Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson
(original input 1999-2000; revised 2004, with corrections by Jan Brzezinski)
Revised GRETIL version.


PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







namo buddhāya

nānākavīndravacanāni manoharāṇi saṃkhyāvatāṃ paramakaṇṭhavibhūṣaṇāni /
ākampakāni śirasaś ca mahākavīnāṃ teṣāṃ samuccayam anargham ahaṃ vidhāsye // VidSrk_0.1 *(1) //

sugatavrajyā
ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ /
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā mārā māravadhūstanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ // VidSrk_1.1 *(2) //
aśvaghoṣasya

namrāḥ pādanakheṣu yasya daśasu brahmeśakṛṣṇās trayas te devāḥ pratibimbanāt tridaśatāṃ suvyaktam āpedire /
sa trailokyaguruḥ sudustarabhavākūpārapāraṃgato māravyūhajayapragalbhasubhaṭaḥ śāstā tava stān mude // VidSrk_1.2 *(3) //
vasukalpasya

kāmakrodhau dvayam api padaṃ pratyanīkaṃ vaśitve hatvānaṅgaṃ kim iva hi ruṣā sādhitaṃ tryambakeṇa /
yas tu kṣāntyā śamayati śataṃ manmathādyān arātīn kalyāṇaṃ vo diśatu sa munigrāmaṇīr arkabandhuḥ // VidSrk_1.3 *(4) //
saṃghaśriyaḥ

śreyāṃsi vaḥ sa sugataḥ kurutād apāra- saṃsārasāgarasamuttaraṇaikasetuḥ /
durvāramāraparivārabalāvalepa- kalpāntasaṃtatapayaḥprasarair ahāryaḥ // VidSrk_1.4 *(5) //
aparājitarakṣitasya

śāstā samastabhuvanaṃ bhagavān apāyāt pāyād apāstatimiro mihiropameyaḥ /
saṃsārabhittibhiduro bhavakandakandu- kandarpadarpadalanavyasanī munīndraḥ // VidSrk_1.5 *(6) //
vasukalpasya

kāruṇyāmṛtakandalīsumanasaḥ prajñānvadhūmauktika- grīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ /
te maulau bhavatāṃ milantu jagatīrājyābhiṣekocita- sragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ // VidSrk_1.6 *(7) //

śīlāmbhaḥpariṣekaśītaladṛḍhadhyānālavālasphurad- dānaskandhamahonnatiḥ pṛthutaraprajñollasatpallavaḥ /
deyāt tubhyam avāryavīryaviṭapaḥ kṣāntiprasūnodayaḥ succhāyaḥ ṣaḍabhijñakalpaviṭapī sambodhibījaṃ phalam // VidSrk_1.7 *(8) //
etau śrīdharanandinaḥ

ekasyāpi manobhuvas tadabalāpāṅgair jagannirjaye kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam /
yas tv enaṃ sabalaṃ ca jetum abhitas tatkampamātraṃ bhruvor nārebhe sugatas tu tadguṇakathā stambhāya naḥ kevalam // VidSrk_1.8 *(9) //
kumudākaramateḥ

pratyekānantajātiprativapur amitāvṛttijambhārjitaino- bhoktṛvrātojjihīrṣāphalanilayamahāpauruṣasyāpi śāstuḥ /
ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin yo bhasmāsītkaṭākṣajvalanakaṇikayā drāg umākāmukasya // VidSrk_1.9 *(10) //
vallaṇasya

pāyād vaḥ samayaḥ sa mārajayino vandhyāyitāstrotkaraḥ krodhād yatra taduttamāṅgakavalonmīlanmahāvikramaḥ /
āsīd adbhutamauliratnamilitāṃ vyāttānanacchāyikām ālokyātmana eva mārasubhaṭaḥ paryastadhairyodayaḥ // VidSrk_1.10 *(11) //
/var{@subhaṭaḥ/lem
/emend/ /Ingalls, @sumaṭaḥ /edKG}
śrīpārśvavarmaṇaḥ

khelācañcalasaṃcarannijapadapreṅkholalīlāmilat- sadyaḥsāndraparāgarāgaracitāpūrvaprasūnaśriyaḥ /
āśliṣyanmadhulampaṭālinivahasyoccair mithaś cumbanair vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo jināyārpitaḥ // VidSrk_1.11 *(12) //
jitārinandinaḥ

daronmuktāraktasphuradadharavīthīkramavaman- mayūkhāntarmūrcchaddyutidaśanam uddeśavaśinaḥ /
sukhaṃ tad vaḥ śāstur diśatu śivam ajñānarajanī- vyavacchedodgacchanmahimaghanasaṃdhyātapa iva // VidSrk_1.12 *(13) //
/var{@dhara@/lem
/emend/ /Ingalls, @ghara@ /edKG}
trilocanasya

kandarpād api sundarākṛtir iti prauḍhotsaladrāgayā vṛddhatvaṃ varayoṣito 'nayad iti trāsākulasvāntayā /
mārasyāpi śarair abhedyahṛd iti śraddhābharaprahvayā pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ // VidSrk_1.13 *(14) //
tasyaiveti śrutiḥ

pādāmbhojasamīpasaṃnipatitasvarṇāthadehasphuran- netrastomatayā parisphuṭamilannīlābjapūjāvidhiḥ /
vandārutridaśaugharatnamukuṭodbhūtaprabhāpallava- pratyunmīladapūrvacīvarapaṭaḥ śākyo muniḥ pātu vaḥ // VidSrk_1.14 *(15) //
vasukalpasya

ka ekas tvaṃ puṣpāyudha mama samādhivyayavidhau suparvāṇaḥ sarve yadi kusumaśastrās tad api kim /
itīvainān nūnaṃ ya iha sumanostratvam anayat sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī // VidSrk_1.15 *(16) //

/Colo iti sugatavrajyā

tato lokeśvaravrajyā|| 2

dyutisvacchajyotsnāpaṭapaṭalavṛṣṭyā na kamalaṃ na candraḥ sāndraśrīparimalagarimṇāsyam amalam /
madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś cakorān bibhrāṇaṃ sarasiruhapāṇer avatu vaḥ // VidSrk_2.1 *(17) //
buddhākaraguptasya

varadakarasarojasyandamānāmṛtaugha- vyupaśamitasamastapretasaṃghātatarṣaḥ /
jayati sitagabhastistomaśubhrānanaśrīḥ sahajagurudayārdrālokano lokanāthaḥ // VidSrk_2.2 *(18) //
ratnakīrteḥ

atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ /
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ // VidSrk_2.3 *(19) //
jñānaśrīmitrasya

kṛpāvṛṣṭisphūtāt tava hṛdayapīyūṣasarasaḥ pravāho nirgatya kramatanimaramyaḥ karuṇayā /
tṛṣārtānām īṣadvitatam adharāntaḥ prati gati- praṇālībhiḥ pañcābhavad iti kim anyad bhujakarāt // VidSrk_2.4 *(20) //
/var{@dvitatamadharāntaḥ prati gati@/lem
/conj/ /Ingalls, @dvitatimadhurāntaḥpratigati@ /edKG}
trilocanasya

ravim iva dhṛtāmitābhaṃ kavim iva surasārthaviracitastotram /*
madhum iva sambhṛtakaruṇaṃ vidhum iva nāthaṃ khasarpaṇaṃ vande // VidSrk_2.5 *(21) //*
puruṣottamasya

udarasyedam aṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya /*
svārthe katham alasatvaṃ katham anusatvaṃ hitakaraṇe matir asya // VidSrk_2.6 *(22) //*
jñānaśrīmitrasya

vaktraṃ naiṣa kalānidhir dhavalimā naiṣojjvalā kaumudī netre nīrarucī na lāñchanayugaṃ candre 'sty amandacchavi /
ity unnīya vidhor abhītivihasad yat saṃnidhiṃ sādhvagān nūnaṃ nīrajam astu vaḥ śivadive tal lokanāthānanam // VidSrk_2.7 *(23) //

jaṭājūṭābhyantarnavaravir iva śyāmajalabhṛd- vṛtaḥ śoṇāśokastabakam amitābhaḥ praminute /
maharṣer yasyendudyutighaṭitamūrter iva sa vaḥ klamaṃ bhindyād dadyāt praśamasukhapīyūṣalaharīm // VidSrk_2.8 *(24) //
buddhākarasyaitai

/Colo iti lokeśvaravrajyā|| 2

tato mañjughoṣavrajyā|| 3

aṅgāmodasamocchvaladghṛṇipatadbhṛṅgāvalīmālitaḥ sphūrjatkāñchanasūtragumphitamilannīlotpalaśrīr iva /
niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ mañjuśrīḥ suramuktamañjariśikhāvarṣair ivābhyarcitaḥ // VidSrk_3.1 *(25) //
/var{@mālitaḥ sphūrjatkāñchana@/lem
/emend/ /Ingalls, @mālitasphūrjallāñchana@ /edKG}

śastrodyadbāhudehasphuradanalamiladdhūmakalpāntapuñjaḥ śṛṅgāntānantaviśvārpitamahiṣamahiṣaśiromakṣikālīvikalpaḥ /
trāsatyaktasvaparṇāstṛtasuraghṛṇayevālasatpādavṛndas tāraughapluṣṭabhānur jagad avatu naṭan bhairavātmā kumāraḥ // VidSrk_3.2 *(26) //
vallaṇasyaitau

khaḍgī saśabdam atha pustakavān sacintaṃ bālaḥ sakhelam abhirāmatamaḥ sakāmam /
nānāvidhaṃ suravadhūbhir itīkṣito vaḥ pāyāc ciraṃ sugatavaṃśadharaḥ kumāraḥ // VidSrk_3.3 *(27) //
puruṣottamasya

mugdhāṅgulīkiśalayāṅghrisuvarṇakumbha- vāntena kāntipayasā dhusṛṇāruṇena /
yo vandamānam abhiṣiñcati dharmarājye jāgartu vo hitasukhāya sa mañjuvajraḥ // VidSrk_3.4 *(28) //
jitāripādānām

amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ śrutaṃ no nāmāpi kva nu khalu hiṃāśuprabhṛtayaḥ /
mamābhyarṇe dhārṣṭyāc carati punar indīvaram iti krudhevedaṃ prāntāruṇam avatu vo locanayugmam // VidSrk_3.5 *(29) //
% NB Ingalls conjectures himāṃśuprakṛtayaḥ in b
śāntākaraguptasya

/Colo iti mañjughoṣavrajyā

tato maheśvaravrajyā|| 4

śilpaṃ trīṇi jaganti yasya kavinā yasya trivedī guror yaś cakre tripuravyayaṃ tripathagā yanmūrdhni mālyāyate /
trīṃl lokān iva vīkṣituṃ vahati yo visphūrjadakṣṇāṃ trayaṃ sa traiguṇyaparicchado vijayate devas triśūlāyudhaḥ // VidSrk_4.1 *(30) //
vasukalpasya
/var{guror/lem
/conj/ /Ingalls, giro /edKG}

bāṇībhūtapurāṇapūruṣadhṛtipratyāśayā dhāvite vidrāti sphuradāśuśukṣaṇikaṇaklānte śakunteśvare /
namronnamrabhujaṃgapuṅgavaguṇavyākṛṣṭabāṇāsana- kṣiptāstrasya puradruho vijayate sandhānasīmāśramaḥ // VidSrk_4.2 *(31) //
/var{vidrāti/lem
/conj/ /Ingalls, nidrāti@ /edKG}

pīyūṣadravapānadohadarasavyagroragagrāmaṇī- daṣṭaḥ pātu śaśī maheśvaraśironepathyaratnāṅkuraḥ /
yo bimbapratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikā- yantre śaivalalāṭalocanaśikhājvālābhir ābarhyate // VidSrk_4.3 *(32) //
murārer etau

bhadraṃ candrakale śivaṃ suranadi śreyaḥ kapālāvale kalyāṇaṃ bhujagendravalli kuśalaṃ viśve śaṭāsantate /
ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate kalpāntārabhaṭīnaṭasya bhavatāt tad vaḥ śriye tāṇḍavam // VidSrk_4.4 *(33) //

devi tvadvadanopamānasuhṛdām eṣāṃ sarojanmanāṃ paśya vyomani lohitāyati śanair eṣā daśā vartate /
itthaṃ saṃkucadambujānukaraṇavyājopanītāñjaleḥ śambho vañcitapārvatīkam ucitaṃ saṃdhyārcanaṃ pātu vaḥ // VidSrk_4.5 *(34) //
rājaśekharasya

kasmāt pārvati niṣṭhurāsi sahajaḥ śailodbhavānām ayaṃ niḥsnehāsi kathaṃ na bhasmapuruṣaḥ snehaṃ bibharti kvacit /
kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved itthaṃ nirvacanīkṛto girijayā śambhuś ciraṃ pātu vaḥ // VidSrk_4.6 *(35) //

vapuḥprādurbhāvād anumitam idaṃ janmani purā purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān /
namañ janmany asminn aham atanur agre 'py anatibhāṅ maheśa kṣantavyaṃ tad idam aparādhadvayam api // VidSrk_4.7 *(36) //

kiṃ vācyo mahimā mahājalanidher yasyendravajrāhatas trasto bhūbhṛd amajjad ambunicaye kaulīlapotākṛtiḥ /
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhoccalac chaivālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ // VidSrk_4.8 *(37) //
% NB = 1208 below!
/var{@viluṭhatpāṭhīna@/lem
/emend, @viluṭhan pāṭhīna@ /edKG}

tādṛksaptasamudramudritamahī bhūbhṛdbhir abhraṃkaṣais tāvadbhiḥ parivāritā pṛthupṛthudvīpaiḥ samantād iyam /
yasya sphāraphaṇāmaṇau nilayanān majjatkalaṅkākṛtiḥ śeṣaḥ so 'py agamad yadaṅgadapadaṃ tasmai namaḥ śambhave // VidSrk_4.9 *(38) //
etau vallaṇasya

gāḍhagranthipraphulladgalavikalaphaṇāpīḍaniryadviṣāgni- jvālānistaptacandradravad amṛtarasaproṣitapretabhāvāḥ /
ujjṛmbhā babhrunetradyutim asakṛd asṛktṛṣṇayālokayantyaḥ pāntu tvāṃ nāganālagrathitaśivaśiraḥśreṇayo bhairavasya // VidSrk_4.10 *(39) //
tasyaiva
/var{@phaṇāpīḍa@/lem
/Ingalls, @phaṇapīṭha@ /edKG}

babhrubhrūśmaśrukeśaṃ śikharam iva girer lagnadāvāgnimālaṃ netraiḥ piṅgogratārais tribhir iva ravibhiś chidritaḥ kālameghaḥ /
daṃṣṭrācandraprabhābhiḥ prakaṭitasubṛhattālupātālamūlaṃ śambho vaktraṃ suvaktratritayabhayakaraṃ hantv aghaṃ dakṣiṇaṃ vaḥ // VidSrk_4.11 *(40) //
/var{hantvaghaṃ/lem
/emend/ /Ingalls, hantvadhaṃ /edKG}
rakṣovibhīṣaṇasya

uddāmadantarucipallavitārdhacandra- jyotsnānipītatimiraprasaroparodhaḥ /
śreyāṃsi vo diśatu tāṇḍavitasya śambho ambhodharāvalighanadhvanir aṭṭahāsaḥ // VidSrk_4.12 *(41) //
rājagurusaṃghaśriyaḥ

tvaṅgadgaṅgam udañcadinduśakalaṃ bhraśyatkapālāvali- kroḍabhrāmyadamandamārutarayasphārībhavadbhāṃkṛti /
pāyād vo ghanatāṇḍavavyatikaraprāgbhārakhedaskhalad- bhogīndraślathapiṅgalotkaṭajaṭājūṭaṃ śiro dhūrjaṭeḥ // VidSrk_4.13 *(42) //

nakhadarpaṇasaṃkrānta- pratimādaśakānvitaḥ /
gaurīpādānataḥ śambhur jayaty ekādaśaḥ svayam // VidSrk_4.14 *(43) //

cūḍāpīḍakapālasaṃkulapatanmandākinīvārayo vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣaḥ /
pāntu tvām akaṭhoraketakaśikhāsaṃdigdhamugdhendavo bhūteśasya bhujaṅgavallivalayasraṅnaddhajūṭā jaṭāḥ // VidSrk_4.15 *(44) //
bhavabhūteḥ

sa jayati gāṅgajalaughaḥ śambhor uttuṅgamauliviniviṣṭaḥ /*
majjati punar unmajjati candrakalā yatra śapharīva // VidSrk_4.16 *(45) //*

sa vaḥ pāyād indur navabisalatākoṭikuṭilaḥ smarārer yo mūrdhni jvalanakapiśe bhāti nihitaḥ /
sravanmandākinyāḥ pratidivasasiktena payasā kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva // VidSrk_4.17 *(46) //

cyutām indor lekhāṃ ratikalahabhagnaṃ ca valayaṃ dvayaṃ cakrīkṛtya prahasitamukhī śailatanayā /
avocad yaṃ paśyety avatu sa śivaḥ sā ca girijā sa ca krīḍācandro daśanakiraṇāpūritatanuḥ // VidSrk_4.18 *(47) //

namas tuṅgaśiraścumbi- candracāmaracārave /
trailokyanagarārambha- mūlastambhāya śambhave // VidSrk_4.19 *(48) //

kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadānāṃśukāntaṃ gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ sambhrameṇa /
āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa haratu duritaṃ śāmbhavo vaḥ śarāgniḥ // VidSrk_4.20 *(49) //
bāṇasya

saṃdhyātāṇḍavaḍambaravyasanino bhīmasya caṇḍabhrami- vyānṛtyadbhujadaṇḍamaṇḍalabhuvo jhaṃjhānilāḥ pāntu vaḥ /
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām uḍḍīneṣu biḍaujasā punar asau dambholir ālokitaḥ // VidSrk_4.21 *(50) //

keśeṣu prāk pradīpas tvaci vikaṭacaṭatkārasāro 'timātraṃ māṃse mandāyamānaḥ kṣaradasṛji sṛjann asthiṣu ṣṭhātkṛtāni /
majjaprāye 'ṅgabhāge jhagiti ratipater jājvalan prajjvalaśrīr aśreyo vyasyatād vas trinayananayanopāntavānto hutāśaḥ // VidSrk_4.22 *(51) //

pāyāt pārvaṇasāṃdhyatāṇḍavavidhau yasyollasatkānano hemādriḥ karaṇāṅgahāravalanaiḥ sārdhendur āndolitaḥ /
dhatte 'tyadbhutavismayena dharayā dhūtasya kāntatviṣo lolatkuntalakuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ // VidSrk_4.23 *(52) //
% NB Ingalls conjectures sārkenduḥ in b

kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ samuttālaś cūḍābhujagaphaṇaratnavyatikare /
mṛdur lekhākoṇe rayavaśavilolasya śaśinaḥ punīyād dīrghaṃ vo dīrghaṃ vo haraśirasi gaṅgākalakalaḥ // VidSrk_4.24 *(53) //

śāntyai vo 'stu kapāladāma jagatāṃ patyur yadīyāṃ lipiṃ kvāpi kvāpi gaṇāḥ paṭhanti padaśo nātiprasiddhākṣarām /
viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate nāgaī rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti // VidSrk_4.25 *(54) //
/var{nāti@/lem
/emend/ /Ingalls, neti@ /edKG}
% NB Ingalls conjectures vakṣati or rakṣyati for rakṣati
% and .aśiṣyate for śiṣyate in c, and .atsyati for syati in d
bhojadevasya

jvālevordhvavisarpiṇī pariṇatasyāntas tapas tejaso gaṅgātuṅgataraṅgasarpavasatir valmīkalakṣmīr iva /
saṃdhyevārdramṛṇālakomalatanor indoḥ sahasthāyinī pāyād vas taruṇāruṇāṃśukapiśā śambho jaṭāsaṃhatiḥ // VidSrk_4.26 *(55) //

maulau vegād udañcaty api caraṇabharanyañcadurvītalatvād akṣuṇṇasvargalokasthitimuditasurajyeṣṭhagoṣṭhīstutāya /
saṃtrāsān niḥsarantyāpy aviratavisaraddakṣiṇārdhānubandhād atyaktāyādriputryā tripuraharajagatkleśahantre namas te // VidSrk_4.27 *(56) //
bāṇasya

paryaṅkāśleṣabandhadviguṇitabhujagagranthisaṃvītajānor antaḥprāṇāvarodhād uparatasakaladhyānaruddhendriyasya /
ātmany ātmānam eva vyapagatakaraṇaṃ paśyatas tattvadṛṣṭyā śambho vā pātu śūnyekṣaṇaghaṭitalayabrahmalagnaḥ samādhiḥ // VidSrk_4.28 *(57) //
/var{śūnyekṣ.ana@/lem
/emend/ /Ingalls, śūṇyakṣaṇa@ /edKG}

pāyād bālendumauler anavaratabhujāvṛttivātormivega- bhrāmyadrudrārkatārāgaṇaracitamahālātacakrasya lāsyam /
nyañcadbhūtsarpadagni skhaladakhilagiri tvaṅgaduttālamauli sphūrjaccandrāṃśu niryannayanaruci rasajjāhnavīnirjharaṃ vaḥ // VidSrk_4.29 *(58) //
/var{bālendu@/lem
/emend/ /Ingalls, vārendu@ /edKG}

mātar jīva kim etad añjalipuṭe tātena gopāyitaṃ vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam /
mātraivaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ śambho bhagnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ // VidSrk_4.30 *(59) //

evaṃ sthāpaya subhru bāhulatikām evaṃ kuru sthānakaṃ nātyuccair nama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam /
evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā śambho vaḥ paripāntu nartitalayacchedāhatās tālikāḥ // VidSrk_4.31 *(60) //

saṃvyānāṃśukapallaveṣu taralaṃ veṇīguṇeṣu sthiraṃ mandaṃ kañcukasandhiṣu stanataṭotsaṅgeṣu dīptārciṣam /
ālokya tripurāvarodhanavadhūvargasya dhūmadhvajaṃ hastasrastaśarāsano vijayate devo dayārdrekṣaṇaḥ // VidSrk_4.32 *(61) //
mayūrasya

jaṭāgulmotsaṅgaṃ praviśati śaśī bhasmagahanaṃ phaṇīndro 'pi skandhād avatarati līlāñcitaphaṇaḥ /
vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ yadā śambhuś cumbaty acaladuhitur vaktrakamalam // VidSrk_4.33 *(62) //
rājaśekharasya

nānāvegaviniḥsṛtatripathagāvāripravāhākulaḥ śīghrabhrāntivaśāl lalāṭanayanākālatapād bhīṣaṇaḥ /
muṇḍālīkuharaprasarpadanilāsphālapramuktadhvaniḥ prāvṛtkāla ivoditaḥ śivaśiromeghaḥ śivāyāstu vaḥ // VidSrk_4.34 *(63) //

sa pātu viśvam adyāpi yasya mūrdhni navaḥ śaśī /
gaurīmukhatiraskāra- lajjayeva na vardhate // VidSrk_4.35 *(64) //
dharmapālasya

digvāsā iti satrapaṃ manasijadveṣīti mugdhasmitaṃ sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālīti ca /
maulisvīkṛtajāhnavīka iti ca prāptābhyasūyaṃ haraḥ pārvatyā sabhayaṃ bhujaṅgavalayīty ālokitaḥ pātu vaḥ // VidSrk_4.36 *(65) //
vinayadevasya

phaṇini śikhigrahakupite śikhini ca taddehavalayitākulite /*
avatād vo haraguhayor ubhayaparitrāṇakātaratā // VidSrk_4.37 *(66) //*
/var{@bhaya@/lem
/emend/ /Ingalls, @maya@ /edKG}
jātārdhavardhanasya

sindūraśrīr lalāṭe kanakarasamayaḥ karṇapārśve 'vataṃso vaktre tāmbūlarāgaḥ pṛthukucakalaśe kuṅkumasyānulepaḥ /
daityādhīśāṅganānāṃ jaghanaparisare lākṣikakṣaumalakṣmīr aśreyāṃsi kṣiṇoti tripuraharaśarodgārajanmānalo vaḥ // VidSrk_4.38 *(67) //
maṅgalasya

pāyād vaḥ surajāhvanījalarayabhrāmyajjaṭāmaṇḍalī- vegavyākulanāganāyakaphaṇāphūtkāravātocchalat /
saptāmbhonidhijanmacaṇḍalaharīmajjannabhomaṇḍala- trāsatrastasurāṅganākalakalavrīḍāvilakṣo haraḥ // VidSrk_4.39 *(68) //
karkarājasya

purastād ānamratridaśapatigārutmatamaṇer vataṃsatrāsārter apasarati mauñjīphaṇipatau /
purāriḥ saṃvṛṇvan vigaladupasaṃvyānam ajine punītād vaḥ smerakṣitidharasutāpāṅgaviṣayaḥ // VidSrk_4.40 *(69) //
dharmāśokasya

jīrṇe 'py utkaṭakālakūṭakavale dagdhe haṭhān manmathe nīte bhāsurabhālanetratanutāṃ kalpāntadāvānale /
yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrīśailajāṃ svardhunīṃ dhatte kautukarājanītinipuṇaḥ pāyāt sa vaḥ śaṃkaraḥ // VidSrk_4.41 *(70) //
kavirājasya

/Colo iti śrīmaheśvaravrajyā

% tatas tadvargavrajyā

devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhatety udbhuje harṣād bhṛṅgiriṭāv ayācitagirā cāmuṇḍayāliṅgite /
avyād vo hatadevadundubhighanadhvānātiriktas tayor anyonyapracalāsthipañjararaṇatkaṅkālajanmā ravaḥ // VidSrk_5.1 *(71) //
yogeśvarasya

rakṣatu vaḥ stanayugalaṃ harikarikumbhānukāri giriduhituḥ /*
śaṃkaradṛḍhakaṇṭhagrahapīḍanabhasmāṅgarāgavicchuritam // VidSrk_5.2 *(72) //*

sāvaṣṭambhaniśumbhasambhramanamadbhūgolaniṣpīḍana- nyañcatkarparakūrmakampavicaṭadbrahmāṇḍakhaṇḍasthiti /
pātālapratimallagallavivaraprakṣiptasaptārṇavaṃ vande nanditanīlakaṇṭhapariṣadvyaktarddhi vaḥ krīḍitam // VidSrk_5.3 *(73) //

bho bho dikpatayaḥ prayāta parataḥ khaṃ muñcatāmbhomucaḥ pātālaṃ vraja medini praviśata kṣoṇītalaṃ kṣmābhṛtaḥ /
brahmann unnaya dūram ātmasadanaṃ devasya me nṛtyataḥ śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ // VidSrk_5.4 *(74) //

khedās te katham īdṛśaḥ priyatame tvannetravahner vibho kasmād vepitam etad induvadane bhogīndrabhīter bhava /
romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarair itthaṃ bhartari bhāvagopanaparā gaurī ciraṃ pātu vaḥ // VidSrk_5.5 *(75) //
lakṣmīdharasya

ārdrāṃ kaṇṭhe mukhābjasrajam avanamayaty ambikā jātulambāṃ sthāne kṛtvendulekhāṃ nibaḍayati jaṭāḥ pannagendreṇa nandī /
kālaḥ kṛttiṃ nibadhnāty upanayati kare kālarātriḥ kapālaṃ śambho nṛtyāvatāre pariṣad iti pṛthagvyāpṛtā vaḥ punātu // VidSrk_5.6 *(76) //
śatānandasya

śṛṅgaṃ bhṛṅgiṃ vimuñca tyaja gajavadana tvaṃ ca lāṅgūlamūlaṃ mandānando 'si nandinn alam abala mahākāla kaṇṭhagraheṇa /
ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatīpādamūle paśyann akṣair vilakṣaṃ valitagalacalatkambalaṃ tryabakaṃ vaḥ // VidSrk_5.7 *(77) //

gaurīvibhajyamānārdha- saṃkīrṇe haramūrdhani /
amba dviguṇagambhīre bhāgīrathi namo 'stu vaḥ // VidSrk_5.8 *(78) //

devasyāmbujasambhavasya bhavanād ambhodhim āgāmukā seyaṃ maulivibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī /
udyātān apahāya vigraham iha srotaḥpratīpān api srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān // VidSrk_5.9 *(79) //

prātaḥ kālāñjanaparicitaṃ vīkṣya jāmātur oṣṭhaṃ kanyāyāś ca stanamukulayor aṅgulībhasmamudrāḥ /
premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir gaurīmātuḥ kim api kim api vyāhṛtaṃ karṇamūle // VidSrk_5.10 *(80) //
śubhāṅgasya

lākṣārāgaṃ harati śikharāj jāhvanīvāri yeṣāṃ ye tanvanti śriyam adhijaṭāmaṇḍalaṃ mālatīnām /
yāty utsarpadvimalakiraṇair yais tirodhānam indur devyāḥ sthāṇau caraṇapatite te nakhāḥ pāntu viśvam // VidSrk_5.11 *(81) //
dakṣasya

miśrībhūtāṃ tava tanulatāṃ bibhrato gaurī kāmaṃ devasyāsīd aviralaparirambhajanmā pramodaḥ /
kiṃ tu premastimitamadhurasingdhamugdhā na dṛṣṭir dṛṣṭety antaḥakaraṇam asakṛt tāmyati tryambakasya // VidSrk_5.12 *(82) //

avyād vo valikāṅghripātavicaladbhūgolahelonmukha- bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ /
yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus tārācakram udaktaśīkarapṛṣallīlām ivābhyasyati // VidSrk_5.13 *(83) //
rājaśekharasya

sānandaṃ nandihastāhatamurajaravāhūtakaumārabarhi- trāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji /
gaṇḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāntu cītkāravatyaḥ // VidSrk_5.14 *(84) //
bhavabhūteḥ

yad ambā tāto vā dvayam idam agād ekatanutāṃ tadardhaṃ cārdhaṃ ca kva nu gatam athāryaḥ kathayatu /
jagat tat taj jātaṃ sakalanaranārīmayam iti pratītiṃ kurvāṇo jayati śikhibhartur gajamukhaḥ // VidSrk_5.15 *(85) //

bhavajaladhijalāvalambayaṣṭir mahiṣamahāsuśailavajradhārā /*
harahṛdayataḍāgarājahaṃsī diśatu śivaṃ jagataś ciraṃ bhavānī // VidSrk_5.16 *(86) //*
bhagīrathasya

śūlāhatamahiṣāsurarudhiracchuritādharāmbarā gaurī /*
puṣpavatīva salajjā hasitaharanirīkṣitā jayati // VidSrk_5.17 *(87) //*
gonandasya

pratyāsannavivāhamaṅgalavidhau devārcananyastayā dṛṣṭāgre pariṇetur eva likhitāṃ gaṅgādharasyākṛtim /
unmādasmitaroṣalajjitam asau gauryā kathaṃcic cirād vṛddhastrīvacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ // VidSrk_5.18 *(88) //
% NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c

śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum /*
tāv apy ekaśarīrāv iti viṣamāśaś ciraṃ jayati // VidSrk_5.19 *(89) //*

ambeyaṃ neyam ambā na hi kharakapiśaṃ śmaśru tasyā mukhārdhe tāto 'yaṃ naiṣa tātaḥ stanam urasi pitur dṛṣṭavān nāham atra /
keyaṃ ko 'yaṃ kim etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān // VidSrk_5.20 *(90) //

svecchārambhaṃ luṭhitvā pitur urasi citābhasmadhūlīcitāṅgo gaṅgāvāriṇy agādhe jhaṭiti harajaṭājūṭato dattajhampaḥ /
sadyaḥ śītkārakārī jalajaḍimaraṇaddantapaṅktir guho vaḥ kampī pāyād apāyāj jvalitaśikhiśikhe cakṣuṣi nyastahastaḥ // VidSrk_5.21 *(91) //
/var{svecchārambhaṃ/lem
/conj/ /Ingalls, svecchāramyaṃ /edKG}

haṃsaśreṇikutūhalena kalayan bhūṣākapālāvalīṃ bālām indukalāṃ mṛṇālarabhasād āndolayan pāṇinā /
raktāmbhojadhiyā ca locanapuṭaṃ lālāṭam udghāṭayan pāyād vaḥ pitur aṅgabhāk śiśujanakrīḍonmukhaḥ ṣaṇmukhaḥ // VidSrk_5.22 *(92) //

kapolād uḍḍīnair bhayavaśavilolair madhukarair madāmbhaḥsaṃlobhād upari patituṃ baddhapaṭalaiḥ /
caladbarhacchatraśriyam iva dadhāno 'tirucirām avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu // VidSrk_5.23 *(93) //
vasukalpasya

ekaḥ sa eva paripālayatāj jaganti gaurīgirīśacaritānukṛtiṃ dadhānaḥ /
ābhāti yo daśanaśūnyamukhaikadeśa- dehārdhahāritavadhūka ivaikadantaḥ // VidSrk_5.24 *(94) //
tasyaiva

arciṣmanti vidārya vaktrakuharāṇy ā sṛkkaṇo vāsukes tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān /
ekaṃ trīṇi navāṣṭa sapta ṣaḍ iti vyastāstasaṃkhyākramā vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam // VidSrk_5.25 *(95) //

suptaṃ pakṣapuṭe nilīnaśirasaṃ dṛṣṭvā mayūraṃ puraḥ kṛttaṃ kena śiro 'sya tāta kathayety ākrandataḥ śaiśavāt /
sāntarhāsapinākipāṇiyugalāsphālollasaccetasas tanmūrdhekṣaṇatarpitasya hasitaṃ pāyāt kumārasya vaḥ // VidSrk_5.26 *(96) //

carcāyāḥ katham eṣa rakṣati sadā sadyonṛmuṇḍasrajaṃ caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api /
ity antaḥ paribhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ kūṣmāṇḍo dhṛtisambhṛtām anudinaṃ puṣṇāti tundaśriyam // VidSrk_5.27 *(97) //
/var{@srajaṃ/lem
/emend/ /Ingalls, @sraja /edKG}

kasmāt tvaṃ tātagehād aparam abhinavā brūhi kā tatra vārtā devyā devo jitaḥ kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān /
ity evaṃ barhināthe kathayati sahasā bhartṛbhikṣāvibhūṣā- vaiguṇyodvegajanmā jagad avatu ciraṃ hāravo bhṛṅgarīṭeḥ // VidSrk_5.28 *(98) //
tuṅgasyaitau

sthūlo dūram ayaṃ na yāsyati kṛśo naiṣa prayāṇakṣamas tenaikasya mamaiva tatra kaśipuprāptiḥ parā dṛśyate /
ityādau paricintitaṃ pratimuhus tad bhṛṅgikūṣṇāṇḍayor anyonyapratikūlam īśaśivayoḥ pāṇigrahe pātu vaḥ // VidSrk_5.29 *(99) //

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha- preṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ /
tvāṃ pātu mañjaritapallavakarṇapūra- lobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ // VidSrk_5.30 *(100) //
acalasiṃhasya

mātas te 'dharakhaṇḍanāt paribhavaḥ kāpālikād yo 'bhavat sa brahmādiṣu kathyatām iti muhur bālyād guhe jalpati /
gaurīṃ hastayugena ṣaṇmukhavaco roddhuṃ nirīkṣyākṣamāṃ vailakṣyāc caturāsyaniṣphalaparāvṛttiś ciraṃ pātu vaḥ // VidSrk_5.32 *(101) //

gonāsāya niyojitāgadarajāḥ sarpāya baddhauṣadhiḥ pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī /
bhartur bhūtagaṇāya gotrajaratīnirdiṣṭamantrākṣarā rakṣatv adrisutā vivāhasamaye prītā ca bhītā ca vaḥ // VidSrk_5.32 *(102) //
% NB Ingalls reads with other sources kaṇṭhasthāya...pāṇau for
% pāṇisthāya... kaṇṭhe
rājaśekharasya

digvāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim /
ity anyonyaviruddhaceṣṭitam idaṃ paśyan nijasvāmino bhṛṅgī sāndraśirāvanaddhaparuṣaṃ dhatte 'sthiśeṣaṃ vapuḥ // VidSrk_5.33 *(103) //

/Colo iti śivagaṇavrajyā

% tato harivrajyā

asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo devaḥ sarvajagatpatir madhuvadhūvaktrābjacandrodayaḥ /
krīḍākroḍatanor navenduviśade daṃṣṭrāṅkure yasya bhūr bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ // VidSrk_6.1 *(104) //

pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ /
yatsaṃskārakalānuvartanavaśād velācchalenāmbhasāṃ yātāyātam ayantritaṃ jalanidher nādyāpi viśrāmyati // VidSrk_6.2 *(105) //
vākpatirājasyaitau

niṣpratyūham upāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ kokaprīticakorapāraṇapaṭū jyotiṣmatī locane /
yābhyām ardhavibodhamugdhamadhuraśrīr ardhanidrāyito nābhīpalvalapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ // VidSrk_6.3 *(106) //

viramati mahākalpe nābhīpathaikaniketanaṃ tribhuvanapuraḥśilpī yasya pratikṣaṇam ātmabhūḥ /
kimadhikaraṇā kīdṛk kasya vyavasthitir ity asāv udaram aviśad draṣṭuṃ tasmai jagannidhaye namaḥ // VidSrk_6.4 *(107) //

devi tvaṃ kupitā tvam eva kupitā ko 'nyaḥ pṛthivyā gurur mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ /
devi tvaṃ parihāsakelikalahe 'nantā tvam evety atha jñātānantyapado namañ jaladhijāṃ śauriś ciraṃ pātu vaḥ // VidSrk_6.5 *(108) //
vākpatirājasya

ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇātra kiṃ kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ /
mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ // VidSrk_6.6 *(109) //

mandakvāṇitaveṇur ahṇi śithile vyāvartayan gokulaṃ barhāpīḍakam uttamāṅgaracitaṃ godhūlidhūmraṃ dadhāt /
mlāyantyā vanamālayā parigataḥ śrānto 'pi ramyākṛtir gopastrīnayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ // VidSrk_6.7 *(110) //

viṣṇor dānavavāhinīpramathaneṣṭyāpūraṇāyādarād āttaḥ pāṇiyugodareṇa karaśreṇyā śriyālambhitaḥ /
niryāto vadanena kukṣivasateḥ patyus talād arṇasāṃ śaṅkho 'patyaparaṃpatāvṛta iva śreyāṃsi puṣṇātu vaḥ // VidSrk_6.8 *(111) //

sa jayaty ādivarāho daṃṣṭrāniṣpiṣṭakulagirikaseruḥ /*
yasya puraḥ surakariṇaḥ sāṅkuramāṣopamā jātaḥ // VidSrk_6.9 *(112) //*

jīyāsuḥ śakulākṛter bhagavataḥ pucchachaṭāchoṭanād udyantaḥ śatacandritāmbaratalaṃ te bindavaḥ saindhavāḥ /
yair vyāvṛtya patadbhir aurvaśikhinas tejojaṭālaṃ vapuḥ pānādhmānavaśād arocakarujaś cakre cirasyāspadam // VidSrk_6.10 *(113) //
rājaśekharasya

kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit kim icchasi padatrayaṃ nanu bhuvā kim atyalpayā /
dvijasya śamino mama tribhuvanaṃ tad ity āśayo harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ // VidSrk_6.11 *(114) //

