / rahasi kurute vāsoguptau svamadhyakadarthanām+ api ca kim+api vrãķām+krãķāsakhãm+iva manyate // VidSrk_15.40 *(373) // yat+anyonyapremapravaõayuvatãmanmathakathāsamārambhe stambhãbhavati pulakais+a¤citatanus+ / tathā manye dhanyam+paramasuratabrahmaniratam+kuraīgākųã dãkųāgurum+akįta kaücit+sukįtinam // VidSrk_15.41 *(374) // narasiühasya tarantã+iva+aīgāni sphuradamalalāvaõyajaladhau prathimnas+prāgalbhyam+stanajaghanam+unmudrayati ca / dį÷os+lãlārambhās+sphuņam+apavadante saralatām+ aho sāraīgākųyās+taruõimani gāķhas+paricayas+ // VidSrk_15.42 *(375) // rāja÷ekharasya gatis+mandā sāndram+jaghanam+udaram+kųāmam+atanus+ stanābhogas+stokam+vacanam+atimugdham+ca hasitam / vilokabhråvallãcalanalayalolam+ca nayanam+ kva jātam+bālāyās+kva ca viųayam+akųõos+iyam+agāt // VidSrk_15.43 *(376) // sudokasya haratitarām+janahįdayam+kalikopagatā latā ca dayitā ca / yadi punar+atanu÷ilãmukhasamākulā kim+na paryāptam // VidSrk_15.44 *(377) // gobhaņasya dhįtam+iva puras+pa÷cāt+kai÷cit+praõunnam+iva+ullasatpulakam+iva yatprāptocchvāsavyudastamithontaram / atigatasakhãhastonmānakramam+divasakramais+ idam+anubhavadvā¤chāpårtikųamarddhi kucadvayam // VidSrk_15.45 *(378) // stanataņam+idam+uttuīgam+nimnas+madhyas+samunnatam+jaghanam / iti viųame hariõākųyās+vapuųi nave kas+iha na skhalati // VidSrk_15.46 *(379) // mātrānartanapaõķitabhru vadanam+kiücitpragalbhe dį÷au stokodbhedanive÷itastanam+uras+madhyam+daridrāti ca / asyās+yat+jaghanam+ghanam+ca kalayā pratyaīgam+eõãdį÷as+ satyaükāras+iva smaraikasuhįdā tat+yauvanena+arpitam // VidSrk_15.47 *(380) // rāja÷ekharasya ayi purāri parunmalayānilās+vavus+amã jagus+eva ca kokilās+ / kalamalotkalitam+tu na me manas+sakhi babhåva vįthā+eva yathā+eųamas+ // VidSrk_15.48 *(381) // utpalarājasya skhalati vayasi bāle nirjite rājani+iva sphurati ratinidhāne yauvane jetari+iva / madamadanavivįddhispardhayā+iva+abalānām+kim+api vapuųi lãlākuķmalāni sphuņanti // VidSrk_15.49 *(382) // dįųņyā varjitam+ārjavam+samatayā dattam+payas+vakųase kųãõāyus+gatiųu tvarā smitam+api bhrålāsyalãlāsakham / satyās+na prakįtau guras+÷i÷utayā prasthānadattārghayā kā+api+anyā hariõãdį÷as+pariõatis+kandarpamudrāīkitā // VidSrk_15.50 *(383) // rāja÷ekharasya \Colo iti vayaūsandhivrajyā tatas+yuvativarõanavrajyā yāsām+sati+api sadguõānusaraõe doųānurāgas+sadā yās+prāõān+varam+arpayanti na punas+sampårõadįųņim+priye / atyantābhimate+api vastuni vidhis+yāsām+niųedhātmakam+ tās+trailokyavilakųaõaprakįtayas+vāmās+prasãdantu vas+ // VidSrk_16.1 *(384) // kaõņhe mauktikamālikās+stanataņe kārpåram+accham+rajas+ sāndram+candanam+aīgake valayitās+pāõau mįõālãlatās+ / tanvã naktam+iyam+cakāsti ÷ucinã cãnāü÷uke bibhratã ÷ãtāü÷os+adhidevatā+iva galitā vyomāgram+ārohatas+ // VidSrk_16.2 *(385) // lãlāskhalaccaraõacārugatāgatāni tiryagvivartitavilocanavãkųitāni / vāmabhruvām+mįdu ca ma¤ju ca bhāųitāni nirmāyam+āyudham+idam+makaradhvajasya // VidSrk_16.3 *(386) // dįųņā kā¤canayaųņis+adya nagaropānte bhramantã mayā tasyām+adbhutapadmam+ekam+ani÷am+protphullam+ālokitam / tatra+ubhau madhupau tathā+upari tayos+ekas+aųņamãcandramās+ tasya+agre paripu¤jitena tamasā naktaüdivam+sthãyate // VidSrk_16.4 *(387) // madhyehemalatam+kapitthayugalam+prādurbabhåva kramaprāptau tālaphaladvayam+tadanu tat+niūsandhibhāvasthitam / pa÷cāt+tulyasamunnativyatikaram+sauvarõakumbhadvayākāreõa sphuņam+eva tat+pariõatam+kva+idam+vadāmas+adbhutam // VidSrk_16.5 *(388) // vittokasya+etau smitajyotsnāliptam+mįgamadamasãpatrahariõam+ mukham+tanmugdhāyās+harati hariõāīkasya laķitam / kva candre saundaryam+tadadhararucis+sāti÷ayinã kva bālāyās+te te kva caņulakaņākųās+nayamuųas+ // VidSrk_16.6 *(389) // yāgokasya ā÷caryam+årjitam+idam+kim+u kim+madãyas+ittabhramas+yat+ayam+indus+anambare+api / tatra+api kā+api nanu citraparamparā+iyam+ujjįmbhitam+kuvalayadvitayam+yat+atra // VidSrk_16.7 *(390) // ÷rãharųapāladevasya nijanayanapratibimbais+ambuni bahu÷as+pratāritā kā+api / nãlotpale+api vimįųati karam+arpayitum+kusumalāvã // VidSrk_16.8 *(391) // dharaõãdharasya yauvana÷ilpisukalpitanåtanatanuve÷ma vi÷ati ratināthe / lāvaõyapallavāīgau maīgalakala÷au stanau+asyās+ // VidSrk_16.9 *(392) // ekam+eva balim+baddhvā jagāma haris+unnatim / asyās+trivalibandhena sā+eva madhyasya namratā // VidSrk_16.10 *(393) // romāvalã kanakacampakadāmagauryā lakųmãm+tanoti navayauvanasambhįta÷rãs+ / trailokyalabdhavijayasya manobhavasya sauvarõapaņņalikhitā+iva jayapra÷astis+ // VidSrk_16.11 *(394) // dį÷ā dagdham+manasikam+jãvayanti dį÷ā+eva yās+ / viråpākųasya jayinãs+tās+sutve vāmalocanās+ // VidSrk_16.12 *(395) // sas+ayam+abhyuditas+pa÷ya priyāyās+mukhacandramās+ / yasya pārvaõacandreõa tulyatā+eva hi lā¤chanam // VidSrk_16.13 *(396) // vidhāya+apårvapårõendum+asyās+mukham+abhåt+dhruvam / dhātā jināsanāmbhojavinimãlanaduūsthitas+ // VidSrk_16.14 *(397) // ÷rãharųadevasya mā+ekam+tamaūstabakam+årdhvam+apākįthās+tvam+eõam+tyaja+asya vimale nayane gįhāõa / lolālakam+taralavãkųitam+āyatākųyās+sākųāt+mukham+yadi bhavān+anukartukāmas+ // VidSrk_16.151 *(398) // etasmin+avadātakāntini kucadvandve kuraīgãdį÷as+ saükrāntapratibimbam+aindavam+idam+dvedhā vibhaktam+vapus+ / ānandottaralasya puųpadhanuųas+tatkālanįtyotsavaprāptiprodyatakāüsyatālayugalaprāyam+samālokyate // VidSrk_16.16 *(399) // vasukalpasya ghanau+årå tasyās+yadi yadi vidagdhas+ayam+adharas+ stanadvandvam+sāndram+yadi yadi mukhābjam+vijayate / hatau rambhāstambhau hatam+ahaha bandhåkakusumam+ hatau hemnas+kumbhau+ahaha vihatas+pārvaõa÷a÷ã // VidSrk_16.17 *(400) // yat+api vibudhais+sindhos+antas+kathaücit+upārjitam+ tat+api sakalam+cārustrãõām+mukheųu vibhāvyate / surasumanasas+÷vāsāmode ÷a÷ã ca kapolayos+ amįtam+adhare tiryagbhåte viųam+ca vilocane // VidSrk_16.18 *(401) // lakųmãdharasya taralanayanā tanvaīgã+iyam+payodharahāriõã racanapaņunā manye dhātrā ÷a÷idravanirmitā / bhavatu mahimā lāvaõyānām+ayam+katham+anyathā vigalitatanus+lekhā÷eųas+katham+ca ni÷ākaras+ // VidSrk_16.19 *(402) // suvarõarekhasya sas+anaīgas+kusumāni pa¤ca vi÷ikhās+puųpāõi bāõāsanam+ svacchandacchidurā madhuvratamayã paīktis+guõas+kārmuke / evaüsādanam+utsaheta sa jagat+jetum+katham+manmatham+ tasya+amogham+amås+bhavanti na hi cet+astram+kuraīgãdį÷as+ // VidSrk_16.20 *(403) // amarasiühasya gurutām+jaghanastanayos+sraųņus+muųņyā+unnamayya tulitavatas+ / magnāīgulisaüdhitrayanirgatalāvaõyapaīktilā trivalã // VidSrk_16.21 *(404) // asāram+saüsāram+parimuųitaratnam+tribhuvanam+ nirālokam+lokam+maraõa÷araõam+bāndhavajanam / adarpam+kandarpam+jananayananirmāõam+aphalam+ jagat+jãrõāraõyam+katham+asi vidhātum+vyavasitas+ // VidSrk_16.22 *(405) // bhavabhåtes+ tvadgaõķasthalapāõķu dehi lavalam+dehi tvadoųņhāruõam+ bimbam+dehi nitambini tvadalaka÷yāmam+ca me jāmbavam / iti+akųuõõamanoj¤acāņujanitavrãķas+purandhrãjanas+ dhanyānām+bhavaneųu pa¤jara÷ukais+āhāram+abhyarthyate // VidSrk_16.23 *(406) // vākkåņasya dårvā÷yāmas+jayati pulakais+eųa kāntas+kapolas+ kastårãbhis+kim+iha likhitas+drāviķas+patrabhaīgas+ / pratyagrāõi priyakararuhakrãķitāni+eva mugdhe ÷obhābhā¤ji stanakala÷ayos+tanvi hāras+api bhāras+ // VidSrk_16.24 *(407) // janas+puõyais+yāyāt+jaladhijalabhāvam+jalamucam+ tathāvastham+ca+enam+vidadhati ÷ubhais+÷uktivadane / tatas+tām+÷reyobhis+pariõatim+asau vindati yayā rucim+tanvan+pãnastani hįdi tava+ayam+vilasati // VidSrk_16.25 *(408) // acalasiühasya na nãlābjam+cakųus+sarasiruham+etat+na vadanam+ na bandhåkasya+idam+kusumam+adharas+taddyutidharas+ / mama+api+atra bhrāntis+prathamam+abhavat+bhįīga kim+u te kįtam+yatnais+ebhyas+virama virama ÷rāmyasi mudhā // VidSrk_16.26 *(409) // manasijavijayāstram+netravi÷rāmapātram+ tava mukham+anukartum+tanvi vā¤chā dvayos+ca / iti janitavirodhāt+bhåtakopāt+iva+ayam+ harati tuhinara÷mis+paīkajānām+vikā÷am // VidSrk_16.27 *(410) // dharmākarasya cetobhuvas+racitavibhramasaüvidhānam+nånam+na gocaram+abhåt+dayitānanam+vas+ / tatkāntisampadam+avāpsyata cet+cakorās+pānotsavam+kim+akariųyata candrikāsu // VidSrk_16.28 *(411) // yat+gãyate jagati ÷astrahatās+vrajanti nånam+surālayam+iti sphuņam+etat+adya / såcyagramātraparikhaõķitavigraheõa prāptam+yatas+stanataņam+tava ka¤cukena // VidSrk_16.29 *(412) // anena kumbhadvayasaünive÷asaülakųyamāõena kucadvayena / unmajjatā yauvanavāraõena vāpã+iva tanvaīgi taraīgitā+asi // VidSrk_16.30 *(413) // bhāgurasya satyam+÷arais+sumanasām+hįdayam+tava+etat+lolākųi nirbharam+apåri manobhavena / āmodam+ulbaõam+akįtrimam+udvahanti ÷vāsās+svabhāvasubhagam+katham+anyathā+ete // VidSrk_16.31 *(414) // sutanu bhavagabhãram+gartam+utpādya nābhãm+adhas+upari nidhāya stambhikām+romarājãm / stanayugabharabhaīgā÷aīkitena+iva dhātrā trivalivalayabaddham+madhyam+ālokayāmas+ // VidSrk_16.32 *(415) // muhus+÷astracchedais+muhus+asamapāųāõakaųaõais+ muhus+jyotiūkųepais+payasi paritāpais+pratimuhus+ / tat+evam+tanvaīgyās+katham+api nitambasthalam+idam+ mayā labdham+puõyais+iti raõati kā¤cãparikaras+ // VidSrk_16.33 *(416) // guõavįddhis+varõalopadvandvanipātopasargasaükãrõā / durghaņapaņavākyārthā vyākaraõaprakriyā+iva+asau // VidSrk_16.34 *(417) // nayanacchalena sutanos+vadanajite ÷a÷ini kulavibhau krodhāt / nāsānālanibaddham+sphuņitam+iva+indãvaram+dvedhā // VidSrk_16.35 *(418) // cakųus+mecakam+ambujam+vijayate vaktrasya mitram+÷a÷ã bhråsåtrasya sanābhi manmathadhanus+lāvaõyapuõyam+vapus+ / rekhā kā+api radacchade ca sutanos+gātre ca tat+kāminãm+ enām+varõayitā smaras+yadi sa cet+vaidarbhyam+abhyasyati // VidSrk_16.36 *(419) // rāja÷ekharasya+etau caõķã÷adarpadalanāt+prabhįti smarasya vāmabhruvām+vadanam+eva hi rājadhānã / niū÷aīkam+aīkuritapuųpitakāntikā÷e tatra+adhunā tuhinadhāmni mįgās+caranti // VidSrk_16.37 *(420) // sarokasya lāvaõyakāntiparipåritadiīmukhe+asmin+smere+adhunā tava mukhe taralāyatākųi / kųobham+yat+eti na manāk+api tena manye suvyatam+eva jalarā÷is+ayam+payodhis+ // VidSrk_16.38 *(421) // ānandavardhanasya adhãrākųyās+pãnastanakala÷am+āskandasi muhus+ kramāt+årudvandvam+kalayasi ca lāvaõyalalitam / bhujā÷liųņas+harųāt+anubhavasi hastāhatikalām+ idam+vãõādaõķa prakaņaya phalam+kasya tapasas+ // VidSrk_16.39 *(422) // vācaspates+ na tāvat+bimboųņhi sphuritanavarāgas+ayam+adharas+ na ca+amã te dantās+sudati jitakundendumahasas+ / imām+manye mudrām+atanutarasindårasubhagām+ idam+muktāratnam+madananįpates+mudritam+iva // VidSrk_16.40 *(423) // kamalādharasya imau rambhāstambhau dviradapatikumbhadvayam+idam+ tat+etat+lãlābjam+÷aradamįtara÷mis+sphuņam+ayam / kim+aīge tanvaīgyās+kalayati jagat+kāntam+adhikam+ yat+etasyām+÷a÷vat+parava÷am+iva+unmattam+iva ca // VidSrk_16.41 *(424) // janānandas+candras+bhavati na katham+nāma sukįtã prayātas+avasthābhis+tisįbhis+api yas+koņim+iyatãm / bhruvos+lãlām+bālas+÷riyam+alikapaņņasya taruõas+ mukhendos+sarvasvam+harati hariõākųyās+pariõatas+ // VidSrk_16.42 *(425) // vāmadevasya lāvaõyasindhus+aparā+eva hi kā+iyam+atra yatra+utpalāni ÷a÷inā saha samplavante / unmajjati dviradakumbhataņã ca yatra yatra+apare kadalakāõķamįõāladaõķās+ // VidSrk_16.43 *(426) // ÷rãvikramādityadevasya iyam+gehe lakųmãs+iyam+amįtavartis+nayanayos+ asau+asyās+spar÷as+vapuųi balahas+candanarasas+ / ayam+kaõņhe bāhus+÷i÷iramasįõas+mauktikarasas+ kim+asyās+na preyas+yadi param+asahyas+tu virahas+ // VidSrk_16.44 *(427) // bhavabhåtes+ nitamba÷rãs+kam+na svagatamitayānam+janayati stanābhogas+mugdhe hįdayam+aparasya+api harati / tava+akųõos+apabhraųņam+smarajara÷arendãvaradalam+ mukham+tat+yasya+indus+prathamalikhanapro¤chanapadam // VidSrk_16.45 *(428) // vallaõasya sajanmānau tulyāvabhijanabhuvājanma ca sahaprabuddhau nāmnā ca stanas+iti samānau+udayinau / mithas+sãyamātre yat+idam+anayos+maõķalavatos+api spardhāyuddham+tat+iha hi namasyas+kaõņhinimā // VidSrk_16.46 *(429) // bhāvakadevyās+ ÷įīgāradrumama¤jarã sukhasudhāsarvasvanikųepabhås+ sargābhyāsaphalam+vidhes+madhumayã vartis+jagaccakųuųām / lãlānirjhariõã manojanįpates+lāvaõyasindhos+iyam+ velā kasya mįgekųaõā sukįtinas+saundaryasãmāsthalã // VidSrk_16.47 *(430) // himāīgasya kim+iyam+amįtavartis+kim+nu lāvaõyasindhus+ kim+atha nalinalakųmãs+kim+nu ÷įīgāravallã / iti navahariõākųyās+kāntim+ālokayantas+ jagat+akhilam+asāram+bhāram+ālocayāmas+ // VidSrk_16.48 *(431) // smitajyotsnādhautam+sphuradadharapatram+mįgadį÷ām+ mukhābjam+cet+pãtam+tat+alam+iha pãyåųakathayā / aho mohas+kas+ayam+÷atamakhamukhānām+sumanasām+ yat+asya+arthe+atyartham+jaladhimathanāyāsam+avi÷an // VidSrk_16.49 *(432) // etat+locanam+utpalabhramava÷āt+padmabhramāt+ānanam+ bhrāntyā bimbaphalasya ca+ajani dadhat+vāmādharas+vedhasā / tasyās+satyam+anaīgavibhramabhuvas+pratyaīgam+āsaīginã bhrāntis+vi÷vasįjas+api yatra kiyatã tatra+asmadādes+matis+ // VidSrk_16.50 *(433) // vãryamitrasya ānãlacåcuka÷ilãmukham+udgataikaromāvalãvipulanālam+idam+priyāyās+ / uttu|ngasaügatapayodharapadmayugmam+nābhes+adhas+kathayati+iva mahānidhānam // VidSrk_16.51 *(434) // yannāmā+api sukhākaroti kalayati+urvãm+api dyām+iva prāptis+yasya yadaīgasaīgavidhinā kim+yat+na nihnåyate / antas+kim+ca sudhāsapatnam+ani÷am+jāgarti yat+rāgiõām+ vi÷rambhāspadam+adbhutam+kim+api tat+kāntā+iti tattvāntaram // VidSrk_16.52 *(435) // tanvaīgyās+stanayugmena mukham+na prakaņãkįtam / hārāya guõine sthānam+na dattam+iti lajjayā // VidSrk_16.53 *(436) // bhojyadevasya hantu nāma jagat+sarvam+aviveki kucadvayam / prāpta÷ravaõayos+akųõos+na yuktam+janamāraõam // VidSrk_16.54 *(437) // dharmakãrtes+ \var{yuktaü\lem \msK, muktaü \edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! tanvaīgãnām+stanau dįųņvā ÷iras+kampāyate yuvā / tayos+antarasaülagnām+dįųņim+utpāņayan+iva // VidSrk_16.55 *(438) // pāõines+ ÷ikhariõi kva nu nāma kiyacciram+kimabhidhānam+asau+akarot+tapas+ / taruõi yena tava+adharapāņalam+da÷ati bimbaphalam+÷uka÷āvakas+ // VidSrk_16.56 *(439) // yātā locanagocaram+yadi vidhes+eõekųaõā sundarã na+iyam+kuīkumapaīkapi¤jaramukhã tena+ujjhitā syāt+kųaõam / na+api+āmãlitalocanasya racanāt+råpam+bhavet+ãdį÷am+ tasmāt+sarvam+akartįkam+jagat+idam+÷reyas+matam+saugatam // VidSrk_16.57 *(440) // dharmakãrtes+ vyartham+vilokya kusumeųum+asuvyaye+api gaurãpatãkųaõa÷ikhijvalitas+manobhås+ / roųāt+va÷ãkaraõam+astram+upādade yām+sā subhruvām+vijayate jagati pratiųņhā // VidSrk_16.58 *(441) // manovinodakįtas+ ārabdhe dayitāmukhapratisame nirmātum+asmin+api vyaktam+janmasamānakālamilitām+aü÷ucchaņām+varųati / ātmadrohiõi rohiõãparivįķhe paryaīkapaīkeruhas+ saükocāt+atiduūsthitasya na vidhes+tacchilpam+unmãlitam // VidSrk_16.59 *(442) // anena rambhoru bhavanmukhena tuųārabhānos+tulayā jitasya / ånasya nånam+paripåraõāya tārās+sphuranti pratimānakhaõķās+ // VidSrk_16.60 *(443) // gotre sākųāt+ajani bhagavān+eųa yat+padmayonis+ ÷ayyotthāyam+yat+akhilamahas+prãõayanti dvirephān / ekāgrām+yat+dadhati bhagavati+uųõabhānau ca bhaktim+ tat+prāpus+te sutanu vadanaupamyam+ambhoruhāõi // VidSrk_16.61 *(444) // murāres+amã koųas+sphãtataras+sthitāni paritas+patrāõi durgam+jalam+ maitram+maõķalam+ujjvalam+ciram+adhas+nãtās+tathā kaõņakās+ / iti+ākįųņa÷ilãmukhena racanām+kįtvā tat+atyadbhutam+ yat+padmena jigãųuõā+api na jitam+mugdhe tvadãyam+mukham // VidSrk_16.62 *(445) // sā rāmaõãyakanidhes+adhidevatā vā saundaryasārasamudāyaniketanam+vā / tasyās+sakhe niyatam+indusudhāmįõālajyotsnādi kāraõam+abhåt+madanas+ca vedhās+ // VidSrk_16.63 *(446) // bhavabhåtes+ upaprākārāgram+prahiõu nayane tarkaya manāk+ anākā÷e kas+ayam+galitahariõas+÷ãtakiraõas+ / sudhābaddhagrāsais+upavanacakorais+anusįtām+ kiran+jyotsnām+acchām+navalavalapākapraõayinãm // VidSrk_16.64 *(447) // rāja÷ekharasya candras+jaķas+kadalakāõķam+akāõķa÷ãtam+indãvarāõi ca visåtritavibhramāõi / yena+ākriyanta sutanos+sa katham+vidhātā kim+candrikām+kvacit+a÷ãtarucis+prasåte // VidSrk_16.65 *(448) // ayam+api tasya+eva alãkavyāmuktapracurakabarãbandhanamiųāt+ uda¤caddorvallãdvayadhįtaparãve÷anihitas+ / ayam+jįmbhārambhasphaņika÷ucidantāü÷unicayas+ mukhendus+gaurāīgyās+galitamįgalakųmā vijayate // VidSrk_16.66 *(449) // rambhoru kųipa locanārdham+abhitas+bāõān+vįthā manmathas+ saüdhattām+dhanus+ujjhatu kųaõam+itas+bhråvallim+ullāsaya / kim+ca+antarnihitānurāgamadhurām+avyaktavarõakramām+ mugdhe vācam+udãraya+astu jagatas+vãõāsu bhedãbhramas+ // VidSrk_16.67 *(450) // pāõau padmadhiyā madhåkamukulabhrāntyā tathā gaõķayos+ nãlendãvara÷aīkayā nayanayos+bandhåkabuddhyādhare / lãyante kabarãųu bāndhavajanavyāmohajātaspįhās+ durvārās+madhupās+kiyanti sutanu sthānāni rakųiųyasi // VidSrk_16.68 *(451) // dįųņās+÷aivalama¤jarãparicitās+sindhos+ciram+vãcayas+ ratnāni+api+avalokitāni bahu÷as+yuktāni muktāphalais+ / yat+tu pro¤chitalā¤chane himarucau+unnidram+indãvaram+ saüsaktam+ca mithas+rathāīgayugalam+tat+kena dįųņam+punas+ // VidSrk_16.69 *(452) // vikramādityasya anyonyopamitam+yugam+nirupamam+te+ayugmam+aīgeųu yat+ sas+ayam+sikthakam+āsyakāntimadhunas+tanvaīgi candras+tava / tvadvācām+svaramātrikām+madakalas+puųkokilas+ghoųayati+ abhyāsasya kim+asti+agocaram+iti pratyā÷ayā mohitas+ // VidSrk_16.70 *(453) // lāvaõyadraviõavyayas+na gaõitas+kle÷as+mahān+svãkįtas+ svacchandam+vasatas+janasya hįdaye cintājvaras+nirmitas+ / eųā+api svaguõānuråparamaõābhāvāt+varākã hatā kas+arthas+cetasi vedhasā vinihitas+tanvyās+tanum+tanvatā // VidSrk_16.71 *(454) // dharmakãrtes+ kim+kaumudãs+÷a÷ikalās+sakalās+vicårõya saüyojya ca+amįtarasena punas+prayatnāt / kāmasya ghoraharahåükįtidagdhamårtes+ saüjãvanauųadhis+iyam+vihitā vidhātrā // VidSrk_16.72 *(455) // bhaņņodbhaņasya asyās+sargavidhau prajāpatis+abhåt+candras+nu kāntipradas+ ÷įīgāraikarasas+svayam+tu madanas+māsas+sa puųpākaras+ / vedābhyāsajaķas+katham+nu viųayavyāvįttakautåhalas+ nirmātum+prabhavet+manoharam+idam+råpam+purāõas+munis+ // VidSrk_16.73 *(456) // kālidāsasya tat+vaktram+yadi mudritā ÷a÷ikathā hā hema sā cet+dyutis+ tat+cakųus+yadi hāritam+kuvalayais+tat+ca+utsmitam+kā sudhā / dhik+kandarpadhanus+bhruvau yadi ca te kim+vā bahu bråmahe yat+satyam+punaruktavastuvimukhas+sargakramas+vedhasas+ // VidSrk_16.74 *(457) // rāja÷ekharasya tasyās+mukhasya+āyatalocanāyās+kartum+na ÷aktas+sadį÷am+priyāyās+ / iti+iva ÷ãtadyutis+ātmabimbam+nirmāya nirmāya punar+bhinatti // VidSrk_16.75 *(458) // tulitas+tvanmukhena+ayam+yat+unnamati candramās+ / avanamramukhi vyaktam+etena+eva+asya lāghavam // VidSrk_16.76 *(459) // tapasyati+iva candras+ayam+tvanmukhendujigãųayā / kį÷as+÷ambhujaņājåņataņinãtaņam+ā÷ritas+ // VidSrk_16.77 *(460) // tava tanvi stanau+etau kurvāte vigraham+gurum / anyonyamaõķalākrāntau naųņasaüdhã nįpau+iva // VidSrk_16.78 *(461) // prāyas+stanataņãbhåmis+prakāmaphaladāyinã / yasyām+agre karam+dattvā yojyate nakhalāīgalam // VidSrk_16.79 *(462) // amãųām+maõķalābhogas+stanānām+eva ÷obhate / yeųām+upetya sotkampās+rājānas+api karapradās+ // VidSrk_16.80 *(463) // lakųmãm+vakųasi kaustubhastabakini premõā karoti+acyutas+ dehārdhe vahati tripiķapagurus+gaurãm+svayam+÷aükaras+ / ÷aīke paīkajasambhavas+tu bhagavān+adya+api bālyāvadhis+ sarvāīgapraõayām+priyām+kalayitum+dãrgham+tapas+tapyate // VidSrk_16.81 *(464) // \Colo iti yuvativarõanavrajyā|| 16 % tatas+anurāgavrajyā|| 17 dattvā vāmakaram+nitambaphalake lãlāvalanmadhyayā vyāvįttastanam+aīgacumbicibukam+sthitvā tayā mām+prati / antarvisphuradindranãlamaõimanmuktāvalãmāüsalās+ saprema prahitās+smarajvaramucas+dvitrās+kaņākųacchaņās+ // VidSrk_17.1 *(465) // ākarõāntavisarpiõas+kuvalayacchāyāmuųas+cakųuųas+ kųepās+eva tava+āharanti hįdayam+kim+sambhrameõa+amunā / mugdhe kevalam+etat+āhitanakhotkhātāīkam+utpāü÷ulam+ bāhvos+målam+alãkamuktakabarãbandhacchalāt+dar÷itam // VidSrk_17.2 *(466) // tarattāram+tāvat+prathamam+atha citrārpitam+iva kramāt+eva+apāīge sahajam+iva lãlāmukulitam / tatas+kiücit+phullam+tadanu ghanabāųpāmbulaharãparikųāmam+cakųus+patatu mayi tasyās+mįgadį÷as+ // VidSrk_17.3 *(467) // vãryamitrasya lãlātāõķavitabhru vibhramavalat+vaktram+kuraīgãdį÷ā sākåtam+ca sakautukam+ca suciram+nyastās+kila+asmān+prati / nãlābjavyatimi÷raketakadaladrāghãyasãnām+srajām+ sodaryās+suhįdas+smarasya sudhayā digdhās+kaņākųacchaņās+ // VidSrk_17.4 *(468) // rāja÷ekharasya dįųņā dįųņim+adhas+dadāti kurute na+ālāpam+ābhāųitā ÷ayyāyām+parivįtya tiųņhati balāt+āliītitā vepate / niryāntãųu sakhãųu vāsabhavanāt+nirgantum+eva+ãhate yātā vāmatayā+eva me+adya sutarām+prãtyai navoķhā priyā // VidSrk_17.5 *(469) // tadvrãķābharabhugnam+āsyakamalam+vinyasya jānåpari prodyatpakųmanirãkųitam+vijayate saprema vāmabhruvas+ / hāsya÷rãlavalā¤chitā ca yat+asau+asyās+kapolasthalã lokallocanagocaram+vrajati sa svargāt+apårvas+vidhis+ // VidSrk_17.6 *(470) // pradyumnasya bisakavalanalilāmagnapårvārdhakāyam+kamalam+iti gįhãtam+haüsam+ā÷u tyajantyās+ / viratacaritatārasphāranetram+yat+asyās+cakitam+iha na dįųņam+måķha tat+va¤citas+asi // VidSrk_17.7 *(471) // ayam+lokanmuktāvalikiraõamālāparikaras+sphuņasya+indos+lakųmãm+kųapayitum+alam+manmathasuhįt / vi÷ālas+÷yāmāyās+skhalitaghananãlāü÷ukavįtis+stanābhogas+snihyanmasįõaghusįõālepasubhagas+ // VidSrk_17.8 *(472) // manye hãnam+stanajaghanayos+ekam+ā÷aīkya dhātrā prārabdhas+asyās+parikalayitum+pāõinā+ādāya madhyas+ / lāvaõyārdre katham+itarathā tatra tasya+aīguãnām+ āmagnānām+trivalivalayacchadmanā bhānti mudrās+ // VidSrk_17.9 *(473) // yatra+etat+mįganābhipatratilakam+puųõāti lakųma÷riyam+ yasmin+hāsamayas+vilimpati di÷as+lāvaõyabālātapas+ / tat+mitram+kusumāyudhasya dadhatã bālāndhakārā¤citā tāraikāvalimaõķanā+iyam+anaghā ÷yāmā vadhås+dį÷yatām // VidSrk_17.10 *(474) // manovinodasya+amã vaktrāmbujam+bhujamįõālalatam+priyāyās+lāvaõyavāri valivãci vapus+taķāgam / tatpremapaīkapatitas+na samujjihãte maccittaku¤jarapatis+parigāhamānas+ // VidSrk_17.11 *(475) // kįcchreõa+uruyugam+vyatãtya suciram+bhrāntvā nitambasthale madhye+asyās+trivalãvibhaīgaviųame niųpandatām+āgatā / maddįųņis+tįųitā+iva samprati ÷anais+āruhya tuīgau stanau sākāīkųam+muhus+ãkųate jalalavaprasyandinã locane // VidSrk_17.12 *(476) // ÷rãharųadevasya alam+aticapalatvāt+svapnamāyopamatvāt+pariõativirasatvāt+saügamena priyāyās+ / iti yadi ÷atakįtvas+tattvam+ālokayāmas+tat+api na hariõākųãm+vismarati+antarātmā // VidSrk_17.13 *(477) // napuüsakam+iti j¤ātvā tām+prati prahitam+manas+ / ramate tat+ca tatra+eva hatās+pāõininā vayam // VidSrk_17.14 *(478) // hāras+ayam+hariõākųãõām+luņhati stanamaõķale / muktānām+api+avasthā+iyam+ke vayam+smarakiükarās+ // VidSrk_17.15 *(479) // dharmakãrtes+amã sā sundarã+iti taruõã+iti tanådarã+iti mugdhā+iti mugdhavadanā+iti muhus+muhus+me / kāntām+ayam+virahiõãm+anurantukāmas+kāmāturas+japati mantram+iva+antarātmā // VidSrk_17.16 *(480) // vãryamitrasya sā bālā vayam+apragalbhamanasas+sā strã vayam+kātarās+ sā+ākrāntā+jaghanasthalena guruõā gantum+na ÷aktās+vayam / sā pãnonnatimatpayodharayugam+dhatte sakhedās+vayam+ doųais+anyajanā÷ritas+apaņavas+jātās+smas+iti+adbhutam // VidSrk_17.17 *(481) // dharmakãrtes+ alasavalitamugdhasnigdhaniųpandamandais+ adhikavikasadantarvismayasmeratārais+ / hįdayam+a÷araõam+me pakųmalākųyās+kaņākųais+ apahįtam+apaviddham+pãtam+unmålitam+ca // VidSrk_17.18 *(482) // yāntyā muhus+valitakandharam+ānanam+tat+ āvįttavįnta÷atapatranibham+vahantyā / digdhas+amįtena ca viųeõa ca pakųmalākųyā gāķham+nikhātas+iva me hįdaye kaņākųas+ // VidSrk_17.19 *(483) // paricchedavyaktis+bhavati na purasthe+api viųaye bhavati+abhyaste+api smaraõam+atathābhāvaviramam / na saütāpacchedas+himasarasi vā candramasi vā manas+niųņhā÷ånyam+bhramati ca kim+api+ālikhati ca // VidSrk_17.20 *(484) // paricchedātãtas+sakalavacanānām+aviųayas+ punarjanmani+asmin+anubhavapatham+yas+na gatavān / vivekapradhvaüsāt+upacitamahāmohagahanas+ vikāras+kas+api+antar+jaķayati ca tāpam+ca kurute // VidSrk_17.21 *(485) // bhavabhåtes+amã gacchantyās+muhus+arpitam+mįgadį÷ā tārasphuradvãkųaõam+ prāntabhrāmyadasa¤jitabhru yat+idam+kim+tat+na jānãmahe / kva+api svedasamuccayas+snapayati kva+api prakamodgamas+ kva+api+aīgeųu tuųānalapratisamas+kandarpadarpakramas+ // VidSrk_17.22 *(486) // amįtasiktam+iva+aīgam+idam+yadi bhavati tanvi tava+adbhutavãkųitais+ / adharam+indukarāt+api ÷ubhrayanti+aruõayanti+aruõāt+api kim+dį÷am // VidSrk_17.23 *(487) // sā netrā¤janatām+punar+vrajati me vācām+ayam+vibhramas+ pratyāsannakaragrahā+iti ca karã hastodare ÷āyitas+ / etāvat+bahu yat+babhåva katham+api+ekatra manvantare nirmāõam+vapuųas+mama+urutapasas+tasyās+ca vāmabhruvas+ // VidSrk_17.24 *(488) // vallaõasya nånam+āj¤ākaras+tasyās+subhruvas+makaradhvajas+ / yatas+tannetrasaücārasåciteųu pravartate // VidSrk_17.25 *(489) // ādau vismayanistaraīgam+anu ca preīkholitam+sādhvasais+ vrãķānamram+atha kųaõam+pravikasattāram+didįkųārasais+ / ākįųņam+sahajābhijātyakalanāt+premõā puras+preritam+ cakųus+bhåri kathaükathaücit+agamat+preyāüsam+eõãdį÷as+ // VidSrk_17.26 *(490) // gacchati puras+÷arãram+dhāvati pa÷cāt+asaüsthitam+cetas+ / cãnāü÷ukam+iva ketos+prativātam+nãyamānasya // VidSrk_17.27 *(491) // kālidāsasya ayam+te vidrumacchāyas+marumārge+iva+adharas+ / karoti kasya no bāle pipāsākulitam+manas+ // VidSrk_17.28 *(492) // daõķinas+ asyās+tuīgam+iva stanadvayam+idam+nimnā+iva nābhis+sthitā dį÷yante viųamonnatās+ca valayas+bhittau samāyām+api / aīge ca pratibhāti mārdavam+idam+snigdhasvabhāvas+ciram+ premõā manmukhacandram+ãkųitas+eva smerā+iva vakti+iti ca // VidSrk_17.29 *(493) // svacchandam+svagįhāīgaõam+bhramati sā maddar÷anāt+lãyate dhanyān+pa÷yati locanena sakalena+ardhena mām+vãkųate / anyān+mantrayate punar+mayi gate maunam+samālambate nãtas+dåram+aham+tayā dayitayā sāmānyalokāt+api // VidSrk_17.30 *(494) // sa khalu sukįtibhājām+agraõãs+sas+atidhanyas+ vinihitakucakumbhā pįųņhatas+yat+mįgākųã / bahalataranakhāgrakųodavinyastamārge ÷irasi ņasiti likųām+hanti håükāragarbham // VidSrk_17.31 *(495) // alasayati gātram+adhikam+bhramayati cetas+tanoti saütāpam / moham+ca muhus+kurute viųamaviųam+vãkųitam+tasyās+ // VidSrk_17.32 *(496) // mattebhakumbhapariõāhini kuīkumārdre kāntāpayodharayuge ratikhedakhinnas+ / vakųas+nidhāya bhujapa¤jaramadhyavartã dhanyas+kųapās+kųapayati kųaõalabdhanidras+ // VidSrk_17.33 *(497) // dhik+tasya måķhamanasas+kukaves+kavitvam+yas+strãmukham+ca ÷a÷inam+ca samãkaroti / bhråbhaīgavibhramavilāsanirãkųitāni kopaprasādahasitāni kutas+÷a÷āīke // VidSrk_17.34 *(498) // tāvat+jarāmaraõabandhuviyoga÷okasaüvegabhinnamanasām+apavargavā¤chā / yāvat+na vakragatis+a¤jananãlarocis+eõãdį÷ām+da÷ati locanadanta÷åkas+ // VidSrk_17.35 *(499) // sā yais+dįųņā na vā dįųņā muųitās+samam+eva te / hįtam+hįdayam+ekeųām+anyeųām+cakųuųas+phalam // VidSrk_17.36 *(500) // sā bālā+iti mįgekųaõā+iti vikasatpadmānanā+iti kramapronmãlatkucakuķmalā+iti hįdaya tvām+dhik+vįthā ÷rāmyasi / māyā+iyam+mįgatįųõikāsu+api payas+pātum+samãhā tava tyaktavye pathi mā kįthās+punar+api premapramādāspadam // VidSrk_17.37 *(501) // dharmakãrtes+ avacanam+vacanam+priyasaünidhau+anavalokanam+eva vilokanam / avayavāvaraõam+ca yat+a¤calavyatikareõa tat+aīgasamarpaõam // VidSrk_17.38 *(502) // romā¤cais+iva kãlitā calati no dįųņis+kapolasthale svāntam+premapayodhipaīkapatanāt+ni÷ceųņam+āste gatam / uddhārāya tayos+gatās+iva punas+trāsāt+nivįttās+iva ÷vāsās+dãrgham+aho gatāgatam+amã kurvantas+eva+āsate // VidSrk_17.39 *(503) // yadi sarojam+idam+kva ni÷i prabhā yadi ni÷āpatis+ahni kutas+nu sas+ / racayatā+ubhayadharmi tava+ānanam+prakaņitam+vidhinā bahu naipuõam // VidSrk_17.40 *(504) // abhimukhe mayi saüvįtam+ãkųitam+hasitam+anyanimittakathodayam / vinayavāritavįttis+atas+tayā na vivįtas+madanas+na ca saüvįtas+ // VidSrk_17.41 *(505) // kas+asau kįtã kathaya kas+madanaikabandhus+udgrãvam+arcayasi kasya mįgākųi mārgam / nãlābjakarburitamadhyavinidrakundadāmābhirāmarucibhis+taralais+kaņākųais+ // VidSrk_17.42 *(506) // guruõā stanabhāreõa mukhacandreõa bhāsvatā / ÷anai÷carābhyām+pādābhyām+reje grahamayã+iva sā // VidSrk_17.43 *(507) // sāvarões+ alasavalitais+premārdrārdrais+nimeųaparāīmukhais+ kųaõam+abhimukham+lajjālolais+muhus+mukulãkįtais+ / hįdayanihitam+bhāvākåtam+vamadbhis+iva+ãkųaõais+ kathaya sukįtã kas+asau mugdhe tvayā+adya vilokyate // VidSrk_17.44 *(508) // ÷rãharųasya upari kabarãbandhagranthes+atha grathitāīgulã nijabhujalate tiryak+tanvyā vitatya vivįttayā / vivįtavilasadvāmāpāīgastanārdhakapolayā kuvalayadalasraksaüdigdha÷riyas+prahitās+dį÷as+ // VidSrk_17.45 *(509) // sākåtam+dayitena sā parijanābhyā÷e samālokitā svākåtapratipādanāya rabhasāt+ā÷vāsayantã priyam / vaidarbhākųaragarbhiõãm+giram+udãrya+anyāpade÷āt+÷i÷um+ prãtyā karųati cumbati tvarayati ÷liųyati+asåyati+api // VidSrk_17.46 *(510) // vyāvįttyā ÷ithilãkaroti vasanam+jāgratã+api vrãķayā svapnabhrāntipariplutena manasā gāķham+samāliīgati / dattvā+aīgam+svapiti priyasya rataye vyājena nidrām+gatā tanvaīgyās+viphalam+viceųņitam+aho bhāvānabhij¤e jane // VidSrk_17.47 *(511) // āyāte dayite marusthalabhuvām+ullaīghya durlaīghyatām+ gehinyā paritoųabāųpataralām+āsajya dįųņim+mukhe / dattvā pãlu÷amãkarãrakavalān+svena+a¤calena+ādarāt+ āmįųņam+karabhaya ke÷arasaņābhārāvalagnam+rajas+ // VidSrk_17.48 *(512) // ke÷aņasya darbhāīkureõa caraõas+kųatas+iti+akāõķe tanvã sthitā katicit+eva padāni gatvā / āsãt+vivįttavadanā ca vimocayantã ÷ākhāsu valkalam+asaktam+api drumāõām // VidSrk_17.49 *(513) // % QUOTE "Sākuntala 2.12 kālidāsasya dårāt+eva kįtas+a¤jalis+na sa punas+pānãyapānocitas+ råpālokanavismitena calitam+mårdhnā na ÷āntyā tįųas+ / romā¤cas+api nirantaram+prakaņitas+prãtyā na ÷aityāt+apām+ akųuõõas+vidhis+adhvagena ghaņitas+vãkųya prapāpālikām // VidSrk_17.50 *(514) // bāõasya calāpāīgām+dįųņim+spį÷asi bahu÷as+vepathumatãm+ rahasyākhyāyã+iva mį÷asi mįdu karõāntikagatas+ / karam+vyādhunvatyās+pibasi ratisarvasvam+adharam+ vayam+tattvānveųāt+madhukara hatās+tvam+khalu kįtã // VidSrk_17.51 *(515) // % QUOTE "Sākuntala 1.20 snigdham+vãkųitam+anyatas+api nayane yat+preųayantyā tayā yātam+yat+ca nirambayos+gurutayā mandam+viųādāt+iva / mā gās+iti+uparuddhayā yat+api tat+sāsåyam+uktā sakhã sarvam+tat+kila matparāyaõam+aho kāmas+svatām+pa÷yati // VidSrk_17.52 *(516) // % QUOTE "Sākuntala 2.2 kālidāsasya+etau vaktra÷rãjitalajjitendumalinam+kįtvā kare kandukam+ krãķākautukami÷rabhāvam+anayā tāmram+vahantyā+ānanam / bhįīgāgragrahakįųņaketakadalaspardhāvatãnām+dį÷ām+ dãrghāpāīgataraīgaõaikasuhįdām+eųas+asmi pātrãkįtas+ // VidSrk_17.53 *(517) // rāja÷ekharasya taraīgaya dį÷as+aīgane patatu citram+indãvaram+ sphuņãkuru radacchadam+vrajatu vidrumas+÷vetatām / magāk+vapus+apāvįõu spį÷atu kā¤canam+kālikām+ uda¤caya nijānanam+bhavatu ca dvicandram+nabhas+ // VidSrk_17.54 *(518) // ekas+jayati sadvįttas+kim+punar+dvau susaühatau / kim+citram+yadi tanvaīgyās+stanābhyām+nirjitam+jagat // VidSrk_17.55 *(519) // praõālãdãrghasya pratikalam+apāīgasya suhįdas+ kaņākųavyākųepās+÷i÷u÷apharaphālapratibhuvas+ / snuvānās+sarvasvam+kusumadhanuųas+asmān+prati sakhe navam+netrādvaitam+kuvalayadį÷as+saünidadhati // VidSrk_17.56 *(520) // bhuvanabhuvi sįjantas+tārahārāvatārān+ di÷i di÷i vikirantas+ketakānām+kuņumbam / viyati viracayantas+candrikām+dugdhamugdhām+ pratinayananipātās+subhruvas+vibhramanti // VidSrk_17.57 *(521) // rāja÷ekharasya yat+pa÷yanti jhagiti+apāīgasaraõidroõãjuųā cakųuųā viīkhanti kramadolitobhayabhujam+yat+nāma vāmabhruvas+ / bhāųante ca yat+uktibhis+stabakitam+vaidagdhyamudrātmabhis+ tat+devasya rasāyanam+rasanidhes+manye manojanmanas+ // VidSrk_17.58 *(522) // kramasaralitakaõņhaprakramollāsitorastaralitavalirekhāsåtrasarvasvam+asyās+ / sthitam+aticiram+uccais+agrapādāīgulãbhis+karakalitasakhãkam+mām+didįkųos+smarāmi // VidSrk_17.59 *(523) // smara÷aradhisakā÷am+karõapā÷am+kį÷āīgã rayavigalitatāķãpatratāķaīkam+ekam / vahati hįdayacauram+kuīkumanyāsagauram+valayitam+iva nālam+locanendãvarasya // VidSrk_17.60 *(524) // colā¤calena calahāralatāprakāõķais+veõãguõena ca balāt+valayãkįtena / helāhitabhramarakabhramamaõķalãbhis+chatratrayam+racayati+iva ciram+natabhrås+ // VidSrk_17.61 *(525) // amandamaõinåpurakvaõanacārucārãkramam+ jhaõajjhaõitamekhalāskhalitatārahāracchaņam / idam+taralakaīkaõāvalivi÷eųavācālitam+ manas+harati subhruvas+kim+api kandukakrãķitam // VidSrk_17.62 *(526) // sā dugdhamugdhamadhuracchaviraīgayaųņis+te locane taruõaketakapatradãrghe / kambos+viķambanakaras+ca sas+eva kaõņhas+sā+eva+iyam+induvadanā madanāyudhāya // VidSrk_17.63 *(527) // kva pātavyā jyotsnāmįtabhavanagarbhā+api tįųitais+ mįõālãtantubhyas+sicayaracanā kutra ghaņate / kva vā pārãmeyas+bata bakuladāmnām+parimalas+ katham+svapnas+sākųāt+kuvalayadį÷am+kalpayatu tām // VidSrk_17.64 *(528) // rāja÷ekharasya+amã rasavat+amįtam+kas+saüdehas+madhåni+api na+anyathā madhuram+api kim+cåtasya+api prasannarasam+phalam / sakįt+api punar+madhyasthas+san+rasāntaravit+janas+ vadatu yat+iha+anyat+svādu syāt+priyāda÷anacchadāt // VidSrk_17.65 *(529) // kuvalayavanam+pratyākhyātam+navam+madhu ninditam+ hasitam+amįtam+hanta svādos+param+rasasampadas+ / viųam+upahitam+cintāvyājāt+manasi+api kāminām+ alasamadhurais+lãlātantrais+tayā+ardhavilokitais+ // VidSrk_17.66 *(530) // ca¤caccolā¤calāni pratisaraõarayavyastaveõãni bāhos+ vikųepāt+dakųiõasya pracalitavalayāsphālakolāhalāni / ÷vāsatruņyadvacāüsi drutam+itarakarotkųiptalolālakāni srastasra¤ji pramodam+dadhati mįgadį÷ām+kandukakrãķitāni // VidSrk_17.67 *(531) // praharaviratau madhye vāhnas+tatas+api pareõa vā kim+uta sakale yāte+api+ahni tvam+adya sameųu+asi / iti dina÷ataprāpyam+de÷am+priyasya yiyāsatas+harati gamanam+bālālāpais+sabāųpajhalajjhalais+ // VidSrk_17.68 *(532) // jhalajjhalasya kalyāõam+parikalpyatām+pikakule rohantu vā¤cāptayas+ haüsānām+udayas+astu pårõa÷a÷inas+stāt+bhadram+indãvare / iti+udbāųpavadhågiras+pratipadam+sampårayantyā+antike kāntas+prasthitikalpitopakaraõas+sakhyā bhį÷am+vāritas+ // VidSrk_17.69 *(533) // ÷įīgārasya sāmānyavāci padam+api+abhidhãyamānam+mām+prāpya jātam+abhidheyavi÷eųaniųņham / strã kācit+iti+abhihite hi manas+madãyam+tām+eva vāmanayanām+viųayãkaroti // VidSrk_17.70 *(534) // % tatas+dåtãvacanavrajyā lāvaõyena pidhãyate+aīgatanimā saüdhāryate jãvitam+ tvaddhyānais+satatam+kuraīgakadį÷as+kim+tu+etat+āste navam / niū÷vāsais+kucakumbhapãņhaluņhanapratyudgamāt+māüsalais+ ÷yāmãbhåtakapolam+indus+adhunā yat+tanmukham+spardhate // VidSrk_18.1 *(535) // ÷įīgārasya sodvegā mįgalā¤chane mukham+api svam+na+ãkųate darpaõe trastā kokilakåjitāt+api giram+na+unmudrayati+ātmanas+ / citram+duūsahadāhadāyini dhįtadveųā+api puųpāyudhe bālā sā subhaga tvayi pratipadam+premādhikam+puųyati // VidSrk_18.2 *(536) // ÷įīgārasya+etau vilimpati+etasmin+malayajarasādreõa mahasā di÷ām+cakram+candre sukįtamaya tasyās+mįgadį÷as+ / dį÷os+bāųpas+pāõau vadanam+asavas+kaõņhakuhare hįdi tvam+hrãs+pįųņhe vacasi ca guõās+eva bhavatas+ // VidSrk_18.3 *(537) // ambhoruham+vadanam+ambakam+indukāntas+pāthonidhis+kusumacāpabhįtas+vikāras+ / prādurbabhåva subhaga tvayi dårasaüsthe caõķālacandradhavalāsu ni÷āsu tasyās+ // VidSrk_18.4 *(538) // vaktrendos+na haranti bāųpapayasām+dhārā manoj¤ām+÷riyam+ ni÷vāsās+na kadarthayanti madhurām+bimbādharasya dyutim / tasyās+tvadvirahe vipakvalavalãlāvaõyasaüvādinã chāyā kā+api kapolayos+anudinam+tanvyās+param+÷uųyati // VidSrk_18.5 *(539) // dharmakãrtes+ tāpombhaūprasįtaüpacas+pracayavān+bāųpas+praõālocitas+ ÷vāsās+nartitadãpavartilatikās+pāõķimni magnam+vapus+ / kim+ca+anyat+kathayāmi rātrim+akhilām+tvadvartmavātāyane hastacchatraniruddhacandraniruddhacandramahasas+tasyās+sthitis+vartate // VidSrk_18.6 *(540) // candram+candanakardamena likhitam+sā mārųņi daųņādharā vandyam+nindati yat+ca manmatham+asau bhaīktvā+agrahastāīurãs+ / kāmas+puųpa÷aras+kila+iti sumanovargam+lunãte ca yat+ tat+kāmyā subhaga tvayā varatanus+vātålatām+lambhitā // VidSrk_18.7 *(541) // rāja÷ekharasya vapus+÷āraīgākųyās+tat+aviralaromā¤canicayam+ tvayi svapnāvāpte snapayati paras+khedavisaras+ / balākarųatryuņyadvalayajakaķatkāraninadais+ vinidrāyās+pa÷cāt+anavaratabāųpāmbunivahās+ // VidSrk_18.8 *(542) // vasukalpasya no ÷akyā gaditum+smarānalada÷ā yā+asyās+tvayi prasthite patrais+sāsrasakhãjanoparacite talpe luņhantyās+muhus+ / yat+liptam+kucacandanena sutanos+adya+api candracchalāt+ ÷vāsoķķãnavi÷uųkapāõķubisinãpatram+divi bhrāmyati // VidSrk_18.9 *(543) // rudrasya prakaņayati kųaõabhaīgam+pa÷yati sarvam+jagat+gatam+÷ånyam / ācarati smįtibāhyam+jātā sā bauddhabuddhis+iva // VidSrk_18.10 *(544) // tvadarthinã candanabhasmadigdhalalāņalekhā÷rujalābhiųiktā / mįõālacãram+dadhatã stanābhyām+smaropadiųņam+carati vratam+sā // VidSrk_18.11 *(545) // ye nirdahanti da÷ana÷vasitāvalokais+kråram+dvijihvakuņilās+kva vilāsinas+te / bhãųmoųmabhis+smaraõamātraviųais+tava+iyam+avyāla mārayati kā+api bhujaīgabhaīgis+ // VidSrk_18.12 *(546) // svedāpåraviluptakuīkumarasā÷leųāvilapracchadāt+ talpāt+vyaktamanobhavānala÷ikhālãķhāt+iva+ā÷aīkitā / sā bālā balavat+mįgāīkakiraõais+utpāditāntarjvarā tvatsaükalpajaķe tvadaīka÷ayane nidrāsukham+vā¤chati // VidSrk_18.13 *(547) // dhåmena+iva hate dį÷au visįjatas+bāųpam+pravāhakųamam+ kvāthotpheõam+iva+āttacandanarasam+svedam+vapus+mu¤cati / antaūprajvalitasya kāma÷ikhinas+dāhārjitais+bhasmabhis+ ÷vāsāvegavinirgatais+iva tanos+pāõķutvam+unmãlati // VidSrk_18.14 *(548) // manovinodasya+etau atra+eųa svayam+eva citraphalake kampaskhalallekhayā saütāpārtivinodanāya katham+api+ālikhya sakhyā bhavān / bāųpavyākulam+ãkųitas+sarabhasam+cåtāīkurais+arcitas+ mårdhnā ca praõatas+sakhãųu madanavyājena ca+apahnutas+ // VidSrk_18.15 *(549) // ķimbokasya sā sundarã tava viyogahutā÷ane+asmin+abhyukųya bāųpasalilais+nijadehahavyam / janmāntare virahaduūkhavinā÷akāmā puüskokilābhihitimantrapadais+juhoti // VidSrk_18.16 *(550) // prabhākarasya subhaga sukįtaprāpyas+yadi+api+asi tvam+asau+api priyasahacarã na+adhanyānām+upaiti vidheyatām / tat+alam+adhunā nirbandhena prasãda parasparam+ praõayamadhuras+sadbhāvas+vām+cirāya vivardhatām // VidSrk_18.17 *(551) // vākkåņasya dolālolās+÷vasanamarutas+cakųuųã nirjharābhe tasyās+÷uųyattagarasumanaūpāõķurā gaõķabhittis+ / tadgātrāõām+kim+iva hi vayam+bråmahe durbalatvam+ yeųām+agre pratipat+uditā candralekhā+api+atanvã // VidSrk_18.18 *(552) // tasyās+tāpabhuvam+nį÷aüsa kathayāmi+eõãdį÷as+te katham+ padminyās+sarasam+dalam+vinihitam+yasyās+÷amāya+urasi / ādau ÷uųyati saükucati+anu tatas+cårõatvam+ādadyate pa÷cāt+murmuratām+dadhat+dahati ca ÷vāsāvadhåtam+sakhãm // VidSrk_18.19 *(553) // utpalarajāsya viųam+candrālokas+kumudavanavātas+hutavahas+ kųatakųāras+hāras+sa khalu puņapākas+malayajas+ / aye kiücidvakre tvayi subhaga sarve katham+amã samam+jātās+tasyām+ahaha viparãtaprakįtayas+ // VidSrk_18.20 *(554) // acalasiühasya tvām+cintāparikalpitam+subhaga sā sambhāvya romā¤citā ÷ånyāliīganasaüvaladbhujayugena+ātmānam+āliīgati / kim+ca+anyat+virahavyathāpraõayinã samprāpya mårchām+cirāt+ pratyujjãvati karõamålapaņhitais+tvannāmamantrākųarais+ // VidSrk_18.21 *(555) // gāķhāvadhaūkįtavalitritayau susaīgau tuīgau stanau+iti tayos+talam+ārtam+āgāt / tasyās+sphuņam+hįdayam+iti+api na smareųån+tau rakųatas+pravi÷atas+vimukhas+atha vā kva // VidSrk_18.22 *(556) // vallaõasya mįga÷i÷udį÷as+tasyās+tāpam+katham+kathayāmi te dahanapatitā dįųņā mårtis+mayā na hi vaidhavã / iti tu niyatam+nārãråpas+sa lokadį÷ām+priyas+ tava ÷aņhatayā ÷ilpotkarųas+vidhes+vighaņiųyate // VidSrk_18.23 *(557) // punar+uktāvadhi vāsaram+etasyās+kitava pa÷ya gaõayantyās+ / iyam+iva karajas+kųãõas+tvam+iva kaņhorāõi parvāõi // VidSrk_18.24 *(558) // dharaõãdharasya \Colo iti dåtãvacanavrajyā % tatas+sambhogavrajyā prauķhapremarasāt+nitambaphalakāt+vi÷raüsite+api+aü÷uke kā¤cãdāmamaõiprabhābhis+anu ca+ārabdhe dukålāntare / kāntena+ā÷u mudhā vilokitam+atho tanvyā mudhā lajjitam+ bhåyas+anena mudhā+avakįųņam+atha tat+tanvyā mudhā saüvįtam // VidSrk_19.1 *(559) // råķhe rativyatikare karaõãya÷eųamāyāsabhāji dayite muhus+āturāyās+ / pratyakųaram+madanamantharam+arthayantyās+kim+kim+na hanta hįdayaügamam+aīganāyās+ // VidSrk_19.2 *(560) // ratānta÷rāntāyās+stanajaghanasaüdānitadį÷i smarāve÷avyagre davayati dukålam+praõayini / kųaõam+÷roõau pāõã kųaõam+api kucāgre priyadį÷os+ kųaõam+vinyasyantyās+jagat+api na målyam+mįgadį÷as+ // VidSrk_19.3 *(561) // tais+tais+vijįmbhita÷atais+madanopade÷ais+mugdhā vidhāya laķitāni ca tāni tāni / aīke nilãya kamitus+÷ithilāīgamudrā nidrāti na+alpatapasas+phalasampat+eųā // VidSrk_19.4 *(562) // yat+vrãķābharabhugnam+āsyakamalam+yat+cakųus+atyullasat+ pakųma÷reõi yat+aīgam+aīgajamanorājya÷riyām+ā÷rayas+ / yat+vardhiųõu manobhavapranayitā yat+mandamanyugrahas+ tena+eva+iha manas+harati+adharitaprauķhā navoķhā na kim // VidSrk_19.5 *(563) // sa svargāt+aparas+vidhis+sa ca sudhāsekas+kųaõam+netrayos+ tat+sāmrājyam+aga¤jitam+tat+aparam+premõas+pratiųņhāspadam / yat+bālā balavanmanobhavabhayabhra÷yattapam+satrapā tatkālocitanarmakarma dayitāt+abhyāsyam+abhyasyati // VidSrk_19.6 *(564) // samāliīgati+aīgais+apasarati yat+preyasi vapus+ pidhātum+yat+dį÷yam+ghaņayati ghanāliīganam+api / tapobhis+bhåyobhis+kim+u na kamanãyam+sukįtinām+ idam+ramyam+vāmyam+madanaviva÷āyās+mįgadį÷as+ // VidSrk_19.7 *(565) // idam+amįtam+ameyam+sā+iyam+ānandasindhus+madhumadhuram+api+idam+kiücit+antar+dhunoti / yat+ayam+udayalãlālālasānām+vadhånām+rativinimayabhājām+kelibhis+yāti kālas+ // VidSrk_19.8 *(566) // kas+asau sundari puųpasāyakasakhas+saubhāgyavārāünidhas+ kas+asau+indumukhi prasannahįdayas+kas+kumbhikumbhastani / yasmin+vismayanãyataptatapase svairam+samucchįīkhalās+ vi÷rāmyanti tava smarajvaraharās+kandarpakeli÷riyas+ // VidSrk_19.9 *(567) // pradyumnasya ātte vāsasi roddhum+akųamatayā doūkandalãbhyām+stanau tasya+uraūsthalam+uttarãyaviųaye sadyas+mayā sa¤jitam / ÷roõãm+tasya kare+adhirohati punar+vrãķāmbudhau mām+atho ma¤jantãm+udatārayat+manasijas+devas+sa mårchāgurus+ // VidSrk_19.10 *(568) // vallaõasya yat+etat+dhanyānām+urasi yuvatãsaīgasamaye samāråķham+kiücit+pulakam+idam+āhus+kila janās+ / matis+tu+eųā+asmākam+kucayugataņãcumbaka÷ilānive÷āt+ākįųņas+smara÷ara÷alākotkaras+iva // VidSrk_19.11 *(569) // saükarųaõasya aīgākįųņadukålayā sarabhasam+gåķhau bhujābhyām+stanau+ ākįųņe jaghanāü÷uke kįtam+adhaūsaüsaktam+årudvayam / nābhãmålanibaddhacakųuųi mayi vrãķānatāīgyā tayā dãpas+sphåtkįtavātavepita÷ikhas+karõotpalena+āhatas+ // VidSrk_19.12 *(570) // jihremi jāgarti gįhopakaõņhe sakhãjanas+vallabhakautukena / tadaü÷ukākųepam+adhãrapāõe vimu¤ca kā¤cãmaõayas+raõanti // VidSrk_19.13 *(571) // mahodadhes+ kānte talpam+upāgate vigalitā nãvã svayam+bandhanāt+ vāsas+ca ÷lathamekhalāguõadhįtam+kiücit+nitambe sthitam / etāvat+sakhi vedmi kevalam+aham+tasya+aīgasaīge punas+ kas+asau kā+asmi ratam+tu kim+katham+api svalpā+api me na smįtis+ // VidSrk_19.14 *(572) // vikaņanitambāyās+ atiprauķhā rātris+bahala÷ikhadãpas+prabhavati priyas+premārabdhasmaravidhirasaj¤as+param+asau / sakhi svairam+svairam+suratam+akarot+vrãķitavapus+ yatas+paryaīgas+ayam+ripus+iva kaķatkāramukharas+ // VidSrk_19.15 *(573) // dhanyā+asi yat+kathayasi priyasaügamena narmasmitam+ca vacanam+ca rasam+ca tasya / nãvãm+prati praõihite tu kare priyeõa sakhyas+÷apāmi yadi kiücit+api smarāmi // VidSrk_19.16 *(574) // vidyāyās+ jayati samaratāntāndolanāpāõķagaõķasthalakįtanijavāsakhedapårānujanmā / ÷lathatanubhujabandhaprāpradãrghaprasāras+mukhaparimalamugdhas+kāntayos+÷vāsavātas+ // VidSrk_19.17 *(575) // manojanmaprauķhavyatikara÷atāyāsavidhiųu priyas+prāyas+mugdhas+jhagiti kįtacetobhavavidhis+ / sahåükārojjįmbhā smaraparava÷ā kāntavimukham+ mukham+mugdhāpāīgam+kųipati virasam+prauķhayuvatã // VidSrk_19.18 *(576) // navanavaraholãlābhyāsaprapa¤citamanmathavyatikarakalākallolāntarnimagnamanaskayos+ / api taruõayos+kim+syāt+tasyām+divi spįhayālutās+ mukulitadį÷os+udbhidyante na cet+virahatviųas+ // VidSrk_19.19 *(577) // tasya+apāīgavilokitasya madhuraprollāsitārdhabhruvas+ tasya smera÷uces+kramasya ca girām+mugdhākųarāõām+hriyā / bhāvānām+api tādį÷ām+mįgadį÷as+hāvānugānām+aho na+adhanyas+kurute praråķhapulakais+ātithyam+aīgais+janas+ // VidSrk_19.20 *(578) // samākįųņam+vāsas+katham+api haņhāt+pa÷yati mayi kramāt+årudvandvam+jaraņha÷aragauram+mįgadį÷as+ / tayā dįųņim+dattvā mahati maõidãpe nipuõayā niruddham+hastābhyām+jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) // analpam+saütāpam+÷amayati manojanmajanitam+tathā ÷ãtam+sphãtam+himavati ni÷ãthe glapayati / tat+evam+kas+api+åųmā ramaõaparirambhotsavamilatpurandhrãnãrandhrastanakala÷ajanmā vijayate // VidSrk_19.22 *(580) // na+adhanyān+viparãtamohanarasapreīkhannitambasthalãloladbhåųaõakiīkiõãkalaravavyāmi÷rakaõņhasvanam / saürambha÷lathake÷abandhavigalanmuktākalāpadruta÷vāsacchedataraīgitastanayugam+prãõāti ÷įīgāriõã // VidSrk_19.23 *(581) // sonnokasya ÷ãtkāravanti daramãlitalocanāni romā¤camu¤citanugharmakaõāvalãni / eõãdį÷ām+makaraketuniketanāni vandāmahe suratavibhramaceųņitāni // VidSrk_19.24 *(582) // muhus+vrãķāvatyās+pratihasitavatyās+pratimuhus+ muhus+vi÷rāntāyās+muhus+abhiniviųņavyavasites+ / ÷ramāmbhobhis+tamyattilakamalikāghårõadalakam+ mukham+lãlāvatyās+harati viparãtavyatikare // VidSrk_19.25 *(583) // surabhes+ āstām+dåreõa vi÷leųas+priyām+āliīgatas+mama / svedas+kim+na sarinnāthas+romā¤cas+kim+na parvatas+ // VidSrk_19.26 *(584) // cirāråķhapremapraõayaparihāsena hįtayā tat+ārabdham+tanvyā na tu yat+abalāyās+samucitam / anirvyåķhe tasmin+prakįtisukumārāīgalatayā punar+lajjālolam+mayi vinihitam+locanayugam // VidSrk_19.27 *(585) // nakhada÷ananipātajarjarāīgã ratikalahe paripãķitā prahārais+ / sapadi maraõam+eva sā tu yāyāt+yadi na pibet+adharāmįtam+priyasya // VidSrk_19.28 *(586) // mugdhe tava+asmi dayitā dayitas+bhava tvam+iti+uktayā na hi na hi+iti ÷iras+avadhåya / svasmāt+karāt+mama kare valayam+kųipantyā vācam+vinā+abhyupagamas+kathitas+mįgākųyā // VidSrk_19.29 *(587) // patatu tava+urasi satatam+dayitādhammillamallikāprakaras+ / ratirasarabhasakacagrahalulitālakavallarãgalitas+ // VidSrk_19.30 *(588) // bāõasya āvįõvānā jhagiti jaghanam+maddukålā¤calena preīkhakrãķākulitakabarãbandhanavyagrapāõis+ / ardhocchvāsasphuņanakhapadālaükįtābhyām+stanābhyām+ dįųņā dhārųņyasmįtinatamukhã mohanānte mayā sā // VidSrk_19.31 *(589) // abhinandasya harati rativimarde luptapātrāīkuratvāt+prakaņanakhapadāīkas+kim+ca romā¤camudras+ / hariõa÷i÷udį÷as+asyās+mugdhamugdham+hasantyās+pariõata÷arakāõķasnigdhapāõķus+kapolas+ // VidSrk_19.32 *(590) // vãryamitrasya karakisalayam+dhåtvā dhåtvā vimārgati vāsasã kųipati sumanomālā÷eųam+pradãpa÷ikhām+prati / sthagayati karais+patyus+netre vihasya samākulā surataviratau ramyā tanvã muhus+muhus+ãkųitum // VidSrk_19.33 *(591) // vi÷rāntim+nåpure yāte ÷råyate rasanādhvanis+ / prāyas+kānte rati÷rānte kāminã puruųāyate // VidSrk_19.34 *(592) // bhāvodgāķham+upoķhakampapulakais+aīgais+samāliīgitam+ rāgāt+cumbitam+abhyupetya vadanam+pãtam+ca vaktrāmįtam / jalpantyā+eva muhus+na na+iti nibhįtam+pradhvastacāritrayā niū÷eųeõa samāpitas+ratavidhis+vācā tu na+aīgãkįtas+ // VidSrk_19.35 *(593) // yat+pãnastanabhāralālasalasadvāsaūsphuradgaõķayā tanvaīgyā rabhasārpitam+sarabhasam+vaktram+muhus+pãyate / tat+÷lāghyam+suratam+ca tat+tat+amįtam+tat+vastu tat+brahma tat+ cetohāri tat+eva tat+kim+api tat+tattvāntaram+sarvathā // VidSrk_19.36 *(594) // na bata vidhįtas+kā¤cãsthāne karas+÷lathavāsasi prahitam+asakįt+dãpe cakųus+ghanasthiratejasi / kucakala÷ayos+åķhas+kampas+tayā mama saünidhau manasijarujas+bhāvais+uktās+vacobhis+apahnutās+ // VidSrk_19.37 *(595) // abhinandasya harųā÷rudåųitavilocanayā mayā+adya kim+tasya tat+sakhi niråpitam+aīgam+aīgam / romā¤caka¤cukatiraskįtadehayā vā j¤ātāni tāni parirambhasukhāni kim+vā // VidSrk_19.38 *(596) // acalasya sa kasmāt+me preyān+sakhi katham+aham+tasya dayitā yatas+mām+spįųņvā+eva snapayati karam+svedapayasā / vilokya+ā÷leųāt+api+avahitas+iva+amãlya nayane vyuda¤cadromā¤casthagitavapus+āliīgati samām // VidSrk_19.39 *(597) // kim+api kim+api mandam+mandam+āsattiyogāt+avicalitakapolam+jalpatos+ca krameõa / a÷ithilaparirambhavyāpįtaikaikadoųõos+aviditagatayāmā rātris+eva vyaraüsãt // VidSrk_19.40 *(598) // % QUOTE Uttararāmacarita 1.27 bhavabhåtes+ dākųiõyāt+abhimānatas+rasava÷āt+vi÷rāmahetos+mama prāgalbhyāt+yat+anuųņhitam+mįgadį÷ā ÷akyam+na tat+yoųitām / nirvyåķham+na yadā tayā tat+akhilam+khinnais+tarattārakais+ savrãķais+ca vilokitais+mayi punar+nyastas+samastas+vyayas+ // VidSrk_19.41 *(599) // valitamanasos+api+anyonyam+samāvįtabhāvayos+punar+upacitaprāyapremõos+punas+trapamāõayos+ / iha hi nibiķavrãķānaīgajvarāturacetasos+navataruõayos+kas+jānãte kim+adya phaliųyati // VidSrk_19.42 *(600) // lakųmãdharasya draųņum+ketakapatragarbhasubhagām+åruprabhām+utsukas+ tatsaüvāhanalãlayā ca ÷anakais+ākųiptacaõķātakas+ / lajjāmugdhavilocanasmitasudhānirdhautabimbādharam+ kamapra÷lathabāhubandhanam+asau+āliīgitas+bālayā // VidSrk_19.43 *(601) // nidrārtam+kila locanam+mįgadį÷ā vi÷leųayantyā kathām+ dãrghāpāīgasarittaraīgataralam+÷ayyām+anupreųitam / ujjįmbhas+kila vallabhas+api virate vastuni+api prastute ghårõantã kila sā+api håükįtavatã ÷ånyam+sakhã dakųiõā // VidSrk_19.44 *(602) // dįųņvā+ekāsanasaüsthite priyatame pa÷cāt+upetya+ādarāt+ ekasyās+nayane nimãlya vihitakrãķānubandhacchalas+ / tiryagvartitakandharām+sapulakasvedodgamotkampinãm+ antarhāsacalatkapolaphalakām+dhårtas+aparām+cumbati // VidSrk_19.45 *(603) // kucopāntam+kānte likhati nakharāgrais+akalitam+tatas+kiücit+pa÷cāt+valati ca mukhendau mįgadį÷as+ / bahis+vyājāmarųaprasaraparuųāntargatarasā nirãkųyā re māyã kim+idam+iti pårvā vijayate // VidSrk_19.46 *(604) // jãvacandrasya ā÷leųe prathamam+kramāt+apahįte hįdye+adharasya+arpaõe kelidyåtavidhau paõam+priyatame kāntām+punas+pįcchati / antargåķhavigāķhasambhramarasasphārãbhavadgaõķayā tåųõãm+÷ārivisāraõāya nihitas+svedāmbugarbhas+karas+ // VidSrk_19.47 *(605) // rāja÷ekharasya ā÷leųacumbanaratotsavakautukāni krãķā durodarapaõas+pratibhås+anaīgas+ / bhogas+sa yadi+api jaye ca parājaye ca yånos+manas+tat+api vā¤chati jetum+eva // VidSrk_19.48 *(606) // murāres+ kalahakalayā yat+saüvįtyai trapāvanatānanā pihitapulakodbhedam+subhrås+cakarųa na ka¤cukam / dayitam+abhitas+tām+utkaõņhām+vivavrus+anantaram+jhaņiti jhaņiti truņyantas+antas+stanāü÷ukasandhayas+ // VidSrk_19.49 *(607) // ratipatidhanus+jyāņaīkāras+madadvipaķiõķimas+ sapulakajalapremaprāvįņpayodharagarjitam / nidhuvanayudhaståryātodyam+jahāra natabhruvām+ jaghanasarasãhaüsasvānas+÷rutim+rasanāravas+ // VidSrk_19.50 *(608) // yugalam+agalat+tarųotkarųe taråtpalagaurayos+ paņuvighaņanāt+årvos+pårvam+priye paripa÷yati / ÷rutikuvalayam+dãpocchittyai nirāsa yat+aīganā jvalati rasanārocis+dãpe tat+āpa nirarthatām // VidSrk_19.51 *(609) // % QUOTE Kapphiõābhyudaya 14.24 da÷anada÷anais+oųņhas+mamlau na pallavakomalas+ vyasahata nakhacchedānaīgam+÷irãųamįducchavi / na bhujalatikāgāķhā÷leųais+÷ramam+lalitās+yayus+ yuvatiųu kim+api+avyākhyeyam+smarasya vijįmbhitam // VidSrk_19.52 *(610) // % QUOTE Kapphiõābhyudaya 14.28 kim+upagamitā bhartrā taptadvilohavedakatām+ uta ramayitus+syåtāīge+aīge ÷itais+smarasāyakais+ / vilayanam+atha prāptā rāgānaloųmabhis+iti+aho na patibhujayos+niųyandā+antas+priyā niravãyata // VidSrk_19.53 *(611) // % QUOTE Kapphiõābhyudaya 14.29 kā÷mãrabhaņņa÷rã÷ivasvāminas+ca+ete \Colo iti sambhogavrajyā tatas+samāptanidhuvanacihnavrajyā rājanti kāntanakharakųatayas+mįgākųyās+lākųārasadravamucas+kucayos+upānte / antaūpravįddhamakaradhvajapāvakasya ÷aīke vibhidya hįdayam+niragus+sphuliīgās+ // VidSrk_20.1 *(612) // rāja÷ekharasya jayanti kāntāstanamaõķaleųu viņārpitāni+ārdranakhakųatāni / lāvaõyasaübhāranidhānakumbhe mudrākųarāõi+iva manobhavasya // VidSrk_20.2 *(613) // kvacit+tāmbålāīkas+kvacit+agarupaīkāīkamalinas+ kvacit+cårõodgārais+kvacit+api ca sālaktakapadas+ / valãbhaīgābhogeųu+alakapatitākãrõakusumas+ striyās+sarvāvastham+kathayati ratam+pracchadapaņas+ // VidSrk_20.3 *(614) // pãtatuīgakaņhinastanāntare kāntadattam+abalā nakhakųatam / āvįõoti vivįõoti ca+ãkųate labdharatnam+iva duūkhitas+janas+ // VidSrk_20.4 *(615) // uųasi gurusamakųam+lajjamānā mįgākųã ratirutam+anukartum+rājakãre pravįtte / tirayati ÷i÷ulãlānartanacchadmatālapracalavalayamālāsphālakolāhalena // VidSrk_20.5 *(616) // pradoųe dampatyos+nijaruci vibhinne praõayinos+vibhinne sampanne ghanatimirasaüketagahane / ratautsukyāt+tāmyattaralamanasos+paryavasite kįtārthatve+anyonyam+tadanu viditau kim+na kurutām // VidSrk_20.6 *(617) // pa÷yasi nakhasambhåtām+rekhām+varatanu payodharopānte / kim+vāsasā stanāntam+ruõatsi himarucikįte vacmi // VidSrk_20.7 *(618) // yat+rātrau rahasi vyapetavinayam+dįųņam+rasāt+kāminos+ anyonyam+÷ayanãyam+ãhitarasavyāptipravįttaspįham / tat+sānandamiladdį÷os+katham+api smįtvā guråõām+puras+ hāsodbhedanirodhamantharamilattāram+kathaücit+sthitam // VidSrk_20.8 *(619) // kim+bhåųaõena racitena hiraõmayena kim+rocanādiracitena vi÷eųakeõa / ārdrāõi kuīkumarucãni vilāsinãnām+aīgeųu kim+nakhapadāni na maõķalāni // VidSrk_20.9 *(620) // dampatyos+ni÷i jalpitam+gįha÷ukena+ākarõitam+yat+vacas+ prātas+tat+gurusannidhau nigadatas+tasya+eva tāram+vadhås+ / hārākarųitapadmarāga÷akalam+vinyasya ca¤cos+puras+ vrãķārtā prakaroti dāķimaphalavyājena vāgbandhanam // VidSrk_20.10 *(621) // prayaccha+āhāram+me yadi tava rahovįttam+akhilam+ mayā vācyam+na+uccais+iti gįha÷uke jalpati ÷anais+ / vadhåvaktram+vrãķābharanamitam+antarvihasitam+ harati+ardhonmãlannalinamalināvarjitam+iva // VidSrk_20.11 *(622) // nakhakųatam+yat+navacandrasannibham+sthitam+kį÷āīgi stanamaõķale tava / idam+tarãtum+trivalãtaraīgiõãm+virājate pa¤ca÷arasya naus+iva // VidSrk_20.12 *(623) // haüho kānta rahogatena bhavatā yat+pårvam+āveditam+ nirbhinnā tanus+āvayos+iti mayā tat+jātam+adya sphuņam / kāminyā smaravedanākuladį÷ā yas+kelikāle kįtas+ sas+atyartham+katham+anyathā dahati mām+eva tvadoųņhavraõas+ // VidSrk_20.13 *(624) // abhimukhapatayālubhis+lalāņa÷ramasalilais+avidhautapatralekhas+ / kathayati puruųāyitam+vadhånām+mįditahimadyutidurmanās+ // VidSrk_20.14 *(625) // murāres+ nakhapadavalinābhãsaüdhibhāgeųu lakųyas+ kųatiųu ca da÷anānām+aīganāyās+sa÷eųas+ / api rahasi kįtānām+vāgvihãnas+api jātas+ suratavilasitānām+varõakas+varõakas+asau // VidSrk_20.15 *(626) // navanakhapadam+aīgam+gopayasi+aü÷ukena sthagayasi punar+oųņham+pāõinā dandadaųņam / pratidi÷am+aparastrãsaüga÷aüsã visarpan+navaparimalagandhas+kena ÷akyas+varãtum // VidSrk_20.16 *(627) // māghasya+etau kā÷mãrapaīkakhacitastanapįųņhatāmrapaņņāvakãrõadayitārdranakhākųarālã / eõãdį÷as+kusumacāpanarendradattatāruõya÷āsanam+iva prakaņãkaroti // VidSrk_20.17 *(628) // dakųasya adharas+padmarāgas+ayam+anarghas+savraõas+api te / mugdhe hastas+kimarthas+ayam+apārthas+iha dãyate // VidSrk_20.18 *(629) // daramlānam+vāsas+lulitakusumālaükįti ÷iras+ ÷lathālokam+cakųus+sarasanakhalekhāīkitam+uras+ / lasatkā¤cãgranthisphuradaruõaratnāü÷u jaghanam+ priyāīgopnmįųņāīgyā viųam+idam+iyat+bhāvakanįõām // VidSrk_20.19 *(630) // vallaõasya pratyåųe gurusaünidhau gįha÷uke tat+tat+rahojalpitam+ prastotum+parihāsakāriõi padais+ardhoditais+udyate / krãķā÷ārikayā nilãya nibhįtam+trātum+trapārtām+vadhåm+ prārabdhas+sahasā+eva sambhramakaras+mārjāragarjāravas+ // VidSrk_20.20 *(631) // talpe campakakalpite sakhi gįhodyāne+adya suptā+asi kim+ tatki¤jalkacayam+na pa÷yasi kucopānte vimardāruõam / āū kim+chadmavidagdhamānini mayi bråųe purobhāgini krårais+ullikhitā+asmi tatra kusumāni+uccinvatã kaõņakais+ // VidSrk_20.21 *(632) // sonnokasya itas+paurastyāyām+kakubhi vivįõoti kramadalattamisrāmarmāõam+kiraõakaõikām+ambaramaõis+ / itas+niųkrāmantã navaratiguros+pro¤chati vadhås+svakastårãpatrāīkuramakarikāmudritam+uras+ // VidSrk_20.22 *(633) // prabhāte pįcchantãs+anurahasivįttam+sahacarãs+navoķhā na vrãķāmukulitamukhã+iyam+sukhayati / likhantãnām+patrāīkuram+ani÷am+asyās+tu kucayos+camatkāras+gåķham+karajapadam+āsām+kathayati // VidSrk_20.23 *(634) // murāres+etau \Colo iti samāptanidhuvanacihnavrajyā % māninãvrajyā| mānonnatā+iti+asahanā+iti+atipaõķitā+iti mayi+eva dhikkįtis+anekamukhã sakhãnām / ākāramātramasįõena viceųņitena dhårtasya tasya hi guõān+upavarõayanti // VidSrk_21.1 *(635) // lakųmãdharasya valatu taralā dįųņā dįųņis+khalā sakhi mekhalā skhalatu kucayos+utkampāt+me vidãryatu ka¤cukam / tat+api na mayā sambhāųyas+asau punar+dayitas+÷aņhas+ sphurati hįdayam+maunena+antar+na me yadi tatkųaõāt // VidSrk_21.2 *(636) // amarukasya % NB \edKG\ take dįųņādįųņis as a compound `quick glance, half-glance'. tat+eva+ājihmākųam+mukham+avi÷adās+tās+giras+imās+ sas+eva+aīgākųepas+mayi sarasam+ā÷liųyati tanum / yat+uktam+pratyuktam+tat+apaņu ÷iraūkampanaparam+ priyā mānena+aho punar+api kįtā me navavadhås+ // VidSrk_21.3 *(637) // ÷ambåkasya yadi vinihitā ÷ånyā dįųņis+kim+u sthirakautukā yadi viracitas+maune yatnas+kim+u sphuritas+adharas+ / yadi niyamitam+dhyāne cetas+katham+pulakodgamas+ kįtam+abhinayais+dįųņas+mānas+prasãda vimucyatām // VidSrk_21.4 *(638) // amarukasya \var{cetaū\lem \emend\ \Ingalls, cakųuū \edKG} ekatra+āsanasaüsthitis+parihįtā pratyudgamāt+dåratas+ tāmbålāracanacchalena rabhasā÷leųakramas+vighnitas+ / saülāpas+api na mi÷ritas+parijanam+vyāpārayantyā+antike bhartus+pratyupacāratas+caturayā kopas+kįtārthãkįtas+ // VidSrk_21.5 *(639) // ÷rãharųasya|| yadvaktrābhimukham+mukham+vinihitam+dįųņis+dhįtā ca+anyatas+ tasya+ālāpakutåhalākulatare ÷rotre niruddhe mayā / hastābhyām+ca tiraskįtas+sapulakas+svedodgamas+gaõķayos+ sakhyas+kim+karavāõi yānti ÷atadhā yatka¤ucke sandhayas+ // VidSrk_21.6 *(640) // dårāt+utsukam+āgate vicalitam+sambhāųiõi sphāritam+ saü÷liųyati+aruõam+gįhãtavasane kopā¤citabhrålatam / māninyās+caraõānativyatikare bāųpāmbupårõam+kųaõāt+ cakųus+jātam+aho prapa¤cacaturam+jātāgasi preyasi // VidSrk_21.7 *(641) // ratipālasya|| vacovįttis+mā bhåt+valatu ca navā vaktram+abhitas+ na nāma syāt+bāųpāgamaviųadam+locanayugam / samā÷vāsas+tena praõata÷irasas+patyus+abhavat+ priyā prauķhakrodhā+api+apahįtavatã yat+na caraõau // VidSrk_21.8 *(642) // bopālitasya|| kim+pādānte patasi virama svāminas+hi svatantrās+ kaücit+kālam+kvacit+api ratis+tena kas+te+aparādhas+ / āgaskāriõã+aham+iha yayā jãvitam+tvadviyoge bhartįprāõās+striyas+iti nanu tvam+mayā+eva+anuneyas+ // VidSrk_21.9 *(643) // vākkåņasya|| yat+gamyam+gurugauravasya suhįdas+yasmin+labhante+antaram+ yaddākųiõyarasāt+bhiyā ca sahasā narmopacārāõi+api / yallajjā niruõaddhi yatra ÷apathais+utpādyate pratyayas+ tat+kim+prema sas+ucyate paricayas+tatra+api kopena kim // VidSrk_21.10 *(644) // bhråbhaīgas+gaõitas+ciram+nayanayos+abhyastam+āmãlanam+ roddhum+÷ikųitam+ādareõa hasitam+maune+abhiyogas+kįtas+ / dhairyam+kartum+api sthirãkįtam+idam+cetas+kathaücit+mayā baddhas+mānaparigrahe parikaras+siddhis+tu daive sthitā // VidSrk_21.11 *(645) // dharmakãrtes+|| \var{@parigrahe parikaraū\lem \emend (with Ingalls, Vemabhåpāla, and other citations of the verse), @parigrahaū parikare \edKG} tathā+abhåt+asmākam+prathamam+avibhinnā tanus+iyam+ tatas+anu tvam+preyān+aham+api hatā÷ā priyatamā / idānãm+nāthas+tvam+vayam+api kalatram+kim+aparam+ mayā+āptam+prāõānām+kuli÷akaņhinānām+phalam+idam // VidSrk_21.12 *(646) // bhāvakadevyās+|| yadā tvam+candras+abhås+avikalakalāpe÷alavapus+ tadā+aham+jātā+ārdrā ÷a÷adharamaõãnām+pratikįtis+ / idānãm+arkas+tvam+khararucisamutsāritarasas+ kirantã kopāgnãn+aham+api ravigrāvaghaņitā // VidSrk_21.13 *(647) // kopas+yatra bhrukuņiracanā nigrahas+yatra maunam+ yatra+anyonyasmitam+anunayas+dįųņipātas+prasādas+ / tasya premõas+tat+idam+adhunā vai÷asam+pa÷ya jātam+ tvam+pādānte luņhasi na hi me manyumokųas+khalāyās+ // VidSrk_21.14 *(648) // pradyumnasya|| ÷aņha+anyasyās+kā¤cãmaõiraõitam+ākarõya sahasā samā÷liųyan+eva pra÷ithilabhujagranthis+abhavas+ / tat+etat+kva+ācakųe ghįtamadhumaya tvanmįduvacoviųeõa+āghårõantã kim+api na sakhã+iyam+gaõayati // VidSrk_21.15 *(649) // hiīgokasya|| mugdhā+asi na+ayam+aparādhyati mā+evam+āli kā+iyam+ruųā paruųitā likhitā+api+anena / keliskhaladvasanam+utpulakāīgabhaīgam+uttuīgapãnakucam+ālikhitā tvam+eva // VidSrk_21.16 *(650) // vãryamitrasya|| pāõau ÷oõatale tanådari darakųāmam+kapolasthalam+ vinyasya+a¤janadigdhalocanajalais+kim+glānim+ānãyate / mugdhe cumbatu nāma ca¤calatayā bhįīgas+kvacit+kandalãm+ unmãlannavamālatãparimalas+kim+tena vismaryate // VidSrk_21.17 *(651) // kopas+sakhi priyatame nanu va¤canā+eva tat+mu¤ca mānini ruųam+kriyatām+prasādas+ / prāõe÷varas+caraõayos+patitas+tava+ayam+sambhāųyatām+vikasatā nayanotpalena // VidSrk_21.18 *(652) // bāle nātha vimu¤ca mānini ruųam+roųāt+mayā kim+kįtam+ khedas+asmāsu na me+aparādhyati bhavān+sarve+aparādhās+mayi / tat+kim+rodiųi gadgadena vacasā kasya+agratas+rudyate nanu+etat+mama kā tava+asmi dayitā na+asmi+iti+atas+rudyate // VidSrk_21.19 *(653) // kumārabhaņņasya|| gataprāyā rātris+kį÷atanu ÷a÷ã ÷ãryate+iva pradãpas+ayam+nidrāva÷am+upagatas+ghårõate+iva / praõāmāntas+mānas+tyajasi na tathā+api krudham+aho kucapratyāsattyā hįdayam+api te caõķi kaņhinam // VidSrk_21.20 *(654) // mahodadhes+|| gatas+dåram+candras+jaņharalavalãpāõķuravapus+ di÷as+kiücit+kiücit+taraõikiraõais+lohitarucas+ / idam+nidrācchede rasati sarasam+sārasakulam+ cakorākųi kųipram+jahihi jahihi premalaķitam // VidSrk_21.21 *(655) // mayā tāvat+gotraskhalitahatakopāntaritayā na ruddhas+nirgacchan+ayam+ativilakųas+priyatamas+ / ayam+tu+ākåtaj¤as+pariõatiparāmar÷aku÷alas+ sakhãlokas+api+āsãt+likhitas+iva citreõa kim+idam // VidSrk_21.22 *(656) // himbokasya|| bhavatu viditam+kįtyālāpais+alam+priya gamyatām+ tanus+api na te doųas+asmākam+vidhis+tu parāīmukhas+ / tava yadi tathā+āråķham+prema prapannam+imām+da÷ām+ prakįticapale kā nas+pãķā gate hatajãvite // VidSrk_21.23 *(657) // dharmakãrtes+|| asadvįttas+na+ayam+na ca sakhi guõais+eųa rahitas+ priyas+muktāhāras+tava caraõamåle nipatitas+ / gįhāõa+enam+mugdhe vrajatu tava kaõņhapraõayitām+ upāyas+na+asti+anyas+hįdayaparitāpopa÷amane // VidSrk_21.24 *(658) // bhaņņahares+|| anālocya premõas+pariõatim+anādįtya suhįdam+ tvayā+akāõķe mānas+kim+iti ÷arale preyasi kįtas+ / samākįųņās+hi+ete virahadahanodbhāsura÷ikhās+ svahastena+aīgārās+tat+alam+adhunā+araõyaruditais+ // VidSrk_21.25 *(659) // vikaņanitambāyās+|| mā rodãs+sakhi na÷yadandhatamasam+pa÷ya+ambaram+jyotsnatā ÷ãtāü÷us+sudhayā vilimpati sakhā rāj¤as+manojanmanas+ / kas+kopāvasaras+prasãda rahasi svedāmbhasām+bindavas+ lumpantu stanapatrabhaīgamakarãs+saudhāguru÷yāmalās+ // VidSrk_21.26 *(660) // mā rodãs+karapallavapraõayinãm+kįtvā kapolasthalãm+ mā bhāīkųãs+parikheda sākųibhis+iva ÷vāsaus+mukhendos+÷riyam / mugdhe dagdhagiras+skhalanti ÷ata÷as+kim+kupyasi preyasi prāõās+tanvi mama+asi na+ucitam+idam+tat+vyartham+uttāmyasi // VidSrk_21.27 *(661) // yat+etat+netrāmbhas+patat+api samāsādya taruõãkapolavyāsaīgam+kucakala÷am+asyās+kalayati / tatas+÷roõãbimbam+vyavasitavilāsam+tat+ucitam+ svabhāvasvacchānām+vipat+api sukham+na+antarayati // VidSrk_21.28 *(662) // pakųmāntaraskhalitās+kapolaphalake lolam+luņhantas+kųaõam+ dhārālās+taralotsakattanukaõās+pãnastanāsphālanāt / kasmāt+bråhi tava+adya kaõņhavigalanmuktāvalãvibhramam+ bibhrāõās+nipatanti bāųpapayasām+prasyandinas+bindavas+ // VidSrk_21.29 *(663) // rāja÷ekharasya kapole patrālã karatalanirodhena mįditā nipãtas+niū÷vāsais+ayam+amįtahįdyas+adhararasas+ / muhus+kaõņhe lagnas+taralayati bāųpas+stanataņam+ priyas+manyus+jātas+tava niranurodhe na tu vayam // VidSrk_21.30 *(664) // dhik+dhik+tvām+ayi kena durmukhi kįtam+kim+kim+na kāyavratam+ dvitrāõi+atra dināni kas+na kupitas+kas+na+abhavat+mānuųas+ / smas+kecit+na vayam+yat+ekam+aparasya+api+uktam+ākarõyatām+ atyunmāthini candane+api niyatam+nāma+agnis+uttiųņhati // VidSrk_21.31 *(665) // vallaõasya sphuņatu hįdayam+kāmas+kāmam+karotu tanum+tanum+ na khalu caņulapremõā kāryam+punar+dayitena me / iti sarabhasam+mānāņopāt+ādãrya vacas+tayā ramaõapadavã ÷āraīgākųyā sa÷aīkitam+ãkųitā // VidSrk_21.32 *(666) // ekasmin+÷ayane parāīmukhatayā vãtottaram+tāmyatos+ anyonyam+hįdaye sthite+api+anunaye saürakųatos+gauravam / pa÷cāt+ākulayos+apāīgavalanāt+mi÷rãbhavaccakųuųos+ bhagnas+mānakalis+sahāsarabhasavyāvįttakaõņhagrahas+ // VidSrk_21.33 *(667) // kandarpakandali salãkadį÷ā lunãhi kopāīkuram+caraõayos+÷araõātithis+syām / pa÷ya prasãda caramācalacålacumbi bimbam+vidhos+lavalapāõķurasas+tam+eti // VidSrk_21.34 *(668) // aho divyam+cakųus+vahasi tava sā+api praõayinã parākųõām+agrāhyam+yuvatiųu vapus+saükramayati / samānābhij¤ānam+katham+itarathā pa÷yati puras+ bhavān+ekas+tasyās+pratikįtimayãs+eva ramaõãs+ // VidSrk_21.35 *(669) // manovinodasya priye maunam+mu¤ca ÷ritus+amįtadhārās+pibatu me dį÷au+unmãlyetām+bhavatu jagat+indãvaramayam / prasãda prema+api pra÷amayati niū÷eųam+adhįtãs+ abhåmis+kopānām+nanu niraparādhas+parijanas+ // VidSrk_21.36 *(670) // ķimbokasya kopas+tvayā yadi kįtas+mayi paīkajākųi sas+astu priyas+tava kim+asti vidheyam+anyat / ā÷leųam+arpaya madarpitapårvam+uccais+uccais+samarpaya madarpitacumbanam+ca // VidSrk_21.37 *(671) // ÷atānandasya sakhi kalitas+skhalitas+ayam+heyas+na+eva praõāmamātreõa / ciram+anubhavatu bhavatyā bāhulatābandhanam+dhårtas+ // VidSrk_21.38 *(672) // gonandasya jāte kelikalau kįte kamitari vyarthānunãtau cirāt+ māne mlāyati manmathe vikasati kųãõe kųapānehasi / māyāsvāpam+upetya tannipuõayā nidrāndhyam+āceųņitam+ mānamlānis+abhåt+na yena ca na ca+api+āsãt+rahaūkhaõķanam // VidSrk_21.39 *(673) // kathaücit+naidāghe divase+iva kope vigalite prasattau prāptāyām+tadanu ca ni÷āyām+iva ÷anais+ / smitajyotsnārambhakųapitavirahadhvāntanivahas+ mukhendus+māninyās+sphurati kįtapuõyasya surate // VidSrk_21.40 *(674) // mānavyādhinipãķitā+aham+adhunā ÷aknomi tasya+antikam+ no gantum+na sakhãjanas+asti caturas+yas+mām+balāt+neųyati / mānã sas+api janas+na lāghavabhayāt+abhyeti mātas+svayam+ kālas+yāti calam+ca jãvitam+iti kųuõõam+manas+cintayā // VidSrk_21.41 *(675) // yāvat+no sakhi gocaram+nayanayos+āyāti tāvat+drutam+ gatvā bråhi yathā+adya te dayitayā mānas+samālambitas+ / dįųņe dhårtaviceųņite tu dayite tasmin+ava÷yam+mama svedāmbhaūpratirodhinirbharatarasmeram+mukham+jāyate // VidSrk_21.42 *(676) // duųņā muųņis+iha+āhatā hįdi nakhais+ācoņitā pār÷vayos+ ākįųņā kabarãųu gāķham+adhare sãtkurvatã khaõķitā / tvatkįtyam+tvadagocare+api hi kįtam+sarvam+mayā+eva+adhunā mām+āj¤āpaya kim+karomi sarale bhåyas+sapatnyās+tava // VidSrk_21.43 *(677) // sutanu jahihi maunam+pa÷ya pādānatam+mām+ na khalu tava kadācit+kopas+evaüvidhas+abhåt / iti nigadati nāthe tiryak+āmãlitākųyā nayanajalam+analpam+muktam+uktam+na kiücit // VidSrk_21.44 *(678) // cetasi+aīkuritam+vikāriõi dį÷os+dvandve dvipatrāyitam+ prāyas+pallavitam+vacaūsu+aparatāpratyāyamānādiųu / tat+tat+kopaviceųņite kusumitam+pādānate tu priye māninyās+phalitam+na mānataruõā paryantavandhyāyitam // VidSrk_21.45 *(679) // rāja÷ekharasya kiyanmātram+gotraskhalitam+aparādhas+caraõayos+ ciram+loņhati+eųa grahavati na mānāt+viramasi / ruųam+mu¤ca+āmu¤ca priyam+anugįhāõa+āyatihitam+ ÷įõu tvam+yat+bråmas+priyasakhi nakham+mā kuru nadãm // VidSrk_21.46 *(680) // daivāt+ayam+yadi janas+viditas+aparādhã dāsocitais+paribhavais+ayam+eva ÷āsyas+ / eųā kapolaphalake+agarupatravallã kim+pãķyate sutanu bāųpajalapraõālais+ // VidSrk_21.47 *(681) // kįtvā+agas+sa ca na+āgatas+api kim+api vyaktam+manas+manyate tat+kva+āse kam+upaimi jaīgamavane kas+mām+iha+ā÷vāsayet / iti+uktvā+a÷rugalanmukhã viņasakhã dhvastā vi÷antã gįham+ dhanyena+ādhim+upā÷ruõos+asi kįtātyantam+priyā roditā // VidSrk_21.48 *(682) // vallaõasya kapolam+pakųmabhyas+kalayati kapolāt+kucataņam+ kucāt+madhyam+madhyāt+navamuditanābhãsarasijam / na jānãmas+kim+nu kva nu kiyat+anena vyavasitam+ yat+asyās+pratyaīgam+nayanajalabindus+viharati // VidSrk_21.49 *(683) // narasiühasya vikira nayane mandacchāyam+bhavatu+asitotpalam+ vitara dayite hāsajyotsnām+nimãlatu paīkajam / vada suvadane lajjāmåkās+bhavantu ÷ikhaõķinas+ paraparibhavas+mānasthānais+na mānini sahyate // VidSrk_21.50 *(684) // ayam+dhårtas+māyāvinayamadhurāt+asya caritāt+ sakhi pratyåųi tvam+prakįtisarale pa÷yasi na kim / kapole yat+lākųārasabahalarāgapraõayinãm+ imām+dhatte mudrām+anaticiravįttāntapi÷unām // VidSrk_21.51 *(685) // aprāptakelisukhayos+atimānaruddhasaüdhānayos+rahasi jātaruųos+akasmāt / yånos+mithas+abhilaųatos+prathamānunãtim+bhāvās+prasādapi÷unās+kųapayanti nidrām // VidSrk_21.52 *(686) // sonnokasya+etau ÷ravasi na kįtās+te tāvantas+sakhãcavanakramās+ caraõapatitas+aīguųņhāgreõa+api+ayam+na hatas+janas+ / kaņhinahįdaye mithyāmaunavratavyasanāt+ayam+ parijanaparityāgopāyas+na mānaparigrahas+ // VidSrk_21.53 *(687) // na mandas+vaktrendus+÷rayati na lalāņam+kuņilatā na netrābjam+rajyati+anuųajati na bhrås+api bhidām / idam+tu preyasyās+prathayati ruųas+antarvikasitās+ ÷ate+api pra÷nānām+yadabhiduramudras+adharapaņas+ // VidSrk_21.54 *(688) // vaidyadhanyasya tat+tat+vadati+api yathāvasaram+hasati+api+āliīgane+api na niųadhati cumbane+api / kim+tu prasādanabhayāt+atinihnutena kopena kas+api nihitas+adya rasāvatāras+ // VidSrk_21.55 *(689) // mahāvratasya ā÷leųeõa payodharapraõiyinãm+pratyādi÷antyā dį÷am+ dįųņvā ca+adharabaddhatįųõam+adharam+nirbhartsayantyā mukham / årvos+gāķhanipãķanena jaghane pāõim+ca ruddhvā+anayā patyus+prema na khaõķitam+nipuõayā mānas+api na+eva+ujjhitas+ // VidSrk_21.56 *(690) // dãrghocchvāsavikampitākula÷ikhās+yatra pradãpās+kule dįųņis+yatra ca dãrghajāgaragurus+kope madãye tava / visrambhaikarasaprasādamadhurās+yatra pravįttās+kathās+ tāni+anyāni dināni mu¤ca caraõau sā+eva+aham+anyas+bhavān // VidSrk_21.57 *(691) // parãrambhārambhas+spį÷ati param+icchām+na tu bhujau bhajante vij¤ānam+na tu giram+anårodhavidhayas+ / manasvinyās+svairam+prasarati ni÷āsãmasamaye manas+pratyāvįttam+kamitari kathaücit+na tu vapus+ // VidSrk_21.58 *(692) // cakrapāões+ adya+udyānagįhāīgaõe sakhi mayā svapnena lākųāruõas+ protkųiptas+ayam+a÷okadohadavidhau pādas+kvaõannåpuras+ / tāvat+kim+kathayāmi kelipaņunā nirgatya ku¤jodarāt+ aj¤ātopanatena tena sahasā mårdhnā+eva sambhāvitas+ // VidSrk_21.59 *(693) // madhukåņasya sakhi sa subhagas+mandasnehas+mayi+iti na me vyathā vidhipariõatam+yasmāt+sarvas+janas+sukham+a÷nute / mama tu hįdaye saütāpas+ayam+priye vimukhe+api yat+ katham+api hatavrãķam+cetas+na yāti virāgitām // VidSrk_21.60 *(694) // bhråbhede racite+api dįųņis+adhikam+sotkaõņham+udvãkųate ruddhāyām+api vāci sasmitam+idam+dagdhānanam+jāyate / kārka÷yam+gamite+api cetasi tanus+romā¤cam+ālambate dįųņe nirvahaõam+bhaviųyati katham+mānasya tasmin+jane // VidSrk_21.61 *(695) // preyān+sas+ayam+apākįtas+sa÷apatham+pādānatas+kāntayā dvitrāõi+eva padāni vāsabhavanāt+yāvat+na yāti+ātmanā / tāvat+pratyuta pāõisampuņalasannãvãnibandham+dhįtas+ dhāvitvā+iva kįtapraõāmakam+aho premõas+vicitrā gatis+ // VidSrk_21.62 *(696) // gate premābandhe hįdayabahumāne vigalite nivįtte sadbhāve jane+iva jane gacchati puras+ / tat+utprekųya+utprekųya priyasakhi gatās+te ca divasās+ na jāne kas+hetus+sphuņati ÷atadhā yat+na hįdayam // VidSrk_21.63 *(697) // sutanu nitambas+tava pįthus+akųõos+api niyatam+arjunas+mahimā / madhyas+savalis+idānãm+māndhātā kucataņas+kriyatām // VidSrk_21.64 *(698) // dāmodarasya dįųņe locanavat+manāk+mukulitam+ca+agre gate vaktravat+ nyagbhåtam+bahis+āsthitam+pulakavat+saüspar÷am+ātanvati / nãvãbandhavat+āgatam+÷ithilatām+ābhāųamāõe tatas+ mānena+apasįtam+hriyā+iva sudį÷as+pādaspį÷i preyasi // VidSrk_21.65 *(699) // \Colo iti māninã vrajyā % tatas+virahiõãvrajyā tāpas+tatkųaõam+āhitāsu bisinãųu+aīgārakārāyate bāųpas+pāõķukapolayos+upari vai kulyāmbupårāyate / kim+ca+asyās+malayadrumadravabharais+limpāmi yāvat+karam+ tāvat+÷vāsasanãraõavyatikarais+uddhålis+āsãt+karas+ // VidSrk_22.1 *(700) // acyutasya|| devena prathamam+jitas+asi ÷a÷abhįllekhābhįtā+anantaram+ buddhena+uddhatabuddhinā smara tatas+kāntena pānthena me / tyaktvā tān+bata haüsi mām+atikį÷ām+bālām+anāthām+striyam+ dhik+tvām+dhik+tava pauruųam+dhik+udayam+dhik+kārmukam+dhik+÷arān // VidSrk_22.2 *(701) // ÷rãrājyapālasya|| karõe yat+na kįtam+sakhãjanavacas+yat+na+ādįtā bandhuvāk+ yat+pāde nipatan+api priyatamas+karõotpalena+āhatas+ / tena+indus+durdahanāyate malayajālepas+sphuliīgāyate rātris+kalpa÷atāyate bisalatāhāras+api bhārāyate // VidSrk_22.3 *(702) // āhāre viratis+samastaviųayagrāme nivįttis+parā nāsāgre nayanam+yat+etat+aparam+yat+ca+ekatānam+manas+ / maunam+ca+idam+idam+ca ÷ånyam+akhilam+yat+vi÷vam+ābhāti te tat+bråyās+sakhi yoginã kim+asi bhos+kim+vā viyoginã+asi // VidSrk_22.4 *(703) // vatsa na+ete payodās+surapatikariõas+no bakās+karõa÷aīkhās+ saudāminyas+api na+etās+kanakamayam+idam+bhåųaõam+kumbhapãņhe / na+etat+toyam+nabhastas+patati madajalam+÷vāsavātāvadhåtam+ tat+kim+mugdhe vįthā tvam+malinayasi mukham+prāvįņ+iti+a÷rupātais+ // VidSrk_22.5 *(704) // nākānokahasambhavais+sakhi sudhācyotallavais+pallavais+ palyaīkam+kųaõamātram+āstįõu vidhum+gaõķopadhānãkuru / no cet+sneharasāvasekavikasajjvālāvalãdāruõas+ dāråõi+iva na me viraüsyati dahan+aīgāni+anaīgānalas+ // VidSrk_22.6 *(705) // cakrasya asau gatas+saugatas+eva yasmāt+kuryāt+nirālambanatām+mama+eva / sakhi priyas+te kųaõikas+kim+anyat+nirātmakas+÷ånyatamas+sa vandyas+ // VidSrk_22.7 *(706) // bhojyadevasya pårõam+kapolatalam+a÷rujalais+yat+asyās+yat+dhåsaram+vadanapaīkajam+āyatākųyās+ / ardhāvadagdhagaladaīgarasāvasiktam+ārdrendhanam+tat+iva bhasmakaõānuyātam // VidSrk_22.8 *(707) // ayam+dhārāvāhas+taķit+iyam+iyam+dagdhakarakā