śreyo 'syāś ciram astu mandaragirer mā ghāni pārśvair iyaṃ māvaṣṭambhi mahormibhiḥ phaṇipater mā lepi lālāviṣaiḥ /
ity ākūtajuṣaḥ śriyaṃ jalanidher ardhotthitāṃ paśyato vāco 'ntaḥ spuritā bahir vikṛtibhir vyaktā hareḥ pāntu vaḥ // VidSrk_6.12 *(115) //

caṭaccaṭiti carmiṇi cchamiti cocchalacchoṇite dhagaddhagiti medasi sphuṭaravo 'sthiṣu ṣṭhāditi /
punātu bhavato harer amaravairnāthorasi kvaṇatkarajapañjarakrakacakāṣajanmānalaḥ // VidSrk_6.13 *(116) //
vākpater etau

vande bhujabhramitamandaramathyamāna- dugdhābdhidugdhakaṇavicchuritacchavīkam /
nakṣatrakarburaviyatpratirodhi ninda- dunnidrakair avataḍāgam uro murāreḥ // VidSrk_6.14 *(117) //
murāreḥ

bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro dahati vitatajvālājālo jaganti viṣānalaḥ /
sa tu vinihitagrīvākāṇḍaḥ kaṭāhapuṭāntare svapiti bhagavān kūrmo nidrābharālasalocanaḥ // VidSrk_6.15 *(118) //

bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī dhyānālambanatāṃ samādhiniratair nīte hitaprāptaye /
lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśos tanvatī yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanur vā hareḥ // VidSrk_6.16 *(119) //

pucchodastavisāriṇo jalanidheḥ svargaṅgayā saṃgama- śraddhāhūtakhalatpurātanamunir mīno hariḥ pātu vaḥ /
yasminn uddharati śrutīḥ pṛthutarād oṃkārasāradhvaner madhyesindhu viyanmayo jalamayaḥ stambhas tv abhūd ambare // VidSrk_6.17 *(120) //
/var{jalamayaḥ/lem
/emend/ /Ingalls, jalamaya@ /edKG}

jṛmbhāvijṛmbhitadṛśaḥ prathamaprabuddha- lakṣmīkarāmburuhalālanalālasasya /
gātrāpavṛttibharakharvitaśeṣam avyād avyāhataṃ murajitaḥ kṛtakaprasuptam // VidSrk_6.18 *(121) //

mayānviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm iha syād atra syād iti nipuṇam anyām abhisṛtaḥ /
na dṛṣṭo bhāṇḍīre taṭabhuvi na govardhanagirer na kālindyāḥ kūle na ca niculakuñje muraripuḥ // VidSrk_6.19 *(122) //

śyāmoccandrā svapiṣi na śiśo naiti mām amba nidrā nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva /
rāmo nāma kṣitipatir abhūn mānanīyo raghūṇām ity uktasya smitam avatu vo devakīnandanasya // VidSrk_6.20 *(123) //

kharvagranthivimuktasandhivikasadvakṣaḥsphuratkaustubhaṃ niryannābhisarojakuḍmalakuṭīgambhīrasāmadhvani /
pātrāvāptisamutsukena balinā sānandam ālokitaṃ pāyād vaḥ kramavardhamānamahimāścaryaṃ murārer vapuḥ // VidSrk_6.21 *(124) //

uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā dhṛtvā cānyena vāso vigalitakabarībhāram aṃse vahantyāḥ /
bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ śayyām ālambya nītaṃ vapur alasalasadbāhu lakṣmyāḥ punātu // VidSrk_6.22 *(125) //
% NB Ingalls tentatively suggests āliṅgya for ālambya in d.
/var{@maṃse/lem
/conj/ /Ingalls, @maṃśaṃ /edKG

sampūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ kumbhadvandvam idaṃ punaḥ surataror agrollasanmañjarī /
itthaṃ yadvadanastanadvayavaladromāvalīṣu bhramaḥ kṣīrābdher mathane 'bhavad diviṣadāṃ lakṣmīr asāv astu vaḥ // VidSrk_6.23 *(126) //

bhabhabhramati kiṃ mahī lalalalambate candramāḥ kṛkṛṣṇa vavada drutaṃ hahahasanti kiṃ vṛṣṇayaḥ /
śiśīdhu mumumuñca me vavavavaktram ityādikaṃ madaskhalitam ālapan haladharaḥ śriyaṃ vaḥ kriyāt // VidSrk_6.24 *(127) //
puruṣottamadevasya

kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur deva citraṃ gṛhīto naivaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva /
cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām itthaṃ daityādhirājaṃ nijanakhakuliśair jaghnivān yaḥ sa vo 'vyāt // VidSrk_6.25 *(128) //

devas tvām ekajaṅghāvalayitalaguḍo mūrdhni vinyastabāhur gāyan goyuddhagītīr uparacitaśiraḥśekharaḥ pragraheṇa /
darpasphūrjanmahokṣadvayasamarasarasābaddhadīrghānurāgaḥ krīḍāgopālamūrtir muraripur avatād āttagorakṣalīlaḥ // VidSrk_6.26 *(129) //
śrīsonnokasya

jayanti nirdāritadaityavakṣaso nṛsiṃharūpasya harer nakhāṅkurāḥ /
vicintya yeṣāṃ caritaṃ surārayaḥ priyānakhebhyo 'pi rateṣu bibhyati // VidSrk_6.27 *(130) //

ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayanty ambudā marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ /
itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svaprāyamāno hariḥ // VidSrk_6.28 *(131) //

mithyākāṇḍūtisācīkṛtagalasaraṇir yeṣu jāto garutmān ye nidrāṃ nāṭayadbhiḥ śayanaphaṇiphaṇair lakṣitā na śrutāś ca /
ye ca dhyānānubandhacchalamukuladṛśā vedhasā naiva dṛṣṭās te lakṣmīṃ narmayanto nidhuvanavidhayaḥ pāntu vo mādhavasya // VidSrk_6.29 *(132) //
rājaśekharasya

pratyagronmeṣajihmā kṣaṇam anabhimukhī ratnadīpaprabhāṇām ātmavyāpāragurvī janitajalalavā jṛmbhitaiḥ sāṅgabhaṅgaiḥ /
nāgāṅgaṃ moktum icchoḥ śayanam uruphaṇācakravālopadhānaṃ nidrācchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ // VidSrk_6.30 *(133) //
viśākhadattasya

daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandhakaṇḍūvinodaḥ sindhuṣv aṅgāvagāhaḥ khurakuharaviśattoyatuccheṣu nāptaḥ /
prāptāḥ pātālapaṅke na luṭhanaratayaḥ potramātropayukte yenoddhāre dharitryāḥ sa jayati vibhutāvighniteccho varāhaḥ // VidSrk_6.31 *(134) //
varāhamihirasya

pātu trīṇi jaganti pārśvakaṣaṇaprakṣuṇṇadigmaṇḍalo naikābdhistimitodaraḥ sa bhagavān krīḍājhaṣaḥ keśavaḥ /
tvaṅganniṣṭhurapṛṣṭharomakhacitabrahmāṇḍabhāṇḍasthiter yasyotsphālakutūhalena katham apy aṅgeṣu jīrṇāyitam // VidSrk_6.32 *(135) //
raghunandanasya

ye saṃtāpitanābhipadmamadhavo ye snāpitoraḥsrajo ye tāpāt taralena talpaphaṇinā prītapratīpojjhitāḥ /
ye rādhāsmṛtisākṣiṇaḥ kamalayā sāsūyam ākīrṇitā gāḍhāntardavathoḥ prataptasaralāḥ śvāsā hareḥ pāntu vaḥ // VidSrk_6.33 *(136) //
puṣpākasya

seyaṃ dyaus tad idaṃ śaśāṅkadinakṛccihnaṃ nabhaḥ sā kṣitis tat pātālatalaṃ ta eva girayas te 'mbhodhayas tā diśaḥ /
itthaṃ nābhivinirgatena saśiraḥkampādbhutaṃ vedhasā yasyāntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ // VidSrk_6.34 *(137) //

yuktaṃ mānada mām ananyamanasaṃ vakṣaḥsthalasthāyinīṃ bhaktām apy avadhūya kartum adhunā kāntāsahasraṃ tava /
ity uktvā phaṇabhṛtphaṇāmaṇigatāṃ svām eva mantvā tanuṃ nidrācchedakaraṃ harer avatu vo lakṣmyā vilakṣasmitam // VidSrk_6.35 *(138) //
bhāsasya

agre gacchata dhenudagdhakalaśān ādāya gopyo gṛhaṃ dugdhe vaskayaṇīkule punar iyaṃ rādhā śanair yāsyati /
ity anyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ devaḥ kāraṇanandasūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ // VidSrk_6.36 *(139) //

satrāsārti yaśodayā priyaguṇaprītekṣaṇaṃ rādhayā lagnair ballavasūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ /
bhītānanditavismitena viṣamaṃ nandena cālokitaḥ pāyād vaḥ karamūrdhasusthitamahāśailaḥ salīlo hariḥ // VidSrk_6.37 *(140) //
sonnokasyaitau

daṃṣṭrāsaṅkaṭavaktrakandaratarajjihvābhṛto havyabhug- jvālābhāsurabhūrikeśarisaṭābhārasya daityadruhaḥ /
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭana- spaṣṭaprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ // VidSrk_6.38 *(141) //
vākpateḥ

lakṣmyāḥ keśaprasavarajasāṃ bindubhiḥ sāndrapātair abhyarṇaśrīr ghananidhuvanaklāntinidrāntareṣu /
dordaṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādri- grāvaśreṇīnikaṣamasṛṇakṣuṇṇakeyūrapatraḥ // VidSrk_6.39 *(142) //
% NB Ingalls conjectures suvarṇaśrīḥ for abhyarṇaśrīḥ in b.
śrībhagīrathasya

nakhakrakacadāraṇasphuṭitadaityavakṣaḥsthala- kṣaratkṣatajanirjharaprativibhāvitasvākṛteḥ /
harer aparakeśarikṣubhitacetasaḥ pātu vaḥ saroṣalalitādharabhrukuṭibhaṅgabhīmaṃ mukham // VidSrk_6.40 *(143) //
vākpatirājasya

vatsa kṣmādharagahvareṣu vicaraṃś cārapracāre gavāṃ hiṃsrān vīkṣya puraḥ purāṇapuruṣaṃ nārāyaṇaṃ dhyāsyasi /
ity uktasya yaśodayā muraripor avyāj jaganti sphurad- bimboṣṭhadvayagāḍhapīḍanavaśād avyaktabhāvaṃ smitam // VidSrk_6.41 *(144) //

devo harir jayati yajñavarāharūpaḥ sṛṣṭisthitipralayakāraṇam eka eva /
yasyodarasthitajagattrayabījakośa- nirgacchadaṅkuraśikheva vibhāti daṃṣṭrā // VidSrk_6.42 *(145) //
sonnokasya

bījaṃ brahmaiva devo madhu jalanidhayaḥ karṇikā svarṇaśailaḥ kandaṃ nāgādhirājo viyad ativipulaḥ patrakośāvakāśaḥ /
dvīpāḥ patrāṇi meghā madhupakulam amūs tārakā garbhadhūlir yasyaitan nābhipadmaṃ bhuvanam iti sa vaḥ śarma devo dadātu // VidSrk_6.43 *(146) //
mālāyudhasya

kanakanikaṣasvacche rādhāpayodharamaṇḍale navajaladharaśyāmām ātmadyutiṃ pratibimbitām /
asitasicayaprāntabhrāntyā muhur muhur utkṣipañ jayati janitavrīḍānamrapriyāhasino hariḥ // VidSrk_6.44 *(147) //
vaiddokasya

/Colo iti viṣṇuvrajyā|| 6

% tataḥ sūryavrajyā 7

yasyādho 'dhas tathopary upari niravadhi bhrāmyato viśvam aśvair āvṛttālātalīlāṃ racayati rayato maṇḍalaṃ tigmadhāmnaḥ /
so 'vyād uttaptakārtasvarasaralaśaraspardhibhir dhāmadaṇḍair uddaṇḍaiḥ prāpayan vaḥ pracuratamatamaḥstomam astaṃ samastam // VidSrk_7.1 *(148) //
rājaśekharasya

śukatuṇḍacchavi savituś caṇḍarucaḥ puṇḍarīkavanabandhoḥ /*
maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ // VidSrk_7.2 *(149) //*
vidyāyāḥ

tuṅgodayādribhujagendraphaṇopalāya vyomendranīlatarukāñcanapallavāya /
saṃsārasāgarasamutkramayogisārtha- prasthānapūrṇakalaśāya namaḥ savitre // VidSrk_7.3 *(150) //
varāhamihirasya

saṃsaktaṃ siktamūlād abhinavabhuvanodyānakautūhalinyā yāminyā kanyayevāmṛtakarakalaśāvarjitenāmṛtena /
arkālokaḥ kriyād vo mudam udayaśiraścakravālālavālād udyan bālapravālapratimarucir ahaḥpādapaprākpravālaḥ // VidSrk_7.4 *(151) //
mayūrasya

/Colo iti sūryavrajyā|| 7

% tato vasantavrajyā|| 8

āraktāṅkuradanturā kamalinī nāyāminī yāminī stokonmuktatuṣāram ambaramaṇer īṣatpragalbhaṃ mahaḥ /
apy ete sahakārasaurabhamuco vācālitāḥ kokilair āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ // VidSrk_8.1 *(152) //
saṃghaśriyaḥ

naivaike vayam eva kokilavadhūkaṇṭhoccaratpañcama- sthānodbodhitapañcamārgaṇaguṇāsphālena romāñcitāḥ /
paśyaite taravo 'pi sundari jaratpatravyayānantarod- bhinnapāṭalakoṭisampuṭadalaprādurbhavatkuḍmalāḥ // VidSrk_8.2 *(153) //
vinayadevasya

malayamahīdharapavanaḥ kalakaṇṭhakaladhvanir nikuñjalatāḥ /*
utkalikā utkalikāś cetasi janayanti lokasya // VidSrk_8.3 *(154) //*

kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā /
āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ // VidSrk_8.4 *(155) //
vākkuṭasya

dvis triḥ kokilayā rutaṃ tricaturaiś cūtāṅkurair udgataṃ koṣān bobhrati kiṃśukā madhukaraśreṇījuṣaḥ pañcaṣān /
kvāpi kvāpi madākulākulatayā kāntāparādhagraha- granthicchedasamudyataṃ ca hṛdayaṃ dolāyate subhruvām // VidSrk_8.5 *(156) //
nīlasya

jambūnāṃ kusumodareṣv atirasād ābaddhapānotsavāḥ kīrāḥ pakvaphalāśayā madhukarīś cumbanti muñcanti ca /
eteṣām api paśya kiṃśukataroḥ patrair abhinnatviṣāṃ puṣpabhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ // VidSrk_8.6 *(157) //
rājaśekharasya

dṛśyante madhumattakokilavadhūnirdhūtacūtāṅkura- prāgbhāraprasaratparāgasikatādurgās taṭībhūmayaḥ /
yāḥ kṛcchrād abhilaṅghya lubdhakabhayāt tair eva reṇūtkarair dhārāvāhibhir asti luptapadavīniḥśaṅkam eṇīkulam // VidSrk_8.7 *(158) //
murāreḥ

aśithilaparispandaḥ kunde tathaiva madhuvrato nayanasuhṛdo vṛkṣāś caite na kuḍmalaśālinaḥ /
dalati kalikā cautī nāsmiṃs tathā mṛgacakṣuṣām atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate // VidSrk_8.8 *(159) //

kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ mām ullaṅghya vrajatu pathikaḥ kāpi yady asti śaktiḥ /
ity āśokī jagati sakale vallarī cīrikeva prāptārambhe kusumasamaye kāladevena dattā // VidSrk_8.9 *(160) //

mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokilavyāhṛtaiḥ saṃskurvanti vanasthalīḥ kisalayottaṃsair niṣaṇṇālibhiḥ /
candraṃ sundarayanti muktatuhinaprāvārayā jyotsnayā vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ // VidSrk_8.10 *(161) //

hṛdyasnigdhaiḥ parabhṛtarutair muktadīrghapravāsaḥ pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ /
śiñjallolabhramaravalayaḥ kānanālīvadhūnāṃ sadyaḥ kundasmitabṛhatikāḥ pūrṇapātrīkaroti // VidSrk_8.11 *(162) //

lolaiḥ kokilamaṇḍalair madhulihāṃ caṃcūryamāṇair gaṇair nīrandhrair gṛhavāṭikāparisareṣv aṅgāritaiḥ kiṃśukaiḥ /
prārabdhe timire vasantasamayakṣoṇīpater bhrāmyataḥ prasnigdhā parito dhṛteva kalikādīpāvaliś campakaiḥ // VidSrk_8.12 *(163) //
manovinodasyaitau

cyutasumanasaḥ kundāḥ puṣpodgameṣv alasā drumā manasi ca giraṃ grathnantīme kiranti na kokilāḥ /
atha ca savituḥ śītollāsaṃ lunanti marīcayo na ca jaṭharatām ālambante klamodayadāyinīm // VidSrk_8.13 *(164) //

sāmyaṃ samprati sevate vicakilaṃ ṣāṇmāsikair mauktikair bāhlīkīdaśanavraṇāruṇatalaiḥ patrair aśoko 'rcitaḥ /
bhṛṅgālaṅghitakoṭi kiṃśukam idaṃ kiṃcid vivṛntāyate māñjiṣṭhair mukulaiś ca pāṭalitaror anyaiva kācil lipiḥ // VidSrk_8.14 *(165) //

garbhagranthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā vāñchāmātraparigrahaḥ pikavadhūkaṇṭhodare pañcamaḥ /
kiṃ ca trīṇi jagani jiṣṇu divasair dvitrair manojanmano devasyāpi cirojjhitaṃ yadi bhaved abhyāsavaśyaṃ dhanuḥ // VidSrk_8.15 *(166) //
rājaśekharasyaitau

śītās tair iva bhagnaśaiśiraniśābhāgair ahaḥ sphāyate garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahnyaṅkuram /
kiṃ ca svāśrayasambhṛtaprathimasu cchāyātapāṅgeṣv ayaṃ lokaḥ stokaraso 'dya na kvacid api svacchandam ānandati // VidSrk_8.16 *(167) //
trilocanasya

udbhinnastabakāvataṃsasubhagāḥ preṅkhanmarunnartitāḥ puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍatviṣaḥ /
gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ pratyujjīvitamanmathotsava iva krīḍanty amū bhūruhaḥ // VidSrk_8.17 *(168) //

prāg eva jaitram astraṃ sahakāralatā smarasya cāpabhṛtaḥ /*
kiṃ punar analpanipatitamadhukaraviṣakalkalepena // VidSrk_8.18 *(169) //*
śubhāṅgasya

svasti śrīmalayācalāt smarasakhaḥ śrīmān vasantānilaḥ krīḍāveśmasu kāminaḥ kuśalayaty etac ca vaktītarat /
eṣo 'haṃ muditālikokilakulaṃ kurvan vanaṃ prāptavān yuṣmābhiḥ priyakāminīparigataiḥ sthātavyam asmād iti // VidSrk_8.19 *(170) //

ete nūtanacūtakorakaghanagrāsātirekībhavat- kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ /
yeṣām akṣinibhena bhānti bhagavadbhūteśanetrānala- jvālājālakarālitāsamaśarāṅgārasphuliṅgā ime // VidSrk_8.20 *(171) //

kiṃśukakalikāntargatacandrakalāsphardhi keśaraṃ bhāti /*
raktanicolakapihitaṃ dhanur iva jatumudritaṃ vitanoḥ // VidSrk_8.21 *(172) //*
vallaṇasya

vāpyo danturitodarāḥ kamalinīpatrāṅkuragranthibhiś cūtānāṃ kalikāmilanmadhulihāṃ kāpi sthitir vartate /
daurbhāgyopanayāya sāmpratamayām alpo 'pi mārgaśramaḥ śikṣām ullalituṃ dadāti rajasāṃ gantrīpathe mārutaḥ // VidSrk_8.22 *(173) //
% NB Ingalls conjectures tentatively sampravasatām for sāmpratamayām in c.
abhinandasya

āraktair navapallavair viṭapino netrotsavaṃ tanvate tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ /
tenāliṅgitamātra eva vidhivat prādurbhavan nirbhara- krīḍākūtakaṣāyitena manasā loko 'yam unmādyate // VidSrk_8.23 *(174) //

kāpy anyā mukulādhikāramilitā lakṣmīr aśokadrume mākandaḥ samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ /
kiṃ cāṣāḍhagirer anaṅgavijayaprastāvanāpaṇḍitaḥ svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ // VidSrk_8.24 *(175) //

vahnir manye himajalamiṣāt saṃśritaḥ kiṃśukeṣu śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ /
saṃtāpārthaṃ katham itarathā pānthasīmantinīnāṃ puṣpavyājād visṛjati śikhāśreṇim udgāḍhaśoṇīm // VidSrk_8.25 *(176) //
pautāyaneḥ
/var{śyāmaṃ/lem
/conj/ /Ingalls, vyāmaṃ /edKG}

śroṇyāṃ citraḥ kurubakaguṇaḥ karṇayor mugdhacūtaṃ raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu /
sarvāṅgīṇo bakularajasā piñjareṇoparāgaḥ straiṇo yūnāṃ bhavatu rataye veśasarvābhisāraḥ // VidSrk_8.26 *(177) //
sāvarṇeḥ

mughātāmrair navakiśalayaiḥ sambhṛtodāraśobhaṃ prādurbhūtabhramarasaraṇīyauvanodbhedacihnam /
sīmantinyaḥ kusumadhanuṣā baddhasakhyasya māsaḥ snigdhāsmerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti // VidSrk_8.27 *(178) //
vāgurasya

śikīmukhair adya manojñapakṣair viṣopalepād iva kajjalābhaiḥ /*
nitāntapūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya // VidSrk_8.28 *(179) //*
śubhāṅgasya

snehaṃ sravanti taravaḥ pañcāpi kṣipati mārgaṇān madanaḥ /*
parimuktakaṇṭharodhaḥ parapuṣṭaḥ kṣarati mādhuryam // VidSrk_8.29 *(180) //*
śrīdharmākarasya

saṃkucitā iva pūrvaṃ durvāratuṣārajanitajaḍimānaḥ /*
sampraty uparamati hime kramaśo divasāḥ prasārajuṣaḥ // VidSrk_8.30 *(181) //*
śrīdharaṇīdharasya

duḥśliṣṭadurlakṣyapalāśasaṃdhīny āpāṭalāgrāṇi harinti mūle /*
kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni // VidSrk_8.31 *(182) //*

upanayati kapole lolakarṇapravāla- kṣaṇamukulaniveśāndolanavyāpṛtānām /
parimalitaharidrān samprati drāviḍīnāṃ navanakhapadatiktān ātapaḥ svedabindūn // VidSrk_8.32 *(183) //
yogeśvarasya

sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā kṣīṇakṣīṇā tadanu bhajate sāpi samyakprasādam /
eko loke kathayati narasyeṣṭajāte nisargaṃ nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā // VidSrk_8.33 *(184) //

idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ sthitīnām ābandhaḥ sphuṭati śukacañcūpuṭanibhaḥ /
tataḥ strīṇāṃ hanta kṣamam adharakāntiṃ kalayituṃ samantān niryāti sphuṭasubhagarāgaṃ kisalayam // VidSrk_8.34 *(185) //

udgacchaty alijhaṃkṛtiḥ smaradhanur jyāmañjuguñjāravair niryātā viṣaliptabhalliviṣamāḥ kaṅkelliphullacchaṭāḥ /
re sampraty apavitram atra pathikāḥ sārambham ujjṛmbhate cūto dūta ivāntakasya kalikājālasphuratpallavaḥ // VidSrk_8.35 *(186) //

mithaḥkrīḍālolabhramarabharabhaṅgāṅkurarasa- prasekapronmīlatparimalasamālabdhapavanaḥ /
ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ prayacchann unmādān ahaha sahakāradrumayuvā // VidSrk_8.36 *(187) //

aṅkurite pallavite korakite vikasite ca sahakāre /*
aṅkuritaḥ pallavitaḥ korakito vikasitaś ca hṛdi madanaḥ // VidSrk_8.37 *(188) //*

utphullā navamālikā madayati ghrāṇendriyāhlādinī jātaṃ dhūsaram eva kiṃśukataror āśyāmalaṃ jālakam /
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karoty āspadam // VidSrk_8.38 *(189) //
bhavabhūteḥ

sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante /*
sahakāramañjarīṇāṃ śikhodgamagranthayaḥ prathame // VidSrk_8.39 *(190) //*
rājaśekharasya

/Colo iti vasantavrajyā

% grīṣmavrajyā|| 9

viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair mitreṇāpi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā /
gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ // VidSrk_9.1 *(191) //

tadātvasnātānāṃ malayarajasārdrārdravapuṣāṃ kacān bibhrāṇānāṃ daravikacamallīmukulinaḥ /
nidāghārkaploṣaglapitamahimānaṃ mṛgadṛśāṃ pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati // VidSrk_9.2 *(192) //
maṅgalārjunasya

pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī /*
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ // VidSrk_9.3 *(193) //*
baṭoḥ

sarvāśārudhi dagdhavīrudhi sadā sāraṅgabaddhakrudhi kṣāmakṣmāruhi mandam unmadhulihi svacchandakundadruhi /
śuṣyacchrotasi taptabhūmirajasi jvālāyamānāmbhasi jyeṣṭhe māsi kharārkatejasi kathaṃ pāntha vrajañ jīvasi // VidSrk_9.4 *(194) //
bāṇasya

gurur garbhārambhaḥ klamayati kalatraṃ balibhujaḥ samagroṣmā cūtaṃ pacati picumardaṃ ca divasaḥ /
idānīṃ nīhārastimitapavanaprītijanitāṃ niśāśeṣo nidrāṃ nudati paṭadhūmyāṭamukharaḥ // VidSrk_9.5 *(195) //
rājaśekharasya

sāndrakṣīṇapratatavitatacchinnabhugnonnatābhiḥ prāyaḥ kaśmīrajarucijuṣo dāvavahneḥ śikhābhiḥ /
vāyuḥ saṃcāriṇa iva likhaty ānane digvadhūnāṃ dhūmodgārair agurupavanaiḥ sāntarān patrabhaṅgān // VidSrk_9.6 *(196) //

hindolāmadhuropalālanarasaprītaprapāpālikā- gītāvarjitamugdhavātahariṇaśreṇīparītāntikāḥ /
autsukyaṃ janayanti pānthapariṣadgharmāmbubindūtkara- vyākṣepakṣamamandamandamaruto mārgasthalīpādapāḥ // VidSrk_9.7 *(197) //

cañcaccañcuguṇodaraiḥ śithilitaprāyāṃsam utpakṣmala- nyañcatpakṣapuṭāvakāśaviramatpārśvoṣmabhir nīyate /
jaṅghākuñcanalabdhanīḍanibiḍāvaṣṭambhakaṣṭojjhita- kṣepīyaḥpavanābhighātarabhasotkṣepair ahaḥ pakṣibhiḥ // VidSrk_9.8 *(198) //

dhāsyaty adya sitātapatrasubhagaṃ sā rājahaṃsī śiśoḥ smerāmbhoruhavāsino 'pi śirasi snehena pakṣadvayam /
tṛṣṇārtaḥ śukaśāvako 'pi sutanoḥ pīnastanāsaṅginīṃ muktāhāralatāṃ tadaṅkavasatis toyāśayā pāsyati // VidSrk_9.9 *(199) //

bhuvāṃ gharmārambhe pavanacalitaṃ tāpahataye paṭacchatrākāraṃ vahati gaganaṃ dhūlipaṭalam /
amī mandārāṇāṃ davadahanasaṃdehitadhiyo na ḍhaukante pātuṃ jhaṭiti makarandaṃ madhulihaḥ // VidSrk_9.10 *(200) //
bhavabhūteḥ

apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase mṛṇālīhārādau kṛtalaghupadaṃ candramasi ca /
muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale priyākaṇṭhāśleṣe nivasati paraṃ śaityam adhunā // VidSrk_9.11 *(201) //

prāntāraktavilocanāñcaladarīvyagrālpamakṣībhaya- prodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhaiḥ /
pāthobindubhir akṣisandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ magno vāriṇi dūraniḥsahatayā nidrāyate sairibhaḥ // VidSrk_9.12 *(202) //

tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣan paṅkāṅkaṃ palvalānāṃ vahati taṭavanaṃ māhiṣaiḥ kāyakāṣaiḥ /
uttāmyattālavaś ca pratapati taraṇāvāṃśavīṃ tāpatandrīm adridroṇīkuṭīre kuhariṇi hariṇārātayo yāpayatni // VidSrk_9.13 *(203) //

jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi /
dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī kaṇṭhān bibhrati viṣkirāḥ śaraśamīnīḍeṣu nāḍiṃdhamān // VidSrk_9.14 *(204) //
bāṇasyaitau

subhagasalilāvagāhāḥ pāṭalisaṃsargasurabhivanavātāḥ /*
pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ // VidSrk_9.15 *(205) //*
kālidāsasya

agre taptajalā nitāntaśiśirā mūle muhur bāhubhir vyāmathyoparataprapeṣu pathikair mārgeṣu madhyaṃdine /
ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ // VidSrk_9.16 *(206) //
yogeśvarasya

mṛdbhūyiṣṭhatayā gurūn pariharann āraṇyakān gomayān valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān /
vahnir nīḍikiliñjasaṃcayasamutsiktaś caran kānane prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati // VidSrk_9.17 *(207) //
tasyaiva

dūrībhūtaśarāri viklavabakaṃ saṃkrāntakāraṇḍavaṃ klāmyatkaṅkam acakravākam amilanmadgu prayātaplavam /
kliṣṭakrauñcam adhārtarāṣṭram apatatkoyaṣṭi niṣṭīṭibhaṃ sīdatsārasamaprasaktakuraraṃ kālena jātaṃ saraḥ // VidSrk_9.18 *(208) //
tasyaiva

toyottīrṇāḥ śrayati kabarīḥ śekharaḥ saptalānāṃ śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭhadāma /
kāntaṃ karṇāv abhiniviśate komalāgraṃ śirīṣaṃ strīṇām aṅge vibhajati tapas tatra tatrātmacihnam // VidSrk_9.19 *(209) //
madhuśīlasya

śukapatraharitakomalakusumaśaṭānāṃ śirīṣayaṣṭīnām /*
talam āśrayati dinātapabhayena paripiṇḍitaṃ śaityam // VidSrk_9.20 *(210) //*
vāgurasya

haranti hṛdayāni yacchravaṇaśītalā veṇavo yad arghati karambitā śiśiravāriṇā vāruṇī /
bhavanti ca himopamāḥ stanabhuvo yad eṇīdṛśāṃ śucer upari saṃsthito ratipateḥ prasādo guruḥ // VidSrk_9.21 *(211) //

jalārdrāḥ saṃvyānaṃ bisakisalayaiḥ kelivalayāḥ śirīṣair uttaṃso vicakilamayī hāraracanā /
śucāv eṇākṣīṇāṃ malayajarasārdrāś ca tanavo vinā tantraṃ mantraṃ ratiramaṇamṛtyuṃjayavidhiḥ // VidSrk_9.22 *(212) //

rajaniviramayāmeṣv ādiśantī ratecchāṃ kim api kaṭhinayantī nārikelīphalāmbhaḥ /
api pariṇamayitrī rājarambhāphalānāṃ dinapariṇatiramyā vartate grīṣmalakṣmīḥ // VidSrk_9.23 *(213) //
ete rājaśekharasya

ambhodher jalayantramandiraparaspande 'pi nidrāṇayoḥ śrīnārāyaṇayor ghanaṃ vighaṭayaty ūṣmā samāliṅganam /
kiṃ cottaptaviyatkalāpaphalake kaṅkālaśeṣaśriyaṃ candraṃ marmarayanti parpaṭam iva krūrā raver aṃśavaḥ // VidSrk_9.24 *(214) //
nārāyaṇalaccheḥ

/Colo iti grīṣmavrajyā

% tataḥ prāvṛḍvrajyā
vānīraprasavair nikuñjasaritām āsaktavāsaṃ payaḥ paryanteṣu ca yūthikāsumanasām ujjṛmbhitaṃ jālakaiḥ /
unmīlatkuṭajaprahāsiṣu girer ālambya sānūn itaḥ prāgbhāreṣu śikhaṇḍitāṇḍavavidhau meghair vitānāyyate // VidSrk_10.1 *(215) //

phalabharapariṇāmaśyāmajambūnikuñja- skhalitatanutaraṅgām uttareṇa śravantīm /
uparivighaṭamānaprauḍhatāpiñjanīlaḥ śrayati śikharam adrer nūtanas toyavāhaḥ // VidSrk_10.2 *(216) //

jṛmbhājarjaraḍimbaḍambaraghanaśrīmatkadambadrumāḥ śailābhogabhuvo bhavanti kakubhaḥ kādambinīśyāmalāḥ /
udyatkundalatāntaketakabhṛtaḥ kacchāḥ saricchrotasām āvirgandhaśilīndhralodhrakusumasmerā vanānāṃ gatiḥ // VidSrk_10.3 *(217) //

utphullārjunasarvavāsitavahatpaurastyajhaṃjhāmarut- preṅkholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ /
dhārāsiktavasundharāsurabhayaḥ prāptās ta ete 'dhunā gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ // VidSrk_10.4 *(218) //
bhavabhūter amī

eṇī yāti vilokya bālaśalabhāñ śaṣpāṅkurāditsayā chatrīkuḍmalakāni rakṣati cirād aṇḍabhramāt kukkuṭī /
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro dūrād eva vanāntare viṣadharagrāsābhilāṣāturaḥ // VidSrk_10.5 *(219) //

āsārāntamṛdupravṛttamaruto meghopaliptāmbarā vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ /
dhārāklinnakadambasambhṛtasurāmododvahāḥ proṣitair niḥsampātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ // VidSrk_10.6 *(220) //
yogeśvarasya

dātyūhadhvanibhāñji vetasaśikhāsuptoragāṇi dhvanat- kādambāni kuraṅgayūthakalitastūpāny udambhāṃsi ca /
tīrāṇy adya pipīlikāsamudayāvarjajjaṭālolapa- vyāptāny unmadakukkubhāni saritāṃ kurvanti lolaṃ manaḥ // VidSrk_10.7 *(221) //

kāntāṃ kvāpi vilambinīṃ kalarutair āhūya bhūyas tato digbhāgān avalokya raṅgavasudhām utsṛjya padbhyāṃ tataḥ /
eṣa sphāramṛdaṅganādamadhurair ambhomucām āravair barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati // VidSrk_10.8 *(222) //

pītāmbhaḥstimitāḥ sṛjanti salilāny ābaddhadhāraṃ ghanās taddhārādhvanimīlitāni nayanāny abhyeti nidrāgamaḥ /
nidrāmudritalocane pratigṛhaṃ mūkāyamāne jane nirdvandvoccaraduccadarduraravaiḥ kolāhalinyo niśāḥ // VidSrk_10.9 *(223) //

dhārānipātaravabodhitapañjarastha- dātyūhaḍambarakarambitakaṇṭhakūjāḥ /
aṭṭeṣu kāṇḍapaṭavāritaśīkareṣu dhanyāḥ pibanti mukhatāmarasaṃ vadhūnām // VidSrk_10.10 *(224) //

śailaśreṇir apetadāvadahanā dagdhaprarūḍhaṃ vanaṃ jīmūtāṅkuradanturā daśa diśo bhūreṇumuktaṃ nabhaḥ /
kiṃ cānyat kalikormimeduramukhī jātā kadambacchaviś chidyante kiyatā kṣaṇena śikhināṃ maunavratagranthayaḥ // VidSrk_10.11 *(225) //

kedāre navavāripūrṇajaṭhare kiṃcitkvaṇaddardure śambūkāṇḍakapiṇḍapāṇḍuratataprāntasthalīvīraṇe /
ḍimbhā daṇḍakapāṇayaḥ pratidiśaṃ paṅkacchaṭācarcitāś cubhrūś cubhrur iti bhramanti rabhasād udyāyimatsyotsukāḥ // VidSrk_10.12 *(226) //

samantato visphuradindranīla- maṇiprabhāvicchuritāntarālaḥ /
martyāvatīrṇasya biḍojaso 'yaṃ nīlāṃśukacchatram ivāmbuvāhaḥ // VidSrk_10.13 *(227) //

khadyotacchuritāndhakārapaṭalāḥ spaṣṭasphuradvidyutaḥ snigdhadhvānavibhāvitorujaladonnāhā raṭatkambavaḥ /
etāḥ ketakabhedavāsitapurovātāḥ patadvārayo na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ // VidSrk_10.14 *(228) //

etasmin madajarjarair upacite kambūravāḍambaraiḥ staimityaṃ manaso diśaty anibhṛtaṃ dhārārave mūrchati /
utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate // VidSrk_10.15 *(229) //

gambhīrāmbhodharāṇām aviralanipatadvāridhārāninādān īṣannidrālasākṣā dṛḍhagṛhapaṭalārūḍhakuṣmāṇḍabandhyāḥ /
dorbhyām āliṅgyamānā jaladharasamaye patraṣaṇḍe niśāyāṃ dhanyāḥ śṛṇvanti suptāḥ stanayugabharitoraḥsthalāḥ kāminīnām // VidSrk_10.16 *(230) //

apagatarajovikārā ghanapaṭalākrāntatārakālokā /*
lambapayodharabhārā prāvṛd iyaṃ vṛddhavaniteva // VidSrk_10.17 *(231) //*

ambhodher vaḍavāmukhānalajhalājvālopagūḍhāntarā vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ /
uddeśasphuradindracāpavalayajvālāpadeśād aho dahyante katham anyathārdhamalināṅgāradyutas toyadāḥ // VidSrk_10.18 *(232) //

kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ sāndrair vārikaṇaiḥ kapolaphalake vicchittim āchindatā /
meghenopakṛtaṃ yad āśu vihitā tasyāgaso niṣkṛtiḥ svairiṇyāḥ priyaveśmavartma diśatā vidyudvilāsair muhuḥ // VidSrk_10.19 *(233) //

āsāroparame pragāḍhatimirāḥ kim īrayantyo niśāḥ pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ /
piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ // VidSrk_10.20 *(234) //

hastaprāpyam ivāmbaraṃ vidadhataḥ kharvā ivāśātatīr garjābhiḥ kṣaṇajarjarīkṛtaghanānuttāladhārāravāḥ /
kvāmagnaṃ sthalam asti nāma tad ibhīvoddāmasaudāminī- netronmeṣavilokitākhilabhuvo varṣanti naktaṃ ghanāḥ // VidSrk_10.21 *(235) //
% NB in b divide ghanaanuttāla; cf./ Browne 2001, 21.

utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair udvācyās tatacañcavo layavaśād utkṣiptapādā muhuḥ /
paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīm unnata- grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ // VidSrk_10.22 *(236) //

idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām /
sphurallomaśyāmacchagalaśiśikarṇapratisama- cchadāgrābhis tvagbhir valayitakarīrās talabhuvaḥ // VidSrk_10.23 *(237) //

pārśvābhyāṃ śirasā nimīlitadṛśaḥ kāmaṃ nimajya kramād aṃsau pṛṣṭham uraḥ sapakṣatitalaṃ gāḍhaṃ spṛśanto muhuḥ /
ete kuñcitajānavo navajale nirvānti gharmāhatā bhūyaḥ pakṣapuṭābhipātarabhasotsarpatkaṇāḥ patriṇaḥ // VidSrk_10.24 *(238) //

majjānam api vilimpati nākṛtapuṇyasya varṣati payode /*
nirgamakelisamutsukaśiśivāraṇagāḍhaparirambhaḥ // VidSrk_10.25 *(239) //*