sa ca+ayam+nirghoųas+sa ca ravava÷as+bhekanicayas+ / iti+iva pratyaīgaprathitamadanāgnim+kį÷atanus+ ghana÷vāsotkųepais+jvalayati muhus+mįtyuva÷inã // VidSrk_22.9 *(708) // parimlānam+pãnastanajaghanasaīgāt+ubhayatas+ tanos+madhyasya+antas+parimalanam+aprāpya haritam / idam+vyastanyāsam+÷lathabhujalatākųepavalanais+ kį÷āīgyās+saütāpam+vadati bisinãpatra÷ayanam // VidSrk_22.10 *(709) // manorāgas+tãvram+vyathayati visarpan+aviratam+ pramāthã nirdhåmam+jvalati vidhutas+pāvakas+iva / hinasti pratyaīgam+jvaras+iva garãyān+itas+itas+ na mām+trātus+tātas+prabhavati na ca+ambā na bhavatã // VidSrk_22.11 *(710) // etasyās+virahajvaras+karatalaspar÷ais+parãkųyas+na yas+ snigdhena+api janena dāhabhayatas+prasthaüpacas+pāthasām / niū÷aktãkįtacandanauųadhividhau+asmin+camatkāriõas+ lājasphoņam+amã sphuņanti maõayas+vi÷ve+api hārasrajām // VidSrk_22.12 *(711) // yat+tāķãdalapākapāõķu vadanam+yat+netrayos+durdinam+ gaõķas+pāõiniųevaõāt+ca yat+ayam+saükrāntapa¤cāīgulis+ / gaurã krudhyatu vartate yadi na te tat+kas+api citte yuvā dhik+dhik+tvām+sahapāü÷ukhelanasakhãloke+api yat+nihnavas+ // VidSrk_22.13 *(712) // rāja÷ekharasya+etau keyårãkįtakaīkaõāvalis+asau karõāntikottaüsitavyālolālakapaddhatis+pathi puras+baddhā¤jalis+pįcchati / yāvat+kiücit+udantam+ātmakamitus+tāvat+sas+eva+iti+atha vrãķāvakritakaõņhanālam+abalā kais+kais+na bhinnā rasais+ // VidSrk_22.14 *(713) // priyavirahamahoųmāmarmarām+aīgalekhām+ api hataka himāü÷as+mā spį÷a krãķayā+api / iha hi tava luņhantas+ploųapãķām+bhajante darajaņharamįõālãkāõķamugdhās+mayåkhās+ // VidSrk_22.15 *(714) // yat+daurbalyam+vapuųi mahatã sarvatas+ca+aspįhā yat+ nāsālakųyam+yat+api nayanam+maunam+ekāntatas+yat / ekādhãnam+kathayati manas+tāvat+eųā da÷ā te kas+asau+ekas+kathaya sumukhi brahma vā vallabhas+vā // VidSrk_22.16 *(715) // lakųmãdharasya nikāmam+kųāmāīgã sarasakadalãgarbhasubhagā kalā÷eųā mårtis+÷a÷inas+iva netrotsavakarã / avasthām+āpannā madanadahanoddāhavidhurām+ iyam+nas+kalyāõã ramayati matim+kampayati ca // VidSrk_22.17 *(716) // bhavabhåtes+ nidre bhadram+avasthitā+asi ku÷alam+saüvedane kim+tava kųemam+te sakhi nirvįte nanu samam+kāntena yåyam+gatās+ / kim+ca+anyat+priyasaügame+adya calitas+gacchan+vipadvatsalas+ mårchāvismįtavedanāparijanas+dįųņas+asmadãyas+na vā // VidSrk_22.18 *(717) // aravindasya madhyesadma samudgatā tadanu ca dvārāntarālam+gatā niryātā+atha kathaücit+aīgaõam+api preyān+tu na+ālokitas+ / haüho vāyasa rājahaüsa ÷uka he he ÷ārike kathyatām+ kā vārtā+iti mįgãdį÷as+vijayate bāųpāntarāyam+vacas+ // VidSrk_22.19 *(718) // citrāīgasya daradalitaharidrāgranthigaure ÷arãre sphurati virahajanmā kas+api+ayam+pāõķubhāvas+ / balavati sati yasmin+sārdham+āvartya hemnā rajatam+iva mįgākųyās+kalpitāni+aīgakāni // VidSrk_22.20 *(719) // rāja÷ekharasya priye prayāte hįdayam+prayātam+nidrā gatā cetanayā saha+eva / nirlajja he jãvita na ÷rutam+kim+mahājanas+yena gatas+sa panthās+ // VidSrk_22.21 *(720) // dharmakãrtes+ bāųpam+cakųuųu na+a¤janam+karatale vaktram+na lãlāmbujam+ gaõķe pāõķarimā na patramakarã ÷vāsās+mukhe na smitam / ittham+yasya viyogayogavidhuram+mugdhe tava+idam+vapus+ no jāte katamas+sa puųpadhanuųā nãtas+prasāda÷riyam // VidSrk_22.22 *(721) // bhramaradevasya kasmāt+idam+nayanam+astamitān+jana÷ri vi÷rāntapatraracanau ca kutas+kapolau / ÷įīgāravāriruhakānanarājahaüsi kasmāt+kį÷ā+asi virasā+asi malãmasā+asi // VidSrk_22.23 *(722) // viųõuhares+ aratis+iyam+upaiti mām+na nidrā gaõayati tasya guõān+manas+na doųān / vigalati rajanã na saügamā÷ā vrajati tanus+tanutām+na ca+anurāgas+ // VidSrk_22.24 *(723) // pravarasenasya asau+aham+lohamayã sa yasyās+kråras+sakhi prastaras+eųa kāntas+ / ākarųakadrāvakacumbakeųu na+ekas+api+asau bhrāmakas+iti+avaihi // VidSrk_22.25 *(724) // ÷abdārõavasya na+avasthā vapuųas+mama+iyam+avadhes+uktasya na+atikramas+ na+upālambhapadāni vā+api+akaraõe tatra+abhidheyāni te / praųņavyas+÷ivam+āli kevalam+asau kaccit+bhavadgocare na+āyātam+malayānilais+mukulitam+kaccit+na cåtais+iti // VidSrk_22.26 *(725) // vākåņasya svapne+api priyasaügamavyasaninã ÷ete na nidrāgamas+ citreõa+ālikhitum+tam+icchati yadi svedas+sapatnãjanas+ / mugdhā+iyam+kurute+atha tadguõakathām+manyus+girām+argalas+ prāyas+puõyadinānubhāvavalanāt+ā÷aüsitam+sidhyati // VidSrk_22.27 *(726) // taraõinandanasya vyoma÷rãhįdayaikamauktikalate mātar+balākāvali bråyās+tam+janam+ādaras+khalu mahān+prāõeųu kāryas+tvayā / etām+mlānim+upāgatām+srajam+iva tyaktvā tanum+durvahām+ eųā+aham+sukhinã bhavāmi na sahe tãvrām+viyogavyathām // VidSrk_22.28 *(727) // ā dįųņiprasarāt+priyasya padavãm+udvãkųya nirviõõayā vi÷rānteųu pathiųu+ahaūpariõatau dhvānte samutsarpati / dattvā+ekam+sasudhāgįham+prati padam+pānthastriyā+asmin+kųaõe na+abhåt+āgatas+iti+amandavalitodgrãvam+punar+vãkųitam // VidSrk_22.29 *(728) // siddhokasya ÷vāsās+tāõķavitālakās+karatale suptā kapolasthalã netre bāųpataraīgiõã pariõatas+kaõņhe kalas+pa¤camas+ / aīgeųu prathamapravįddhaphalinã lāvaõyasampādinã pāõķimnā virahocitena gamitā kāntis+kathāgocaram // VidSrk_22.30 *(729) // rāja÷ekharasya smitajyotsnādānāt+upakuru cakorapraõayinãs+ vidhehi bhrålãlām+smaratu dhanuųas+pa¤cavi÷ikhas+ / api stokonnidrais+nayanakumudais+modaya di÷as+ vi÷eųās+te mugdhe dadhatu kįtinām+cetasi padam // VidSrk_22.31 *(730) // aparājitarakųitasya kim+iti kabarã yādįk+tādįk+dį÷au kim+akajjale mįgamadam+asãpatranyāsas+sa kim+na kapolayos+ / ayam+ayamayam+kim+ca klāmyati+asaüsmaraõena te ÷a÷imukhi sakhãhastanyastas+vilāsaparicchadas+ // VidSrk_22.32 *(731) // vāraüvāram+alãkas+eva hi bhavān+kim+vyāhįtais+gamyatām+ iti+uddamya sumandabāhulatikām+utthāpayantyā ruųā / saükrāntais+valayais+alaükįtagalas+yuųmadviyogocitām+ tanvaīgyās+prakaņãkaroti tanutām+draīge bhraman+vāyasas+ // VidSrk_22.33 *(732) // pakųmāgragrathitā÷rubinduvisarais+muktāphalaspardhibhis+ kurvantyā harahāsahāri hįdaye hārāvalãbhåųaõam / bāle bālamįõālanālavalayālaükārakānte kare vinyasya+ānanam+āyatākųi sukįtã kas+ayam+tvayā smaryate // VidSrk_22.34 *(733) // dahati viraheųu+aīgāni+ãrųyām+karoti samāgame harati hįdayam+dįųņas+spįųņas+karoti+ava÷ām+tanum / kųaõam+api sukham+yasmin+prāpte gate ca na labhyate kim+aparam+atas+citram+yat+me tathā+api sa vallabhas+ // VidSrk_22.35 *(734) // kas+asau dhanyas+kathaya subhage kasya gaīgāsarayvos+ toyāsphālavyatikaraskhalatkāri kaīkālam+āste / yam+dhyāyantyās+sumukhi likhitam+kajjalakledabhā¤ji vyālumpanti stanakala÷ayos+patram+a÷råõi+ajasram // VidSrk_22.36 *(735) // tvaccheųeõa cchuritakarayā kuīkumena+ādadhatyā ÷oõacchāyām+bhavanabisinãhaüsake kautukinyā / kokabhrāntikųaõavirahiõãyat+mayā+akāri haüsã tasya+etat+me phalam+upanatam+nātha yat+te viyogas+ // VidSrk_22.37 *(736) // ÷vāsotkampataraīgiõi stanataņe dhautā¤jana÷yāmalās+ kãryante kaõa÷as+kį÷āīgi kim+amã bāųpāmbhasām+bindavas+ / kim+ca+āku¤citakaõņharodhakuņilās+÷rotrāmįtasyandinas+ håükārās+kalapa¤camapraõayinas+truņyanti niryānti ca // VidSrk_22.38 *(737) // idānãm+tãvrābhis+dahanas+iva bhābhis+parigatas+ mama+ā÷caryam+såryas+kim+u sakhi rajanyām+udayate / ayam+mugdhe candras+kim+iti mayi tāpam+prakaņayati+ anāthānām+bāle kim+iha viparãtam+na bhavati // VidSrk_22.39 *(738) // mā mu¤ca+agnimucas+karān+himakara prāõās+kųaõam+sthãyatām+ nidre mudraya locane rajani he dãrghātidãrghā bhava / svapnāsāditasaügame priyatame sānandam+āliīgite svacchandas+bhavatām+bhaviųyati punas+kaųņas+viceųņārasas+ // VidSrk_22.40 *(739) // di÷atu sakhi sukham+te pa¤cabāõas+sa sākųāt+anayanapathavartã yas+tvayā+ālekhi nāthas+ / taralitakara÷ākhāma¤jarãkas+÷arãre dhanuųi ca makare ca svastharekhānive÷as+ // VidSrk_22.41 *(740) // kasmāt+mlāyasi mālatã+iva mįditā+iti+ālãjane pįcchati vyaktam+na+uditam+ārtayā+api virahe ÷ālãnayā bālayā / akųõos+bāųpacayam+nigįhya katham+api+ālokitas+kevalam+ kiücit+kuķmalakoņibhinna÷ikharas+cåtadrumas+prāīgaõe // VidSrk_22.42 *(741) // vākkåņasya ucchånāruõam+a÷runirgamava÷āt+cakųus+manāk+mantharam+ soųma÷vāsakadarthitādhararucis+vyastālakās+bhråbhuvas+ / āpāõķus+karapallave ca nibhįtam+÷ete kapolasthalã mugdhe kasya tapaūphalam+pariõatam+yasmai tava+iyam+da÷ā // VidSrk_22.43 *(742) // ya÷ovarmaõas+ kena prāptas+bhuvanavijayas+kas+kįtã kas+kalāvān+ kena+avyājam+smaracaraõayos+bhaktis+āpāditā ca / yam+dhyāyantã sutanu bahulajvālakandarpavahniprodyadbhasmapracayaracitāpāõķimānam+dadhāsi // VidSrk_22.44 *(743) // dagdhavyā+iyam+navakamalinãpallavotsaīga÷ayyā taptāīgaraprakaravikarais+kim+dhutais+tālavįntais+ / tatra+eva+āstām+dahati nayane candravat+candanāmbhas+ sakhyas+toyendhanas+iva ÷ikhã vipratãpas+ayam+ādhis+ // VidSrk_22.45 *(744) // abhinandasya saudhāt+udvijate tyajati+upavanam+dveųņi prabhām+aindavãm+ dvārāt+trasyati citrakelisadasas+ve÷am+viųam+manyate / āste kevalam+abjinãkisalayaprastāri÷ayyātale saükalpopanatatvadākįtirasāyattena cittena sā // VidSrk_22.46 *(745) // antas+tāram+taralitatalās+stokam+utpãķabhājas+ pakųāgreųu grathitapįųatas+kãrõadhārās+krameõa / cittātaīkam+nijagarimatas+samyak+āsåtrayantas+ niryānti+asyās+kuvalayadį÷as+bāųpavārām+pravāhās+ // VidSrk_22.47 *(746) // muktvā+anaīgas+kusumavi÷ikhān+pa¤ca kuõņhãkįtāgrān+ manye mugdhām+praharati haņhāt+patriõā vāruõena / vārām+påras+katham+aparathā sphāranetrapraõālãvaktrodvāntas+trivalivipine sāraõãsāmyam+eti // VidSrk_22.48 *(747) // rāja÷ekharasya+amã unmãlya+akųi sakhãs+na pa÷yasi na ca+api+uktā dadāsi+uttaram+ no vetsi+ãdį÷am+atra na+ãdį÷am+imām+÷ånyām+avasthām+gatā / talpādį÷yakaraīkapa¤jaram+idam+jãvena liptam+manāk+ mu¤cantã kim+u kartum+icchasi kuru prema+anyade÷agate // VidSrk_22.49 *(748) // kim+vātena vilaīghitā na na mahābhåtārditā kim+na na bhrāntā kim+na na saünipātalaharãpracchāditā kim+na na / tat+kim+roditi muhyati ÷vasiti kim+smeram+ca dhatte mukham+ dįųņas+kim+kathayāmi+akāraõaripus+÷rãbhojyadevas+anayā // VidSrk_22.50 *(749) // chittapasya kucau dhattas+kampam+nipatati kapolas+karatale nikāmam+ni÷vāsas+saralam+alakam+tāõķavayati / dį÷as+sāmarthyāni sthagayati muhus+bāųpasalilam+ prapa¤cas+ayam+kiücit+tava sakhi hįdistham+kathayati // VidSrk_22.51 *(750) // narasiühasya tyajasi na ÷ayanãyam+na+ãkųase svām+avasthām+ vi÷adayasi na ke÷ān+ākulagranthibandhān / kim+api sakhi kuru tvam+dehayātrānuråpam+ ÷atam+iha virahiõyas+na+ãdį÷am+kva+api dįųņam // VidSrk_22.532 *(751) // \Colo iti virahiõãvrajyā|| 22 tatas+virahivrajyā gamanam+alasam+÷ånyā dįųņis+÷arãram+asauųņhavam+ ÷vasitam+adhikam+kim+tu+etat+syāt+kim+anyat+atas+atha vā / bhramati bhuvane kandarpāj¤ā vikāri ca yauvanam+ lalitamadhurās+te te bhāvās+kųipanti ca dhãratām // VidSrk_23.1 *(752) // vāram+vāram+tirayati dį÷os+udgamam+bāųpapåras+ tatsaükalpopahatijaķima stambham+abhyeti gātram / sadyas+svidyan+ayam+aviratotkampalolāīgulãkas+ pāõis+lekhāvidhiųu nitarām+vartate kim+karomi // VidSrk_23.2 *(753) // unmãlanmukulakarālakundakoųapra÷cyotadghanamakarandagandhagarbhas+ / tām+ãųatpracalavilocanām+natāīgãm+āliīgan+pavana mama spį÷a+aīgam+aīgam // VidSrk_23.3 *(754) // dalati hįdayam+gāķhodvegam+dvidhā na tu bhidyate vahati vikalas+kāyas+moham+na mu¤cate cetanām / jvalati ca tanåm+antardāhas+karoti na bhasmasāt+ praharati vidhis+marmacchedã na kįntati jãvitam // VidSrk_23.4 *(755) // na+ādatse haritāīkurān+kvacit+api sthairyam+na yat+gāhase yat+paryākulalocanas+asi karuõam+kåjan+di÷as+pa÷yasi / daivena+antaritapriyas+asi hariõa tvam+ca+api kim+yat+ciram+ pratyadri pratikandaram+pratinadi pratyåųaram+bhrāmyasi // VidSrk_23.5 *(756) // mu¤jasya kasrāghātais+surabhis+abhitas+satvaram+tāķanãyas+ gāķhāmreķam+malayamarutas+÷įīkhalādāma datta / kārāgāre kųipata tarasā pa¤camam+rāgarājam+ candram+cårõãkuruta ca ÷ilāpaņņake piųņapeųam // VidSrk_23.6 *(757) // hriyā saüsaktāīgam+tadanu madanāj¤āpra÷ithilam+ sanātham+mā¤jiųņhaprasarakį÷arekhais+nakhapadais+ / ghanoruprāgbhāram+nidhimukham+iva+āmudritam+aho kadā nu drakųyāmas+vigalitadukålam+mįgadį÷as+ // VidSrk_23.7 *(758) // ete cåtamahãruhas+api+aviralais+dhåmāyitās+ųaņpadais+ ete prajvalitās+sphuņaki÷alayodbhedais+a÷okadrumās+ / ete kiü÷uka÷ākhinas+api malinais+aīgāritās+kuķmalais+ kaųņam+vi÷ramayāmi kutra nayane sarvatra vāmas+vidhis+ // VidSrk_23.8 *(759) // vākkåņasya savyādhes+kį÷atā kųatasya rudhiram+daųņasya lālāsravas+ sarvam+na+etat+iha+asti kevalam+ayam+pānthas+tapasvã mįtas+ / ā j¤ātam+madhulampaņais+madhukarais+ābaddhakolāhale nånam+sāhasikena cåtamukule dįųņis+samāropitā // VidSrk_23.9 *(760) // manasi÷aya kį÷āīgyās+svāntam+antarni÷ātais+ iųubhis+a÷anikalpais+mā vadhãs+tvam+mama+iva / api nanu ÷a÷alakųman+mā mucas+tvam+ca tasyām+ akaruõakiraõolkās+kandalãkomalāyām // VidSrk_23.10 *(761) // rāja÷ekharasya+etau cakųu÷cumabavighnitādharasudhāpānam+mukham+÷uųyati dveųņi svam+ca kacagrahavyavahita÷roõãvihāras+karas+ / nidre kim+viratā+asi tāvat+aghįõe yāvat+na tasyās+cirāt+ krãķanti krama÷as+kį÷ãkįtaruųas+pratyaīgam+aīgāni me // VidSrk_23.11 *(762) // abhinandasya jāne sā gaganaprasånakalikā+iva+atyantam+eva+asatã tatsambhogarasās+ca tatparimalollāsās+iva+asattamās+ / svapnena dviųata+indrajālam+iva me saüdar÷itā kevalam+ cetas+tatparirambhaõāya tat+api sphãtaspįham+tāmyati // VidSrk_23.12 *(763) // parame÷varasya dyåte paõas+praõayakeliųu kaõņhapā÷as+krãķāpari÷ramaharam+vyajanam+ratānte / ÷ayyāni÷ãthakalaheųu mįgekųaõāyās+prāptam+mayā vidhiva÷āt+idam+uttarãyam // VidSrk_23.13 *(764) // dhãranāgasya de÷ais+antaritā ÷atais+ca saritām+urvãbhįtām+kānanais+ yatnena+api na yāti locanapatham+kāntā+iti jānan+api / udgrãvas+caraõārdharuddhavasudhas+kįtvā+a÷rupårõām+dį÷am+ tām+ā÷ām+pathikas+tathā+api kim+api dhyāyan+ciram+vãkųate // VidSrk_23.14 *(765) // ÷rãharųasya prauķhānaīgarasāvilākulamanāīnya¤cattiroghårõitasnigdhāhlādi madāndham+adhvani tayā yat+cakųus+āndolitam / tena+asmākam+iyam+gatis+matis+iyam+saüvittis+evaüvidhā tāpas+ayam+tanus+ãdį÷ã sthitis+iyam+tasyās+api+iti ÷rutis+ // VidSrk_23.15 *(766) // vallaõasya sas+eva+ayam+de÷as+saras+iva vilånāmbujavanam+tanoti+antas+tāpam+nabhas+iva vilãnāmįtaruci / viyoge tanvaīgyās+kalayati sas+eva+ayam+adhunā himartus+naidāghãm+ahaha viųamām+tāpanarujam // VidSrk_23.16 *(767) // sįųņās+vayam+yadi tatas+kim+iyam+mįgākųã sā+iyam+vayam+yadi tatas+kim+ayam+vasantas+ / sas+api+astu nāma jagatas+pratipakųabhåtas+cåtadrumas+kim+iti nirmitas+eųa dhātrā // VidSrk_23.17 *(768) // te bāõās+kila cåtakuķmalamayās+pauųpam+dhanus+tat+kila kruddhatryambakalocanāgni÷ikhayā kāmas+api dagdhas+kila / kim+bråmas+vayam+api+anena hatakena+āpuīkhamagnais+÷arais+ viddhās+eva na ca+ãdį÷as+parikarasya+evaüvidhā vedanā // VidSrk_23.18 *(769) // vãryamitrasya raktas+tvam+navapallavais+aham+api ÷lāghyais+priyāyās+guõais+ tvām+āyānti ÷ilãmukhās+smaradhanurmuktās+tathā mām+api / kāntāpādatalāhatis+tava mude satyam+mama+api+āvayos+ sarvam+tulyam+a÷oka kevalam+aham+dhātrā sa÷okas+kįtas+ // VidSrk_23.19 *(770) // āpuīkhāgram+amã ÷arās+manasi me magnās+samam+pa¤ca te nirdagdham+virahāgninā vapus+idam+tais+eva sārdham+mama / kaųņam+kāma nirāyudhas+asi bhavatā jetum+na ÷akyas+janas+ duūkhã syām+aham+ekas+eva sakalas+lokas+sukham+jãvatu // VidSrk_23.20 *(771) // rāja÷ekharasya vilãya+indus+sākųāt+amįtarasavāpã yadi bhavet+ kalaīgas+tatratyas+yadi ca vikacendãvaravanam / tatas+snānakrãķājanitajaķabhāvais+avayavais+ kadācit+mu¤ceyam+madana÷ikhipãķāparibhavam // VidSrk_23.21 *(772) // rāja÷ekharasya+etau yadi kųāmā mårttis+pratidivasam+a÷råõi dį÷i cet+ ÷rutau dåtãvaktram+yadi mįgadį÷as+bhåųaõadhiyā / idam+ca+asmatkarõe yadi bhavati kena+api kathitam+ tat+icchāmas+saīgāt+virahabharam+ekatra vasatau // VidSrk_23.22 *(773) // vallaõasya tava kusuma÷aratvam+÷ãtara÷mitvam+indos+dvayam+idam+ayathārtham+dį÷yate madvidheųu / visįjati himagarbhais+agnim+indus+karāgrais+tvam+api kusumabāõān+vajrasārãkaroųi // VidSrk_23.23 *(774) // kālidāsasya sambhåya+eva sukhāni cetasi param+bhåmānam+ātanvate yatra+ālokapathāvatāriõi ratim+prastauti netrotsavas+ / yat+bālendukalodayāt+avacitais+sārais+iva+utpāditam+ tat+pa÷yeyam+anaīgamaīgalagįham+bhåyas+api tasyās+mukham // VidSrk_23.24 *(775) // bhavabhåtes+ ÷arān+mu¤cati+uccais+manasijadhanus+makųikaravā rujanti+ime bhāsas+kirati dahanābhās+himarucis+ / jitās+tu bhråbhaīgārcanavadanalāvaõyarucibhis+ saroųās+nas+jāne mįgadį÷i vidhāsyanti kim+amã // VidSrk_23.25 *(776) // ÷āntākaraguptasya api sa divasas+kim+syāt+yatra priyāmukhapaīkaje madhu madhukarã+iva+asmaddįųņis+vikāsini pāsyati / tadanu ca mįdusnigdhālāpakramāhitanarmaõas+ suratasacivais+aīgais+saīgas+mama+api bhaviųyati // VidSrk_23.26 *(777) // vārtikakārasya sā lambālakam+ānanam+namayati pradveųņi+ayam+mām+÷a÷ã na+eva+unmu¤cati vācam+a¤citakalās+vighnanti mām+kokilās+ / bhåbhaīgam+kurute na sā dhįtadhanus+mathnāti mām+manmathas+ kas+vā tām+abalām+vilokya sahasā na+atra+upakįcchras+bhavet // VidSrk_23.27 *(778) // ÷įīgārasya bāõān+saühara mu¤ca kārmukalatām+lakųyam+tava tryambakas+ ke nāma+atra vayam+÷irãųakalikākalpam+yadãyam+manas+ / tatkāruõyaparigrahāt+kuru dayām+asmin+vidheye jane svāmin+manmatha tādį÷am+punar+api svapnādbhutam+dar÷aya // VidSrk_23.28 *(779) // vivekāt+asmābhis+paramapuruųābhyāsarasikais+ kathaücit+nãyante ratiramaõabāõais+api hatais+ / priyāyās+bālatvāt+abhinavaviyogāturatanos+ na jānãmas+tasyās+bata katham+amã yānti divasās+ // VidSrk_23.29 *(780) // skhalallãlālāpam+vinipatitakarõotpaladalam+÷ramasvedaklinnam+surataviratikųāmanayanam / kacākarųakrãķāsaralakurala÷reõisubhagam+kadā tat+draųņavyam+vadanam+avadātam+mįgadį÷as+ // VidSrk_23.30 *(781) // aham+iva ÷ånyam+araõyam+vayam+iva tanutām+gatāni toyāni / asmākam+iva+ucchvāsās+divasās+dãrghās+ca taptās+ca // VidSrk_23.31 *(782) // lãnā+iva pratibimbitā+iva likhitā+iva+utkãrõaråpā+iva ca pratyuptā+iva ca vajralepaghaņitā+iva+antarnikhātā+iva ca / sā nas+cetasi kãlitā+iva vi÷ikhais+cetobhuvas+pa¤cabhis+ cintāsaütatitantujālanibiķasyåtā+iva lagnā priyā // VidSrk_23.32 *(783) // netrendãvariõã mukhāmburuhiõã bhråvallikallolinã bāhudvandvamįõālinã yadi vadhås+vāpã punas+sā bhavet / tallāvaõyajalāvagāhanajaķais+aīgais+anaīgānalajvālājālamucas+tyajeyam+asamās+prāõacchidas+vedanās+ // VidSrk_23.33 *(784) // prahartā kva+anaīgas+sa ca kusumadhanvā+alpavi÷ikhas+ calam+såkųmam+lakųyam+vyavahitam+amårtam+kva ca manas+ / iti+imām+udbhåtām+sphuņam+anupapattim+manasi me rujām+āvirbhāvāt+anubhavavirodhas+÷amayati // VidSrk_23.34 *(785) // vandyatathāgatasya antarnibaddhagurumanyuparamparābhis+icchocitam+kim+api vaktum+a÷aknuvatyās+ / avyaktahåükįticalatkucamaõķalāyās+tasyās+smarāmi muhus+ardhavilokitāni // VidSrk_23.35 *(786) // bhrasyadvivakųitam+asamphaladakųarārtham+utkampamānada÷anacchadam+ucchvasatyā / adya smarāmi parimįjya paņā¤calena netre tayā kim+api yat+punaruktam+uktam // VidSrk_23.36 *(787) // sonnokasya dagdhapraråķhamadanadrumama¤jarã+iti lāvaõyapaīkapaņalodgatapadminã+iti / ÷ãtāü÷ubimbagalitāmįtanirmitā+iti bālām+abālahariõāīkamukhãm+smarāmi // VidSrk_23.37 *(788) // madhådgārasmerabhramarabharahåükāramukharam+÷aram+sākųāt+mãnadhvajavijayacāpacyutam+iva / nilãya+anyonyasmin+upari sahakārāīkuramayã samãkųante pakųmāntarataralatārās+virahiõas+ // VidSrk_23.38 *(789) // sā na cet+mįga÷āvākųã kim+anyāsām+kathāvyayas+ / kalā na yadi ÷ãtāü÷os+ambare kati tārakās+ // VidSrk_23.39 *(790) // upari ghanam+ghanapaņalam+dåre kāntā tat+etat+āpatitam / himavati divyauųadhayas+krodhāviųņas+phaõã ÷irasi // VidSrk_23.40 *(791) // sthagitam+navāmbuvāhais+uttānāsyas+vilokayan+vyoma / saükramayati+iva pathikas+tajjalanivaham+svalocanayos+ // VidSrk_23.41 *(792) // jayãkasya te jaīghe jaghanam+ca tat+tat+udaram+tau ca stanau tat+smitam+ såktis+sā ca tat+ãkųaõotpalayugam+dhammillabhāras+sa ca / lāvaõyāmįtabinduvarųi vadanam+tat+ca+evam+eõãdį÷as+ tasyās+tat+vayam+ekam+evam+asakįt+dhyāyantas+eva+āsmahe // VidSrk_23.42 *(793) // narasiühasya yadi ÷a÷adharas+tvadvaktreõa prasahya tiraskįtas+ tat+ayam+adayas+mahyam+mugdhe kim+evam+asåyati / yat+amįtarasāsārasrudbhis+dhinoti+akhilam+jagat+ jvalayati tu mām+ebhis+vahnicchaņākaņubhis+karais+ // VidSrk_23.43 *(794) // parame÷varasya lãlātāõķavitabhruvas+smitasudhāprasyandabhājas+dalannãlābjadyutinirbharās+daravalatpakųmāvalãcāravas+ / prāptās+tasya viyoginas+smįtipatham+khedam+samātanvate premārdrās+sudį÷as+viku¤canatatipreīkhatkaņākųās+dį÷as+ // VidSrk_23.44 *(795) // visphārāgrās+taralataralais+aü÷ubhis+visphurantas+tāsām+tāsām+nayanam+asakįt+naipuõāt+va¤cayitvā / muktās+tanvyās+masįõaparuųās+te kaņākųakųuraprās+chinnam+chinnam+hįdayam+adayais+chidyate+adya+api yais+me // VidSrk_23.45 *(796) // parame÷varasya ÷yāmām+÷yāmalimānam+ānayata bhos+sāndrais+masãkårcakais+ tantram+mantram+atha prayujya harata ÷vetotpalānām+smitam / candram+cårõayata kųaõāt+ca kaõa÷as+kįtvā ÷ilāpaņņake yena draųņum+aham+kųame da÷a di÷as+tadvaktramudrāīkitās+ // VidSrk_23.46 *(797) // tasmin+pa¤ca÷are smare bhagavatā bhargeõa bhasmãkįte jānāmi+akųayasāyakam+kamalabhås+kāmāntaram+nirmame / yasya+amãbhis+itas+tatas+ca vi÷ikhais+āpuīkhamagnātmabhis+ jātam+me vidalatkadambamukulaspaųņopamānam+manas+ // VidSrk_23.47 *(798) // såtis+dugdhasamudratas+bhagavatas+÷rãkaustubhe sodare sauhārdam+kumudākareųu kiraõās+pãyåųadhārākiras+ / spardhā te vacanāmbujais+mįgadį÷ām+tat+sthāõucåķāmaõe haüho candra katham+niųi¤casi mayi jvālāmucas+vedanās+ // VidSrk_23.48 *(799) // ayi pibata cakorās+kįtsnam+unnāmikaõņhakramasaralitaca¤cacca¤cavas+candrikāmbhas+ / virahavidhuritānām+jãvitatrāõahetos+bhavati hariõalakųmā yena tejodaridras+ // VidSrk_23.49 *(800) // rāja÷ekharasya+etau ÷ãtāü÷us+viųasodaras+phaõabhįtām+lãlāspadam+candanam+ hārās+kųārapayomucas+priyasuhįtpaīkeruham+bhāsvatas+ / iti+eųām+kim+iva+astu hanta madanajyotirvighātāya yat+ bāhyākāraparibhrameõa tu vayam+tattvatyajas+va¤citās+ // VidSrk_23.50 *(801) // vyajanamarutas+÷vāsa÷reõãm+imām+upacinvate malayajarasas+dhārābāųpam+prapa¤cayitum+prabhus+ / kusuma÷ayanam+kāmāstrāõām+karoti sahāyatām+dviguõaharimā māronmāthas+katham+nu viraüsyati // VidSrk_23.51 *(802) // rāja÷ekharasya+ete hāras+jalārdra÷ayanam+nalinãdalāni prāleya÷ãkaramucas+tuhinādrivātās+ / yasya+indhanāni sarasāni+api candanāni nirvāõam+eųyati katham+sa manobhavāgnis+ // VidSrk_23.52 *(803) // mandādaras+kusumapatriųu pelaveųu nånam+bibharti madanas+pavanāstram+adya / hāraprakāõķasaralās+katham+anyathā+amã ÷vāsās+pravartitadukålada÷ās+saranti // VidSrk_23.53 *(804) // akįtapremā+eva varam+na punas+saüjātavighaņitapremā / uddhįtanayanas+tāmyati yathā hi na tathā+iha jātāndhas+ // VidSrk_23.54 *(805) // svapna prasãda bhagavan+punar+ekavāram+saüdar÷aya priyatamām+kųaõamātram+eva / dįųņā satã nibiķabāhunibandhalagnam+tatra+eva mām+nayati sā yadi vā na yāti // VidSrk_23.55 *(806) // \Colo iti virahivrajyā tatas+asatãvrajyā dįųņim+he prative÷ini kųaõam+iha+api+asmadgįhe dāsyasi prāyas+na+eva ÷i÷os+pitā+adya virasās+kaupãs+apas+pāsyati / ekākinã+api yāmi tat+varam+itas+÷rotas+tamālākulam+ nãrandhrās+stanam+ālikhantu jaņharacchedās+nalagranthayas+ // VidSrk_24.1 *(807) // vidyāyās+ teųām+gopavadhåvilāsasuhįdām+rādhārahaūsākųiõām+ kųemam+bhadra kalindarājatanayātãre latāve÷manām / vicchinne smaratalpakalpanavidhicchedopayoge+adhunā te jāne jaraņhãbhavanti vigalannãlatviųas+pallavās+ // VidSrk_24.2 *(808) // vidyāyās+ sikatilatalās+sāndracchāyās+taņāntavilambinas+ ÷i÷iramarutām+lãlāvāsās+kvaõajjalaraīkavas+ / avinyavatãnirvicchedasmaravyayadāyinas+ kathaya murale kena+amã te kįtās+niculadrumās+ // VidSrk_24.3 *(809) // pāntha svairagatim+vihāya jhaņiti prasthānam+ārabhyatām+ atyantam+karisåkarāhigavayais+bhãmam+puras+kānanam / caõķāü÷os+api ra÷mayas+pratidi÷am+mlānās+tvam+ekas+yuvā sthānam+na+asti gįhe mama+api bhavatas+bālā+aham+ekākinã // VidSrk_24.4 *(810) // viņapini ÷i÷iracchāye kųaõam+iha vi÷ramya gamyatām+pathikās+ / ataruvāris+atas+param+asama÷ilādurgamas+mārgas+ // VidSrk_24.5 *(811) // ambā ÷ete+atra vįddhā pariõatavayasām+agraõãs+atra tātas+ niū÷eųāgārakarma÷rama÷i"thilatanus+kumbhadāsã tathā+iha / asmin+pāpā+aham+ekā katipayadivasproųitaprāõanāthā pānthāya+ittham+yuvatyā kathitam+abhimatam+vyāhįtivyājapårvam // VidSrk_24.6 *(812) // smaraviva÷ayā kiücit+mithyāniųedhamanoj¤ayā di÷i di÷i bhayāt+bhåyas+bhåyas+pravartitanetrayā / kuvalayadį÷ā ÷ånye daivāt+atarkitalabdhayā nibhįtanibhįtam+ye cumbyante te+eva vidus+sukham // VidSrk_24.7 *(813) // vyapetavyāhāram+gatavividha÷ilpavyatikaram+ karaspar÷ārambhapragalitadukålānta÷ayanam / muhus+baddhotkampam+di÷i di÷i muhus+preųitadį÷os+ ahalyāsutrāmõos+kųaõikam+iva tat+saügatam+abhåt // VidSrk_24.8 *(814) // yoge÷varasya yas+kaumāraharas+sas+eva ca varas+tās+candragarbhās+ni÷ās+ pronmãlannavamālatãsurabhayas+te ca vindhyānilās+ / sā ca+eva+asmin tathā+api dhairyasuratavyāpāralãlābhįtām+ kim+me rodhasi vetasãvanabhuvām+cetas+samutkaõņhate // VidSrk_24.9 *(815) // kva prasthitā+asi karabhoru ghane ni÷ãthe prāõādhikas+vasati yatra janas+priyas+me / ekākinã vada katham+na bibheųi bāle nanu+asti puīkhita÷aras+madanas+sahāyas+ // VidSrk_24.10 *(816) // udeti yasyām+na ni÷ākaras+ripus+tithis+nu kā puõyavatãbhis+āpyate / iti+iva duųņyā paridevite muhus+kuhåkuhås+iti+alam+āha kokilas+ // VidSrk_24.11 *(817) // mātar+gehini yadi+ayam+hata÷ukas+saüvardhanãyas+mayā lauham+pa¤jaram+asya durnayavatas+gāķham+tadā kāraya / adya+enam+badarãniku¤jakuhare lãnam+pracaõķorage karųantyā mama tāvat+aīgalikhanais+eva+apadeųā+āgatā // VidSrk_24.12 *(818) // dhvastam+kena vilepanam+kucayuge kena+a¤janam+netrayos+ rāgas+kena tava+adhare pramathitas+ke÷eųu kena srajas+ / tena+a÷eųajanaughakalmaųamuųā nãlābjabhāsā sakhi kim+kįųõena na yāmunena payasā kįųõānurāgas+tava // VidSrk_24.13 *(819) // ākįųya+ādau+amandagraham+alakacayam+vaktram+āsajya vaktre kaõņhe lagnas+sukaõņhas+punar+api kucayos+dattagāķhāīgasaīgas+ / baddhāsaktis+nitambe patati caraõayos+yas+sa tādįk+priyas+me bāle lajjā praõaųņā na hi na hi kuņile colakas+kim+trapākįt // VidSrk_24.14 *(820) // āmodinā samadhunā paridhåsareõa savyākulabhramavatā patatā purastāt / āyāsitā+asmi sakhi tena divāvasāne mattena kim+praõayinā na hi kesareõa // VidSrk_24.15 *(821) // pānthe padmasaras+anta÷ādvalabhuvi nyasya+a¤calam+÷āyini tvam+÷rāntā+asi+avaham+ca vartma vasatigrāmas+na velā+api+agāt / uttānadviguõāsama¤jasamilajjānådarāstāü÷ukastokonmãladasa¤jitoru vayam+api+ekākinas+kim+nu+idam // VidSrk_24.16 *(822) // vallaõasya indus+yatra na nindyate na madhuram+dåtãvacas+÷råyate na+ālāpās+nipatanti bāųpakaluųās+na+upaiti kār÷yam+tanus+ / svādhãnām+anukålinãm+svagįhiõãm+āliīgya yat+supyate tat+kim+prema gįhā÷ramavratam+idam+kaųņam+samācaryate // VidSrk_24.17 *(823) // lakųmãdharasya praõayavi÷adām+vaktre dįųņim+dadāti vi÷aīkitā ghaņayati ghanam+kaõņhā÷leųam+sakampapayodharā / vadati bahu÷as+gacchāmi+iti prayatnadhįtā+api+aho ramayatitarām+saüketasthā tathā+api hi kāminã // VidSrk_24.18 *(824) // ÷rãharųasya durdinani÷ãthapavane niūsaücārāsu nagaravãthãųu / patyau vide÷ayāte param+sukham+jaghanacapalāyās+ // VidSrk_24.19 *(825) // mārge paīkini toyadāndhatamase niū÷abdasaücārakam+ gantavyā dayitasya me+adya vasatis+mugdhā+iti kįtvā matim / ājānåddhįtanåpurā karatalena+āchādya netre bhį÷am+ kįcchrāt+labdhapadasthitis+svabhavane panthānam+abhyasyati // VidSrk_24.20 *(826) // bibhrāõā+ārdranakhakųatāni jaghane na+anyatra gātre bhayāt+ netre cumbanapāņale ca dadhatã nidrālase nivraõe / svam+saüketam+adåram+eva kamitus+bhråsaüj¤ayā ÷aüsatã siddhim+yāti viņaikakalpalatikā raõķā na puõyais+vinā // VidSrk_24.21 *(827) // adya svām+jananãm+akāraõaruųā prātas+sudåram+gatām+ pratyānetum+itas+gatas+gįhapatis+÷rutvā+eva madhyaüdine / paīgutvena ÷arãrajarjaratayā prāyas+sa lakųyākįtis+ dįųņas+asau bhavatā na kim+pathika he sthitvā kųaõam+kathyatām // VidSrk_24.22 *(828) // vastraprotadurantanåpuramukhās+saüyamya nãvãmaõãn+ udgāķhāü÷ukapallavena nibhįtam+dattābhisārakramās+ / etās+kuntalamallikāparimalavyālolabhįīgāvalãjhaükārais+vikalãkįtās+pathi bata vyaktam+kuraīgãdį÷as+ // VidSrk_24.23 *(829) // patis+durva¤cas+ayam+vidhuramalinas+vartma viųamam+ janas+chidrānveųã praõayivacanam+duūpariharam / atas+kācit+tanvã rativihitasaüketagataye gįhāt+vāraüvāram+nirasarat+atha prāvi÷at+atha // VidSrk_24.24 *(830) // udeųyatpãyåųadyutirucikaõārdrās+÷a÷amaõisthalãnām+panthānas+ghanacaraõalākųālipibhįtas+ / cakorais+uķķãnais+jhaņiti kįta÷aīkās+pratipadam+ parā¤cas+saücārān+avinayavatãnām+vivįõute // VidSrk_24.25 *(831) // malayajapaīkaliptatanavas+navahāralatāvibhåųitās+ sitataradantapatrakįtavaktrarucas+rucirāmalāü÷ukās+ / ÷a÷abhįti vitatadhāmni dhavalayati dharām+avibhāvyatām+gatās+ priyavasatim+vrajanti sukham+eva nirastabhiyas+abhisārikās+ // VidSrk_24.26 *(832) // bāõasya ni÷āndhakāre vihitābhisārās+sakhãs+÷apanti+iha nitāntamugdhā / pathi skhalantã bata vāridhārām+āliīgitum+vā¤chati vāridānām // VidSrk_24.27 *(833) // puruųottamasya kįtvā nåpuramåkatām+caraõayos+saüyamya nãvãmaõãn+ uddāmadhvanipiõķitān+parijane kiücit+ca nidrāyite / kasmai kupyasi yāvat+asmi calitā tāvat+vidhipreritas+ kā÷mãrãkucakumbhasambhramaharas+÷ãtāü÷us+abhyudyatas+ // VidSrk_24.28 *(834) // urasi nihitas+tāras+hāras+kįtā jaghane jaghane kalakalavatã kā¤cã pādau raõanmaõinåpurau / priyam+abhisarasi+evam+mugdhe samāhataõķiõķimā kim+idam+aparam+trāsotkampā di÷as+muhus+ãkųase // VidSrk_24.29 *(835) // devaguptasya anumatam+iva+ānetum+joųam+tamãtamasām+kulam+di÷i di÷i dį÷as+vinyasyantyas+÷riyā+aīkuritā¤janās+ / madanahutabhugdhåmacchāyais+paņais+asitais+vįtās+ prayayus+arasadbhåųais+aīgais+priyān+abhisārikās+ // VidSrk_24.30 *(836) // bhaņņa÷ivasvāminas+ \Colo iti+asatãvrajyā tatas+dåtikopālambhavrajyā niū÷eųacyutacandanam+stanataņas+niryātarājas+adharas+ netre dåram+ana¤jane jalalavaprasyandinã te tanus+ / ā÷ācchedini dåti bāndhavajanasya+aj¤ātapãķāgame vāpãm+snātum+itas+gatā+asi na punas+tasya+adhamasya+antikam // VidSrk_25.1 *(837) // kim+tvam+nigåhase dåti stanau vaktram+ca pāõinā / savraõās+eva ÷obhante ÷årādharapayodharās+ // VidSrk_25.2 *(838) // sādhu dåti punas+sādhu kartavyam+kim+atas+param / yat+madarthe vilagnā+asi dantais+api nakhais+api // VidSrk_25.3 *(839) // vihāras+kaõņhade÷as+te kāųāye tava locane / adharau vãtarāgau te dåti pravrajitā+asi kim // VidSrk_25.4 *(840) // dåti kim+tena pāpena ÷āstrātikramakāriõā / pa¤ca pa¤canakhās+bhakųyās+ųaųņhã tvam+yena khāditā // VidSrk_25.5 *(841) // na+āyātas+sāmadānābhyām+iti bhede+api dar÷ite / sādhu yat+durvinãtasya tvayā daõķas+nipātitas+ // VidSrk_25.6 *(842) // anena vãtarāgeõa buddhena+iva+adhareõa te / dåti nirvyājam+ākhyātā sarvavastuųu ÷ånyatā // VidSrk_25.7 *(843) // pār÷vābhyām+saprahārābhyām+adhare vraõakhaõķite / dåti saügrāmayogyā+asi na yogyā dåtakarmaõi // VidSrk_25.8 *(844) // tvayā dåti kįtam+karma yat+tat+anyena duųkaram / ÷araõāgatavidhvaüsã chidrānveųã nipātitas+ // VidSrk_25.9 *(845) // kųāmā tanus+gatis+khinnā netre vyālokatārake / vāk+aspaųņā ÷latham+vāsas+dåti tvam+jvaritā+asi kim // VidSrk_25.10 *(846) // rajanyām+anyasyām+surataparivartāt+anucitam+ madãyam+yat+vāsas+katham+api hįtam+tena suhįdā / tvayā prãtyā+ānãtam+svanivasanadānāt+punar+idam+ kutas+tvādįk+dåti skhalita÷amanopāyanipuõā // VidSrk_25.11 *(847) // na+āyātas+yadi tādį÷am+sa ÷apatham+kįtvā+api dåti priyas+ tat+kim+kopanayā tvayā svada÷anais+agrādharas+khaõķitas+ / svedāmbhaūkaõadāyi vepanam+idam+tyaktvā bhaja svasthatām+ kas+lokasya sakhi svabhāvakuņilasya+antargatam+j¤āsyati // VidSrk_25.12 *(848) // romā¤cam+vahasi ÷vasiųi+aviratam+dhyānam+kim+api+ā÷ritā dįųņis+te bhramati prakampacapale vyaktam+ca te ÷ãtkįtam / tam+labdhvā khalu bandhakã+iva suratavyāpāradakųam+janam+ kim+dåti jvaritā+asi pāpam+athavā spįųņvā bhavanti+āpadas+ // VidSrk_25.13 *(849) // ÷vāsas+kim+tvaritā gatis+pulakitā kasmāt+prasādya+āgatā veõã bhra÷yati pādayos+nipatanāt+kųāmā kim+iti+uktibhis+ / svedārdram+mukham+ātapena galitā nãvã gamāt+āgamāt+ dåti mlānasaroruhadyutimuųas+svauųņhasya kim+vakųyasi // VidSrk_25.14 *(850) // adhareõa+unnatibhājā bhujaīgaparipãķitena te dåti / saükųobhitam+manas+me jalanidhis+iva mandarāgeõa // VidSrk_25.15 *(851) // sadbhāvopagatā samapraõayinã dārās+parasya+iti vā dåte rāgaparābhavas+kriyate+iti+etat+na mãmāüsitam / yena+ambhoruhasaünibhasya vadanasya+apāõķutā te kįtā dåti bhraųņaguõasya tasya nilayam+svapne+api mā gās+punas+ // VidSrk_25.16 *(852) // svakāryabuddhyā+eva sadā madarthe dåti pravįttim+pratipālayantyā / tvayā phalena+eva vibhāvitas+ayam+mayā saha+abhinna÷arãravādas+ // VidSrk_25.17 *(853) // vittokasya \Colo iti dåtãkopālambhavrajyā % tatas+pradãpavrajyā ruddhe vāyau niųiddhe tamasi ÷ubhava÷onmãlitāloka÷aktis+ kasmāt+nirvāõalābhã na bhavatu paramabrahmavat+vãkųya dãpas+ / nidrāõastrãnitambāmbaraharaõaraõanmekhalārāvadhāvatkandarpānaddhabāõavyatikarataralam+kāminam+yāminãųu // VidSrk_26.1 *(854) // atipãnām+tamorājãm+tanãyān+soķhum+akųamas+ / vamati+iva ÷anais+eųa pradãpas+kajjalacchalāt // VidSrk_26.2 *(855) // \var{atipãnāü\lem \emend, atipãtāü \edKG} nirvāõagocaragatas+api muhus+pradãpas+kim+vįttakam+taruõayos+suratāvasāne / iti+evam+ākalayitum+sakalaīkalajjadudgrãvikām+iva dadāti ratipradãpas+ // VidSrk_26.3 *(856) // bālām+kį÷āīgãm+suratānabhij¤ām+gāķham+navoķhām+upagåķhavantam / vilokya jāmātaram+eųa dãpas+vātāyane kampam+upaiti bhãtas+ // VidSrk_26.4 *(857) // \Colo iti pradãpavrajyā|| 26 tatas+aparāhõavrajyā nidrāndhānām+dinamaõikarās+kāntim+ambhoruhāõām+ uccitya+ete bahuguõam+iva+abibhratas+÷oõimānam / cakrāīkāõām+aviralajalais+ārdravi÷leųabhājām+ vakųaūspar÷ais+iva ÷i÷iratām+yānti nirvāpyamāõās+ // VidSrk_27.1 *(858) // dāvāstra÷aktis+ayam+eti ca ÷ãtabhāvam+bhāsvān+jvalanti hįdayāni ca kokayånām / kim+bråmahe+abhyudayate ca jagatpidhānam+dhvāntam+bhavanti ca vi÷uddhadį÷as+divāndhās+ // VidSrk_27.2 *(859) // unmuktābhis+divasam+adhunā sarvatas+tābhis+eva svacchāyābhis+niculitam+iva prekųyate vi÷vam+etat / paryanteųu jvalati jaladhau ratnasānau ca madhye citrāīgãyam+ramayati tamaūstomalãlā dharitrã // VidSrk_27.3 *(860) // cåķāratnais+sphuradbhis+viųadharavivarāõi+ujjvalāni+ujjvalāni prekųyante cakravākãmanasi nivi÷ate såryakāntāt+kį÷ānus+ / kim+ca+amã ÷alyayantas+timiram+ubhayatas+nirbharāhas+tamisrāsaüghaņņotpiųņasaüdhyākaõanikaraparispardhinas+bhānti dãpās+ // VidSrk_27.4 *(861) // paņukaņukoųmabhis+kaņakadhāturasasya gires+kuharakaņāhakeųu ravidhāmabhis+utkvathatas+ / uparibharāt+iva+utsalitayā chaņayā gaganam+pratinavasaüdhyayā sapadi saüvalitam+÷u÷ubhe // VidSrk_27.5 *(862) // astam+bhāsvati lokalocanakalāloke gate bhartari strãlokocitam+ācaranti sukįtam+vahnau vilãya tviųas+ / api+etās+tu cikãrųayā+iva tapasām+tārākųamālā di÷as+manye kha¤janakaõņhakomalatamaūkįųõājinam+bibhrati // VidSrk_27.6 *(863) // yāvat+bhāskarakesarã pravitatajyotiūsaņābhāsuras+hatvā vāsaravāraõam+vanadarãm+astācalasya+āsthitas+ / tāvat+saütamasācchabhallapariųatsaüdhyāstram+āpãyate kumbhabhraü÷avikãrõamauktikarucas+rājanti+amås+tārakās+ // VidSrk_27.7 *(864) // astavyāstān+kramatatagatãn+patrimālātaraīgān+ veõãdaõķān+iva dhįtavatã muktasaüdhyāīgarāgā / dhvāntamlānāü÷ukaparicayacchannalāvaõya÷ocyā dyaus+pratyagradyumaõivirahāt+vāntam+akųõos+na yāti // VidSrk_27.8 *(865) // parāvįttā gāvas+taruųu vayasām+kåjati kulam+pi÷ācãnām+cetas+spį÷ati gįhakįtyapravaõatā / ayam+nandã saüdhyāsamayakįtakįtyavyavasitis+trinetrābhiprāyapratisadį÷am+unmārųņi murajān // VidSrk_27.9 *(866) // ÷itkaõņhasya utsarpaddhåmalekhātviųi tamasi manāk+visphuliīgāyamānais+ udbhedais+tārakāõām+viyati parigate pa÷cimā÷ām+upetā / khedena+iva+ānatāsu skhaladalirasanāsu+abjinãpreyasãųu prāyas+sandhyātapāgnim+vi÷ati dinapatau dahyate vāsara÷rãs+ // VidSrk_27.10 *(867) // prārabdhas+maõidãpayaųņiųu vįthā pātas+pataīgais+itas+ gandhāndhais+abhitas+madhuvratakulais+utpakųmabhis+sthãyate / velladbāhulatāvilokavalayasvānais+itas+såcitavyāpārās+ca niyojayanti vividhān+varāīganās+varõakān // VidSrk_27.11 *(868) // vrajati kalitastokālokas+navãnajavāruõacchaviravis+asau svecchādį÷yas+di÷am+bhį÷am+appates+ / kakubhi kakubhi prāptāhārās+kulāyamahãruhām+÷irasi ÷irasi svairam+svairam+patanti patatriõas+ // VidSrk_27.12 *(869) // raghunandanasya kālavyālahatam+vãkųya patantam+bhānum+ambarāt / oųadhã÷am+samādāya dhāvati+iva pitįprasås+ // VidSrk_27.13 *(870) // jagannetrajyotis+pibati ÷anakais+andhatamasam+ kulāyais+ākįųņās+kųaõaviratakåjās+balibhujas+ / tathā+ulåkas+stokavyapagatabhayas+koņaramukhāt+vapus+magnagrãvas+ķamarita÷irās+pa÷yati di÷as+ // VidSrk_27.14 *(871) // viddåkasya tārāprarohadhavalotkaņadantapaīktes+dhvāntābhinãlavapuųas+rajanãpi÷ācyās+ / jihvā+iva sārdrarudhirāruõasåryamāüsagrāsārthinã nabhasi visphurati sma saüdhyā // VidSrk_27.15 *(872) // snāti+iva mandaraganas+astamite+adya mitre