ākrandāḥ stanitair vilocanajalāny aśrāntadhārāmbubhis tadvicchedabhuvaś ca śokaśikhinas tulyās taḍidvibhramaiḥ /
antar me dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evodyataḥ // VidSrk_10.26 *(240) //

bhuvaḥ kim etā divam utpatanti divo 'thavā bhūtalam āviśanti /*
calāḥ sthirā veti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśnati // VidSrk_10.27 *(241) //*

chatrāvalambi vimalorupayaḥpravāha- dhārābharasphaṭikapañjarasaṃyatāṅgaḥ /
pānthaḥ svaśāsanavilaṅghanajātakopa- kāmājñayā priyatamām iva nīyate sma // VidSrk_10.28 *(242) //

adyāmbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ /
nartiṣyanti tavodaye 'dya jalada vyālolapucchacchada- cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ // VidSrk_10.29 *(243) //

gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit taralatārā /*
āsphālayati mṛdaṅgaṃ tadanu ghano 'yaṃ mahākālaḥ // VidSrk_10.30 *(244) //*

alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu /*
navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ // VidSrk_10.31 *(245) //*

kāle vāridharāṇām apatitayā naiva śakyate sthātum /*
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ // VidSrk_10.32 *(246) //*

asitabhujagaśiśuveṣṭitam abhinavam ābhāti ketakīkusumam /*
āyasavalayākaṃkṛtaviṣāṇam iva dantinaḥ patitam // VidSrk_10.33 *(247) //*

stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya /*
vidalanti meṣatarṇakapucchacchavikeśarāḥ sūcyaḥ // VidSrk_10.34 *(248) //*

dhūlībhiḥ ketakīnāṃ parimalanasamuddhūlitāṅgaḥ samantād antodvelladbalākāvalikuṇapaśironaddhanīlābhrakeśaḥ /
preṅkhadvidyutpatākāvaliruciradhanuḥkhaṇḍakhaṭvāṅgadhārī samprāptaḥ proṣitastrīpratibhayajanakaḥ kālakāpāliko 'yam // VidSrk_10.35 *(249) //

meghaśyāmadiśi pravṛttadhanuṣi krīḍattaḍittejasi cchannāhar niśi garjitapramanasi pramlānalīlāruṣi /
pūrṇaśrotasi śāntacātakatṛṣi vyāmugdhacandratviṣi prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi // VidSrk_10.36 *(250) //

kṣapāṃ kṣāmīkṛtya prasabham apahṛtyāmbu saritāṃ pratāpyorvīṃ sarvāṃ vanagahanam ucchādya sakalam /
kva sampraty uṣṇāṃśur gata iti samanveṣaṇaparās taḍiddīpālokair diśi diśi carantīva jaladāḥ // VidSrk_10.37 *(251) //

vidyuddīdhitibhedabhīṣaṇatamaḥstomāntarāḥ saṃtata- śyāmāmbhodhararodhasaṃkaṭaviyadviproṣitajyotiṣaḥ /
khadyotānumitopakaṇṭhataravaḥ puṣṇanti gambhīratām āsārodakamattakīṭapaṭalīkvāṇottarā rātrayaḥ // VidSrk_10.38 *(252) //
abhinandasya

harṣollāsitacārucandrakabṛhadbarhair vanānām amī jātāḥ puṣpitabālaśākhina ivābhogā bhujaṅgāśibhiḥ /
spṛṣṭāḥ koṭaranirgatārdhatanubhiḥ pātuṃ payodānilaṃ niryadvaṃśakarīrakoṭaya iva kṣoṇībhṛto bhogibhiḥ // VidSrk_10.39 *(253) //
śatānandasya

etāḥ paṅktilakūlarūḍhanakadastambakvaṇatkambavaḥ krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ /
hṛllekhaṃ janayanty anūpasaritām uttuṇḍagaṇḍūpadot- kīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ // VidSrk_10.40 *(254) //
yogeśvarasya

nave dhārāsāre pramadacaṭulāyāḥ sthalajuṣo varāṭīśubhrāyāḥ śapharasaraṇer ebhir upari /
kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛtakarā manaḥ krīṇantīva prakaṭavibhavāḥ palvalabhuvaḥ // VidSrk_10.41 *(255) //
abhiṣekasya

vindhyādrimahāliṅgaṃ snapayati paryanyadhārmikaḥ śucibhiḥ /*
jaladendranīlagaḍḍūśatojjhitaiḥ samprati payobhiḥ // VidSrk_10.42 *(256) //*

pibati vyomakaṭāhe saṃsaktacalattaḍillatārasanaḥ /*
meghamahāmārjāraḥ samprati candrātapakṣīram // VidSrk_10.43 *(257) //*
yogeśvarasyaitau

ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa /*
pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva // VidSrk_10.44 *(258) //*
tasyaiva

ārohavallībhir ivāmbudhārā- rājībhir ābhūmivilambinībhiḥ /
saṃlakṣyate vyoma vaṭadrumābham ambhodharaśyāmadalaprakāśam // VidSrk_10.45 *(259) //
dakṣasya

nīpaiḥ kāñcīkṛtaviracanaiḥ piñjaraṃ śroṇibimbaṃ miśrāvaṃsau śravasi vasatā kandalīkuḍmalena /
pāṇḍicchāyaḥ stanaparisaro yūthikākaṇṭhasūtrair ity ākalpaḥ prakṛtilalito vallabhaḥ sundarīṇām // VidSrk_10.46 *(260) //

lūne kālāñjanaparicaye śīkaraiḥ kāmam akṣṇor ekībhūte kucakalaśayor vāsasi śyāmasūkṣme /
dṛṣṭe svābhāvikatanuguṇe durdinasvairiṇīnāṃ dhanyo veṣāntaraviracanaṃ pratyudāste kṛtārthaḥ // VidSrk_10.47 *(261) //

asau nāstīvenduḥ kvacid api raviḥ proṣita iva grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitam iva /
ahar vā rātrir vā dvayam api viluptapravicayaṃ ghanair baddhavyūhaiḥ kim idam atighoraṃ vyavasitam // VidSrk_10.48 *(262) //
/var{vilupta@/lem
/msK (cf./ Browne 2001, 21), pralupta@ /edKG (unmetrical)}

tāvad vācaḥ prayuktā manasi vinihitā jīvitāśāpi tāvad vikṣiptau tāvad aṅghrī pathi pathikajanair lambhitā tāvad āśā /
phulladdhārākadambastabakavalayitā yāvad ete na dṛṣṭā nirmuktavyālanīladyutinavajaladavyākulā vidhyapādāḥ // VidSrk_10.49 *(263) //

kāmaṃ kūle nadīnām anugiri mahiṣīyūthanīḍopakaṇṭhe gāhante śaṣparājīr abhinavaśalabhagrāsalokā balākāḥ /
antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe // VidSrk_10.50 *(264) //
yogeśvarasyaitau

amuṣmin saṃnaddhe jalamuci samabhyasya katicit kakārān paryantadviguṇamatarephaprasavinaḥ /
sa mādhyandātyūhaś calavipulakaṇṭhaḥ prasarati kramodañcattāraḥ kramavaśanaman mandamadhuraḥ // VidSrk_10.51 *(265) //

/Colo iti prāvṛḍvrajyā|| 10

tataḥ śaradvrajyā|| 11

aindraṃ dhanuḥ pāṇḍupayodhareṇa śarad dadhānārdranakhakṣatābham /
prasādayantī sakalaṅkam induṃ tāpaṃ raver abhyadhikaṃ cakāra // VidSrk_11.1 *(266) //

yady apy ahaṃ śaśimukhī vimalāmbaraśrīr bandhūkapuṣparucirādharapallavāpi /
dhiṅ māṃ tathāpi galitorupayodharatvād ity uccakaiḥ śarad iyaṃ vahatīva tāpam // VidSrk_11.2 *(267) //

te haṃsātithivatsalā jalaruhāṃ kālena pītāyuṣāṃ saṃjīvauṣadhayo jarā jalamucām ete śaradvāsarāḥ /
yeṣv abhyāgatakhañjarīṭaśabalās toyāpasārakrama- stokastokataraṅgitāntapulināḥ karṣanti nadyo manaḥ // VidSrk_11.3 *(268) //

dhūmraiḥ pakṣapuṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivāśāṅganāḥ /
maṅgalyaṃ ca kalaṅkapallavasakhaṃ smerānanā śarbarī jyotsnātarpaṇagauram indukalaśaṃ vyomāṅgaṇe nyasyati // VidSrk_11.4 *(269) //

dadhati dhavalāmbhodacchāyāṃ sitacchadapaṅktayo divi payasi ca śvetāmbhojabhramaṃ pratimāśataiḥ /
vidadhati na ced utkaṇṭhārdraṃ śaran maṇinūpura- dhvanitamadhurottālasnigdhair manaḥ kvaṇitormibhiḥ // VidSrk_11.5 *(270) //

ghanaiḥ śephālīnāṃ hṛdayanibiḍāśliṣṭavasudhaiḥ prasūnair unnālaiḥ pulakitatarodyānataravaḥ /
niśāntāḥ prīṇanti pramadakurarodgītarabhaso nabhasvadvyādhūtasphuṭakumudagandhaplutadiśaḥ // VidSrk_11.6 *(271) //

rajaḥpātajñānāṃ kumudasumanomaṇḍalabhuvi smarasyoccair mantraṃ kim api japatāṃ huṃkṛtim iyam /
sthire yūnāṃ mānagrahaparibhave mūrchati ghano dvirephācāryāṇāṃ madhumadapaṭīyān kalakalaḥ // VidSrk_11.7 *(272) //

adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ śanaiḥ pakṣasthairyād divi masṛṇacakrākṛtigatiḥ /
cirāc cillas tiryaktvaritataram āhāranipuṇo nipatyaivākasmāc calacaraṇamūrdhaṃ prapatati // VidSrk_11.8 *(273) //

dūrotpucchaḥ salayacaraṇo lambalolatpatatraḥ kaṇṭhenoccair madakalarutastokavācālacañcuḥ /
harṣāśrūrmistimitanayananyastasotkaṇṭhadṛṣṭeḥ kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ // VidSrk_11.9 *(274) //
manovinodasyāmī

toyāntarlīnamīnapracayavicayanavyāpṛtatroṭikoṭi- prāgbhāgaprahvakaṅkāvalidhavalarucaḥ paryaṭatkhañjarīṭāḥ /
kūjatkādambarājīpihitaparisarāḥ śāradīnāṃ nadīnāṃ tīrāntā mañjuguñjanmadakalkurabaśreṇayaḥ prīṇayanti // VidSrk_11.10 *(275) //

tīṣṇaṃ ravis tapati nīca ivācirāḍhyaḥ śṛṅgaṃ rurus tyajati mitram ivākṛtajñaḥ /
toyaṃ prasīdati muner iva dharmacintā kāmī daridra iva śoṇam upaiti paṅkaḥ // VidSrk_11.11 *(276) //

saṃtāpinī samadahaṃsakalābhilāpā prāleyadhāmadhavalāmbaram ādadhānā /
āpāṇḍupīvarapayodharam udvahantī kācid vadhūr virahiṇīva śarad vibhāti // VidSrk_11.12 *(277) //

śanaiḥ śāntākūtāḥ sitakaladharacchedapulināḥ purastād ākīrṇāḥ kalavirutibhiḥ sārasakulaiḥ /
citāś citrākārair niśi vikacanakṣatrakumudair nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ // VidSrk_11.13 *(278) //

āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgair gurur vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ /
grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- smerāsu kṣaṇadāsu dhenadhavalīvargaḥ parikrāmati // VidSrk_11.14 *(279) //

pṛṣṭheṣu śaṅkhaśakalacchaviṣu cchadānāṃ rājībhir aṅkitam alaktakalohitābhiḥ /
gorocanāharitababhru bahiḥpalāśam āmodate kumudam ambhasi palvalasya // VidSrk_11.15 *(280) //

sāndrasthūlanaloparodhaviṣamāḥ śakyāvatārāḥ puras toyottīrṇanivṛttanakrajaṭharakṣuṇṇasthalīvālukāḥ /
vyaktavyāghrapadāṅkapaṅktinicitonmudrārdrapaṅkodarāḥ saṃtrāsaṃ janayanti kuñjasaritaḥ kācābhanīlodakāḥ // VidSrk_11.16 *(281) //

ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī /
kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktir ādhāram ārād acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣapālam // VidSrk_11.17 *(282) //
abhinandasya

sadyaḥsnātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ kacchāntāḥ kāśatūlaiḥ pavanavaśagatair meṣayūthopameyāḥ /
nadyaḥ pratyagratīropanatisarabhasaiḥ khañjanaiḥ sāñjanākṣā haṃsāḥ kaṃsāridehatviṣi gaganatale śaṅkhaśobhāṃ vahanti // VidSrk_11.18 *(283) //

haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām anyaḥ ko 'pi kaṣāyakaṇṭhaliṭhanād āghargharo nisvanaḥ /
te sampraty akaṭhoravāraṇavadhūdantāṅkuraspardhino niryātāḥ kamalākareṣu bisinīkandāgrimagranthayaḥ // VidSrk_11.19 *(284) //
śrīkamalāyudhasya

varāhān ākṣeptuṃ kalamakavalaprītyabhimukhān idānīṃ sīmānaḥ prativihitamañcāḥ svapatibhiḥ /
kapotaiḥ potārthaṃ kṛtanibiḍanīḍā viṭapinaḥ śikhābhir valmīkāḥ kharanakharakhātodaramṛdaḥ // VidSrk_11.20 *(285) //
śatānandasya

lālākalpais tridaśakariṇāṃ digvadhūhāsabhūtair adhvaśrāntapravahaṇaharitphenaśaṅkāṃ diśadbhiḥ /
vātodastaiḥ śaśadharakalākomalair indratūlair līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ // VidSrk_11.21 *(286) //
śubhāṅgasya

hāracchāyāṃ vahati kucayor antarāle mṛṇālī karṇopānte navakuvalayair acyutaḥ karṇikārthaḥ /
yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhujīvair veśaḥ śobhāṃ diśati paramām ārtavaḥ śāligopyāḥ // VidSrk_11.22 *(287) //
madhuśīlasya

dūrāpāyaprakaṭaviṭapāḥ paryaṭatkhañjarīṭā- krāntaprāntāḥ prasabhavilasadrājahaṃsāvataṃsāḥ /
adyānandaṃ dadati vicaraccakravākopacañcu- grāsatrāsapracalaśapharasmeranīrās taṭinyaḥ // VidSrk_11.23 *(288) //
ḍimbokasya

unmagnacañcalavanāni vanāpagānām āśyānasaikatataraṅgaparaṃparāṇi /
nimnāvaśiṣṭasalilāni mano haranti rodhāṃsi haṃsapadamudritakardamāni // VidSrk_11.24 *(289) //

vyālīvimardavigalajjalakoṭarāṇi śākhāvilambimṛtaśaivalakandalāni /
dūrībhavanti saritāṃ taṭakānanāni pūrvapravāhamahimānam udāharanti // VidSrk_11.25 *(290) //
śubhāṅgasya

tṛṇarājapākasaurabhasugandhayaḥ pariṇatāśavo divasāḥ /*
ādyakulopanimantraṇasuhitadvijaduḥsahoṣmāṇaḥ // VidSrk_11.26 *(291) //*
yogeśvarasya

āḍhyān nivāpalambho niketagāmī ca picchilaḥ panthāḥ /*
dvayam ākulayati cetaḥ skandhāvāradvijātīnām // VidSrk_11.27 *(292) //*
vāgurasya

/Colo iti śaradvrajyā|| 11

tato hemantavrajyā|| 12

yātrālagnaṃ tuhinamarutāṃ bāndhavaḥ kundalakṣmyāḥ kālaḥ so 'yaṃ kamalasarasāṃ sampadaḥ kāladūtaḥ /
nidrāvyājāj jaḍimavidhurā yatra gāḍhe 'pi mantau vāmāḥ kaṇṭhagraham aśithilaṃ preyasām ādriyante // VidSrk_12.1 *(293) //

agre śyāmalabindubaddhatilakair madhye 'pi pākānvaya- prauḍhībhūtapaṭolapāṭalatarair mūle manāgbabhrubhiḥ /
vṛnte karkaśakīrapicchaharibhiḥ sthūlaiḥ phalair bandhurāḥ sampraty utsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ // VidSrk_12.2 *(294) //

dalānāṃ mūleṣu stimitapatitaṃ kesararajaḥ samīro nedānīṃ harati haritāladyutiharam /
kumudvatyāḥ koṣe madhu śiśiramiśraṃ madhuliho lihanti pratyūṣe virasavirasaṃ mandarucayaḥ // VidSrk_12.3 *(295) //

āvāti sphuṭitapriyaṅgusurabhir nīhāravāricchalāt svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ /
prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan- mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ // VidSrk_12.4 *(296) //

garvāyante palālaṃ prati pathikaśataiḥ pāmarāḥ stūyamānā gopān gogarbhiṇīnāṃ sukhayati bahulo rātriromanthabāṣpaḥ /
prātaḥ pṛṣṭhāvagāḍhaprathamaravirucir grāmasīmopaśalye śete siddhārthapuṣpacchandanacitahimaklinnapakṣmā mahokṣaḥ // VidSrk_12.5 *(297) //
yogeśvarasya

kaṭumadhurāṇy āmodaiḥ parṇair utkīrṇapatrabhaṅgāni /*
damanakavanāni samprati kāṇḍair ekāntapāṇḍūni // VidSrk_12.6 *(298) //*

laghuni tṛṇakuṭīre kṣetrakoṇe yavānāṃ navakalamapalālasrastare sopadhāne /
pariharati suṣuptaṃ hālikadvandvam ārāt stanakalaśamahoṣmābaddharekhas tuṣāraḥ // VidSrk_12.7 *(299) //

kṣetropāntapalāyamānaśaśakadvandvaṃ parīkṣyāparān āhūyātirasena karṣakajanān ābaddhakolāhalāḥ /
hastāropitadātrarajjulaguḍair vṛddhair avṛddhaiḥ saha tyaktvā śālicikartiṣām ita ito dhānvanty amī pāmarāḥ // VidSrk_12.8 *(300) //

kṛtvā pṛṣṭhatare paṭaccaram atha jyotiḥprataṅkāṅkayor ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale /
pārśvau kampajaḍau pidhāya kaphaṇidvandvena romāñcitā prātar no na ca sāyam adya jaratī gehodaraṃ muñcati // VidSrk_12.9 *(301) //
vaiśyasya
% NB Ingalls proposes tentatively @kṣatāṅkā@ for @prataṅkā@ in a.

dhūmaprāyaḥ pratimuhur atikṣobhanodvāntatejāḥ kārīṣāgniḥ satatamṛtunā sevyatāṃ nīyamānaḥ /
bāhukṣepāt stanaparisarād astalīlāṃśukābhir ghoṣastrībhir divasaviratau bhāti nirviśyamānaḥ // VidSrk_12.10 *(302) //

ābhoginaḥ kim api samprati vāsarānte sampannaśālikhalapallavitopaśalyāḥ /
grāmās tuṣārabandhuragomayāgni- dhūmāvalīvalayamekhalino haranti // VidSrk_12.11 *(303) //
abhinandasya

mūle harinti kiṃcit pārśve pītāni lohitāny agre /*
madhurasurabhīṇi sampraty agāḍhapākāni badarāṇi // VidSrk_12.12 *(304) //*
tasyaiva

bhadraṃ te sadṛśaṃ yad adhvagaśataiḥ kīrtis tavodgīyate sthāne rūpam anuttamaṃ sukṛtino dānena karṇo jitaḥ /
ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ pānthenaikapalālamuṣṭirucinā garvāyate hālikaḥ // VidSrk_12.13 *(305) //
yogeśvarasya

/Colo iti hemantavrajyā|| 12

tataḥ śiśiravrajyā|| 13

kundasyāpi na pūjanavyatikare nāpy ātmano maṇḍane vyāpāre 'pi tathā praheṇakavidher nārghanti baddhādarāḥ /
nāryaḥ kundacaturthikāmahasam ārambhābhiṣeke yathā hūtānaṅgam ulūlukākalaravaiḥ prīṇanti yūnāṃ manaḥ // VidSrk_13.1 *(306) //

durlakṣyā syād damanakavane dhūmadhūmre patantī kārīṣāgneḥ paṭamayagṛhā vāmalīlāṃ tanoti /
prādurbhāvaṃ tirayati raver adhvagānām idānīṃ sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī // VidSrk_13.2 *(307) //

pūṣā prātar gaganapathikaḥ prasthitaḥ pūrvaśailāt sūcībhedyaprabalamahikājālakanthāvṛtāṅgaḥ /
rātriṃ sarvāṃ hutavahapariṣvaṅgabhājo 'pi manye jāḍyābaddhāṃs tvarayitum ayaṃ drāṅ na śaknoti pādān // VidSrk_13.3 *(308) //

pānthasyārāt kṣaṇam iva gater mandimānaṃ diśanti pratyūṣeṣu pratanusalilodgīrṇabāṣpapravāhāḥ /
vārāṃ pūrṇā iva sacakitā vārapārīṇadṛṣṭer dūrottānā api śikhariṇāṃ nirjharadroṇimārgāḥ // VidSrk_13.4 *(309) //

dūraproṣitakair avākaraparīhāsāḥ svakāntāśmasu prāleyasnapiteṣu muktasalilotpādaspṛhākelayaḥ /
kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ saubhāgyāpagamād ivendumahasāṃ lāvaṇyaśūnyāḥ śriyaḥ // VidSrk_13.5 *(310) //

haṃsair jarjararūkṣapakṣamalinair naktaṃ divāntar bahis tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam /
pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇadyutau bāṣpān ujjhati vāri vāriruhiṇīnāśād ivopārjitān // VidSrk_13.6 *(311) //

dhanyānāṃ navapūgapūritamukhaśyāmāṅganāliṅgana- prāptānekasukhapramodavapuṣāṃ ramyas tuṣārāgamaḥ /
asmākaṃ tu vidīrṇadaṇḍitapaṭīpracchāditodghāṭita- kroḍasvīkṛtajānuvepathumatāṃ cetaḥ paraṃ sīdati // VidSrk_13.7 *(312) //

kampante kapayo bhṛśaṃ jaḍakṛśaṃ go 'jāvikaṃ glāyati śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi naivojjhati /
śītārtivyasanāturaḥ punar ayaṃ dīno janaḥ kūrmavat svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati // VidSrk_13.8 *(313) //
lakṣmīdharasya

idānīm arghanti prathamakalamacchedamuditā navāgrānnasthālīparimalamuco hālikagṛhāḥ /
udañcaddorvallīraṇitavalayābhir yuvatibhir gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ // VidSrk_13.9 *(314) //

pākakṣāmatilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ śyāmatvaṃ phalapīḍyamānakusumān āpadyate sarṣapān /
vāyur vyastaśaṇas tuṣārakaṇavān abhyeti kampapradaḥ pānthaiḥ śuṣkavivādabaddhakalahaiḥ puṇyāgnir āsevyate // VidSrk_13.10 *(315) //
yogeśvarasya

siddhārthāḥ phalasūcibandhagurubhir lolanty amī pallavair ucchindanty adha eva bandhuratayā kolīphalāny arbhakāḥ /
pākapraślathapatrakoṣadalanavyaktāṅkuragranthayo niṣṭhīvanty api hastayantrakalitāḥ puṇḍrekṣuyaṣṭyo rasam // VidSrk_13.11 *(316) //
vācaspateḥ

vyathitavanitāvaktraupamyaṃ bibharti niśāpatir galitavibhavasyājñevādya dyutir masṛṇā raveḥ /
abhinavavadhūroṣasvāduḥ karīṣatanūnapād asaralajanāśleṣakrūras tuṣārasamīraṇaḥ // VidSrk_13.12 *(317) //
abhinandasya

vāraṃ vāraṃ tuṣārānilatulitapalāloṣmaṇāṃ pāmarāṇāṃ daṇḍavyāghaṭṭanābhiḥ kramapihitarucau bodhyamāne kṛśānau /
uddhūmair bījakoṣoccaṭanapaṭuravaiḥ sarṣapakṣodakūṭaiḥ koṇe koṇe khalānāṃ parisarasakaṭuḥ kīryate ko 'pi gandhaḥ // VidSrk_13.13 *(318) //
yogeśvarasya

naṣṭaprāyāḥ pralayamahikājuṣṭajīrṇaiḥ pratānair bījāny evonmadaparabhṛtālocanāpāṭalāni /
utpākatvād vighaṭitaśamīkoṣasaṃdarśitāni vyākurvanti sphuṭasahacarīvīrudhaḥ kṛṣṇalānām // VidSrk_13.14 *(319) //
sāvarṇeḥ

śukasnigdhaiḥ patrair yuvatikaradīrghaiḥ kiśalayaiḥ phalinyo rājante himasamayasaṃvardhitarucaḥ /
manojñā mañjaryo haritakapiśaiḥ pāṃsumukulaiḥ sphuṭanti pratyaṅgaṃ paṭuparimalāhūtamadhupāḥ // VidSrk_13.15 *(320) //
śatānandasya

māṣīṇāṃ muṣitaṃ yaveṣu yavasaśyāmā chaviḥ śīryate grāmāntāś ca masūradhūsarabhuvaḥ smeraṃ yamānīvanam /
puṣpāḍhyāḥ śatapuṣpikāḥ phalabhṛtaḥ sidhyanti siddhārthakāḥ snigdhā vāstukavāstavaḥ stabakitastambā ca kustumbinī // VidSrk_13.16 *(321) //
śubhāṅgasya

puraḥ pāṇḍuprāyaṃ tadanu kapilimnā kṛtapadaṃ tataḥ pākotsekād aruṇaguṇasaṃsargitavapuḥ /
śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ vane vītāmodaṃ badaram arasatvaṃ kalayati // VidSrk_13.17 *(322) //

/Colo iti śiśiravrajyā|| 13

% tato madanavrajyā|| 14

ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro bibharti vapuṣādhunā virahakātaraḥ kāminīm /
anena kila nirjitā vayam iti priyāyāḥ karaṃ kareṇa paritāḍayañ jayati jātahāsaḥ smaraḥ // VidSrk_14.1 *(323) //
nīlapaṭahasya

bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupastomalakṣmīmuṣo ye kṣepīyāḥ kṛṣṇasārā narahṛdayabhidas tāravakrūraśalyāḥ /
te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ pāyāsur vo 'tivīryās tribhuvanajayinaḥ pañcabāṇasya bāṇāḥ // VidSrk_14.2 *(324) //

manasi kusumabāṇair ekakālaṃ trilokīṃ kusumadhanur anaṅgas tāḍayaty aspṛśadbhiḥ /
iti vitatavicitrāścaryasaṃkalpaśilpo jayati manasijanmā janmibhir mānitājñaḥ // VidSrk_14.3 *(325) //

śatruḥ kāraṇamānmano 'pi bhagavān vāmāṅganityāṅganaḥ svarlokasya sudhaikapānacaṣako mitraṃ ca tārāpatiḥ /
cumbanto jagatāṃ manaḥ sumanaso marmaspṛśaḥ sāyakā dārāḥ prītiratī iti kva mahimā kāmasya nālaukikaḥ // VidSrk_14.4 *(326) //
manivinodasyāmū

kulagurubalānāṃ kelidīkṣāpradāne paramasuhṛd anaṅgo rohiṇīvallabhasya /
api kusumapṛṣatkair devadevasya jetā jayati suratalīlānāṭikāsūtradhāraḥ // VidSrk_14.5 *(327) //
rājaśekharasya

vande devam anaṅgam eva ramaṇīnetrotpalacchadmanā pāśenāyataśālinā sunibiḍaṃ saṃyamya lokatrayam /
yenāsāv api bhasmalāñchitatanur devaḥ kapālī balāt premakruddhanagātmajāṅghrivinatikrīḍāvrate dīkṣitaḥ // VidSrk_14.6 *(328) //
lalitokasya

sa jayati saṃkalpabhavo ratimukhaśatapatracumbanabhramaraḥ /*
yasyānuraktalalanānayanāntavilokitaṃ vasatiḥ // VidSrk_14.7 *(329) //*
dāmodaraguptasya

aho dhanuṣi naipuṇyaṃ manmathasya mahātmanaḥ /
śarīram akṣataṃ kṛtvā bhinatty antargataṃ manaḥ // VidSrk_14.8 *(330) //

dhanur mālā maurvī kvaṇadalikulaṃ lakṣyam abalā mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ /
iyāñ jetuṃ yasya tribhuvanam adehasya vibhavaḥ sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅgavasatiḥ // VidSrk_14.9 *(331) //

jayati sa madakhelocchṛṅkhalapremarāmā- lalitasuratalīlādaivataṃ puṣpacāpaḥ /
tribhuvanajayasiddhyai yasya śṛṅgāramūrter upakaraṇam apūrvaṃ mālyam indur madhūni // VidSrk_14.10 *(332) //
utpalarājasya

yācyo na kaścana guruḥ pratimā ca kāntā pūjā vilokanavigūhanacumbanāni /
ātmā nivedyam itaravratasārajetrīṃ vandāmahe makaraketanadevadīkṣām // VidSrk_14.11 *(333) //
vallaṇasya

/Colo iti madanavrajyā|| 14

% tato vayaḥsandhivrajyā|| 15

bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ stanābhogo 'vyaktas taruṇimasamārambhasamaye /
idānīṃ bālāyāḥ kim amṛtamayaḥ kiṃ madhumayaḥ kim ānandaḥ sākṣād dhvanati madhuraḥ pañcamakalaḥ // VidSrk_15.1 *(334) //
vīryamitrasya
/var{@kalaḥ/lem
/conj/ /Ingalls, @layaḥ /edKG}

unnālālakabhañjanāni kabarīpāśeṣu śikṣāraso dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ /
tiryaglocanaceṣṭitāni vacasi cchekoktisaṃkrāntayaḥ strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ // VidSrk_15.2 *(335) //

vidhatte sollekhaṃ katarad iha nāṅgaṃ taruṇimā tathāpi prāgalbhyaṃ kim api caturaṃ locanayuge /
yad ādatte dṛśyād akhilam api bhāvavyatikaraṃ manovṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam // VidSrk_15.3 *(336) //
etau rājaśekharasya

etad dadhāti navayauvananartakasya kaśmīrajacchuritatālakayugmalakṣmīm /
madhye samucchvasitavṛtti manāg upānte labdhātmasīma kucakuḍmalayugmam asyāḥ // VidSrk_15.4 *(337) //

yauvananagarārambhe rāmāhṛdayasthalīṣu kusumeṣoḥ /*
makarapatākeveyaṃ rājati romāvalī ramyā // VidSrk_15.5 *(338) //*
etau laḍahacandrasya

calitaśiśudaśānāṃ yauvanārambharekhā- paricayaparicumbatpremakautūhalānām /
ucitasahajalajjādurbalā bālikānāṃ gurujanabhayabhājāṃ ke 'pi te bhrūvilāsāḥ // VidSrk_15.6 *(339) //
guṇeśvarasya

naitat samunnamitacūcukamudram antaḥ- saṃkrāntasīmakucakorakacakram asyāḥ /
saṃketitāṅganavayauvananāṭakasya kaśmīrajacchuritanūtanakāṃsyatālam // VidSrk_15.7 *(340) //

nitambaḥ saṃvādaṃ masṛṇamaṇivedyā mṛgayate manāg gaṇḍaḥ pāṇḍur madhumukulalakṣmīṃ tulayati /
viśantyās tāruṇyaṃ ghusṛṇaghanalāvaṇyapayasi prakāmaṃ pronmajjad vapur api ca tasyā vijayate // VidSrk_15.8 *(341) //

udbhinnastanakuḍmaladvayam uraḥ kiṃcit kapolasthalīṃ limpaty eva madhūkakāntir adharaḥ saṃmugdhalakṣmīmayaḥ /
pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyad āvirbhaval lāvaṇyāmṛtapaṅkalepalaḍahacchāyaṃ vapur vartate // VidSrk_15.9 *(342) //

gehād bahir virama cāpalam astu dūram adyāpi śaiśavadaśālaḍitāni tāni /
āpyāyamānajaghanasthalapīḍyamānam ardhorukaṃ truṭati putri tava kṣaṇena // VidSrk_15.10 *(343) //

premāsaṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ /
ity anyo madhuraḥ sa ko 'pi śiśutātāruṇyayor antare vartiṣṇor mṛgacakṣuṣo vijayate dvaividhyamugdho rasaḥ // VidSrk_15.11 *(344) //
lakṣmīdharasya

nitambaḥ svāṃ lakṣmīm abhilaṣati nādyāpi labhate samantāt sābhogaṃ na ca kucavibhāgāñcitam uraḥ /
dṛśor līlāmudrā sphurati ca na cāpi sthitimatī tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate // VidSrk_15.12 *(345) //

śāridyūtakathākutūhali manaś chekoktiśikṣāratir nityaṃ darpaṇapāṇitā sahacarīvargeṇa cācāryakam /
prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ // VidSrk_15.13 *(346) //

dṛṣṭiḥ śaiśavamaṇḍanā pratikalaṃ prāgalbhyam abhyasyate pūrvākāram uras tathāpi kucayoḥ śobhāṃ navām īhate /
no dhatte gurutāṃ tad apy upacitābhogā nitambasthalī tanvyāḥ svīkṛtamanmathaṃ vijayate netraikapeyaṃ vapuḥ // VidSrk_15.14 *(347) //

ākaṇṭhārpitakañcukāñcalam uro hastāṅgulīmudraṇā- mātrāsūtritahāsyam āsyam alasāḥ pañcālikākelayaḥ /
tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayas tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ // VidSrk_15.15 *(348) //

dormūlāvadhisūtritastanam uraḥ snihyatkaṭākṣe dṛśāv īṣattāṇḍavapaṇḍite smitasudhācchekoktiṣu bhrūlate /
cetaḥ kandalitasmaravyatikaraṃ lāvaṇyam aṅgair vṛtaṃ tanvaṅgyās taruṇimni sarpati śanair anyaiva kācid gatiḥ // VidSrk_15.16 *(349) //

vāraṃ vāram anekadhā sakhi mayā cūtadrumāṇāṃ vane pītaḥ karṇadarīpraṇālavalitaḥ puṃskokilānāṃ dhvaniḥ /
tasminn adya punaḥ śrutipraṇayini pratyaṅgam utkampitaṃ tāpaś cetasi netrayos taralimā kasmād akasmān mama // VidSrk_15.17 *(350) //
bhojyadevasya

darottānaṃ cakṣuḥ kalitaviralāpāṅgavalanaṃ bhaviṣyadvistāristanamukulagarbhālasam uraḥ /
nitambe saṃkrāntāḥ katipayakalā gauravajuṣo vapur muñcad bālyaṃ kim api kamanīyaṃ mṛgadṛśaḥ // VidSrk_15.18 *(351) //

gaṇitagarimā śroṇir madhyaṃ nibaddhavalitrayaṃ hṛdayam udayallajjaṃ sajjaccirantanacāpalam /
mukulitakucaṃ vakṣaś cakṣur manāgvṛtavakrima kramaparigaladbālyaṃ tanvyā vapus tanute śriyam // VidSrk_15.19 *(352) //

bālo 'dyāpi kileti lakṣitam alaṃkartuṃ nijair bhūṣaṇair rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan /
snihyattāram athānyadṛṣṭivirahe yaḥ saṃmukhaṃ vīkṣito namraḥ smeramukhībhavann iti vayaḥsandhiśriyāliṅgitaḥ // VidSrk_15.20 *(353) //
vallaṇasya

mādhyasthyaṃ ca samastavastuṣu paripraśne śiroghūrṇanaṃ preyasyāṃ param arpitāntarabahirvṛttiprapañcakramaḥ /
kiṃ cāpi sphuṭadṛṣṭivibhramakalānirmāṇaśikṣārasaḥ pratyaṅgaṃ smarakelimudritamaho bālā vayovibhrame // VidSrk_15.21 *(354) //

padbhyāṃ muktās taralagatayaḥ saṃśritā locanābhyāṃ śroṇībimbaṃ tyajati tanutāṃ sevate madhyabhāgaḥ /
dhatte vakṣaḥ kucasacivatām advitīyatvam āsyaṃ tadgātrāṇāṃ guṇavinimayaḥ kalpito yauvanena // VidSrk_15.22 *(355) //

bālyaṃ yad asyās trivalītaṭinyās taṭe vinaṣṭaṃ saha cāpalena /
tadartham utthāpitacārucaitya- kalpau stanau pāṇḍutarau taruṇyāḥ // VidSrk_15.23 *(356) //

tadātvapronmīlanmradimaramaṇīyāt kaṭhinatāṃ nicitya pratyaṅgād iva taruṇabhāvena ghaṭitau /
stanau sambibhrāṇāḥ kṣaṇavinayavaijātyamasṛṇa- smaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ // VidSrk_15.24 *(357) //
murāreḥ

bhrūlīlā caturā tribhāgavalitā dṛṣṭir gatir mantharā visrabdhaṃ hasitaṃ kapolaphalake vaidagdhyavakraṃ vacaḥ /
noddiṣṭaṃ guruṇā na bandhukathitaṃ dṛṣṭaṃ na śāstre kvacid bālāyāḥ svayam eva manmathakalāpāṇḍityam unmīlati // VidSrk_15.25 *(358) //

lāvaṇyāmṛtasindhusāndralaharīsaṃsiktam asyā vapur jātas tatra navīnayauvanakalālīlālatāmaṇḍapaḥ /
tatrāyaṃ spṛhaṇīyaśītalataracchāyāsu suptotthitaḥ saṃmugdho madhubāndhavaḥ sa bhagavān adyāpi nidrālasaḥ // VidSrk_15.26 *(359) //
vīryamitrasya

bhruvir līlaivānyā darahasitam abhyasyati mukhaṃ dṛśor vakraḥ panthās taruṇimasamārambhasacivaḥ /
idānīm etasyāḥ kuvalayadṛśaḥ pratyaham ayaṃ nitambasyābhogo nayati maṇikāñcīm adhikatām // VidSrk_15.27 *(360) //
rājyapālasya

madhyaṃ baddhavalitrayaṃ vijayate niḥsandhibandhonnama- dvistāristanabhāramantharam uro mugdhāḥ kapolaśriyaḥ /
kiṃcinmugdhavilokanīrajadṛśas tāruṇyapuṇyātithes tasyāḥ kuṅkumapaṅkalepanaḍahacchāyaṃ vapur vartate // VidSrk_15.28 *(361) //
vajramuṣṭeḥ

samastaṃ vijñāya smaranarapateś cārucaritaṃ caraś cakṣuḥ karṇe kathayitum agāt satvaram iva /
prayāṇaṃ bālyasya pratipadam abhūd vigrahabharaḥ parispando vācām api ca kucayoḥ sandhir abhavat // VidSrk_15.29 *(362) //

utkhelattrivalītaraṅgataralā romāvalīśaivala- sragvalir yuvatī dhruvaṃ janamanonirvāṇavārāṇasī /
etasyā yad urastaṭīparisare yad bālyacāpalyayoḥ sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate // VidSrk_15.30 *(363) //
bhavasya

stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ tathā madhyo bhāgas trivalivalayebhyaḥ spṛhayati /
nitambe ca svairaṃ vilasati vilāsavyasanitā mṛgākṣyāḥ pratyaṅgaṃ kṛtapadam ivānaṅgalaḍitam // VidSrk_15.31 *(364) //

yat pratyaṅgaṃ taṭam anusaranty ūrmayo vibhramāṇāṃ kṣobhaṃ dhatte yad api bahalaḥ snigdhalāvaṇyapaṅkaḥ /
unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat tan manye 'syāḥ smaragajayuvā gāhate hṛttaḍāgam // VidSrk_15.32 *(365) //

kṛtanibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ katham api haṭhād ākṛṣyānte paṭasya niveśitām /
navanidhuvanakrīḍārambhaprakampavivartinīm anubhavamṛdūbhūtatrāsāṃ manaḥ smarati priyām // VidSrk_15.33 *(366) //

smitaṃ kiṃcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ /
gatīnām ārambhaḥ kisalayitalīlāparimalaḥ spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ // VidSrk_15.34 *(367) //

asti bhayam asti kautukam asti ca mandākṣam asti cotkaṇṭhā /*
bālānāṃ praṇayijane bhāvaḥ ko 'py eṣa naikarasaḥ // VidSrk_15.35 *(368) //*

pragalbhānām ante nivasati śṛṇoti smarakathāṃ svayaṃ tattacceṣṭāśatam abhinayenārpayati ca /
spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ yathaiveyaṃ bālā harati ca tathaiveyam adhikam // VidSrk_15.36 *(369) //

anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- granthipragrathitaṃ karadvayam upary uttānam āvibhratā /
seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottambhite- noccairbāhuyugena śaṃsati manojanmapraveśotsavam // VidSrk_15.37 *(370) //
śatānandasya

sa eṣa yauvanācāryaḥ siddhaye smarabhūbhujaḥ /
priyāyāṃ balim uddiśya tanoti stanamaṇḍalam // VidSrk_15.38 *(371) //

bibhratyā vapur unnamatkucayugaṃ prādurbhavadvibhramaṃ bālāyā lasadaṅgasaṃdhiviramadbālyaṃ valadbhrūlatam /
antar visphurati smaro bahir api vrīḍā samunmīlate svairaṃ locanavakrimā vilasati śrīḥ kācid ujjṛmbhate // VidSrk_15.39 *(372) //
rudrasya

sutanur adhunā seyaṃ nimnāṃ svanābhim abhīkṣate kalayati parāvṛttenākṣṇā nitambasamunnatim /
rahasi kurute vāsoguptau svamadhyakadarthanām api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate // VidSrk_15.40 *(373) //

yad anyonyapremapravaṇayuvatīmanmathakathā- samārambhe stambhībhavati pulakair añcitatanuḥ /
tathā manye dhanyaṃ paramasuratabrahmanirataṃ kuraṅgākṣī dīkṣāgurum akṛta kaṃcit sukṛtinam // VidSrk_15.41 *(374) //
narasiṃhasya

tarantīvāṅgāni sphuradamalalāvaṇyajaladhau prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca /
dṛśor līlārambhāḥ sphuṭam apavadante saralatām aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ // VidSrk_15.42 *(375) //
rājaśekharasya

gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam /
vilokabhrūvallīcalanalayalolaṃ ca nayanaṃ kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt // VidSrk_15.43 *(376) //
sudokasya

haratitarāṃ janahṛdayaṃ kalikopagatā latā ca dayitā ca /*
yadi punar atanuśilīmukhasamākulā kiṃ na paryāptam // VidSrk_15.44 *(377) //*
gobhaṭasya

dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivollasat- pulakam iva yatprāptocchvāsavyudastamithontaram /
atigatasakhīhastonmānakramaṃ divasakramair idam anubhavadvāñchāpūrtikṣamarddhi kucadvayam // VidSrk_15.45 *(378) //

stanataṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam /*
iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati // VidSrk_15.46 *(379) //*

mātrānartanapaṇḍitabhru vadanaṃ kiṃcitpragalbhe dṛśau stokodbhedaniveśitastanam uro madhyaṃ daridrāti ca /
asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ satyaṃkāra iva smaraikasuhṛdā tad yauvanenārpitam // VidSrk_15.47 *(380) //
rājaśekharasya

ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ /*
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ // VidSrk_15.48 *(381) //*
utpalarājasya

skhalati vayasi bāle nirjite rājanīva sphurati ratinidhāne yauvane jetarīva /
madamadanavivṛddhispardhayevābalānāṃ kim api vapuṣi līlākuḍmalāni sphuṭanti // VidSrk_15.49 *(382) //

dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase kṣīṇāyur gatiṣu tvarā smitam api bhrūlāsyalīlāsakham /
satyā na prakṛtau guraḥ śiśutayā prasthānadattārghayā kāpy anyā hariṇīdṛśaḥ pariṇatiḥ kandarpamudrāṅkitā // VidSrk_15.50 *(383) //
rājaśekharasya

/Colo iti vayaḥsandhivrajyā

tato yuvativarṇanavrajyā

yāsāṃ saty api sadguṇānusaraṇe doṣānurāgaḥ sadā yāḥ prāṇān varam arpayanti na punaḥ sampūrṇadṛṣṭiṃ priye /
atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakaṃ tās trailokyavilakṣaṇaprakṛtayo vāmāḥ prasīdantu vaḥ // VidSrk_16.1 *(384) //

kaṇṭhe mauktikamālikāḥ stanataṭe kārpūram acchaṃ rajaḥ sāndraṃ candanam aṅgake valayitāḥ pāṇau mṛṇālīlatāḥ /
tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī śītāṃśor adhidevateva galitā vyomāgram ārohataḥ // VidSrk_16.2 *(385) //

līlāskhalaccaraṇacārugatāgatāni tiryagvivartitavilocanavīkṣitāni /
vāmabhruvāṃ mṛdu ca mañju ca bhāṣitāni nirmāyam āyudham idaṃ makaradhvajasya // VidSrk_16.3 *(386) //

dṛṣṭā kāñcanayaṣṭir adya nagaropānte bhramantī mayā tasyām adbhutapadmam ekam aniśaṃ protphullam ālokitam /
tatrobhau madhupau tathopari tayor eko 'ṣṭamīcandramās tasyāgre paripuñjitena tamasā naktaṃdivaṃ sthīyate // VidSrk_16.4 *(387) //

madhyehemalataṃ kapitthayugalaṃ prādurbabhūva krama- prāptau tālaphaladvayaṃ tadanu tan niḥsandhibhāvasthitam /
paścāt tulyasamunnativyatikaraṃ sauvarṇakumbhadvayā- kāreṇa sphuṭam eva tat pariṇataṃ kvedaṃ vadāmo 'dbhutam // VidSrk_16.5 *(388) //
vittokasyaitau

smitajyotsnāliptaṃ mṛgamadamasīpatrahariṇaṃ mukhaṃ tanmugdhāyā harati hariṇāṅkasya laḍitam /
kva candre saundaryaṃ tadadhararuciḥ sātiśayinī kva bālāyās te te kva caṭulakaṭākṣā nayamuṣaḥ // VidSrk_16.6 *(389) //
yāgokasya

āścaryam ūrjitam idaṃ kim u kiṃ madīya ittabhramo yad ayam indur anambare 'pi /
tatrāpi kāpi nanu citraparampareyam ujjṛmbhitaṃ kuvalayadvitayaṃ yad atra // VidSrk_16.7 *(390) //
śrīharṣapāladevasya

nijanayanapratibimbair ambuni bahuśaḥ pratāritā kāpi /*
nīlotpale 'pi vimṛṣati karam arpayituṃ kusumalāvī // VidSrk_16.8 *(391) //*
dharaṇīdharasya

yauvanaśilpisukalpitanūtanatanuveśma viśati ratināthe /*
lāvaṇyapallavāṅgau maṅgalakalaśau stanāv asyāḥ // VidSrk_16.9 *(392) //*

ekam eva baliṃ baddhvā jagāma harir unnatim /
asyās trivalibandhena saiva madhyasya namratā // VidSrk_16.10 *(393) //

romāvalī kanakacampakadāmagauryā lakṣmīṃ tanoti navayauvanasambhṛtaśrīḥ /
trailokyalabdhavijayasya manobhavasya sauvarṇapaṭṭalikhiteva jayapraśastiḥ // VidSrk_16.11 *(394) //

dṛśā dagdhaṃ manasikaṃ jīvayanti dṛśaiva yāḥ /
virūpākṣasya jayinīs tāḥ sutve vāmalocanāḥ // VidSrk_16.12 *(395) //

so 'yam abhyuditaḥ paśya priyāyā mukhacandramāḥ /
yasya pārvaṇacandreṇa tulyataiva hi lāñchanam // VidSrk_16.13 *(396) //

vidhāyāpūrvapūrṇendum asyā mukham abhūd dhruvam /
dhātā jināsanāmbhoja- vinimīlanaduḥsthitaḥ // VidSrk_16.14 *(397) //
śrīharṣadevasya

maikaṃ tamaḥstabakam ūrdhvam apākṛthās tvam eṇaṃ tyajāsya vimale nayane gṛhāṇa /
lolālakaṃ taralavīkṣitam āyatākṣyāḥ sākṣān mukhaṃ yadi bhavān anukartukāmaḥ // VidSrk_16.151 *(398) //

etasminn avadātakāntini kucadvandve kuraṅgīdṛśaḥ saṃkrāntapratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ /
ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate // VidSrk_16.16 *(399) //
vasukalpasya

ghanaūrū tasyā yadi yadi vidagdho 'yam adharaḥ stanadvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate /
hatau rambhāstambhau hatam ahaha bandhūkakusumaṃ hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇaśaśī // VidSrk_16.17 *(400) //

yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ tad api sakalaṃ cārustrīṇāṃ mukheṣu vibhāvyate /
surasumanasaḥ śvāsāmode śaśī ca kapolayor amṛtam adhare tiryagbhūte viṣaṃ ca vilocane // VidSrk_16.18 *(401) //
lakṣmīdharasya

taralanayanā tanvaṅgīyaṃ payodharahāriṇī racanapaṭunā manye dhātrā śaśidravanirmitā /
bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā vigalitatanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ // VidSrk_16.19 *(402) //
suvarṇarekhasya

so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ svacchandacchidurā madhuvratamayī paṅktir guṇaḥ kārmuke /
evaṃsādanam utsaheta sa jagaj jetuṃ kathaṃ manmathaṃ tasyāmogham amūr bhavanti na hi ced astraṃ kuraṅgīdṛśaḥ // VidSrk_16.20 *(403) //
amarasiṃhasya

gurutāṃ jaghanastanayoḥ sraṣṭur muṣṭyonnamayya tulitavataḥ /*
magnāṅgulisaṃdhitrayanirgatalāvaṇyapaṅktilā trivalī // VidSrk_16.21 *(404) //*

asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam /
adarpaṃ kandarpaṃ jananayananirmāṇam aphalaṃ jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ // VidSrk_16.22 *(405) //
bhavabhūteḥ

tvadgaṇḍasthalapāṇḍu dehi lavalaṃ dehi tvadoṣṭhāruṇaṃ bimbaṃ dehi nitambini tvadalakaśyāmaṃ ca me jāmbavam /
ity akṣuṇṇamanojñacāṭujanitavrīḍaḥ purandhrījano dhanyānāṃ bhavaneṣu pañjaraśukair āhāram abhyarthyate // VidSrk_16.23 *(406) //
vākkūṭasya

dūrvāśyāmo jayati pulakair eṣa kāntaḥ kapolaḥ kastūrībhiḥ kim iha likhito drāviḍaḥ patrabhaṅgaḥ /
pratyagrāṇi priyakararuhakrīḍitāny eva mugdhe śobhābhāñji stanakalaśayos tanvi hāro 'pi bhāraḥ // VidSrk_16.24 *(407) //

janaḥ puṇyair yāyāj jaladhijalabhāvaṃ jalamucaṃ tathāvasthaṃ cainaṃ vidadhati śubhaiḥ śuktivadane /
tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā ruciṃ tanvan pīnastani hṛdi tavāyaṃ vilasati // VidSrk_16.25 *(408) //
acalasiṃhasya

na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ na bandhūkasyedaṃ kusumam adharas taddyutidharaḥ /
mamāpy atra bhrāntiḥ prathamam abhavad bhṛṅga kim u te kṛtaṃ yatnair ebhyo virama virama śrāmyasi mudhā // VidSrk_16.26 *(409) //

manasijavijayāstraṃ netraviśrāmapātraṃ tava mukham anukartuṃ tanvi vāñchā dvayoś ca /
iti janitavirodhād bhūtakopād ivāyaṃ harati tuhinaraśmiḥ paṅkajānāṃ vikāśam // VidSrk_16.27 *(410) //
dharmākarasya

cetobhuvo racitavibhramasaṃvidhānaṃ nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ /
tatkāntisampadam avāpsyata cec cakorāḥ pānotsavaṃ kim akariṣyata candrikāsu // VidSrk_16.28 *(411) //

yad gīyate jagati śastrahatā vrajanti nūnaṃ surālayam iti sphuṭam etad adya /
sūcyagramātraparikhaṇḍitavigraheṇa prāptaṃ yataḥ stanataṭaṃ tava kañcukena // VidSrk_16.29 *(412) //

anena kumbhadvayasaṃniveśa- saṃlakṣyamāṇena kucadvayena /
unmajjatā yauvanavāraṇena vāpīva tanvaṅgi taraṅgitāsi // VidSrk_16.30 *(413) //
bhāgurasya

satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavaital lolākṣi nirbharam apūri manobhavena /
āmodam ulbaṇam akṛtrimam udvahanti śvāsāḥ svabhāvasubhagaṃ katham anyathaite // VidSrk_16.31 *(414) //

sutanu bhavagabhīraṃ gartam utpādya nābhīm adha upari nidhāya stambhikāṃ romarājīm /
stanayugabharabhaṅgāśaṅkiteneva dhātrā trivalivalayabaddhaṃ madhyam ālokayāmaḥ // VidSrk_16.32 *(415) //

muhuḥ śastracchedair muhur asamapāṣāṇakaṣaṇair muhur jyotiḥkṣepaiḥ payasi paritāpaiḥ pratimuhuḥ /
tad evaṃ tanvaṅgyāḥ katham api nitambasthalam idaṃ mayā labdhaṃ puṇyair iti raṇati kāñcīparikaraḥ // VidSrk_16.33 *(416) //

guṇavṛddhir varṇalopadvandvanipātopasargasaṃkīrṇā /*
durghaṭapaṭavākyārthā vyākaraṇaprakriyevāsau // VidSrk_16.34 *(417) //*

nayanacchalena sutanor vadanajite śaśini kulavibhau krodhāt /*
nāsānālanibaddhaṃ sphuṭitam ivendīvaraṃ dvedhā // VidSrk_16.35 *(418) //*

cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī bhrūsūtrasya sanābhi manmathadhanur lāvaṇyapuṇyaṃ vapuḥ /
rekhā kāpi radacchade ca sutanor gātre ca tat kāminīm enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati // VidSrk_16.36 *(419) //
rājaśekharasyaitau

caṇḍīśadarpadalanāt prabhṛti smarasya vāmabhruvāṃ vadanam eva hi rājadhānī /
niḥśaṅkam aṅkuritapuṣpitakāntikāśe tatrādhunā tuhinadhāmni mṛgāś caranti // VidSrk_16.37 *(420) //
sarokasya

lāvaṇyakāntiparipūritadiṅmukhe 'smin smere 'dhunā tava mukhe taralāyatākṣi /
kṣobhaṃ yad eti na manāg api tena manye suvyatam eva jalarāśir ayaṃ payodhiḥ // VidSrk_16.38 *(421) //
ānandavardhanasya

adhīrākṣyāḥ pīnastanakalaśam āskandasi muhuḥ kramād ūrudvandvaṃ kalayasi ca lāvaṇyalalitam /
bhujāśliṣṭo harṣād anubhavasi hastāhatikalām idaṃ vīṇādaṇḍa prakaṭaya phalaṃ kasya tapasaḥ // VidSrk_16.39 *(422) //
vācaspateḥ

na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo na cāmī te dantāḥ sudati jitakundendumahasaḥ /
imāṃ manye mudrām atanutarasindūrasubhagām idaṃ muktāratnaṃ madananṛpater mudritam iva // VidSrk_16.40 *(423) //
kamalādharasya

imau rambhāstambhau dviradapatikumbhadvayam idaṃ tad etal līlābjaṃ śaradamṛtaraśmiḥ sphuṭam ayam /
kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ yad etasyāṃ śaśvat paravaśam ivonmattam iva ca // VidSrk_16.41 *(424) //

janānandaś candro bhavati na kathaṃ nāma sukṛtī prayāto 'vasthābhis tisṛbhir api yaḥ koṭim iyatīm /
bhruvor līlāṃ bālaḥ śriyam alikapaṭṭasya taruṇo mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ // VidSrk_16.42 *(425) //
vāmadevasya

lāvaṇyasindhur aparaiva hi keyam atra yatrotpalāni śaśinā saha samplavante /
unmajjati dviradakumbhataṭī ca yatra yatrāpare kadalakāṇḍamṛṇāladaṇḍāḥ // VidSrk_16.43 *(426) //
śrīvikramādityadevasya

iyaṃ gehe lakṣmīr iyam amṛtavartir nayanayor asāv asyāḥ sparśo vapuṣi balahaś candanarasaḥ /
ayaṃ kaṇṭhe bāhuḥ śiśiramasṛṇo mauktikarasaḥ kim asyā na preyo yadi param asahyas tu virahaḥ // VidSrk_16.44 *(427) //
bhavabhūteḥ

nitambaśrīḥ kaṃ na svagatamitayānaṃ janayati stanābhogo mugdhe hṛdayam aparasyāpi harati /
tavākṣṇor apabhraṣṭaṃ smarajaraśarendīvaradalaṃ mukhaṃ tad yasyenduḥ prathamalikhanaproñchanapadam // VidSrk_16.45 *(428) //
vallaṇasya

sajanmānau tulyāvabhijanabhuvājanma ca saha- prabuddhau nāmnā ca stana iti samānaūdayinau /
mithaḥ sīyamātre yad idam anayor maṇḍalavator api spardhāyuddhaṃ tad iha hi namasyaḥ kaṇṭhinimā // VidSrk_16.46 *(429) //
bhāvakadevyāḥ

śṛṅgāradrumamañjarī sukhasudhāsarvasvanikṣepabhūḥ sargābhyāsaphalaṃ vidher madhumayī vartir jagaccakṣuṣām /
līlānirjhariṇī manojanṛpater lāvaṇyasindhor iyaṃ velā kasya mṛgekṣaṇā sukṛtinaḥ saundaryasīmāsthalī // VidSrk_16.47 *(430) //
himāṅgasya

kim iyam amṛtavartiḥ kiṃ nu lāvaṇyasindhuḥ kim atha nalinalakṣmīḥ kiṃ nu śṛṅgāravallī /
iti navahariṇākṣyāḥ kāntim ālokayanto jagad akhilam asāraṃ bhāram ālocayāmaḥ // VidSrk_16.48 *(431) //

smitajyotsnādhautaṃ sphuradadharapatraṃ mṛgadṛśāṃ mukhābjaṃ cet pītaṃ tad alam iha pīyūṣakathayā /
aho mohaḥ ko 'yaṃ śatamakhamukhānāṃ sumanasāṃ yad asyārthe 'tyarthaṃ jaladhimathanāyāsam aviśan // VidSrk_16.49 *(432) //

etal locanam utpalabhramavaśāt padmabhramād ānanaṃ bhrāntyā bimbaphalasya cājani dadhad vāmādharo vedhasā /
tasyāḥ satyam anaṅgavibhramabhuvaḥ pratyaṅgam āsaṅginī bhrāntir viśvasṛjo 'pi yatra kiyatī tatrāsmadāder matiḥ // VidSrk_16.50 *(433) //
vīryamitrasya

ānīlacūcukaśilīmukham udgataika- romāvalīvipulanālam idaṃ priyāyāḥ /
uttu|ngasaṃgatapayodharapadmayugmaṃ nābher adhaḥ kathayatīva mahānidhānam // VidSrk_16.51 *(434) //

yannāmāpi sukhākaroti kalayaty urvīm api dyām iva prāptir yasya yadaṅgasaṅgavidhinā kiṃ yan na nihnūyate /
antaḥ kiṃ ca sudhāsapatnam aniśaṃ jāgarti yad rāgiṇāṃ viśrambhāspadam adbhutaṃ kim api tat kānteti tattvāntaram // VidSrk_16.52 *(435) //

tanvaṅgyāḥ stanayugmena mukhaṃ na prakaṭīkṛtam /
hārāya guṇine sthānaṃ na dattam iti lajjayā // VidSrk_16.53 *(436) //
bhojyadevasya

hantu nāma jagat sarvam aviveki kucadvayam /
prāptaśravaṇayor akṣṇor na yuktaṃ janamāraṇam // VidSrk_16.54 *(437) //
dharmakīrteḥ
/var{yuktaṃ/lem
/msK, muktaṃ /edKG}
% NB Ingalls also translates muktam, but yuktam clearly right!!

tanvaṅgīnāṃ stanau dṛṣṭvā śiraḥ kampāyate yuvā /
tayor antarasaṃlagnāṃ dṛṣṭim utpāṭayann iva // VidSrk_16.55 *(438) //
pāṇineḥ

śikhariṇi kva nu nāma kiyacciraṃ kimabhidhānam asāv akarot tapaḥ /
taruṇi yena tavādharapāṭalaṃ daśati bimbaphalaṃ śukaśāvakaḥ // VidSrk_16.56 *(439) //

yātā locanagocaraṃ yadi vidher eṇekṣaṇā sundarī neyaṃ kuṅkumapaṅkapiñjaramukhī tenojjhitā syāt kṣaṇam /
nāpy āmīlitalocanasya racanād rūpaṃ bhaved īdṛśaṃ tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam // VidSrk_16.57 *(440) //
dharmakīrteḥ

vyarthaṃ vilokya kusumeṣum asuvyaye 'pi gaurīpatīkṣaṇaśikhijvalito manobhūḥ /
roṣād vaśīkaraṇam astram upādade yāṃ sā subhruvāṃ vijayate jagati pratiṣṭhā // VidSrk_16.58 *(441) //
manovinodakṛtaḥ

ārabdhe dayitāmukhapratisame nirmātum asminn api vyaktaṃ janmasamānakālamilitām aṃśucchaṭāṃ varṣati /
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ saṃkocād atiduḥsthitasya na vidhes tacchilpam unmīlitam // VidSrk_16.59 *(442) //

anena rambhoru bhavanmukhena tuṣārabhānos tulayā jitasya /
ūnasya nūnaṃ paripūraṇāya tārāḥ sphuranti pratimānakhaṇḍāḥ // VidSrk_16.60 *(443) //

gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ śayyotthāyaṃ yad akhilamahaḥ prīṇayanti dvirephān /
ekāgrāṃ yad dadhati bhagavaty uṣṇabhānau ca bhaktiṃ tat prāpus te sutanu vadanaupamyam ambhoruhāṇi // VidSrk_16.61 *(444) //
murārer amī

koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ maitraṃ maṇḍalam ujjvalaṃ ciram adho nītās tathā kaṇṭakāḥ /
ity ākṛṣṭaśilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ yat padmena jigīṣuṇāpi na jitaṃ mugdhe tvadīyaṃ mukham // VidSrk_16.62 *(445) //

sā rāmaṇīyakanidher adhidevatā vā saundaryasārasamudāyaniketanaṃ vā /
tasyāḥ sakhe niyatam indusudhāmṛṇāla- jyotsnādi kāraṇam abhūn madanaś ca vedhāḥ // VidSrk_16.63 *(446) //
bhavabhūteḥ

upaprākārāgraṃ prahiṇu nayane tarkaya manāg anākāśe ko 'yaṃ galitahariṇaḥ śītakiraṇaḥ /
sudhābaddhagrāsair upavanacakorair anusṛtāṃ kirañ jyotsnām acchāṃ navalavalapākapraṇayinīm // VidSrk_16.64 *(447) //
rājaśekharasya

candro jaḍaḥ kadalakāṇḍam akāṇḍaśītam indīvarāṇi ca visūtritavibhramāṇi /
yenākriyanta sutanoḥ sa kathaṃ vidhātā kiṃ candrikāṃ kvacid aśītaruciḥ prasūte // VidSrk_16.65 *(448) //
ayam api tasyaiva

alīkavyāmuktapracurakabarībandhanamiṣād udañcaddorvallīdvayadhṛtaparīveśanihitaḥ /
ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo mukhendur gaurāṅgyā galitamṛgalakṣmā vijayate // VidSrk_16.66 *(449) //

rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ saṃdhattāṃ dhanur ujjhatu kṣaṇam ito bhrūvallim ullāsaya /
kiṃ cāntarnihitānurāgamadhurām avyaktavarṇakramāṃ mugdhe vācam udīrayāstu jagato vīṇāsu bhedībhramaḥ // VidSrk_16.67 *(450) //

pāṇau padmadhiyā madhūkamukulabhrāntyā tathā gaṇḍayor nīlendīvaraśaṅkayā nayanayor bandhūkabuddhyādhare /
līyante kabarīṣu bāndhavajanavyāmohajātaspṛhā durvārā madhupāḥ kiyanti sutanu sthānāni rakṣiṣyasi // VidSrk_16.68 *(451) //

dṛṣṭāḥ śaivalamañjarīparicitāḥ sindhoś ciraṃ vīcayo ratnāny apy avalokitāni bahuśo yuktāni muktāphalaiḥ /
yat tu proñchitalāñchane himarucaūnnidram indīvaraṃ saṃsaktaṃ ca mitho rathāṅgayugalaṃ tat kena dṛṣṭaṃ punaḥ // VidSrk_16.69 *(452) //
vikramādityasya

anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat so 'yaṃ sikthakam āsyakāntimadhunas tanvaṅgi candras tava /
tvadvācāṃ svaramātrikāṃ madakalaḥ puṣkokilo ghoṣayaty abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ // VidSrk_16.70 *(453) //

lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ svacchandaṃ vasato janasya hṛdaye cintājvaro nirmitaḥ /
eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā // VidSrk_16.71 *(454) //
dharmakīrteḥ

kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya saṃyojya cāmṛtarasena punaḥ prayatnāt /
kāmasya ghoraharahūṃkṛtidagdhamūrteḥ saṃjīvanauṣadhir iyaṃ vihitā vidhātrā // VidSrk_16.72 *(455) //
bhaṭṭodbhaṭasya

asyāḥ sargavidhau prajāpatir abhūc candro nu kāntipradaḥ śṛṅgāraikarasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ /
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ // VidSrk_16.73 *(456) //
kālidāsasya

tad vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis tac cakṣur yadi hāritaṃ kuvalayais tac cotsmitaṃ kā sudhā /
dhik kandarpadhanur bhruvau yadi ca te kiṃ vā bahu brūmahe yat satyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ // VidSrk_16.74 *(457) //
rājaśekharasya

tasyā mukhasyāyatalocanāyāḥ kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ /
itīva śītadyutir ātmabimbaṃ nirmāya nirmāya punar bhinatti // VidSrk_16.75 *(458) //

tulitas tvanmukhenāyaṃ yad unnamati candramāḥ /
avanamramukhi vyaktam etenaivāsya lāghavam // VidSrk_16.76 *(459) //

tapasyatīva candro 'yaṃ tvanmukhendujigīṣayā /
kṛśaḥ śambhujaṭājūṭa- taṭinītaṭam āśritaḥ // VidSrk_16.77 *(460) //

tava tanvi stanāv etau kurvāte vigrahaṃ gurum /
anyonyamaṇḍalākrāntau naṣṭasaṃdhī nṛpāv iva // VidSrk_16.78 *(461) //

prāyaḥ stanataṭībhūmiḥ prakāmaphaladāyinī /
yasyām agre karaṃ dattvā yojyate nakhalāṅgalam // VidSrk_16.79 *(462) //

amīṣāṃ maṇḍalābhogaḥ stanānām eva śobhate /
yeṣām upetya sotkampā rājāno 'pi karapradāḥ // VidSrk_16.80 *(463) //

lakṣmīṃ vakṣasi kaustubhastabakini premṇā karoty acyuto dehārdhe vahati tripiḍapagurur gaurīṃ svayaṃ śaṃkaraḥ /
śaṅke paṅkajasambhavas tu bhagavān adyāpi bālyāvadhiḥ sarvāṅgapraṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate // VidSrk_16.81 *(464) //

/Colo iti yuvativarṇanavrajyā|| 16

% tato 'nurāgavrajyā|| 17

dattvā vāmakaraṃ nitambaphalake līlāvalanmadhyayā vyāvṛttastanam aṅgacumbicibukaṃ sthitvā tayā māṃ prati /
antarvisphuradindranīlamaṇimanmuktāvalīmāṃsalāḥ saprema prahitāḥ smarajvaramuco dvitrāḥ kaṭākṣacchaṭāḥ // VidSrk_17.1 *(465) //

ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaś cakṣuṣaḥ kṣepā eva tavāharanti hṛdayaṃ kiṃ sambhrameṇāmunā /
mugdhe kevalam etad āhitanakhotkhātāṅkam utpāṃśulaṃ bāhvor mūlam alīkamuktakabarībandhacchalād darśitam // VidSrk_17.2 *(466) //

tarattāraṃ tāvat prathamam atha citrārpitam iva kramād evāpāṅge sahajam iva līlāmukulitam /
tataḥ kiṃcit phullaṃ tadanu ghanabāṣpāmbulaharī- parikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛgadṛśaḥ // VidSrk_17.3 *(467) //
vīryamitrasya

līlātāṇḍavitabhru vibhramavalad vaktraṃ kuraṅgīdṛśā sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilāsmān prati /
nīlābjavyatimiśraketakadaladrāghīyasīnāṃ srajāṃ sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣacchaṭāḥ // VidSrk_17.4 *(468) //
rājaśekharasya

dṛṣṭā dṛṣṭim adho dadāti kurute nālāpam ābhāṣitā śayyāyāṃ parivṛtya tiṣṭhati balād āliṅtitā vepate /
niryāntīṣu sakhīṣu vāsabhavanān nirgantum evehate yātā vāmatayaiva me 'dya sutarāṃ prītyai navoḍhā priyā // VidSrk_17.5 *(469) //

tadvrīḍābharabhugnam āsyakamalaṃ vinyasya jānūpari prodyatpakṣmanirīkṣitaṃ vijayate saprema vāmabhruvaḥ /
hāsyaśrīlavalāñchitā ca yad asāv asyāḥ kapolasthalī lokallocanagocaraṃ vrajati sa svargād apūrvo vidhiḥ // VidSrk_17.6 *(470) //
pradyumnasya

bisakavalanalilāmagnapūrvārdhakāyaṃ kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ /
viratacaritatārasphāranetraṃ yad asyāś cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si // VidSrk_17.7 *(471) //

ayaṃ lokanmuktāvalikiraṇamālāparikaraḥ sphuṭasyendor lakṣmīṃ kṣapayitum alaṃ manmathasuhṛt /
viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ // VidSrk_17.8 *(472) //

manye hīnaṃ stanajaghanayor ekam āśaṅkya dhātrā prārabdho 'syāḥ parikalayituṃ pāṇinādāya madhyaḥ /
lāvaṇyārdre katham itarathā tatra tasyāṅguīnām āmagnānāṃ trivalivalayacchadmanā bhānti mudrāḥ // VidSrk_17.9 *(473) //

yatraitan mṛganābhipatratilakaṃ puṣṇāti lakṣmaśriyaṃ yasmin hāsamayo vilimpati diśo lāvaṇyabālātapaḥ /
tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā tāraikāvalimaṇḍaneyam anaghā śyāmā vadhūr dṛśyatām // VidSrk_17.10 *(474) //
manovinodasyāmī

vaktrāmbujaṃ bhujamṛṇālalataṃ priyāyā lāvaṇyavāri valivīci vapus taḍāgam /
tatpremapaṅkapatito na samujjihīte maccittakuñjarapatiḥ parigāhamānaḥ // VidSrk_17.11 *(475) //

kṛcchreṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale madhye 'syās trivalīvibhaṅgaviṣame niṣpandatām āgatā /
maddṛṣṭis tṛṣiteva samprati śanair āruhya tuṅgau stanau sākāṅkṣaṃ muhur īkṣate jalalavaprasyandinī locane // VidSrk_17.12 *(476) //
śrīharṣadevasya

alam aticapalatvāt svapnamāyopamatvāt pariṇativirasatvāt saṃgamena priyāyāḥ /
iti yadi śatakṛtvas tattvam ālokayāmas tad api na hariṇākṣīṃ vismaraty antarātmā // VidSrk_17.13 *(477) //

napuṃsakam iti jñātvā tāṃ prati prahitaṃ manaḥ /
ramate tac ca tatraiva hatāḥ pāṇininā vayam // VidSrk_17.14 *(478) //

hāro 'yaṃ hariṇākṣīṇāṃ luṭhati stanamaṇḍale /
muktānām apy avastheyaṃ ke vayaṃ smarakiṃkarāḥ // VidSrk_17.15 *(479) //
dharmakīrter amī

sā sundarīti taruṇīti tanūdarīti mugdheti mugdhavadaneti muhur muhur me /
kāntām ayaṃ virahiṇīm anurantukāmaḥ kāmāturo japati mantram ivāntarātmā // VidSrk_17.16 *(480) //
vīryamitrasya

sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayam /
sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayaṃ doṣair anyajanāśrito 'paṭavo jātāḥ sma ity adbhutam // VidSrk_17.17 *(481) //
dharmakīrteḥ

alasavalitamugdhasnigdhaniṣpandamandair adhikavikasadantarvismayasmeratāraiḥ /
hṛdayam aśaraṇaṃ me pakṣmalākṣyāḥ kaṭākṣair apahṛtam apaviddhaṃ pītam unmūlitaṃ ca // VidSrk_17.18 *(482) //

yāntyā muhur valitakandharam ānanaṃ tad āvṛttavṛntaśatapatranibhaṃ vahantyā /
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ // VidSrk_17.19 *(483) //

paricchedavyaktir bhavati na purasthe 'pi viṣaye bhavaty abhyaste 'pi smaraṇam atathābhāvaviramam /
na saṃtāpacchedo himasarasi vā candramasi vā mano niṣṭhāśūnyaṃ bhramati ca kim apy ālikhati ca // VidSrk_17.20 *(484) //

paricchedātītaḥ sakalavacanānām aviṣayaḥ punarjanmany asminn anubhavapathaṃ yo na gatavān /
vivekapradhvaṃsād upacitamahāmohagahano vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute // VidSrk_17.21 *(485) //
bhavabhūter amī

gacchantyā muhur arpitaṃ mṛgadṛśā tārasphuradvīkṣaṇaṃ prāntabhrāmyadasañjitabhru yad idaṃ kiṃ tan na jānīmahe /
kvāpi svedasamuccayaḥ snapayati kvāpi prakamodgamaḥ kvāpy aṅgeṣu tuṣānalapratisamaḥ kandarpadarpakramaḥ // VidSrk_17.22 *(486) //

amṛtasiktam ivāṅgam idaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ /*
adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam // VidSrk_17.23 *(487) //*

sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ pratyāsannakaragraheti ca karī hastodare śāyitaḥ /
etāvad bahu yad babhūva katham apy ekatra manvantare nirmāṇaṃ vapuṣo mamorutapasas tasyāś ca vāmabhruvaḥ // VidSrk_17.24 *(488) //
vallaṇasya

nūnam ājñākaras tasyāḥ subhruvo makaradhvajaḥ /
yatas tannetrasaṃcāra- sūciteṣu pravartate // VidSrk_17.25 *(489) //

ādau vismayanistaraṅgam anu ca preṅkholitaṃ sādhvasair vrīḍānamram atha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ /
ākṛṣṭaṃ sahajābhijātyakalanāt premṇā puraḥ preritaṃ cakṣur bhūri kathaṃkathaṃcid agamat preyāṃsam eṇīdṛśaḥ // VidSrk_17.26 *(490) //

gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ /*
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya // VidSrk_17.27 *(491) //*
kālidāsasya

ayaṃ te vidrumacchāyo marumārga ivādharaḥ /
karoti kasya no bāle pipāsākulitaṃ manaḥ // VidSrk_17.28 *(492) //
daṇḍinaḥ

asyās tuṅgam iva stanadvayam idaṃ nimneva nābhiḥ sthitā dṛśyante viṣamonnatāś ca valayo bhittau samāyām api /
aṅge ca pratibhāti mārdavam idaṃ snigdhasvabhāvaś ciraṃ premṇā manmukhacandram īkṣita eva smereva vaktīti ca // VidSrk_17.29 *(493) //

svacchandaṃ svagṛhāṅgaṇaṃ bhramati sā maddarśanāl līyate dhanyān paśyati locanena sakalenārdhena māṃ vīkṣate /
anyān mantrayate punar mayi gate maunaṃ samālambate nīto dūram ahaṃ tayā dayitayā sāmānyalokād api // VidSrk_17.30 *(494) //

sa khalu sukṛtibhājām agraṇīḥ so 'tidhanyo vinihitakucakumbhā pṛṣṭhato yan mṛgākṣī /
bahalataranakhāgrakṣodavinyastamārge śirasi ṭasiti likṣāṃ hanti hūṃkāragarbham // VidSrk_17.31 *(495) //

alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam /*
mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ // VidSrk_17.32 *(496) //*

mattebhakumbhapariṇāhini kuṅkumārdre kāntāpayodharayuge ratikhedakhinnaḥ /
vakṣo nidhāya bhujapañjaramadhyavartī dhanyaḥ kṣapāḥ kṣapayati kṣaṇalabdhanidraḥ // VidSrk_17.33 *(497) //

dhik tasya mūḍhamanasaḥ kukaveḥ kavitvaṃ yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti /
bhrūbhaṅgavibhramavilāsanirīkṣitāni kopaprasādahasitāni kutaḥ śaśāṅke // VidSrk_17.34 *(498) //

tāvaj jarāmaraṇabandhuviyogaśoka- saṃvegabhinnamanasām apavargavāñchā /
yāvan na vakragatir añjananīlarocir eṇīdṛśāṃ daśati locanadantaśūkaḥ // VidSrk_17.35 *(499) //

sā yair dṛṣṭā na vā dṛṣṭā muṣitāḥ samam eva te /
hṛtaṃ hṛdayam ekeṣām anyeṣāṃ cakṣuṣaḥ phalam // VidSrk_17.36 *(500) //

sā bāleti mṛgekṣaṇeti vikasatpadmānaneti krama- pronmīlatkucakuḍmaleti hṛdaya tvāṃ dhig vṛthā śrāmyasi /
māyeyaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava tyaktavye pathi mā kṛthāḥ punar api premapramādāspadam // VidSrk_17.37 *(501) //
dharmakīrteḥ

avacanaṃ vacanaṃ priyasaṃnidhāv anavalokanam eva vilokanam /
avayavāvaraṇaṃ ca yad añcala- vyatikareṇa tad aṅgasamarpaṇam // VidSrk_17.38 *(502) //

romāñcair iva kīlitā calati no dṛṣṭiḥ kapolasthale svāntaṃ premapayodhipaṅkapatanān niśceṣṭam āste gatam /
uddhārāya tayor gatā iva punas trāsān nivṛttā iva śvāsā dīrgham aho gatāgatam amī kurvanta evāsate // VidSrk_17.39 *(503) //

yadi sarojam idaṃ kva niśi prabhā yadi niśāpatir ahni kuto nu sa /
racayatobhayadharmi tavānanaṃ prakaṭitaṃ vidhinā bahu naipuṇam // VidSrk_17.40 *(504) //

abhimukhe mayi saṃvṛtam īkṣitaṃ hasitam anyanimittakathodayam /
vinayavāritavṛttir atas tayā na vivṛto madano na ca saṃvṛtaḥ // VidSrk_17.41 *(505) //

ko 'sau kṛtī kathaya ko madanaikabandhur udgrīvam arcayasi kasya mṛgākṣi mārgam /
nīlābjakarburitamadhyavinidrakunda- dāmābhirāmarucibhis taralaiḥ kaṭākṣaiḥ // VidSrk_17.42 *(506) //

guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā // VidSrk_17.43 *(507) //
sāvarṇeḥ

alasavalitaiḥ premārdrārdrair nimeṣaparāṅmukhaiḥ kṣaṇam abhimukhaṃ lajjālolair muhur mukulīkṛtaiḥ /
hṛdayanihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ kathaya sukṛtī ko 'sau mugdhe tvayādya vilokyate // VidSrk_17.44 *(508) //
śrīharṣasya

upari kabarībandhagranther atha grathitāṅgulī nijabhujalate tiryak tanvyā vitatya vivṛttayā /
vivṛtavilasadvāmāpāṅgastanārdhakapolayā kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ // VidSrk_17.45 *(509) //

sākūtaṃ dayitena sā parijanābhyāśe samālokitā svākūtapratipādanāya rabhasād āśvāsayantī priyam /
vaidarbhākṣaragarbhiṇīṃ giram udīryānyāpadeśāc chiśuṃ prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api // VidSrk_17.46 *(510) //

vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā svapnabhrāntipariplutena manasā gāḍhaṃ samāliṅgati /
dattvāṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā tanvaṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane // VidSrk_17.47 *(511) //

āyāte dayite marusthalabhuvām ullaṅghya durlaṅghyatāṃ gehinyā paritoṣabāṣpataralām āsajya dṛṣṭiṃ mukhe /
dattvā pīluśamīkarīrakavalān svenāñcalenādarād āmṛṣṭaṃ karabhaya keśarasaṭābhārāvalagnaṃ rajaḥ // VidSrk_17.48 *(512) //
keśaṭasya

darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe tanvī sthitā katicid eva padāni gatvā /
āsīd vivṛttavadanā ca vimocayantī śākhāsu valkalam asaktam api drumāṇām // VidSrk_17.49 *(513) //
% QUOTE "Sākuntala 2.12
kālidāsasya

dūrād eva kṛto 'ñjalir na sa punaḥ pānīyapānocito rūpālokanavismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ /
romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apām akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapāpālikām // VidSrk_17.50 *(514) //
bāṇasya

calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ rahasyākhyāyīva mṛśasi mṛdu karṇāntikagataḥ /
karaṃ vyādhunvatyāḥ pibasi ratisarvasvam adharaṃ vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī // VidSrk_17.51 *(515) //
% QUOTE "Sākuntala 1.20

snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva /
mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī sarvaṃ tat kila matparāyaṇam aho kāmaḥ svatāṃ paśyati // VidSrk_17.52 *(516) //
% QUOTE "Sākuntala 2.2
kālidāsasyaitau

vaktraśrījitalajjitendumalinaṃ kṛtvā kare kandukaṃ krīḍākautukamiśrabhāvam anayā tāmraṃ vahantyānanam /
bhṛṅgāgragrahakṛṣṭaketakadalaspardhāvatīnāṃ dṛśāṃ dīrghāpāṅgataraṅgaṇaikasuhṛdām eṣo 'smi pātrīkṛtaḥ // VidSrk_17.53 *(517) //
rājaśekharasya

taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ sphuṭīkuru radacchadaṃ vrajatu vidrumaḥ śvetatām /
magāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikām udañcaya nijānanaṃ bhavatu ca dvicandraṃ nabhaḥ // VidSrk_17.54 *(518) //

eko jayati sadvṛttaḥ kiṃ punar dvau susaṃhatau /
kiṃ citraṃ yadi tanvaṅgyāḥ stanābhyāṃ nirjitaṃ jagat // VidSrk_17.55 *(519) //

praṇālīdīrghasya pratikalam apāṅgasya suhṛdaḥ kaṭākṣavyākṣepāḥ śiśuśapharaphālapratibhuvaḥ /
snuvānāḥ sarvasvaṃ kusumadhanuṣo 'smān prati sakhe navaṃ netrādvaitaṃ kuvalayadṛśaḥ saṃnidadhati // VidSrk_17.56 *(520) //

bhuvanabhuvi sṛjantas tārahārāvatārān diśi diśi vikirantaḥ ketakānāṃ kuṭumbam /
viyati viracayantaś candrikāṃ dugdhamugdhāṃ pratinayananipātāḥ subhruvo vibhramanti // VidSrk_17.57 *(521) //
rājaśekharasya

yat paśyanti jhagity apāṅgasaraṇidroṇījuṣā cakṣuṣā viṅkhanti kramadolitobhayabhujaṃ yan nāma vāmabhruvaḥ /
bhāṣante ca yad uktibhiḥ stabakitaṃ vaidagdhyamudrātmabhis tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ // VidSrk_17.58 *(522) //

kramasaralitakaṇṭhaprakramollāsitoras taralitavalirekhāsūtrasarvasvam asyāḥ /
sthitam aticiram uccair agrapādāṅgulībhiḥ karakalitasakhīkaṃ māṃ didṛkṣoḥ smarāmi // VidSrk_17.59 *(523) //

smaraśaradhisakāśaṃ karṇapāśaṃ kṛśāṅgī rayavigalitatāḍīpatratāḍaṅkam ekam /
vahati hṛdayacauraṃ kuṅkumanyāsagauraṃ valayitam iva nālaṃ locanendīvarasya // VidSrk_17.60 *(524) //

colāñcalena calahāralatāprakāṇḍair veṇīguṇena ca balād valayīkṛtena /
helāhitabhramarakabhramamaṇḍalībhiś chatratrayaṃ racayatīva ciraṃ natabhrūḥ // VidSrk_17.61 *(525) //

amandamaṇinūpurakvaṇanacārucārīkramaṃ jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam /
idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ mano harati subhruvaḥ kim api kandukakrīḍitam // VidSrk_17.62 *(526) //

sā dugdhamugdhamadhuracchaviraṅgayaṣṭis te locane taruṇaketakapatradīrghe /
kambor viḍambanakaraś ca sa eva kaṇṭhaḥ saiveyam induvadanā madanāyudhāya // VidSrk_17.63 *(527) //

kva pātavyā jyotsnāmṛtabhavanagarbhāpi tṛṣitair mṛṇālītantubhyaḥ sicayaracanā kutra ghaṭate /
kva vā pārīmeyo bata bakuladāmnāṃ parimalaḥ kathaṃ svapnaḥ sākṣāt kuvalayadṛśaṃ kalpayatu tām // VidSrk_17.64 *(528) //
rājaśekharasyāmī

rasavad amṛtaṃ kaḥ saṃdeho madhūny api nānyathā madhuram api kiṃ cūtasyāpi prasannarasaṃ phalam /
sakṛd api punar madhyasthaḥ san rasāntaravij jano vadatu yad ihānyat svādu syāt priyādaśanacchadāt // VidSrk_17.65 *(529) //

kuvalayavanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ hasitam amṛtaṃ hanta svādoḥ paraṃ rasasampadaḥ /
viṣam upahitaṃ cintāvyājān manasy api kāminām alasamadhurair līlātantrais tayārdhavilokitaiḥ // VidSrk_17.66 *(530) //

cañcaccolāñcalāni pratisaraṇarayavyastaveṇīni bāhor vikṣepād dakṣiṇasya pracalitavalayāsphālakolāhalāni /
śvāsatruṭyadvacāṃsi drutam itarakarotkṣiptalolālakāni srastasrañji pramodaṃ dadhati mṛgadṛśāṃ kandukakrīḍitāni // VidSrk_17.67 *(531) //

praharaviratau madhye vāhnas tato 'pi pareṇa vā kim uta sakale yāte 'py ahni tvam adya sameṣv asi /
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpajhalajjhalaiḥ // VidSrk_17.68 *(532) //
jhalajjhalasya

kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñcāptayo haṃsānām udayo 'stu pūrṇaśaśinaḥ stād bhadram indīvare /
ity udbāṣpavadhūgiraḥ pratipadaṃ sampūrayantyāntike kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ // VidSrk_17.69 *(533) //
śṛṅgārasya

sāmānyavāci padam apy abhidhīyamānaṃ māṃ prāpya jātam abhidheyaviśeṣaniṣṭham /
strī kācid ity abhihite hi mano madīyaṃ tām eva vāmanayanāṃ viṣayīkaroti // VidSrk_17.70 *(534) //

% tato dūtīvacanavrajyā
lāvaṇyena pidhīyate 'ṅgatanimā saṃdhāryate jīvitaṃ tvaddhyānaiḥ satataṃ kuraṅgakadṛśaḥ kiṃ tv etad āste navam /
niḥśvāsaiḥ kucakumbhapīṭhaluṭhanapratyudgamān māṃsalaiḥ śyāmībhūtakapolam indur adhunā yat tanmukhaṃ spardhate // VidSrk_18.1 *(535) //
śṛṅgārasya

sodvegā mṛgalāñchane mukham api svaṃ nekṣate darpaṇe trastā kokilakūjitād api giraṃ nonmudrayaty ātmanaḥ /
citraṃ duḥsahadāhadāyini dhṛtadveṣāpi puṣpāyudhe bālā sā subhaga tvayi pratipadaṃ premādhikaṃ puṣyati // VidSrk_18.2 *(536) //
śṛṅgārasyaitau

vilimpaty etasmin malayajarasādreṇa mahasā diśāṃ cakraṃ candre sukṛtamaya tasyā mṛgadṛśaḥ /
dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭhakuhare hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ // VidSrk_18.3 *(537) //

ambhoruhaṃ vadanam ambakam indukāntaḥ pāthonidhiḥ kusumacāpabhṛto vikāraḥ /
prādurbabhūva subhaga tvayi dūrasaṃsthe caṇḍālacandradhavalāsu niśāsu tasyāḥ // VidSrk_18.4 *(538) //

vaktrendor na haranti bāṣpapayasāṃ dhārā manojñāṃ śriyaṃ niśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim /
tasyās tvadvirahe vipakvalavalīlāvaṇyasaṃvādinī chāyā kāpi kapolayor anudinaṃ tanvyāḥ paraṃ śuṣyati // VidSrk_18.5 *(539) //
dharmakīrteḥ

tāpombhaḥprasṛtaṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ śvāsā nartitadīpavartilatikāḥ pāṇḍimni magnaṃ vapuḥ /
kiṃ cānyat kathayāmi rātrim akhilāṃ tvadvartmavātāyane hastacchatraniruddhacandraniruddhacandramahasas tasyāḥ sthitir vartate // VidSrk_18.6 *(540) //

candraṃ candanakardamena likhitaṃ sā mārṣṭi daṣṭādharā vandyaṃ nindati yac ca manmatham asau bhaṅktvāgrahastāṅurīḥ /
kāmaḥ puṣpaśaraḥ kileti sumanovargaṃ lunīte ca yat tat kāmyā subhaga tvayā varatanur vātūlatāṃ lambhitā // VidSrk_18.7 *(541) //
rājaśekharasya

vapuḥ śāraṅgākṣyās tad aviralaromāñcanicayaṃ tvayi svapnāvāpte snapayati paraḥ khedavisaraḥ /
balākarṣatryuṭyadvalayajakaḍatkāraninadair vinidrāyāḥ paścād anavaratabāṣpāmbunivahāḥ // VidSrk_18.8 *(542) //
vasukalpasya

no śakyā gadituṃ smarānaladaśā yāsyās tvayi prasthite patraiḥ sāsrasakhījanoparacite talpe luṭhantyā muhuḥ /
yal liptaṃ kucacandanena sutanor adyāpi candracchalāc chvāsoḍḍīnaviśuṣkapāṇḍubisinīpatraṃ divi bhrāmyati // VidSrk_18.9 *(543) //
rudrasya

prakaṭayati kṣaṇabhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam /*
ācarati smṛtibāhyaṃ jātā sā bauddhabuddhir iva // VidSrk_18.10 *(544) //*

tvadarthinī candanabhasmadigdha- lalāṭalekhāśrujalābhiṣiktā /
mṛṇālacīraṃ dadhatī stanābhyāṃ smaropadiṣṭaṃ carati vrataṃ sā // VidSrk_18.11 *(545) //

ye nirdahanti daśanaśvasitāvalokaiḥ krūraṃ dvijihvakuṭilāḥ kva vilāsinas te /
bhīṣmoṣmabhiḥ smaraṇamātraviṣais taveyam avyāla mārayati kāpi bhujaṅgabhaṅgiḥ // VidSrk_18.12 *(546) //

svedāpūraviluptakuṅkumarasāśleṣāvilapracchadāt talpād vyaktamanobhavānalaśikhālīḍhād ivāśaṅkitā /
sā bālā balavan mṛgāṅkakiraṇair utpāditāntarjvarā tvatsaṃkalpajaḍe tvadaṅkaśayane nidrāsukhaṃ vāñchati // VidSrk_18.13 *(547) //

dhūmeneva hate dṛśau visṛjato bāṣpaṃ pravāhakṣamaṃ kvāthotpheṇam ivāttacandanarasaṃ svedaṃ vapur muñcati /
antaḥprajvalitasya kāmaśikhino dāhārjitair bhasmabhiḥ śvāsāvegavinirgatair iva tanoḥ pāṇḍutvam unmīlati // VidSrk_18.14 *(548) //
manovinodasyaitau

atraiṣa svayam eva citraphalake kampaskhalallekhayā saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān /
bāṣpavyākulam īkṣitaḥ sarabhasaṃ cūtāṅkurair arcito mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ // VidSrk_18.15 *(549) //
ḍimbokasya

sā sundarī tava viyogahutāśane 'sminn abhyukṣya bāṣpasalilair nijadehahavyam /
janmāntare virahaduḥkhavināśakāmā puṃskokilābhihitimantrapadair juhoti // VidSrk_18.16 *(550) //
prabhākarasya

subhaga sukṛtaprāpyo yady apy asi tvam asāv api priyasahacarī nādhanyānām upaiti vidheyatām /
tad alam adhunā nirbandhena prasīda parasparaṃ praṇayamadhuraḥ sadbhāvo vāṃ cirāya vivardhatām // VidSrk_18.17 *(551) //
vākkūṭasya

dolālolāḥ śvasanamarutaś cakṣuṣī nirjharābhe tasyāḥ śuṣyattagarasumanaḥpāṇḍurā gaṇḍabhittiḥ /
tadgātrāṇāṃ kim iva hi vayaṃ brūmahe durbalatvaṃ yeṣām agre pratipad uditā candralekhāpy atanvī // VidSrk_18.18 *(552) //

tasyās tāpabhuvaṃ nṛśaṃsa kathayāmy eṇīdṛśas te kathaṃ padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ śamāyorasi /
ādau śuṣyati saṃkucaty anu tataś cūrṇatvam ādadyate paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaṃ sakhīm // VidSrk_18.19 *(553) //
utpalarajāsya

viṣaṃ candrālokaḥ kumudavanavāto hutavahaḥ kṣatakṣāro hāraḥ sa khalu puṭapāko malayajaḥ /
aye kiṃcidvakre tvayi subhaga sarve katham amī samaṃ jātās tasyām ahaha viparītaprakṛtayaḥ // VidSrk_18.20 *(554) //
acalasiṃhasya

tvāṃ cintāparikalpitaṃ subhaga sā sambhāvya romāñcitā śūnyāliṅganasaṃvaladbhujayugenātmānam āliṅgati /
kiṃ cānyad virahavyathāpraṇayinī samprāpya mūrchāṃ cirāt pratyujjīvati karṇamūlapaṭhitais tvannāmamantrākṣaraiḥ // VidSrk_18.21 *(555) //

gāḍhāvadhaḥkṛtavalitritayau susaṅgau tuṅgau stanāv iti tayos talam ārtam āgāt /*
tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūṃs tau rakṣataḥ praviśato vimukho 'tha vā kva // VidSrk_18.22 *(556) //*
vallaṇasya

mṛgaśiśudṛśas tasyās tāpaṃ kathaṃ kathayāmi te dahanapatitā dṛṣṭā mūrtir mayā na hi vaidhavī /
iti tu niyataṃ nārīrūpaḥ sa lokadṛśāṃ priyas tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate // VidSrk_18.23 *(557) //

punar uktāvadhi vāsaram etasyāḥ kitava paśya gaṇayantyāḥ /*
iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi // VidSrk_18.24 *(558) //*
dharaṇīdharasya

/Colo iti dūtīvacanavrajyā

% tataḥ sambhogavrajyā

prauḍhapremarasān nitambaphalakād viśraṃsite 'py aṃśuke kāñcīdāmamaṇiprabhābhir anu cārabdhe dukūlāntare /
kāntenāśu mudhā vilokitam atho tanvyā mudhā lajjitaṃ bhūyo 'nena mudhāvakṛṣṭam atha tat tanvyā mudhā saṃvṛtam // VidSrk_19.1 *(559) //

rūḍhe rativyatikare karaṇīyaśeṣa- māyāsabhāji dayite muhur āturāyāḥ /
pratyakṣaraṃ madanamantharam arthayantyāḥ kiṃ kiṃ na hanta hṛdayaṃgamam aṅganāyāḥ // VidSrk_19.2 *(560) //

ratāntaśrāntāyāḥ stanajaghanasaṃdānitadṛśi smarāveśavyagre davayati dukūlaṃ praṇayini /
kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priyadṛśoḥ kṣaṇaṃ vinyasyantyā jagad api na mūlyaṃ mṛgadṛśaḥ // VidSrk_19.3 *(561) //

tais tair vijṛmbhitaśatair madanopadeśair mugdhā vidhāya laḍitāni ca tāni tāni /
aṅke nilīya kamituḥ śithilāṅgamudrā nidrāti nālpatapasaḥ phalasampad eṣā // VidSrk_19.4 *(562) //

yad vrīḍābharabhugnam āsyakamalaṃ yac cakṣur atyullasat pakṣmaśreṇi yad aṅgam aṅgajamanorājyaśriyām āśrayaḥ /
yad vardhiṣṇu manobhavapranayitā yan mandamanyugrahas tenaiveha mano haraty adharitaprauḍhā navoḍhā na kim // VidSrk_19.5 *(563) //

sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos tat sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam /
yad bālā balavanmanobhavabhayabhraśyattapaṃ satrapā tatkālocitanarmakarma dayitād abhyāsyam abhyasyati // VidSrk_19.6 *(564) //

samāliṅgaty aṅgair apasarati yat preyasi vapuḥ pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api /
tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām idaṃ ramyaṃ vāmyaṃ madanavivaśāyā mṛgadṛśaḥ // VidSrk_19.7 *(565) //

idam amṛtam ameyaṃ seyam ānandasindhur madhumadhuram apīdaṃ kiṃcid antar dhunoti /
yad ayam udayalīlālālasānāṃ vadhūnāṃ rativinimayabhājāṃ kelibhir yāti kālaḥ // VidSrk_19.8 *(566) //

ko 'sau sundari puṣpasāyakasakhaḥ saubhāgyavārāṃnidhaḥ ko 'sāv indumukhi prasannahṛdayaḥ kaḥ kumbhikumbhastani /
yasmin vismayanīyataptatapase svairaṃ samucchṛṅkhalā viśrāmyanti tava smarajvaraharāḥ kandarpakeliśriyaḥ // VidSrk_19.9 *(567) //
pradyumnasya

ātte vāsasi roddhum akṣamatayā doḥkandalībhyāṃ stanau tasyoraḥsthalam uttarīyaviṣaye sadyo mayā sañjitam /
śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho mañjantīm udatārayan manasijo devaḥ sa mūrchāguruḥ // VidSrk_19.10 *(568) //
vallaṇasya

yad etad dhanyānām urasi yuvatīsaṅgasamaye samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ /
matis tv eṣāsmākaṃ kucayugataṭīcumbakaśilā- niveśād ākṛṣṭaḥ smaraśaraśalākotkara iva // VidSrk_19.11 *(569) //
saṃkarṣaṇasya

aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv ākṛṣṭe jaghanāṃśuke kṛtam adhaḥsaṃsaktam ūrudvayam /
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ // VidSrk_19.12 *(570) //

jihremi jāgarti gṛhopakaṇṭhe sakhījano vallabhakautukena /
tadaṃśukākṣepam adhīrapāṇe vimuñca kāñcīmaṇayo raṇanti // VidSrk_19.13 *(571) //
mahodadheḥ

kānte talpam upāgate vigalitā nīvī svayaṃ bandhanād vāsaś ca ślathamekhalāguṇadhṛtaṃ kiṃcin nitambe sthitam /
etāvat sakhi vedmi kevalam ahaṃ tasyāṅgasaṅge punaḥ ko 'sau kāsmi rataṃ tu kiṃ katham api svalpāpi me na smṛtiḥ // VidSrk_19.14 *(572) //
vikaṭanitambāyāḥ

atiprauḍhā rātrir bahalaśikhadīpaḥ prabhavati priyaḥ premārabdhasmaravidhirasajñaḥ param asau /
sakhi svairaṃ svairaṃ suratam akarod vrīḍitavapur yataḥ paryaṅgo 'yaṃ ripur iva kaḍatkāramukharaḥ // VidSrk_19.15 *(573) //

dhanyāsi yat kathayasi priyasaṃgamena narmasmitaṃ ca vacanaṃ ca rasaṃ ca tasya /
nīvīṃ prati praṇihite tu kare priyeṇa sakhyaḥ śapāmi yadi kiṃcid api smarāmi // VidSrk_19.16 *(574) //
vidyāyāḥ

jayati samaratāntāndolanāpāṇḍagaṇḍa- sthalakṛtanijavāsakhedapūrānujanmā /
ślathatanubhujabandhaprāpradīrghaprasāro mukhaparimalamugdhaḥ kāntayoḥ śvāsavātaḥ // VidSrk_19.17 *(575) //

manojanmaprauḍhavyatikaraśatāyāsavidhiṣu priyaḥ prāyo mugdho jhagiti kṛtacetobhavavidhiḥ /
sahūṃkārojjṛmbhā smaraparavaśā kāntavimukhaṃ mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍhayuvatī // VidSrk_19.18 *(576) //

navanavaraholīlābhyāsaprapañcitamanmatha- vyatikarakalākallolāntarnimagnamanaskayoḥ /
api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutā mukulitadṛśor udbhidyante na ced virahatviṣaḥ // VidSrk_19.19 *(577) //

tasyāpāṅgavilokitasya madhuraprollāsitārdhabhruvas tasya smeraśuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā /
bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho nādhanyaḥ kurute prarūḍhapulakair ātithyam aṅgair janaḥ // VidSrk_19.20 *(578) //

samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati mayi kramād ūrudvandvaṃ jaraṭhaśaragauraṃ mṛgadṛśaḥ /
tayā dṛṣṭiṃ dattvā mahati maṇidīpe nipuṇayā niruddhaṃ hastābhyāṃ jhagiti mama netrotpalayugam // VidSrk_19.21 *(579) //

analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ tathā śītaṃ sphītaṃ himavati niśīthe glapayati /
tad evaṃ ko 'py ūṣmā ramaṇaparirambhotsavamilat- purandhrīnīrandhrastanakalaśajanmā vijayate // VidSrk_19.22 *(580) //

nādhanyān viparītamohanarasapreṅkhannitambasthalī- loladbhūṣaṇakiṅkiṇīkalaravavyāmiśrakaṇṭhasvanam /
saṃrambhaślathakeśabandhavigalanmuktākalāpadruta- śvāsacchedataraṅgitastanayugaṃ prīṇāti śṛṅgāriṇī // VidSrk_19.23 *(581) //
sonnokasya

śītkāravanti daramīlitalocanāni romāñcamuñcitanugharmakaṇāvalīni /
eṇīdṛśāṃ makaraketuniketanāni vandāmahe suratavibhramaceṣṭitāni // VidSrk_19.24 *(582) //

muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur muhur viśrāntāyā muhur abhiniviṣṭavyavasiteḥ /
śramāmbhobhis tamyattilakamalikāghūrṇadalakaṃ mukhaṃ līlāvatyā harati viparītavyatikare // VidSrk_19.25 *(583) //
surabheḥ

āstāṃ dūreṇa viśleṣaḥ priyām āliṅgato mama /
svedaḥ kiṃ na sarinnātho romāñcaḥ kiṃ na parvataḥ // VidSrk_19.26 *(584) //

cirārūḍhapremapraṇayaparihāsena hṛtayā tad ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam /
anirvyūḍhe tasmin prakṛtisukumārāṅgalatayā punar lajjālolaṃ mayi vinihitaṃ locanayugam // VidSrk_19.27 *(585) //

nakhadaśananipātajarjarāṅgī ratikalahe paripīḍitā prahāraiḥ /
sapadi maraṇam eva sā tu yāyād yadi na pibed adharāmṛtaṃ priyasya // VidSrk_19.28 *(586) //

mugdhe tavāsmi dayitā dayito bhava tvam ity uktayā na hi na hīti śiro 'vadhūya /
svasmāt karān mama kare valayaṃ kṣipantyā vācaṃ vinābhyupagamaḥ kathito mṛgākṣyā // VidSrk_19.29 *(587) //

patatu tavorasi satataṃ dayitādhammillamallikāprakaraḥ /*
ratirasarabhasakacagrahalulitālakavallarīgalitaḥ // VidSrk_19.30 *(588) //*
bāṇasya

āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena preṅkhakrīḍākulitakabarībandhanavyagrapāṇiḥ /
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā // VidSrk_19.31 *(589) //
abhinandasya
harati rativimarde luptapātrāṅkuratvāt prakaṭanakhapadāṅkaḥ kiṃ ca romāñcamudraḥ /
hariṇaśiśudṛśo 'syā mugdhamugdhaṃ hasantyāḥ pariṇataśarakāṇḍasnigdhapāṇḍuḥ kapolaḥ // VidSrk_19.32 *(590) //
vīryamitrasya

karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati /
sthagayati karaiḥ patyur netre vihasya samākulā surataviratau ramyā tanvī muhur muhur īkṣitum // VidSrk_19.33 *(591) //

viśrāntiṃ nūpure yāte śrūyate rasanādhvaniḥ /
prāyaḥ kānte ratiśrānte kāminī puruṣāyate // VidSrk_19.34 *(592) //

bhāvodgāḍham upoḍhakampapulakair aṅgaiḥ samāliṅgitaṃ rāgāc cumbitam abhyupetya vadanaṃ pītaṃ ca vaktrāmṛtam /
jalpantyaiva muhur na neti nibhṛtaṃ pradhvastacāritrayā niḥśeṣeṇa samāpito ratavidhir vācā tu nāṅgīkṛtaḥ // VidSrk_19.35 *(593) //

yat pīnastanabhāralālasalasadvāsaḥsphuradgaṇḍayā tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate /
tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac cetohāri tad eva tat kim api tat tattvāntaraṃ sarvathā // VidSrk_19.36 *(594) //

na bata vidhṛtaḥ kāñcīsthāne karaḥ ślathavāsasi prahitam asakṛd dīpe cakṣur ghanasthiratejasi /
kucakalaśayor ūḍhaḥ kampas tayā mama saṃnidhau manasijarujo bhāvair uktā vacobhir apahnutāḥ // VidSrk_19.37 *(595) //
abhinandasya

harṣāśrudūṣitavilocanayā mayādya kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam /
romāñcakañcukatiraskṛtadehayā vā jñātāni tāni parirambhasukhāni kiṃ vā // VidSrk_19.38 *(596) //
acalasya

sa kasmān me preyān sakhi katham ahaṃ tasya dayitā yato māṃ spṛṣṭvaiva snapayati karaṃ svedapayasā /
vilokyāśleṣād apy avahita ivāmīlya nayane vyudañcadromāñcasthagitavapur āliṅgati samām // VidSrk_19.39 *(597) //

kim api kim api mandaṃ mandam āsattiyogād avicalitakapolaṃ jalpatoś ca krameṇa /
aśithilaparirambhavyāpṛtaikaikadoṣṇor aviditagatayāmā rātrir eva vyaraṃsīt // VidSrk_19.40 *(598) //
% QUOTE Uttararāmacarita 1.27
bhavabhūteḥ

dākṣiṇyād abhimānato rasavaśād viśrāmahetor mama prāgalbhyād yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām /
nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tarattārakaiḥ savrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ // VidSrk_19.41 *(599) //

valitamanasor apy anyonyaṃ samāvṛtabhāvayoḥ punar upacitaprāyapremṇoḥ punas trapamāṇayoḥ /
iha hi nibiḍavrīḍānaṅgajvarāturacetasor navataruṇayoḥ ko jānīte kim adya phaliṣyati // VidSrk_19.42 *(600) //
lakṣmīdharasya

draṣṭuṃ ketakapatragarbhasubhagām ūruprabhām utsukas tatsaṃvāhanalīlayā ca śanakair ākṣiptacaṇḍātakaḥ /
lajjāmugdhavilocanasmitasudhānirdhautabimbādharaṃ kamapraślathabāhubandhanam asav āliṅgito bālayā // VidSrk_19.43 *(601) //

nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ dīrghāpāṅgasarittaraṅgataralaṃ śayyām anupreṣitam /
ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute ghūrṇantī kila sāpi hūṃkṛtavatī śūnyaṃ sakhī dakṣiṇā // VidSrk_19.44 *(602) //

dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane nimīlya vihitakrīḍānubandhacchalaḥ /
tiryagvartitakandharāṃ sapulakasvedodgamotkampinīm antarhāsacalatkapolaphalakāṃ dhūrto 'parāṃ cumbati // VidSrk_19.45 *(603) //

kucopāntaṃ kānte likhati nakharāgrair akalitaṃ tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ /
bahir vyājāmarṣaprasaraparuṣāntargatarasā nirīkṣyā re māyī kim idam iti pūrvā vijayate // VidSrk_19.46 *(604) //
jīvacandrasya

āśleṣe prathamaṃ kramād apahṛte hṛdye 'dharasyārpaṇe kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati /
antargūḍhavigāḍhasambhramarasasphārībhavadgaṇḍayā tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ // VidSrk_19.47 *(605) //
rājaśekharasya

āśleṣacumbanaratotsavakautukāni krīḍā durodarapaṇaḥ pratibhūr anaṅgaḥ /
bhogaḥ sa yady api jaye ca parājaye ca yūnor manas tad api vāñchati jetum eva // VidSrk_19.48 *(606) //
murāreḥ

kalahakalayā yat saṃvṛtyai trapāvanatānanā pihitapulakodbhedaṃ subhrūś cakarṣa na kañcukam /
dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśukasandhayaḥ // VidSrk_19.49 *(607) //

ratipatidhanur jyāṭaṅkāro madadvipaḍiṇḍimaḥ sapulakajalapremaprāvṛṭpayodharagarjitam /
nidhuvanayudhastūryātodyaṃ jahāra natabhruvāṃ jaghanasarasīhaṃsasvānaḥ śrutiṃ rasanāravaḥ // VidSrk_19.50 *(608) //

yugalam agalat tarṣotkarṣe tarūtpalagaurayoḥ paṭuvighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati /
śrutikuvalayaṃ dīpocchittyai nirāsa yad aṅganā jvalati rasanārocir dīpe tad āpa nirarthatām // VidSrk_19.51 *(609) //
% QUOTE Kapphiṇābhyudaya 14.24

daśanadaśanair oṣṭho mamlau na pallavakomalo vyasahata nakhacchedānaṅgaṃ śirīṣamṛducchavi /
na bhujalatikāgāḍhāśleṣaiḥ śramaṃ lalitā yayur yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam // VidSrk_19.52 *(610) //
% QUOTE Kapphiṇābhyudaya 14.28

kim upagamitā bhartrā taptadvilohavedakatām uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smarasāyakaiḥ /
vilayanam atha prāptā rāgānaloṣmabhir ity aho na patibhujayor niṣyandāntaḥ priyā niravīyata // VidSrk_19.53 *(611) //
% QUOTE Kapphiṇābhyudaya 14.29
kāśmīrabhaṭṭaśrīśivasvāminaś caite

/Colo iti sambhogavrajyā

tataḥ samāptanidhuvanacihnavrajyā

rājanti kāntanakharakṣatayo mṛgākṣyā lākṣārasadravamucaḥ kucayor upānte /
antaḥpravṛddhamakaradhvajapāvakasya śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ // VidSrk_20.1 *(612) //
rājaśekharasya

jayanti kāntāstanamaṇḍaleṣu viṭārpitāny ārdranakhakṣatāni /
lāvaṇyasaṃbhāranidhānakumbhe mudrākṣarāṇīva manobhavasya // VidSrk_20.2 *(613) //

kvacit tāmbūlāṅkaḥ kvacid agarupaṅkāṅkamalinaḥ kvacic cūrṇodgāraiḥ kvacid api ca sālaktakapadaḥ /
valībhaṅgābhogeṣv alakapatitākīrṇakusumaḥ striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ // VidSrk_20.3 *(614) //

pītatuṅgakaṭhinastanāntare kāntadattam abalā nakhakṣatam /
āvṛṇoti vivṛṇoti cekṣate labdharatnam iva duḥkhito janaḥ // VidSrk_20.4 *(615) //

uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī ratirutam anukartuṃ rājakīre pravṛtte /
tirayati śiśulīlānartanacchadmatāla- pracalavalayamālāsphālakolāhalena // VidSrk_20.5 *(616) //

pradoṣe dampatyor nijaruci vibhinne praṇayinor vibhinne sampanne ghanatimirasaṃketagahane /
ratautsukyāt tāmyattaralamanasoḥ paryavasite kṛtārthatve 'nyonyaṃ tadanu viditau kiṃ na kurutām // VidSrk_20.6 *(617) //

paśyasi nakhasambhūtāṃ rekhāṃ varatanu payodharopānte /*
kiṃ vāsasā stanāntaṃ ruṇatsi himarucikṛte vacmi // VidSrk_20.7 *(618) //*

yad rātrau rahasi vyapetavinayaṃ dṛṣṭaṃ rasāt kāminor anyonyaṃ śayanīyam īhitarasavyāptipravṛttaspṛham /
tat sānandamiladdṛśoḥ katham api smṛtvā gurūṇāṃ puro hāsodbhedanirodhamantharamilattāraṃ kathaṃcit sthitam // VidSrk_20.8 *(619) //

kiṃ bhūṣaṇena racitena hiraṇmayena kiṃ rocanādiracitena viśeṣakeṇa /
ārdrāṇi kuṅkumarucīni vilāsinīnām aṅgeṣu kiṃ nakhapadāni na maṇḍalāni // VidSrk_20.9 *(620) //

dampatyor niśi jalpitaṃ gṛhaśukenākarṇitaṃ yad vacaḥ prātas tad gurusannidhau nigadatas tasyaiva tāraṃ vadhūḥ /
hārākarṣitapadmarāgaśakalaṃ vinyasya cañcoḥ puro vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam // VidSrk_20.10 *(621) //

prayacchāhāraṃ me yadi tava rahovṛttam akhilaṃ mayā vācyaṃ noccair iti gṛhaśuke jalpati śanaiḥ /
vadhūvaktraṃ vrīḍābharanamitam antarvihasitaṃ haraty ardhonmīlannalinamalināvarjitam iva // VidSrk_20.11 *(622) //

nakhakṣataṃ yan navacandrasannibhaṃ sthitaṃ kṛśāṅgi stanamaṇḍale tava /
idaṃ tarītuṃ trivalītaraṅgiṇīṃ virājate pañcaśarasya naur iva // VidSrk_20.12 *(623) //

haṃho kānta rahogatena bhavatā yat pūrvam āveditaṃ nirbhinnā tanur āvayor iti mayā taj jātam adya sphuṭam /
kāminyā smaravedanākuladṛśā yaḥ kelikāle kṛtaḥ so 'tyarthaṃ katham anyathā dahati mām eva tvadoṣṭhavraṇaḥ // VidSrk_20.13 *(624) //

abhimukhapatayālubhir lalāṭaśramasalilair avidhautapatralekhaḥ /*
kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ // VidSrk_20.14 *(625) //*
murāreḥ

nakhapadavalinābhīsaṃdhibhāgeṣu lakṣyaḥ kṣatiṣu ca daśanānām aṅganāyāḥ saśeṣaḥ /
api rahasi kṛtānāṃ vāgvihīno 'pi jātaḥ suratavilasitānāṃ varṇako varṇako 'sau // VidSrk_20.15 *(626) //

navanakhapadam aṅgaṃ gopayasy aṃśukena sthagayasi punar oṣṭhaṃ pāṇinā dandadaṣṭam /
pratidiśam aparastrīsaṃgaśaṃsī visarpan navaparimalagandhaḥ kena śakyo varītum // VidSrk_20.16 *(627) //
māghasyaitau

kāśmīrapaṅkakhacitastanapṛṣṭhatāmra- paṭṭāvakīrṇadayitārdranakhākṣarālī /
eṇīdṛśaḥ kusumacāpanarendradatta- tāruṇyaśāsanam iva prakaṭīkaroti // VidSrk_20.17 *(628) //
dakṣasya

adharaḥ padmarāgo 'yam anarghaḥ savraṇo 'pi te /
mugdhe hastaḥ kimartho 'yam apārtha iha dīyate // VidSrk_20.18 *(629) //

daramlānaṃ vāso lulitakusumālaṃkṛti śiraḥ ślathālokaṃ cakṣuḥ sarasanakhalekhāṅkitam uraḥ /
lasatkāñcīgranthisphuradaruṇaratnāṃśu jaghanaṃ priyāṅgopnmṛṣṭāṅgyā viṣam idam iyad bhāvakanṛṇām // VidSrk_20.19 *(630) //
vallaṇasya

pratyūṣe gurusaṃnidhau gṛhaśuke tat tad rahojalpitaṃ prastotuṃ parihāsakāriṇi padair ardhoditair udyate /
krīḍāśārikayā nilīya nibhṛtaṃ trātuṃ trapārtāṃ vadhūṃ prārabdhaḥ sahasaiva sambhramakaro mārjāragarjāravaḥ // VidSrk_20.20 *(631) //

talpe campakakalpite sakhi gṛhodyāne 'dya suptāsi kiṃ tatkiñjalkacayaṃ na paśyasi kucopānte vimardāruṇam /
āḥ kiṃ chadmavidagdhamānini mayi brūṣe purobhāgini krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ // VidSrk_20.21 *(632) //
sonnokasya

itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- tamisrāmarmāṇaṃ kiraṇakaṇikām ambaramaṇiḥ /
ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ svakastūrīpatrāṅkuramakarikāmudritam uraḥ // VidSrk_20.22 *(633) //

prabhāte pṛcchantīr anurahasivṛttaṃ sahacarīr navoḍhā na vrīḍāmukulitamukhīyaṃ sukhayati /
likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś camatkāro gūḍhaṃ karajapadam āsāṃ kathayati // VidSrk_20.23 *(634) //
murārer etau

/Colo iti samāptanidhuvanacihnavrajyā

% māninīvrajyā|

mānonnatety asahanety atipaṇḍiteti mayy eva dhikkṛtir anekamukhī sakhīnām /
ākāramātramasṛṇena viceṣṭitena dhūrtasya tasya hi guṇān upavarṇayanti // VidSrk_21.1 *(635) //
lakṣmīdharasya

valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā skhalatu kucayor utkampān me vidīryatu kañcukam /
tad api na mayā sambhāṣyo 'sau punar dayitaḥ śaṭhaḥ sphurati hṛdayaṃ maunenāntar na me yadi tatkṣaṇāt // VidSrk_21.2 *(636) //
amarukasya
% NB /edKG/ take dṛṣṭādṛṣṭis as a compound `quick glance, halfglance'.

tad evājihmākṣaṃ mukham aviśadās tā gira imāḥ sa evāṅgākṣepo mayi sarasam āśliṣyati tanum /
yad uktaṃ pratyuktaṃ tad apaṭu śiraḥkampanaparaṃ priyā mānenāho punar api kṛtā me navavadhūḥ // VidSrk_21.3 *(637) //
śambūkasya

yadi vinihitā śūnyā dṛṣṭiḥ kim u sthirakautukā yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ /
yadi niyamitaṃ dhyāne cetaḥ kathaṃ pulakodgamaḥ kṛtam abhinayair dṛṣṭo mānaḥ prasīda vimucyatām // VidSrk_21.4 *(638) //
amarukasya
/var{cetaḥ/lem
/emend/ /Ingalls, cakṣuḥ /edKG}

ekatrāsanasaṃsthitiḥ parihṛtā pratyudgamād dūratas tāmbūlāracanacchalena rabhasāśleṣakramo vighnitaḥ /
saṃlāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyāntike bhartuḥ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ // VidSrk_21.5 *(639) //
śrīharṣasya||

yadvaktrābhimukhaṃ mukhaṃ vinihitaṃ dṛṣṭir dhṛtā cānyatas tasyālāpakutūhalākulatare śrotre niruddhe mayā /
hastābhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañucke sandhayaḥ // VidSrk_21.6 *(640) //

dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ saṃśliṣyaty aruṇaṃ gṛhītavasane kopāñcitabhrūlatam /
māninyāś caraṇānativyatikare bāṣpāmbupūrṇaṃ kṣaṇāc cakṣur jātam aho prapañcacaturaṃ jātāgasi preyasi // VidSrk_21.7 *(641) //
ratipālasya||

vacovṛttir mā bhūd valatu ca navā vaktram abhito na nāma syād bāṣpāgamaviṣadaṃ locanayugam /
samāśvāsas tena praṇataśirasaḥ patyur abhavat priyā prauḍhakrodhāpy apahṛtavatī yan na caraṇau // VidSrk_21.8 *(642) //
bopālitasya||

kiṃ pādānte patasi virama svāmino hi svatantrāḥ kaṃcit kālaṃ kvacid api ratis tena kas te 'parādhaḥ /
āgaskāriṇy aham iha yayā jīvitaṃ tvadviyoge bhartṛprāṇāḥ striya iti nanu tvaṃ mayaivānuneyaḥ // VidSrk_21.9 *(643) //
vākkūṭasya||

yad gamyaṃ gurugauravasya suhṛdo yasmiṃl labhante 'ntaraṃ yaddākṣiṇyarasād bhiyā ca sahasā narmopacārāṇy api /
yallajjā niruṇaddhi yatra śapathair utpādyate pratyayas tat kiṃ prema sa ucyate paricayas tatrāpi kopena kim // VidSrk_21.10 *(644) //

bhrūbhaṅgo gaṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ /
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā baddho mānaparigrahe parikaraḥ siddhis tu daive sthitā // VidSrk_21.11 *(645) //
dharmakīrteḥ||
/var{@parigrahe parikaraḥ/lem
/emend (with Ingalls, Vemabhūpāla, and other citations of the verse),
@parigrahaḥ parikare /edKG}

tathābhūd asmākaṃ prathamam avibhinnā tanur iyaṃ tato 'nu tvaṃ preyān aham api hatāśā priyatamā /
idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalam idam // VidSrk_21.12 *(646) //
bhāvakadevyāḥ||

yadā tvaṃ candro 'bhūr avikalakalāpeśalavapus tadāhaṃ jātārdrā śaśadharamaṇīnāṃ pratikṛtiḥ /
idānīm arkas tvaṃ khararucisamutsāritarasaḥ kirantī kopāgnīn aham api ravigrāvaghaṭitā // VidSrk_21.13 *(647) //

kopo yatra bhrukuṭiracanā nigraho yatra maunaṃ yatrānyonyasmitam anunayo dṛṣṭipātaḥ prasādaḥ /
tasya premṇas tad idam adhunā vaiśasaṃ paśya jātaṃ tvaṃ pādānte luṭhasi na hi me manyumokṣaḥ khalāyāḥ // VidSrk_21.14 *(648) //
pradyumnasya||