sindhådvįtendukala÷askhaladaü÷utoyais+ / etat+jagannayanahāri ghanam+tamas+asya pįųņhe ÷riyam+vitatakuntalavat+tanoti // VidSrk_27.16 *(873) // pįthugaganakabandhaskandhacakram+kim+etat+kim+u rudhirakapālam+kālakāpālikasya / lalalabharitamantas+kim+nu tārkųyāõķakhaõķam+janayati hi vitarkān+sāüdhyam+arkasya bimbam // VidSrk_27.17 *(874) // yāge bhāsvati vįddhasārasa÷iraū÷oõe+asta÷įīgā÷rayam+ vyāliptam+timirais+kaņhorabalibhukkaõņhābhinãlais+nabhas+ / māhendrã dik+api prasannanalinā candrodayākāīkųiõã bhāti+eųā ciraviprayukta÷abarãgaõķāvapāõķucchavis+ // VidSrk_27.18 *(875) // acalasiühasya atiharitapatraparikarasampannaspandanaikaviņapasya / ghanavāsanais+mayåkhais+kusumbhakusumāyate taraõis+ // VidSrk_27.19 *(876) // cakrapāões+ dinamaõis+anarghamålyas+dinavaõijārghaprasāritas+jagati / anuråpārgham+alabdhvā punar+iva ratnākare nihitas+ // VidSrk_27.20 *(877) // ÷rãdharmapālasya niryadvāsarajãvapiõķakaraõim+bibhrat+kavoųõais+karais+ mā¤jiųņham+ravibimbam+ambaratalāt+astācale luõņhati / kim+ca stokatamaūkalāpakalanā÷yāmāyamānam+manāk+ dhåmadhyāmapurāõacitraracanāråpam+jagat+jāyate // VidSrk_27.21 *(878) // rāja÷ekharasya gharmatviųi sphuritaratna÷ilākrameõa meros+nitambakaņakān+avagāhamāne / valgatturaīgakhuracårõitapadmarāgadhålã+iva vātavalitā+ullasati sma sandhyā // VidSrk_27.22 *(879) // astādri÷irovinihitaravimaõķalasarasayā+avaghaņņāīkam / nayati+iva kālakaulas+kva+api nabhaūsairibham+siddhyai // VidSrk_27.23 *(880) // prathamam+alasais+paryastāgram+sthitam+pįthukesarais+ viralaviralais+antaūpatrais+manāk+militam+tatas+ / tadanu valanāmātram+kiücit+vyadhāyi bahir+dalais+ mukulanavidhau vįddhābjānām+babhåva kadarthanā // VidSrk_27.24 *(881) // dagdhadhvāntadinasya gharmadinakįtsaüvįttasaptārciųā taptāīgāraguråccaya÷riyamayam+badhnāti saüdhyātapas+ / nirvāõāt+jalaviprakãrõanivaha÷yāmatvam+ātanvate prāg+vipluųņatamoguros+abhinavās+tasyās+tamisratviųas+ // VidSrk_27.25 *(882) // buddhākarasya astopadhānavinihitaravibimba÷ironiku¤citadigaīgas+ / vaste+andhakārakambalam+amara÷ayane dinādhvanyas+ // VidSrk_27.26 *(883) // malayavātasya nįtya÷ramāt+karanakhodarapãtavāntais+svedārdrabhasmamayabindubhis+indugaurais+ / saütyajya tārakitam+etat+iti pravādam+vyomāīgaõam+gaõaya citritam+ã÷vareõa // VidSrk_27.27 *(884) // lakųmãdharasya \Colo iti+aparāhõavrajyā|| 27 tatas+andhakāravrajyā|| 28 kim+svarbhānus+asau vilimpati jagat+dehaprabhāvistarais+ tãvrāü÷os+patatas+patati+atha karālambāvakįųņam+nabhas+ / kim+sāmbhodhikulābalām+vasumatãm+svasmin+vidhatte haris+ saükalpān+iti māüsalam+vitanute kādambanãlam+tamas+ // VidSrk_28.1 *(885) // niųyandasphuritābhis+oųadhirucām+÷ailās+÷ikhābhaktibhis+ ÷abdais+prāõabhįtas+gįhãtasumanovāsais+marudbhis+drumās+ / dhvānte limpati mattakokilavadhåkaõņhābhinãle jagat+ lakųyante bhavanāni jālavivaroddhāntais+pradãpāü÷ubhis+ // VidSrk_28.2 *(886) // manovinodasya drākparyastagabhastis+astamayate māõikya÷oõas+ravis+ sāüdhyam+dhāma nabhoīgaõam+kulayati dvitrisphurattārakam / ÷ocyante vayasām+gaõais+itas+itas+paryantacaityadrumās+ kim+ca+abhyarõaparākrameõa tamasā prorõåyate rodasã // VidSrk_28.3 *(887) // cakųurlagnam+iva+atimāüsalamasãvarõāyate yat+nabhas+ pār÷vasthās+iva bhānti hanta kakubhas+niūsandhiruddhāntarās+ / vinyastātmapadapramāõakam+idam+bhåmãtalam+j¤āyate kim+ca+anyat+karasaügamaikagamakas+svāīge+api sampratyayas+ // VidSrk_28.4 *(888) // ghanatamatimiraghuõotkarajagdhānām+iva patanti kāųņhānām / chidrais+amãbhis+uķubhis+kiraõavyājena cårõāni // VidSrk_28.5 *(889) // % QUOTE Anargharāghava 2.53 murāres+ rahaūsaüketasthas+ghanatamatamaūpu¤japihitavįthonmeųam+cakųus+muhus+upadadhānas+pathi pathi / saķatkārāt+alpāt+api nibhįtasamprāptaramaõãbhramabhrāmyadbāhus+damadamikayā+uttāmyati yuvā // VidSrk_28.6 *(890) // nos+|| hā kaųņam+kas+iha kųamas+pratikįtau kasya+etat+āvedyatām+ grastam+hanta ni÷ācarais+iva tamaūstobhais+samastam+jagat / kālas+sas+api kim+asti yatra bhagavān+udgamya ÷ãtadyutis+ dhvāntaughāt+bhuvam+uddhariųyati haris+pātālagarbhāt+iva // VidSrk_28.7 *(891) // \var{kasyaitad\lem \emend, kasyetad \edKG} vijayendrasya utsāritas+hasitadãdhitibhis+kapolāt+ekāvalãbhis+avadhåtas+iva stanebhyas+ / aīgeųu+alabdhaparibhogasukhas+andhakāras+gįhõāti ke÷aracanāsu ruųā+iva nārãs+ // VidSrk_28.8 *(892) // vyomnas+tāpicchagucchāvalibhis+iva tamovallarãbhis+vriyante paryantās+prāntavįttyā payasi vasumatã nåtane majjati+iva / vātyāsaüvegaviųvagvitatavalayitasphãtadhåmyāprakā÷am+ prārambhe+api triyāmā taruõayati nijam+nãlimānam+vaneųu // VidSrk_28.9 *(893) // atyutsārya bahir+viņaīgavaķabhãgaõķasthala÷yāmikām+ bhinnābhinnagavākųajālaviralacchidrais+pradãpāü÷avas+ / āråķhasya bhareõa yauvanam+iva dhvāntasya naktam+mukhe niryātās+kapilās+karālavirala÷ma÷råprarohās+iva // VidSrk_28.10 *(894) // bhaņņagaõapates+ tanulagnās+iva kakubhas+kųmāvalayam+caraõacāramātram+iva / viyat+iva ca+ālikadaghnam+muųņigrāhyam+tamas+kurute // VidSrk_28.11 *(895) // uttaüsas+kekipicchais+marakatavalaya÷yāmale doūprakāõķe hāras+sārendranãlais+mįgamadaracitas+vaktrapatraprapa¤cas+ / nãlābjais+÷ekhara÷rãrasitavasanatā ca+iti+abhãkābhisāre samprati+eõekųaõānām+timirabharasakhã vartate ve÷alãlā // VidSrk_28.12 *(896) // rāja÷ekharasya+etau \Colo iti+andhakāravrajyā|| 28 tatas+candravrajyā|| 29 ÷įīgāre såtradhāras+kusuma÷aramunes+ā÷rame brahmacārã nārãõām+ādidevas+tribhuvanamahitas+rāgarājye purodhās+ / jyotsnāsatram+dadhānas+puramathanajaņājåņakoņã÷ayālus+ devas+kųãrodajanmā jayati kumudinãkāmukas+÷vetabhānus+ // VidSrk_29.1 *(897) // vasukalpasya ÷a÷adharas+kumudākarabāndhavas+kamalaųaõķanimãlanapaõķitas+ / ayam+udeti kareõa digaīganās+parimįųan+iva kuīkumakāntinā // VidSrk_29.2 *(898) // rāja÷riyas+ lokās+÷okam+tyajata na cirasthāyinã dhvāntavįttis+ bhadre yāyās+kumudini mudam+mu¤ca moham+cakora / svacchajyotsnāmįtarasanadãsrotasām+eka÷ailas+ sas+ayam+÷rãmān+udayati ÷a÷ã vi÷vasāmānyadãpas+ // VidSrk_29.3 *(899) // etau rāja÷riyas+ karpårais+kim+apåri kim+malayajais+ālepi kim+pāradais+ akųāli sphaņikopalais+kim+aghaņi dyāvāpįthivyos+vapus+ / etat+tarkaya kairavaklamahare ÷įīgāradãkųāgurau dikkāntāmukure cakorasuhįdi prauķhe tuųāratviųu // VidSrk_29.4 *(900) // kalādhāras+vakras+sphuradadhararāgas+navatanus+ galanmānāve÷ās+taruõaramaõãs+nāgaras+iva / ghana÷roõãbimbe nayanamukule ca+adharadale kapole grãvāyām+kucakala÷ayos+cumbati ÷a÷ã // VidSrk_29.5 *(901) // ÷rãkaõņhasya sambandhã raghubhåbhujām+manasijavyāpāradãkųāgurus+ gaurāīgãvadanopamāparicitas+tārāvadhåvallabhas+ / candras+sundari dį÷yatām+ayam+itas+caõķã÷acåķāmaõis+ sadyomārjitadākųiõātyayuvatãdantāvadātadyutis+ // VidSrk_29.6 *(902) // lekhām+anaīgapuratoraõakāntibhājam+indos+vilokaya tanådari nåtanasya / de÷āntarapraõayinos+api yatra yånos+nånam+mithas+sakhi milanti vilokitāni // VidSrk_29.7 *(903) // etau rāja÷ekharasya na+etat+nabhas+lavaõatoyanidhis+eųa pa÷ya chāyāpathas+ca na bhavati+ayam+asya setus+ / na+ayam+÷a÷i nibiķapiõķitabhogas+eųa ÷eųas+na lā¤chanam+idam+haris+eųa suptas+ // VidSrk_29.8 *(904) // kapāle mārjāras+payas+iti karān+leķhi ÷a÷inas+ tarucchidraprotān+bisam+iva karã saükalayati / ratānte talpasthān+harati vanitā+api+aü÷ukam+iti prabhāmattas+candras+jagat+idam+aho viklavayati // VidSrk_29.9 *(905) // bhavati bhaviųyati kim+idam+nipatiųyati bimbam+ambarāt+÷a÷inas+ / aham+api candanapaīkais+aīkam+anaīkam+kariųyāmi // VidSrk_29.10 *(906) // bhikųusumates+ citācakram+candras+kusumadhanuųas+dagdhavapuųas+ kalaīkas+tatratyas+vahati malināīgāratulanām / idam+tu+asya jyotis+daradalitakarpåradhavalam+ marudbhis+bhasma+iva prasarati vikãrõam+di÷i di÷i // VidSrk_29.11 *(907) // sadyas+candanapaīkapicchilam+iva vyomāīgaõam+kalpayan+ pa÷ya+airāvatakāntadantamusalacchedopameyākįtis+ / udgacchati+ayam+acchamauktikamaõiprālambalambais+karais+ mugdhānām+smarelakhavācanakalākelipradãpas+÷a÷ã // VidSrk_29.12 *(908) // asau+ekadvitriprabhįtiparipāņyā prakaņayan+ kalās+svairam+svairam+navakamalakandāīkurarucas+ / purandhrãõām+preyovirahadahanoddãpitadį÷ām+ kaņākųebhyas+bibhyat+nibhįtam+iva candras+abhyudayate // VidSrk_29.13 *(909) // unmãlanti mįõālakomalarucas+rājãvasaüvartikāsaüvartavratavįttayas+katipaye pãyåųabhānos+karās+ / api+usrais+dhavalãbhavatsu giriųu kųubdhas+ayam+unmajjatā vi÷vena+iva tamomayas+nidhis+apām+ahnāya phenāyate // VidSrk_29.14 *(910) // kā÷mãreõa dihānam+ambaratalam+vāmabhruvām+ānanadvairājyam+vidadhānam+indudįųadām+bhindānam+ambhaū÷irās+ / pratyudyatpuruhåtapattanavadhådattārghadårvāīkurakųãvotsaīgakuraīgam+aindavam+idam+tadbimbam+ujjįmbhate // VidSrk_29.15 *(911) // na+eva+ayam+bhagavān+uda¤cati ÷a÷ã gavyåtimātrãm+api dyām+adya+api tamas+tu kauravakula÷rãcāņukārās+karās+ / mathnanti sthalasãmni ÷ailagahanotsaīgeųu saürundhate jãvagrāham+iva kvacit+kvacit+api cchāyāsu gįhõanti ca // VidSrk_29.16 *(912) // kim+nu dhvāntapayodhis+eųa katakakųodais+iva+indos+karais+ atyacchas+ayam+adhas+ca paīkam+akhilam+chāyāpade÷āt+abhåt / kim+vā tatkarakartarãbhis+abhitas+nistakųaõāt+ujjvalam+ vyoma+eva+idam+itas+tatas+ca patitās+chāyāchalena tvacas+ // VidSrk_29.17 *(913) // dalavitatibhįtām+tale taråõām+iha tilataõķulitam+mįgāīkarocis+ / madacapalacakoraca¤cukoņãkavalanatuccham+iva+antarāntarā+abhåt // VidSrk_29.18 *(914) // tathā paurastyāyām+di÷i kumudakedārakalikākapāņaghnãm+indus+kiraõalaharãm+ullalayati / samantāt+unmãladbahalajalabindustabakinas+yathā pu¤jāyante pratiguķakam+eõāīkamaõayas+ // VidSrk_29.19 *(915) // bhåyastarāõi yat+amåni tamasvinãųu jyotsnãųu ca praviralāni tatas+pratãmas+ / saüdhyānalena bhį÷am+ambaramåųikāyām+āvartitais+uķubhis+eva bhįtas+ayam+indus+ // VidSrk_29.20 *(916) // yam+prāk+pratyak+avāk+uda¤ci kakubhām+nāmāni sambibhratam+ jyotsnājālajhalajjhalābhis+abhitas+lumpantam+andham+tamas+ / prācãnāt+acalāt+itas+trijagatām+ālokabãjāt+bahis+ niryāntam+hariõāīkam+aīkuram+iva draųņum+janas+jãvati // VidSrk_29.21 *(917) // prācãnācalacålacandramaõibhis+nirvyåķhapādyam+nijais+ niryāsais+uķubhis+nijena vapuųā dattārghalājā¤jali / antaūprauķhakalaīkatuccham+abhitas+sāndram+paristãryate bimbāt+aīkurabhagnanai÷ikatamaūsaüdoham+indos+mahas+ // VidSrk_29.22 *(918) // murāres+amã ÷a÷inam+asåta prācã nįtyati madanas+hasanti kakubhas+api / kumudarajaūpaņavāsam+vikirati gaganāīgaõe pavanas+ // VidSrk_29.23 *(919) // dharmakãrtes+ kahlāraspar÷igarbhais+÷i÷iraparigamāt+kāntimadbhis+karāgrais+ candreõa+āliīgitāyās+timiranivasane sraüsamāne rajanyās+ / anyonyālokinãbhis+paricayajanitapremaniųyandinãbhis+ dårāråķhe pramode hasitam+iva parispaųņam+ā÷āvadhåbhis+ // VidSrk_29.24 *(920) // pāõines+ adya+api stana÷ailadurgaviųame sãmantinãnām+hįdi sthātum+vā¤chati mānas+eųa jhagiti krodhāt+iva+ālohitas+ / udyan+dårataraprasāritakaras+karųati+asau tatkųaõāt+ sphāyatkairavakoųaniūsaradali÷reõãkįpāõam+÷a÷ã // VidSrk_29.25 *(921) // vasukalpasya yātasya+astam+anantaram+dinakįtas+veųeõa rāgānvitas+ svairam+÷ãtakaras+karam+kamanilãm+āliīgitum+yojayan / ÷ãtaspar÷am+avetya sāndram+anayā ruddhe mukhāmbhoruhe hāsyena+iva kumadvatãdayitayā vailakųyapāõķåkįtas+ // VidSrk_29.26 *(922) // rāja÷ekharasya tathā+uddāmais+indos+sarasabisadaõķadyutidharais+ mayåkhais+vikrāntam+sapadi paritas+pãtatimirais+ / dinaümanyā rātris+cakitacakitam+kau÷ikakulam+ praphullam+nidrāõais+katham+api yathā+ambhoruvahanais+ // VidSrk_29.27 *(923) // dhoyãkasya udgarbhahåõataruõãramaõopamardabhugnonnatastananive÷anibham+himāü÷os+ / bimbam+kaņhorabisakāõķakaķāragaurais+viųõos+padam+prathamam+agrakarais+vyanakti // VidSrk_29.28 *(924) // tamobhis+dikkālais+viyat+api vilaīghya kva nu gatam+ gatā drāk+mudrā+api kva nu kumudakoųasya sarasas+ / kva dhairyam+tat+ca+abdhes+viditam+udayādres+pratisarasthalãmadhyāsãne ÷a÷ini jagat+api+ākulam+idam // VidSrk_29.29 *(925) // aparājitasya prathamam+aruõacchāyas+tāvat+tatas+kanakaprabhas+tadanu virahottāmyattanvãkapolataladyutis+ / prasarati punar+dhvāntadhvaüsakųamas+kųaõadāmukhe sarasabisinãkandacchedacchavis+mįgalā¤chanas+ // VidSrk_29.30 *(926) // candras+kųãram+api kųarati+aviratam+dhārāsahasrotkarais+ udgrãvais+tįųitais+iva+adya kumudais+jyotsnāpayas+pãyate / kųãrodāmbhasi majjati+iva divasavyāpārakhinnam+jagat+ tatkųobhāt+jalabudbudhās+iva taranti+ālohitās+tārakās+ // VidSrk_29.31 *(927) // caturõām sphaņikālavālalakųmãm+pravahati ÷a÷ibimbam+ambarodyāne / kiraõajalasiktalā¤chanabālatamālaikaviņapasya // VidSrk_29.32 *(928) // iha bahalitam+indos+dãdhitãnām+prabhābhis+madavikalacakorãca¤cumudrāīkitābhis+ / ratibharaparikhedasrastarārtham+vadhånām+karakisalayalãlābha¤janavya¤jikābhis+ // VidSrk_29.33 *(929) // rajanipurandhrirodhratilakas+timiradvipayåthakesarã rajatamayas+abhiųekakala÷as+kusumāyudhamedinãpates+ / ayam+udayācalaikacåķāmaõis+abhinavadarpaõas+di÷ām+ udayati gaganasarasi haüsasya hasan+iva vibhramam+÷a÷ã // VidSrk_29.34 *(930) // bāõasya eųa sāndratimire gaganānte vāriõi+iva maline yamunāyās+ / bhāti pakųapuņagopitaca¤cus+rājahaüsas+iva ÷ãtamayåkhas+ // VidSrk_29.35 *(931) // gaganatalataķāgaprāntasãmni pradoųaprabalataravarāhotkhanyamānas+cakāsti / parikalitakalaīkas+stokapaīkānulepas+nijakiraõamįõālãmålakandas+ayam+indus+ // VidSrk_29.36 *(932) // pariõatalavalãphalābhipāõķus+tanus+abhavat+malinodarā himāü÷os+ / janahįdayavibhedakuõņhiteųos+vi÷ikhani÷āta÷ilā+iva manmathasya // VidSrk_29.37 *(933) // labdhodaye suhįdi candramasi svavįddhis+āsādya bhinnasamayas+trida÷oddhįtāni / ratnāni lipsus+iva digbhuvanāntarāle jyotsnāchalena dhavalas+jaladhis+jagāha // VidSrk_29.38 *(934) // gaõapates+ pinaųņi+iva taraīgāgrais+arõavas+phenacandanam / tat+ādāya karais+indus+limpati+iva digaīganām // VidSrk_29.39 *(935) // sarvasvam+gagana÷riyā ratipates+vi÷vāsapātram+sakhā vāstavyas+haramårdhni sarvabhuvanadhvāntaughamuųņiüdhayas+ / kųãrāmbhodhirasāyanam+kamalinãnidrauųadhãpallavas+ devas+kāntimahādhanas+vijayate dākųāyaõãvallabhas+ // VidSrk_29.40 *(936) // karpåradrava÷ãkarotkaramahānãhāramagnām+iva pratyagrāmįtaphenapaīkapaīkapaņalãlepopadigdhām+iva / svacchaikasphaņikā÷mave÷majaņharakųiptām+iva kųmām+imām+ kurvan+pārvaõa÷arvarãpatis+asau+uddāmam+uddyotate // VidSrk_29.41 *(937) // parame÷varasya asau bibhrattāmratviųam+udaya÷ailasya ÷irasi skhalan+prāleyāü÷us+yadi bhavati mattas+haladharas+ / tadānãm+etat+tu pratinavatamāladyutiharam+ tamas+api vyālolam+vigalati tadãyam+nivasanam // VidSrk_29.42 *(938) // yoge÷varasya yathā+ayam+bhāti+aü÷ån+di÷i di÷i kiran+kundavi÷adān+ ÷a÷āīkas+kā÷mãrãkucakala÷alāvaõyalaķitas+ / tathā+ayam+kastårimadalikhitapatrāvalitulām+ navāmbhodacchedacchavis+api samārohati mįgas+ // VidSrk_29.43 *(939) // ÷arvasya yathā+eva+eųa ÷rãmān+caramagirivaprāntalajadhau sudhāsåti÷cetas+kanakakamalā÷aīki kurute / tathā+ayam+lāvaõyaprasaramakarandadravatįųāpatadbhįīga÷reõã÷riyam+api kalaīkas+kalayati // VidSrk_29.44 *(940) // sphuņakokanadāruõam+purastāt+atha jāmbånadapatrapi¤jarābham / kramalaīghitamugdhabhāvam+indos+sphaņikacchedanibham+vibhāti bimbam // VidSrk_29.45 *(941) // bhagãrathasya viyati visarpati+iva kumudeųu bahåbhavati+iva yoųitām+ pratiphalati+iva jaņhara÷arakāõķavipāõķuųu gaõķabhittiųu / ambhasi vikasati+iva hasati+iva sudhādhavaleųu dhāmasu dhvajapaņapallaveųu lalati+iva samãracaleųu candrikā // VidSrk_29.46 *(942) // analasajavāpuųpotpãķacchavi prathamam+tatas+ samadayavanãgaõķacchāyam+punar+madhupiīgalam / tadanu ca navasvarõādar÷aprabham+÷a÷inas+tatas+ taruõatagarākāram+bimbam+vibhāti nabhastale // VidSrk_29.47 *(943) // raktas+karam+kirati pāõķupayodharāgre candras+vidhåya timirāvaraõam+ni÷āyās+ / digyoųitas+tat+avalokya kutåhalinyas+hrãõās+ca sasmitam+iva+apasaranti dåram // VidSrk_29.48 *(944) // gorocanārucakabhaīgapi÷aīgitāīgas+tārāpatis+masįõam+ākramate krameõa / gobhis+navãnabisatantuvitānagaurais+āķhyam+bhaviųõus+ayam+ambaram+āvįõoti // VidSrk_29.49 *(945) // asau samālokitakānanāntare vikãrõavispaųņamarãcikesaras+ / vinirgatas+siühas+iva+udayācalāt+gįhãtaniųpandamįgas+ni÷ākaras+ // VidSrk_29.50 *(946) // pāõines+ indum+indradik+asåta sarasvān+uttaraīgabhujarājis+anįtyan / ujjaharųa jhaųaketus+avāpus+ųaņpadās+kumudabandhanamokųam // VidSrk_29.51 *(947) // abhinandasya mįgendrasya+iva candrasya mayåkhais+nakharais+iva / pāņitadhvāntamātaīgamuktābhās+bhānti tārakās+ // VidSrk_29.52 *(948) // gauratviųām+kucataņeųu kapolapãņheųu+eõãdį÷ām+rabhasahāsam+iva+ārabhante / tanvanti vellanavilāsam+iva+amalāsu muktāvalãųu vi÷adās+÷a÷inas+mayåkhās+ // VidSrk_29.53 *(949) // kacamålabaddhapannagani÷vāsaviųāgnidhåmahatamadhyam / ai÷ānam+iva kapālam+sphuņalakųma sphurati ÷a÷ibimbam // VidSrk_29.54 *(950) // dakųasya gate jyotsnāsitavyomaprāsādāt+dįkatulyatām / himāü÷umaõķale lakųma nãlapārāvatāyate // VidSrk_29.55 *(951) // sadyaūpāņitaketakodaradala÷reõã÷riyam+bibhratã yā+iyam+mauktikadāmagumphanavidhau yogyacchavis+prāk+abhåt / unmeyākula÷ãbhiū+a¤jalipuņaiū+grāhyāū+mįõālāīkuraiū pātavyā ca ÷a÷inyamugdhavibhave sā vartate candrikā // VidSrk_29.56 *(952) // ye pårvam+yavasåcisåtrasuhįdas+ye ketakāgracchadacchāyādhāmabhįtas+mįõālalatikālāvaõyabhājas+atra ye / ye dhārāmbuviķambinas+kųaõam+atho ye tārahāra÷riyas+ te+amã sphāņikadaõķaķambarajitas+jātās+sudhāü÷os+karās+ // VidSrk_29.57 *(953) // rāje÷ekharasya+etau triyāmāvāmāyās+kamalamįdugaõķasthaladhįtipragalbhas+gaõķālã na vidhurayamakųuõõakiraõas+ / tadakųaõas+sãmnā+iyam+yadurasi manāk+a¤janamayã mįgacchāyā daivāt+aghaņi na kalaīkas+punar+ayam // VidSrk_29.58 *(954) // jyotsnāmugdhavadhåvilāsabhavanam+pãyåųavãcãsaras+ kųãrābdhes+navanãtakåņam+avanãtāpārtitoyopalas+ / yāminyās+tilakas+kalā mįgadį÷ām+premavrataikā÷ramas+ krāmati+eųa cakorayācakamahas+karpåravarųas+÷a÷ã // VidSrk_29.59 *(955) // tārākorakarājibhājigaganodyāne tamomakųikās+ saüdhyāpallavapātinãs+kavalayan+ekāntatas+tarkaya / etasmin+udayāstabhådharatarudvandvāntarāle tatais+ ebhis+bhāti gabhastitantupaņalais+÷vetorõanābhas+÷a÷ã // VidSrk_29.60 *(956) // vasukalpasya \Colo iti candravrajyā|| 29 tatas+pratyåųavrajyā|| 30 madhyevyomakaņibhramās+tu kitavaprāgbhārakopakramakųiprakųiptakapardamuųņikalanām+kurvanti+amås+tārakās+ / kim+ca+ayam+rajanãpatis+pravigalallāvaõyalakųmãritas+ paryantasthitacāruvįttakaņhinãkhaõķacchavim+vā¤chati // VidSrk_30.1 *(957) // kvaimallasya tamobhis+pãyante gatavayasi pãyåųavapuųi jvaliųyan+mārtaõķopalapaņaladhåmais+iva di÷as+ / sarojānām+karųan+alimayam+ayaskāntamaõivat+ kųaõāt+antaū÷alyam+tapati patis+adya+api na rucām // VidSrk_30.2 *(958) // jātās+pakvapalāõķupāõķamadhuracchāyākiras+tārakās+ prācãm+aīkurayanti kiücana rucas+rājãvajãvātavas+ / låtātantuvitānavartulam+itas+bimbam+dadhat+cumbati prātas+proųitarocis+ambaratalāt+astācalam+candramās+ // VidSrk_30.3 *(959) // prācãvibhramakarõikākamalinãsaüvartikās+samprati dve tisras+ramaõãyam+ambaramaões+dyām+uccarante rucas+ / såkųmocchvāsam+api+idam+utsukatayā sambhåya koųāt+bahis+ niųkrāmadbhramaraughasambhramabharāt+ambhojam+ujjįmbhate // VidSrk_30.4 *(960) // ekadviprabhįtikrameõa gaõanām+eųām+iva+astam+yatām+ kurvāõā samakocayadį÷a÷atāni+ambhojasaüvartikās+ / bhåyas+api krama÷as+prasārayati tās+samprati+amån+udyatas+ saükhyātum+sakutåhalā+iva nalinã bhānos+sahasram+karān // VidSrk_30.5 *(961) // pãtvā bhį÷am+kamalakuķmala÷uktikoųā doųātanãtimiravįųņim+atha sphuņantas+ / niryanmadhuvratakadambamiųāt+vamanti bibhranti kāraõaguõān+iva mauktikāni // VidSrk_30.6 *(962) // amã murāres+ tārāõām+tagaratviųām+parikaras+saükhyeya÷eųas+sthitas+ spardhante+astarucas+pradãpaka÷ikhās+sārdham+haridrāīkurais+ / tatra stambhitapāradadravajaķas+jātas+prage candramās+ paurastyam+ca purāõasãdhumadhuracchāyam+nabhas+vartate // VidSrk_30.7 *(963) // dvitrais+vyomni purāõamauktikamaõicchāyais+sthitam+tārakais+ jyotsnāpānabharālasena vapuųā suptās+cakorāīganās+ / yātas+astācalacålam+udvasamadhucchatracchavis+candramās+ prācã bālabiķālalocanarucām+yātā ca pātram+kakup // VidSrk_30.8 *(964) // kųãõāni+eva tamāüsi kim+tu dadhati prauķhim+na samyak+dį÷as+ vāsas+saüvįtam+eva kim+tu jahati prāõe÷varam+na+abalās+ / pārāvāragatais+ca kokamithunais+ānandatas+gadgadam+ sākåtam+rutam+eva kim+tu bahalam+jhātkįtya na+uķķãyate // VidSrk_30.9 *(965) // \var{jhatkįtya\lem \emend\ \Ingalls, sātkįtya \edKG} parisphurata tārakās+carata cauracakrāõi+alam+ prasarpata tamāüsi re samayas+eųa yuųmādį÷ām / na yāvat+udayācaloddhatarajās+samākrāmati prabhāpaņalapāņalãkįtanabho.antarālas+ravis+ // VidSrk_30.10 *(966) // prātas+kopavilohitena raviõā dhvastam+tamas+sarvatas+ bhįīgās+padmapuņeųu varõasadį÷ās+tasya+iti kįųņās+karais+ / hā kaųņam+timiratviųas+vayam+api vyaktam+hatās+iti+amã kākās+samprati ghoųayanti sabhayās+kākā+iti nāmnā+ātmanas+ // VidSrk_30.11 *(967) // ÷akyārcanas+suciram+ãkųõapaīkajena kā÷mãrapiõķaparipāņalamaõķala÷rãs+ / dhvāntam+haran+amaranāyakapālitāyām+devas+abhyudeti di÷i vāsarabãjakoųas+ // VidSrk_30.12 *(968) // viųõuhares+ kuntalas+iva+ava÷iųņas+smarasya candanasaronimagnasya / pratibhāti yatra hariõas+sa hariõalakųmā gatas+astamayam // VidSrk_30.13 *(969) // dakųasya patyau yāte kalānām+vyati gativa÷āt+astam+indau krameõa krandantã patrinādais+vigalitatimiras+tomadhammillabhārā / prabhraü÷isthålamuktāphalanikaraparispardhitārā÷rubindus+ pronmãlatpårvasaüdhyāhutabhuji rajanã pa÷ya deham+juhoti // VidSrk_30.14 *(970) // sas+aham+sudåram+agamam+dvijarājaråķhim+gāķhaprasaktis+abhavam+bata vāruõãtas+ / iti+ākalayya niyatam+÷a÷abhįt+samastamastāt+dadau jhagiti jhampamayam+payodhau // VidSrk_30.15 *(971) // narasiühasya stokastokam+abhåmis+ambaratale tārābhis+astam+gatam+ gacchanti+astagires+÷iras+tadanu ca cchāyādaridras+÷a÷ã / pratyāsannatarodayasthataraões+bimbāruõimnā tatas+ ma¤jiųņhārasalohinã dik+api ca prācã samunmãlati // VidSrk_30.16 *(972) // lakųmãdharasya muųitamuųitālokās+tārātuųārakaõatviųas+ savitus+api ca prācãmåle milanti marãcayas+ / ÷rayati ÷ithilacchāyābhogas+taņãm+aparāmbudhes+ jaņharalavalãlāvaõyācchacchavis+mįgalā¤chanas+ // VidSrk_30.17 *(973) // ÷arvasya vrajati+aparavāridhim+rajatapiõķapāõķus+÷a÷ã namanti jalabudbudhadyutisapaīktayas+tārakās+ / kuruõņakavipāõķuram+dadhati dhāma dãpāīkurās+ cakoranayanāruõā bhavati dik+ca sautrāmaõã // VidSrk_30.18 *(974) // rāja÷ekharasya labdhvā bodham+divasakariõas+kãrõanakųatramālam+ dãrghāt+asmāt+gagana÷ayanāt+ujjihānasya darpāt / sajjaddānodakatanumalas+jarjarābhãųurajjus+ bhra÷yati+eųa pra÷ithilas+iva ÷rotra÷aīkhas+÷a÷āīkas+ // VidSrk_30.19 *(975) // \var{@tanu@\lem \emend\ \Ingalls, @tuna@ \edKG} tejorā÷au bhuvanajaladhes+plāvitā÷ātaņāntam+ bhānau kumbhodbhavas+iva pibati+andhakārotkarāmbhas+ / sadyas+mādyanmakarakamaņhasthålamatsyās+iva+ete yānti+antasthās+kula÷ikhariõas+vyaktivartmakrameõa // VidSrk_30.20 *(976) // āmudrantas+tamas+iva saraūsãmni sambhåya paīkam+ tārāsārthais+iva pati÷ucā phenakais+÷liųņapādās+ / bhrāntyādaųņasphuņabisalatācu¤cubhis+ca¤cucakrais+ cakrās+bandãkįtavirahakįccandralekhās+iva+ete // VidSrk_30.21 *(977) // bhaņņa÷ivasvāminas+ kįtapādanigåhanas+avasãdan+adhika÷yāmakalaīkapaīkalekhas+ / gaganodadhipa÷imāntalagnas+vidhus+uttānas+iva+asti kårmarājas+ // VidSrk_30.22 *(978) // ÷atānandasya ayam+udayati mudrābha¤janas+padminãnām+udayagirivanālãbālamandārapuųpam / virahavidhurakokadvandvabandhus+vibhindan+kupitakapikapolakrodhatāmras+tamāüsi // VidSrk_30.23 *(979) // yoge÷varasya rathyākārpaņikais+paņaccara÷atasyåtorukanthābalapratyādiųņahimāgamārtivi÷adaprasnigdhakaõņhodarais+ / gãyante nagareųu nāgarajanapratyåųanidrānudas+rādhāmādhavayos+paraspararahaūprastāvanāgãtayas+ // VidSrk_30.24 *(980) // ķimbokasya \Colo iti pratyåųavrajyā|| 30 tatas+madhyāhnavrajyā madhyāhne paripu¤jitais+tarutalacchāyās+mįgais+sevyate kāsāre sphuņitodare sunibhįtam+kãņais+ahar+nãyate / utsaīga÷lathamuktahastayugalanyastānanas+kānane jhillãtoyakaõābhiųekasukhitas+nidrāyate vānaras+ // VidSrk_31.1 *(981) // etasmin+divasasya madhyasamaye vātas+api caõķātapatrāsena+iva na saücarati+ahimagos+bimbe lalāņaütape / kim+ca+anyat+paritaptadhåliluņhanaploųāsahatvāt+iva cchāyā dåragatā+api bhåruhatale vyāvartya saülãyate // VidSrk_31.2 *(982) // ādau mānaparigraheõa guruõā dåram+samāropitā pa÷cāt+tāpabhareõa tānavakįtā nãtā param+lāghavam / utsaīgāntaravartinām+anugamāt+sampãķitā gām+imām+sarvāīgapraõayapriyām+iva tarucchāyā samālambate // VidSrk_31.3 *(983) // malayarājasya+ete kirati mihire viųvadrãcas+karān+ativāmanã sthalakamaņhavat+dehacchāyā janasya viceųņate / gajapatimukhodgãrõais+āpyais+api trasareõubhis+ ÷i÷iramadhurām+eõās+kacchasthalãm+adhi÷erate // VidSrk_31.4 *(984) // uddāmadyumaõidyutivyatikaraprakrãķadarkopalajvālājālakaņālajāīgalataņãniųkåjakoyaųņayas+ / bhaumoųmaplavamānasårakiraõakråraprakā÷ās+dį÷os+āyuūkarma samāpayanti dhik+amås+madhye+ahni ÷ånyās+di÷as+ // VidSrk_31.5 *(985) // murāres+etau rathyāgarbheųu khelārasika÷i÷uguõam+tyājayet+pårvakelãs+ uddaõķābjacchadālãtalam+upagamayet+rājahaüsãkulāni / adhyetéõām+dadhānam+bhį÷am+alasadį÷ām+kiücit+aīgāvasādam+ devasya+etat+samantāt+bhavatu samucita÷reyase madhyam+ahnas+ // VidSrk_31.6 *(986) // puruųottamadevasya kā÷maryās+kįtamālam+udgatadalam+koyaųņikaųņãkate nãrā÷mantaka÷imbicumbanamukhās+dhāvanti+apaūpårõikās+ / dātyåhais+tini÷asya koņaravati skandhe nilãya sthitam+ vãrunnãķakapotakåjitam+anukrandanti+adhas+kukkubhās+ // VidSrk_31.7 *(987) // uddāmajvaladaü÷umālikiraõavyarthātirekāt+iva cchāyās+samprati yānti piõķapadavãm+måleųu bhåmãruhām / kim+ca+etaddanujādhirājayuvatãvargāvagāhotsaratkųobhoķķãnavihaügamaõķalakįtālãkātapatram+saras+ // VidSrk_31.8 *(988) // dharmā÷okasya dhatte padmatalāt+alepsus+upari svam+karõatālam+dvipas+ ÷aųpastambarasān+niyacchati ÷ikhã madhye÷ikhaõķam+÷iras+ / mithyā leķhi mįõālakoņirabhasāt+daüųņrāīkuram+÷åkaras+ madhyāhne mahiųas+ca vā¤chati nijacchāyāmahākardamam // VidSrk_31.9 *(989) // vi÷antãnām+snātum+jaghanaparive÷ais+mįgadį÷ām+ yat+ambhas+samprāptam+pramadavanavāpyās+taņabhuvam / gabhãre tat+nābhãkuharapariõāhe+adhvani sakįt+ kuhuükārasphāram+racayati ca nādam+namati ca // VidSrk_31.10 *(990) // rāja÷ekharasya viųvak+murmuranarma bibhrati pathām+garbheųu+adabhrās+paņujyotis+muktanirabhradãdhitighaņānirdhåpitās+dhålayas+ / meghacchāyadhiyā+abhidhāvati puras+nirdagdhadårvāvanam+ pānthas+kim+ca marãcivãciųu payaūpårabhramas+klāmati // VidSrk_31.11 *(991) // dhvāntānãlavanādrikoņaragįheųu+adhyāsate kokilās+ pānthās+potavat+āpibanti kaluųam+dhānyās+prataptam+payas+ / tallāmbhas+vanatāmasollanivahasya+a÷aktasåryasrutivrātasphãtavarāhasairibhasabhāsvasthaiõayåthāt+cyutam // VidSrk_31.12 *(992) // dhåmas+aņan+aņavãųu cāņupaņalānāņãkayati+ucchalatpāü÷uprāü÷ubharābhis+ābhis+abhitas+vātormibhis+vartmanas+ / utsarpaddavadhåmavibhramabharas+kim+ca pratãcãs+apas+ kurvanti+acchamarãcivãcinicayabhrāntyā hradānte mįgās+ // VidSrk_31.13 *(993) // buddhākaraguptasya madhyāhne parinirmaleųu ÷akulas+÷aivālamālāmbuųu sthålatvāt+jalaraīgunirjitabhayas+pucchāgraromāvalãs+ / lãlātāõķavaķambarais+avakiran+pānãyapårõodaras+ tuõķāgrāt+kųaõapãtavāriguķikām+udgãrya saülãyate // VidSrk_31.14 *(994) // \Colo iti madhyāhnavrajyā|| 31 tatas+ya÷ovrajyā|| 32 deva svasti vayam+dvijās+tatas+itas+tãrtheųu sisnāsavas+ kālindãsurasindhusaügapayasi snātum+samãhāmahe / tat+yācemahi saptapiųņapa÷ucãbhāvaikatānavratam+ saüyaccha svaya÷as+sitāsitapayobhedāt+vivekas+astu nas+ // VidSrk_32.1 *(995) // kim+vįttāntais+paragįhagatais+kim+tu na+aham+samarthas+ tåųõãm+sthātum+prakįtimukharas+dākųinātyasvabhāvas+ / gehe gehe vipaõiųu tathā catvare pānagoųņhyām+ unmattā+iva bhramati bhavatas+vallabhā hanta kãrtis+ // VidSrk_32.2 *(996) // vidyāyās+ sā candrāt+api candanāt+api daravyākoųakundāt+api kųãrābdhes+api ÷eųatas+api phaõinas+caõķã÷ahāsāt+api / karõāņãsitadantapatramahasas+api+atyantam+uddyotinã kãrtis+te bhujavãryanirjitaripo lokatrayam+bhrāmyati // VidSrk_32.3 *(997) // vārtikakārasya tvadya÷orājahaüsasya pa¤jaram+bhuvanatrayam / amã pānakaraīkābhās+sapta+api jalarā÷ayas+ // VidSrk_32.4 *(998) // bimbokasya yat+kųāram+ca malãmasam+ca jaladhes+ambhas+tat+ambhodharais+ kįtvā svādu ca nirmalam+ca nihitam+yatnena ÷uktau tathā / yena+anarghatayā ca sundaratayā ca+idam+ya÷obhis+tava spardhām+etya virājate nanu pariõāmas+adbhutas+bhautikas+ // VidSrk_32.5 *(999) // acalasiühasya dįųņam+saügarasākųibhis+nigaditam+vaitālika÷reõibhis+ nyastam+cetasi sajjanais+sukavibhis+kāvyeųu saücāritam / utkãrõam+ku÷alais+pra÷astiųu sadā gãtam+ca nākesadām+ dārais+ujjayanãbhujaīga bhavatas+candrāvadātam+ya÷as+ // VidSrk_32.6 *(1000) // utkallolasya lakųmãm+lavaõajalanidhis+lambhitas+kųãrasindhos+ kas+vindhyas+kas+ca gaurãgurus+iti marutām+abhyudastas+vivekas+ / nãtās+karkatvam+arkapravahaõaharayas+hāritotsaīgalakųmā rājan+udāmagaurais+ajani ca rajanãvallabhas+tvadya÷obhos+ // VidSrk_32.7 *(1001) // abhinandasya nirmukta÷eųadhavalais+acalendramanthasaükųubdhadugdhamayasāgaragarbhagaurais+ / rājan+idam+bahulapakųadalanmįgāīkacchedojjvalais+tava ya÷obhis+a÷obhi vi÷vam // VidSrk_32.8 *(1002) // svasti kųãrābdhimadhyāt+nijadayitabhujābhyantarasthā+abjahastā kųmāyāmakųāmakãrtim+ku÷alayati mahābhåbhujam+bhojyadevam / kųemam+me+anyat+yugāntāvadhi tapatu bhavān+yadya÷oghoųaõābhis+ devas+nidrādaridras+saphalayati haris+yauvanarddhim+mama+iti // VidSrk_32.9 *(1003) // tvatkãrtis+jātajāķyā+iva saptāmbhonidhimajjanāt / pratāpāya jagannātha yātā mārtaõķamaõķalam // VidSrk_32.10 *(1004) // kā tvam+kuntalamallakãrtis+ahaha kva+asi sthitā na kvacit+ sakhyas+tās+tava kutra kutra vada vāk+lakųmãs+tathā kāntayas+ / vāk+yātā caturānanasya vadanam+lakųmãs+murāres+uras+ kāntis+maõķalam+aindavam+mama punar+na+adya+api vi÷rāmabhås+ // VidSrk_32.11 *(1005) // āsãt+uptam+yat+etat+raõabhuvi bhavatā vairimātaīgakumbhān+ muktābãjam+tat+etat+trijagati janayāmāsa kãrtidrumam+te / ÷eųas+målam+prakāõķam+himagiris+udadhis+dugdhapårālavālam+ jyotsnā ÷ākhāpratānas+kusumam+uķucayas+yasya candras+phalam+ca // VidSrk_32.12 *(1006) // adya svargavadhågaõe guõamaya tvatkãrtim+indåjvalām+ uccais+gāyati niųkalaīkimada÷āmāt+āsyate candramās+ / gãtākarõanamodamuktayavasagrāsābhilāųas+vada svāmin+aīkamįgas+kiyanti hi dināni+etasya vartiųyate // VidSrk_32.13 *(1007) // abhayam+abhayam+deva bråmas+tava+asilatāvadhås+ kuvalayadala÷yāmā ÷atros+uraūsthala÷āyinã / samayasulabhām+kãrtim+bhavyām+asåta sutām+asau+ api ramayitum+rāgāndhā+iva bhramati+akhilam+jagat // VidSrk_32.14 *(1008) // amarasiühasya dyām+āvįõoti dharaõãtalam+ātanoti pātālamålatimirāõi tiraskaroti / hārāvalãhariõalakųmaharāņņahāsaherambadantahari÷aīkhanibham+ya÷as+te // VidSrk_32.15 *(1009) // deva tvadya÷asi prasarpati ÷anais+lakųmãsudhoccaiū÷rava÷candrairāvatakaustubhās+sthitim+iva+āmanyanta dugdhodadhau / kim+tu+ekas+param+asti dåųaõakaõas+yat+na+upayāti bhramāt+ kįųõam+÷rãs+÷itikaõņham+adritanayā nãlāmbaram+revatã // VidSrk_32.16 *(1010) // airāvaõanti kariõas+phaõinas+api+a÷eųās+÷eųanti hanta vihagās+api haüsitāras+ / nãlotpalāni kumudanti ca sarva÷ailās+kailāsitum+vyavasitās+bhavatas+ya÷obhis+ // VidSrk_32.17 *(1011) // rāmas+sainyasamanvitas+kįta÷ilāsetus+yat+ambhonidhes+ pāram+laīghitavān+purā tat+adhunā na+ā÷caryam+āpādayet / ekākini+api setubandhurahitān+sapta+api vārāünidhãn+ helābhis+tava deva deva kãrtivanitā yasmāt+samullaīghati // VidSrk_32.18 *(1012) // na tat+citram+yat+te vitatakaravālograrasanas+mahãbhāram+voķhum+bhujabhujagarājas+prabhavati / yat+udbhåtena+idam+navabisalatātantu÷ucinā ya÷onirmokeõa sthagitam+avanãmaõķalam+abhåt // VidSrk_32.19 *(1013) // saügha÷riyas+ ÷rãkhaõķapāõķimarucas+sphuņapuõķarãkaųaõķaprabhāparibhavaprabhavās+tudanti / tvatkãrtayas+gaganadigvalayam+tadantaūpiõķãbhavannibiķamårtiparamparābhis+ // VidSrk_32.20 *(1014) // buddhākaraguptasya apanaya mahāmoham+rājan+anena tava+asinā kathaya kuhakakrãķā÷caryam+katham+kva ca ÷ikųitam / yat+arirudhiram+pāyam+pāyam+kusumbharasāruõam+jhagiti vamati kųãrāmbhodhipravāhasitam+ya÷as+ // VidSrk_32.21 *(1015) // dakųasya tvam+kāmboja virājase bhuvi bhavattātas+divi bhrājate tattātas+tu vibhåųaõas+sa kim+api brahmaukasi dyotate / yuųmābhis+tribhis+ebhis+arpitatanus+tvatkãrtis+ujjįmbhiõã māõikyastabakatrayapraõayinãm+hārasya dhatte ÷riyam // VidSrk_32.22 *(1016) // vasukalpasya janānurāgami÷reõa ya÷asā tava sarpatā / digvadhånām+mukhe jātam+akasmāt+ardhakuīkumam // VidSrk_32.23 *(1017) // indos+lakųma tripurajayinas+kaõņhamålam+murāris+ dignāgānām+madajalamasãbhā¤ji gaõķasthalāni / adya+api+urvãvalayatilaka ÷yāmalimnā+avaliptāni+ ābhāsante vada dhavalitam+kim+ya÷obhis+tvadãyais+ // VidSrk_32.24 *(1018) // \Colo iti ya÷ovrajyā|| 32 tatas+anyāpade÷avrajyā|| 33 aye muktāratna prasara bahis+uddyotaya gįhān+ api kųoõãndrāõām+kuru phalavatas+svān+api guõān / kim+atra+eva+ātmānam+jarayasi mudhā ÷uktikuhare mahāgambhãras+ayam+jaladhis+iha kas+tvām+gaõayati // VidSrk_33.1 *(1019) // murāres+ apratyākalitaprabhāvavibhave sarvā÷rayāmbhonidhau vāsas+nālpatapaūphalam+yat+aparam+doųas+ayam+ekas+mahān / ÷ambåkas+api yat+atra durlabhatarais+ratnais+anarghais+saha spardhām+ekanivāsakāraõava÷āt+ekāntatas+vā¤chati // VidSrk_33.2 *(1020) // padmākaras+parimitas+api varam+sas+eva yasya svakāmava÷atas+paribhujyate ÷rãs+ / kim+tena nãranidhinā mahatā taņe+api yasya+årmayas+prakupitās+galahastayanti // VidSrk_33.3 *(1021) // dāmodarasya nãre+asmin+amįtāü÷um+utsukatayā kartum+kare kautukin+ mā nimne+avatara+ārjavāt+iyam+adhas+tasya praticchāyikā / martye+asya grahaõam+kva dar÷anasudhā+api+unmuktanetra÷riyām+ svarloke+api lavas+÷ave÷varajaņājåņaikacåķāmaõis+ // VidSrk_33.4 *(1022) // vallaõasya kena+āsãnas+sukham+akaruõena+ākarāt+uddhįtas+tvam+ vikretum+vā tvam+abhilaųitas+kena de÷āntare+asmin / yasmin+vittavyayabharasahas+grāhakas+tāvat+āstām+ na+asti bhrātar+marakatamaõe tvatparãkųākųamas+api // VidSrk_33.5 *(1023) // mårdhāropaõasatkįtais+di'si di÷i kųudrais+vihaīgais+gatam+ chāyādānanirākįta÷ramabhrais+naųņam+mįgais+bhãrubhis+ / hā kaųņam+phalalolupais+apasįtam+÷ākhāmįgais+ca¤valais+ ekena+eva davānalavyatikaras+soķhas+param+÷ākhinā // VidSrk_33.6 *(1024) // ayam+vārām+ekas+nilayas+iti ratnākaras+iti ÷ritas+asmābhis+tįųõātaralitamanobhis+jalanidhis+ / kas+evam+jānãte nijakarapuņãkoņaragatam+ kųaõāt+enam+tāmyattimimakaram+āpāsyati munis+ // VidSrk_33.7 *(1025) // kavinandasya janma vyomasaraūsarojakuhare mitrāõi kalpadrumās+ krãķā svargapurandhribhis+paricitās+sauvarõavallãsrajas+ / api+asmāt+avatāras+eva bhavatas+na+unmādabherãravas+ samyak+mårchitikelayas+punar+ime bhįīga dvis+abhyāhatis+ // VidSrk_33.8 *(1026) // aīgena+aīgam+anupravi÷ya milatas+hastāvalepādibhis+ kā vārtā yudhi gandhasindhurapates+gandhas+api cet+ke dvipās+ / jetavyas+asti hares+sa lā¤chanam+atas+vandāmahe tām+abhåt+ yadgarbhe ÷arabhas+svayaüjayas+iti ÷rutvā+api yas+na+aīkitas+ // VidSrk_33.9 *(1027) // vallaõasya+etau ājanmasthitayas+mahãruhas+ime kåle samunmålitās+ kallolās+kųaõabhaīgurās+punar+amã nãtās+parām+unnatim / antas+prastarasaügrahas+bahis+api bhra÷yanti gandhadrumās+ bhrātas+÷oõa na sas+asti yas+na hasati tvatsampadām+viplave // VidSrk_33.10 *(1028) // amum+kālakųepam+tyaja lajada gambhãramadhurais+ kim+ebhis+nirghoųais+sįja jhaņiti jhāņkāri salilam / aye pa÷ya+avasthām+akaruõasamãravyatikarasphuraddāvajvālāvalijaņilamårtes+viņapinas+ // VidSrk_33.11 *(1029) // yuktam+tyajanti madhupās+sumanovinā÷akāle yat+enam+avanãruham+etat+astu / etat+tu+adįųņacaram+a÷rutavārtam+etās+÷ākhātvacas+api tanukāõķasamās+tyajanti // VidSrk_33.12 *(1030) // sa vandyas+pāthodas+sa khalu nayanānandajananas+ parārthe nãce+api vrajati laghutām+yas+arthisubhagām / kathā+api ÷rotavyā bhavati hataketos+na ca punar+ janānām+dhvaüsāya prabhavati hi yasya+udgatis+api // VidSrk_33.13 *(1031) // uda¤caddharmāü÷udyutiparicayonnidrabisinãghanāmodāhåtabhramarabharajhaīkāramadhurām / apa÷yat+kāsāra÷riyam+amįtavartipraõayinãm+sukham+jãvati+andhådaravivaravarti plavakulam // VidSrk_33.14 *(1032) // maitrã÷riyas+ suvarõakāra ÷ravaõocitāni vaståni vikretum+iha+āgatas+tvam / kutas+api na+a÷rāvi yat+atra pallyām+pallãpatis+yāvat+aviddhakarõas+ // VidSrk_33.15 *(1033) // yasya+avandhyaruųas+pratāpavasates+nādena dhairyadruhām+ ÷uųyanti sma madapravāhasaritas+sadyas+api digdantinām / daivāt+kaųņada÷āva÷am+gatavatas+siühasya tasya+adhunā karųati+eųa kareõa ke÷arasaņābhāram+jaratku¤jaras+ // VidSrk_33.16 *(1034) // utkrāntam+girikåņalaīghanasaham+te vajrasārās+nakhās+ tat+tejas+ca tat+årjitam+sa ca nagonmāthã ninādas+mahān / ālasyāt+avimu¤catā giriguhām+siühena nidrālunā sarvam+vi÷vajayaikasādhanam+idam+labdham+na kiücit+kįtam // VidSrk_33.17 *(1035) // haüho janās+pratipatham+pratikānanam+ca tiųņhantu nāma taravas+phalitās+natās+ca / anyā+eva sā sthitis+aho malayadrumasya yat+gandhamātram+api tāpam+apākaroti // VidSrk_33.18 *(1036) // yat+nãķaprabhavas+yat+a¤janarucis+yat+khecaras+yat+dvijas+ tena tvam+svajanas+kila+iti karaņais+yat+tais+upabråyase / tatra+atãndriyamodimāüsalarasodgāras+tava+eųa dhvanis+ doųas+abhåt+kalakaõņhanāyaka nijas+teųām+svabhāvas+hi sas+ // VidSrk_33.19 *(1037) // vallaõasya kim+te namratayā kim+unnatatayā kim+te ghanacchāyayā kim+te pallavalãlayā im+anayā ca+a÷oka puųpa÷riyā / yat+tvanmålaniųaõõakhinnapathikastomas+stuvan+nanu+aho na svādåni mįdåni khādati phalāni+ākaõņham+utkaõņhitas+ // VidSrk_33.20 *(1038) // kalyāõam+nas+kim+adhikam+itas+jãvanārtham+yat+asmāt+ låtvā vįkųān+ahaha dahasi bhrātar+aīgārakāra / kim+tu+etasmin+a÷anipi÷unais+ātapais+ākulānām+ adhvanyānām+a÷araõamaruprāntare kas+abhyupāyas+ // VidSrk_33.21 *(1039) // rajjvā di÷as+pravitatās+salilam+viųeõa pā÷ais+mahã hutavahajvalitās+vanāntās+ / vyādhās+padāni+anusaranti gįhãtacāpās+ kam+de÷am+ā÷rayatu yåthapatis+mįgāõām // VidSrk_33.22 *(1040) // ādāya vāri paritas+saritām+÷atebhyas+kim+nāma sādhitam+anena mahārõavena / kųārãkįtam+ca vaķavādahane hutam+ca pātālakukųikuhare vinive÷itam+ca // VidSrk_33.23 *(1041) // soķhaprauķhahimaklamāni ÷anakais+patrāõi+adhas+kurvate sambhāvyacchadavā¤chayā+eva taravas+kecit+kįtaghnavratās+ / nāmanyanta tadātanãm+api nijacchāyākųatim+tais+punas+ teųām+eva tale kįtaj¤acaritais+÷uųyadbhis+api+āsyate // VidSrk_33.24 *(1042) // madoųmāsaütāpāt+vanakarighaņās+yatra vimale mamajjus+niū÷eųam+taņanikaņe+eva+unnatakarās+ / gate daivāt+÷oųam+varasarasi tatra+eva taralā balagrāsatrāsāt+vi÷ati ÷apharã paīkamadhunā // VidSrk_33.25 *(1043) // yat+vãcibhis+spį÷asi gaganam+yat+ca pātālamålam+ ratnais+uddyotayasi payasā yat+dharitrãm+pidhatse / dhik+tat+sarvam+tava jalanidhe yat+vimucya+a÷rudhārās+ tãre nãragrahaõarabhasais+adhvagais+ujjhitas+asi // VidSrk_33.26 *(1044) // lolā ÷rãs+÷a÷abhįtkalaīkamalinas+kråras+maõigrāmaõãs+ mādyati+abhramuvallabhas+)api satatam+tat+kālakåņam+viųam / iti+antas+svakuņumbadurõayaparāmar÷āgninā dahyate bāķham+vāķavanāmadheyadahanavyājena vārāünidhis+ // VidSrk_33.27 *(1045) // \var{@bhramu@\lem \emend\ \Ingalls, @trabhramu@ \edKG} yanmārgoddhuragandhavātakaõikātaīkārtinānādarãkoõāku¤caduronigåhita÷iraūpucchās+harãõām+gaõās+ / dįpyaddurdamagandhasindhurajayotkhāte+api kāmam+stutas+smeras+ayam+÷arabhas+parām+hįdi ghįõām+āyāti jātismaras+ // VidSrk_33.28 *(1046) // ekena+api payodhinā jalamucas+te påritās+koņi÷as+ jātas+na+asya ku÷āgralãnatuhina÷lakųõas+api toyavyayas+ / āho ÷uųyati daivadįųņivalanāt+ambhobhis+ambhomucas+ sambhåya+api vidhātum+asya rajasi staimityam+api+akųamās+ // VidSrk_33.29 *(1047) // maryādābhaīgabhãtes+amitarasatayā dhairyagāmbhãryayogāt+ na kųobhyanti+eva tāvat+niyamitasalilās+sarvā+ete samudrās+ / āho kųobham+vrajeyus+kvacit+api samaye daivayogāt+tadānãm+ na kųoõã na+adrivargās+na ca ravi÷a÷inau sarvam+ekārõavam+syāt // VidSrk_33.30 *(1048) // ÷rutam+dåre ratnākaras+iti param+nāma jaladhes+ na ca+asmābhis+dįųņās+nayanapathagamyasya maõayas+ / puras+nas+samprāptās+taņabhuvi salipsam+tu vasatām / udagrās+kallolās+sphuņavikaņadaüųņrās+ca makarās+ // VidSrk_33.31 *(1049) // succhāyam+phalabhāranamra÷ikharam+sarvārti÷āntipradam+ tvām+ālokya mahãruham+vayam+amã mārgam+vihāya+āgatās+ / antas+te yadi koņharodaracaladvyālāvalãvisphuradvaktrodvāntaviųānalātibhayadam+vandyas+tadānãm+bhavān // VidSrk_33.32 *(1050) // parabhįta÷i÷o maunam+tāvat+vidhehi nabhastalotpatanaviųaye pakųau syātām+na yāvat+imau kųamau / dhruvam+itarathā draųņavyas+asi svajātivilakųaõadhvanitakupitadhvāīkųatroņãpuņāhatijarjaras+ // VidSrk_33.33 *(1051) // majjatkoņharanakharakųatakįttikįttaraktacchaņāchuritakesarabhārakāyas+ / siühas+api+alaīghyamahimā harināmadheyam+dhatte jaratkapis+api+iti kim+atra vācyam // VidSrk_33.34 *(1052) // kva malayataņãjanmasthānam+kva te ca vanecarās+ kva khalu para÷ucchedas+kva+asau digantarasaügatis+ / kva ca khara÷ilāpaņņe dhįųņis+kva paīkasuråpatā malayaja sakhe mā gās+khedam+guõās+tava dåųaõam // VidSrk_33.35 *(1053) // vadata viditajambådvãpasaüvįttavārtām+katham+api yadi dįųņam+vārivāham+vihāya / sariti sarasi sindhau cātakena+arpitas+asau+api bahalapipāsāpāü÷ulas+kaõņhanālas+ // VidSrk_33.36 *(1054) // lakųmãdharasya uccais+unmathitasya tena balinā daivena dhik+karmaõā lakųmãm+asya nirasyatas+jalanidhes+jātam+kim+etāvatā / gāmbhãryam+kim+ayam+jahāti kim+ayam+puųõāti na+ambhodharān+ maryādām+kim+ayam+bhinatti kim+ayam+na trāyate vāķavam // VidSrk_33.37 *(1055) // unmuktakramahāribheru÷ikharāt+krāmantam+anyas+dharas+ kas+atra tvām+÷arabhiki÷orapariųaddhaureya dhartum+kųamas+ / tasmāt+durgam+a÷įīgalaīghanakalādurlālitātman+vraja tvadvāsāya sas+eva kãrõakanakajyotsnas+girãõām+patis+ // VidSrk_33.38 *(1056) // vallaõasya durdināni pra÷āntāni dįųņas+tvam+tejasām+nidhis+ / atha+ā÷ās+pårayan+eva kim+meghais+vyavadhãyate // VidSrk_33.39 *(1057) // vyāpya+ā÷ās+÷ayitasya vãci÷ikharais+ullikhya kham+preīkhatas+ sindhos+locanagocarasya mahimā teųām+tanoti+adbhutam / saü÷liųņāīgulirandhralãnamakaragrāhāvalanis+nãravas+ yais+na+ayam+karakuõķikodaralaghus+dįųņas+munes+a¤jalau // VidSrk_33.40 *(1058) // abhinandasya bhekais+koņhara÷āyibhis+mįtam+iva kųmāntargatam+kacchapais+ pāņhãnais+pįthupaīkapãņhaluņhanāt+asmin+muhus+mårchitam / tasmin+eva sarasi+akālajaladena+āgatya tacceųņitam+ yena+akumbhanimagnavanyakariõām+yåthais+payas+pãyate // VidSrk_33.41 *(1059) // dvandåkasya haüho siühaki÷oraka tyajasi cet+kopam+vadāmas+tadā hatvā+enam+kariõām+sahasram+akhilam+kim+labdham+āyuųmatā / evam+kartum+aham+samarthas+iti cet+dhik+mårkha kim+sarvatas+ na+alam+plāvayitum+jagat+jalanhidhis+dhairyam+yat+ālambate // VidSrk_33.42 *(1060) // satyam+pippala pādapottama ghanacchāyonnatena tvayā sanmārgas+ayam+alaükįtas+kim+aparam+tvam+mårtibhedas+hares+ / kim+ca+anyat+phalabhogahįųņamukharās+tvām+ā÷ritās+patriõas+ yat+puüskokilakåjitam+vidadhate tat+na+anuråpam+param // VidSrk_33.43 *(1061) // nyagrodhe phala÷ālini sphuņarasam+kiücit+phalam+pacyate / bãjāni+aīkuragocarāõi katicit+sidhyanti tasmin+api / ekas+teųu+api ka÷cit+aīkuravaras+badhnāti tām+unnatim+ yām+adhvanyajanas+svamātaram+iva klāntacchide dhāvati // VidSrk_33.44 *(1062) // ÷ālikasya etasmin+kusume svabhāvamahati prāyas+mahãyas+phalam+ ramyam+svādu sugandhi ÷ãtalam+alam+prāptavyam+iti+ā÷ayā / ÷ālmalyās+paripākakālakalanābodhena kãras+sthitas+ yāvat+tatpuņasaüdhinirgatapatattålam+phalāt+pa÷yati // VidSrk_33.45 *(1063) // mādhuryāt+ati÷aityatas+÷ucitayā saütāpa÷āntyā dvayos+ sthāne maitryam+idam+payas+payas+iti kųãrasya nãrasya ca / tatra+api+arõasi varõanā sphurati me yatsaügatau vardhate dugdham+yena purā+eva ca+asya suhįdas+kvāthe svayam+kųãyate // VidSrk_33.46 *(1064) // dārais+krãķitam+unmadais+suraguros+tena+eva na+eva+amunā bhagnam+bhåri surāsuravyatikare tena+eva na+eva+amunā / na+eva+ayam+sas+imam+nįjas+sas+iva vā na+eva+eųa doųākaras+ kas+ayam+bhoū ÷a÷ini+iva locanavatām+arke kalaīkas+samas+ // VidSrk_33.47 *(1065) // madhukåņasya āyānti yānti satatam+nãram+÷i÷iram+kharam+na gaõayanti / vidmas+na hanta divasās+kasya kim+ete kariųyanti // VidSrk_33.48 *(1066) // upālabhyas+na+ayam+sakalabhuvanā÷caryamahimā hares+nābhãpadmas+prabhavati hi sarvatra niyatis+ / yat+atra+eva brahmā pibati nijam+āyus+madhu punar+ vilumpanti svedādhikam+amįtahįdyam+madhulihas+ // VidSrk_33.49 *(1067) // yadā hatvā kįtsnām+timirapaņalãm+jātamahimā jagannetram+mitras+prabhavati gatas+asau+avasaras+ / idānãm+astādrim+÷rayati galitālokavibhavas+ pi÷ācās+valgantu sthagayatu tamisram+ca kakubhas+ // VidSrk_33.50 *(1068) // ku÷alanāthasya upādhvam+tatpānthās+punar+api saras+mārgatilakam+ yat+āsādya svaccham+vilasatha vinãtaklamabharās+ / itas+tu kųārābdhes+jaraņhamakarakųuõõapayasas+ nivįttis+kalyāõã na punar+avatāras+katham+api // VidSrk_33.51 *(1069) // yaüpyākasya salãlam+haüsānām+pibati nivahas+yatra vimalam+ jalam+tasmin+mohāt+sarasi rucire cātakayuvā / svabhāvāt+garvāt+vā na pibati payas+tasya ÷akunes+ kim+etena+uccais+tvam+bhavati laghimā vā+api sarasas+ // VidSrk_33.52 *(1070) // prasãra prārambhāt+virama vinayethās+krudham+imām+ hare jãmåtānām+dhvanis+ayam+udãrõas+na kariõām / asaüj¤ās+khalu+ete jala÷ikharamaruddhåmanicayās+ prakįtyā garjanti tvayi tu bhuvanam+nirmadam+idam // VidSrk_33.53 *(1071) // amarasiühasya akasmāt+unmatta praharasi kim+adhvakųitiruham+ hradam+hastāghātais+vidalasi kim+utphullanalinam / tadā jānãmas+te karivara balodgāram+asamam+ saņām+suptasya+api spį÷asi yadi pa¤cānana÷i÷os+ // VidSrk_33.54 *(1072) // samudreõa+antaūsthataņabhuvi taraīgais+akaruõais+ samutkųiptas+asmi+iti tvam+iha paritāpam+tyaja maõe / ava÷yam+kas+api tvadguõaparicayākįųņahįdayas+ narendras+tvām+kuryāt+mukuņamakarãcumbitarucim // VidSrk_33.55 *(1073) // a÷oke ÷okārtas+kim+asi bakule+api+ākulamanās+ nirānandas+kunde saha ca sahakārais+na ramase / kusumbhe vi÷rambham+yat+iha bhajase kaõņaka÷atais+ asaüdigdham+dagdhabhramara bhavitā+asi kųatavapus+ // VidSrk_33.56 *(1074) // pātas+påųõas+bhavati mahate na+eva khedāya yasmāt+ kālena+astam+kas+iha na gatās+yānti yāsyanti ca+anye / etāvat+tu vyathayati yadālokabāhyais+tamobhis+ tasmin+eva prakįtimahati vyomni labdhas+avakā÷as+ // VidSrk_33.57 *(1075) // ka÷cit+kaųņam+kirati karakājālam+ekas+atimātram+ garjati+eva kųipati viųamam+vaidyutam+vahnim+anyas+ / såte vātam+javanam+aparas+tena jānãhi tāvat+ kim+vyādatse vihaga vadanam+tatra tatra+ambuvāhe // VidSrk_33.58 *(1076) // mā saücaiųãs+phalasamudayam+mā ca patrais+pidhās+tvam+ rodhaū÷ākhin+vitara tat+idam+dānam+eva+anukålam / nånam+prāvįtsamayakaluųais+årmibhis+tālatuīgais+ adya ÷vas+vā sarit+akaruõā tvām+÷riyā pātayitrã // VidSrk_33.59 *(1077) // āmodais+te di÷i di÷i gatais+dåram+ākįųyamāõās+ sākųāt+lakųmyā tava malayaja draųņum+abhyāgatās+smas+ / kim+pa÷yāmas+subhaga bhavatas+krãķati kroķe+eva vyāķas+tubhyam+bhavatu ku÷alam+mu¤ca nas+sādhu yāmas+ // VidSrk_33.60 *(1078) // aõus+api nanu na+eva kroķabhåųā+asya kācit+paribhajasi yat+etat+tadvibhåtis+tathā+eva / iha sarasi manoj¤e saütatam+pātum+ambhas+÷ramaparibhavamagnās+ke na magnās+karãndrās+ // VidSrk_33.61 *(1079) // ÷rãdharmakarasya nabhasi niravalambe sãdatā dãrghakālam+tvadabhimukhanisįųņottānaca¤capuņena / jaladhara jaladhārā dåratas+tāvat+āstām+dhvanis+api madhuras+te na ÷rutas+cātakena // VidSrk_33.62 *(1080) // ÷ramaparigatais+vistãrõa÷rãs+asi+iti payas+param+katipayam+api tvattas+asmābhis+samudra samãhitam / kim+asi nitarām+utkųubdhormis+prasãda namas+astu te di÷i di÷i ÷ivās+santi+asmākam+÷atam+kamalākarās+ // VidSrk_33.63 *(1081) // acalasya+etau kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitam+ malayajasamas+dįųņas+asmābhis+na kas+api mahãruhas+ / upacitarasas+dāhe cchede ÷ilātalagharųaõe+api+adhikam+adhikam+yat+saurabhyam+tanoti manoharam // VidSrk_33.64 *(1082) // taraõinandinas+ abhipatati ghanam+÷įõoti garjās+sahati ÷ilās+sahate taķittaraīgān / vidhuvati garutam+rutam+vidhatte jalapįųate kiyate+api cātakas+ayam // VidSrk_33.65 *(1083) // acalasya baddhas+asi viddhi tāvat+madhurasana vyasanam+ãdįk+etat+iti / anavahitakamalamãlana madhukara kim+viphalam+utphalasi // VidSrk_33.66 *(1084) // tasya+eva hįtvā+api vasusarvasvam+amã te jaladās+sakhi / mitra+api+apakurvanti vipriyāõām+tu kā kathā // VidSrk_33.67 *(1085) // ÷rãphalena+amunā+eva+ayam+kurute kim+na vānaras+ / hasati+ullasati preīkhati+adhastāt+ãkųate janam // VidSrk_33.68 *(1086) // taraõinandinas+ anyas+api candanataros+mahanãyamårtes+sekārtham+utsahati tadguõabaddhatįųõas+ / ÷ākhoņakasya punar+asya mahā÷ayas+ayam+ambhodas+eva ÷araõam+yadi nirguõasya // VidSrk_33.69 *(1087) // tvam+garja nāma visįja+ambuda na+ambu nāma vidyullatābhis+abhitarjaya nāma bhåyas+ / prācãnakarmaparatantranijapravįttes+etasya pa÷ya vihagasya gatis+tvam+eva // VidSrk_33.70 *(1088) // āmanthinãkala÷as+eųa sadugdhasindhus+vetram+ca vāsukis+ayam+giris+eųa manthas+ / samprati+upoķhamadamantharabāhudaõķakaõķåyanāvasaras+eva surāsurāõām // VidSrk_33.71 *(1089) // bhaņņagaõapates+ vyākurmahe bahu kim+asya taros+sadā+eva naisargikas+ayam+upakārarasas+pareųu / unmålitas+api marutā bata vāridurgamārge yat+atra janasaükramatām+upetas+ // VidSrk_33.72 *(1090) // visram+vapus+paravadhapravaõam+ca karma tiryaktayā+eva kathitas+sadasadvivekas+ / ittham+na kiücit+api cāru mįgādhipasya tejas+tu tat+kim+api yena jagat+varākam // VidSrk_33.73 *(1091) // kasya tįųam+na kųapayasi na payasi tava kathaya ke nimajjanti / yadi sanmārgajalā÷aya nakras+na kroķam+adhivasati // VidSrk_33.74 *(1092) // vãrasya na sphårjati na ca garjati na ca karakās+kirati sįjati na ca taķitas+ / na ca vinimu¤cati vātyām+varųati nibhįtam+mahāmeghas+ // VidSrk_33.75 *(1093) // na bhavatu katham+kadambas+pratipratãkapraråķhaghanapulakas+ / vi÷vam+dhinoti jaladas+pratyupakāraspįhārahitas+ // VidSrk_33.76 *(1094) // acalasiühasya karam+prasārya såryeõa dakųiõā÷āvalambinā / na kevalam+anena+ātmā divasas+api laghåkįtas+ // VidSrk_33.77 *(1095) // na ÷akyam+snehapātrāõām+vitānam+ca viråkųaõam / dahyamānāni+api snehavyaktim+kįtvā sphuņanti yat // VidSrk_33.78 *(1096) // na+ālambanāya dharaõis+na tįųārti÷āntyai sapta+api vārinidhayas+na dhanāya merus+ / pårvārjitā÷ubhava÷ãkįtapauruųasya kalpadrumas+api na samãhitam+ātanoti // VidSrk_33.79 *(1097) // ā÷vāsya parvatakulam+tapanoųmataptam+nirvāpya dāvavidhurāõi ca kānanāni / nānānadãnada÷atāni ca pårayitvā riktas+asi yat+jalada sā+eva tava+unnata÷rãs+ // VidSrk_33.80 *(1098) // ye pårvam+paripālitās+phaladalacchāyādibhis+prāõinas+ vi÷rāmadruma kathyatām+tava vipatkāle kva te sāmpratam / etās+saünidhimātrakalpitapuraskārās+tu dhanyās+tvacas+ yāsām+chedanam+antareõa patitas+na+ayam+kuņhāras+tvayi // VidSrk_33.81 *(1099) // vittokasya dåram+yadi kųipasi bhãmajavais+marudbhis+saücårõayasi+api dįķham+yadi vā ÷ilābhis+ / saudāminãbhis+asakįt+yadi haüsi cakųus+na+anyā gatis+tat+api vārida cātakasya // VidSrk_33.82 *(1100) // yasya+udaye bahumanorathamanthareõa saücintitam+kim+api cetasi cātakena / hā kaųņam+iųņaphaladānavidhānahetos+ambhodharāt+patati samprati vajraghātas+ // VidSrk_33.83 *(1101) // laķahacandrasya deve kālava÷am+gate savitari prāpya+antarāsaügatim+ hanta dhvānta kim+edhase di÷i di÷i vyomnas+pratispardhayā / tasya+eva+astam+upeyuųas+kara÷atāni+ādāya vidhvaüsayan+ eųa tvām+kalitas+kalābhis+udayati+agre ÷a÷ã pārvaõas+ // VidSrk_33.84 *(1102) // dhanyas+tvam+sahakāra samprati phalais+kākān+÷ukān+pårayan+ pårvam+tu tvayi muktama¤jaribharonnidre yas+indindiras+ / akrãķan+nimiųam+sa na+eti phalinam+yat+tvām+vikā÷aikamut+ taddharmas+asya phalā÷ayā paricayas+kalpadrume+api+asti kim // VidSrk_33.85 *(1103) // yas+pårvasphuņadasthisampuņamukhe dįųņas+pravālāīkuras+ prāyas+sa dvidalādikakramava÷āt+ārabdha÷ākhāsanas+ / snigdham+pallavitas+ghanam+mukulitas+sphāracchaņam+puųpitas+ sotkarųam+phalitas+bhį÷am+ca vinatas+kas+api+eųa cåtadrumas+ // VidSrk_33.86 *(1104) // jāyante bahavas+atra kacchapakule kim+tu kvacit+kacchapã na+ekā+api+ekam+asåta na+api ca punas+såte na vā soųyate / ākalpam+dharaõãbharodvahanatas+saükocakhinnātmanas+ yas+kårmasya dināni nāma katicit+vi÷rāmadānakųamas+ // VidSrk_33.87 *(1105) // hanåmatas+ bhavakāųņhamayã nāma nauke hįdayavati+asi / parakãyais+aparathā katham+ākįųyase guõais+ // VidSrk_33.88 *(1106) // bhagavati yāmini vande tvayi bhuvi dįųņas+pativratādharmas+ / gatavati rajanãnāthe kajjalamalinam+vapus+vahasi // VidSrk_33.89 *(1107) // dhik+etat+gāmbhãryam+dhik+amįtamayatvam+ca jaladhes+ dhik+etām+drāghãyas+pracalatarakallolabhujatām / yat+etasya+eva+agre kavalitatanus+dāvadahanais+ na tãrāraõyānã salilacukulena+api+upakįtā // VidSrk_33.90 *(1108) // kaõikākārasya ambhonidhes+anavagãtaguõaikarā÷es+uccaiū÷ravaprabhįtiųu prasabham+hįteųu / ā÷vāsanam+yat+avakįųņam+abhåt+maharųe toyam+tvayā tat+api niųkaruõena pãtam // VidSrk_33.91 *(1109) // vanārohasya katipayadivasasthāyã påras+dåronnatas+api bhavitā te / taņini taņadrumapātanapātakam+ekam+cirasthāyi // VidSrk_33.92 *(1110) // pra÷āntās+kallolās+stimitamasįõam+vāri vimalam+ vinãtas+ayam+ve÷as+÷amam+iva nadãnām+kathayati / tathā+api+āsām+tais+tais+tarubhis+abhitas+tãrapatitais+ sas+eva+agre buddhau pariõamati ruddhas+api+avinayas+ // VidSrk_33.93 *(1111) // satatam+yā madhyasthā prathayati yaųņis+pratiųņhitā+asi+iti / puųkariõi kim+idam+ucitam+tām+ca+idānãm+adhas+nayasi // VidSrk_33.94 *(1112) // ku÷alanāthasya kįtam+idam+asādhu hariõais+÷irasi taråõām+davānale jvalati / ājanma kelibhavanam+yat+bhãtais+ujjhitam+vipinam // VidSrk_33.95 *(1113) // khadirasya vidhvastās+mįgapakųiõas+vidhuratām+nãtās+sthalãdevatās+ dhåmais+antaritās+svabhāvamalinais+ā÷ā mahã tāpitā / bhasmãkįtya sapuųpapallavadalān+tān+tān+mahāpādapān+ durvįttena davānalena vihitam+valmãka÷eųam+vanam // VidSrk_33.96 *(1114) // \var{@ntaritāū\lem \emend, @ntaritā \edKG} karõāhativyatikaram+kariõām+vipakųadānam+vyavasyati madhuvratas+eųa tiktam / smartavyatām+upagateųu saroruheųu dhik+jãvitavyasanam+asya malãmasasya // VidSrk_33.97 *(1115) // citram+tat+eva mahat+a÷masu tāpaneųu yat+na+udgiranti+analam+indukarābhimįųņās+ / sambhāvyate+api kim+idam+nu yathā+indukāntās+te pāvanam+ca ÷i÷iram+ca rasam+sįjanti // VidSrk_33.98 *(1116) // dāhacchedanikāųais+atipari÷uddhasya te vįthā garimā / yat+asi tulām+adhiråķham+kā¤cana gu¤jāphalais+sārdham // VidSrk_33.99 *(1117) // surabhes+ sindhos+uccais+pavanacalanāt+utsaladbhis+taraīgais+ kålam+nãtas+hatavidhiva÷āt+dakųiõāvarta÷aīkhas+ / dagdhas+kim+vā na bhavati masã ca+iti saüdehanãbhis+ ÷ambåkābhis+saha paricitas+nãyate pāmarãbhis+ // VidSrk_33.100 *(1118) // sucaritasya chidram+maões+guõārtham+nāyakapadahetus+asya tāralyam / katham+anyathā+ã÷varāõām+viluņhati hįdaye ca maulau ca // VidSrk_33.101 *(1119) // pariõatisukumāra svādumākanda nindām+katham+iva tava bhįųņas+rājakãras+karotu / anavadhikaņhinatvam+nārikerasya yasmin+va÷ikahįdayavįttes+luptasāra÷riyas+ca // VidSrk_33.102 *(1120) // kiüpāka pāke bahis+eva rakta tikta+asitāntar+dį÷i kāntim+eųi / etāvatā kākam+apāsya kasya hįtprãtibhittis+tvam+idam+na jāne // VidSrk_33.103 *(1121) // buddhākaraguptasya vigarjām+unmu¤ca tyaja taralatām+arõava manāk+ ahaükāras+kas+ayam+katipayamaõigrāvaguķakais+ / dį÷am+merau dadyās+sa hi maõimayaprasthamahitas+ mahāmaunas+sthairyāt+atha bhuvanam+eva sthirayati // VidSrk_33.104 *(1122) // āj¤ām+eva munes+nidhāya ÷irasā vindhyācala sthãyatām+ atyuccais+padam+icchatā punar+iyam+no laīghanãyā tvayā / mainākādimahãdhralabdhavasatim+yas+pãtavān+ambudhim+ tasya tvām+gilatas+kapolamilanakle÷as+api kim+jāyate // VidSrk_33.105 *(1123) // abhyudyatkavalagrahapraõayinas+te ÷allakãpallavās+ tat+ca+āsphālasaham+saras+kųitibhįtām+iti+asti kas+nihnute / dantastambhaniųaõõaniūsahakaras+÷vāsais+atiprāü÷ubhis+ yena+ayam+virahã tu vāraõapatis+svāmin+sa vindhyas+bhavān // VidSrk_33.106 *(1124) // \Colo iti+anyāpade÷avrajyā tatas+vātavrajyā uddāmadviradāvalånabisinãsaurabhyasambhāvitavyomānas+kalahaüsakampitagarutpālãmarunmāüsalās+ / dårottānataraīgalaīghanajalājaīghālagarvaspį÷as+karpåradrava÷ãkarais+iva di÷as+limpanti pampānilās+ // VidSrk_34.1 *(1125) // andhrãnãrandhrapãnastanataņaluņhanāyāsamandapracārās+ cārån+ullāsayantas+draviķavaravadhåhāridhammillabhārān / jighrantas+siühalãnām+mukhakamalam+alam+keralãnām+kapolam+ cumbantas+vānti mandam+malayaparimalās+vāyavas+dākųiõātyās+ // VidSrk_34.2 *(1126) // vasukalpasya+etau latām+puųpavatãm+spįųņvā kįtasnānas+jalā÷aye / punas+tatsaīga÷aīkã+iva vāti vātas+÷anais+÷anais+ // VidSrk_34.3 *(1127) // vinayadevasya kāntākarųaõalolakeralavadhådhamillamallãraja÷caurās+coķanitambinãstanataņe niųpandatām+āgatās+ / revā÷ãkaradhāriõas+andhramuralastrãmānamudrābhidas+ vātās+vānti navãnakokilavadhåhåükāravācālitās+ // VidSrk_34.4 *(1128) // ÷rãkaõņhasya dhunānas+kāverãparisarabhuvas+campakatarån+marut+mandam+kundaprakaramakarandān+avakiran / priyapremākarųacyutaracanam+āmålasaralam+lalāņe lāņãnām+luņhitam+alakam+tāõķavayati // VidSrk_34.5 *(1129) // vahati lalitamandas+kāminãmānabandham+÷lathayitum+ayam+ekas+dakųiõas+dākųiõātyas+ / vitarati ghanasārāmodam+antar+dhunānsa+jaladhijalataraīgān+khelayan+gandhavāhas+ // VidSrk_34.6 *(1130) // bhuktvā ciram+dakųiõadigvadhåm+imām+vihāya tasyās+bhayatas+÷anais+÷anais+ / sagandhasārādikįtāīgabhåųaõas+prayāti+udãcãm+dayitām+iva+anilas+ // VidSrk_34.7 *(1131) // \var{@bhåųaõaū\lem \emend\ \Ingalls, @bhåųaū \edKG} vāti vyastalavaīgalodhralavalãku¤jas+kara¤jadrumān+ ādhunvan+upabhuktam+uktamuralātoyormimālājaķas+ / svairam+dakųiõasindhukålakadalãkacchopakaõņhodbhavas+ kāverãtaņatāķitāķanataņatkārottaras+mārutas+ // VidSrk_34.8 *(1132) // cumban+ānanam+āluņhan+stanataņãm+āndolayan+kuntalam+ vyasyan+aü÷ukapallavam+manasijakrãķās+samullāsayan / aīgam+vihvalayan+manas+vikalayan+mānam+samunmålayan+ nārãõām+malayānilas+priyas+iva pratyaīgam+āliīgati // VidSrk_34.9 *(1133) // alãnām+mālābhis+viracitajaņābhāramahimā parāgais+puųpāõām+uparacitabhasmavyatikaras+ / vanānām+ābhoge kusumavati puųpoccayaparas+ marut+mandam+mandam+vicarati parivrājakas+iva // VidSrk_34.10 *(1134) // ÷aųpa÷yāmalitālavālanipatatkulyājalaplāvitakrãķodyānaniketanājirajuųām+aspįųņabhåreõavas+ / suptam+samprati bodhayanti ÷anakais+cetobhuvam+kāminām+pratyagrasphuņamallikāsurabhayas+sāyaütanās+vāyavas+ // VidSrk_34.11 *(1135) // acalasiühasya adya+ābhogini gāķhamarmanivahe harmāgravedãjuųām+ sadyas+candana÷oųiõi stanataņe saīge kuraīgãdį÷ām / prāyas+pra÷lathayanti puųpadhanuųas+puųpākare niųņhite nirvedam+navamallikāsurabhayas+sāyünayās+vāyavas+ // VidSrk_34.12 *(1136) // ÷atānandasya ÷i÷ira÷ãkaravāhini mārute carati ÷ãtabhayāt+iva satvaras+ / manasijas+pravive÷a viyoginãhįdayam+āhita÷okahutā÷anas+ // VidSrk_34.13 *(1137) // kumāradāsasya dãrghāt+muktas+sapadi malayādhityakāyās+prasaīgāt+ āviųkurvan+praõayapi÷unam+saurabham+candanasya / mandam+mandam+nipatati cirāt+āgatas+mādhavãųu vyākurvāõas+bhayam+iva param+dākųiõas+gandhavāhas+ // VidSrk_34.14 *(1138) // madhu÷ãlasya prabhāte sannaddhastanitamahimānam+jaladharam+ spį÷antas+sarvatra sphuņitavanamallãsurabhayas+ / amã mandam+mandam+suratasamara÷rāntataruõãlalāņasvedāmbhaūkaõaparimuųas+vānti marutas+ // VidSrk_34.15 *(1139) // suratabharakhinnapannagavilāsinãpānakelijarjaritas+ / punar+iha virahi÷vāsais+malayamarut+māüsalãbhavati // VidSrk_34.16 *(1140) // ete pallãparivįķhavadhåprauķhakandarpakelikliųņāpãnastanaparisarakhedasampadvipakųās+ / vānti svairam+sarasi sarasi kroķadaüųņrāvimardatruņyadgundrāparimalaguõagrāhiõas+gandhavāhās+ // VidSrk_34.17 *(1141) // na+adhanyais+÷aīkhapāões+kųaõadhįtagatayas+prāü÷ubhis+candrakāntaprāsādais+dvārakāyām+taralitacaramāmbhodhinãrās+samãrās+ / sevyante nityamādyatkarikāņhinakarāsphālakālaprabuddhakrudhyatpa¤cānanāgradhvanibharavigaladguggulådgāragarbhās+ // VidSrk_34.18 *(1142) // himaspar÷āt+aīge ghanapulakajālam+vidadhatas+pikatroņãtruņyadvikacasahakārāīkuralihas+ / amã svairam+svairam+malayamarutas+vānti dinajam+dināpāye cakųuūklamam+apaharantas+mįgadį÷ām // VidSrk_34.19 *(1143) // ayam+uųasi vinidradrāviķãtuīgapãnastanaparisarasāndrakhedabindåpamardã / srutamalayajavįkųakųãrasaurabhyasabhyas+vahati sakhi bhujaīgãbhukta÷eųas+samãras+ // VidSrk_34.20 *(1144) // ye dolākelikārās+kim+api mįgadį÷ām+manyutantucchidas+ye sadyas+÷įīgāradãkųāvyatikaraguravas+ye ca lokatraye+api / te kaõņhe loņhayantas+parabhįtavayasām+pa¤camam+rāgarājam+ vānti svairam+samãrās+smaravijayamahāsākųiõas+dākųiõātyās+ // VidSrk_34.21 *(1145) // rāja÷ekharasya daronmãlaccåķaprakaramukulodgārasurabhis+ latālāsyakrãķāvidhinibiķadãkųāparicayas+ / vibhindan+udyānāni+atanumakarandadravahara÷ramasvairas+vāyus+manasija÷arais+jarjarayati // VidSrk_34.22 *(1146) // ÷rāntās+cåtavanāni ku¤japaņalapreīkholanāt+unmiųanmallãkuķmalasāndrasaurabhasaritsaüsyanda÷įīgāriõas+ / ete saüvasathopakaõņhavilasadvįųņyambuvãcãcayonmãladbālatuųāra÷ãkarakiras+krãķanti jha¤jhānilās+ // VidSrk_34.23 *(1147) // buddhākaraguptasya \Colo iti vātavrajyā tatas+jātivrajyā|| 35 ajājãjambāle rajasi maricānām+ca luņhitās+ kaņutvāt+uųõatvāt+janitarasanauųņhavyatikarās+ / anirvāõotthena prabalataratailāktatanavas+ mayā sadyas+bhįųņās+katipayakavayyas+kavalitās+ // VidSrk_35.1 *(1148) // grãvābhaīgābhirāmam+muhus+anupatati syandane dattadįųņis+ pa÷cārdhena praviųņas+÷arapatanabhayāt+bhåyasā pårvakāyam / ÷aųpais+ardhāvalãķhais+÷ramavivįtamukhabhraü÷ibhis+kãrõavartmā pa÷yodagraplutatvāt+viyati bahutaram+stokam+urvyām+prayāti // VidSrk_35.2 *(1149) // kālidāsasya svairam+cakrānuvįttyā muhus+upari paribhramya samyakkįtāsthas+ kųiptādhidįųņilakųyãkįtapala÷akalas+pakkaõaprāīgaõeųu / tãvrādhaūpātapu¤jãkįtavitatacalatpakųapālãvi÷ālas+ cillas+cāõķālapallãpiņharajaņharatas+proddharati+ardhadagdham // VidSrk_35.3 *(1150) // udgrãvā vivįtāruõāsyakuharās+tįųõācalattālavas+ pakųāsambhavavepamānatanavas+proķķãya kiücit+bhuvas+ / anyonyākramiõas+÷arāri÷i÷avas+prātar+nadãrodhasi prāleyāmbu pibanti vãraõadaladroõãpraõālasrutam // VidSrk_35.4 *(1151) // rajjukųeparayonnamadbhujalatāvyaktaikapār÷vastanã såtracchedavilola÷aīkhavalaya÷reõãjhaõatkāriõã / tiryagvistįtapãvaroruyugalā pįųņhānativyākįtābhoga÷roõis+udasyati pratimuhus+kåpāt+apas+pāmarã // VidSrk_35.5 *(1152) // pakųābhyām+sahitau prasārya caraõau+ekaika÷as+pār÷vayos+ ekãkįtya ÷irodharopari ÷anais+pāõķådare pakųatã / nidrā÷eųavi÷eųaraktanayanas+niryāya nãķodarāt+ āsįkkāntavidāritānanapuņas+pārāvatas+jįmbhate // VidSrk_35.6 *(1153) // bhįīgārasya prātar+vāravilāsinãjanaraõanma¤jãrama¤jusvanais+ udbuddhas+paridhåya pakųatipuņam+pārāvatas+saspįham / kiücitku¤citalocanām+sahacarãm+saücumbya ca¤cvā ciram+ mandāndolitakaõņhakuõņhitagalas+sotkaõņham+utkåjati // VidSrk_35.7 *(1154) // vikramādityatapasvinos+ utplutya dåram+paridhåya pakųāvadhas+nirãkųya kųaõabaddhalakųyas+ / madhyejalam+buķķati dattajhampas+samatsyam+utsarpati matsyaraīkas+ // VidSrk_35.8 *(1155) // vākpatirājasya nãķāt+apakramya vidhåya pakųau vįkųāgram+āruhya tatas+krameõa / udgrãvam+utpuccham+udekapādam+uccåķam+utkåjati tāmracåķas+ // VidSrk_35.9 *(1156) // aīguųņhākramavakritāīgulis+adhas+pādārdhanãruddhabhås+ pār÷vodvegakįtas+nihatya kaphaõidvandvena daü÷āt+muhus+ / nyagjānudvayayantrayantitaghaņãvaktrāntarālaskhaladdhārādhvānamanoharam+sakhi payas+gām+dogdhi gopālakas+ // VidSrk_35.10 *(1157) // upādhyāyadāmarasya karõāgranthitakiütanus+nata÷irās+bibhrajjarājarjarasphiksaüdhipravive÷itapravicalallāīgålanālas+kųaõam / ārāt+vãkųya vipakvasākramakįtakrodhasphuratkandharam+ ÷vā mallãkalikāvikā÷ida÷anas+kiücit+kvaõan+gacchati // VidSrk_35.11 *(1158) // tundã cet+paricumbati priyatamām+svārthāt+tatas+bhra÷yati svārtham+cet+kurute priyādhararasāsvādam+na vindati+asau / tam+ca+imam+ca karoti måķhajaķadhãs+kāmāndhamugdhas+yatas+ tundau tunditavigrahasya surate na+ekas+bhavet+na+aparas+ // VidSrk_35.12 *(1159) // na÷yadvaktrimakuntalāntalulitasvacchāmbubindåtkarā hastasvastikasaüyame navakucaprāgbhāram+ātanvatã / pãnorudvayalãnacãnavasanā stokāvanamrā jalāt+ tãrodde÷animeųalolanayanā bālā+iyam+uttiųņhati // VidSrk_35.13 *(1160) // bhojyadevasya ambhomucām+salilam+udgiratām+ni÷ãthe tāķãvaneųu nibhįtasthitakarõatālās+ / ākarõayanti kariõas+ardhanimãlitākųās+ dhārāravam+da÷anakoņiniųaõõahastās+ // VidSrk_35.14 *(1161) // hastipakasya halāgrotkãrõāyām+parisarabhuvi grāmacaņakās+luņhanti svacchandam+nakhara÷ikharāt+choņitamįdas+ / calatpakųadvandvaprabhavamaruduttambhitarajaūkaõā÷leųabhrāmadrutamukulitonmãlitadį÷as+ // VidSrk_35.15 *(1162) // ākubjãkįtapįųņham+unnatavaladvaktrāgrapuccham+bhayāt+ antarve÷manive÷itaikanayanam+niųkampakarõadvayam / lālākãrõavidãrõasįkkavikacaddaüųņrākarālananas+ ÷vā niū÷vāsanirodhapãvaragalas+mārjāram+āskandati // VidSrk_35.16 *(1163) // payasi sarasas+svacche matsyān+jighįkųus+itas+tatas+ valitanayanas+mandam+mandam+padam+nidadhat+bakas+ / viyati vidhįtaikāīghris+tiryagvivartitakandharas+ dalam+api calatsapratyā÷am+muhus+muhus+ãkųate // VidSrk_35.17 *(1164) // mukteųu ra÷miųu nirāyatapårvakāyās+niųkampacāmara÷ikhā nibhįtordhvakarõās+ / ātmoddhatais+apirajobhis+alaīghanãyās+dhāvani+amã mįgajavākųamayā+iva rathyās+ // VidSrk_35.18 *(1165) // pa÷cāt+aīghrã prasārya trikanativitatam+drāghayitvā+aīgam+uccais+ āsajya+ābhugnakaõņhas+mukham+urasi saņām+dhålidhåmrām+vidhåya / ghāsagrāsābhilāųāt+anavaratacalatprothatuõķas+turaīgas+ mandam+÷abdāyamānas+vilikhati ÷ayanāt+utthitas+kųmām+khureõa // VidSrk_35.19 *(1166) // āghrātakųoõipãņhas+khura÷ikharasamākįųņareõus+turaīgas+ pu¤jãkįtya+akhilāīghrãn+kramava÷avinamajjānus+unmuktakāyas+ / pįųņhāntas+pār÷vakaõķåvyapanayanarasāt+dvis+tris+udvartitāīgas+ protthāya drāk+nirãhas+kųaõam+atha vapus+āsyānupårvyām+dhunoti // VidSrk_35.20 *(1167) // ādau vitatya caraõau vinamayya kaõņham+utthāpya vaktram+abhihatya muhus+ca vatsās+ / mātrā pravartitamukham+mukhalihyamānapa÷cārdhasusthamanasas+stanam+utpibanti // VidSrk_35.21 *(1168) // priyāyām+svairāyām+atikaņhinagarbhālasatayā kirāte ca+ākarõãkįtadhanuųi dhāvati+anupadam / priyāpremaprāõapratibhayava÷ākåtavikalas+ mįgas+pa÷cāt+ālokayati ca muhus+yāti ca muhus+ // VidSrk_35.22 *(1169) // ÷ãrõakųudrātapatrã jaņharavalayitānekamātrāprapa¤cas+ cåķānirvyåķhabilvacchadas+udaradarãbhãųaõas+jãrõakaõņhas+ / dårādhvabhrāntikhinnas+katham+api ÷anakais+aīghripãķām+niyamya svairendhasphoņanāya dvijabhavanam+anu snātakas+sāyam+eti // VidSrk_35.23 *(1170) // ca¤cacca¤calaca¤cuva¤citacalaccåķāgram+ugram+pataccakrākārakarālakesarasaņāsphārasphuratkandharam / vāram+vāram+udaīghrilaīghanaghanapreīkhannakhakųuõõayos+ kāmam+kukkuņayos+dvayam+drutapadakrårakramam+yudhyati // VidSrk_35.24 *(1171) // ete jãrõakulāyakālajaņilās+pāüsåtkarākarųiõas+ ÷ākhākampavihastaduūsthavihagān+ākampayantas+tarån / helāndolitanartitojhitahatavyāghaņņitonmålitaprotkųiptabhramitais+prapāpaņalakais+krãķanti jha¤jhānilās+ // VidSrk_35.25 *(1172) // ete saütatabhįjyamānacaõakāmodapradhānās+manas+ karųanti+åųarasaünive÷ajaraņhacchāyās+sthalãgrāmakās+ / tāruõyāti÷ayāgrapāmaravadhåsollāsahastagrahabhrāmyatpãvarayantrakadhvanis+asadgambhãragehodarās+ // VidSrk_35.26 *(1173) // asmin+ãųadvalitavitatastokavicchinnabhugnas+ kiücillãlopacitavibhavas+pu¤jitas+ca+utthitas+ca / dhåmodgāras+taruõamahiųaskandhanãlas+davāgnes+ svairam+sarpan+sįjati gagane gatvarān+patrabhaīgān // VidSrk_35.27 *(1174) // kai÷cit+vãtadayena bhogapatinā niųkāraõopaplutaprakųãõais+nijavaü÷abhås+iti mitais+atyajyamānās+kulais+ / grāmās+nistįõajãrõakuķyabahulās+svairam+bhramadbabhravas+ prāyas+pāõķukapotakaõņhamukharārāme na yānti+utkatām // VidSrk_35.28 *(1175) // durupahitahaleųāsārgaladvāramārāt+paricakitapurandhrãpātitābhyarõabhāõķam / pavanarayatira÷cãs+toyadhārās+pratãcchan+vi÷ati valita÷įīgas+pāmarāgāram+ukųā // VidSrk_35.29 *(1176) // utplutyā gįhakoõatas+pracalitās+stokāgrahaīgham+tatas+ vaktrasvairapadakramais+upagatās+kiüciccalantas+gale / bhekās+påtinipātinas+micimici+iti+unmãlitārdhekųaõās+ nakrākāravidāritānanapuņais+nirmakųikam+kurvate // VidSrk_35.30 *(1177) // vilāsamasįõollasanmusalaloladoūkandalãparasparapariskhaladvalayaniūsvanais+danturās+ / haranti kalahåükįtiprasabhakampitoraūsthalatruņadgamakasaükulās+kalamakaõķanãgãtayas+ // VidSrk_35.31 *(1178) // vikāsayati locane spį÷ati pāõinā+āku¤cite vidåram+avalokayati+atisamãpasaüstham+punas+ / bahis+vrajati sātape smarati netravartes+pumān+ jarāpramukhasaüsthitas+samavalokayan+pustakam // VidSrk_35.32 *(1179) // varāhasya prāyas+rathyāsthalabhuvi rajaūprāyadårvālatāyām+ jālmais+pįųņhāpahįtasalavās+sakųudhas+mām+ahokųās+ / svairam+÷vāsānilataralitodbhåtadhålãprave÷apluųņaprāõās+vihitavidhutagrāsavighnam+caranti // VidSrk_35.33 *(1180) // sãmani laghupaīkāyām+aīkuragaurāõi ca¤citoraskās+ / laghutaram+utplavamānās+caranti bãjānti kalaviīkās+ // VidSrk_35.34 *(1181) // kvaõadvalayasaütatikųaõam+uda¤cidoųkandalã galatpaņasamunmiųatkucataņãnakhāīkāvalã / karāmbujadhįtollasanmu÷alam+unnamantã muhus+ pralambimaõimālinã kalamakaõķanã rājate // VidSrk_35.35 *(1182) // vāgurasya utpucchas+pramadocchvasadvapus+adhovisraüsipakųadvayas+ svairotphālagatikrameõa paritas+bhrāntvā salãlam+muhus+ / utkaõņhālasakåjitas+kalarutām+bhåyas+riraüsārasanyagbhåtām+caņakas+priyām+abhisarati+udvepamānas+kųaõam // VidSrk_35.36 *(1183) // sonnokasya siddhārthayaųņiųu yathā+uttarahãyamānasaüsthānabaddhaphalasåciparamparāsu / vicchidyamānakusumāsu janikrameõa pākakramas+kapi÷imānam+upādadhāti // VidSrk_35.37 *(1184) // bakoņās+pānthānām+÷i÷irasarasãsãmni saratām+ amã netrānandam+dadati caraõācoņitamukhās+ / dhunānās+mårdhānam+galabilagalatsphāra÷apharasphuratpucchānacchavyatikarasabāųpākuladį÷as+ // VidSrk_35.38 *(1185) // tiryaktãkųõaviųāõayugmacalanavyānamrakaõņhānanas+ kiücitku¤citalocanas+khurapuņena+ācoņayan+bhåtalam / ni÷vāsais+atisaütatais+buųakaõājālam+khale vikųipan+ ukųās+goųņhataņãųu labdhavijayas+govįndam+āskandati // VidSrk_35.39 *(1186) // acalasya arcirmālākarālāt+divam+abhilihatas+dāvavahnes+adårāt+ uķķãya+uķķãya kiücicchalabhakavalanānandamandapracārās+ / agre+agre saüraņantas+pracurataramasãpātadurlakųadhåmrās+ dhåmyāņās+paryaņanti prativiņapam+amã niųņhurās+svasthalãųu // VidSrk_35.40 *(1187) // madhukaõņhasya nãvāraudanamaõķam+uųõamadhuram+sadyaūprasåtapriyāpãtāt+api+adhikam+tapovanamįgas+paryāptam+ācāmati / gandhena sphuratā manāk+anusįtas+bhaktasya sarpiųmatas+ karkandhåphalami÷ra÷ākapacanāmodas+paristãryate // VidSrk_35.41 *(1188) // bhavabhåtes+ madhuram+iva vadantas+svāgatam+bhįīga÷abdais+natim+iva phalanamrais+kurvate+amã ÷irobhis+ / mama dadate+iva+argham+puųpavįųņim+kirantas+kathaya natisaparyām+÷ikųitās+÷ākhinas+api // VidSrk_35.42 *(1189) // ÷rãharųasya asmin+vįddhavanecarãkaratalais+dattās+sapa¤cāīgulās+ . . . . . . . . ÷ikharibhis+÷įīgais+karālodarās+ / dvāropāntapa÷åkįtārpyapuruųakųubdhāsthikirmãritās+ cittotkampam+iva+ānayanti gahanās+kāntāra . . . . // VidSrk_35.43 *(1190) // tais+tais+jãvopahārais+iha kuhara÷ilāsaü÷rayām+arcayitvā devãm+kāntāradurgām+rudhiram+upataru kųetrapālāya dattvā / tumbãvãõāvinodavyavahitasarakām+ahni jãrõe purāõãm+ hālām+mālårakoųais+yuvatisahacarās+barbarās+÷ãlayanti // VidSrk_35.44 *(1191) // yoge÷varasya abhinavamukhamudram+kųudrakåpopavãtam+pra÷ithilavipulatvam+jvālakocchvāsipālam / pariõatiparipāņivyākįtena+aruõimnā hataharitim+a÷eųam+nāgaraīgam+cakāsti // VidSrk_35.45 *(1192) // abhinandasya \Colo iti jātivrajyā|| 35 tatas+māhātmyavrajyā|| 36 tat+brahmāõķam+iha kvacit+kvacit+api kųoõã kvacit+nãradās+ te dvãpāntaramālinas+jaladhayas+kva+api kvacit+bhåbhįtas+ / ā÷caryam+gaganasya kas+api mahimā sarvais+amãbhis+sthitais+ dåre påraõam+asya ÷ånyam+iti yat+nāma+api na+āchāditam // VidSrk_36.1 *(1193) // ke÷aņasya āpãyamānam+asakįt+bhramarāyamāõais+ambhodharais+sphuritavãcisahasrapatram / kųãrāmburā÷im+avalokaya ÷eųanālam+ekam+jagattrayasaraūpįthupuõķarãkam // VidSrk_36.2 *(1194) // viųõus+babhāra bhagavān+akhilām+dharitrãm+tam+pannagas+tam+api tatsahitam+payodhis+ / kumbhodbhavas+tu tam+api+iyata helayā+eva satyam+na ka÷cit+avadhis+mahatām+mahimnas+ // VidSrk_36.3 *(1195) // kim+bråmas+jaladhes+÷riyam+sa hi khalu ÷rãjanmabhåmis+svayam+ vācyas+kim+mahimā+api yasya hi kila dvãpam+mahã+iti ÷rutis+ / tyāgas+kas+api sa tasya bibhrati jaganti+asya+arthinas+api+ambudās+ ÷aktes+kā+eva kathā+api yasya bhavati kųobheõa kalpāntaram // VidSrk_36.4 *(1196) // vācaspates+ etasmāt+jaladhes+jalasya kaõikās+kā÷cit+gįhãtvā tatas+ pāthodās+paripårayanti jagatãm+ruddhāmbarās+vāribhis+ / asmān+mandarakåņakoņighaņanābhãtibhramattārakām+ prāpya+ekām+jalamānuųãm+tribhuvane ÷rãmān+abhåt+acyutas+ // VidSrk_36.5 *(1197) // mu¤jarājasya ā÷caryam+vaķavānalas+sa bhagavān+ā÷caryam+ambhonidhis+ yat+karmāti÷ayam+vicintya hįdaye kampas+samutpadyate / ekasya+ā÷rayaghasmarasya pibatas+tįptis+na jātā jalais+ anyasya+api mahātmanas+na vapuųi svalpas+api toyavyayas+ // VidSrk_36.6 *(1198) // ke÷aņasya nipãtas+yena+ayam+taņam+adhivasati+asya sa munis+ dadhānas+antardāham+srajas+iva sa ca+aurvas+asti dahanas+ / tathā sarvasvārthe bahuvimathitas+yena sa haris+ svapiti+aīke ÷rãmān+ahaha mahimā kas+api jaladhes+ // VidSrk_36.7 *(1199) // dharādharasya \var{dadhāno\lem \emend, dadāno \edKG} anyas+kas+api sa kumbhasambhavamunes+āstām+÷ikhã jāņharas+ yam+saücintya dukålavahnisadį÷as+saülakųyate vāķavas+ / vandyam+tajjaņharam+sa mãnamakaragrāhāvalis+toyadhis+ pa÷cāt+pār÷vam+apåritāntaraviyat+yatra svanan+bhrāmyati // VidSrk_36.8 *(1200) // vā÷aņasya ÷vāsonmålitamerus+ambaratalavyāpã nimajjan+muhus+ yatra+āsãt+÷i÷umāravibhramakaras+krãķāvarāhas+haris+ / sãmā sarvamahādbhuteųu sa tathā vārāüpatis+pãyate pãtas+sas+api na påritam+ca jaņharam+tasmai namas+agastaye // VidSrk_36.9 *(1201) // vācaspates+ udyantu nāma subahåni mahāmahāüsi candras+api+alam+bhuvanamaõķalamaõķanāya / såryāt+įte na tat+udeti na ca+astam+eti yena+uditena