śaṭhānyasyāḥ kāñcīmaṇiraṇitam ākarṇya sahasā samāśliṣyann eva praśithilabhujagranthir abhavaḥ /
tad etat kvācakṣe ghṛtamadhumaya tvanmṛduvaco- viṣeṇāghūrṇantī kim api na sakhīyaṃ gaṇayati // VidSrk_21.15 *(649) //
hiṅgokasya||

mugdhāsi nāyam aparādhyati maivam āli keyaṃ ruṣā paruṣitā likhitāpy anena /
keliskhaladvasanam utpulakāṅgabhaṅgam uttuṅgapīnakucam ālikhitā tvam eva // VidSrk_21.16 *(650) //
vīryamitrasya||

pāṇau śoṇatale tanūdari darakṣāmaṃ kapolasthalaṃ vinyasyāñjanadigdhalocanajalaiḥ kiṃ glānim ānīyate /
mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm unmīlannavamālatīparimalaḥ kiṃ tena vismaryate // VidSrk_21.17 *(651) //

kopaḥ sakhi priyatame nanu vañcanaiva tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ /
prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ sambhāṣyatāṃ vikasatā nayanotpalena // VidSrk_21.18 *(652) //

bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi /
tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate nanv etan mama kā tavāsmi dayitā nāsmīty ato rudyate // VidSrk_21.19 *(653) //
kumārabhaṭṭasya||

gataprāyā rātriḥ kṛśatanu śaśī śīryata iva pradīpo 'yaṃ nidrāvaśam upagato ghūrṇata iva /
praṇāmānto mānas tyajasi na tathāpi krudham aho kucapratyāsattyā hṛdayam api te caṇḍi kaṭhinam // VidSrk_21.20 *(654) //
mahodadheḥ||

gato dūraṃ candro jaṭharalavalīpāṇḍuravapur diśaḥ kiṃcit kiṃcit taraṇikiraṇair lohitarucaḥ /
idaṃ nidrācchede rasati sarasaṃ sārasakulaṃ cakorākṣi kṣipraṃ jahihi jahihi premalaḍitam // VidSrk_21.21 *(655) //

mayā tāvad gotraskhalitahatakopāntaritayā na ruddho nirgacchann ayam ativilakṣaḥ priyatamaḥ /
ayaṃ tv ākūtajñaḥ pariṇatiparāmarśakuśalaḥ sakhīloko 'py āsīl likhita iva citreṇa kim idam // VidSrk_21.22 *(656) //
himbokasya||

bhavatu viditaṃ kṛtyālāpair alaṃ priya gamyatāṃ tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ /
tava yadi tathārūḍhaṃ prema prapannam imāṃ daśāṃ prakṛticapale kā naḥ pīḍā gate hatajīvite // VidSrk_21.23 *(657) //
dharmakīrteḥ||

asadvṛtto nāyaṃ na ca sakhi guṇair eṣa rahitaḥ priyo muktāhāras tava caraṇamūle nipatitaḥ /
gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām upāyo nāsty anyo hṛdayaparitāpopaśamane // VidSrk_21.24 *(658) //
bhaṭṭahareḥ||

anālocya premṇaḥ pariṇatim anādṛtya suhṛdaṃ tvayākāṇḍe mānaḥ kim iti śarale preyasi kṛtaḥ /
samākṛṣṭā hy ete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alam adhunāraṇyaruditaiḥ // VidSrk_21.25 *(659) //
vikaṭanitambāyāḥ||

mā rodīḥ sakhi naśyadandhatamasaṃ paśyāmbaraṃ jyotsnatā śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ /
kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasāṃ bindavo lumpantu stanapatrabhaṅgamakarīḥ saudhāguruśyāmalāḥ // VidSrk_21.26 *(660) //

mā rodīḥ karapallavapraṇayinīṃ kṛtvā kapolasthalīṃ mā bhāṅkṣīḥ parikheda sākṣibhir iva śvāsaur mukhendoḥ śriyam /
mugdhe dagdhagiraḥ skhalanti śataśaḥ kiṃ kupyasi preyasi prāṇās tanvi mamāsi nocitam idaṃ tad vyartham uttāmyasi // VidSrk_21.27 *(661) //

yad etan netrāmbhaḥ patad api samāsādya taruṇī- kapolavyāsaṅgaṃ kucakalaśam asyāḥ kalayati /
tataḥ śroṇībimbaṃ vyavasitavilāsaṃ tad ucitaṃ svabhāvasvacchānāṃ vipad api sukhaṃ nāntarayati // VidSrk_21.28 *(662) //

pakṣmāntaraskhalitāḥ kapolaphalake lolaṃ luṭhantaḥ kṣaṇaṃ dhārālās taralotsakattanukaṇāḥ pīnastanāsphālanāt /
kasmād brūhi tavādya kaṇṭhavigalanmuktāvalīvibhramaṃ bibhrāṇā nipatanti bāṣpapayasāṃ prasyandino bindavaḥ // VidSrk_21.29 *(663) //
rājaśekharasya

kapole patrālī karatalanirodhena mṛditā nipīto niḥśvāsair ayam amṛtahṛdyo 'dhararasaḥ /
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ priyo manyur jātas tava niranurodhe na tu vayam // VidSrk_21.30 *(664) //

dhig dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāyavrataṃ dvitrāṇy atra dināni ko na kupitaḥ ko nābhavan mānuṣaḥ /
smaḥ kecin na vayaṃ yad ekam aparasyāpy uktam ākarṇyatām atyunmāthini candane 'pi niyataṃ nāmāgnir uttiṣṭhati // VidSrk_21.31 *(665) //
vallaṇasya

sphuṭatu hṛdayaṃ kāmaḥ kāmaṃ karotu tanuṃ tanuṃ na khalu caṭulapremṇā kāryaṃ punar dayitena me /
iti sarabhasaṃ mānāṭopād ādīrya vacas tayā ramaṇapadavī śāraṅgākṣyā saśaṅkitam īkṣitā // VidSrk_21.32 *(666) //

ekasmiñ śayane parāṅmukhatayā vītottaraṃ tāmyator anyonyaṃ hṛdaye sthite 'py anunaye saṃrakṣator gauravam /
paścād ākulayor apāṅgavalanān miśrībhavaccakṣuṣor bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ // VidSrk_21.33 *(667) //

kandarpakandali salīkadṛśā lunīhi kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām /
paśya prasīda caramācalacūlacumbi bimbaṃ vidhor lavalapāṇḍurasas tam eti // VidSrk_21.34 *(668) //

aho divyaṃ cakṣur vahasi tava sāpi praṇayinī parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati /
samānābhijñānaṃ katham itarathā paśyati puro bhavān ekas tasyāḥ pratikṛtimayīr eva ramaṇīḥ // VidSrk_21.35 *(669) //
manovinodasya

priye maunaṃ muñca śritur amṛtadhārāḥ pibatu me dṛśaūnmīlyetāṃ bhavatu jagad indīvaramayam /
prasīda premāpi praśamayati niḥśeṣam adhṛtīr abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ // VidSrk_21.36 *(670) //
ḍimbokasya

kopas tvayā yadi kṛto mayi paṅkajākṣi so 'stu priyas tava kim asti vidheyam anyat /
āśleṣam arpaya madarpitapūrvam uccair uccaiḥ samarpaya madarpitacumbanaṃ ca // VidSrk_21.37 *(671) //
śatānandasya


sakhi kalitaḥ skhalito 'yaṃ heyo naiva praṇāmamātreṇa /*
ciram anubhavatu bhavatyā bāhulatābandhanaṃ dhūrtaḥ // VidSrk_21.38 *(672) //*
gonandasya

jāte kelikalau kṛte kamitari vyarthānunītau cirān māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi /
māyāsvāpam upetya tannipuṇayā nidrāndhyam āceṣṭitaṃ mānamlānir abhūn na yena ca na cāpy āsīd rahaḥkhaṇḍanam // VidSrk_21.39 *(673) //

kathaṃcin naidāghe divasa iva kope vigalite prasattau prāptāyāṃ tadanu ca niśāyām iva śanaiḥ /
smitajyotsnārambhakṣapitavirahadhvāntanivaho mukhendur māninyāḥ sphurati kṛtapuṇyasya surate // VidSrk_21.40 *(674) //

mānavyādhinipīḍitāham adhunā śaknomi tasyāntikaṃ no gantuṃ na sakhījano 'sti caturo yo māṃ balān neṣyati /
mānī so 'pi jano na lāghavabhayād abhyeti mātaḥ svayaṃ kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā // VidSrk_21.41 *(675) //

yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ gatvā brūhi yathādya te dayitayā mānaḥ samālambitaḥ /
dṛṣṭe dhūrtaviceṣṭite tu dayite tasminn avaśyaṃ mama svedāmbhaḥpratirodhinirbharatarasmeraṃ mukhaṃ jāyate // VidSrk_21.42 *(676) //

duṣṭā muṣṭir ihāhatā hṛdi nakhair ācoṭitā pārśvayor ākṛṣṭā kabarīṣu gāḍham adhare sītkurvatī khaṇḍitā /
tvatkṛtyaṃ tvadagocare 'pi hi kṛtaṃ sarvaṃ mayaivādhunā mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava // VidSrk_21.43 *(677) //

sutanu jahihi maunaṃ paśya pādānataṃ māṃ na khalu tava kadācit kopa evaṃvidho 'bhūt /
iti nigadati nāthe tiryag āmīlitākṣyā nayanajalam analpaṃ muktam uktaṃ na kiṃcit // VidSrk_21.44 *(678) //

cetasy aṅkuritaṃ vikāriṇi dṛśor dvandve dvipatrāyitaṃ prāyaḥ pallavitaṃ vacaḥsv aparatāpratyāyamānādiṣu /
tat tat kopaviceṣṭite kusumitaṃ pādānate tu priye māninyāḥ phalitaṃ na mānataruṇā paryantavandhyāyitam // VidSrk_21.45 *(679) //
rājaśekharasya

kiyanmātraṃ gotraskhalitam aparādhaś caraṇayoś ciraṃ loṭhaty eṣa grahavati na mānād viramasi /
ruṣaṃ muñcāmuñca priyam anugṛhāṇāyatihitaṃ śṛṇu tvaṃ yad brūmaḥ priyasakhi nakhaṃ mā kuru nadīm // VidSrk_21.46 *(680) //

daivād ayaṃ yadi jano vidito 'parādhī dāsocitaiḥ paribhavair ayam eva śāsyaḥ /
eṣā kapolaphalake 'garupatravallī kiṃ pīḍyate sutanu bāṣpajalapraṇālaiḥ // VidSrk_21.47 *(681) //

kṛtvāgaḥ sa ca nāgato 'pi kim api vyaktaṃ mano manyate tat kvāse kam upaimi jaṅgamavane ko mām ihāśvāsayet /
ity uktvāśrugalanmukhī viṭasakhī dhvastā viśantī gṛhaṃ dhanyenādhim upāśruṇor asi kṛtātyantaṃ priyā roditā // VidSrk_21.48 *(682) //
vallaṇasya

kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ kucān madhyaṃ madhyān navamuditanābhīsarasijam /
na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ yad asyāḥ pratyaṅgaṃ nayanajalabindur viharati // VidSrk_21.49 *(683) //
narasiṃhasya

vikira nayane mandacchāyaṃ bhavatv asitotpalaṃ vitara dayite hāsajyotsnāṃ nimīlatu paṅkajam /
vada suvadane lajjāmūkā bhavantu śikhaṇḍinaḥ paraparibhavo mānasthānair na mānini sahyate // VidSrk_21.50 *(684) //

ayaṃ dhūrto māyāvinayamadhurād asya caritāt sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim /
kapole yal lākṣārasabahalarāgapraṇayinīm imāṃ dhatte mudrām anaticiravṛttāntapiśunām // VidSrk_21.51 *(685) //

aprāptakelisukhayor atimānaruddha- saṃdhānayor rahasi jātaruṣor akasmāt /
yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām // VidSrk_21.52 *(686) //
sonnokasyaitau

śravasi na kṛtās te tāvantaḥ sakhīcavanakramāś caraṇapatito 'ṅguṣṭhāgreṇāpy ayaṃ na hato janaḥ /
kaṭhinahṛdaye mithyāmaunavratavyasanād ayaṃ parijanaparityāgopāyo na mānaparigrahaḥ // VidSrk_21.53 *(687) //

na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām /
idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ śate 'pi praśnānāṃ yadabhiduramudro 'dharapaṭaḥ // VidSrk_21.54 *(688) //
vaidyadhanyasya

tat tad vadaty api yathāvasaraṃ hasaty apy āliṅgane 'pi na niṣadhati cumbane 'pi /
kiṃ tu prasādanabhayād atinihnutena kopena ko 'pi nihito 'dya rasāvatāraḥ // VidSrk_21.55 *(689) //
mahāvratasya

āśleṣeṇa payodharapraṇiyinīṃ pratyādiśantyā dṛśaṃ dṛṣṭvā cādharabaddhatṛṣṇam adharaṃ nirbhartsayantyā mukham /
ūrvor gāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi naivojjhitaḥ // VidSrk_21.56 *(690) //

dīrghocchvāsavikampitākulaśikhā yatra pradīpāḥ kule dṛṣṭir yatra ca dīrghajāgaraguruḥ kope madīye tava /
visrambhaikarasaprasādamadhurā yatra pravṛttāḥ kathās tāny anyāni dināni muñca caraṇau saivāham anyo bhavān // VidSrk_21.57 *(691) //

parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau bhajante vijñānaṃ na tu giram anūrodhavidhayaḥ /
manasvinyāḥ svairaṃ prasarati niśāsīmasamaye manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ // VidSrk_21.58 *(692) //
cakrapāṇeḥ

adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ protkṣipto 'yam aśokadohadavidhau pādaḥ kvaṇannūpuraḥ /
tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād ajñātopanatena tena sahasā mūrdhnaiva sambhāvitaḥ // VidSrk_21.59 *(693) //
madhukūṭasya

sakhi sa subhago mandasneho mayīti na me vyathā vidhipariṇataṃ yasmāt sarvo janaḥ sukham aśnute /
mama tu hṛdaye saṃtāpo 'yaṃ priye vimukhe 'pi yat katham api hatavrīḍaṃ ceto na yāti virāgitām // VidSrk_21.60 *(694) //

bhrūbhede racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate /
kārkaśyaṃ gamite 'pi cetasi tanū romāñcam ālambate dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñ jane // VidSrk_21.61 *(695) //

preyān so 'yam apākṛtaḥ saśapathaṃ pādānataḥ kāntayā dvitrāṇy eva padāni vāsabhavanād yāvan na yāty ātmanā /
tāvat pratyuta pāṇisampuṭalasannīvīnibandhaṃ dhṛto dhāvitveva kṛtapraṇāmakam aho premṇo vicitrā gatiḥ // VidSrk_21.62 *(696) //

gate premābandhe hṛdayabahumāne vigalite nivṛtte sadbhāve jana iva jane gacchati puraḥ /
tad utprekṣyotprekṣya priyasakhi gatās te ca divasā na jāne ko hetuḥ sphuṭati śatadhā yan na hṛdayam // VidSrk_21.63 *(697) //

sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā /*
madhyaḥ savalir idānīṃ māndhātā kucataṭaḥ kriyatām // VidSrk_21.64 *(698) //*
dāmodarasya

dṛṣṭe locanavan manāṅ mukulitaṃ cāgre gate vaktravan nyagbhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati /
nīvībandhavad āgataṃ śithilatām ābhāṣamāṇe tato mānenāpasṛtaṃ hriyeva sudṛśaḥ pādaspṛśi preyasi // VidSrk_21.65 *(699) //

/Colo iti māninī vrajyā

% tato virahiṇīvrajyā

tāpas tatkṣaṇam āhitāsu bisinīṣv aṅgārakārāyate bāṣpaḥ pāṇḍukapolayor upari vai kulyāmbupūrāyate /
kiṃ cāsyā malayadrumadravabharair limpāmi yāvat karaṃ tāvac chvāsasanīraṇavyatikarair uddhūlir āsīt karaḥ // VidSrk_22.1 *(700) //
acyutasya||

devena prathamaṃ jito 'si śaśabhṛllekhābhṛtānantaraṃ buddhenoddhatabuddhinā smara tataḥ kāntena pānthena me /
tyaktvā tān bata haṃsi mām atikṛśāṃ bālām anāthāṃ striyaṃ dhik tvāṃ dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik charān // VidSrk_22.2 *(701) //
śrīrājyapālasya||

karṇe yan na kṛtaṃ sakhījanavaco yan nādṛtā bandhuvāg yat pāde nipatann api priyatamaḥ karṇotpalenāhataḥ /
tenendur durdahanāyate malayajālepaḥ sphuliṅgāyate rātriḥ kalpaśatāyate bisalatāhāro 'pi bhārāyate // VidSrk_22.3 *(702) //

āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ /
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy asi // VidSrk_22.4 *(703) //

vatsa naite payodāḥ surapatikariṇo no bakāḥ karṇaśaṅkhāḥ saudāminyo 'pi naitāḥ kanakamayam idaṃ bhūṣaṇaṃ kumbhapīṭhe /
naitat toyaṃ nabhastaḥ patati madajalaṃ śvāsavātāvadhūtaṃ tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśrupātaiḥ // VidSrk_22.5 *(704) //

nākānokahasambhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ palyaṅkaṃ kṣaṇamātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru /
no cet sneharasāvasekavikasajjvālāvalīdāruṇo dārūṇīva na me viraṃsyati dahann aṅgāny anaṅgānalaḥ // VidSrk_22.6 *(705) //
cakrasya

asau gataḥ saugata eva yasmāt kuryān nirālambanatāṃ mamaiva /
sakhi priyas te kṣaṇikaḥ kim anyan nirātmakaḥ śūnyatamaḥ sa vandyaḥ // VidSrk_22.7 *(706) //
bhojyadevasya

pūrṇaṃ kapolatalam aśrujalair yad asyā yad dhūsaraṃ vadanapaṅkajam āyatākṣyāḥ /
ardhāvadagdhagaladaṅgarasāvasiktam ārdrendhanaṃ tad iva bhasmakaṇānuyātam // VidSrk_22.8 *(707) //

ayaṃ dhārāvāhas taḍid iyam iyaṃ dagdhakarakā sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ /
itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur ghanaśvāsotkṣepair jvalayati muhur mṛtyuvaśinī // VidSrk_22.9 *(708) //

parimlānaṃ pīnastanajaghanasaṅgād ubhayatas tanor madhyasyāntaḥ parimalanam aprāpya haritam /
idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpatraśayanam // VidSrk_22.10 *(709) //

manorāgas tīvraṃ vyathayati visarpann avirataṃ pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva /
hinasti pratyaṅgaṃ jvara iva garīyān ita ito na māṃ trātus tātaḥ prabhavati na cāmbā na bhavatī // VidSrk_22.11 *(710) //

etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām /
niḥśaktīkṛtacandanauṣadhividhāv asmiṃś camatkāriṇo lājasphoṭam amī sphuṭanti maṇayo viśve 'pi hārasrajām // VidSrk_22.12 *(711) //

yat tāḍīdalapākapāṇḍu vadanaṃ yan netrayor durdinaṃ gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrāntapañcāṅguliḥ /
gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā dhig dhik tvāṃ sahapāṃśukhelanasakhīloke 'pi yan nihnavaḥ // VidSrk_22.13 *(712) //
rājaśekharasyaitau

keyūrīkṛtakaṅkaṇāvalir asau karṇāntikottaṃsita- vyālolālakapaddhatiḥ pathi puro baddhāñjaliḥ pṛcchati /
yāvat kiṃcid udantam ātmakamitus tāvat sa evety atha vrīḍāvakritakaṇṭhanālam abalā kaiḥ kair na bhinnā rasaiḥ // VidSrk_22.14 *(713) //

priyavirahamahoṣmāmarmarām aṅgalekhām api hataka himāṃśo mā spṛśa krīḍayāpi /
iha hi tava luṭhantaḥ ploṣapīḍāṃ bhajante darajaṭharamṛṇālīkāṇḍamugdhā mayūkhāḥ // VidSrk_22.15 *(714) //

yad daurbalyaṃ vapuṣi mahatī sarvataś cāspṛhā yan nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat /
ekādhīnaṃ kathayati manas tāvad eṣā daśā te ko 'sāv ekaḥ kathaya sumukhi brahma vā vallabho vā // VidSrk_22.16 *(715) //
lakṣmīdharasya

nikāmaṃ kṣāmāṅgī sarasakadalīgarbhasubhagā kalāśeṣā mūrtiḥ śaśina iva netrotsavakarī /
avasthām āpannā madanadahanoddāhavidhurām iyaṃ naḥ kalyāṇī ramayati matiṃ kampayati ca // VidSrk_22.17 *(716) //
bhavabhūteḥ

nidre bhadram avasthitāsi kuśalaṃ saṃvedane kiṃ tava kṣemaṃ te sakhi nirvṛte nanu samaṃ kāntena yūyaṃ gatāḥ /
kiṃ cānyat priyasaṃgame 'dya calito gacchan vipadvatsalo mūrchāvismṛtavedanāparijano dṛṣṭo 'smadīyo na vā // VidSrk_22.18 *(717) //
aravindasya

madhyesadma samudgatā tadanu ca dvārāntarālaṃ gatā niryātātha kathaṃcid aṅgaṇam api preyāṃs tu nālokitaḥ /
haṃho vāyasa rājahaṃsa śuka he he śārike kathyatāṃ kā vārteti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ // VidSrk_22.19 *(718) //
citrāṅgasya

daradalitaharidrāgranthigaure śarīre sphurati virahajanmā ko 'py ayaṃ pāṇḍubhāvaḥ /
balavati sati yasmin sārdham āvartya hemnā rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni // VidSrk_22.20 *(719) //
rājaśekharasya

priye prayāte hṛdayaṃ prayātaṃ nidrā gatā cetanayā sahaiva /
nirlajja he jīvita na śrutaṃ kiṃ mahājano yena gataḥ sa panthāḥ // VidSrk_22.21 *(720) //
dharmakīrteḥ

bāṣpaṃ cakṣuṣu nāñjanaṃ karatale vaktraṃ na līlāmbujaṃ gaṇḍe pāṇḍarimā na patramakarī śvāsā mukhe na smitam /
itthaṃ yasya viyogayogavidhuraṃ mugdhe tavedaṃ vapur no jāte katamaḥ sa puṣpadhanuṣā nītaḥ prasādaśriyam // VidSrk_22.22 *(721) //
bhramaradevasya

kasmād idaṃ nayanam astamitāñ janaśri viśrāntapatraracanau ca kutaḥ kapolau /
śṛṅgāravāriruhakānanarājahaṃsi kasmāt kṛśāsi virasāsi malīmasāsi // VidSrk_22.23 *(722) //
viṣṇuhareḥ
aratir iyam upaiti māṃ na nidrā gaṇayati tasya guṇān mano na doṣān /
vigalati rajanī na saṃgamāśā vrajati tanus tanutāṃ na cānurāgaḥ // VidSrk_22.24 *(723) //
pravarasenasya

asāv ahaṃ lohamayī sa yasyāḥ krūraḥ sakhi prastara eṣa kāntaḥ /
ākarṣakadrāvakacumbakeṣu naiko 'py asau bhrāmaka ity avaihi // VidSrk_22.25 *(724) //
śabdārṇavasya

nāvasthā vapuṣo mameyam avadher uktasya nātikramo nopālambhapadāni vāpy akaraṇe tatrābhidheyāni te /
praṣṭavyaḥ śivam āli kevalam asau kaccid bhavadgocare nāyātaṃ malayānilair mukulitaṃ kaccin na cūtair iti // VidSrk_22.26 *(725) //
vākūṭasya

svapne 'pi priyasaṃgamavyasaninī śete na nidrāgamaś citreṇālikhituṃ tam icchati yadi svedaḥ sapatnījanaḥ /
mugdheyaṃ kurute 'tha tadguṇakathāṃ manyur girām argalaḥ prāyaḥ puṇyadinānubhāvavalanād āśaṃsitaṃ sidhyati // VidSrk_22.27 *(726) //
taraṇinandanasya

vyomaśrīhṛdayaikamauktikalate mātar balākāvali brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā /
etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām eṣāhaṃ sukhinī bhavāmi na sahe tīvrāṃ viyogavyathām // VidSrk_22.28 *(727) //

ā dṛṣṭiprasarāt priyasya padavīm udvīkṣya nirviṇṇayā viśrānteṣu pathiṣv ahaḥpariṇatau dhvānte samutsarpati /
dattvaikaṃ sasudhāgṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe nābhūd āgata ity amandavalitodgrīvaṃ punar vīkṣitam // VidSrk_22.29 *(728) //
siddhokasya

śvāsās tāṇḍavitālakāḥ karatale suptā kapolasthalī netre bāṣpataraṅgiṇī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ /
aṅgeṣu prathamapravṛddhaphalinī lāvaṇyasampādinī pāṇḍimnā virahocitena gamitā kāntiḥ kathāgocaram // VidSrk_22.30 *(729) //
rājaśekharasya

smitajyotsnādānād upakuru cakorapraṇayinīr vidhehi bhrūlīlāṃ smaratu dhanuṣaḥ pañcaviśikhaḥ /
api stokonnidrair nayanakumudair modaya diśo viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam // VidSrk_22.31 *(730) //
aparājitarakṣitasya

kim iti kabarī yādṛk tādṛg dṛśau kim akajjale mṛgamadam asīpatranyāsaḥ sa kiṃ na kapolayoḥ /
ayam ayamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te śaśimukhi sakhīhastanyasto vilāsaparicchadaḥ // VidSrk_22.32 *(731) //

vāraṃvāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām ity uddamya sumandabāhulatikām utthāpayantyā ruṣā /
saṃkrāntair valayair alaṃkṛtagalo yuṣmadviyogocitāṃ tanvaṅgyāḥ prakaṭīkaroti tanutāṃ draṅge bhraman vāyasaḥ // VidSrk_22.33 *(732) //

pakṣmāgragrathitāśrubinduvisarair muktāphalaspardhibhiḥ kurvantyā harahāsahāri hṛdaye hārāvalībhūṣaṇam /
bāle bālamṛṇālanālavalayālaṃkārakānte kare vinyasyānanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate // VidSrk_22.34 *(733) //

dahati viraheṣv aṅgānīrṣyāṃ karoti samāgame harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum /
kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate kim aparam ataś citraṃ yan me tathāpi sa vallabhaḥ // VidSrk_22.35 *(734) //

ko 'sau dhanyaḥ kathaya subhage kasya gaṅgāsarayvos toyāsphālavyatikaraskhalatkāri kaṅkālam āste /
yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjalakledabhāñji vyālumpanti stanakalaśayoḥ patram aśrūṇy ajasram // VidSrk_22.36 *(735) //

tvaccheṣeṇa cchuritakarayā kuṅkumenādadhatyā śoṇacchāyāṃ bhavanabisinīhaṃsake kautukinyā /
kokabhrāntikṣaṇavirahiṇīyan mayākāri haṃsī tasyaitan me phalam upanataṃ nātha yat te viyogaḥ // VidSrk_22.37 *(736) //

śvāsotkampataraṅgiṇi stanataṭe dhautāñjanaśyāmalāḥ kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ /
kiṃ cākuñcitakaṇṭharodhakuṭilāḥ śrotrāmṛtasyandino hūṃkārāḥ kalapañcamapraṇayinas truṭyanti niryānti ca // VidSrk_22.38 *(737) //

idānīṃ tīvrābhir dahana iva bhābhiḥ parigato mamāścaryaṃ sūryaḥ kim u sakhi rajanyām udayate /
ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty anāthānāṃ bāle kim iha viparītaṃ na bhavati // VidSrk_22.39 *(738) //

mā muñcāgnimucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ nidre mudraya locane rajani he dīrghātidīrghā bhava /
svapnāsāditasaṃgame priyatame sānandam āliṅgite svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭārasaḥ // VidSrk_22.40 *(739) //

diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād anayanapathavartī yas tvayālekhi nāthaḥ /
taralitakaraśākhāmañjarīkaḥ śarīre dhanuṣi ca makare ca svastharekhāniveśaḥ // VidSrk_22.41 *(740) //

kasmān mlāyasi mālatīva mṛditety ālījane pṛcchati vyaktaṃ noditam ārtayāpi virahe śālīnayā bālayā /
akṣṇor bāṣpacayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ kiṃcit kuḍmalakoṭibhinnaśikharaś cūtadrumaḥ prāṅgaṇe // VidSrk_22.42 *(741) //
vākkūṭasya

ucchūnāruṇam aśrunirgamavaśāc cakṣur manāṅ mantharaṃ soṣmaśvāsakadarthitādhararucir vyastālakā bhrūbhuvaḥ /
āpāṇḍuḥ karapallave ca nibhṛtaṃ śete kapolasthalī mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā // VidSrk_22.43 *(742) //
yaśovarmaṇaḥ

kena prāpto bhuvanavijayaḥ kaḥ kṛtī kaḥ kalāvān kenāvyājaṃ smaracaraṇayor bhaktir āpāditā ca /
yaṃ dhyāyantī sutanu bahulajvālakandarpavahni- prodyadbhasmapracayaracitāpāṇḍimānaṃ dadhāsi // VidSrk_22.44 *(743) //

dagdhavyeyaṃ navakamalinīpallavotsaṅgaśayyā taptāṅgaraprakaravikaraiḥ kiṃ dhutais tālavṛntaiḥ /
tatraivāstāṃ dahati nayane candravac candanāmbhaḥ sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ // VidSrk_22.45 *(744) //
abhinandasya

saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ dvārāt trasyati citrakelisadaso veśaṃ viṣaṃ manyate /
āste kevalam abjinīkisalayaprastāriśayyātale saṃkalpopanatatvadākṛtirasāyattena cittena sā // VidSrk_22.46 *(745) //

antas tāraṃ taralitatalāḥ stokam utpīḍabhājaḥ pakṣāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa /
cittātaṅkaṃ nijagarimataḥ samyag āsūtrayanto niryānty asyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ // VidSrk_22.47 *(746) //

muktvānaṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena /
vārāṃ pūraḥ katham aparathā sphāranetrapraṇālī- vaktrodvāntas trivalivipine sāraṇīsāmyam eti // VidSrk_22.48 *(747) //
rājaśekharasyāmī

unmīlyākṣi sakhīr na paśyasi na cāpy uktā dadāsy uttaraṃ no vetsīdṛśam atra nedṛśam imāṃ śūnyām avasthāṃ gatā /
talpādṛśyakaraṅkapañjaram idaṃ jīvena liptaṃ manāṅ muñcantī kim u kartum icchasi kuru premānyadeśagate // VidSrk_22.49 *(748) //

kiṃ vātena vilaṅghitā na na mahābhūtārditā kiṃ na na bhrāntā kiṃ na na saṃnipātalaharīpracchāditā kiṃ na na /
tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ dṛṣṭaḥ kiṃ kathayāmy akāraṇaripuḥ śrībhojyadevo 'nayā // VidSrk_22.50 *(749) //
chittapasya

kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale nikāmaṃ niśvāsaḥ saralam alakaṃ tāṇḍavayati /
dṛśaḥ sāmarthyāni sthagayati muhur bāṣpasalilaṃ prapañco 'yaṃ kiṃcit tava sakhi hṛdisthaṃ kathayati // VidSrk_22.51 *(750) //
narasiṃhasya

tyajasi na śayanīyaṃ nekṣase svām avasthāṃ viśadayasi na keśān ākulagranthibandhān /
kim api sakhi kuru tvaṃ dehayātrānurūpaṃ śatam iha virahiṇyo nedṛśaṃ kvāpi dṛṣṭam // VidSrk_22.532 *(751) //

/Colo iti virahiṇīvrajyā|| 22

tato virahivrajyā

gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā /
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ lalitamadhurās te te bhāvāḥ kṣipanti ca dhīratām // VidSrk_23.1 *(752) //

vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpapūras tatsaṃkalpopahatijaḍima stambham abhyeti gātram /
sadyaḥ svidyann ayam aviratotkampalolāṅgulīkaḥ pāṇir lekhāvidhiṣu nitarāṃ vartate kiṃ karomi // VidSrk_23.2 *(753) //

unmīlanmukulakarālakundakoṣa- praścyotadghanamakarandagandhagarbhaḥ /
tām īṣatpracalavilocanāṃ natāṅgīm āliṅgan pavana mama spṛśāṅgam aṅgam // VidSrk_23.3 *(754) //

dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate vahati vikalaḥ kāyo mohaṃ na muñcate cetanām /
jvalati ca tanūm antardāhaḥ karoti na bhasmasāt praharati vidhir marmacchedī na kṛntati jīvitam // VidSrk_23.4 *(755) //

nādatse haritāṅkurān kvacid api sthairyaṃ na yad gāhase yat paryākulalocano 'si karuṇaṃ kūjan diśaḥ paśyasi /
daivenāntaritapriyo 'si hariṇa tvaṃ cāpi kiṃ yac ciraṃ pratyadri pratikandaraṃ pratinadi pratyūṣaraṃ bhrāmyasi // VidSrk_23.5 *(756) //
muñjasya

kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyo gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta /
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam // VidSrk_23.6 *(757) //

hriyā saṃsaktāṅgaṃ tadanu madanājñāpraśithilaṃ sanāthaṃ māñjiṣṭhaprasarakṛśarekhair nakhapadaiḥ /
ghanoruprāgbhāraṃ nidhimukham ivāmudritam aho kadā nu drakṣyāmo vigalitadukūlaṃ mṛgadṛśaḥ // VidSrk_23.7 *(758) //

ete cūtamahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair ete prajvalitāḥ sphuṭakiśalayodbhedair aśokadrumāḥ /
ete kiṃśukaśākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ // VidSrk_23.8 *(759) //
vākkūṭasya

savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālāsravaḥ sarvaṃ naitad ihāsti kevalam ayaṃ pānthas tapasvī mṛtaḥ /
ā jñātaṃ madhulampaṭair madhukarair ābaddhakolāhale nūnaṃ sāhasikena cūtamukule dṛṣṭiḥ samāropitā // VidSrk_23.9 *(760) //

manasiśaya kṛśāṅgyāḥ svāntam antarniśātair iṣubhir aśanikalpair mā vadhīs tvaṃ mameva /
api nanu śaśalakṣman mā mucas tvaṃ ca tasyām akaruṇakiraṇolkāḥ kandalīkomalāyām // VidSrk_23.10 *(761) //
rājaśekharasyaitau

cakṣuścumabavighnitādharasudhāpānaṃ mukhaṃ śuṣyati dveṣṭi svaṃ ca kacagrahavyavahitaśroṇīvihāraḥ karaḥ /
nidre kiṃ viratāsi tāvad aghṛṇe yāvan na tasyāś cirāt krīḍanti kramaśaḥ kṛśīkṛtaruṣaḥ pratyaṅgam aṅgāni me // VidSrk_23.11 *(762) //
abhinandasya

jāne sā gaganaprasūnakalikevātyantam evāsatī tatsambhogarasāś ca tatparimalollāsā ivāsattamāḥ /
svapnena dviṣatendrajālam iva me saṃdarśitā kevalaṃ cetas tatparirambhaṇāya tad api sphītaspṛhaṃ tāmyati // VidSrk_23.12 *(763) //
parameśvarasya

dyūte paṇaḥ praṇayakeliṣu kaṇṭhapāśaḥ krīḍāpariśramaharaṃ vyajanaṃ ratānte /
śayyāniśīthakalaheṣu mṛgekṣaṇāyāḥ prāptaṃ mayā vidhivaśād idam uttarīyam // VidSrk_23.13 *(764) //
dhīranāgasya

deśair antaritā śataiś ca saritām urvībhṛtāṃ kānanair yatnenāpi na yāti locanapathaṃ kānteti jānann api /
udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ tām āśāṃ pathikas tathāpi kim api dhyāyaṃś ciraṃ vīkṣate // VidSrk_23.14 *(765) //
śrīharṣasya

prauḍhānaṅgarasāvilākulamanāṅnyañcattiroghūrṇita- snigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam /
tenāsmākam iyaṃ gatir matir iyaṃ saṃvittir evaṃvidhā tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apīti śrutiḥ // VidSrk_23.15 *(766) //
vallaṇasya

sa evāyaṃ deśaḥ sara iva vilūnāmbujavanaṃ tanoty antas tāpaṃ nabha iva vilīnāmṛtaruci /
viyoge tanvaṅgyāḥ kalayati sa evāyam adhunā himartur naidāghīm ahaha viṣamāṃ tāpanarujam // VidSrk_23.16 *(767) //

sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī seyaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ /
so 'py astu nāma jagataḥ pratipakṣabhūtaś cūtadrumaḥ kim iti nirmita eṣa dhātrā // VidSrk_23.17 *(768) //

te bāṇāḥ kila cūtakuḍmalamayāḥ pauṣpaṃ dhanus tat kila kruddhatryambakalocanāgniśikhayā kāmo 'pi dagdhaḥ kila /
kiṃ brūmo vayam apy anena hatakenāpuṅkhamagnaiḥ śarair viddhā eva na cedṛśaḥ parikarasyaivaṃvidhā vedanā // VidSrk_23.18 *(769) //
vīryamitrasya

raktas tvaṃ navapallavair aham api ślāghyaiḥ priyāyā guṇais tvām āyānti śilīmukhāḥ smaradhanurmuktās tathā mām api /
kāntāpādatalāhatis tava mude satyaṃ mamāpy āvayoḥ sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā saśokaḥ kṛtaḥ // VidSrk_23.19 *(770) //

āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama /
kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu // VidSrk_23.20 *(771) //
rājaśekharasya

vilīyenduḥ sākṣād amṛtarasavāpī yadi bhavet kalaṅgas tatratyo yadi ca vikacendīvaravanam /
tataḥ snānakrīḍājanitajaḍabhāvair avayavaiḥ kadācin muñceyaṃ madanaśikhipīḍāparibhavam // VidSrk_23.21 *(772) //
rājaśekharasyaitau

yadi kṣāmā mūrttiḥ pratidivasam aśrūṇi dṛśi cec chrutau dūtīvaktraṃ yadi mṛgadṛśo bhūṣaṇadhiyā /
idaṃ cāsmatkarṇe yadi bhavati kenāpi kathitaṃ tad icchāmaḥ saṅgād virahabharam ekatra vasatau // VidSrk_23.22 *(773) //
vallaṇasya

tava kusumaśaratvaṃ śītaraśmitvam indor dvayam idam ayathārthaṃ dṛśyate madvidheṣu /
visṛjati himagarbhair agnim induḥ karāgrais tvam api kusumabāṇān vajrasārīkaroṣi // VidSrk_23.23 *(774) //
kālidāsasya

sambhūyaiva sukhāni cetasi paraṃ bhūmānam ātanvate yatrālokapathāvatāriṇi ratiṃ prastauti netrotsavaḥ /
yad bālendukalodayād avacitaiḥ sārair ivotpāditaṃ tat paśyeyam anaṅgamaṅgalagṛhaṃ bhūyo 'pi tasyā mukham // VidSrk_23.24 *(775) //
bhavabhūteḥ