dinam+astamitena rātris+ // VidSrk_36.10 *(1202) // utpattis+jamadagnitas+sa bhagavān+devas+pinākã gurus+ tyāgas+saptasamudramudritamahãnirvyājadānāvadhis+ / ÷auryam+yat+ca na tadgirām+pathi nanu vyaktam+hi tat+karmabhis+ satyam+brahmataponidhes+bhagavatas+kim+nāma lokāntaram // VidSrk_36.11 *(1203) // itas+vasati ke÷avas+puram+itas+ca tadvidviųām+ itas+ca ÷araõāgatās+÷ikharipakųiõas+÷erate / itas+ca vaķavānalas+saha samastasaüvartakais+ aho vitatam+årjitam+bharasaham+ca sindhos+vapus+ // VidSrk_36.12 *(1204) // tat+tāvat+eva ÷a÷inas+sphuritam+mahãyas+yāvat+na tigmarucimaõķalam+abhyudaiti / abhyudgate sakaladhāmanidhau ca tasmin+indos+sitāmrapaņalasya ca kas+vi÷eųas+ // VidSrk_36.13 *(1205) // apatyāni prāyas+da÷a da÷a varāhã janayati kųamābhāre dhuryas+sa punar+iha na+āsãt+na bhavitā / padam+kįtvā yas+svam+phaõipatiphaõācakravalaye nimajjantãm+antar+jaladhivasudhām+uttulayati // VidSrk_36.14 *(1206) // teųām+tįųas+pariõamanti na yatra tatra na+anyasya vārivibhavas+api ca tādįk+asti / vi÷vopakārajananãvyavasāyasiddhim+ambhomucām+jaladhayas+yadi pårayanti // VidSrk_36.15 *(1207) // kim+vācyas+mahimā mahājalanidhes+yatra+indravajrāhatitrastas+bhåbhįdamajjadambuvicalatkaulãlapotākįtis+ / mainākas+api gabhãranãraviluņhatpāņhãnapįųņhollasacchevālāīkurakoņikoņarakuņãkuķyāntare nirvįtas+ // VidSrk_36.16 *(1208) // vallaõasya kim+bråmas+harim+asya vi÷vam+udare kim+vā phaõām+bhoginas+ ÷ete yatra haris+svayam+jalanidhes+sas+api+ekade÷e sthitas+ / ā÷caryam+kala÷odbhavas+sa jaladhis+yasya+ekahastodare gaõķåųãyati paīkajãyati phaõã bhįīgãyati ÷rãpatis+ // VidSrk_36.17 *(1209) // vistāras+yadi na+ãdį÷as+na yadi tat+gāmbhãryam+ambhonidhes+ na syāt+vā yadi sarvasattvaviųayas+tādįk+kįpānugrahas+ / antas+prajvalatā payāüsi dahatā jvālāvalãs+mu¤catā ke na syus+vaķavānalena balinā bhasmāva÷eųãkįtās+ // VidSrk_36.18 *(1210) // ke÷aņasya uddãptāgnis+asau munis+vijayate yasya+udare jãryatas+ pāthodes+ava÷iųņam+ambu katham+api+udgãrõam+antas+arõavam / kim+ca+asmāt+jaņharānalāt+iva navas+tatkālavāntikramāt+ niryātas+sa punar+yamāya payasām+antargatas+vāķavas+ // VidSrk_36.19 *(1211) // ÷rãda÷arathasya yasmin+āpast+tadadhikaraõasya+asya vahnes+nivįttis+ saüvāsānte vrajati jalade vaikįtas+tābhis+eva / asti+anyas+api pralayarajanãsaünipāte+api+anidras+ yas+sāmudrãr+aviratam+imās+tejasi sve juhoti // VidSrk_36.20 *(1212) // ke÷aņasya \Colo iti māhātmyavrajyā|| 36 tatas+sadvrajyā|| 37 asantas+na+abhyarthyās+suhįt+api na yācyas+tanudhanas+ priyā vįttis+nyāyyā caritam+asubhaīge+api+amalinam / vipadi+uccais+stheyam+padam+anuvidheyam+ca mahatām+ satām+kena+uddiųņam+viųamam+asidhārāvratam+idam // VidSrk_37.1 *(1213) // dharmakãrtes+ priyaprāyā vįttis+vinayamadhuras+vāci niyamas+ prakįtyā kalyāõã matis+anavagãtas+paricayas+ / puras+vā pa÷cāt+vā tat+idam+aviparyāsitarasam+ rahasyam+sādhånām+anupadi vi÷uddham+vijayate // VidSrk_37.2 *(1214) // nindantu nãtinipuõās+yadi vā stuvantu lakųmãs+parāpatatu gacchatu vā yatheųņam / adya+eva vā maraõam+astu yugāntare vā nyāyyāt+pathas+pravicalanti padam+na dhãrās+ // VidSrk_37.3 *(1215) // bhartįhares+ nirmalānām+kutas+randhram+kathaücit+apavidhyate / vidhãyate guõais+eva tat+ca muktāmaões+iva // VidSrk_37.4 *(1216) // tryambakasya yadā kiücijj¤as+aham+gajas+iva madāndhas+samabhavam+ tadā sarvaj¤as+asmi+iti+abhavat+avaliptam+mama manas+ / yadā kiücit+kiücit+budhajanasakā÷āt+adhigatam+ tadā mårkhas+asmi+iti jvaras+iva madas+me vyapagatas+ // VidSrk_37.5 *(1217) // kālidāsasya anuharatas+khalasujanau+agrimapā÷cātyabhāgayos+såcyos+ / ekas+kurute cchidram+guõavān+anyas+prapårayati // VidSrk_37.6 *(1218) // gobhaņņasya puõķrekųukāõķasuhįdas+madhurāmbubhāvās+santas+svayam+yadi namanti namanti kāmam / āndolitās+tu namanaspįhayā pareõa bhajyante+eva ÷atadhā na punar+namanti // VidSrk_37.7 *(1219) // jatupaīkāyate doųas+pravi÷ya+eva+āsatām+hįdi / satām+tu na vi÷ati+eva yadi vā pāradāyate // VidSrk_37.8 *(1220) // kusumastabakasya+iva dvayã vįttis+manasvinas+ / sarvalokasya vā mårdhni ÷ãryate vane+eva vā // VidSrk_37.9 *(1221) // vyāsasya rājā tvam+vayam+api+upāsitagurupraj¤ābhimānonnatās+ khyātas+tvam+vibhavais+ya÷āüsi kavayas+dikųu pratanvanti nas+ / ittham+mānada nātidåram+ubhayos+api+āvayos+antaram+ yadi+asmāsu parāīmukhas+asi vayam+api+ekāntatas+niūspįhās+ // VidSrk_37.10 *(1222) // bhartįhares+ udanvacchinnā bhås+sa ca nidhis+apām+yojana÷atam+ sadā pānthas+påųā gaganaparimāõam+kalayati / iti prāyas+bhāvās+sphuradavadhimudrāmukulitās+ satām+praj¤onmeųas+punar+ayam+asãmā vijayate // VidSrk_37.11 *(1223) // rāja÷ekharasya satpakųās+įjavas+÷uddhās+saphalās+guõasevinas+ / tulyais+api guõais+citram+santas+santas+÷arās+÷arās+ // VidSrk_37.12 *(1224) // vipadi dhairyam+atha+abhyudaye kųamā sadasi vākpaņutā yudhi vikramas+ / ya÷asi ca+abhiratis+vyasanam+÷rutau prakįtisiddham+idam+hi mahātmanām // VidSrk_37.13 *(1225) // sa sādhus+yas+vipannānām+sāhāyyam+adhigacchati / na tu durvihitātãtavastupālanapaõķitas+ // VidSrk_37.14 *(1226) // satyam+guõās+guõavatām+vidhivaiparãtyāt+yatnārjitās+api kalau viphalās+bhavanti / sāphalyam+asti sutarām+idam+eva teųām+yat+tāpayanti hįdayāni punas+khalānām // VidSrk_37.15 *(1227) // apårvas+kas+api kopāgnis+sajjanasya khalasya ca / ekasya ÷āmyati snehāt+vardhate+anyasya vāritas+ // VidSrk_37.16 *(1228) // chāyām+kurvanti ca+anyasya tāpam+tiųņhanti vātape / phalanti ca parārthāya pādapās+iva sajjanās+ // VidSrk_37.17 *(1229) // apekųante na ca sneham+na pātram+na da÷āntaram / sadā lokahite saktās+ratnadãpās+iva+uttamās+ // VidSrk_37.18 *(1230) // lakųmãm+tįõāya mantyante tadbhareõa namanti ca / aho kim+api citrāõi caritrāõi mahātmanām // VidSrk_37.19 *(1231) // a¤jalisthāni puųpāõi vāsayanti karadvayam / aho sumanasām+vįttis+vāmadakųiõayos+samā // VidSrk_37.20 *(1232) // paraguõatattvagrahaõam+svaguõāvaraõam+paravyasanamaunam / madhuram+a÷aņham+ca vākyam+kena+api+upadiųņam+āryāõām // VidSrk_37.21 *(1233) // vicintyamānas+hi karoti vismayam+visāriõā saccaritena sajjanas+ / yadā tu cakųuūpatham+eti dehinām+tadā+amįtena+iva manāüsi si¤cati // VidSrk_37.22 *(1234) // samparkeõa tamobhidām+jagadaghapradhvaüsinām+dhãmatām+ kråras+api prakįtam+vihāya malinām+ālambate bhadratām / yat+tįųõāglapitas+api na+icchati janas+pātum+tat+eva kųaõāt+ ujjhati+ambudharodarasthitam+apāüpatyus+payas+kųāratām // VidSrk_37.23 *(1235) // kva+akarāõāruųām+saükhyā saükhyātās+kāraõakrudhas+ / kāraõe+api na kupyanti ye te jagati pa¤caųās+ // VidSrk_37.24 *(1236) // sujanās+paruųābhidhāyinas+yadi kas+syāt+aparas+api ma¤juvāk / yadi candrakarās+savahnayas+nanu jāyeta sudhā kįtas+anyatas+ // VidSrk_37.25 *(1237) // maīgalasya|| ye dãneųu kįpālavas+spį÷ati yān+alpas+api na ÷rãmadas+ ÷rāntās+ye ca paropakārakaraõe hįųyanti ye yācitās+ / svasthās+sati+api yauvanodayamahāvyādhiprakope+api ye te bhåmaõķalamaõķanaikatilakās+santas+kiyantas+janās+ // VidSrk_37.26 *(1238) // ya÷as+rakųanti na prāõān+pāpāt+bibhati na dviųas+ / anviųyanti+arthinas+na+arthān+nisargas+ayam+mahātmanām // VidSrk_37.27 *(1239) // yathā yathā parām+koņis+guõas+samadhirohati / santas+kodaõķadharmāõas+viramanti tathā tathā // VidSrk_37.28 *(1240) // ayam+nijas+paras+vā+iti gaõanā laghucetasām / udāracaritānām+tu vasudhā+eva kuņumbakam // VidSrk_37.29 *(1241) // ye prāpte vyasane+api+anākuladhiyas+sampatsu na+eva+unnatās+ prāpte na+eva parāīmukhās+praõayini prāõopayogais+api / hrãmantas+svaguõapra÷aüsanavidhau+anyastutau paõķitās+ dhik+dhātrā kįpaõena yena na kįtās+kalpāntadãrghāyuųas+ // VidSrk_37.30 *(1242) // kare ÷lāghyas+tyāgas+÷irasi gurupādapraõayitā mukhe satyā vāõã ÷rutam+anavagãtam+÷ravaõayos+ / hįdi svacchā vįttis+vijayibhujayos+vãryam+atulam+ vinā+api+ai÷varyeõa sphurati mahatām+maõķanam+idam // VidSrk_37.31 *(1243) // vajrāt+api kaņhorāõi mįdåni kusumāt+api / lokottarāõām+cetāüsi kas+hi vij¤ātum+arhati // VidSrk_37.32 *(1244) // ces+ ā paritoųāt+viduųām+na sādhu manye prayogavij¤ānam / balavat+api ÷ikųitānām+ātmani+apratyayam+cetas+ // VidSrk_37.33 *(1245) // purāõam+iti+eva na sādhu sarvam+na ca+api kāvyam+navam+iti+avadyam / santas+parãkųya+anyatarat+bhajante måķhas+parapratyayahāryabuddhis+ // VidSrk_37.34 *(1246) // kālidāsasya+etau guhyapidhānaikaparas+sujanas+vastrāyate sadā pi÷unam / bhavatām+ayam+viķambas+yat+idam+chidrais+visåtrayatu // VidSrk_37.35 *(1247) // bråta nåtanakåųmāõķaphalānām+ke bhavanti+amã / aīgulãkathanāt+eva yat+na jãvanti māninas+ // VidSrk_37.36 *(1248) // yat+netrais+tribhis+ãkųate na giri÷as+na+aųņābhis+api+abjabhås+ skandas+dvāda÷abhis+na vā na maghavā cakųuūsahasreõa vā / sambhåya+api jagattrayasya nayanais+draųņum+na tat+÷akyate pratyādi÷ya dį÷au samāhitadhiyas+pa÷yanti yat+paõķitās+ // VidSrk_37.37 *(1249) // nãrasāni+api rocante karpāsasya phalāni nas+ / yeųām+guõamayam+janma pareųām+guhyaguptaye // VidSrk_37.38 *(1250) // guõavatpātra mā+atra+ekahāryaniryāsam+ā÷ayan / ātmanā+avaiti te lokas+svabandhus+iti dhāvati // VidSrk_37.39 *(1251) // satatam+asatyāt+bibhyati mā bhaiųãs+iti vadanti bhãteųu / atithijana÷eųam+a÷nati sajjanajihve kįtāthā+asi // VidSrk_37.40 *(1252) // yadi+api daivāt+snehas+na÷yati sādhos+tathā+api sattveųu / ghaõņādhvanes+iva+antas+ciram+anubadhnāti saüskāras+ // VidSrk_37.41 *(1253) // raviguptasya \Colo iti sadvrajyā|| 37 tatas+asadvrajyā atimaline kartavye bhavati khalānām+ati+iva nipuõā dhãs+ / timire hi kau÷ikānām+råpam+pratipadyante dįųņis+ // VidSrk_38.1 *(1254) // sadguõālaükįte kāvye doųān+mįgayate khalas+ / vane puųpakalākãrõas+karabhas+kaõņakān+iva // VidSrk_38.2 *(1255) // mukharasya+aprasannasya mitrakāryavighātinas+ / nirmāõam+ā÷ānā÷āya durjanasya ghanasya ca // VidSrk_38.3 *(1256) // nirvāte vyajanam+madāndhakariõām+darpopa÷āntau ÷įõis+ potas+dustaravārirā÷itaraõe dãpas+andhakārāgame / ittham+tat+bhuvi na+asti yatra vidhinā na+upāyacintā kįtā manye durjanacittavįttiharaõe dhātā+api bhagnodyamas+ // VidSrk_38.4 *(1257) // akāraõāviųkįtavairadāruõāt+asajjanāt+kasya bhayam+na jāyate / viųam+mahāhes+iva yasya durvacas+suduūsaham+saünihitam+sadā mukhe // VidSrk_38.5 *(1258) // khalavįndam+÷ma÷ānam+ca bhavati+apacitam+yadā / dhruvam+tadā+eva lokānām+kalyāõam+avagamyate // VidSrk_38.6 *(1259) // antar+malinadehena bahis+āhlādakāriõā / mahākālaphalena+iva kas+khalena na va¤citas+ // VidSrk_38.7 *(1260) // sarvatra+eva khalas+janas+saralatāsadbhāvaniūsaīginām+ sādhånām+padabandhanāya pi÷unaprauķhābhimānodyamas+ / såtram+kiücit+apårvam+eva jaņharāt+utpādya sadyas+svayam+ låtātantuvitānajālakuņilam+cakram+karoti+adbhutam // VidSrk_38.8 *(1261) // devānām+api pa÷yantām+sa ÷riyā medhyate khalu / vāsasā+api na yogas+asti ni÷cakrasya pinākinas+ // VidSrk_38.9 *(1262) // stokena+unnatim+āyāti stokena+āyāti+adhogatim / aho na sadį÷ã vįttis+tulākoņes+khalasya ca // VidSrk_38.10 *(1263) // ākhubhyas+kim+khalais+j¤ātam+khalebhyas+kim+atha+ākhubhis+ / anyat+paragįhotkhātāt+karma yeųām+na vidyate // VidSrk_38.11 *(1264) // durjanadåųitamanasām+puüsām+svajane+api na+asti vi÷vāsas+ / bālas+pāyasadagdhas+dadhi+api phåtkįtya bhakųayati // VidSrk_38.12 *(1265) // guõotkarųadveųāt+prakįtimahatām+api+asadį÷am+ khalas+kiücit+vākyam+racayati ca vistārayati ca / na cet+evam+tādįk+kamalakalikārdhapratinidhau munes+gaõķåųe+abdhis+sthitas+iti kutas+ayam+kalakalas+ // VidSrk_38.13 *(1266) // priyasakhi vipaddaõķaprāntaprapātaparamparāparicayacale cintācakre nidhāya vidhis+khalas+ / mįdam+iva balāt+piõķãkįtya pragalbhakulākavat+ bhramayati manas+no jānãmas+kim+atra vidhāsyati // VidSrk_38.14 *(1267) // pādāhatas+atha dhįtadaõķavighaņņitas+vā yam+daüųņrayā spį÷ati tam+kila hanti sarpas+ / kas+api+anyas+eųa pi÷unas+atra bhujaīgadharmā karõe param+spį÷ati hanti+aparam+samålam // VidSrk_38.15 *(1268) // pari÷uddhām+api vįttim+samā÷ritas+durjanas+parān+vyathate / pavanā÷inas+api bhujagās+paropaghātam+na mu¤canti // VidSrk_38.16 *(1269) // raviguptasya agamyas+mantrāõām+prakįtibhiųajām+api+aviųayas+ sudhāsārāsādhyas+visadį÷atarārambhagahanas+ / jagat+bhrāmãkartum+pariõatadhiyā+anena vidhinā sphuņam+sįųņas+vyādhis+prakįtiviųamas+durjanajanas+ // VidSrk_38.17 *(1270) // yas+svān+api prathamam+astasamastasādhuvįttis+guõān+khalatayā malinãkaroti / tasya+asya bhoginas+iva+ugraruųas+khalasya dākųiõyam+asti katham+anyaguõopamarde // VidSrk_38.18 *(1271) // randhrānveųiõi duųņadįųņiviųiõi svacchā÷ayadveųiõi kųipre roųiõi ÷arma÷oųiõe vinā hetum+jagatploųiõi / svārthārtham+mįdubhāųiõãųņavihatau+ekāntatas+toųiõi ÷reyas+kruddhabhujaīgabhogaviųame saüvidyate kim+khale // VidSrk_38.19 *(1272) // guõākarasya ÷leųa÷lokau jāķyam+hrãmati gaõyate vratarucau dambhas+÷ucau kaitavam+ ÷åre nirghįõatārjave vimatinā dainyam+priyālāpini / tejasvini+avaliptatā mukharatā vaktari+a÷aktis+sthire tat+kas+nāma bhavet+guõas+sa guõinām+yas+durjane na+aīkitas+ // VidSrk_38.20 *(1273) // vandyān+nindati duūkhitān+upahasati+ābādhate bāndhavān+ ÷årān+dveųņi dhanacyutān+paribhavati+āj¤āpayati+ā÷ritān / guhyāni prakaņãkaroti ghaņayati+anyonyavairā÷rayān+ bråte ÷ãghram+avācyam+ujjhitaguõas+gįhõāti doųān+khalas+ // VidSrk_38.21 *(1274) // yat+yat+iųņataram+tat+tat+deyam+guõavate kila / atas+eva khalas+doųān+sādhubhyas+samprayacchati // VidSrk_38.22 *(1275) // karuõādravam+eva durjanas+sutarām+satpuruųam+prabādhate / mįdukam+hi bhinatti kaõņakas+kaņhine kuõņhakas+iva jāyate // VidSrk_38.23 *(1276) // ārambhagurvã kųayiõã krameõa laghvã purā vįddhimatã ca pa÷cāt / dinasya pårvārdhaparārdhabhinnā chāyā+iva maitrã khalasajjanānām // VidSrk_38.24 *(1277) // khalānām+kharjårakųitiruhakaņhoram+kva ca manas+ kva ca+unmãlanmallãkusumasukumārās+kavigiras+ / iti+imam+vyāmoham+parihara vicitrās+÷įõu kathā yathā+ayam+pãyåųadyutis+upalakhaõķam+dravayati // VidSrk_38.25 *(1278) // upakāriõi ÷uddhamatau vārjane yas+samācarati pāpam / tam+janam+asatyasaüdham+bhagavati vasudhe katham+vahasi // VidSrk_38.26 *(1279) // mukhe nãcasya patitās+ahes+iva payaūkaõās+ / kųaõena viųatām+yānti såktapãyåųabindavas+ // VidSrk_38.27 *(1280) // muõķāpriyāt+āyatiduūkhadāyinas+vasantam+utsārya vijįmbhita÷riyas+ / na kas+khalāt+tāpitamitramaõķalāt+upaiti pāpam+tapavāsarāt+iva // VidSrk_38.28 *(1281) // naradattasya tulyotpattã prakįtidhavalau+api+amå ÷aīkhasomau tatra sthāõus+vidhum+asadį÷ena+uttamāīgena dhatte / ÷aīkhas+tāpakrakacanicayais+bhidyate ÷aīkhakārais+ kas+nāma+antaūprakįtikuņilas+durgatim+na+abhiyāti // VidSrk_38.29 *(1282) // akalitanijapararåpas+svakam+api doųam+parasthitam+vetti / nāvāsthitas+taņasthān+acalān+api vicalitān+manute // VidSrk_38.30 *(1283) // ā÷rayā÷as+kįųõavartmā dahanas+ca+eųa durjanas+ / agnis+eva tathā+api+asmin+syāt+bhasmani hutam+hutam // VidSrk_38.31 *(1284) // varam+ākųãõatā+eva+astu ÷a÷inas+durjanasya ca / na pravįddhis+tu vistārilā¤chanapratipādinã // VidSrk_38.32 *(1285) // sarvatra mukharacapalās+prabhavanti na lokasaümatās+guõinas+ / tiųņhanti vārirā÷es+upari taraīgās+tale maõayas+ // VidSrk_38.33 *(1286) // ārambharamaõãyāni vimarde virasāni ca / prāyas+vairāvasānāni saügatāni khalais+saha // VidSrk_38.34 *(1287) // guõakaõikān+api sujanas+÷a÷ilekhām+iva ÷ivas+÷irasi kurute / candras+iva padmalakųmãm+na kųamate paraguõam+pi÷unas+ // VidSrk_38.35 *(1288) // bibhãmas+vayam+atyantam+cākrikasya guõāt+api / niųpannam+api yas+pātram+guõena+eva nikįntati // VidSrk_38.36 *(1289) // parasaütāpanahetus+yatra+ahani na prayāti niųpattim / antarmanās+asādhus+gaõayati na tadāyuųas+madhye // VidSrk_38.37 *(1290) // divasān+tān+abhinandati bahumanute teųu janmanas+lābham / ye yānti duųņabuddhes+paropatāpābhiyogena // VidSrk_38.38 *(1291) // dayāmįduųu durjanas+paņutarāvalepoddhavas+ parām+vrajati vikriyām+na hi bhayam+tatas+pa÷yati / yatas+tu bhaya÷aīkayā sukį÷ayā+api saüspį÷yate vinãtas+iva nãcakais+carati tatra ÷āntoddhavas+ // VidSrk_38.39 *(1292) // ÷årasya asajjanās+cet+madhurais+vacobhis+÷akyante+eva pratikartum+āryais+ / tat+ketakãreõubhis+amburā÷es+bandhakriyāyām+api kas+prayāsas+ // VidSrk_38.40 *(1293) // nånam+darpāt+tuhinarucinā durjanasya pramārųņum+ nãtam+cetas+na ca dhavalitam+helayā na+arpitam+ca / yena+idānãm+malinahįdayas+lakųyate ÷ãtara÷mis+ yasmāt+ca+ayam+hįdayarahitas+durvidhas+sarvadā+eva // VidSrk_38.41 *(1294) // niryantraõam+yatra na vartitavyam+na moditavyam+praõayātivāde / vi÷aīkitānyonyabhayam+sudårāt+namaskriyām+arhati sauhįdam+tat // VidSrk_38.42 *(1295) // abhinandasya ete snigdhatamās+iti mā mā kųudreųu kuruta vi÷vāsam / siddhārthānām+eųām+snehas+api+a÷råõi pātayati // VidSrk_38.43 *(1296) // vįthājvalitakopāgnes+paruųākųaravādinas+ / durjanasya+auųadham+na+asti kiücit+anyat+anuttarāt // VidSrk_38.44 *(1297) // cakrasambhāriõi kråre paracchidrānusāriõi / dvijihve dįųņamātre cet+kasya na syāt+camatkįtis+ // VidSrk_38.45 *(1298) // cakųus+ā÷rayate kāmas+kāmukasya daridratas+ / krårasya ca+aprabhavatas+paradrohas+sarasvatãm // VidSrk_38.46 *(1299) // ÷atānandasya khalam+dįųņvā+eva sādhånām+hįdayam+kāųņhavat+bhavet / tatas+tat+dārayati+asya vācas+krakacakarka÷ās+ // VidSrk_38.47 *(1300) // hetos+vinā+upakārã yadi nāma ÷ateųu ka÷cit+ekas+syāt / tatra+api kliųņadhiyām+doųam+vakųyati+atikhalatvam // VidSrk_38.48 *(1301) // ākrāntā+iva mahopalena muninā ÷aptā+iva durvāsasā sātatyam+bata mudritā+iva jatunā nãtā+iva mårchām+viųais+ / baddhā+iva+atanurajjubhis+paraguõān+vaktum+na ÷aktā satã jihvā loha÷alākayā khalamukhe viddhā+iva saülakųyate // VidSrk_38.49 *(1302) // ÷rãdharmadāsasya prakįtis+iha khalānām+doųacittam+guõaj¤e vinayalalitabhāve dveųaraktā ca buddhis+ / ubhayam+idam+ava÷yam+jāyate sarvavāram+paņus+api niyatātmā kãrtim+eva+abhidhatte // VidSrk_38.50 *(1303) // \Colo iti+asadvrajyā|| 38 tatas+dãnavrajyā prātar+bāųpāmbubinduvyatikaravigalatklinnasįkkas+kathaücit+ kiücit+saükubjajaīghājanitajaķajavas+jãrõajānus+jarārtas+ / muųņyā+avaųņabhya yaųņim+kaņipuņavicaņatkarpaņas+pluųņakanthas+ kunthan+utthāya pānthas+pathi paruųamarunmårchyamānas+prayāti // VidSrk_39.1 *(1304) // puõyāgnau pårõavā¤chas+prathamam+agaõitaploųadoųas+pradoųe pānthas+taptvā prasuptas+tadanu tatatįõe dhāmani grāmadevyās+ / utkampã karpaņārdhe jarati parijaķe chidriõi cchinnanidras+ vāte vāti prakāmam+himakaõini kaõan+koõatas+koõam+eti // VidSrk_39.2 *(1305) // bāõasya+etau potān+etān+api gįhavati grãųmamāsāvasānam+yāvat+nirvāhayati bhavatã yena vā kenacit+vā / pa÷cāt+ambhodharajalaparãpātam+āsādya tumbã kåųmāõķã ca prabhavati tadā bhåbhujas+ke vayam+ke // VidSrk_39.3 *(1306) // dharaõãdharasya kųutkųāmās+÷i÷avas+÷avās+iva tanus+mandādaras+bāndhavas+ liptās+jarjarakarkarã jatulavais+no mām+tathā bādhate / gehinyā sphuņitāü÷ukam+ghaņayitum+kįtvā sakāku smitam+ kupyantã prative÷inã pratidinam+såcãm+yathā yācitā // VidSrk_39.4 *(1307) // sākrandās+÷i÷avas+sapatrapuņakās+vaptus+purovartinas+ pracchanne ca vadhås+vibhāgaku÷alā madhye sthitā gehinã / kaņyācchādanabandhakena katham+api+āsāditena+andhasā sindårāruõamaõķale savitari prāõāhutis+dãyate // VidSrk_39.5 *(1308) // ete daridra÷i÷avas+tanujãrõakanthām+skandhe nidhāya malinām+pulakākulāīgās+ / såryasphuratkarakarambitabhittide÷alābhāya ÷ãtasamaye kalim+ācaranti // VidSrk_39.6 *(1309) // tasmin+eva gįhodare rasavatã tatra+eva sā kaõķanã tatra+upaskaraõāni tatra ÷i÷avas+tatra+eva vāsas+svayam / etat+soķhavatas+api duūsthagįhiõas+kim+bråmahe durda÷ām+ adya ÷vas+vijaniųyamāõagįhiõã tatra+eva yat+kunthati // VidSrk_39.7 *(1310) // adya+a÷anam+÷i÷ujanasya balena jātam+÷vas+vā katham+nu bhavitā+iti vicintayantã / iti+a÷rupātamalinãkįtagaõķade÷ā na+icchet+daridragįhiõã rajanãvirāmam // VidSrk_39.8 *(1311) // saktån+÷ocati samplutān+pratikaroti+ākrandatas+bālakān+ pratyutsi¤cati karpareõa salilam+÷ayyātįõam+rakųati / dattvā mårdhani ÷ãrõa÷årpa÷akalam+jãrõe gįhe vyākulā kim+tat+yat+na karoti duūsthagįhiõã deve bhį÷am+varųati // VidSrk_39.9 *(1312) // yoge÷varasya jaradambarasaüvaraõagranthividhau granthakāras+ekas+aham / parimitakadannavaõņanavidyāpāraügatā gįhiõã // VidSrk_39.10 *(1313) // vãrasya mā rodãs+ciram+ehi vatsa viphalam+dįųņvā+adya putrān+imān+ āyātas+bhavatas+api dāsyati pitā graiveyakam+vāsasã / ÷rutvā+evam+gįhiõãvacāüsi nikaņe kuķyasya niūkiücanas+ ni÷vasya+a÷rujalaphutānatamukhas+pānthas+punas+proųitas+ // VidSrk_39.11 *(1314) // kåųmāõķãviņapas+phalati+aviratam+siktas+suvarõāmbunā bhåyobhis+gaditam+hitaiųibhis+iti+iva+asmābhis+aīgãkįtam / tat+saüyācya kuta÷cit+ã÷varagįhāt+ānãyamānam+÷anais+ adhvani+eva hi bindubhis+vigalitam+÷rāõe ÷arāvodare // VidSrk_39.12 *(1315) // mātar+dharmarate kįpām+kuru mayi ÷rānte ca vaide÷ike dvārālindakakoõakeųu nibhįtas+sthitvā kųipāmi kųapām / iti+evam+gįhiõãpracaõķavadanāvākyena nirbhartsitas+ skandhe nyastapalālamuųņivibhavas+pānthas+÷anais+gacchati // VidSrk_39.13 *(1316) // lagnas+÷įīgayuge gįhã satanayas+vįddhau gurå pār÷vayos+ pucchāgre gįhiõã svareųu ÷i÷avas+lagnā vadhås+kambale / ekas+÷ãrõajaradgavas+vidhiva÷āt+sarvasvabhåtas+gįhe sarveõa+eva kuņumbakena rudatā suptas+samutthāpyate // VidSrk_39.14 *(1317) // ÷ãtavātasamudbhinnapulakāīkura÷ālinã / mama+ambaravihãnasya tvak+eva paņikāyate // VidSrk_39.15 *(1318) // sadyas+vibhidyate nånam+daridratanupa¤jaram / yadi na syāt+manorājyarajjubhis+dįķhasaüyatam // VidSrk_39.16 *(1319) // prāyas+daridra÷i÷avas+paramandirāõām+dvāreųu dattakarapallavalãnadehās+ / lajjānigåķhavacasas+bata bhoktukāmās+bhoktāram+ardhanayanena vilokayanti // VidSrk_39.17 *(1320) // adhva÷ramāya caraõau virahāya dārās+abhyarthanāya vacanam+ca vapus+jarāyai / etāni me vidadhatas+tava sarvadā+eva dhātas+trapā yadi na kim+na pari÷ramas+api // VidSrk_39.18 *(1321) // vardhanamukhāsikāyām+udarapi÷ācas+kim+icchakām+icchan / paryākulayati gįhiõãm+akiücanas+kįpaõasaüvāsas+ // VidSrk_39.19 *(1322) // varam+mįtas+na tu kųudras+tathā+api mahat+antaram / ekasya bandhus+na+ādatte nāma+anyasya+akhilas+janas+ // VidSrk_39.20 *(1323) // kįpaõasya+astu dāridryam+kārpaõyāvįtikārakam / vibhavas+tasya taddoųaghoųaõāpaņuķiõķimas+ // VidSrk_39.21 *(1324) // vyāsasya jãvatā+api ÷avena+api kįpaõena na dãyate / māüsam+vardhayatā+anena kākasya+upakįtis+kįtā // VidSrk_39.22 *(1325) // kavirājasya ÷rãphalam+yat+na tat+dãrgham+iti tāvat+vyavasthitam / tatra+ekāntadhįtis+yasya manyate mugdhas+eva sas+ // VidSrk_39.23 *(1326) // risåkasya dįķhataranibaddhamuųņes+koųaniųaõõasya sahajamalinasya / kįpaõasya kįpāõasya ca kevalam+ākāratas+bhedas+ // VidSrk_39.24 *(1327) // gobhaņņasya pathika he vijahãhi vįthārthitām+na khalu vetsi navas+tvam+iha+āgatas+ / idam+ahibhramitam+pacamandiram+balibhujas+api na yānti yadantikam // VidSrk_39.25 *(1328) // raves+astamaye yena nidrā netreųu nirmitā / tena kim+na kįtas+mįtyus+martyānām+vibhavakųaye // VidSrk_39.26 *(1329) // yena+eva+ambarakhaõķena divā saücarate ravis+ / tena+eva ni÷i ÷ãtāü÷us+aho daurgatyam+etayos+ // VidSrk_39.27 *(1330) // malãmasena dehena pratigeham+upasthitās+ / ātmanā+eva+ātmakathakās+vayam+vāyasavįttayas+ // VidSrk_39.28 *(1331) // bhåyāt+atas+bahuvrãhi÷āsanā÷ā mudhā+eva me / pårvāparāparāmar÷āt+vimåķhasya+iva me matis+ // VidSrk_39.29 *(1332) // \Colo iti dãnavrajyā|| 39 tatas+arthāntaranyāsavrajyā|| 40 kālindyās+dalitendranãla÷akala÷yāmāmbhasas+antarjale magnasya+a¤janapu¤jasaücayanibhasya+ahes+kutas+anveųaõā / tārābhās+phaõacakravālamaõayas+na syus+yadi dyotinas+ yais+eva+unnatim+āpnuvanti guõinas+tais+eva yānti+āpadam // VidSrk_40.1 *(1333) // bhagnā÷asya karaõķapiõķitatanos+mlānendriyasya kųudhā kįtvā+ākhus+vivaram+svayam+nipatitas+naktam+mukhe bhoginas+ / tįptas+tatpi÷itena satvaram+asau tena+eva yātas+pathā svasthās+tiųņhata daivam+eva jagatas+÷āntau kųaye ca+ākulam // VidSrk_40.2 *(1334) // yasyās+kįte nįpatayas+tįõavat+tyajanti prāõān+priyān+api parasparabaddhavairās+ / teųām+asįk+pibati sā+eva mahã hatānām+÷rãs+prāya÷as+vikįtim+eti bahåpabhuktā // VidSrk_40.3 *(1335) // rathasya+ekam+cakram+bhujagayamitās+sapta turagās+ nirālambas+mārgas+caraõarahitas+sārathis+api / ravis+yāti+eva+antam+pratidinam+apārasya nabhasas+ kriyāsiddhis+sattve bhavati mahatām+na+upakaraõe // VidSrk_40.4 *(1336) // vāgã÷varasya paulastyas+katham+anyadāraharaõe doųam+na vij¤ātavān+ kākutsthena katham+na hemahariõasya+asambhavas+lakųitas+ / akųāõām+ca yudhiųņhireõa mahatā j¤ātas+na doųas+katham+ pratyāsannavipattimåķhamanasām+prāyas+matis+kųãyate // VidSrk_40.5 *(1337) // akārye tathyas+vā bhavati vitathas+kāmam+athavā tathā+api+uccais+dhāmnām+harati mahimānam+janaravas+ / tulottãrõasya+api prakaņanihatā÷eųatamasas+ raves+tādįk+tejas+na hi bhavati kanyām+gatas+iti // VidSrk_40.6 *(1338) // kįtas+yat+ahnas+tanimā himāgame laghãyasã yat+ca nidāgha÷arvarã / anena dįųņāntayugena gamyate sadarthasaükocasamudyatas+vidhis+ // VidSrk_40.7 *(1339) // pãtāmbarāya tanayām+pradadau payodhis+tatkālakåņagaralam+ca digambarāya / tatra+anayos+vadata kasya guõātirekas+prāyas+paricchadakįtādaras+eva lokas+ // VidSrk_40.8 *(1340) // kim+janmanā jagati kasyacit+ãkųitena ÷aktyā+eva yāti nijayā puruųas+pratiųņhām / ÷aktās+hi kåpam+api ÷oųayitum+na kumbhās+kumbhodbhavena punar+ambudhis+eva pãtas+ // VidSrk_40.9 *(1341) // puüsas+svaråpaviniråpaõam+eva kāryam+tajjanmabhåmiguõadoųakathā vįthā+eva / kas+kālakåņam+abhinandati sāgarottham+kas+vā+aravindam+abhinindati paīkajātam // VidSrk_40.10 *(1342) // khalvāņas+divase÷varasya kiraõais+saütāpitas+mårdhani chāyām+ātapavairiõãm+anusaran+bilvasya målam+gatas+ / tatra+api+ā÷u kadācit+eva patatā bilvena bhagnam+÷iras+ prāyas+gacchati yatra bhāgyarahitas+tatra+āpadām+bhājanam // VidSrk_40.11 *(1343) // alaükāras+÷aīkākaranarakapālas+parikaras+pra÷ãrõāīgas+bhįīgã vasu ca vįųas+ekas+bahuvayās+ / avasthā+iyam+sthāõos+api bhavati yatra+amaraguros+vidhau vakre mårdhni sthitavati vayam+ke punar+amã // VidSrk_40.12 *(1344) // na sambandopādhim+dadhate+iha dākųiõyanidhayas+prahįųņapremāõām+sa hi sahajas+eųām+udayate / ke+ete sambandhāt+malayamarutas+cåtataravas+yat+etān+ālabhya pratiparurudānam+janayati // VidSrk_40.13 *(1345) // lokottaram+caritam+arpayati pratiųņhām+puüsas+kulam+na hi nimittam+udāttatāyās+ / vātāpitāpanamunes+kala÷āt+prasåtis+lãlāyitam+punar+amuųyasamudrapānam // VidSrk_40.14 *(1346) // sthalãnām+dagdhānām+upari mįgatįųõānusaraõāt+tįųārtas+÷āraīgas+viramati na khinne+api vapuųi / ajānānas+tattvam+na sa mįgayate+anyām+ca sarasãm+abhåmau pratyā÷ā na hi phalati vighnam+ca kurute // VidSrk_40.15 *(1347) // kim+kårmasya bharavyathā na vapuųi kųmām+na kųipati+eųa yat+ kim+vā na+asti pari÷ramas+dinakarasya+aste na yat+ni÷calas+ / kim+tu+aīgãkįtam+utsįjan+kįpaõavat+÷lāghyas+janas+lajjate nirvyåķhis+pratipannavastuųu satām+ekam+bata+aho vratam // VidSrk_40.16 *(1348) // svacchā÷ayas+bhavati kas+api janas+prakįtyā saīgas+satām+abhijanas+ca na hetus+atra / dugdhābdhilabdhajananas+harakandharāsthas+svām+kālatām+tyajati jātu na kālakåņas+ // VidSrk_40.17 *(1349) // vāsas+carma vibhåųaõam+÷ava÷iras+bhikųāõatena+a÷anam+ gaus+ekas+sa ca lāīgale+api+aku÷alas+tanmātrasāram+dhanam / ÷arvasya+iti+avagamya yāti vimukhã ratnālayam+jāhvanã kaųņam+durgatikasya jãvitam+aho dārais+api tyajyate // VidSrk_40.18 *(1350) // kaivartakarka÷akaragrahaõacyutas+api jāle punar+nipatitas+÷apharas+varākas+ / daivāt+tatas+api galitas+gilitas+bakena vāme vidhau vada katham+vyasanasya ÷āntis+ // VidSrk_40.19 *(1351) // khanati na khurais+kųoõãpįųņham+na nardati sādaram+ prakįtipuruųam+dįųņvā+eva+agre na kupyati gām+api / vahati tu dhuram+dhuryas+dhairyāt+anuddhatakandharas+ jagati kįtinas+kāryaudāryāt+parān+ati÷erate // VidSrk_40.20 *(1352) // ÷iras+÷ārvam+svargāt+pa÷upati÷irastas+kųitibhįtam+ mahãdhrāt+uttuīgāt+avanitalam+asmāt+ca jaladhim / adhas+adhas+gaīgāvat+vayam+upagatās+dåram+athavā padabhraü÷etānām+bhavati vinipātas+÷atamukhas+ // VidSrk_40.21 *(1353) // kva+api kasya ca kutas+api kāraõāt+cittavįttis+iha kim+guõāguõais+ / unnatam+yat+avadhãrya bhådharam+nãcam+abdhim+abhiyāti jāhnavã // VidSrk_40.22 *(1354) // sarasi bahu÷as+tārāchāyām+da÷an+pariva¤citas+ kumudaviņapānveųã haüsas+ni÷āsu vicakųaõas+ / na da÷ati punas+tārā÷aīkã divā+api sitotpalam+ kuhakacakitas+lokas+satye+api+apāyam+avekųate // VidSrk_40.23 *(1355) // asthānābhinive÷ã prāyas+jaķas+eva bhavati no vidvān / bālāt+anyas+kas+ambhasi jighįkųati+indos+sphuradbimbam // VidSrk_40.24 *(1356) // nirguõam+api+anuraktam+prāyas+na samā÷ritam+jahati santas+ / sahavįddhikųayabhājam+vahati ÷a÷āīkas+kalaīkam+api // VidSrk_40.25 *(1357) // avikāriõam+api sajjanam+ani÷am+anāryas+prabādhate+atyartham / kamalinyā kim+apakįtam+himasya yas+tām+sadā dahati // VidSrk_40.26 *(1358) // bhayam+yat+dhanurã÷varasya ÷i÷inā yat+jāmadagnyas+hatas+ tyaktā yena guros+girā vasumatã baddhas+yat+ambhonidhis+ / ekaikam+da÷akandharakųayakįtas+rāmasya kim+varõyate daivam+varõaya yena sas+api sahasā nãtas+kathā÷eųatām // VidSrk_40.27 *(1359) // ÷a÷inam+uditam+lekhāmātram+namanti na ca+itaram+gaganasaritam+dhatte mårdhnā haras+na nagātmajām / tribhuvanapatis+lakųmãm+tyaktvā haris+priyagopikas+paricitaguõadveųã lokas+navam+navam+icchati // VidSrk_40.28 *(1360) // upa÷amaphalāt+vidyābãjāt+phalam+dhanam+icchatām+ bhavati viphalas+prārambhas+yat+tat+atra kim+adbhutam / niyataviųayās+sarve bhāvās+na yānti hi vikriyām+ janayitum+alam+÷āles+bãjam+na jātu javāīkuram // VidSrk_40.29 *(1361) // tįųārtais+÷āraīgais+prati jaladharam+bhåri virutam+ ghanais+muktās+dhārās+sapadi payasas+tān+prati muhus+ / khagānām+ke meghās+ke+iva vihagās+vā jalamucām+ ayācyas+na+ārtānām+anupakaraõãyas+na mahatām // VidSrk_40.30 *(1362) // amarasiühasya payas+tejas+vāyus+gaganam+avanis+vi÷vam+api vā svayam+viųõus+tasya trida÷ajayinas+kim+na sukaram / chalāt+nãtas+adhastāt+balis+aõukaråpeõa tat+api svabhāvāt+cakrã yas+praguõam+api cakreõa sįjati // VidSrk_40.31 *(1363) // muųņikaraguhasya kim+na+ujjvalas+kim+u kalās+sakalās+na dhatte datte na kim+nayanayos+mudam+unmayåkhas+ / rāhos+tu cakrapatitas+astamitas+ayam+indus+satyam+satām+ahįdayeųu guõās+tįõāni // VidSrk_40.32 *(1364) // atulasya lånās+tilās+tadanu ÷oųam+upāgatās+te ÷oųāt+hi ÷uddhim+atha tāpam+upetavantas+ / tāpāt+kaņhoratarayantranipãķanāni snehas+nimittam+iti duūkhaparaüparāyās+ // VidSrk_40.33 *(1365) // dugdha mugdham+asti yas+tvayā dhįtas+snehas+eųa vipadekakāraõam / yatkįte tvam+apavāsitam+punas+chinnam+unmathitam+agnisākįtam // VidSrk_40.34 *(1366) // mårdhendus+parame÷vareõa vidhįtas+vakras+jaķātmā kųayã karõānte ca parāpakāracaturas+nyastas+dvijihvādhipas+ / nandã dvāri bahiūkįtas+guõanidhis+kaųņam+kim+atra+ucyatām+ pātrāpātravicāraõāsu+anipuõas+prāyas+bhavet+ã÷varas+ // VidSrk_40.35 *(1367) // kākutsthasya da÷ānanas+na kįtavān+dārāpahāram+yadi kva+ambhodhis+kva ca setubandhaghaņanā kva+uttãrya laīkājayas+ / pārthasya+api parābhavam+yadi ripus+na+adāt+kva tādįk+tapas+ nãyante ripubhis+samunnatipadam+prāyas+param+māninas+ // VidSrk_40.36 *(1368) // ÷ambåkās+kila nirgatās+jalanidhes+tãreųu dāvāgninā dahyante maõayas+vaõikkaratalais+āyānti rāj¤ām+÷iras+ / sthānapracyutis+alpakasya vipade santas+tu de÷āntaram+ yāntas+yānti sadā samarpitaguõās+÷lāghyās+parām+unnatim // VidSrk_40.37 *(1369) // yas+ekas+lokānām+paramasuhįt+ānandajanakas+kalā÷ālã ÷rãmān+nidhuvanavidhau maīgalaghaņas+ / sudhāsåtis+sas+ayam+tripuraharacåķāmaõis+aho prayāti+astam+hanta prakįtiviųamās+daivagatayas+ // VidSrk_40.38 *(1370) // apetās+÷atrubhyas+vayam+iti viųādas+ayam+aphalas+pratãkāras+tu+eųām+ani÷am+anusaüdhātum+ucitas+ / jarāsaüdhāt+bhagnas+saha halabhįtā dānavaripus+jaghāna+enam+pa÷cāt+na kim+anilasånus+priyasakhas+ // VidSrk_40.39 *(1371) // candras+kųayã prakįtivakratanus+jaķātmā doųākāras+sphurati mitravipattikāle / mårdhnā tathā+api vidhįtas+parame÷vareõa na+eva+ā÷riteųu mahatām+guõadoųacintā // VidSrk_40.40 *(1372) // ÷uklãkaroti malināni digantarāõi candras+na ÷uklayati ca+ātmagatam+kalaīkam / nityam+yathārthaghaņanāhitamānasānām+svārthodyamas+bhavati no mahatām+kadācit // VidSrk_40.41 *(1373) // gįhõāti yuktam+itarat+ca jahāti dhãmān+eųa svabhāvajanitas+mahatām+vivekas+ / anyonyami÷ritam+api vyatiricya ÷uddham+dugdham+pibati+udakam+ujjhati rājahaüsas+ // VidSrk_40.42 *(1374) // prāyas+bhavati+anucitasthitide÷abhājas+÷reyas+svajãvaparipālanamātram+eva / antaūprataptamarusaikatadahyamānamålasya campakataros+ka vikā÷acintā // VidSrk_40.43 *(1375) // vidyāyās+ grahaparikavalitatanus+api ravis+iha bodhayati padmaųaõķāni / bhavati vipadi+api mahatām+aīgãkįtavastunirvāhas+ // VidSrk_40.44 *(1376) // praõatyā bahulābhas+api na sukhāya manãųiõas+ / cātakas+svalpam+api+ambu gįhõāti+anantakandharas+ // VidSrk_40.45 *(1377) // kasya+upayogamātreõa dhanena ramate manas+ / padapramāõam+ādhāram+āråķhas+kas+na kampate // VidSrk_40.46 *(1378) // upaiti kųārābdhim+sahati bahuvātavyatikaram+ puras+nānābhaīgān+anubhavati pa÷ya+eųa jaladas+ / kathaücit+labdhāni pravitarati toyāni jagate guõam+vā doųam+vā gaõayati na dānavyasanitā // VidSrk_40.47 *(1379) // vallaõasya+ete sudhādhāmnas+kāntim+glapayati vilumpati+uķugaõam+ kirati+uųõam+tejas+kumudavanalakųmãs+÷amayati / ravis+jānāti+eva pratidivasam+astādripatanam+ tathā+api pratyagrābhyudayataralas+kim+na kurute // VidSrk_40.48 *(1380) // kavirājasya \Colo iti+arthāntaranyāsavrajyā|| 40 tatas+cāņuvrajyā|| 41 deva tvadvijayaprayāõasamaye kāmbojavāhāvalãviīkhollekhavisarpiõi kųitirajaūpåre viyat+cumbati / bhānos+vājibhis+aīgaråųaõarasāsvādas+samāsāditas+ labdhas+kim+ca nabhastalāmaradhunãpaīkeruhais+anvayas+ // VidSrk_41.1 *(1381) // tvadyantrāõām+prayāõeųu+anavaratavalatkarõatālaprakãrõais+ ākãrõe vyomni sarpasamadagajaghaņākumbhasindårapårais+ / bibhrāõās+pāribhadradrumakusumarucas+ra÷mayas+patyus+ahnām+ madhyāhne+api+astasaüdhyābhramacakitadį÷as+cakrire cakravākān // VidSrk_41.2 *(1382) // sphãtas+dhāmnā samaravijayã ÷rãkaņākųapradãrghas+ snigdha÷yāmas+kuvalayarucis+yuddhamalla tvadãyas+ / varųe+amuųmin+pratinįpaya÷aūpåragaure parãkųākųãranyastam+tulayati mahānãlaratnam+kįpāõas+ // VidSrk_41.3 *(1383) // digdantinas+svakarapuųkaralekhanãbhis+gaõķasthalāt+madamasim+muhus+ādadānās+ / ÷rãcandradeva tava toyanidhitãratāķãpatrodareųu vijayastutim+ālikhanti // VidSrk_41.4 *(1384) // abhinandasya satsu raktas+dviųām+kālas+pãtas+strãõām+vilocanais+ / ÷ubhrakãrtyā+asi tat+satyam+caturvarõā÷ramas+bhavān // VidSrk_41.5 *(1385) // acalasya na janayasi kaüsaharųam+vahasi ÷arãram+ya÷odayā juųņam / tyajasi na satyonmukhatām+iti satyam+vāsudevas+asi // VidSrk_41.6 *(1386) // bhadrasya na lopas+varõānām+na khalu paratas+pratyayavidhis+ vikāras+na+asti+eva kvacit+api na bhagnās+prakįtayas+ / guõas+vā vįddhis+vā satatam+upakārāya jagatām+ munes+dākųãputrāt+api tava samarthas+padavidhis+ // VidSrk_41.7 *(1387) // pāõines+ satyam+tvadguõakãrtanena sukhayati+ākhaõķalam+nāradas+ kim+tu ÷rotrakaņu kvaõanti madhupās+tatpārijātasrajām / vāryante yadi ca+apsaraūpariųadā te cāmarāķambarais+ udvelladbhujavallikaīkaõajhaõatkāras+tadā duūsahas+ // VidSrk_41.8 *(1388) // madhukåņasya yasya dvãpam+dharitrã sa ca jaladhis+abhåt+yasya gaõķåųatoyam+ tasya+ā÷caryaikamårtes+api nabhasi vapus+yatra durlakųam+āsãt / tat+pãtam+tvadya÷obhis+tribhuvanam+abhajan+tāni vi÷rāmahetos+ tat+ca+antas+kaiņabhāres+sa ca tava hįdaye vandanãyas+tvam+ekas+ // VidSrk_41.9 *(1389) // tathāgatadāsasya karpāsāsthipracayanicitā nirdhana÷rotriyāõām+ yeųām+vātyāpravitatakuņãprāīgaõāntās+babhåvus+ / tatsaudhānām+parisarabhuvi tvatprasādāt+idānãm+ krãķāyuddhacchidurayuvatãhāramuktās+patanti // VidSrk_41.10 *(1390) // ÷ubhāīgasya lakųmãva÷ãkaraõacårõasahodarāõi tvatpādapaīkajarajāüsi ciram+jayanti / yāni praõāmamilitāni nįõām+lalāņe lumpanti daivalikhitāni durakųarāõi // VidSrk_41.11 *(1391) // abhinandasya tvam+cet+nātha kalānidhis+÷a÷adharas+tat+toyanāthās+vayam+ maryādānidhis+ambhasām+patis+atha tvam+cet+vayam+vāridās+ / sarvā÷āparipårakas+jaladharas+tvam+cet+vayam+bhåruhas+ sanmārgvasthitisundaras+tvam+iha cet+÷ākhã vayam+ca+adhvagās+ // VidSrk_41.12 *(1392) // padahãnān+bilavasatãn+bhujagān+iva jātabhogasaükocān / vyathayati mantrākųaram+iva nāma tava+arãn+vanecarais+gãtam // VidSrk_41.13 *(1393) // yeųām+ve÷masu kambukarparacalattarkudhvanis+duū÷ravas+ prāk+āsãt+naranātha samprati punas+teųām+tava+anugrahāt / ųaķjādikramaraīgadaīgulicalatpāõiskhalatkaīkaõa÷reõãnisvanamāüsalas+kalagirām+vãõāravas+÷råyate // VidSrk_41.14 *(1394) // nātha tvām+anuyāce prasãda vijahãhi saīgarārambham / unnatibhājas+samprati santi vipakųās+param+girayas+ // VidSrk_41.15 *(1395) // deva svastutis+astu nāma hįdi nas+sarve vasanti+āgamās+ tãrtham+na kvacit+ãdįk+atrabhavatã tvatkhaķgadhārā yathā / yām+ekas+sva÷arãra÷uddhirasikas+mårdhi pratãcchan+ripus+ dvaividhyāt+anu pa¤catām+tadanu ca traida÷yam+āpa kųaõāt // VidSrk_41.16 *(1396) // rathāīgasya matparyantavasuüdharāvijayine muktādi ratnam+mayā sarvam+ķhaukitam+eva tubhyam+adhunā jātas+asmi niųkiücanas+ / iti+ullāsitavãcibāhus+udayanmārtaõķabimbacchalāt+ prātas+taptakuņhāram+eųa vahate deva tvadagre+ambudhis+ // VidSrk_41.17 *(1397) // vasukalpasya saüdiųņam+marubhåmibhåruhacayais+bhåpāla bhåyāt+bhavān+ nirjetā navakhaõķamaõķalabhuvas+ye tvatprasādāt+vayam / pratyāsannavipannavāraķavadhånetrapraõālãgaladbāųpāmbhaūplavapaīkapicchalatalās+÷rãmu¤ja modāmahe // VidSrk_41.18 *(1398) // tanvãm+ujjhitabhåųaõām+kalagiram+sãtkāram+ātanvatãm+ vepantãm+vraõitādharām+vivasanām+romodgamam+bibhratãm / hemante hima÷ãtamārutabhayāt+ā÷liųya dorbhyām+tanum+ svām+mårtim+dayitām+iva+atirasikām+tvadvidviųas+÷erate // VidSrk_41.19 *(1399) // bhåsamparkarajonipātamalinās+svasmāt+gįhāt+pracyutās+ sāmānyais+api jantubhis+karatalais+niū÷aīkam+āliīgitās+ / nirlagnās+kvacit+ekatām+upagatās+baddhās+kvacit+mocitās+ akųāõām+iva ÷ārayas+pratigįham+bhrāntās+tava+aristriyas+ // VidSrk_41.20 *(1400) // varųāsambhįtapãtisāram+ava÷am+stabdhāīghrihastadvayam+ bhekam+mårdhni nigįhya kajjalarajaū÷yāmam+bhujaīgam+sthitam / mugdhā vyādhavadhus+tava+arinagare ÷ånye cirāt+samprati svaįnopaskįtimuųņisāyakadhiyā sākåtam+āditsati // VidSrk_41.21 *(1401) // paryaīkas+÷ithilãkįtas+na bhavatā siühāsanāt+na+utthitam+ na krodhānaladhåmarājis+iva ca bhråvallis+ullāsitā / rāj¤ām+tvaccaraõāravindam+atha ca ÷rãcandra puųpanti+amås+ ca¤caccārumarãcisaücayamucām+cåķāmaõãnām+rucas+ // VidSrk_41.22 *(1402) // suvinãtasya dvāram+khaķgibhis+āvįtam+bahis+api praklinnagaõķais+gajais+ antas+ka¤cukibhis+sphuranmaõidharais+adhyāsitās+bhåmayas+ / ākrāntam+mahiųãbhis+eva ÷ayanam+tvadvidviųām+mandire rājan+sā+eva cirantanapraõayinã÷ånye+api rājyasthitis+ // VidSrk_41.23 *(1403) // vijayapālasya atyuktau yadi na prakupyasi mįųāvādam+na cet+manyase tat+bråmas+adbhutakãrtaneųu rasanā keųām+na kaõķåyate / deva tvadvijayapratāpadahanajvālāvalã÷oųitās+ sarve vāridhayas+tatas+ripuvadhåbāųpāmbubhis+påritās+ // VidSrk_41.24 *(1404) // tāķãtāķaīkamātrābharaõapariõatãni+ullasatsinduvārasragdāmāni dviųām+vas+ghanajaghanajaradbhåribhårjāü÷ukāni / vindhyaskandheųu dhātudravaracitakucaprāntapatrāīkurāõi krãķanti kroķalagnais+kapi÷i÷ubhis+avi÷rāntam+antaūpurāõi // VidSrk_41.25 *(1405) // tvannāsãravisārivāraõabharabhra÷yanmahãyantraõāt+ antaūkhinnabhujaīgabhogavigalallālābhis+āsãt+nadã / kim+ca+asyām+jalakelilālasavalannāgāīganānām+phaõa÷reõãbhis+maõike÷arābhis+abhavat+sambhåtis+ambhoruhām // VidSrk_41.26 *(1406) // gaīgādharasya saügrāmāīgaõasaügatena bhavatā cāpe samāropite deva+ākarõaya yena yena mahasā yat+yat+samāsāditam / kodaõķena ÷arās+÷arais+ripu÷iras+tena+api bhåmaõķalam+ tena tvam+bhavatā ca kãrtis+anaghā kãrtyā ca lokatrayam // VidSrk_41.27 *(1407) // saügrāmāīgaõasya ÷arais+vyartham+nātha tribhuvanajayārambhacaturais+ tava jyānirghoųam+nįpatis+iha kas+nāma sahate / yam+uccais+ākarõya trida÷apatis+api+āhavabhiyā hriyā pār÷vam+pa÷yan+nibhįtanibhįtam+mu¤cati dhanus+ // VidSrk_41.28 *(1408) // nāhillasya įkųasya kroķasaüdhiprahitamukhatayā maõķalãbhåtamårtes+ ārāt+suptasya vãra tvadarivarapuradvāri nãhārakāle / prātar+nidrāvinodakramajanitamukhonmãlitam+cakųus+ekam+ vyādhās+pālālabhasmasthitadahanakaõākāram+ālokayanti // VidSrk_41.29 *(1409) // te kaupãnadhanās+te+eva hi param+dhātrãphalam+bhu¤jate teųām+dvāri nadanti vājinivahās+tais+eva labdhā kųitis+ / tais+etat+samalaükįtam+nijakulam+kim+vā bahu bråmahe ye dįųņās+parame÷vareõa bhavatā ruųņena tuųņena vā // VidSrk_41.30 *(1410) // jayādityasya dattendrābhayavibhramādbhutabhujāsambhāragambhãrayā tvadvįttyā ÷ithilãkįtas+tribhuvanatrāõāya nārāyaõas+ / antastoųatuųārasaurabhamaya÷vāsānilāpåraõaprāõottuīgabhujaīgatalpam+adhunā bhadreõa nidrāyate // VidSrk_41.31 *(1411) // vatse mādhavi tāta campaka ÷i÷o mākanda kaunti priye hā mātar+madayanti hā kurabaka bhrātas+svasar+mālati / iti+evam+ripumandireųu bhavatas+÷įõvanti naktaücarās+ golāīgålavimardasambhramava÷āt+udyānadevãgiras+ // VidSrk_41.32 *(1412) // ÷ubhāīgasya vajrin+vajram+idam+jahãhi bhagavan+ã÷a tri÷ålena kim+ viųõo tvam+ca vimu¤ca cakram+amarās+sarve tyajantu+āyudham / adya+ayam+paracakrabhåmanįpates+voķhum+trilokãdhuram+ prauķhārātighaņāvighaņņanapaņus+dordaõķas+eva+udyatas+ // VidSrk_41.33 *(1413) // bāõās+te paracakravikramakalāvailakųyadikųāguros+ vãkųante mihirāü÷umāüsalarucas+kųiptās+pratidveųiõas+ / hastāhallitahāravallitaralā yuddhāīgaõālokanakrãķāloladigaīganāsamudayā+unmuktās+kaņākųās+iva // VidSrk_41.34 *(1414) // ma¤ju÷rãmitrasya mandodvįntais+÷irobhis+maõibharagurubhis+prauķharomā¤cadaõķasphāyannirmokasaüdhiprasaradavigalatsaümadasvedapårās+ / jihvāyugmābhipårõānandaviųamasamudgãrõavarõābhirāmam+ velā÷ailāīkabhājas+bhujagayuvatayas+tvadguõān+udgįõanti // VidSrk_41.35 *(1415) // murāres+ jãyāsus+kalikālakarõakajagaddāridryadārådaravyāghårõadghuõacårõalaīgimajuųas+tvatpādayos+pāüsavas+ / lakųmãsadmasarojareõusuhįdas+sevāvanamrãbhavadbhåmãpālakirãņaratnakiraõajyotsnānadãvālikās+ // VidSrk_41.36 *(1416) // vallaõasya pįthus+asi guõais+kãrtyā rāmas+nalas+bharatas+bhavān+ mahati samare ÷atrughnas+tvam+sadā+eva yudhiųņhiras+ / iti sucaritais+bibhrat+råpam+ciraütanabhåbhujām+ katham+asi na māüdhātā deva trilokavijayã+api // VidSrk_41.37 *(1417) // prabhus+asi vayam+mālākāravratavyavasāyinas+ vacanakusumam+tena+asmābhis+tava+ādaraķhaukitam / yadi tat+aguõam+kaõņhe mā dhās+tathā+urasi mā kįthās+ navam+iti kiyat+karõe dhehi kųaõam+phalatu ÷ramas+ // VidSrk_41.38 *(1418) // bhayam+ekam+anekebhyas+÷atrubhyas+yugapat+sadā / dadāti tat+ca tena+asti rājan+citram+idam+mahat // VidSrk_41.39 *(1419) // sarvadā sarvadas+asi+iti mithyā saüståyase budhais+ / nārayas+lebhire pįųņham+na vakųas+parayoųitas+ // VidSrk_41.40 *(1420) // apårvā+iyam+dhanurvidyā bhavatā ÷ikųitā kutas+ / mārgaõaughas+samāyāti guõas+yāti digantaram // VidSrk_41.41 *(1421) // sālakānanayoge+api sālakānanavarjitā / hārāvaruddhakaõņhā+api vihārārivadhås+tava // VidSrk_41.42 *(1422) // amã vãryamitrasya karųadbhis+sicayā¤calān+atirasāt+kurvadbhis+āliīganam / gįhõānais+kacam+ālikhadbhis+adharam+vidrāvayadbhis+kucau / pratyakųe+api kaliīgamaõķalapates+antaūpurāõām+aho dhik+kaųņam+viņapais+viņais+iva vane kim+nāma na+āceųņitam // VidSrk_41.43 *(1423) // vasukalpasya gambhãranãrasarasãs+api paīka÷eųās+kurvanti ye dinakarasya karās+te+eva / stvadvãravairivanitānayanāmbule÷a÷oųe katham+pratihatās+iti me vitarkas+ // VidSrk_41.44 *(1424) // tvatsainyaglapitasya pannagapates+acchinnadhārākramam+ visphārāyata÷ālini pratiphaõam+phelāmbhasi bhra÷yati / deva kųmāvalayaprabho phaõikulais+pravyaktam+ekottarasthålastambhasahasradhāritam+iva kųmācakram+ālokyate // VidSrk_41.45 *(1425) // ÷eųam+kle÷ayitum+di÷as+sthagayitum+peųņum+dharitrãbhįtas+ sindhån+dhålibhareõa kardamayitum+tais+eva roddhum+nabhas+ / nāsãre ca muhus+muhus+cala cala+iti+ālāpakolāhalān+ kartum+nātha varåthinã+iyam+avanãm+jetum+punas+tvadbhujau // VidSrk_41.46 *(1426) // vasukalpasya deva tvatsainyabhārāt+avanim+avanatām+dhartum+uttabdhadehas+ sphåtkārakųveķamãlatphaõa÷atanipatatpãnalālāpravāhas+ / dįųņas+prāroha÷ālã vaņas+iva phalitas+raktamårdhanyaratnas+ kårmeõa+uddhįtya kaõņham+nijavipulavapus+catvare sarparājas+ // VidSrk_41.47 *(1427) // ambhas+kardamatām+upaiti sahasā paīkadravas+pāü÷utām+ pāü÷us+vāraõakarõatālapavanais+dikprāntanãhāratām / nimnatvam+girayas+samam+viųamatām+÷ånyam+janasthānakam+ niryāte tvayi rājyapāla bhavati tyaktasvabhāvam+jagat // VidSrk_41.48 *(1428) // mahodadhes+ asindåreõa sãmantas+mā bhåt+nas+yoųitām+iti / atas+pariharanti+ājāvasim+dåreõa te+arayas+ // VidSrk_41.49 *(1429) // deva tvam+kila kuntalagraharucis+kā¤cãm+apāsārayan+ kųipram+kųiprakaras+tatas+prahaõanam+prārabdham+aīgeųu+api / iti+ākåtajuųas+tava stavakįtā vaitālikena+udite lajjante pramadās+parasparam+abhiprekųya+arayas+bibhyati // VidSrk_41.50 *(1430) // bhãme prasthānabhāji sphuradasijaladāpahnutadveųivahnau gįhõãta+ahnāya sarve bhuvi bhuvanabhujas+cāmaram+vā di÷as+vā / na+evam+cet+vas+tadānãm+pradhanadhįtadhanus+muktarāvarõaviddham+ gįdhrās+mårdhānam+årdhvam+nabhasi rabhasinas+lāghavena+uddharanti // VidSrk_41.51 *(1431) // vasukalpasya bhavān+ãhitakįt+nityam+tvam+himānãgiristhitas+ / atas+÷aükaras+eva+asi sadā skandas+param+na te // VidSrk_41.52 *(1432) // ābālyādhigamāt+mayā+eva gamitas+koņim+parām+unnates+ asmatsaükathayā+eva pārthivasutas+samprati+ayam+lajjate / ittham+khinnas+iva+ātmajena ya÷asā dattāvalambas+ambudhes+ prāptas+tãratapovanāni bhavatas+vįddhas+guõānām+gaõas+ // VidSrk_41.53 *(1433) // stanayugam+a÷rusnātam+samãpataravartihįdaya÷okāgnes+ / carati vimuktāhāram+vratam+iva bhavatas+ripustrãõām // VidSrk_41.54 *(1434) // saükalpe+aīkuritam+dvipatritam+atha prasthānavelāgame mārge pallavitam+puram+pravi÷atas+÷ākhā÷atais+udgatam / prātarbhāvini dar÷ane mukulitam+dįųņe tu deva tvayi protphullam+phalitam+ca samprati manorājyadrumeõa+adya me // VidSrk_41.55 *(1435) // bhåtivibhåųitadehās+kāntārāgeõa labdhamahimānas+ / trikaliīganyastakarās+bhavadarayas+tvatsamās+jātās+ // VidSrk_41.56 *(1436) // jāne vikramavardhana tvayi dhanam+vi÷rāõayati+arthinām+ bhāvã ÷oõas+iva+upalais+upacitas+ratnais+agādhas+ambudhis+ / tat+pa÷yāmi ca rohaõas+maõibharais+ādhmāyamānodaras+ pākotpãķitadāķimãphalada÷ām+kai÷cit+dinais+yāsyati // VidSrk_41.57 *(1437) // ekas+tridhā hįdi sadā vasasi sma citram+yas+vidviųām+ca viduųām+ca mįgãdį÷ām+ca / tāpam+ca saümadarasam+ca ratim+ca tanvan+÷auryoųmaõā ca vinayena ca lãlayā ca // VidSrk_41.58 *(1438) // deva tvām+aham+arthaye ciram+asau varųāgamas+nirgatas+ tãrtham+tãrtham+itas+tatas+vicaritum+cetas+adhunā dhāvati / tat+vi÷rāmaya vãra vãryanibiķajyābandhanāt+kārmukam+ mā bhåt+vairivadhåvilocanajalais+mārgakramas+durgamas+ // VidSrk_41.59 *(1439) // dviråpā samare rājan+ekā+eva+asilatāvadhås+ / dārikā+arikarãndrāõām+subhaņānām+ca kuņņanã // VidSrk_41.60 *(1440) // āmį÷ya stanamaõķalam+pratimuhus+saücumbya gaõķasthalãm+ grãvām+pratyavalambya sambhramabalais+āhanyamānas+karais+ / suptasya+adrinadiniku¤jagahane mattas+payodānilais+ karõānte ma÷akas+kim+api+arivadhåsārthasya te jalpati // VidSrk_41.61 *(1441) // lambamānanayanāmbubindavas+kandarāsu gahanāsu bhåbhįtām / ākapolatalalolakuntalās+saücaranti tava vairiyoųitas+ // VidSrk_41.62 *(1442) // mā te bhavatu ÷atråõām+yā ÷rutis+÷råyate kvipas+ / sārdham+bandhubhis+aīgasya yā parasmaipade sici // VidSrk_41.63 *(1443) // tat+kalpadrumapuųpasaüstarirajas+tat+kāmadhenos+payas+ tam+ca tryambakanetradagdhavapuųas+puųpāyudhasya+analam / padmāyās+÷vasitānilāni ca ÷aratkālasya tat+ca sphuņam+ vyoma+ādāya vinirmitas+asi vidhinā kāmboja tubhyam+namas+ // VidSrk_41.64 *(1444) // vasukalpasya dviųas+bhavanti vãrendra mukhe na tava saümukhās+ / bhavadbhujabalaprauķhiparityājitahetayas+ // VidSrk_41.65 *(1445) // kųiptas+kųãragįhe na dugdhajaladhis+koųe na hemācalas+ dikpālās+api pālipālanavidhau+ānãya na+āropitās+ / no vā dikkarinas+kvaõanmadhulihas+paryāyaparyāõanakrãķāyām+viniyojitās+vada kįtam+kim+kim+tvayā digjaye // VidSrk_41.66 *(1446) // dakųasya vāhavyåhakhurāgraņaīkavihatikųuõõakųamājanmabhis+ dhålãbhis+pihite vihāyasi bhavatprasthānakālotsave / diīmohākulasårasåtavipathabhrāmyatturaīgāvalã dãrghāyuūkįtavāsaras+pratidi÷am+vyastas+ravis+tāmyati // VidSrk_41.67 *(1447) // dātā+eųa vi÷vaviditas+kim+ayam+dadāti sarvāhitāni jagate nanu vārtam+etat / asya+udayāt+prabhįti vā¤chati dānapātram+cintāmaõis+yadi dadāti dadātu tāvat // VidSrk_41.68 *(1448) // aīkokasya pårõe+agre kala÷as+vilāsavanitās+smerānanās+kanyakās+ dānaklinnakapolapaddhatis+ibhas+gauradyutis+govįųas+ / kųãrakųmāruhi vāyasas+madhuravāk+vāmā ÷ivā+iti dhruvam+ tvām+prati+uccalatām+narendratilaka prādurbhavanti+arthinām // VidSrk_41.69 *(1449) // yatas+yatas+nįpa nakhapįųņhapāņalam+vilocanam+calati tava prasãdatas+ / tatas+tatas+nalinavanādhivāsinã tadãpsayā kila kamala+anudhāvati // VidSrk_41.70 *(1450) // parame÷varasya ruditam+vanecarais+api vindhyādrinivāsibhis+tava+ari÷i÷au / vanamānuųãųu hastam+phalahastāsu prasārayati // VidSrk_41.71 *(1451) // ābaddhabhãmabhįkuņãsthapuņam+lalāņam+bibhrat+parāīmukharipos+vidhutādharoųņhas+ / ātmā+eva saīgaramukhe nijamaõķalāgracchāyāchalāt+abhimukhas+tava deva jātas+ // VidSrk_41.72 *(1452) // nijagįhamayåranāmabhis+āhåtānāgateųu vana÷ikhiųu / bālatanayena rudatā tvadarivadhås+roditā dãrgham // VidSrk_41.73 *(1453) // yoge÷varasya ye tįųõārtais+adhikam+ani÷am+bhujyamānās+prasannās+ antarbhåtās+jhaņiti guõinas+yatra pårõās+bhavanti / namrãbhåtais+phalam+abhinavam+prāpyate yadi+ava÷yam+ tat+kim+kåpās+sukįtaghaņitās+tvādį÷ās+vā pumāüsas+ // VidSrk_41.74 *(1454) // amaradattasya bhrāntam+yena caturbhis+eva caraõais+satyābhidhāne yuge tretāyām+tribhis+aīghribhis+katham+api dvābhyām+tatas+dvāpare / na syāt+tvam+yadi deva pudgalaguķas+kāle kalau+utkale sas+ayam+paīgus+avasthitaikacaraõas+dharmas+katham+bhrāmyati // VidSrk_41.75 *(1455) // cittåkasya tvam+dharmabhås+tvam+iha saügaramårdhni bhãmas+kãrtyā+arjunas+asi nakulena tava+upamā+asti / tulyas+tvayā yadi param+sahadevas+eva duū÷āsanas+tava punar+nanu kas+api ÷atrus+ // VidSrk_41.76 *(1456) // halāyudhasya kårmas+pādas+atra yaųņis+bhujagapatis+asau bhājanam+bhåtadhātrã tailotpåras+samudrās+kanakagiris+ayam+vįttavartiprarohas+ / arcis+tigmāü÷urocis+gaganamalinimā kajjalam+dahyamānā ÷atru÷reõã pataīgās+jvalati narapate tvatpratāpapradãpas+ // VidSrk_41.77 *(1457) // khipākasya antaūkhedam+iva+udvahan+yat+ani÷am+ratnākaras+ghårõate yat+ca dhyānam+iva+āsthitas+na kanakakųoõãdharas+syandate / jāne dānavilāsa dānarabhasam+÷auryam+ca te ÷u÷ruvān+ ekas+manthavighaņņanās+tadaparas+ņaīkāhatãs+÷aīkate // VidSrk_41.78 *(1458) // vākkåņasya mayā tāvat+dįųņas+na khalu kalikandarpanįpates+ guõais+tulyas+kas+api kvacit+api kim+a÷rāvi bhavatā / iti pra÷na÷raddhākulitam+iva karõāntikam+agāt+ mįgākųãõām+cakųus+caņulataratārāntataralam // VidSrk_41.79 *(1459) // vasukalpasya na dãnas+tvam+puõyaprabhavaramaõãnām+vilasitais+ virājacchuddhāntas+tvam+ahimakaraprauķhamahimā / kvacit+na krodhas+te svapadajitadevas+tvam+udadhes+ abhinnas+api svāmin+na kim+asi samudras+svaviųaye // VidSrk_41.80 *(1460) // \Colo iti cāņuvrajyā samāptā|| tatas+nirvedavrajyā dhanyānām+girikandarodarabhuvi jyotis+param+dhyāyatām+ ānandā÷rujalam+pibanti ÷akunās+niū÷aīkam+aīkasthitās+ / asmākam+tu manorathoparacitaprāsādavāpãtaņakrãķākānanakelimaõķapasadām+āyus+param+kųãyate // VidSrk_42.1 *(1461) // āsvādya svayam+eva vacmi mahatãs+marmacchidas+vedanās+ mā bhåt+kasyacit+api+ayam+paribhavas+yā¤chā+iti saüsāriõas+ / pa÷ya bhrātar+iyam+hi gauravajarādhikkārakelisthalã mānamlānimasã guõavyatikaraprāgalbhyagarbhacyutis+ // VidSrk_42.2 *(1462) // pa÷ya gobhaņa kim+kurmas+karmaõām+gatis+ãdį÷ã / duųes+dhātos+iva+asmākam+doųaniųpattaye guõas+ // VidSrk_42.3 *(1463) // anādįtya+aucityam+hriyam+avigaõayya+atimahatãm+ yat+etasya+api+arthe dhanalavadurā÷ātaralitās+ / alãkāhaükārajvarakuņilitabhråõi dhaninām+ mukhāni prekųyante dhik+idam+atiduųpåram+udaram // VidSrk_42.4 *(1464) // jātis+yātu rasātalam+guõagaõas+tasya+api+adhas+gacchatu ÷ãlam+÷ailataņāt+patau+abhijanas+saüdahyatām+vahninā / ÷aurye vairiõi vajram+ā÷u nipatatu+arthas+astu nas+kevalam+ yena+ekena vinā guõās+tįõalavaprāyās+samastās+ime // VidSrk_42.5 *(1465) // niųkandās+kim+u kandarodarabhuvas+kųãõās+taråõām+tvacas+ kim+÷uųkās+saritas+sphuradgirigurugrāvaskhaladvãcayas+ / pratyutthānam+itas+tatas+pratidinam+kurvadbhãs+udgãtibhis+ yat+dhārārpitadįųņibhis+kųitibhujām+vidvadbhis+api+āsyate // VidSrk_42.6 *(1466) // amãųām+prāõānām+tulitabisinãpatrapayasām+ kįte kim+na+asmābhis+vigalitavivekais+vyavasitam / yadi+ã÷ānām+agre draviõakaõamohāndhamanasām+ kįtam+vãtavrãķais+nijaguõakathāpātakam+api // VidSrk_42.7 *(1467) // yat+ete sādhånām+upari vimukhās+santi dhaninas+ na ca+eųā+avaj¤ā+eųām+api tu nijavittavyayabhayam / atas+khedas+na+asmin+aparam+anukampā+eva bhavati svamāüsatrastebhyas+kas+iva hariõebhyas+paribhavas+ // VidSrk_42.8 *(1468) // nas+baddham+÷aradindudhāmadhavalam+pāõau muhus+kaīkaõam+ vrãķāmantharakomalam+navavadhåvaktram+ca na+āsvāditam / nãtam+na+eva ya÷as+surendrabhavanam+÷astreõa ÷āstreõa vā kālas+jãrõamaņheųu dhįųņapi÷unais+chātrais+saha preritas+ // VidSrk_42.9 *(1469) // vayam+aku÷alās+karõopānte nive÷ayitum+mukham+ kįtakacaritais+bhartus+cetas+na va¤cayitum+kųamās+ / priyam+api vacas+mithyā vaktum+jaķais+na ca ÷ikųitam+ kas+iva hi guõas+yas+asmān+kuryāt+nare÷varavallabhān // VidSrk_42.10 *(1470) // khalollāpās+soķhās+katham+api parārādhanaparais+ nigįhya+antar+duūkham+hasitam+api ÷ånyena manasā / kįtas+vittastambhapratihatadhiyām+a¤jalis+api tvam+ā÷e moghā÷e kim+aparam+atas+nartayasi mām // VidSrk_42.11 *(1471) // janasthāne bhrāntam+kanakamįgatįųõānvitadhiyā vacas+vaidehi+iti pratidi÷am+uda÷ru pralapitam / kįtā laīgābhartus+vadanaparipāņãųu ghaņanā mayā+āptam+rāmatvam+ku÷alavasutā na tu+adhigatā // VidSrk_42.12 *(1472) // sįjati tāvat+a÷eųaguõālayam+puruųaratnam+alaükaraõam+bhuvas+ / tadanu tat+kųaõabhaīgi karoti cet+ahaha kaųņam+apaõķitatā vidhes+ // VidSrk_42.13 *(1473) // satpuruųapakųapātini bhagavati bhavitavyate namas+tubhyam / yā tvam+svayam+akįtaj¤am+jaķam+akulãnam+na saüspį÷ati // VidSrk_42.14 *(1474) // dātā balis+prārthayitā ca viųõus+dānam+mahã vājimakhasya kālas+ / namas+astu tasyai bhavitavyatāyai yasyās+phalam+bandhanam+eva jātam // VidSrk_42.15 *(1475) // priyās+duhitaras+dhātus+vipadas+pratibhānti nas+ / guõavatyas+kulãnebhyas+dãyante katham+anyathā // VidSrk_42.16 *(1476) // bhadre vāõi vidhehi tāvat+amalām+varõānupårvãm+mukhe cetas+svāsthyam+upehi gaccha gurute yatra sthitā māninas+ / lajje tiųņha parāīmukhã kųaõam+itas+tįųõu puras+sthãyatām+ pāpas+yāvat+aham+bravãmi dhanine dehi+iti dãnam+vacas+ // VidSrk_42.17 *(1477) // priyām+hitvā bālām+abhinavavisālavyasaninãm+ adhãte bhikųābhuk+bhuvam+adhi÷ayānas+cirataram / api j¤ātvā ÷āstram+kaņakam+aņatas+jãryati vapus+ tatas+re pāõķityam+yat+iha na sukham+nas+api ca tapas+ // VidSrk_42.18 *(1478) // vidyālate tapasvini vikasitasitakusumavākyasampanne / virama varam+bhramarahite na phalasi bhuktim+ca muktim+ca // VidSrk_42.19 *(1479) // unmādagadgadagiras+madavihvalākųyās+bhra÷yannijaprakįtayas+kįtam+asmarantas+ / ai÷varyasãdhurasapānavighårõamānās+ke nāma na pratipadam+puruųās+skhalanti // VidSrk_42.20 *(1480) // svalpadraviõakaõās+vayam+amã ca guõinas+daridrati sahasram / dānavyasanalavas+hįdi dhik+dhātas+kim+viķambayasi // VidSrk_42.21 *(1481) // vidyāvān+api janmavān+api tathā yuktas+api ca+anyais+guõais+ yat+na+āpnoti manas+samãhitaphalam+daivasya sā vācyatā / etāvat+tu hįdi vyathām+vitanute yat+prāktanais+karmabhis+ lakųmãm+prāpya jaķas+api+asādhus+api ca svām+yogyatām+manyate // VidSrk_42.22 *(1482) // ã÷varagįham+idam+atra hi viųam+ca vįųabhas+ca bhasma ca+ādriyate / yas+tu na viųam+na vįųabhas+na bhasma tasya+atra kā gaõanā // VidSrk_42.23 *(1483) // kāmaghnāt+viųasadį÷as+bhåtyavaliptāt+bhujaīgasaīgaruces+ / kas+bhįīgã+iva na ÷uųyati vā¤cha na phalam+ã÷varāt+aguõāt // VidSrk_42.24 *(1484) // api vajreõa saügharųam+api padbhyām+parābhavam / sahante guõalobhena te+eva maõayas+yadi // VidSrk_42.25 *(1485) // labhante katham+utthānam+asthānam+guõinas+gatās+ / dįųņas+kim+kva+api kena+api kardamāt+kandukodgamas+ // VidSrk_42.26 *(1486) // hįtpaņņake yat+yat+aham+likhāmi tat+tat+vidhis+lumpati sāvadhānas+ / bhåyovilopāt+masįõe tu+idānãm+rekhā+api na+udeti manorathasya // VidSrk_42.27 *(1487) // kuryāt+na kim+dhanavatas+svajanasya vārtā kim+tatkriyā nayanayos+na dhįtim+vidadhyāt / mām+eųa yācitum+upāgatas+iti+asatyasambhāvanāvikalam+asya na cet+manas+syāt // VidSrk_42.28 *(1488) // asmādį÷ām+nånam+apuõyabhājām+na svopayogã na paropayogã / san+api+asadråpatayā+eva vedyas+dāridryamudras+guõaratnakoųas+ // VidSrk_42.29 *(1489) // tāvat+katham+kathaya yāsi gįham+parasya tatra+api cāņu÷atam+ārabhase katham+ca / svam+varõayasi+atha katham+kulaputra mānã hā mugdha dagdhajaņhareõa viķambitas+asi // VidSrk_42.30 *(1490) // sārasavattā vihatā na bakās+vilasanti carati no kaīkas+ / sarasi+iva kãrti÷eųam+gatavati bhuvi vikramāditye // VidSrk_42.31 *(1491) // subandhos+ ucitakarma tanoti na sampadām+itarat+api+asat+eva vivekinām / iti nirastasamastasukhānvayas+katham+atas+na viųãdatu paõķitas+ // VidSrk_42.32 *(1492) // chitvā pā÷am+apāsya kåņaracanām+bhaīktvā balāt+vāgurām+ paryastāgni÷ikhākalāpajaņilāt+niūsįtya dåram+vanāt / vyādhānām+÷aragocarāt+atijavena+utplutya gacchan+mįgas+ kåpāntaūpatitas+karoti viguõe kim+vā vidhau pauruųam // VidSrk_42.33 *(1493) // kāmam+vaneųu hariõās+tįõena jãvanti+ayatnasulabhena / vidadhati dhaniųu na daintyam+te kila pa÷avas+vayam+sudhiyas+ // VidSrk_42.34 *(1494) // vasumati vasumati bandhau dhanalavalobhena ye niųãdanti / tān+ca tįõān+iva dadhatã kalayasi vada gauravam+kasya // VidSrk_42.35 *(1495) // kapolebhyas+baddhas+katham+akhilavi÷vaprabhus+asau+ anāryais+asmābhis+param+iyam+apårvā+eva racanā / yat+indos+pãyåųadravamayamayåkhotkarakiras+ kalaīkas+ratnam+tu pratiphaõam+anargham+viųabhįtām // VidSrk_42.36 *(1496) // vittokasya sarvas+prāõavinā÷asaü÷ayakarãm+prāpya+āpadam+dustarām+ pratyāsannabhayas+na vetti vibhavam+svam+jãvitam+kāīkųati / uttãrõas+tu tatas+dhanārtham+aparām+bhåyas+vi÷ati+āpadam+ prāõānām+ca dhanasya ca+ayam+adhiyām+anyonyahetus+paõas+ // VidSrk_42.37 *(1497) // no meghāyitam+arthavārivirahakliųņe+artha÷asye mayā na+udvįttapratipakųaparvatakule nirghātavātāyitam / no vā vāmavilocanāmalamukhāmbhojeųu bhįīgāyitam+ mātus+kevalam+eva yauvanavanacchede kuņhārāyitam // VidSrk_42.38 *(1498) // bhartįhares+ ye kāruõyaparigrahāt+apaõitasvārthās+parārthān+prati prāõais+api+upakurvate vyasaninas+te sādhavas+dåratas+ / vidveųānugamāt+anarjitakįpas+råkųas+janas+vartate cakųus+saühara bāųpavegam+adhunā kasya+agratas+rudyate // VidSrk_42.39 *(1499) // mātįguptasya narendrais+÷rãcandraprabhįtibhis+atãtam+sahįdayais+ atikrāntam+tais+tais+kavibhis+abhinandādibhis+api / idānãm+vāk+tåųõãm+bhava kim+u mudhā+eva pralapasi kva påjāsambhāras+kva ca tava guõollāsarabhasas+ // VidSrk_42.40 *(1500) // vākkåņasya sudhāsåtis+kųãõas+gaõapatis+asau+ekada÷anas+ padabhraųņā devã sarit+api surāõām+bhagavatã / dvijihvāt+anyeųām+kva nanu guõinām+ã÷varajuųām+ tvayā dįųņas+bhogas+kim+iha viphalam+kli÷yasi manas+ // VidSrk_42.41 *(1501) // gaccha trape virama dhairya dhiyas+kim+atra mithyā viķambayasi kim+puruųābhimāna / pradhvastasarvaguõam+arjitadoųasainyam+dainyam+yat+ādi÷ati tat+vayam+ācarāmas+ // VidSrk_42.42 *(1502) // nirānandās+dārās+vyasanavidhuras+bāndhavajanas+ janãbhåtam+mitram+dhanavirahadãnas+parijanas+ / asaütuųņam+cetas+kuli÷akaņhinam+jãvitam+idam+ vidhis+vāmārambhas+tat+api ca manas+vā¤chati sukham // VidSrk_42.43 *(1503) // durvāsas+malināīgayaųņis+abalā dįųņas+janas+sve gįhe nãcāt+karõakaņu ÷rutam+dhanam+adāt+āruķhagarvam+vacas+ / anyas+mandiram+āgatas+paricayāt+aprāptakāmas+gatas+ khinnās+smas+svaparopakārakaraõaklãbām+vahantas+tanum // VidSrk_42.44 *(1504) // kva paīkas+kva+ambhojam+kvaõadalikulālāpamadhuram+ ÷iras+raudram+kva+ahes+sphuradurumayåkhas+kva ca maõis+ / kalis+kva+ayam+pāpas+kva ca guõanidhes+janma bhavatas+ vidhis+satyam+satyam+sadį÷aviniyogeųu+aku÷alas+ // VidSrk_42.45 *(1505) // namasyas+praj¤āvān+parikalitalokatrayagatis+ sukhã mårkhas+sas+api svagatamahimādvaitahįdayas+ / ayam+mā bhåt+ka÷cit+pratanumatikirmãritamanaūsamādhānonmãlatsadasaditisaüdehavidhuras+ // VidSrk_42.46 *(1506) // vallaõasya asmābhis+caturamburā÷ira÷anāvacchedinãm+medinãm+ bhrāmyadbhis+na sa kas+api nistuųaguõas+dįųņas+vi÷iųņas+janas+ / yasya+agre cirasaücitāni hįdaye duūkhāni saukhyāni vā saüjalpya kųaõam+ekam+ardham+athavā niū÷vasya vi÷rāmyate // VidSrk_42.47 *(1507) // itas+dāvajvālas+sthalabhuvas+itas+jālajaņilās+ itas+vyādhas+dhāvati+ayam+anupadam+vakritadhanus+ / itas+api+agre tiųņhati+ayam+ajagaras+vistįtamukhas+ kva yāyāt+kim+kuryāt+mįga÷i÷us+ayam+daivava÷agas+ // VidSrk_42.48 *(1508) // kena+iyam+÷rãs+vyasanarucinā ÷oõa vi÷rāõitā te jāne jānudvayasajalas+eva+abhirāmas+tvam+āsãs+ / vegabhra÷yattaņaruhavanas+dustarāvartavãcis+ kasya+idānãm+kaluųasalilas+kålabhedã priyas+asi // VidSrk_42.49 *(1509) // ÷atānandasya sindhos+arõas+sthagitagaganābhogapātālakukųas+ potopāyās+iha hi bahavas+laīghanāya kųamante / āho riktas+katham+api bhavet+eųa daivāt+tadānãm+ kas+nāma syāt+ataņakuharālokanais+yasya kalpas+ // VidSrk_42.50 *(1510) // ke÷aņasya daive samarpya cirasaücitamohabhāram+svasthās+sukham+vasata kim+parayācanābhis+ / merum+pradakųiõayatas+api divākarasya te tasya sapta turagās+na kadācit+aųņau // VidSrk_42.51 *(1511) // arthas+na sambhįtas+ka÷cit+na vidyā kācit+arjitā / na tapas+saücitam+kiücit+gatam+ca sakalam+vayas+ // VidSrk_42.52 *(1512) // ājanmānugate+api+asmin+nāle vimukham+ambujam / prāyeõa guõapårõeųu rãtis+lakųmãvatām+iyam // VidSrk_42.53 *(1513) // sarokasya dįųņā sā+atha kupãņayonimahasā lelihyamānākįtis+ puųponmeųavatã ca kiü÷ukalatā nãtā+avanãm+vāyunā / rambhe na+upari padmayos+bisalate na+agrasphuratpallave sauvarõau na ghaņau na nåtanaghanāsannas+÷a÷ã pārvaõas+ // VidSrk_42.54 *(1514) // ÷a÷ãkarasya toyam+nirmathitam+ghįtāya madhune niųpãķitas+prastaras+ snānārtham+mįgatįųõikormitaralā bhåmis+samālokitā / dugdhā sā+iyam+acetanena jaratã dugdhasyatā gardabhã kaųņam+yat+khalu dãrghayā dhanatįųā nãcas+janas+sevitas+ // VidSrk_42.55 *(1515) // joyãkasya ratnākaras+tava pitā sthitis+ambujeųu bhrātā sudhārasamayas+patis+ādyadevas+ / kena+apareõa kamale vada ÷i÷ikųitā+asi ÷āraīga÷įīgakuņilāni viceųņitāni // VidSrk_42.56 *(1516) // arthābhāve mįdutā kāņhinyam+bhavati ca+arthabāhulye / na+ekatra+arthamįdutve prāyas+÷loke ca loke ca // VidSrk_42.57 *(1517) // \Colo iti nirvedavrajyā|| 42 tatas+vārdhakyavrajyā anaīga palitam+mårdhni pa÷ya+etat+vijayadhvajam / idānãm+jitam+asmābhis+tava+akiücitkarās+÷arās+ // VidSrk_43.1 *(1518) // dharmakãrtes+ anucitam+idam+akramas+ca puüsām+yat+iha jarāsu+api mānmathās+vikārās+ / yat+api ca na kįtam+nitambinãnām+stanapatanāvadhi jãvitam+ratam+vā // VidSrk_43.2 *(1519) // vidyākālidāsayos+ prāya÷cittam+na gįhõãtas+kāntāyās+patitau stanau / atas+eva tayos+spar÷e lokas+ayam+÷ithilādaras+ // VidSrk_43.3 *(1520) // dhik+vįddhatām+viųalatām+iva dhik+tathā+api vāmabhruvām+upari saspįhatām+atanvãm / kas+atra+aparādhyati vidhis+ca ÷aņhas+kuņhārayogyas+kaņhorahįdayas+kusumāyudhas+ca // VidSrk_43.4 *(1521) // svasti sukhebhyas+samprati salilā¤jalis+eva manmathakathāyās+ / tās+api mām+ativayasam+taraladį÷as+÷aralam+ãkųante // VidSrk_43.5 *(1522) // kųaõāt+prabodham+āyāti laīghyate tamasā punas+ / nirvāsyatas+pradãpasya ÷ikhā+iva jaratām+matis+ // VidSrk_43.6 *(1523) // paliteųu+api dįųņeųu puüsas+kā nāma kāmitā / bhaiųajyam+iva manyante yat+anyamanasas+striyas+ // VidSrk_43.7 *(1524) // ekagarbhoųitās+snigdhās+mårdhnā satkįtya dhāritās+ / ke÷ās+api virajyante jarayā kim+uta+aīganās+ // VidSrk_43.8 *(1525) // gātrais+girā ca vikalas+caņum+ã÷varāõām+kurvan+ayam+prahasanasya naņas+kįtas+asmi / no vedmi mām+palitavarõakabhājam+etam+nāņyena kena naņayiųyati dãrgham+āyus+ // VidSrk_43.9 *(1526) // aviviktau+atistabdhau stanau+āķhyau+iva+ādįtau / viviktau+ānatau+eva daridrau+iva garhitau // VidSrk_43.10 *(1527) // nirdayasya \Colo iti vārdhakyavrajyā|| 43 tatas+÷ma÷ānavrajyā ca¤catpakųābhighātaglapitahutabhujas+prauķhadhāmnas+citāyās+ kroķāt+ākįųņamårtes+ahamahamikayā caõķaca¤cugraheõa / sadyas+taptam+÷avasya jvalat+iva pi÷itam+bhåri jagdhvā+ardhadagdham+ pa÷ya+antaūpluųyamāõas+pravi÷ati salilam+satvaram+gįdhrasaüghas+ // VidSrk_44.1 *(1528) // pāõines+ udbaddhebhyas+sudåram+ghanarajanitamaūpåriteųu drumeųu prodgrãvam+pa÷ya pādadvitayadhįtabhuvas+÷reõayas+pheravāõām / ulkālokais+sphuradbhis+nijavadanaguhotsarpibhis+vãkųitebhyas+ cyotat+sāndram+vasāmbhas+kvathita÷avavapurmaõķalebhyas+pibanti // VidSrk_44.2 *(1529) // pāõines+ utkįtya+utkįtya kįttim+prathamam+atha pįthåcchophabhåyāüso māüsāni+ aīgasphikpįųņhapiõķādyavayavasulabhāni+agrapåtãni jagdhvā / āttasnāyvantranetras+prakaņitada÷anas+pretaraīkas+karaīkāt+ aīkasthāt+asthisaüsthasthapuņagatam+api kravyam+avyagram+atti // VidSrk_44.3 *(1530) // karõābhyarõavidãrõasįkkavikaņavyādānadãptāgnibhis+ daüųņrākoņivisaükaņais+itas+itas+dhāvadbhis+ākãrtyate / vidyutpu¤janikā÷ake÷anayanabhrå÷ma÷rujālais+nabhas+ lakųyālakųyavi÷uųkadãrghavapuųām+ulkāmukhānām+mukhais+ // VidSrk_44.4 *(1531) // antrais+kalpitamaīgalapratisarās+strãhastaraktotpalavyaktottaüsabhįtas+pinahya sahasā hįtpuõķarãkasrajas+ / etās+÷oõitapaīkakuīkumakuųas+sambhåya kāntais+pibanti+asthisnehasurās+kapālacaųakais+prãtās+pi÷ācāīganās+ // VidSrk_44.5 *(1532) // etat+påtanacakram+akramakįta÷vāsārdhamuktais+vįkān+utpuųõat+paritas+nįmāüsavighasais+ādardaram+krandatas+ / kharjåradrumadadhnajaīghamasitatvaīnaddhaviųvaktatasnāyugranthighanāsthipa¤jarajaratkaīkālam+ālokyate // VidSrk_44.6 *(1533) // gu¤jatku¤jakuņãrakau÷ikaghaņāghåtkārasaüvallitakrandatpheravacaõķahātkįtibhįtiprāgbhārabhãmais+taņais+ / antaū÷ãrõakaraīkakarkarataratsaürodhikålaükaųasrotonirgamaghoragharghararavā pāre÷ma÷ānam+sarit // VidSrk_44.7 *(1534) // bhavabhåtes+amã atra+āsthas+pi÷itam+÷avasya kaņhinais+utkįtya kįtsnam+nakhais+ nagnasnāyukarālaghorakuharais+mastiųkadigdhāīgulis+ / saüda÷ya+auųņhapiņena bhugnavadanas+pretas+citāgnidrutam+ såtkārais+nalakāsthikoņaragatam+majjānam+ākarųati // VidSrk_44.8 *(1535) // jayādityasya ca¤cacca¤cådvįtārdhacyutapi÷italavagrāsasaüvįddhagardhais+ gįdhrais+ārabdhapakųadvitayavidhutibhis+baddhasāndrāndhakāre / vaktrodvāntās+patantyas+chimiti÷ikhi÷ikhā÷reõayas+asmin+÷ivānām+ asrasrotasi+ajasrasrutabahalavasās+vāsavisre svananti // VidSrk_44.9 *(1536) // ÷rãharųadevasya vidårāt+abhyastais+viyati bahu÷as+maõķala÷atais+ uda¤catpucchāgrastimitavitatais+pakųatipuņais+ / patanti+ete gįdhrās+÷avapi÷italolānanaguhāgalallālākledasnapitanijaca¤cåbhayapuņās+ // VidSrk_44.10 *(1537) // pibati+ekas+anyasmāt+ghanarudhiram+āchidya caųakam+ lalajjihvas+vaktrāt+galitam+aparas+leķhu pibatas+ / tatas+styānās+ka÷cit+bhuvi nipatitās+÷oõitakaõās+ kųaõāt+uccagrãvas+rasayati lasaddãrgharasanas+ // VidSrk_44.11 *(1538) // citāgnes+ākįųņam+nalaka÷ikharaprotam+asakįt+ sphuradbhis+nirvāpya prabalapavanais+sphåtkįta÷atais+ / ÷iras+nāram+pretas+kabalayati tįųõāva÷avalatkarālāsyas+pluųyadvadanakuharas+tu+udgirati ca // VidSrk_44.12 *(1539) // amã ÷rãkųemã÷varasya anyādānākulāntaūkaraõava÷avipadbādhitapretaraīkam+ grāsabhra÷yatkarāla÷lathapi÷ita÷avāgragrahe muktanādam / sarvais+krāmadbhis+ulkānanakavalarasavyāttavaktraprabhābhis+vyaktais+tais+saüvaladbhis+kųaõam+aparam+iva vyomni vįttam+÷ma÷ānam // VidSrk_44.13 *(1540) // vallaõasya netrāku¤canasāraõakramakįtapravyaktanaktaüdinas+ dikcakrāntavisarpisallarisaņābhārāvaruddhāmbaras+ / hastanyastakapālakandaradarãmuktābhradhārās+piban+ unmuktadhvanibhinnakarõakuharas+kravyāt+ayam+nįtyati // VidSrk_44.14 *(1541) // \Colo iti ÷ma÷ānavrajyā|| 44 tatas+vãravrajyā|| 45 ÷rutvā dā÷arathã suvelakaņake sānandam+ardhe dhanuųņaīkārais+paripårayanti kakubhas+pro¤chanti kaukųeyakān / abhyasyanti tathā+eva citraphalake laīkāpates+tat+punar+vaidehãkucapatravallivalanāvaidagdhyam+ardhe karās+ // VidSrk_45.1 *(1542) // saütuųņe tisįõām+purām+api ripau kaõķåladormaõķalakrãķākįttapunaūpraråķha÷irasas+vãrasya lipsos+varam / yāc¤ādainyaparā¤ci yasya kalahāyante mithas+tvam+vįõu tvam+vįõu+iti+abhitas+mukhāni sa da÷agrãvas+katham+kathyate // VidSrk_45.2 *(1543) // ekas+bhavān+mama samam+da÷a vā namanti jyāghoųapåritaviyanti ÷arāsanāni / tat+lokapālasahitas+saha lakųmaõena cāpam+gįhāõa sadį÷am+kųaõam+astu yuddham // VidSrk_45.3 *(1544) // re vįddhagįdhra kim+akāõķam+iha pravãra dāvānale ÷alabhatām+labhase pramatta / lakpāvasānapavanollasitasya sindhos+ambhas+ruõaddhi kim+u saikatasetubandhas+ // VidSrk_45.4 *(1545) // etau saügha÷riyas+|| āskandhāvadhi kaõņhakāõķavipine drāk+candrahāsāsinā chettum+prakramite mayā+eva tarasā truņyachirāsaütatau / asmeram+galitā÷rugadgadapadam+bhinnabhruvā yadi+abhåt+ vaktreųu+ekam+api svayam+sa bhagavān+tat+me pramāõam+÷ivas+ // VidSrk_45.5 *(1546) // devas+yadi+api te gurus+sa bhagavān+ardhenducåķāmaõis+ kųoõãmaõķalam+ekaviü÷atim+idam+vārān+jitam+yadi+api / draųņavyas+asi+amum+eva bhārgavabaņas+kaõņhe kuņhāram+vahan+ paulastyasya puras+praõāmaracitapratyagrasevā¤jalis+ // VidSrk_45.6 *(1547) // rudrādes+tulanam+svakaõņhavipinacchedas+hares+vāsanam+ kārāve÷mani puųpakasya ca jayas+yasya+ãdį÷as+kelayas+ / sas+aham+durjayabāhudaõķasacivas+laīke÷varas+tasya me kā ÷lāghā ghuõajarjareõa dhanuųā kįųņena bhagnena vā // VidSrk_45.7 *(1548) // vãraprasås+jayati bhārgavareõukā+eva yat+tvām+trilokatilakam+sutam+abhyasåta / ÷akrebhakumbhataņakhaõķanacaõķadhāmā yena+eųa me na gaõitas+yudhi candrahāsas+ // VidSrk_45.8 *(1549) // rāme rudra÷arāsanam+tulayati smitvā sthitam+pārthivais+ si¤jāsa¤janatatpare+avahasitam+dattvā mithas+tālikās+ / āropya pracalāīgulãki÷alaye mlānam+guõāsphālane sphārākarųaõabhagnaparvaõi punas+siühāsane mårchitam // VidSrk_45.9 *(1550) // pįthvi sthirā bhava bhujaügama dhāraya+enām+tvam+kårmarāja tat+idam+dvitayam+dadhãthās+ / dikku¤jarās+kuruta tattritaye didhãrųām+rāmas+karotu harakārmukam+ātatajyam // VidSrk_45.10 *(1551) // rāja÷ekharasya+amã lāīgålena gabhastimān+valayitas+protas+÷a÷ã maulinā jãmåtās+vidhutās+÷aņābhis+uķavas+daüųņrābhis+āsāditās+ / uttãrõas+ambunidhis+dį÷ā+eva viųadais+tena+aņņahāsormibhis+ laīke÷asya ca laīghitas+di÷i di÷i kråras+pratāpānalas+ // VidSrk_45.11 *(1552) // abhinandasya yas+yas+kįttas+da÷amukhabhujas+tasya tasya+eva vãryam+ labdhvā dįpyanti+adhikam+adhikam+bāhavas+÷iųyamāõās+ / yadi+acchinnam+da÷amukha÷iras+tasya tasya+eva kāntau saükrāmantyām+ati÷ayavatã ÷eųavaktreųu lakųmãs+ // VidSrk_45.12 *(1553) // murāres+ bhagnam+deva samastavānarabhaņais+naųņam+ca yåthādhipais+ kim+dhairyeõa puras+vilokya da÷agrãvas+ayam+ārāt+abhåt / ittham+jalpati sambhramolbaõamukhe sugrãvarāje muhus+ tena+ākekaram+ãkųitam+da÷a ÷anais+bāõān+įjåkurvatā // VidSrk_45.13 *(1554) // bhramaõajavasamãrais+÷erate ÷ālaųaõķās+mama nakhakuli÷āgrais+grāvagarbhās+sphuņanti / ajagaram+api ca+aham+muųņiniųpiųņavaktram+nijabhujatarumålasya+ālavālam+karomi // VidSrk_45.14 *(1555) // kįųņā yena ÷iroruheųu rudatã pā¤cālarājātmajā yena+asyās+paridhānam+api+apahįtam+rāj¤ām+guråõām+puras+ / yasya+uraūsthala÷oõitāsavam+aham+pātum+pratij¤ātavān+ sas+ayam+madbhujapa¤jare nipatitas+saürakųyatām+kauravās+ // VidSrk_45.15 *(1556) // kapole jānakyās+karikalabhadantadyutimuųi smarasmeram+gaõķoķķamarapulakam+vaktrakamalam / muhus+pa÷yan+÷rutvā rajanicarasenākalakalam+ jaņājåņagranthim+draķhayati raghåõām+parivįķhas+ // VidSrk_45.16 *(1557) // haris+alasavilocanas+sagarvam+balam+avalokya punar+jagāma nidrām / adhigatapativikramāstabhãtis+tu dayitā+api vilokayāücakāra // VidSrk_45.17 *(1558) // meņhasya bhåyas+kā¤canakenipātanikaraprotkųiptadårodgatais+ yatsaükhyeųu cakāra ÷ãkarakaõais+eva dviųām+durdinam / kim+ca+akāõķakįtodyamas+tripathagāsaücārinaukāgaõas+ gãrvāõendraphaõãndrayos+api dadau ÷aīkām+vi÷aīkas+api yas+ // VidSrk_45.18 *(1559) // narasiühasya mainākas+kim+ayam+ruõaddhi gagane manmārgam+avyāhatam+ ÷aktis+tasya kutas+sa vajrapatanāt+bhãtas+mahendrāt+api / tārkųyas+sas+api samam+nijena vibhunā jānāti mām+rāvaõam+ vij¤ātam+sa jaņāyus+eųa jarasā kliųņas+vadham+vā¤chati // VidSrk_45.19 *(1560) // putras+tvam+tripuradruhas+punar+aham+÷iųyas+kim+etāvatā tulyas+sas+api kįtas+tava+ayam+adhikas+kodaõķadãkųāvidhis+ / tatra+ādhāranibandhanas+yadi bhavet+ādheyadharmodayas+ tat+bhos+skanda gįhāõa kārmukam+idam+nirõãyatām+antaram // VidSrk_45.20 *(1561) // drāk+niųpeųavi÷ãrõavajra÷akalapratyuptaråķhavraõagranthyudbhāsini bhaīgam+ogham+aghavat+mātaīgadantodyame / bhartus+nandanadevatāviracitasragdāmni bhåmes+sutā vãra÷rãs+iva yasya vakųasi jagadvãrasya vi÷rāmyatu // VidSrk_45.21 *(1562) // ces+|| \Colo iti vãravrajyā|| 45 tatas+pra÷astivrajyā|| 46 yadvargyābhis+jagrāhe pįthu÷akulakulāsphālanatrāsahāsavyastorustambhikābhis+di÷i di÷i saritām+digjayaprakrameųu / ambhas+gambhãranābhãkuharakavalanomuktaparyastalolatkallolābaddhamugdhadhvanicakitakaõatkukkubham+kāminãbhis+ // VidSrk_46.1 *(1563) // majjati+āmajjamajjanmaõimasįõaphaõācakravāle phaõãndre yatsenoddāmahelābharacalitamahā÷ailakãlām+babhāra / kįcchrāt+pātālamålāvilabahulanirālambajambālaniųņhas+ pįųņhāųņhãlapratiųņhām+avanim+avanamat+karparas+kårmarājas+ // VidSrk_46.2 *(1564) // yasya+udyoge balānām+sakįt+api calatām+ujjihānais+rajobhis+ jambālini+ambarasya sravadamarasarittoyapårõe mārge / nirmajjaccakra÷alyākulataraõikarottāķitā÷vãyadattadvitrāvaskandamandas+katham+api calati syandanas+bhānavãyas+ // VidSrk_46.3 *(1565) // bhavabhåtes+amã deve di÷ām+vijayakautukasuprayāte niryantraõaprasarasainyabhareõa yatra / pratyåpyamānamaõikãlakagāķhabandhaprāõas+\devdot phaõapatis+vasudhām+dadhāti // VidSrk_46.4 *(1566) // murāres+ gu¤jatku¤jakuņãraku¤jaraghaņāvistãrõakarõajvarās+ prākpratyagdharaõãdhrakandaradarãpārãndranidrādruhas+ / laīkāīkatrikakutpratidhvanighanās+paryantayātrājaye yasya bhremus+amandadundubhiravais+ā÷ārudhas+ghoųaõās+ // VidSrk_46.5 *(1567) // tvam+sarvadā nįpaticandra jaya÷riyas+arthã svapne+api na praõayinã bhavatas+aham+āsam / ittham+÷riyā kupitayā+iva ripån+vrajantyā saüjaghnire samarakelisukhāni yasya // VidSrk_46.6 *(1568) // te pãyåųamayåkha÷ekhara÷iraūsaüdānamandākinãkallolapratimallakãrtilaharãlāvaõyaliptāmbarās+ / sarvakųatrabhujoųma÷ātanakalāduū÷ãladoū÷ālinas+vaü÷e tasya babhåvus+adbhutaguõās+dhārādharitrãbhujas+ // VidSrk_46.7 *(1569) // yannistriü÷ahatodgatais+ari÷ira÷cakrais+babhåva kųaõam+ loke cāndramase vidhuntudaghaņāvaskandakolāhalas+ / kim+ca+amãbhis+api sphuranmaõitayā caõķāü÷ukoņibhramam+ bibhrāõais+udapādi rāhubhuvane bhåyān+subhikųotsavas+ // VidSrk_46.8 *(1570) // tena+idam+suramandiram+ghaņayatā ņaīkāvalãnirdalatpāųāõaprakaras+kįtas+ayam+akhilas+kųãõas+girãõām+gaõas+ / arthibhyas+vasu varųatā punar+asau saüråķharatnāīkura÷reõismera÷iraūsahasra÷ikharas+saüvardhitas+rohaõas+ // VidSrk_46.9 *(1571) // surāõām+pātā+asau sa punar+atipuõyaikahįdayas+ grahas+tasya+asthāne gurus+ucitamārge sa niratas+ / karas+tasya+atyartham+vahati ÷atakoņipraõayitām+ sa sarvasvam+dātā tįõam+iva sure÷am+vijayate // VidSrk_46.10 *(1572) // jãvākįųņim+sa cakre mįdhabhuvi dhanuųas+÷atrus+āsãt+gatāsus+ lakųāptis+mārgaõānām+abhavat+aribale tadya÷as+tena labdham / muktā tena kųamā+iti tvaritam+arigaõais+uttamāīgais+pratãųņhā pa¤catvam+dveųisainye sthitam+avanipatis+na+āpa saükhyāntaram+sas+ // VidSrk_46.11 *(1573) // yeųām+kalpamahãruhām+marakatavyājena tais+arthibhis+ vyakrãyante ÷alāņavas+api maõayas+te padmarāgādayas+ / teųu prauķhaphalopamardavinamacchākhāmukhārohibhis+ tyāgādvaitam+aharni÷am+sukįtinas+yasya+amarais+gãyate // VidSrk_46.12 *(1574) // yas+maurvãkiõakaitavena sakalakųmāpālalakųmãbalātkāropagrahavācyatāmakinitau bibhrat+bhujau bhåpatis+ / lokān+vācayati sma vikramamayãm+ākhyāyikām+ātmanas+ kva+api kva+api+anugacchadarjunakathāsambhāralambhāvatãm // VidSrk_46.13 *(1575) // murāres+etau krudhyadgandhakarãndradantamuųalapreīkholadãptānalajvālāpātitakumbhamauktikaphalavyutpannalājā¤jalau / hastena+asimayåkhadarbhalatikābaddhena yuddhotsavais+ rāj¤ā yena salãlam+utkalapates+lakųmãs+punarbhås+kįtā // VidSrk_46.14 *(1576) // vasukalpasya \Colo iti pra÷astivrajyā|| 46 tatas+parvatavrajyā|| 47 gu¤jatku¤jakuņãrakau÷ikaghaņāghåtkāravatkãcakastambāķambaramåkamaukulikulas+krau¤cāvatas+ayam+giris+ / etasmin+pracalākinām+pracalatām+udvejitās+kåjitais+ udvellanti purāõarohaõataruskandheųu kumbhãnasās+ // VidSrk_47.1 *(1577) // ete candra÷ilāsamuccayamayās+candrātapaprasphurat+ sarvāīgãõapayaūpravįttasaritas+jhātkurvate+parvatās+ / yeųām+unmadajāgaråka÷ikhini prasthe namerusthitās+ ÷yāmām+eva gabhãragadgadagiras+skandanti koyaųņayas+ // VidSrk_47.2 *(1578) // ādhatte danusånusådanabhujākeyåravajrāīkuravyåhollekhapadāvalãvalimayais+ratnais+mudam+mandaras+ / ādhārãkįtakårmapįųņhakaųaõakųãõorumålas+adhunā jānãmas+paratas+payodhimathanāt+uccaistaras+ayam+giris+ // VidSrk_47.3 *(1579) // tat+tādįk+phaõirājarajjukaųaõam+saüråķhapakųacchidāghātāruntudam+api+aho katham+ayam+manthācalas+soķhavān / etena+eva durātmanā jalanidhes+utthāpya pāpām+imām+ lakųmãm+ã÷varadurgatavyavahįtivyastam+jagat+nirmitam // VidSrk_47.4 *(1580) // sas+ayam+kailāsa÷ailas+sphaņikamaõibhuvām+aü÷ujālais+jvaladbhis+ chāyā pãtā+api yatra pratikįtibhis+upasthāpyate pādapānām / yasya+upāntopasarpattapanakaradhįtasya+api padmasya mudrām+ uddāmānas+di÷anti tripurahara÷ira÷candralekhāmayåkhās+ // VidSrk_47.5 *(1581) // giris+kailāsas+ayam+da÷avadanakeyåravilasanmaõi÷reõãpatrāīkuramakaramudrāīkita÷ilas+ / amuųmin+āruhya sphaņikamayasarvāīgasubhage nirãkųante yakųās+phaõipatipurasya+api caritam // VidSrk_47.6 *(1582) // da÷amukhabhujadaõķamaõķalãnām+dįķhaparipãķanapãtamekhalas+ayam / jalagįhakavitardikāsukhāni sphaņikagiris+giri÷asya nirmimãte // VidSrk_47.7 *(1583) // kailāsādritaņãųu dhårjaņijaņālaükāracandrāīkurajyotsnākandalitābhis+indudįųadām+adbhis+nadãmātįkās+ / gaurãhastaguõapravįddhavapuųas+puųyanti dhātreyakabhrātįsnehasahoķhaųaõmukha÷i÷ukrãķāsukhās+÷ākhinas+ // VidSrk_47.8 *(1584) // naktam+ratnamayåkhapāņavamilatkākolakolāhalatrasyatkau÷ikabhuktakandaratamās+sas+ayam+giris+smaryate / yatra+ākįųņakucāü÷uke mayi ruųā vastrāya patrāõi te cinvatyas+vanadevatās+tarulatām+uccais+vyadhus+kautukāt // VidSrk_47.9 *(1585) // \var{patrāõi te\lem \emend\ \Ingalls, patrāõi \edKG} ete+akųõos+janayanti kāmavirujam+sãtāviyoge ghanās+ vātās+÷ãkariõas+api lakųmaõa dįķham+saütāpayanti+eva mām / ittham+vįddhaparamparāpariõatais+yasmin+vacobhis+munãn+ adya+api+unmanayanti kānana÷ukās+sas+ayam+giris+mālyavān // VidSrk_47.10 *(1586) // karikavalitamįųņais+÷ākhi÷ākhāgrapatrais+aruõasaraõayas+amã bhãųayante+agraku¤jais+ / calita÷abarasenādattago÷įīgacaõķadhvanicakitavarāhavyākulās+vindhyapādās+ // VidSrk_47.11 *(1587) // kamalāyudhasya imās+tās+vindhyādres+÷ukaharitavaü÷ãvanaghanās+ bhuvas+krãķāloladviradada÷anābhugnataravas+ / latāku¤je yāsām+upanadi rataklānta÷abarãkapolasvedāmbhaūkaõacayanudas+vānti marutas+ // VidSrk_47.12 *(1588) // dakųasya snigdha÷yāmās+kvacit+aparatas+bhãųaõābhogaråkųās+ sthāne sthāne mukharakakubhas+jhātkįtais+nirjharāõām / ete tãrthā÷ramagirisaridgartakāntārami÷rās+ saüdį÷yante paricayabhuvas+daõķakāvindhyapādās+ // VidSrk_47.13 *(1589) // bhavabhåtes+ niųkåjastimitās+kvacit+kvacit+api proccaõķasattvasvanās+ svecchāsuptagabhãraghoraduragā÷vāsapradãptāgnayas+ / sãmānas+pradarodareųu vivareųu+alpāmbhasas+yāsu+ayam+ tįųyadbhis+pratisåryakairajagarasvedadravas+pãyate // VidSrk_47.14 *(1590) // dadhati kuharabhājām+atra bhallåkayånām+anurasitaguråõi styānam+ambåkįtāni / ÷i÷irakaņukaųāyas+styāyate ÷allakãnām+ibhadalitavikãrõagranthiniųyandagandhas+ // VidSrk_47.15 *(1591) // bhavabhåtes+etau iha samada÷akuntākrāntavānãramuktaprasavasurabhi÷ãtasvacchatoyās+bhavanti / phalabharapariõāma÷yāmajambåniku¤jaskhalanamukharabhårisrotasas+nirjhariõyas+ // VidSrk_47.16 *(1592) // etās+sthānaparigraheõa ÷ivayos+atyantakānta÷riyas+ prāleyācalamekhalāvanabhuvas+puųõanti netrotsavam / vyāvalladbalavairivāraõavarapratyagradantāhati÷vabhraprasravadabhrasindhusavanaprasnigdhadevadrumās+ // VidSrk_47.17 *(1593) // \Colo iti parvatavrajyā|| 47 tatas+÷āntivrajyā|| 48 yat+etat+svacchandam+virahaõam+akārpaõyam+a÷anam+ saha+āryais+saüvāsas+÷rutam+upa÷amaika÷ramaphalam / manas+mandaspandam+viharati cirāya+abhivimį÷an+ na jāne kasya+eųā pariõatis+udārasya tapasas+ // VidSrk_48.1 *(1594) // hariõacaraõakųuõõopāntās+sa÷ādvalanirjharās+ kusuma÷abalais+viųvagvātais+taraīgitapādapās+ / muditavihaga÷reõãcitradhvanipratināditās+manasi na mudam+kasya+ādadhyus+÷ivās+vanabhåmayas+ // VidSrk_48.2 *(1595) // guõākarabhadrasya pårayitvā+arthinām+ā÷ām+priyam+kįtvā dviųām+api / pāram+gatvā ÷rutaughasya dhanyās+vanam+upāsate // VidSrk_48.3 *(1596) // te tãkųõadurjananikāra÷arais+na bhinnās+dhãrās+te+eva ÷amasaukhyabhujas+te+eva / sãmantinãviųalatāgahanam+vyudasya ye+avasthitās+÷amaphaleųu tapovaneųu // VidSrk_48.4 *(1597) // vāsas+valkalam+āstaras+kisalayāni+okas+taråõām+talam+ målāni kųataye kųudhām+girinadãtoyam+tįųām+÷āntaye / krãķā mugdhamįgais+vayāüsi suhįdas+naktam+pradãpas+÷a÷ã svādhãne+api vane tathā+api kįpaõās+yācante+iti+adbhutam // VidSrk_48.5 *(1598) // gatas+kālas+yatra priyasakhi mayi premakuņilas+kaņākųas+kālindãlaghulaharivįttis+prabhavati / idānãm+asmākam+jaņharakamaņhãpįųņhakaņhinā manovįttis+tat+kim+vyasanini mudhā+eva kųapayasi // VidSrk_48.6 *(1599) // mātar+jare maraõam+antikam+ānayantyā+api+antas+tvayā vayam+amã paritoųitās+smas+ / nānāsukhavyasanabhaīguraparvapårvam+dhik+yauvanam+yat+apanãya tava+avatāras+ // VidSrk_48.7 *(1600) // ekam+vā kupitapriyāpraõayinãm+kįtvā manonirvįtim+tiųņhāmas+nijacārupãvarakucakrãķārasāsvādane / anyat+vā surasindhusaikatataņãdarbhāųņakasrastarasthāne brahmapadam+samāhitadhiyas+dhyāyante+eva+āsmahe // VidSrk_48.8 *(1601) // j¤ānānantasya yat+vaktram+muhus+ãkųase na dhaninām+bråųe na cāņum+mįųā na+eųām+garvagiras+÷įõoųi na punas+pratyā÷ayā dhāvasi / kāle bālatįõāni khādasi sukham+nidrā+asi nidrāgame tat+me bråhi kuraīga kutra bhavatā kim+nāma taptam+tapas+ // VidSrk_48.9 *(1602) // kvacit+vãõāgoųņhã kvacit+amįtakãrõās+kavigiras+ kvacit+vyādhikle÷as+kvacit+api viyogas+ca suhįdām / iti dhyātvā hįųyan+kųaõam+atha vighårõan+kųaõam+aho na jāne saüsāras+kim+amįtamayas+kim+viųamayas+ // VidSrk_48.10 *(1603) // ātmaj¤ānavivekanirmaladhiyas+kurvanti+aho duųkaram+ yat+mu¤canti+upabhogabhā¤ji+api dhanāni+ekāntatas+niūspįhās+ / na prāptāni purā na samprati na ca prāptau dįķhapratyayas+ vā¤chāmātraparigrahāõi+api vayam+tyaktum+na tāni kųamās+ // VidSrk_48.11 *(1604) // agre gãtam+sarasakavayas+pār÷vayos+dākųiõātyās+ pa÷cāt+lãlāvalayaraõitam+cāmaragrāhiõãnām / yadi+etat+syāt+kuru bhavarase lampaņatvam+tadānãm+ no cet+cetas+pravi÷a paramabrahmaõi prārthanā+eųā // VidSrk_48.12 *(1605) // utpalarājasya āstām+sakaõņakam+idam+vasudhādhipatyam+trailokyarājyam+api deva tįųõāya manye / niū÷aīkasuptahariõãkulasaükulāsu cetas+param+valati ÷ailavanasthalãųu // VidSrk_48.13 *(1606) // dadati tāvat+amã viųayās+sukham+sphurati yāvat+iyam+hįdi måķhatā / manasi tattvavidām+tu vivecake kva viųayās+kva sukham+kva parigrahas+ // VidSrk_48.14 *(1607) // satyam+manoharās+rāmās+satyam+ramyās+vibhåtayas+ / kim+tu mattāīganāpāīgabhaīgilokam+hi jãvitam // VidSrk_48.15 *(1608) // dhik+dhik+tān+kriminirvi÷eųavapuųas+sphårjanmahāsiddhayas+ niųkandãkįta÷ānti ye+api ca tapaūkārāgįheųu+āsate / tam+vidvāüsam+iha stumas+karapuņãbhikųālpa÷āke+api vā mugdhāvaktramįõālinãmadhuni vā yasya+avi÷eųas+rasas+ // VidSrk_48.16 *(1609) // bãbhatsās+viųayās+jugupsitatamas+kāyas+vayas+gatvaram+ prāyas+bandhubhis+adhvani+iva pathikais+saīgas+viyogāvahas+ / hātavya+ayam+asaüstavāya visaras+saüsāras+ityādikam+ sarvasya+eva hi vāci cetasi punas+puõyātmanas+kasyacit // VidSrk_48.17 *(1610) // bhartįhares+ yadā+āsãt+aj¤ānam+smaratimirasaüskārajanitam+tadā dįųņam+nārãmayam+idam+a÷eųam+jagat+api / idānãm+tu+asmākam+paņutaravivekā¤janajuųām+samãbhåtā dįųņis+tribhuvanam+api brahma manute // VidSrk_48.18 *(1611) // mātar+lakųmi bhajasva kaücit+aparam+matkāīkųiõã mā sma bhås+ bhogebhyas+spįhayā+ālavas+tava va÷ās+kā niūspįhāõām+asi / sadyaūsyåtapalā÷apatrapuņikāpātrãpavitrãkįtais+ bhikųāsaktubhis+eva samprati vayam+vįttim+samãhāmahe // VidSrk_48.19 *(1612) // dharmasya+utsavavaijayanti mukuņasragveõi gaurãpates+ tvām+ratnākarapatni jahnutanaye bhāgãrathi prārthaye / tvattoyānta÷ilāniųaõõavapuųas+tvadvãcibhis+preīkhatas+ tvannāma smaratas+tvadarpitadį÷as+prāõās+prayasayanti me // VidSrk_48.20 *(1613) // vākkåņasya taķinmālālolam+prativiratidattāndhatamasam+bhavatsaukhyam+hitvā ÷amasukham+upādeyam+anagham / iti vyaktodgāram+caņulavacasas+÷ånyamanasas+vayam+vãtavrãķās+÷ukas+iva paņhāmas+param+amã // VidSrk_48.21 *(1614) // viųayasaritas+tãrõās+kāmam+rujas+api+avadhãritā viųayavirahaglānis+÷āntā gatā malinā+atha dhãs+ / iti cirasukhaprāptas+kiücinnimãlitalocanas+vrajati nitarām+tuųņim+puųņas+÷ma÷ānagatas+÷avas+ // VidSrk_48.22 *(1615) // kāmam+÷ãrõapalā÷asaühatikįtām+kanthām+vasānas+vane kuryām+ambubhis+api+ayācitasukhais+prāõāvabandhasthitim / sāīgaglāni savepitam+sacakitam+sāntarnidāghajvaram+ vaktum+na tu+aham+utsaheya kįpaõam+dehi+iti+avadyam+vacas+ // VidSrk_48.23 *(1616) // ava÷yam+yātaras+cirataram+uųitvā+api viųayās+viyoge kas+bhedas+tyajati na janas+yat+svayam+imān / vrajantas+svātantryāt+paramaparitāpāya manasas+svayam+tyaktvā hi+ete ÷amasukham+anantam+vidadhati // VidSrk_48.24 *(1617) // bhāgyam+nas+kva nu tādįk+alpatapasām+yena+aņavãmaõķanās+ syāmas+kųoõiruhas+dahati+aviratam+yān+eva dāvānalas+ / yeųām+dhåmasamåhabaddhavapuųas+sindhos+amã bandhavas+ nirvyājam+paripālayanti jagatãrambhobhis+ambhomucas+ // VidSrk_48.25 *(1618) // etat+tat+vaktram+atra kva tat+adharamadhu kva+āyātās+te kaņākųās+ kva+ālāpās+komalās+te kva sa madanadhanurbhaīguras+bhråvilāsas+ / ittham+khaņvāīgakoņau prakaņitada÷anam+ma¤jugu¤jatsamãram+ rāgāndhānām+iva+uccais+upahasitam+aho mohajālam+kapālam // VidSrk_48.26 *(1619) // ittham+bālā mām+prati+anavaratam+indãvaradalaprabhācauram+cakųus+kųipati kim+abhipretam+anayā / gatas+mohas+asmākam+smarasamarabāõavyatikarajvarajvālā ÷āntā tat+api na varākã viramati // VidSrk_48.27 *(1620) // ÷i÷utvam+tāruõyam+tadanu ca dadhānās+pariõatim+gatās+pāü÷ukrãķām+viųayaparipāņãm+upa÷amam / lasantas+aīke mātus+kuvalayadį÷ām+puõyasaritām+pibanti svacchandam+stanam+adharam+ambhas+sukįtinas+ // VidSrk_48.28 *(1621) // vahati nikaņe kālasrotas+samastabhayāvaham+divasarajanãkulacchedais+patadbhis+anāratam / iha hi patatām+na+asti+ālambas+na vā+api nivartanam+tat+api mahatām+kas+ayam+mohas+yat+evam+anākulās+ // VidSrk_48.29 *(1622) // bhāryā me putras+me dravyam+sakalam+ca bandhuvargas+me / iti me me kurvantam+pa÷um+iva baddhvā nayati kālas+ // VidSrk_48.30 *(1623) // di÷as+vāsas+pātram+karakuharam+eõās+praõayinas+ samādhānam+nidrā ÷ayanam+avanã målam+a÷anam / kadā+etat+sampårõam+mama hįdayavįttes+abhimatam+ bhaviųyati+atyugram+paramaparitoųopacitaye // VidSrk_48.31 *(1624) // ÷aradambudharacchāyāgatvaryas+yauvana÷riyas+ / āpātaramyās+viųayās+paryantaparitāpinas+ // VidSrk_48.32 *(1625) // kuraīgās+kalyāõam+prativiņapam+ārogyam+aņavi sravanti kųemam+te pulina ku÷alam+bhadram+upalās+ / ni÷āntāt+asvantāt+katham+api viniųkrāntamadhunā manas+asmākam+dãrghām+abhilaųati yuųmatparicitim // VidSrk_48.33 *(1626) // mannindayā yadi janas+paritoųam+eti nanu+aprayatnajanitas+ayam+anugrahas+me / ÷reyārthinas+hi puruųās+paratuųņihetos+duūkhārjitāni+api dhanāni parityajanti // VidSrk_48.34 *(1627) // krimukulacitam+lālāklinnam+vigandhi jugupsitam+ nirupamarasaprãtyā khādan+narāsthi nirāmiųam / surapatim+api ÷vā pār÷vastham+sa÷aīkitam+ãkųate gaõayati na hi kųudras+lokas+parigrahaphalgutām // VidSrk_48.35 *(1628) // vivekas+kim+sas+api svarasavalitā yatra na kįpā sa kim+mārgas+yasmin+na bhavati parānugraharasas+ / sa kim+dharmas+yatra sphurati na paradrohaviratis+ ÷rutam+kim+tat+vā syāt+upa÷amapadam+yat+na nayati // VidSrk_48.36 *(1629) // gaīgātãre himagiri÷ilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrām+gatasya / kim+tais+bhāvyam+mama sudivasais+yatra te nirvi÷aīkās+ samprāpsyante jaraņhahariõās+÷įīgakaõķåvinodam // VidSrk_48.37 *(1630) // premõā purā parigįhãtam+idam+kuņumbam+cet+lālitam+tadanu pālitam+adya yāvat / samprati+api stimitavastram+iva+aīgalagnam+etat+jihāsus+api hātum+anã÷varas+asmi // VidSrk_48.38 *(1631) // kųāntam+na kųamayā gįhocitasukham+tyaktam+na saütoųatas+ soķhās+duūsaha÷ãtavātatapanakle÷ās+na taptam+tapas+ / dhyātam+vittam+aharni÷am+na ca punas+tattvāntaram+÷ā÷vatam+ tat+tat+karma kįtam+yat+eva munibhis+tais+tais+phalais+va¤citam // VidSrk_48.39 *(1632) // bhikųā÷anam+bhavanam+āyatanaikade÷as+÷ayyā bhuvas+parijanas+nijadehabhāras+ / vāsas+ca kãrõapaņakhaõķanibaddhakanthā hā hā tathā+api viųayān+na jahāti cetas+ // VidSrk_48.40 *(1633) // retaū÷oõitayos+iyam+pariõatis+yat+varųma tat+ca+abhavat+ mįtyos+āmiųam+āspadam+guru÷ucām+rogasya vi÷rāmabhås+ / jānan+api+ava÷ã vivekavirahāt+majjan+avidyāmbudhau ÷įīgārãyati putrakāmyati bata kųetrãyati strãyati // VidSrk_48.41 *(1634) // yadā pårvam+na+āsãt+upari ca yadā na+eva bhavitā tadā madhyāvasthātanuparicayas+bhåtanicayas+ / atas+saüyoge+asmin+paravati viyoge ca sahaje kimādhāras+premā kimadhikaraõās+santu ca ÷ucas+ // VidSrk_48.42 *(1635) // bhartįhares+ gomāyavas+÷akunayas+ca ÷unām+gaõas+ayam+lumpanti kãņakįmayas+paritas+tathā+eva / svām+sampadam+sakalasattvakįtopakārāt+no dįųņavān+yat+asi tat+÷ava va¤citas+asi // VidSrk_48.43 *(1636) // ke÷aņasya dhårtais+indriyanāmabhis+praõayitām+āpādayadbhis+svayam+ sambhoktum+viųayānayam+kila pumān+saukhyā÷ayā va¤citas+ / tais+÷eųe kįtakįtyatām+upagatais+audāsyam+ālambitam+ samprati+eųa vidhes+niyogava÷agas+karmāntarais+badhyate // VidSrk_48.44 *(1637) // da÷arathasya \Colo iti ÷āntivrajyā tatas+saükãrõavrajyā|| 49 tuųāra÷ailā¤jana÷ailakalpayos+abhedabhāk+ã÷varavi÷varåpayos+ / ÷aratpayodasthasitārdhatārakāpathapratispārdhi vapus+dhinotu vas+ // VidSrk_49.1 *(1638) // yat+baddhordhvajaņam+yat+asthimukuņam+yat+candramandārayos+dhatte dhāma ca dāma ca smitalasatkundendranãla÷riyos+ / yat+khaņvāīgarathāīgasaīgavikaņam+÷rãkaõņhavaikuõņhayos+vande nandimahokųatārkųyapariųannānāīkam+ekam+vapus+ // VidSrk_49.2 *(1639) // mā garvam+udvaha kapolatale cakāsti kāntasvahastalikhitā mama ma¤jarã+iti / anyā+api kim+na sakhi bhājanam+ãdį÷ānām+vairã na cet+bhavati vepathus+antarāyas+ // VidSrk_49.3 *(1640) // cetas+kātaratām+vimu¤ca jhaņiti svāsthyam+samālambyatām+ prāptā+asau smaramārgaõavraõaparitrāõauųadhis+preyasã / yasyās+÷vāsasamãrasaurabhapatadbhįīgāvalãvāraõakrãķāpāõividhåtikaīkaõajhaõatkāras+muhus+mårchati // VidSrk_49.4 *(1641) // kathābhis+de÷ānām+katham+api ca kālena bahunā samāyāte kānte sakhi rajanis+ardham+gatavatã / tatas+yāvat+lãlāpraõayakupitā+asmi prakupitā sapatnã+iva prācã dik+iyam+abhavat+tāvat+aruõā // VidSrk_49.5 *(1642) // vitatakare+api+anurāgiõi mitre koųam+sadā+eva mudrayatas+ / ucitānabhij¤akairava kairavahasitam+na te caritam // VidSrk_49.6 *(1643) // pįthukārtasvarapātram+bhåųitaniū÷eųaparijanam+deva / vilasatkareõugahanam+samprati samam+āvayos+bhavanam // VidSrk_49.7 *(1644) // gurus+api galati vivekas+skhalati ca cittam+vina÷yati praj¤ā / patati puruųasya dhairyam+viųayaviųāghårõite manasi // VidSrk_49.8 *(1645) // rājani vidvanmadhye varasuratasamāgame varastrãõām / sādhvasadåųitahįdayas+vākpaņus+api kātarãbhavati // VidSrk_49.9 *(1646) // kiü÷uke kim+÷ukas+kuryāt+phalite+api bubhukųitas+ / adātari samįddhe+api kim+kuryus+anujãvinas+ // VidSrk_49.10 *(1647) // aham+iha sthitavatã+api tāvakã tvam+api tatra vasan+api māmakas+ / hįdayasaügatam+eva susaügatam+na tanusaügatam+ārya susaügatam // VidSrk_49.11 *(1648) // dyām+ālokayatām+kalās+kalayatām+chāyās+samācinvatām+kle÷as+kevalam+aīgulãs+dalayatām+mauhårtikānām+ayam / dhanyā sā rajanã tat+eva sudinam+puõyas+sas+eva kųaõas+yatra+aj¤ātacaras+cirāt+nayanayos+sãmānam+eti priyas+ // VidSrk_49.12 *(1649) // teųām+tvam+nidhis+āgasām+asahanā mānonnatā sā+api+atas+gantavyam+bhavayā na tat+gįham+iti tvam+vāryase yāsi cet / gāķham+mekhalayā balāt+niyamitas+karõotpalais+tāķitas+kųiptas+pādatale tadeka÷araõas+manye ciram+sthāsyasi // VidSrk_49.13 *(1650) // jāne sā+asahanā sa ca+aham+apakįt+mayi+aīgaõasthe punas+tasyās+sambhavitā sa sādhvasabharas+kas+api prakopāpahas+ / yatra+udyatpulakais+prakampavikalais+aīgais+kva karõotpalam+kutra+ātmā kva ca mekhalā+iti galati prāyas+sa mānagrahas+ // VidSrk_49.14 *(1651) // turuųkarājabhojadevayos+ jātānantaram+eva yasya madhurām+mårti÷riyam+pa÷yatas+ sadyaūputramahotsavāgatavadhåvargasya ÷įīgāriõas+ / unnãya+anyayuvāsyakālimakarãm+tāruõyaramyām+imām+ dhanyam+janma saha+amunā+ekasamayam+na prāpya taptam+hįdā // VidSrk_49.15 *(1652) // vallaõasya sãtkāram+÷ikųayati vraõayati+adharam+tanoti romā¤cam / nāgarakas+kim+u militas+na hi na hi sakhi haimanas+pavanas+ // VidSrk_49.16 *(1653) // savrãķārdhanirãkųaõam+yat+ubhayos+yat+dåtikāpreųaõam+ vādya ÷vas+bhavitā samāgamas+iti prãtyā pramodas+ca yas+ / prāpte ca+eva samāgame sarabhasam+yat+cumbanāliīganāni+ etat+kāmaphalam+tat+eva suratam+÷eųas+pa÷ånām+iva // VidSrk_49.17 *(1654) // pa÷ya+uda¤cat+avā¤cat+a¤citavapus+pa÷cārdhapårvārdhabhāk+ stabdhottānitapįųņhaniųņhitamanāgbhugnāgralāīgålabhįt / daüųņrākoņivisaükaņāsyakuharas+kurvan+saņām+utkaņām+ utkarõas+kurute kramam+karipatau krårākįtis+ke÷arã // VidSrk_49.18 *(1655) // ete mekalakanyakāpraõayinas+pātālamålaspį÷as+ saütrāsam+janayanti vindhyabhidurās+vārām+pravāhās+puras+ / lãlonmålitanartitapratihatavyāvartitapreritatyaktasvãkįtanihnutapracalitaproddhåtatãradrumās+ // VidSrk_49.19 *(1656) // vātais+÷ãkarabandhubhis+÷rutisukhais+haüsāvalãnisvanais+ protphullais+kamalais+payobhis+amalais+nãtvā jagan+nirvįtim / pa÷cāt+kųãõadhanām+bahirnijada÷ām+dįųņvā mįõālacchalāt+ arthibhyas+pradadau navenduvi÷adāni+asthãni padmākaras+ // VidSrk_49.20 *(1657) // vidyate sa na hi ka÷cit+upāyas+sarvalokaparitoųakaras+yas+ / sarvathā svahitam+ācaraõãyam+kim+kariųyati janas+bahujalpas+ // VidSrk_49.21 *(1658) // cāpasya+eva param+koņivibhavatvam+virājate / yasmāt+labhante lakųāõi nirguõās+api mārgaõās+ // VidSrk_49.22 *(1659) // kįtvā+api koųapānam+bhramarayuvā puratas+eva kamalinyās+ / abhilaųati bakulakalikām+madhulihi maline kutas+satyam // VidSrk_49.23 *(1660) // grāme+asmin+pathikāya na+eva vasatis+pānthā+adhunā dãyate rātrau+atra vivāhamaõķapatale pānthas+prasuptas+yuvā / tena+udgãya khalena garjati ghane smįtvā priyām+yat+kįtam+ tena+adya+api karaīkadaõķapatanā÷aīkã janas+tiųņhati // VidSrk_49.24 *(1661) // ātape dhįtimatā saha vadhvā yāminãvirahiõā vihagena / sehire na kiraõās+himara÷mes+duūkhite manasi sarvam+asahyam // VidSrk_49.25 *(1662) // unmudrãkįtavi÷vavismayabharais+tat+tat+mahārghais+guõais+ durgādhe hįdayāmbudhau tava bhavet+nas+såktigaīgā yadi / vi÷va÷vitramataīginãghanarasasyandinã+amandadhvanis+ gaīgāsāgarasaügamas+punar+iva+apårvas+samunmãlati // VidSrk_49.26 *(1663) // etat+mandavipakvatindukaphala÷yāmodarāpāõķuraprāntam+hanta pulindasundarakaraspar÷akųamam+lakųyate / tatphalãpatiputri ku¤jarakulam+jãvābhayābhyarthanādãnam+tvām+anunāthate kucayugam+patrāü÷ukais+mā pidhās+ // VidSrk_49.27 *(1664) // hriyā sarvasya+asau harati viditā+asmi+iti vadanam+dvayos+dįųņvā+ālāpam+kalayati kathām+ātmaviųayām / sakhãųu smerāsu prakaņayati vailakųyam+adhikam+priyā prāyeõa+āste hįdayanihitā+ātaīkavidhurā // VidSrk_49.28 *(1665) // guõavat+aguõavat+vā kurvatā karmajātam+pariõatis+avadhāryā yatnatas+paõķitena / atirabhasakįtānām+karmaõām+ā vipattes+bhavati hįdayadāhã ÷alyatulyas+vipākas+ // VidSrk_49.29 *(1666) // varųās+kardamahetavas+pratidinam+tāpasya målam+÷arat+hemante jaķatā tathā+eva ÷i÷ire+api+āyāsyate vāyunā / cittonmādakaras+vasantasamayas+grãųmas+api caõķātapas+kālas+kālas+iti prahįųyati janas+kālasya kā ramyatā // VidSrk_49.30 *(1667) // dįųņirodhakaram+yånām+yauvanaprabhavam+tamas+ / aratnālokasaühāryam+avāryam+såryara÷mibhis+ // VidSrk_49.31 *(1668) // āpātamātrarasike sarasãruhasya kim+bãjam+arpayitum+icchasi vāpikāyām / kālas+kalis+jagat+idam+na kįtaj¤am+aj¤e sthitvā haniųyati tava+eva mukhasya ÷obhām // VidSrk_49.32 *(1669) // apriyāõi+api kurvāõas+yas+priyas+priyas+eva sas+ / dagdhamandirasāre+api kasya vahnau+anādaras+ // VidSrk_49.33 *(1670) // ayam+kāõas+÷ukras+viųamacaraõas+såryatanayas+kųatāīgas+ayam+rāhus+vikalamahimā ÷ãtakiraõas+ / ajānānas+teųām+api niyatakarma svakaphalam+grahagrāmagrastās+vayam+iti janas+ayam+pralapati // VidSrk_49.34 *(1671) // kanakabhåųaõasaügrahaõocitas+yadi maõis+trapuõi pratibadhyate / na sa virauti na ca+api palāyate bhavati yojayitus+vacanãyatā // VidSrk_49.35 *(1672) // namasyāmas+devān+nanu hatavidhes+te+api va÷agās+ vidhis+vandyas+sas+api pratiniyatakarmaikaphaladas+ / phalam+karmāyattam+yadi kim+aparais+kim+ca vidhinā namas+satkarmabhyas+vidhis+api na yebhyas+prabhavati // VidSrk_49.36 *(1673) // yadā vigįhõāti tadā hatam+ya÷as+karoti maitrãm+atha dåųitās+guõās+ / sthitas+samãkųya+ubhayatā parãkųakas+karoti+avaj¤opahatam+pįthagjanam // VidSrk_49.37 *(1674) // tįųõe devi namas+tubhyam+kįtakįtyā+asi sāmpratam / anantanāma yat+råpam+tat+tvayā vāmanãkįtam // VidSrk_49.38 *(1675) // purā yātās+kecit+tadanu calitās+kecit+apare viųādas+kas+asmākam+na hi na vayam+api+atra gaminas+ / manaūkhedas+tu+evam+katham+akįtasaüketavidhayas+mahāmārge+asmin+no nayanapatham+eųyanti suhįdas+ // VidSrk_49.39 *(1676) // sanmārge tāvat+āste prabhavati puruųas+tāvat+eva+indriyāõām+lajjām+tāvat+vidhatte vinayam+api samālambate tāvat+eva / bhråcāpākįųņamuktās+÷ravaõapathagatās+nãlapakųmāõas+ete yāvat+lãlāvatãnām+na hįdi dhįtimuųas+dįųņibāõās+patanti // VidSrk_49.40 *(1677) // adhvanyasya vadhås+viyogavidhurā bhartus+smarantã yadi prāõān+ujjhati kasya tat+mahat+aho saüjāyate kilbiųam / iti+evam+pathikas+karoti hįdaye yāvat+taros+mårdhani prodghuųņam+parapuųņayā tava tava+iti+uccais+vacas+aneka÷as+ // VidSrk_49.41 *(1678) // adrākųãt+apanidrakorakabharavyānamravallãskhaladdhålãdurdinasåditāmbaram+asau+udyānam+urvãpatis+ / āsthānãbhavanam+vasantanįpates+devasya cetobhuvas+satrāgāram+anuttaram+madhulihām+ekam+prapāmaõķapam // VidSrk_49.42 *(1679) // madanajvaram+apanetum+kuru samprati satatam+auųadhadvitayam / bālādharamadhupānam+kucapãķanamuųņiyogam+ca // VidSrk_49.43 *(1680) // upacāravidhij¤as+api nirdhanas+kim+kariųyati / niraīku÷as+iva+āråķhas+mattadviradamårdhani // VidSrk_49.44 *(1681) // kasyās+nāma kim+atra na+asti viditam+yat+vãkųyamāõas+api+ayam+ lokas+måkas+iva+asti mām+prati punas+sarvas+janas+tapyate / ÷akyam+dar÷ayitum+na pågaphalavat+kįtvā dvidhā+idam+vapus+ yat+satyam+sakhi vãkųitas+khalu mayā nånam+caturthyās+÷a÷ã // VidSrk_49.45 *(1682) // khurāghātais+÷įīgais+pratidinam+alam+hanti pathikān+ bhį÷am+÷asyotsādais+sakalanagarākhyātapaņimā / yugam+na+eva skandhe vahati nitarām+yāti dharaõãm+ varam+÷ånyā ÷ālā na ca punar+ayam+duųņavįųabhas+ // VidSrk_49.46 *(1683) // pårotpãķe taķāgasya parãvāhas+pratikriyā / ÷okakųobhe ca hįdayam+pralāpais+avadhāryate // VidSrk_49.47 *(1684) // dhik+candanam+kā+eva sudhā varākã kim+indunā hāritam+abjakandais+ / na vedmi tat+vastu yat+atra loke sutāīgadhåles+upamānapātram // VidSrk_49.48 *(1685) // yauvanam+calam+apāyi ÷arãram+gatvaram+vasu vimį÷ya vi÷iųņas+ / na+anyajanmagatatiktavipākam+dįųņasaukhyam+api karma vidhatte // VidSrk_49.49 *(1686) // adhas+adhas+pa÷yatas+kasya mahimā na+upajāyate / upari+upari pa÷yantas+sarvas+eva daridrati // VidSrk_49.50 *(1687) // timiram+idam+indubimbāt+påtis+gandhas+ayam+amburahakoųāt / ninditam+abhijātamukhāt+yat+alãkam+vacanam+uccarati // VidSrk_49.51 *(1688) // yas+nãvāratįõāgramuųņikabalais+saüvardhitas+÷ai÷ave pãtam+yena sarojinãdalapuņe homāva÷iųņam+payas+ / taddānāsavapānamattamadhupavyālolagaõķam+gajam+ sotkaõņham+sabhayam+ca pa÷yati ÷anais+dåre sthitas+tāpasas+ // VidSrk_49.52 *(1689) // pāõipreīkhaõatas+vi÷ãrõa÷irasas+svedāvarugõa÷riyas+ tās+iti+ākįtile÷atas+manasi nas+kiücit+pratãtim+gatās+ / vaicitryāt+punar+uktalā¤chanabhįtas+khaõķena vākyena vā vyākųepam+kathayanti pakųmaladį÷as+lekhākųara÷reõayas+ // VidSrk_49.53 *(1690) // tāķãdalam+yat+akaņhoram+idam+yat+atra mudrā stanāīkaghanacandanapaīkamårtis+ / yat+bandhanam+bisalatātanutantavas+ca kasyā÷cit+eųā galitas+tadanaīgalekhas+ // VidSrk_49.54 *(1691) // mįõālam+etat+valayãkįtam+tayā tadãyas+eva+eųa vataüsapallavas+ / idam+ca tasyās+kadalãdalāü÷ukam+yat+atra saükrāntas+iva smarajvaras+ // VidSrk_49.55 *(1692) // rāja÷ekharasya+amã madhus+māsas+ramyas+vipinam+ajanam+tvam+ca taruõã sphuratkāmāve÷e vayasi vayam+api+āhitabharās+ / vrajatu+ambā mugdhe kųaõam+iha vilambasva yadi vā sphuņas+tāvat+jātas+pi÷unavacasām+eųa viųayas+ // VidSrk_49.56 *(1693) // vallaõasya munãndos+vāgbindus+pravitatasudhāpåraparamas+ na cet+cintāpātre milati katham+api+asya manasas+ / kutas+prāpya prãtim+tuhinagirigarbhasthitijuųas+api+asahyas+sahyeta priyavirahadāhavyatikaras+ // VidSrk_49.57 *(1694) // dharmakãrtes+ sarvasya+eva hi lokasya bahumānam+yat+ātmani / viųõos+māyāsahasrasya iyam+ekā garãyasã // VidSrk_49.58 *(1695) // kį÷as+kāõas+kha¤jas+÷ravaõavikalas+puccharahitas+ kųudhākųāmas+jãrõas+piņharakakapālārpitagalas+ / vraõais+påyaklinnais+krimikulacitais+ācitatanus+ ÷unãm+abhyeti ÷vā hatam+api nihanti+eva madanas+ // VidSrk_49.59 *(1696) // tarantas+dį÷yante bahavas+iha gambhãrasarasi svasārābhyām+ābhyām+hįdi vidadhatas+kautuka÷atam / pravi÷ya+antarlãnam+kim+api suvivecya+uddharati yas+ciram+ruddha÷vāsas+sa khalu punar+eteųu viralas+ // VidSrk_49.60 *(1697) // paõķitaj¤āna÷riyas+ \Colo iti saükãrõavrajyā tatas+kavistutivrajyā subandhau bhaktis+nas+kas+iha raghukāre na ramate dhįtis+dākųãputre harati haricandras+api hįdayam / vi÷uddhoktis+÷åras+prakįtisubhagās+bhāravagiras+tathā+api+antarmodam+kam+api bhavabhåtis+vitanute // VidSrk_50.1 *(1698) // tātas+sįųņim+apårvavastuviųayām+ekas+atra nirvyåķhavān+niųõātas+kaviku¤jarendracarite mārge girām+vāguras+ / revāvindhyapulãndrapāmaravadhåjha¤jhānilapreųitaprāye+arthe vacanāni pallavayitum+jānāti yoge÷varas+ // VidSrk_50.2 *(1699) // abhinandasya pātum+karõarasāyanam+racayitum+vācas+satām+saümatām+ vyutpattim+paramām+avāptum+avadhim+labdhum+rasasrotasas+ / bhoktum+svāduphalam+ca jãvitataros+yadi+asti te kautukam+ tat+bhrātas+÷įõu rāja÷ekharakaves+såktãs+sudhāsyandinãs+ // VidSrk_50.3 *(1700) // ÷aükaravarmaõas+ devãm+vācam+upāsate hi bahavas+sāram+tu sārasvatam+ jānãte nitarām+asau gurukulakliųņas+murāris+kavis+ / abdhis+laīghitas+eva vānarabhaņais+kim+tu+asya gambhãratām+ āpātālavilagnapãvaravapus+jānāti manthācalas+ // VidSrk_50.4 *(1701) // tat+tādįk+ujjvalakakutsthakulapra÷astisaurabhyanirbharagabhãramanoharāõi / vālmãkivāgamįtakåpanipātalakųmãm+etāni bibhrati murārikaves+vacāüsi // VidSrk_50.5 *(1702) // murāres+etau dhik+dhik+tān+samayān+pari÷ramarujas+dhik+tās+giras+niųphalās+ yatra+amås+na bhavanti vallaõaguõotkhātāmįtaprãtayas+ / romõām+nįtyabhuvas+vilocanapayaūpårābdhicandrodayās+ sāhityapratigaõķagarvagalanaglānikriyāhetavas+ // VidSrk_50.6 *(1703) // uttānollapitapratāritanava÷rotrais+katham+bhāvyatām+ vākpratyaü÷anive÷itākhilajagattattvā kavãnām+kalā / rathyāgartavigāhanādbhutakįtais+gāhyas+kva ratnākaras+ yasya+antaū÷apharāvamānanaņatãmajjadgirãndrās+÷riyas+ // VidSrk_50.7 *(1704) // anudghuųņas+÷abdais+atha ca ghaņanātas+sphuņarasas+ padānām+arthātmā ramayati na tu+uttānitarasas+ / yathā kiücit+kiücit+pavanacalacãnāü÷ukatayā stanābhogas+strãõām+harati na tathā+unmudritatanus+ // VidSrk_50.8 *(1705) // vallaõasya+ete astaügatabhāraviravi kālava÷āt+kālidāsavidhuvidhuram / nirvāõabāõadãpam+jagat+idam+adyoti ratnena // VidSrk_50.9 *(1706) // jānakãharaõam+kartum+raghuvaü÷e puraūsthite / kavis+kumāradāsas+vā rāvaõas+vā yadi kųamas+ // VidSrk_50.10 *(1707) // ÷abdās+te na tathāvidhās+pathi dhiyām+lokasya ye na+āsate na+arthātmā+api sa kas+api dhāvati girām+bhåpālamārge na yas+ / asti+anyas+tu sa saünive÷a÷i÷iras+÷abdārthayos+saügamas+ yena+amã svava÷ena dagdhakavayas+mathnanti cetāüsi nas+ // VidSrk_50.11 *(1708) // jayati kavikaõņhaharas+÷rãraghukāras+prameyakedāre / yanmatidātravilåne ÷ilo¤cham+iva kurvate kavayas+ // VidSrk_50.12 *(1709) // kavãnām+agalat+darpas+nånam+vāsavadattayā / ÷aktyā+iva pāõķuputrāõām+gatayā karõagocaram // VidSrk_50.13 *(1710) // kãrtis+pravarasenasya prayātā kusumojjvalā / samudrasya param+pāram+kapisena+iva setunā // VidSrk_50.14 *(1711) // santi ÷vānas+iva+asaükhyās+jātibhājas+gįhe gįhe / utpādakās+na bahavas+kavayas+÷arabhās+iva // VidSrk_50.15 *(1712) // bāõasya+amã kavayas+kālidāsādyās+kavayas+vayam+api+amã / parvate paramāõau ca vastutvam+ubhayos+api // VidSrk_50.16 *(1713) // saujanyāīkurakanda sundarakathāsarvasva sãmantinãcittākarųaõamantra manmathasaritkallola vāgvallabha / saubhāgyaikanive÷a pe÷alagirām+ādhāra dhairyāmbudhe dharmādridruma rāja÷ekhara sakhe dįųņas+asi yāmas+vayam // VidSrk_50.17 *(1714) // yat+etat+vāgarthavyatikaramayam+kiücit+amįtam+ pramodaprasyandais+sahįdayamanāüsi snapayati / idam+kāvyam+tattvam+sphurati tu yat+atra+aõu paramam+ tat+antarbuddhãnām+sphuņam+atha ca vācām+aviųayas+ // VidSrk_50.18 *(1715) // suvarõālaükārā prakaņitarasā÷leųanipuõā sphuradvaidarbhoktis+lalitapadabandhakramagatis+ / lasadbhåyobhāvā mįdus+api vimardocitatanus+ kavãndra tvadvāõã harati hariõākųã+iva hįdayam // VidSrk_50.19 *(1716) // ambā yena sarasvatã sutavatã tasya+arpayantã rasān+ nānācāņumukhã sa durlaķitavān+khelābhis+ucchįīkhalas+ / jihvādurvyasanais+upadravarujas+kurvanti ye duūsutās+ tān+dįųņvā+artham+itas+tatas+nikhanati svam+niūsvam+ātanvatã // VidSrk_50.20 *(1717) // vallaõasya aviditaguõā+api satkavibhaõitis+karõeųu vamati madhudhārām / anadhigataparimalā+api hi harati dį÷am+mālatãmālā // VidSrk_50.21 *(1718) // subandhos+ babhåva valmãkabhavas+purā kavis+tatas+prapede bhuvi bhartįmeņhatām / punas+sthitas+yas+bhavabhåtirekhayā sa vartate samprati rāja÷ekharas+ // VidSrk_50.22 *(1719) // ucchvāsas+api na niryāti bāõe hįdayavartini / kim+punar+vikaņāņa+upapadabandhā sarasvatã // VidSrk_50.23 *(1720) // yallagnam+hįdi puüsām+bhåyas+bhåyas+÷iras+na ghårõayati / tat+api kaves+kim+u kāvyam+kāõķas+vā dhanvinām+kim+asau // VidSrk_50.24 *(1721) // tāmarasasya kathaücit+kālidāsasya kālena bahunā mayā / avagāķhā+iva gambhãramasįõaughā sarasvatã // VidSrk_50.25 *(1722) // ka÷cit+vācam+racayitum+alam+÷rotum+eva+aparas+tām+ kalyāõã te matus+ubhayatas+vismayam+nas+tanoti / na hi+ekasmin+ati÷ayavatām+saünipātas+guõānām+ ekas+såte kanakam+upalas+tatparãkųākųamas+anyas+ // VidSrk_50.26 *(1723) // kālidāsya|| % NB Ingalls points out that the attribution to Kālidāsa is based % on a misunderstanding of the remarks with which Rāja÷ekhara % precedes his citation of the verse in the Kāvyamãmāüsā. prayogavyutpattau pratipadavi÷eųārthakathane prasattau gāmbhãrye rasavati ca vākyārthaghaņane / agamyāyām+anyais+di÷i pariõates+ca+arthavacasos+matam+cet+asmākam+kavis+amarasiühas+vijayate // VidSrk_50.27 *(1724) // ÷ālikasya iyam+gaus+uddāmā tava nibiķabandhā+api hi katham+ na vaidarbhāt+anyat+spį÷ati sulabhatve+api hi katham / avandhyā ca khyātā bhuvi katham+agamyā kavivįųais+ katham+vā pãyåųam+sravati bahu dugdhā+api bahubhis+ // VidSrk_50.28 *(1725) // ÷abdārõavasya ÷ailais+bandhayati sma vānarahįtais+vālmãkis+ambhonidhim+ vyāsas+pārtha÷arais+tathā+api na tayos+atyuktis+udbhāvyate / vāgarthau ca tulādhįtau+iva tathā+api+asmin+nibandhān+ayam+ lokas+dåųayati prasāritamukhas+tubhyam+pratiųņhe namas+ // VidSrk_50.29 *(1726) // dharmakãrtes+ hā kaųņam+kavicakramaulimaõinā dakųeõa yat+na+ãkųitas+ ÷rãmān+utpalarājadevanįpatis+vidyāvadhåvallabhas+ / tasya+api+arthijanaikarohaõagires+lakųmãs+vįthā+eva+abhavat+ dakųasya+asya na yena sundaragiras+karõāvataüsãkįtās+ // VidSrk_50.30 *(1727) // dakųasya yasya yathā vij¤ānam+tādįk+tasya+iha hįdayasadbhāvas+ / unmãlati kavipuīgavacane ca purāõapuruųe ca // VidSrk_50.31 *(1728) // vahati na puras+ka÷cit+pa÷cāt+na kas+api+anuyāti mām+ na ca navapadakųuõõas+mārgas+katham+nu+aham+ekakas+ / bhavati viditam+pårvavyåķhas+adhunā khilatām+gatas+ sa khalu bahulas+vāmas+panthā mayā sphuņam+urjitas+ // VidSrk_50.32 *(1729) // dharmakãrtipadānām vidyāvadhåm+apariõãya kulānuråpām+÷lāghyām+sutām+iva tatas+÷riyam+aprasåya / tām+ca+arthine praõayape÷alam+apradāya dhik+tam+manuųyapadam+ātmani yas+prayuīkte // VidSrk_50.33 *(1730) // bhartįhares+ ye nāma kecit+iha nas+prathayanti+avaj¤ām+jānanti te kim+api tān+prati na+eųa yatnas+ / utpatsyate tu mama kas+api samānadharmā kālas+hi+ayam+niravadhis+vipulā ca lakųmãs+ // VidSrk_50.34 *(1731) // ces+| nidhānam+vidyānām+kulagįham+apārasya ya÷asas+ ÷uci kųmāpālānām+sucaritakathādarpaõatalam / kalāsampadratnavratativiņapānām+suratarus+ prakįtyā gambhãras+kavis+iha sa÷abdas+vijayate // VidSrk_50.35 *(1732) // unnãtas+bhavabhåtinā pratidinam+bāõe gate yas+purā yas+cãrõas+kamalāyudhena suciram+yena+agamat+ke÷aņas+ / yas+÷rãvākpatirājapādarajasām+samparkapåtas+ciram+ diųņyā ÷lāghaguõasya kasyacit+asau mārgas+samunmãlati // VidSrk_50.36 *(1733) // paramādbhutarasadhāmani+utsalite jagati vallanāmbhodhau / vi÷rāntas+rasabhāgastimitayati yathā gabhãrimā kas+api // VidSrk_50.37 *(1734) // vallaõasya āķhyarājakįtārambhais+hįdayasthais+smįtais+api / jihvā+antas+kįųyamāõā+iva na kavitve pragalbhate // VidSrk_50.38 *(1735) // bāõasya vālmãkes+mukulãkįtā+eva kavitā kas+stotum+asti+ādaras+ vaiyāsāni vacāüsi bhāravigirām+bhåtā+eva nirbhartsanā / kāvyam+cet+avataüsabhåpam+abhajat+dharmāyaõam+karõayos+ tātas+kim+bahu varõyate sa bhagavān+vaidarbhagarbhe÷varas+ // VidSrk_50.39 *(1736) // dharmā÷okasya vāmāīgam+pįthulastanastabakitam+yāvat+bhavānãpates+ lakųmãkaõņhahaņhagrahavyasanitā yāvat+ca doųāõām+hares+ / yāvat+ca pratisāmasāraõavidhivyagrau karau brahmaõas+ stheyāsus+÷ruti÷uktilehyamadhavas+tāvat+satām+såktayas+ // VidSrk_50.40 *(1737) // kãrtyā samam+tridivavāsam+upasthitānām+martyāvatãrõamarutām+api satkavãnām / jagrantha durlabhasubhāųitaratnakoųam+vidyākaras+sukįtikaõņhavibhåųaõāya // VidSrk_50.41 *(1738) // \Colo iti kavivarõanavrajyā samāptā|| \Colo samāptas+ayam+subhāųitaratnakoųas+iti|| \Colo paõķita÷rãbhãmārjunasomasya||