śarān muñcaty uccair manasijadhanur makṣikaravā rujantīme bhāsaḥ kirati dahanābhā himaruciḥ /
jitās tu bhrūbhaṅgārcanavadanalāvaṇyarucibhiḥ saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī // VidSrk_23.25 *(776) //
śāntākaraguptasya

api sa divasaḥ kiṃ syād yatra priyāmukhapaṅkaje madhu madhukarīvāsmaddṛṣṭir vikāsini pāsyati /
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ suratasacivair aṅgaiḥ saṅgo mamāpi bhaviṣyati // VidSrk_23.26 *(777) //
vārtikakārasya

sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī naivonmuñcati vācam añcitakalā vighnanti māṃ kokilāḥ /
bhūbhaṅgaṃ kurute na sā dhṛtadhanur mathnāti māṃ manmathaḥ ko vā tām abalāṃ vilokya sahasā nātropakṛcchro bhavet // VidSrk_23.27 *(778) //
śṛṅgārasya

bāṇān saṃhara muñca kārmukalatāṃ lakṣyaṃ tava tryambakaḥ ke nāmātra vayaṃ śirīṣakalikākalpaṃ yadīyaṃ manaḥ /
tatkāruṇyaparigrahāt kuru dayām asmin vidheye jane svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya // VidSrk_23.28 *(779) //

vivekād asmābhiḥ paramapuruṣābhyāsarasikaiḥ kathaṃcin nīyante ratiramaṇabāṇair api hataiḥ /
priyāyā bālatvād abhinavaviyogāturatanor na jānīmas tasyā bata katham amī yānti divasāḥ // VidSrk_23.29 *(780) //

skhalallīlālāpaṃ vinipatitakarṇotpaladalaṃ śramasvedaklinnaṃ surataviratikṣāmanayanam /
kacākarṣakrīḍāsaralakuralaśreṇisubhagaṃ kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ // VidSrk_23.30 *(781) //

aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni /*
asmākam ivocchvāsā divasā dīrghāś ca taptāś ca // VidSrk_23.31 *(782) //*

līneva pratibimbiteva likhitevotkīrṇarūpeva ca pratyupteva ca vajralepaghaṭitevāntarnikhāteva ca /
sā naś cetasi kīliteva viśikhaiś cetobhuvaḥ pañcabhiś cintāsaṃtatitantujālanibiḍasyūteva lagnā priyā // VidSrk_23.32 *(783) //

netrendīvariṇī mukhāmburuhiṇī bhrūvallikallolinī bāhudvandvamṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet /
tallāvaṇyajalāvagāhanajaḍair aṅgair anaṅgānala- jvālājālamucas tyajeyam asamāḥ prāṇacchido vedanāḥ // VidSrk_23.33 *(784) //

prahartā kvānaṅgaḥ sa ca kusumadhanvālpaviśikhaś calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ /
itīmām udbhūtāṃ sphuṭam anupapattiṃ manasi me rujām āvirbhāvād anubhavavirodhaḥ śamayati // VidSrk_23.34 *(785) //
vandyatathāgatasya

antarnibaddhagurumanyuparamparābhir icchocitaṃ kim api vaktum aśaknuvatyāḥ /
avyaktahūṃkṛticalatkucamaṇḍalāyās tasyāḥ smarāmi muhur ardhavilokitāni // VidSrk_23.35 *(786) //

bhrasyadvivakṣitam asamphaladakṣarārtham utkampamānadaśanacchadam ucchvasatyā /
adya smarāmi parimṛjya paṭāñcalena netre tayā kim api yat punaruktam uktam // VidSrk_23.36 *(787) //
sonnokasya

dagdhaprarūḍhamadanadrumamañjarīti lāvaṇyapaṅkapaṭalodgatapadminīti /
śītāṃśubimbagalitāmṛtanirmiteti bālām abālahariṇāṅkamukhīṃ smarāmi // VidSrk_23.37 *(788) //

madhūdgārasmerabhramarabharahūṃkāramukharaṃ śaraṃ sākṣān mīnadhvajavijayacāpacyutam iva /
nilīyānyonyasminn upari sahakārāṅkuramayī samīkṣante pakṣmāntarataralatārā virahiṇaḥ // VidSrk_23.38 *(789) //

sā na cen mṛgaśāvākṣī kim anyāsāṃ kathāvyayaḥ /
kalā na yadi śītāṃśor ambare kati tārakāḥ // VidSrk_23.39 *(790) //

upari ghanaṃ ghanapaṭalaṃ dūre kāntā tad etad āpatitam /*
himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi // VidSrk_23.40 *(791) //*
sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma /*
saṃkramayatīva pathikas tajjalanivahaṃ svalocanayoḥ // VidSrk_23.41 *(792) //*
jayīkasya

te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ sūktiḥ sā ca tad īkṣaṇotpalayugaṃ dhammillabhāraḥ sa ca /
lāvaṇyāmṛtabinduvarṣi vadanaṃ tac caivam eṇīdṛśas tasyās tad vayam ekam evam asakṛd dhyāyanta evāsmahe // VidSrk_23.42 *(793) //
narasiṃhasya

yadi śaśadharas tvadvaktreṇa prasahya tiraskṛtas tad ayam adayo mahyaṃ mugdhe kim evam asūyati /
yad amṛtarasāsārasrudbhir dhinoty akhilaṃ jagaj jvalayati tu mām ebhir vahnicchaṭākaṭubhiḥ karaiḥ // VidSrk_23.43 *(794) //
parameśvarasya

līlātāṇḍavitabhruvaḥ smitasudhāprasyandabhājo dalan- nīlābjadyutinirbharā daravalatpakṣmāvalīcāravaḥ /
prāptās tasya viyoginaḥ smṛtipathaṃ khedaṃ samātanvate premārdrāḥ sudṛśo vikuñcanatatipreṅkhatkaṭākṣā dṛśaḥ // VidSrk_23.44 *(795) //

visphārāgrās taralataralair aṃśubhir visphurantas tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā /
muktās tanvyā masṛṇaparuṣās te kaṭākṣakṣuraprāś chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyāpi yair me // VidSrk_23.45 *(796) //
parameśvarasya

śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masīkūrcakais tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam /
candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilāpaṭṭake yena draṣṭum ahaṃ kṣame daśa diśas tadvaktramudrāṅkitāḥ // VidSrk_23.46 *(797) //

tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte jānāmy akṣayasāyakaṃ kamalabhūḥ kāmāntaraṃ nirmame /
yasyāmībhir itas tataś ca viśikhair āpuṅkhamagnātmabhir jātaṃ me vidalatkadambamukulaspaṣṭopamānaṃ manaḥ // VidSrk_23.47 *(798) //

sūtir dugdhasamudrato bhagavataḥ śrīkaustubhe sodare sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣadhārākiraḥ /
spardhā te vacanāmbujair mṛgadṛśāṃ tat sthāṇucūḍāmaṇe haṃho candra kathaṃ niṣiñcasi mayi jvālāmuco vedanāḥ // VidSrk_23.48 *(799) //

ayi pibata cakorāḥ kṛtsnam unnāmikaṇṭhakramasaralitacañcaccañcavaś candrikāmbhaḥ /*
virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā yena tejodaridraḥ // VidSrk_23.49 *(800) //*
rājaśekharasyaitau

śītāṃśur viṣasodaraḥ phaṇabhṛtāṃ līlāspadaṃ candanaṃ hārāḥ kṣārapayomucaḥ priyasuhṛtpaṅkeruhaṃ bhāsvataḥ /
ity eṣāṃ kim ivāstu hanta madanajyotirvighātāya yad bāhyākāraparibhrameṇa tu vayaṃ tattvatyajo vañcitāḥ // VidSrk_23.50 *(801) //

vyajanamarutaḥ śvāsaśreṇīm imām upacinvate malayajaraso dhārābāṣpaṃ prapañcayituṃ prabhuḥ /
kusumaśayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ dviguṇaharimā māronmāthaḥ kathaṃ nu viraṃsyati // VidSrk_23.51 *(802) //
rājaśekharasyaite

hāro jalārdraśayanaṃ nalinīdalāni prāleyaśīkaramucas tuhinādrivātāḥ /
yasyendhanāni sarasāny api candanāni nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ // VidSrk_23.52 *(803) //

mandādaraḥ kusumapatriṣu pelaveṣu nūnaṃ bibharti madanaḥ pavanāstram adya /
hāraprakāṇḍasaralāḥ katham anyathāmī śvāsāḥ pravartitadukūladaśāḥ saranti // VidSrk_23.53 *(804) //

akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā /*
uddhṛtanayanas tāmyati yathā hi na tatheha jātāndhaḥ // VidSrk_23.54 *(805) //*

svapna prasīda bhagavan punar ekavāraṃ saṃdarśaya priyatamāṃ kṣaṇamātram eva /
dṛṣṭā satī nibiḍabāhunibandhalagnaṃ tatraiva māṃ nayati sā yadi vā na yāti // VidSrk_23.55 *(806) //

/Colo iti virahivrajyā

tato 'satīvrajyā

dṛṣṭiṃ he prativeśini kṣaṇam ihāpy asmadgṛhe dāsyasi prāyo naiva śiśoḥ pitādya virasāḥ kaupīr apaḥ pāsyati /
ekākiny api yāmi tad varam itaḥ śrotas tamālākulaṃ nīrandhrāḥ stanam ālikhantu jaṭharacchedā nalagranthayaḥ // VidSrk_24.1 *(807) //
vidyāyāḥ

teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ kṣemaṃ bhadra kalindarājatanayātīre latāveśmanām /
vicchinne smaratalpakalpanavidhicchedopayoge 'dhunā te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ // VidSrk_24.2 *(808) //
vidyāyāḥ

sikatilatalāḥ sāndracchāyās taṭāntavilambinaḥ śiśiramarutāṃ līlāvāsāḥ kvaṇajjalaraṅkavaḥ /
avinyavatīnirvicchedasmaravyayadāyinaḥ kathaya murale kenāmī te kṛtā niculadrumāḥ // VidSrk_24.3 *(809) //

pāntha svairagatiṃ vihāya jhaṭiti prasthānam ārabhyatām atyantaṃ karisūkarāhigavayair bhīmaṃ puraḥ kānanam /
caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā sthānaṃ nāsti gṛhe mamāpi bhavato bālāham ekākinī // VidSrk_24.4 *(810) //

viṭapini śiśiracchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ /*
ataruvārir ataḥ param asamaśilādurgamo mārgaḥ // VidSrk_24.5 *(811) //*

ambā śete 'tra vṛddhā pariṇatavayasām agraṇīr atra tāto niḥśeṣāgārakarmaśramaśi"thilatanuḥ kumbhadāsī tatheha /
asmin pāpāham ekā katipayadivasproṣitaprāṇanāthā pānthāyetthaṃ yuvatyā kathitam abhimataṃ vyāhṛtivyājapūrvam // VidSrk_24.6 *(812) //

smaravivaśayā kiṃcin mithyāniṣedhamanojñayā diśi diśi bhayād bhūyo bhūyaḥ pravartitanetrayā /
kuvalayadṛśā śūnye daivād atarkitalabdhayā nibhṛtanibhṛtaṃ ye cumbyante ta eva viduḥ sukham // VidSrk_24.7 *(813) //

vyapetavyāhāraṃ gatavividhaśilpavyatikaraṃ karasparśārambhapragalitadukūlāntaśayanam /
muhur baddhotkampaṃ diśi diśi muhuḥ preṣitadṛśor ahalyāsutrāmṇoḥ kṣaṇikam iva tat saṃgatam abhūt // VidSrk_24.8 *(814) //
yogeśvarasya

yaḥ kaumāraharaḥ sa eva ca varas tāś candragarbhā niśāḥ pronmīlannavamālatīsurabhayas te ca vindhyānilāḥ /
sā caivāsmiṃs tathāpi dhairyasuratavyāpāralīlābhṛtāṃ kiṃ me rodhasi vetasīvanabhuvāṃ cetaḥ samutkaṇṭhate // VidSrk_24.9 *(815) //

kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
ekākinī vada kathaṃ na bibheṣi bāle nanv asti puṅkhitaśaro madanaḥ sahāyaḥ // VidSrk_24.10 *(816) //

udeti yasyāṃ na niśākaro ripus tithir nu kā puṇyavatībhir āpyate /
itīva duṣṭyā paridevite muhuḥ kuhūkuhūr ity alam āha kokilaḥ // VidSrk_24.11 *(817) //

mātar gehini yady ayaṃ hataśukaḥ saṃvardhanīyo mayā lauhaṃ pañjaram asya durnayavato gāḍhaṃ tadā kāraya /
adyainaṃ badarīnikuñjakuhare līnaṃ pracaṇḍorage karṣantyā mama tāvad aṅgalikhanair evāpadeṣāgatā // VidSrk_24.12 *(818) //

dhvastaṃ kena vilepanaṃ kucayuge kenāñjanaṃ netrayor rāgaḥ kena tavādhare pramathitaḥ keśeṣu kena srajaḥ /
tenāśeṣajanaughakalmaṣamuṣā nīlābjabhāsā sakhi kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava // VidSrk_24.13 *(819) //

ākṛṣyādāv amandagraham alakacayaṃ vaktram āsajya vaktre kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor dattagāḍhāṅgasaṅgaḥ /
baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapākṛt // VidSrk_24.14 *(820) //

āmodinā samadhunā paridhūsareṇa savyākulabhramavatā patatā purastāt /
āyāsitāsmi sakhi tena divāvasāne mattena kiṃ praṇayinā na hi kesareṇa // VidSrk_24.15 *(821) //

pānthe padmasaro 'ntaśādvalabhuvi nyasyāñcalaṃ śāyini tvaṃ śrāntāsy avahaṃ ca vartma vasatigrāmo na velāpy agāt /
uttānadviguṇāsamañjasamilajjānūdarāstāṃśuka- stokonmīladasañjitoru vayam apy ekākinaḥ kiṃ nv idam // VidSrk_24.16 *(822) //
vallaṇasya

indur yatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ /
svādhīnām anukūlinīṃ svagṛhiṇīm āliṅgya yat supyate tat kiṃ prema gṛhāśramavratam idaṃ kaṣṭaṃ samācaryate // VidSrk_24.17 *(823) //
lakṣmīdharasya

praṇayaviśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampapayodharā /
vadati bahuśo gacchāmīti prayatnadhṛtāpy aho ramayatitarāṃ saṃketasthā tathāpi hi kāminī // VidSrk_24.18 *(824) //
śrīharṣasya

durdinaniśīthapavane niḥsaṃcārāsu nagaravīthīṣu /*
patyau videśayāte paraṃ sukhaṃ jaghanacapalāyāḥ // VidSrk_24.19 *(825) //*

mārge paṅkini toyadāndhatamase niḥśabdasaṃcārakaṃ gantavyā dayitasya me 'dya vasatir mugdheti kṛtvā matim /
ājānūddhṛtanūpurā karatalenāchādya netre bhṛśaṃ kṛcchrāl labdhapadasthitiḥ svabhavane panthānam abhyasyati // VidSrk_24.20 *(826) //

bibhrāṇārdranakhakṣatāni jaghane nānyatra gātre bhayān netre cumbanapāṭale ca dadhatī nidrālase nivraṇe /
svaṃ saṃketam adūram eva kamitur bhrūsaṃjñayā śaṃsatī siddhiṃ yāti viṭaikakalpalatikā raṇḍā na puṇyair vinā // VidSrk_24.21 *(827) //

adya svāṃ jananīm akāraṇaruṣā prātaḥ sudūraṃ gatāṃ pratyānetum ito gato gṛhapatiḥ śrutvaiva madhyaṃdine /
paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām // VidSrk_24.22 *(828) //

vastraprotadurantanūpuramukhāḥ saṃyamya nīvīmaṇīn udgāḍhāṃśukapallavena nibhṛtaṃ dattābhisārakramāḥ /
etāḥ kuntalamallikāparimalavyālolabhṛṅgāvalī- jhaṃkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgīdṛśaḥ // VidSrk_24.23 *(829) //

patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ janaś chidrānveṣī praṇayivacanaṃ duḥpariharam /
ataḥ kācit tanvī rativihitasaṃketagataye gṛhād vāraṃvāraṃ nirasarad atha prāviśad atha // VidSrk_24.24 *(830) //

udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśamaṇi- sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ /
cakorair uḍḍīnair jhaṭiti kṛtaśaṅkāḥ pratipadaṃ parāñcaḥ saṃcārān avinayavatīnāṃ vivṛṇute // VidSrk_24.25 *(831) //

malayajapaṅkaliptatanavo navahāralatāvibhūṣitāḥ sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ /
śaśabhṛti vitatadhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ priyavasatiṃ vrajanti sukham eva nirastabhiyo 'bhisārikāḥ // VidSrk_24.26 *(832) //
bāṇasya

niśāndhakāre vihitābhisārāḥ sakhīḥ śapantīha nitāntamugdhā /*
pathi skhalantī bata vāridhārām āliṅgituṃ vāñchati vāridānām // VidSrk_24.27 *(833) //*
puruṣottamasya

kṛtvā nūpuramūkatāṃ caraṇayoḥ saṃyamya nīvīmaṇīn uddāmadhvanipiṇḍitān parijane kiṃcic ca nidrāyite /
kasmai kupyasi yāvad asmi calitā tāvad vidhipreritaḥ kāśmīrīkucakumbhasambhramaharaḥ śītāṃśur abhyudyataḥ // VidSrk_24.28 *(834) //

urasi nihitas tāro hāraḥ kṛtā jaghane jaghane kalakalavatī kāñcī pādau raṇanmaṇinūpurau /
priyam abhisarasy evaṃ mugdhe samāhataṇḍiṇḍimā kim idam aparaṃ trāsotkampā diśo muhur īkṣase // VidSrk_24.29 *(835) //
devaguptasya

anumatam ivānetuṃ joṣaṃ tamītamasāṃ kulaṃ diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ /
madanahutabhugdhūmacchāyaiḥ paṭair asitair vṛtāḥ prayayur arasadbhūṣair aṅgaiḥ priyān abhisārikāḥ // VidSrk_24.30 *(836) //
bhaṭṭaśivasvāminaḥ

/Colo ity asatīvrajyā

tato dūtikopālambhavrajyā

niḥśeṣacyutacandanaṃ stanataṭo niryātarājo 'dharo netre dūram anañjane jalalavaprasyandinī te tanuḥ /
āśācchedini dūti bāndhavajanasyājñātapīḍāgame vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam // VidSrk_25.1 *(837) //

kiṃ tvaṃ nigūhase dūti stanau vaktraṃ ca pāṇinā /
savraṇā eva śobhante śūrādharapayodharāḥ // VidSrk_25.2 *(838) //

sādhu dūti punaḥ sādhu kartavyaṃ kim ataḥ param /
yan madarthe vilagnāsi dantair api nakhair api // VidSrk_25.3 *(839) //

vihāraḥ kaṇṭhadeśas te kāṣāye tava locane /
adharau vītarāgau te dūti pravrajitāsi kim // VidSrk_25.4 *(840) //

dūti kiṃ tena pāpena śāstrātikramakāriṇā /
pañca pañcanakhā bhakṣyāḥ ṣaṣṭhī tvaṃ yena khāditā // VidSrk_25.5 *(841) //

nāyātaḥ sāmadānābhyām iti bhede 'pi darśite /
sādhu yad durvinītasya tvayā daṇḍo nipātitaḥ // VidSrk_25.6 *(842) //

anena vītarāgeṇa buddhenevādhareṇa te /
dūti nirvyājam ākhyātā sarvavastuṣu śūnyatā // VidSrk_25.7 *(843) //

pārśvābhyāṃ saprahārābhyām adhare vraṇakhaṇḍite /
dūti saṃgrāmayogyāsi na yogyā dūtakarmaṇi // VidSrk_25.8 *(844) //

tvayā dūti kṛtaṃ karma yat tad anyena duṣkaram /
śaraṇāgatavidhvaṃsī chidrānveṣī nipātitaḥ // VidSrk_25.9 *(845) //

kṣāmā tanur gatiḥ khinnā netre vyālokatārake /
vāg aspaṣṭā ślathaṃ vāso dūti tvaṃ jvaritāsi kim // VidSrk_25.10 *(846) //

rajanyām anyasyāṃ surataparivartād anucitaṃ madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā /
tvayā prītyānītaṃ svanivasanadānāt punar idaṃ kutas tvādṛg dūti skhalitaśamanopāyanipuṇā // VidSrk_25.11 *(847) //

nāyāto yadi tādṛśaṃ sa śapathaṃ kṛtvāpi dūti priyas tat kiṃ kopanayā tvayā svadaśanair agrādharaḥ khaṇḍitaḥ /
svedāmbhaḥkaṇadāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ ko lokasya sakhi svabhāvakuṭilasyāntargataṃ jñāsyati // VidSrk_25.12 *(848) //

romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā dṛṣṭis te bhramati prakampacapale vyaktaṃ ca te śītkṛtam /
taṃ labdhvā khalu bandhakīva suratavyāpāradakṣaṃ janaṃ kiṃ dūti jvaritāsi pāpam athavā spṛṣṭvā bhavanty āpadaḥ // VidSrk_25.13 *(849) //

śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyāgatā veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ /
svedārdraṃ mukham ātapena galitā nīvī gamād āgamād dūti mlānasaroruhadyutimuṣaḥ svauṣṭhasya kiṃ vakṣyasi // VidSrk_25.14 *(850) //

adhareṇonnatibhājā bhujaṅgaparipīḍitena te dūti /*
saṃkṣobhitaṃ mano me jalanidhir iva mandarāgeṇa // VidSrk_25.15 *(851) //*

sadbhāvopagatā samapraṇayinī dārāḥ parasyeti vā dūte rāgaparābhavaḥ kriyata ity etan na mīmāṃsitam /
yenāmbhoruhasaṃnibhasya vadanasyāpāṇḍutā te kṛtā dūti bhraṣṭaguṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ // VidSrk_25.16 *(852) //

svakāryabuddhyaiva sadā madarthe dūti pravṛttiṃ pratipālayantyā /
tvayā phalenaiva vibhāvito 'yaṃ mayā sahābhinnaśarīravādaḥ // VidSrk_25.17 *(853) //
vittokasya

/Colo iti dūtīkopālambhavrajyā

% tataḥ pradīpavrajyā

ruddhe vāyau niṣiddhe tamasi śubhavaśonmīlitālokaśaktiḥ kasmān nirvāṇalābhī na bhavatu paramabrahmavad vīkṣya dīpaḥ /
nidrāṇastrīnitambāmbaraharaṇaraṇanmekhalārāvadhāvat- kandarpānaddhabāṇavyatikarataralaṃ kāminaṃ yāminīṣu // VidSrk_26.1 *(854) //

atipīnāṃ tamorājīṃ tanīyān soḍhum akṣamaḥ /
vamatīva śanair eṣa pradīpaḥ kajjalacchalāt // VidSrk_26.2 *(855) //
/var{atipīnāṃ/lem
/emend, atipītāṃ /edKG}

nirvāṇagocaragato 'pi muhuḥ pradīpaḥ kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne /
ity evam ākalayituṃ sakalaṅkalajjad- udgrīvikām iva dadāti ratipradīpaḥ // VidSrk_26.3 *(856) //

bālāṃ kṛśāṅgīṃ suratānabhijñāṃ gāḍhaṃ navoḍhām upagūḍhavantam /
vilokya jāmātaram eṣa dīpo vātāyane kampam upaiti bhītaḥ // VidSrk_26.4 *(857) //

/Colo iti pradīpavrajyā|| 26

tato 'parāhṇavrajyā

nidrāndhānāṃ dinamaṇikarāḥ kāntim ambhoruhāṇām uccityaite bahuguṇam ivābibhrataḥ śoṇimānam /
cakrāṅkāṇām aviralajalair ārdraviśleṣabhājāṃ vakṣaḥsparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ // VidSrk_27.1 *(858) //

dāvāstraśaktir ayam eti ca śītabhāvaṃ bhāsvāñ jvalanti hṛdayāni ca kokayūnām /
kiṃ brūmahe 'bhyudayate ca jagatpidhānaṃ dhvāntaṃ bhavanti ca viśuddhadṛśo divāndhāḥ // VidSrk_27.2 *(859) //

unmuktābhir divasam adhunā sarvatas tābhir eva svacchāyābhir niculitam iva prekṣyate viśvam etat /
paryanteṣu jvalati jaladhau ratnasānau ca madhye citrāṅgīyaṃ ramayati tamaḥstomalīlā dharitrī // VidSrk_27.3 *(860) //

cūḍāratnaiḥ sphuradbhir viṣadharavivarāṇy ujjvalāny ujjvalāni prekṣyante cakravākīmanasi niviśate sūryakāntāt kṛśānuḥ /
kiṃ cāmī śalyayantas timiram ubhayato nirbharāhas tamisrā- saṃghaṭṭotpiṣṭasaṃdhyākaṇanikaraparispardhino bhānti dīpāḥ // VidSrk_27.4 *(861) //

paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ /
uparibharād ivotsalitayā chaṭayā gaganaṃ pratinavasaṃdhyayā sapadi saṃvalitaṃ śuśubhe // VidSrk_27.5 *(862) //

astaṃ bhāsvati lokalocanakalāloke gate bhartari strīlokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ /
apy etās tu cikīrṣayeva tapasāṃ tārākṣamālā diśo manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati // VidSrk_27.6 *(863) //

yāvad bhāskarakesarī pravitatajyotiḥsaṭābhāsuro hatvā vāsaravāraṇaṃ vanadarīm astācalasyāsthitaḥ /
tāvat saṃtamasācchabhallapariṣatsaṃdhyāstram āpīyate kumbhabhraṃśavikīrṇamauktikaruco rājanty amūs tārakāḥ // VidSrk_27.7 *(864) //

astavyāstān kramatatagatīn patrimālātaraṅgān veṇīdaṇḍān iva dhṛtavatī muktasaṃdhyāṅgarāgā /
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā dyauḥ pratyagradyumaṇivirahād vāntam akṣṇor na yāti // VidSrk_27.8 *(865) //

parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ piśācīnāṃ cetaḥ spṛśati gṛhakṛtyapravaṇatā /
ayaṃ nandī saṃdhyāsamayakṛtakṛtyavyavasitis trinetrābhiprāyapratisadṛśam unmārṣṭi murajān // VidSrk_27.9 *(866) //
śitkaṇṭhasya

utsarpaddhūmalekhātviṣi tamasi manāg visphuliṅgāyamānair udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā /
khedenevānatāsu skhaladalirasanāsv abjinīpreyasīṣu prāyaḥ sandhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ // VidSrk_27.10 *(867) //

prārabdho maṇidīpayaṣṭiṣu vṛthā pātaḥ pataṅgair ito gandhāndhair abhito madhuvratakulair utpakṣmabhiḥ sthīyate /
velladbāhulatāvilokavalayasvānair itaḥ sūcita- vyāpārāś ca niyojayanti vividhān varāṅganā varṇakān // VidSrk_27.11 *(868) //

vrajati kalitastokāloko navīnajavāruṇa- cchaviravir asau svecchādṛśyo diśaṃ bhṛśam appateḥ /
kakubhi kakubhi prāptāhārāḥ kulāyamahīruhāṃ śirasi śirasi svairaṃ svairaṃ patanti patatriṇaḥ // VidSrk_27.12 *(869) //
raghunandanasya

kālavyālahataṃ vīkṣya patantaṃ bhānum ambarāt /
oṣadhīśaṃ samādāya dhāvatīva pitṛprasūḥ // VidSrk_27.13 *(870) //

jagannetrajyotiḥ pibati śanakair andhatamasaṃ kulāyair ākṛṣṭāḥ kṣaṇaviratakūjā balibhujaḥ /
tatholūkaḥ stokavyapagatabhayaḥ koṭaramukhād vapur magnagrīvo ḍamaritaśirāḥ paśyati diśaḥ // VidSrk_27.14 *(871) //
viddūkasya

tārāprarohadhavalotkaṭadantapaṅkter dhvāntābhinīlavapuṣo rajanīpiśācyāḥ /
jihveva sārdrarudhirāruṇasūryamāṃsa- grāsārthinī nabhasi visphurati sma saṃdhyā // VidSrk_27.15 *(872) //

snātīva mandaragano 'stamite 'dya mitre sindhūdvṛtendukalaśaskhaladaṃśutoyaiḥ /
etaj jagannayanahāri ghanaṃ tamo 'sya pṛṣṭhe śriyaṃ vitatakuntalavat tanoti // VidSrk_27.16 *(873) //

pṛthugaganakabandhaskandhacakraṃ kim etat kim u rudhirakapālaṃ kālakāpālikasya /
lalalabharitamantaḥ kiṃ nu tārkṣyāṇḍakhaṇḍaṃ janayati hi vitarkān sāṃdhyam arkasya bimbam // VidSrk_27.17 *(874) //

yāge bhāsvati vṛddhasārasaśiraḥśoṇe 'staśṛṅgāśrayaṃ vyāliptaṃ timiraiḥ kaṭhorabalibhukkaṇṭhābhinīlair nabhaḥ /
māhendrī dig api prasannanalinā candrodayākāṅkṣiṇī bhāty eṣā ciraviprayuktaśabarīgaṇḍāvapāṇḍucchaviḥ // VidSrk_27.18 *(875) //
acalasiṃhasya

atiharitapatraparikarasampannaspandanaikaviṭapasya /*
ghanavāsanair mayūkhaiḥ kusumbhakusumāyate taraṇiḥ // VidSrk_27.19 *(876) //*
cakrapāṇeḥ

dinamaṇir anarghamūlyo dinavaṇijārghaprasārito jagati /*
anurūpārgham alabdhvā punar iva ratnākare nihitaḥ // VidSrk_27.20 *(877) //*
śrīdharmapālasya

niryadvāsarajīvapiṇḍakaraṇiṃ bibhrat kavoṣṇaiḥ karair māñjiṣṭhaṃ ravibimbam ambaratalād astācale luṇṭhati /
kiṃ ca stokatamaḥkalāpakalanāśyāmāyamānaṃ manāg dhūmadhyāmapurāṇacitraracanārūpaṃ jagaj jāyate // VidSrk_27.21 *(878) //
rājaśekharasya

gharmatviṣi sphuritaratnaśilākrameṇa meror nitambakaṭakān avagāhamāne /
valgatturaṅgakhuracūrṇitapadmarāga- dhūlīva vātavalitollasati sma sandhyā // VidSrk_27.22 *(879) //

astādriśirovinihitaravimaṇḍalasarasayāvaghaṭṭāṅkam /*
nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai // VidSrk_27.23 *(880) //*

prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthukesarair viralaviralair antaḥpatrair manāṅ militaṃ tataḥ /
tadanu valanāmātraṃ kiṃcid vyadhāyi bahir dalair mukulanavidhau vṛddhābjānāṃ babhūva kadarthanā // VidSrk_27.24 *(881) //

dagdhadhvāntadinasya gharmadinakṛtsaṃvṛttasaptārciṣā taptāṅgāragurūccayaśriyamayaṃ badhnāti saṃdhyātapaḥ /
nirvāṇāj jalaviprakīrṇanivahaśyāmatvam ātanvate prāg vipluṣṭatamoguror abhinavās tasyās tamisratviṣaḥ // VidSrk_27.25 *(882) //
buddhākarasya

astopadhānavinihitaravibimbaśironikuñcitadigaṅgaḥ /*
vaste 'ndhakārakambalam amaraśayane dinādhvanyaḥ // VidSrk_27.26 *(883) //*
malayavātasya

nṛtyaśramāt karanakhodarapītavāntaiḥ svedārdrabhasmamayabindubhir indugauraiḥ /
saṃtyajya tārakitam etad iti pravādaṃ vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa // VidSrk_27.27 *(884) //
lakṣmīdharasya

/Colo ity aparāhṇavrajyā|| 27

tato 'ndhakāravrajyā|| 28

kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistarais tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ /
kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ // VidSrk_28.1 *(885) //

niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ /
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagal lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ // VidSrk_28.2 *(886) //
manovinodasya

drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ sāṃdhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam /
śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ kiṃ cābhyarṇaparākrameṇa tamasā prorṇūyate rodasī // VidSrk_28.3 *(887) //

cakṣurlagnam ivātimāṃsalamasīvarṇāyate yan nabhaḥ pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ /
vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate kiṃ cānyat karasaṃgamaikagamakaḥ svāṅge 'pi sampratyayaḥ // VidSrk_28.4 *(888) //

ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām /*
chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni // VidSrk_28.5 *(889) //*
% QUOTE Anargharāghava 2.53
murāreḥ

rahaḥsaṃketastho ghanatamatamaḥpuñjapihita- vṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi /
saḍatkārād alpād api nibhṛtasamprāptaramaṇī- bhramabhrāmyadbāhur damadamikayottāmyati yuvā // VidSrk_28.6 *(890) //
noḥ||

hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyaitad āvedyatāṃ grastaṃ hanta niśācarair iva tamaḥstobhaiḥ samastaṃ jagat /
kālaḥ so 'pi kim asti yatra bhagavān udgamya śītadyutir dhvāntaughād bhuvam uddhariṣyati hariḥ pātālagarbhād iva // VidSrk_28.7 *(891) //
/var{kasyaitad/lem
/emend, kasyetad /edKG}
vijayendrasya

utsārito hasitadīdhitibhiḥ kapolād ekāvalībhir avadhūta iva stanebhyaḥ /
aṅgeṣv alabdhaparibhogasukho 'ndhakāro gṛhṇāti keśaracanāsu ruṣeva nārīḥ // VidSrk_28.8 *(892) //

vyomnas tāpicchagucchāvalibhir iva tamovallarībhir vriyante paryantāḥ prāntavṛttyā payasi vasumatī nūtane majjatīva /
vātyāsaṃvegaviṣvagvitatavalayitasphītadhūmyāprakāśaṃ prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu // VidSrk_28.9 *(893) //

atyutsārya bahir viṭaṅgavaḍabhīgaṇḍasthalaśyāmikāṃ bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ /
ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva // VidSrk_28.10 *(894) //
bhaṭṭagaṇapateḥ

tanulagnā iva kakubhaḥ kṣmāvalayaṃ caraṇacāramātram iva /*
viyad iva cālikadaghnaṃ muṣṭigrāhyaṃ tamaḥ kurute // VidSrk_28.11 *(895) //*

uttaṃsaḥ kekipicchair marakatavalayaśyāmale doḥprakāṇḍe hāraḥ sārendranīlair mṛgamadaracito vaktrapatraprapañcaḥ /
nīlābjaiḥ śekharaśrīrasitavasanatā cety abhīkābhisāre sampraty eṇekṣaṇānāṃ timirabharasakhī vartate veśalīlā // VidSrk_28.12 *(896) //
rājaśekharasyaitau

/Colo ity andhakāravrajyā|| 28

tataś candravrajyā|| 29

śṛṅgāre sūtradhāraḥ kusumaśaramuner āśrame brahmacārī nārīṇām ādidevas tribhuvanamahito rāgarājye purodhāḥ /
jyotsnāsatraṃ dadhānaḥ puramathanajaṭājūṭakoṭīśayālur devaḥ kṣīrodajanmā jayati kumudinīkāmukaḥ śvetabhānuḥ // VidSrk_29.1 *(897) //
vasukalpasya

śaśadharaḥ kumudākarabāndhavaḥ kamalaṣaṇḍanimīlanapaṇḍitaḥ /
ayam udeti kareṇa digaṅganāḥ parimṛṣann iva kuṅkumakāntinā // VidSrk_29.2 *(898) //
rājaśriyaḥ

lokāḥ śokaṃ tyajata na cirasthāyinī dhvāntavṛttir bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora /
svacchajyotsnāmṛtarasanadīsrotasām ekaśailaḥ so 'yaṃ śrīmān udayati śaśī viśvasāmānyadīpaḥ // VidSrk_29.3 *(899) //
etau rājaśriyaḥ

karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair akṣāli sphaṭikopalaiḥ kim aghaṭi dyāvāpṛthivyor vapuḥ /
etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣu // VidSrk_29.4 *(900) //

kalādhāro vakraḥ sphuradadhararāgo navatanur galanmānāveśās taruṇaramaṇīr nāgara iva /
ghanaśroṇībimbe nayanamukule cādharadale kapole grīvāyāṃ kucakalaśayoś cumbati śaśī // VidSrk_29.5 *(901) //
śrīkaṇṭhasya

sambandhī raghubhūbhujāṃ manasijavyāpāradīkṣāgurur gaurāṅgīvadanopamāparicitas tārāvadhūvallabhaḥ /
candraḥ sundari dṛśyatām ayam itaś caṇḍīśacūḍāmaṇiḥ sadyomārjitadākṣiṇātyayuvatīdantāvadātadyutiḥ // VidSrk_29.6 *(902) //

lekhām anaṅgapuratoraṇakāntibhājam indor vilokaya tanūdari nūtanasya /
deśāntarapraṇayinor api yatra yūnor nūnaṃ mithaḥ sakhi milanti vilokitāni // VidSrk_29.7 *(903) //
etau rājaśekharasya

naitan nabho lavaṇatoyanidhir eṣa paśya chāyāpathaś ca na bhavaty ayam asya setuḥ /
nāyaṃ śaśi nibiḍapiṇḍitabhoga eṣa śeṣo na lāñchanam idaṃ harir eṣa suptaḥ // VidSrk_29.8 *(904) //

kapāle mārjāraḥ paya iti karāṃl leḍhi śaśinas tarucchidraprotān bisam iva karī saṃkalayati /
ratānte talpasthān harati vanitāpy aṃśukam iti prabhāmattaś candro jagad idam aho viklavayati // VidSrk_29.9 *(905) //

bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarāc chaśinaḥ /*
aham api candanapaṅkair aṅkam anaṅkaṃ kariṣyāmi // VidSrk_29.10 *(906) //*
bhikṣusumateḥ

citācakraṃ candraḥ kusumadhanuṣo dagdhavapuṣaḥ kalaṅkas tatratyo vahati malināṅgāratulanām /
idaṃ tv asya jyotir daradalitakarpūradhavalaṃ marudbhir bhasmeva prasarati vikīrṇaṃ diśi diśi // VidSrk_29.11 *(907) //

sadyaś candanapaṅkapicchilam iva vyomāṅgaṇaṃ kalpayan paśyairāvatakāntadantamusalacchedopameyākṛtiḥ /
udgacchaty ayam acchamauktikamaṇiprālambalambaiḥ karair mugdhānāṃ smarelakhavācanakalākelipradīpaḥ śaśī // VidSrk_29.12 *(908) //

asāv ekadvitriprabhṛtiparipāṭyā prakaṭayan kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ /
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate // VidSrk_29.13 *(909) //

unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ /
apy usrair dhavalībhavatsu giriṣu kṣubdho 'yam unmajjatā viśveneva tamomayo nidhir apām ahnāya phenāyate // VidSrk_29.14 *(910) //

kāśmīreṇa dihānam ambaratalaṃ vāmabhruvām ānana- dvairājyaṃ vidadhānam indudṛṣadāṃ bhindānam ambhaḥśirāḥ /
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkura- kṣīvotsaṅgakuraṅgam aindavam idaṃ tadbimbam ujjṛmbhate // VidSrk_29.15 *(911) //

naivāyaṃ bhagavān udañcati śaśī gavyūtimātrīm api dyām adyāpi tamas tu kauravakulaśrīcāṭukārāḥ karāḥ /
mathnanti sthalasīmni śailagahanotsaṅgeṣu saṃrundhate jīvagrāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca // VidSrk_29.16 *(912) //

kiṃ nu dhvāntapayodhir eṣa katakakṣodair ivendoḥ karair atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt /
kiṃ vā tatkarakartarībhir abhito nistakṣaṇād ujjvalaṃ vyomaivedam itas tataś ca patitāś chāyāchalena tvacaḥ // VidSrk_29.17 *(913) //

dalavitatibhṛtāṃ tale tarūṇām iha tilataṇḍulitaṃ mṛgāṅkarociḥ /
madacapalacakoracañcukoṭī- kavalanatuccham ivāntarāntarābhūt // VidSrk_29.18 *(914) //

tathā paurastyāyāṃ diśi kumudakedārakalikā- kapāṭaghnīm induḥ kiraṇalaharīm ullalayati /
samantād unmīladbahalajalabindustabakino yathā puñjāyante pratiguḍakam eṇāṅkamaṇayaḥ // VidSrk_29.19 *(915) //

bhūyastarāṇi yad amūni tamasvinīṣu jyotsnīṣu ca praviralāni tataḥ pratīmaḥ /
saṃdhyānalena bhṛśam ambaramūṣikāyām āvartitair uḍubhir eva bhṛto 'yam induḥ // VidSrk_29.20 *(916) //

yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni sambibhrataṃ jyotsnājālajhalajjhalābhir abhito lumpantam andhaṃ tamaḥ /
prācīnād acalād itas trijagatām ālokabījād bahir niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati // VidSrk_29.21 *(917) //

prācīnācalacūlacandramaṇibhir nirvyūḍhapādyaṃ nijair niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali /
antaḥprauḍhakalaṅkatuccham abhitaḥ sāndraṃ paristīryate bimbād aṅkurabhagnanaiśikatamaḥsaṃdoham indor mahaḥ // VidSrk_29.22 *(918) //
murārer amī

śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi /*
kumudarajaḥpaṭavāsaṃ vikirati gaganāṅgaṇe pavanaḥ // VidSrk_29.23 *(919) //*
dharmakīrteḥ

kahlārasparśigarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś candreṇāliṅgitāyās timiranivasane sraṃsamāne rajanyāḥ /
anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir dūrārūḍhe pramode hasitam iva parispaṣṭam āśāvadhūbhiḥ // VidSrk_29.24 *(920) //
pāṇineḥ

adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi sthātuṃ vāñchati māna eṣa jhagiti krodhād ivālohitaḥ /
udyan dūrataraprasāritakaraḥ karṣaty asau tatkṣaṇāt sphāyatkairavakoṣaniḥsaradaliśreṇīkṛpāṇaṃ śaśī // VidSrk_29.25 *(921) //
vasukalpasya

yātasyāstam anantaraṃ dinakṛto veṣeṇa rāgānvitaḥ svairaṃ śītakaraḥ karaṃ kamanilīm āliṅgituṃ yojayan /
śītasparśam avetya sāndram anayā ruddhe mukhāmbhoruhe hāsyeneva kumadvatīdayitayā vailakṣyapāṇḍūkṛtaḥ // VidSrk_29.26 *(922) //
rājaśekharasya

tathoddāmair indoḥ sarasabisadaṇḍadyutidharair mayūkhair vikrāntaṃ sapadi paritaḥ pītatimiraiḥ /
dinaṃmanyā rātriś cakitacakitaṃ kauśikakulaṃ praphullaṃ nidrāṇaiḥ katham api yathāmbhoruvahanaiḥ // VidSrk_29.27 *(923) //
dhoyīkasya

udgarbhahūṇataruṇīramaṇopamarda- bhugnonnatastananiveśanibhaṃ himāṃśoḥ /
bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair viṣṇoḥ padaṃ prathamam agrakarair vyanakti // VidSrk_29.28 *(924) //

tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ gatā drāṅ mudrāpi kva nu kumudakoṣasya sarasaḥ /
kva dhairyaṃ tac cābdher viditam udayādreḥ pratisara- sthalīmadhyāsīne śaśini jagad apy ākulam idam // VidSrk_29.29 *(925) //
aparājitasya

prathamam aruṇacchāyas tāvat tataḥ kanakaprabhas tadanu virahottāmyattanvīkapolataladyutiḥ /
prasarati punar dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe sarasabisinīkandacchedacchavir mṛgalāñchanaḥ // VidSrk_29.30 *(926) //

candraḥ kṣīram api kṣaraty avirataṃ dhārāsahasrotkarair udgrīvais tṛṣitair ivādya kumudair jyotsnāpayaḥ pīyate /
kṣīrodāmbhasi majjatīva divasavyāpārakhinnaṃ jagat tatkṣobhāj jalabudbudhā iva taranty ālohitās tārakāḥ // VidSrk_29.31 *(927) //
caturṇām

sphaṭikālavālalakṣmīṃ pravahati śaśibimbam ambarodyāne /*
kiraṇajalasiktalāñchanabālatamālaikaviṭapasya // VidSrk_29.32 *(928) //*

iha bahalitam indor dīdhitīnāṃ prabhābhir madavikalacakorīcañcumudrāṅkitābhiḥ /
ratibharaparikhedasrastarārthaṃ vadhūnāṃ karakisalayalīlābhañjanavyañjikābhiḥ // VidSrk_29.33 *(929) //

rajanipurandhrirodhratilakas timiradvipayūthakesarī rajatamayo 'bhiṣekakalaśaḥ kusumāyudhamedinīpateḥ /
ayam udayācalaikacūḍāmaṇir abhinavadarpaṇo diśām udayati gaganasarasi haṃsasya hasann iva vibhramaṃ śaśī // VidSrk_29.34 *(930) //
bāṇasya

eṣa sāndratimire gaganānte vāriṇīva maline yamunāyāḥ /
bhāti pakṣapuṭagopitacañcū rājahaṃsa iva śītamayūkhaḥ // VidSrk_29.35 *(931) //

gaganatalataḍāgaprāntasīmni pradoṣa- prabalataravarāhotkhanyamānaś cakāsti /
parikalitakalaṅkaḥ stokapaṅkānulepo nijakiraṇamṛṇālīmūlakando 'yam induḥ // VidSrk_29.36 *(932) //

pariṇatalavalīphalābhipāṇḍus tanur abhavan malinodarā himāṃśoḥ /
janahṛdayavibhedakuṇṭhiteṣor viśikhaniśātaśileva manmathasya // VidSrk_29.37 *(933) //

labdhodaye suhṛdi candramasi svavṛddhir āsādya bhinnasamayas tridaśoddhṛtāni /
ratnāni lipsur iva digbhuvanāntarāle jyotsnāchalena dhavalo jaladhir jagāha // VidSrk_29.38 *(934) //
gaṇapateḥ

pinaṣṭīva taraṅgāgrair arṇavaḥ phenacandanam /
tad ādāya karair indur limpatīva digaṅganām // VidSrk_29.39 *(935) //

sarvasvaṃ gaganaśriyā ratipater viśvāsapātraṃ sakhā vāstavyo haramūrdhni sarvabhuvanadhvāntaughamuṣṭiṃdhayaḥ /
kṣīrāmbhodhirasāyanaṃ kamalinīnidrauṣadhīpallavo devaḥ kāntimahādhano vijayate dākṣāyaṇīvallabhaḥ // VidSrk_29.40 *(936) //

karpūradravaśīkarotkaramahānīhāramagnām iva pratyagrāmṛtaphenapaṅkapaṅkapaṭalīlepopadigdhām iva /
svacchaikasphaṭikāśmaveśmajaṭharakṣiptām iva kṣmām imāṃ kurvan pārvaṇaśarvarīpatir asaūddāmam uddyotate // VidSrk_29.41 *(937) //
parameśvarasya

asau bibhrattāmratviṣam udayaśailasya śirasi skhalan prāleyāṃśur yadi bhavati matto haladharaḥ /
tadānīm etat tu pratinavatamāladyutiharaṃ tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam // VidSrk_29.42 *(938) //
yogeśvarasya

yathāyaṃ bhāty aṃśūn diśi diśi kiran kundaviśadān śaśāṅkaḥ kāśmīrīkucakalaśalāvaṇyalaḍitaḥ /
tathāyaṃ kastūrimadalikhitapatrāvalitulāṃ navāmbhodacchedacchavir api samārohati mṛgaḥ // VidSrk_29.43 *(939) //
śarvasya

yathaivaiṣa śrīmāṃś caramagirivaprāntalajadhau sudhāsūtiścetaḥ kanakakamalāśaṅki kurute /
tathāyaṃ lāvaṇyaprasaramakarandadravatṛṣā- patadbhṛṅgaśreṇīśriyam api kalaṅkaḥ kalayati // VidSrk_29.44 *(940) //

sphuṭakokanadāruṇaṃ purastād atha jāmbūnadapatrapiñjarābham /
kramalaṅghitamugdhabhāvam indoḥ sphaṭikacchedanibhaṃ vibhāti bimbam // VidSrk_29.45 *(941) //
bhagīrathasya

viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ pratiphalatīva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu /
ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā // VidSrk_29.46 *(942) //

analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ samadayavanīgaṇḍacchāyaṃ punar madhupiṅgalam /
tadanu ca navasvarṇādarśaprabhaṃ śaśinas tatas taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale // VidSrk_29.47 *(943) //

raktaḥ karaṃ kirati pāṇḍupayodharāgre candro vidhūya timirāvaraṇaṃ niśāyāḥ /
digyoṣitas tad avalokya kutūhalinyo hrīṇāś ca sasmitam ivāpasaranti dūram // VidSrk_29.48 *(944) //

gorocanārucakabhaṅgapiśaṅgitāṅgas tārāpatir masṛṇam ākramate krameṇa /
gobhir navīnabisatantuvitānagaurair āḍhyaṃ bhaviṣṇur ayam ambaram āvṛṇoti // VidSrk_29.49 *(945) //

asau samālokitakānanāntare vikīrṇavispaṣṭamarīcikesaraḥ /
vinirgataḥ siṃha ivodayācalād gṛhītaniṣpandamṛgo niśākaraḥ // VidSrk_29.50 *(946) //
pāṇineḥ

indum indradig asūta sarasvān uttaraṅgabhujarājir anṛtyan /
ujjaharṣa jhaṣaketur avāpuḥ ṣaṭpadāḥ kumudabandhanamokṣam // VidSrk_29.51 *(947) //
abhinandasya

mṛgendrasyeva candrasya mayūkhair nakharair iva /
pāṭitadhvāntamātaṅga- muktābhā bhānti tārakāḥ // VidSrk_29.52 *(948) //

gauratviṣāṃ kucataṭeṣu kapolapīṭheṣv eṇīdṛśāṃ rabhasahāsam ivārabhante /
tanvanti vellanavilāsam ivāmalāsu muktāvalīṣu viśadāḥ śaśino mayūkhāḥ // VidSrk_29.53 *(949) //

kacamūlabaddhapannaganiśvāsaviṣāgnidhūmahatamadhyam /*
aiśānam iva kapālaṃ sphuṭalakṣma sphurati śaśibimbam // VidSrk_29.54 *(950) //*
dakṣasya

gate jyotsnāsitavyoma- prāsādād dṛkatulyatām /
himāṃśumaṇḍale lakṣma nīlapārāvatāyate // VidSrk_29.55 *(951) //

sadyaḥpāṭitaketakodaradalaśreṇīśriyaṃ bibhratī yeyaṃ mauktikadāmagumphanavidhau yogya-cchaviḥ prāg abhūt /
unmeyākulaśībhir añjalipuṭair grāhyā mṛṇālāṅkuraiḥ pātavyā ca śaśinyamugdhavibhave sā vartate candrikā // VidSrk_29.56 *(952) //

ye pūrvaṃ yavasūcisūtrasuhṛdo ye ketakāgracchada- cchāyādhāmabhṛto mṛṇālalatikālāvaṇyabhājo 'tra ye /
ye dhārāmbuviḍambinaḥ kṣaṇam atho ye tārahāraśriyas te 'mī sphāṭikadaṇḍaḍambarajito jātāḥ sudhāṃśoḥ karāḥ // VidSrk_29.57 *(953) //
rājeśekharasyaitau

triyāmāvāmāyāḥ kamalamṛdugaṇḍasthaladhṛti- pragalbho gaṇḍālī na vidhurayamakṣuṇṇakiraṇaḥ /
tadakṣaṇaḥ sīmneyaṃ yadurasi manāg añjanamayī mṛgacchāyā daivād aghaṭi na kalaṅkaḥ punar ayam // VidSrk_29.58 *(954) //

jyotsnāmugdhavadhūvilāsabhavanaṃ pīyūṣavīcīsaraḥ kṣīrābdher navanītakūṭam avanītāpārtitoyopalaḥ /
yāminyās tilakaḥ kalā mṛgadṛśāṃ premavrataikāśramaḥ krāmaty eṣa cakorayācakamahaḥ karpūravarṣaḥ śaśī // VidSrk_29.59 *(955) //

tārākorakarājibhājigaganodyāne tamomakṣikāḥ saṃdhyāpallavapātinīḥ kavalayann ekāntatas tarkaya /
etasminn udayāstabhūdharatarudvandvāntarāle tatair ebhir bhāti gabhastitantupaṭalaiḥ śvetorṇanābhaḥ śaśī // VidSrk_29.60 *(956) //
vasukalpasya

/Colo iti candravrajyā|| 29

tataḥ pratyūṣavrajyā|| 30

madhyevyomakaṭibhramās tu kitavaprāgbhārakopakrama- kṣiprakṣiptakapardamuṣṭikalanāṃ kurvanty amūs tārakāḥ /
kiṃ cāyaṃ rajanīpatiḥ pravigalallāvaṇyalakṣmīritaḥ paryantasthitacāruvṛttakaṭhinīkhaṇḍacchaviṃ vāñchati // VidSrk_30.1 *(957) //
kvaimallasya

tamobhiḥ pīyante gatavayasi pīyūṣavapuṣi jvaliṣyan mārtaṇḍopalapaṭaladhūmair iva diśaḥ /
sarojānāṃ karṣann alimayam ayaskāntamaṇivat kṣaṇād antaḥśalyaṃ tapati patir adyāpi na rucām // VidSrk_30.2 *(958) //

jātāḥ pakvapalāṇḍupāṇḍamadhuracchāyākiras tārakāḥ prācīm aṅkurayanti kiṃcana ruco rājīvajīvātavaḥ /
lūtātantuvitānavartulam ito bimbaṃ dadhac cumbati prātaḥ proṣitarocir ambaratalād astācalaṃ candramāḥ // VidSrk_30.3 *(959) //

prācīvibhramakarṇikākamalinīsaṃvartikāḥ samprati dve tisro ramaṇīyam ambaramaṇer dyām uccarante rucaḥ /
sūkṣmocchvāsam apīdam utsukatayā sambhūya koṣād bahir niṣkrāmadbhramaraughasambhramabharād ambhojam ujjṛmbhate // VidSrk_30.4 *(960) //

ekadviprabhṛtikrameṇa gaṇanām eṣām ivāstaṃ yatāṃ kurvāṇā samakocayadṛśaśatāny ambhojasaṃvartikāḥ /
bhūyo 'pi kramaśaḥ prasārayati tāḥ sampraty amūn udyataḥ saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān // VidSrk_30.5 *(961) //

pītvā bhṛśaṃ kamalakuḍmalaśuktikoṣā doṣātanītimiravṛṣṭim atha sphuṭantaḥ /
niryanmadhuvratakadambamiṣād vamanti bibhranti kāraṇaguṇān iva mauktikāni // VidSrk_30.6 *(962) //
amī murāreḥ

tārāṇāṃ tagaratviṣāṃ parikaraḥ saṃkhyeyaśeṣaḥ sthitaḥ spardhante 'starucaḥ pradīpakaśikhāḥ sārdhaṃ haridrāṅkuraiḥ /
tatra stambhitapāradadravajaḍo jātaḥ prage candramāḥ paurastyaṃ ca purāṇasīdhumadhuracchāyaṃ nabho vartate // VidSrk_30.7 *(963) //

dvitrair vyomni purāṇamauktikamaṇicchāyaiḥ sthitaṃ tārakair jyotsnāpānabharālasena vapuṣā suptāś cakorāṅganāḥ /
yāto 'stācalacūlam udvasamadhucchatracchaviś candramāḥ prācī bālabiḍālalocanarucāṃ yātā ca pātraṃ kakup // VidSrk_30.8 *(964) //

kṣīṇāny eva tamāṃsi kiṃ tu dadhati prauḍhiṃ na samyag dṛśo vāsaḥ saṃvṛtam eva kiṃ tu jahati prāṇeśvaraṃ nābalāḥ /
pārāvāragataiś ca kokamithunair ānandato gadgadaṃ sākūtaṃ rutam eva kiṃ tu bahalaṃ jhātkṛtya noḍḍīyate // VidSrk_30.9 *(965) //
/var{jhatkṛtya/lem
/emend/ /Ingalls, sātkṛtya /edKG}

parisphurata tārakāś carata cauracakrāṇy alaṃ prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām /
na yāvad udayācaloddhatarajāḥ samākrāmati prabhāpaṭalapāṭalīkṛtanabho.antarālo raviḥ // VidSrk_30.10 *(966) //

prātaḥ kopavilohitena raviṇā dhvastaṃ tamaḥ sarvato bhṛṅgāḥ padmapuṭeṣu varṇasadṛśās tasyeti kṛṣṭāḥ karaiḥ /
hā kaṣṭaṃ timiratviṣo vayam api vyaktaṃ hatā ity amī kākāḥ samprati ghoṣayanti sabhayāḥ kāketi nāmnātmanaḥ // VidSrk_30.11 *(967) //

śakyārcanaḥ suciram īkṣṇapaṅkajena kāśmīrapiṇḍaparipāṭalamaṇḍalaśrīḥ /
dhvāntaṃ harann amaranāyakapālitāyāṃ devo 'bhyudeti diśi vāsarabījakoṣaḥ // VidSrk_30.12 *(968) //
viṣṇuhareḥ

kuntala ivāvaśiṣṭaḥ smarasya candanasaronimagnasya /*
pratibhāti yatra hariṇaḥ sa hariṇalakṣmā gato 'stamayam // VidSrk_30.13 *(969) //*
dakṣasya

patyau yāte kalānāṃ vyati gativaśād astam indau krameṇa krandantī patrinādair vigalitatimiras tomadhammillabhārā /
prabhraṃśisthūlamuktāphalanikaraparispardhitārāśrubinduḥ pronmīlatpūrvasaṃdhyāhutabhuji rajanī paśya dehaṃ juhoti // VidSrk_30.14 *(970) //

so 'haṃ sudūram agamaṃ dvijarājarūḍhiṃ gāḍhaprasaktir abhavaṃ bata vāruṇītaḥ /
ity ākalayya niyataṃ śaśabhṛt samastam astād dadau jhagiti jhampamayaṃ payodhau // VidSrk_30.15 *(971) //
narasiṃhasya

stokastokam abhūmir ambaratale tārābhir astaṃ gataṃ gacchanty astagireḥ śiras tadanu ca cchāyādaridraḥ śaśī /
pratyāsannatarodayasthataraṇer bimbāruṇimnā tato mañjiṣṭhārasalohinī dig api ca prācī samunmīlati // VidSrk_30.16 *(972) //
lakṣmīdharasya

muṣitamuṣitālokās tārātuṣārakaṇatviṣaḥ savitur api ca prācīmūle milanti marīcayaḥ /
śrayati śithilacchāyābhogas taṭīm aparāmbudher jaṭharalavalīlāvaṇyācchacchavir mṛgalāñchanaḥ // VidSrk_30.17 *(973) //
śarvasya

vrajaty aparavāridhiṃ rajatapiṇḍapāṇḍuḥ śaśī namanti jalabudbudhadyutisapaṅktayas tārakāḥ /
kuruṇṭakavipāṇḍuraṃ dadhati dhāma dīpāṅkurāś cakoranayanāruṇā bhavati dik ca sautrāmaṇī // VidSrk_30.18 *(974) //
rājaśekharasya

labdhvā bodhaṃ divasakariṇaḥ kīrṇanakṣatramālaṃ dīrghād asmād gaganaśayanād ujjihānasya darpāt /
sajjaddānodakatanumalo jarjarābhīṣurajjur bhraśyaty eṣa praśithila iva śrotraśaṅkhaḥ śaśāṅkaḥ // VidSrk_30.19 *(975) //
/var{@tanu@/lem
/emend/ /Ingalls, @tuna@ /edKG}

tejorāśau bhuvanajaladheḥ plāvitāśātaṭāntaṃ bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ /
sadyo mādyanmakarakamaṭhasthūlamatsyā ivaite yānty antasthāḥ kulaśikhariṇo vyaktivartmakrameṇa // VidSrk_30.20 *(976) //

āmudrantas tama iva saraḥsīmni sambhūya paṅkaṃ tārāsārthair iva patiśucā phenakaiḥ śliṣṭapādāḥ /
bhrāntyādaṣṭasphuṭabisalatācuñcubhiś cañcucakraiś cakrā bandīkṛtavirahakṛccandralekhā ivaite // VidSrk_30.21 *(977) //
bhaṭṭaśivasvāminaḥ

kṛtapādanigūhano 'vasīdann adhikaśyāmakalaṅkapaṅkalekhaḥ /
gaganodadhipaśimāntalagno vidhur uttāna ivāsti kūrmarājaḥ // VidSrk_30.22 *(978) //
śatānandasya

ayam udayati mudrābhañjanaḥ padminīnām udayagirivanālībālamandārapuṣpam /
virahavidhurakokadvandvabandhur vibhindan kupitakapikapolakrodhatāmras tamāṃsi // VidSrk_30.23 *(979) //
yogeśvarasya

rathyākārpaṭikaiḥ paṭaccaraśatasyūtorukanthābala- pratyādiṣṭahimāgamārtiviśadaprasnigdhakaṇṭhodaraiḥ /
gīyante nagareṣu nāgarajanapratyūṣanidrānudo rādhāmādhavayoḥ paraspararahaḥprastāvanāgītayaḥ // VidSrk_30.24 *(980) //
ḍimbokasya

/Colo iti pratyūṣavrajyā|| 30

tato madhyāhnavrajyā

madhyāhne paripuñjitais tarutalacchāyā mṛgaiḥ sevyate kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate /
utsaṅgaślathamuktahastayugalanyastānanaḥ kānane jhillītoyakaṇābhiṣekasukhito nidrāyate vānaraḥ // VidSrk_31.1 *(981) //

etasmin divasasya madhyasamaye vāto 'pi caṇḍātapa- trāseneva na saṃcaraty ahimagor bimbe lalāṭaṃtape /
kiṃ cānyat paritaptadhūliluṭhanaploṣāsahatvād iva cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate // VidSrk_31.2 *(982) //

ādau mānaparigraheṇa guruṇā dūraṃ samāropitā paścāt tāpabhareṇa tānavakṛtā nītā paraṃ lāghavam /
utsaṅgāntaravartinām anugamāt sampīḍitā gām imāṃ sarvāṅgapraṇayapriyām iva tarucchāyā samālambate // VidSrk_31.3 *(983) //
malayarājasyaite

kirati mihire viṣvadrīcaḥ karān ativāmanī sthalakamaṭhavad dehacchāyā janasya viceṣṭate /
gajapatimukhodgīrṇair āpyair api trasareṇubhiḥ śiśiramadhurām eṇāḥ kacchasthalīm adhiśerate // VidSrk_31.4 *(984) //

uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- jvālājālakaṭālajāṅgalataṭīniṣkūjakoyaṣṭayaḥ /
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor āyuḥkarma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ // VidSrk_31.5 *(985) //
murārer etau

rathyāgarbheṣu khelārasikaśiśuguṇaṃ tyājayet pūrvakelīr uddaṇḍābjacchadālītalam upagamayed rājahaṃsīkulāni /
adhyetṝṇāṃ dadhānaṃ bhṛśam alasadṛśāṃ kiṃcid aṅgāvasādaṃ devasyaitat samantād bhavatu samucitaśreyase madhyam ahnaḥ // VidSrk_31.6 *(986) //
puruṣottamadevasya

kāśmaryāḥ kṛtamālam udgatadalaṃ koyaṣṭikaṣṭīkate nīrāśmantakaśimbicumbanamukhā dhāvanty apaḥpūrṇikāḥ /
dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ vīrunnīḍakapotakūjitam anukrandanty adhaḥ kukkubhāḥ // VidSrk_31.7 *(987) //

uddāmajvaladaṃśumālikiraṇavyarthātirekād iva cchāyāḥ samprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām /
kiṃ caitaddanujādhirājayuvatīvargāvagāhotsarat- kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātapatraṃ saraḥ // VidSrk_31.8 *(988) //
dharmāśokasya

dhatte padmatalād alepsur upari svaṃ karṇatālaṃ dvipaḥ śaṣpastambarasān niyacchati śikhī madhyeśikhaṇḍaṃ śiraḥ /
mithyā leḍhi mṛṇālakoṭirabhasād daṃṣṭrāṅkuraṃ śūkaro madhyāhne mahiṣaś ca vāñchati nijacchāyāmahākardamam // VidSrk_31.9 *(989) //

viśantīnāṃ snātuṃ jaghanapariveśair mṛgadṛśāṃ yad ambhaḥ samprāptaṃ pramadavanavāpyās taṭabhuvam /
gabhīre tan nābhīkuharapariṇāhe 'dhvani sakṛt kuhuṃkārasphāraṃ racayati ca nādaṃ namati ca // VidSrk_31.10 *(990) //
rājaśekharasya

viṣvaṅ murmuranarma bibhrati pathāṃ garbheṣv adabhrāḥ paṭu- jyotir muktanirabhradīdhitighaṭānirdhūpitā dhūlayaḥ /
meghacchāyadhiyābhidhāvati puro nirdagdhadūrvāvanaṃ pānthaḥ kiṃ ca marīcivīciṣu payaḥpūrabhramaḥ klāmati // VidSrk_31.11 *(991) //

dhvāntānīlavanādrikoṭaragṛheṣv adhyāsate kokilāḥ pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ /
tallāmbho vanatāmasollanivahasyāśaktasūryasruti- vrātasphītavarāhasairibhasabhāsvasthaiṇayūthāc cyutam // VidSrk_31.12 *(992) //

dhūmo 'ṭann aṭavīṣu cāṭupaṭalānāṭīkayaty ucchalat- pāṃśuprāṃśubharābhir ābhir abhito vātormibhir vartmanaḥ /
utsarpaddavadhūmavibhramabharaḥ kiṃ ca pratīcīr apaḥ kurvanty acchamarīcivīcinicayabhrāntyā hradānte mṛgāḥ // VidSrk_31.13 *(993) //
buddhākaraguptasya

madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu sthūlatvāj jalaraṅgunirjitabhayaḥ pucchāgraromāvalīḥ /
līlātāṇḍavaḍambarair avakiran pānīyapūrṇodaras tuṇḍāgrāt kṣaṇapītavāriguḍikām udgīrya saṃlīyate // VidSrk_31.14 *(994) //

/Colo iti madhyāhnavrajyā|| 31

tato yaśovrajyā|| 32

deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ kālindīsurasindhusaṃgapayasi snātuṃ samīhāmahe /
tad yācemahi saptapiṣṭapaśucībhāvaikatānavrataṃ saṃyaccha svayaśaḥ sitāsitapayobhedād viveko 'stu naḥ // VidSrk_32.1 *(995) //

kiṃ vṛttāntaiḥ paragṛhagataiḥ kiṃ tu nāhaṃ samarthas tūṣṇīṃ sthātuṃ prakṛtimukharo dākṣinātyasvabhāvaḥ /
gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyām unmatteva bhramati bhavato vallabhā hanta kīrtiḥ // VidSrk_32.2 *(996) //
vidyāyāḥ

sā candrād api candanād api daravyākoṣakundād api kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśahāsād api /
karṇāṭīsitadantapatramahaso 'py atyantam uddyotinī kīrtis te bhujavīryanirjitaripo lokatrayaṃ bhrāmyati // VidSrk_32.3 *(997) //
vārtikakārasya

tvadyaśorājahaṃsasya pañjaraṃ bhuvanatrayam /
amī pānakaraṅkābhāḥ saptāpi jalarāśayaḥ // VidSrk_32.4 *(998) //
bimbokasya

yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā /
yenānarghatayā ca sundaratayā cedaṃ yaśobhis tava spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ // VidSrk_32.5 *(999) //
acalasiṃhasya

dṛṣṭaṃ saṃgarasākṣibhir nigaditaṃ vaitālikaśreṇibhir nyastaṃ cetasi sajjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam /
utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākesadāṃ dārair ujjayanībhujaṅga bhavataś candrāvadātaṃ yaśaḥ // VidSrk_32.6 *(1000) //

utkallolasya lakṣmīṃ lavaṇajalanidhir lambhitaḥ kṣīrasindhoḥ ko vindhyaḥ kaś ca gaurīgurur iti marutām abhyudasto vivekaḥ /
nītāḥ karkatvam arkapravahaṇaharayo hāritotsaṅgalakṣmā rājann udāmagaurair ajani ca rajanīvallabhas tvadyaśobhoḥ // VidSrk_32.7 *(1001) //
abhinandasya

nirmuktaśeṣadhavalair acalendramantha- saṃkṣubdhadugdhamayasāgaragarbhagauraiḥ /
rājann idaṃ bahulapakṣadalanmṛgāṅka- cchedojjvalais tava yaśobhir aśobhi viśvam // VidSrk_32.8 *(1002) //

svasti kṣīrābdhimadhyān nijadayitabhujābhyantarasthābjahastā kṣmāyāmakṣāmakīrtiṃ kuśalayati mahābhūbhujaṃ bhojyadevam /
kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yadyaśoghoṣaṇābhir devo nidrādaridraḥ saphalayati harir yauvanarddhiṃ mameti // VidSrk_32.9 *(1003) //

tvatkīrtir jātajāḍyeva saptāmbhonidhimajjanāt /
pratāpāya jagannātha yātā mārtaṇḍamaṇḍalam // VidSrk_32.10 *(1004) //

kā tvaṃ kuntalamallakīrtir ahaha kvāsi sthitā na kvacit sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ /
vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ kāntir maṇḍalam aindavaṃ mama punar nādyāpi viśrāmabhūḥ // VidSrk_32.11 *(1005) //

āsīd uptaṃ yad etad raṇabhuvi bhavatā vairimātaṅgakumbhān muktābījaṃ tad etat trijagati janayāmāsa kīrtidrumaṃ te /
śeṣo mūlaṃ prakāṇḍaṃ himagirir udadhir dugdhapūrālavālaṃ jyotsnā śākhāpratānaḥ kusumam uḍucayo yasya candraḥ phalaṃ ca // VidSrk_32.12 *(1006) //

adya svargavadhūgaṇe guṇamaya tvatkīrtim indūjvalām uccair gāyati niṣkalaṅkimadaśāmād āsyate candramāḥ /
gītākarṇanamodamuktayavasagrāsābhilāṣo vada svāminn aṅkamṛgaḥ kiyanti hi dināny etasya vartiṣyate // VidSrk_32.13 *(1007) //

abhayam abhayaṃ deva brūmas tavāsilatāvadhūḥ kuvalayadalaśyāmā śatror uraḥsthalaśāyinī /
samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv api ramayituṃ rāgāndheva bhramaty akhilaṃ jagat // VidSrk_32.14 *(1008) //
amarasiṃhasya

dyām āvṛṇoti dharaṇītalam ātanoti pātālamūlatimirāṇi tiraskaroti /
hārāvalīhariṇalakṣmaharāṭṭahāsa- herambadantahariśaṅkhanibhaṃ yaśas te // VidSrk_32.15 *(1009) //

deva tvadyaśasi prasarpati śanair lakṣmīsudhoccaiḥśravaś- candrairāvatakaustubhāḥ sthitim ivāmanyanta dugdhodadhau /
kiṃ tv ekaḥ param asti dūṣaṇakaṇo yan nopayāti bhramāt kṛṣṇaṃ śrīḥ śitikaṇṭham adritanayā nīlāmbaraṃ revatī // VidSrk_32.16 *(1010) //

airāvaṇanti kariṇaḥ phaṇino 'py aśeṣāḥ śeṣanti hanta vihagā api haṃsitāraḥ /
nīlotpalāni kumudanti ca sarvaśailāḥ kailāsituṃ vyavasitā bhavato yaśobhiḥ // VidSrk_32.17 *(1011) //

rāmaḥ sainyasamanvitaḥ kṛtaśilāsetur yad ambhonidheḥ pāraṃ laṅghitavān purā tad adhunā nāścaryam āpādayet /
ekākiny api setubandhurahitān saptāpi vārāṃnidhīn helābhis tava deva deva kīrtivanitā yasmāt samullaṅghati // VidSrk_32.18 *(1012) //

na tac citraṃ yat te vitatakaravālograrasano mahībhāraṃ voḍhuṃ bhujabhujagarājaḥ prabhavati /
yad udbhūtenedaṃ navabisalatātantuśucinā yaśonirmokeṇa sthagitam avanīmaṇḍalam abhūt // VidSrk_32.19 *(1013) //
saṃghaśriyaḥ

śrīkhaṇḍapāṇḍimarucaḥ sphuṭapuṇḍarīka- ṣaṇḍaprabhāparibhavaprabhavās tudanti /
tvatkīrtayo gaganadigvalayaṃ tadantaḥ- piṇḍībhavannibiḍamūrtiparamparābhiḥ // VidSrk_32.20 *(1014) //
buddhākaraguptasya

apanaya mahāmohaṃ rājann anena tavāsinā kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam /
yad arirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ // VidSrk_32.21 *(1015) //
dakṣasya

tvaṃ kāmboja virājase bhuvi bhavattāto divi bhrājate tattātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate /
yuṣmābhis tribhir ebhir arpitatanus tvatkīrtir ujjṛmbhiṇī māṇikyastabakatrayapraṇayinīṃ hārasya dhatte śriyam // VidSrk_32.22 *(1016) //
vasukalpasya

janānurāgamiśreṇa yaśasā tava sarpatā /
digvadhūnāṃ mukhe jātam akasmād ardhakuṅkumam // VidSrk_32.23 *(1017) //

indor lakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir dignāgānāṃ madajalamasībhāñji gaṇḍasthalāni /
adyāpy urvīvalayatilaka śyāmalimnāvaliptāny ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ // VidSrk_32.24 *(1018) //

/Colo iti yaśovrajyā|| 32

tato 'nyāpadeśavrajyā|| 33

aye muktāratna prasara bahir uddyotaya gṛhān api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān /
kim atraivātmānaṃ jarayasi mudhā śuktikuhare mahāgambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati // VidSrk_33.1 *(1019) //
murāreḥ

apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau vāso nālpatapaḥphalaṃ yad aparaṃ doṣo 'yam eko mahān /
śambūko 'pi yad atra durlabhataraī ratnair anarghaiḥ saha spardhām ekanivāsakāraṇavaśād ekāntato vāñchati // VidSrk_33.2 *(1020) //

padmākaraḥ parimito 'pi varaṃ sa eva yasya svakāmavaśataḥ paribhujyate śrīḥ /
kiṃ tena nīranidhinā mahatā taṭe 'pi yasyormayaḥ prakupitā galahastayanti // VidSrk_33.3 *(1021) //
dāmodarasya

nīre 'sminn amṛtāṃśum utsukatayā kartuṃ kare kautukin mā nimne 'vatarārjavād iyam adhas tasya praticchāyikā /
martye 'sya grahaṇaṃ kva darśanasudhāpy unmuktanetraśriyāṃ svarloke 'pi lavaḥ śaveśvarajaṭājūṭaikacūḍāmaṇiḥ // VidSrk_33.4 *(1022) //
vallaṇasya

kenāsīnaḥ sukham akaruṇenākarād uddhṛtas tvaṃ vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin /
yasmin vittavyayabharasaho grāhakas tāvad āstāṃ nāsti bhrātar marakatamaṇe tvatparīkṣākṣamo 'pi // VidSrk_33.5 *(1023) //

mūrdhāropaṇasatkṛtair di'si diśi kṣudrair vihaṅgair gataṃ chāyādānanirākṛtaśramabhrair naṣṭaṃ mṛgair bhīrubhiḥ /
hā kaṣṭaṃ phalalolupair apasṛtaṃ śākhāmṛgaiś cañvalair ekenaiva davānalavyatikaraḥ soḍhaḥ paraṃ śākhinā // VidSrk_33.6 *(1024) //

ayaṃ vārām eko nilaya iti ratnākara iti śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ /
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ kṣaṇād enaṃ tāmyattimimakaram āpāsyati muniḥ // VidSrk_33.7 *(1025) //
kavinandasya

janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumāḥ krīḍā svargapurandhribhiḥ paricitāḥ sauvarṇavallīsrajaḥ /
apy asmād avatāra eva bhavato nonmādabherīravaḥ samyaṅ mūrchitikelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ // VidSrk_33.8 *(1026) //

aṅgenāṅgam anupraviśya milato hastāvalepādibhiḥ kā vārtā yudhi gandhasindhurapater gandho 'pi cet ke dvipāḥ /
jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd yadgarbhe śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ // VidSrk_33.9 *(1027) //
vallaṇasyaitau

ājanmasthitayo mahīruha ime kūle samunmūlitāḥ kallolāḥ kṣaṇabhaṅgurāḥ punar amī nītāḥ parām unnatim /
antaḥ prastarasaṃgraho bahir api bhraśyanti gandhadrumā bhrātaḥ śoṇa na so 'sti yo na hasati tvatsampadāṃ viplave // VidSrk_33.10 *(1028) //

amuṃ kālakṣepaṃ tyaja lajada gambhīramadhuraiḥ kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhāṭkāri salilam /
aye paśyāvasthām akaruṇasamīravyatikara- sphuraddāvajvālāvalijaṭilamūrter viṭapinaḥ // VidSrk_33.11 *(1029) //

yuktaṃ tyajanti madhupāḥ sumanovināśa- kāle yad enam avanīruham etad astu /
etat tv adṛṣṭacaram aśrutavārtam etāḥ śākhātvaco 'pi tanukāṇḍasamās tyajanti // VidSrk_33.12 *(1030) //

sa vandyaḥ pāthodaḥ sa khalu nayanānandajananaḥ parārthe nīce 'pi vrajati laghutāṃ yo 'rthisubhagām /
kathāpi śrotavyā bhavati hataketor na ca punar janānāṃ dhvaṃsāya prabhavati hi yasyodgatir api // VidSrk_33.13 *(1031) //

udañcaddharmāṃśudyutiparicayonnidrabisinī- ghanāmodāhūtabhramarabharajhaṅkāramadhurām /
apaśyat kāsāraśriyam amṛtavartipraṇayinīṃ sukhaṃ jīvaty andhūdaravivaravarti plavakulam // VidSrk_33.14 *(1032) //
maitrīśriyaḥ

suvarṇakāra śravaṇocitāni vastūni vikretum ihāgatas tvam /
kuto 'pi nāśrāvi yad atra pallyāṃ pallīpatir yāvad aviddhakarṇaḥ // VidSrk_33.15 *(1033) //

yasyāvandhyaruṣaḥ pratāpavasater nādena dhairyadruhāṃ śuṣyanti sma madapravāhasaritaḥ sadyo 'pi digdantinām /
daivāt kaṣṭadaśāvaśaṃ gatavataḥ siṃhasya tasyādhunā karṣaty eṣa kareṇa keśarasaṭābhāraṃ jaratkuñjaraḥ // VidSrk_33.16 *(1034) //

utkrāntaṃ girikūṭalaṅghanasahaṃ te vajrasārā nakhās tat tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān /
ālasyād avimuñcatā giriguhāṃ siṃhena nidrālunā sarvaṃ viśvajayaikasādhanam idaṃ labdhaṃ na kiṃcit kṛtam // VidSrk_33.17 *(1035) //

haṃho janāḥ pratipathaṃ pratikānanaṃ ca tiṣṭhantu nāma taravaḥ phalitā natāś ca /
anyaiva sā sthitir aho malayadrumasya yad gandhamātram api tāpam apākaroti // VidSrk_33.18 *(1036) //

yan nīḍaprabhavo yad añjanarucir yat khecaro yad dvijas tena tvaṃ svajanaḥ kileti karaṭair yat tair upabrūyase /
tatrātīndriyamodimāṃsalarasodgāras tavaiṣa dhvanir doṣo 'bhūt kalakaṇṭhanāyaka nijas teṣāṃ svabhāvo hi sa // VidSrk_33.19 *(1037) //
vallaṇasya

kiṃ te namratayā kim unnatatayā kiṃ te ghanacchāyayā kiṃ te pallavalīlayā im anayā cāśoka puṣpaśriyā /
yat tvanmūlaniṣaṇṇakhinnapathikastomaḥ stuvan nanv aho na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ // VidSrk_33.20 *(1038) //

kalyāṇaṃ naḥ kim adhikam ito jīvanārthaṃ yad asmāl lūtvā vṛkṣān ahaha dahasi bhrātar aṅgārakāra /
kiṃ tv etasminn aśanipiśunair ātapair ākulānām adhvanyānām aśaraṇamaruprāntare ko 'bhyupāyaḥ // VidSrk_33.21 *(1039) //

rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa pāśair mahī hutavahajvalitā vanāntāḥ /
vyādhāḥ padāny anusaranti gṛhītacāpāḥ kaṃ deśam āśrayatu yūthapatir mṛgāṇām // VidSrk_33.22 *(1040) //

ādāya vāri paritaḥ saritāṃ śatebhyaḥ kiṃ nāma sādhitam anena mahārṇavena /
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca pātālakukṣikuhare viniveśitaṃ ca // VidSrk_33.23 *(1041) //

soḍhaprauḍhahimaklamāni śanakaiḥ patrāṇy adhaḥ kurvate sambhāvyacchadavāñchayaiva taravaḥ kecit kṛtaghnavratāḥ /
nāmanyanta tadātanīm api nijacchāyākṣatiṃ taiḥ punas teṣām eva tale kṛtajñacaritaiḥ śuṣyadbhir apy āsyate // VidSrk_33.24 *(1042) //

madoṣmāsaṃtāpād vanakarighaṭā yatra vimale mamajjur niḥśeṣaṃ taṭanikaṭa evonnatakarāḥ /
gate daivāc choṣaṃ varasarasi tatraiva taralā balagrāsatrāsād viśati śapharī paṅkamadhunā // VidSrk_33.25 *(1043) //

yad vīcibhiḥ spṛśasi gaganaṃ yac ca pātālamūlaṃ ratnair uddyotayasi payasā yad dharitrīṃ pidhatse /
dhik tat sarvaṃ tava jalanidhe yad vimucyāśrudhārās tīre nīragrahaṇarabhasair adhvagair ujjhito 'si // VidSrk_33.26 *(1044) //

lolā śrīḥ śaśabhṛtkalaṅkamalinaḥ krūro maṇigrāmaṇīr mādyaty abhramuvallabho 'pi satataṃ tat kālakūṭaṃ viṣam /
ity antaḥ svakuṭumbadurṇayaparāmarśāgninā dahyate bāḍhaṃ vāḍavanāmadheyadahanavyājena vārāṃnidhiḥ // VidSrk_33.27 *(1045) //
/var{@bhramu@/lem
/emend/ /Ingalls, @trabhramu@ /edKG}

yanmārgoddhuragandhavātakaṇikātaṅkārtinānādarī- koṇākuñcaduronigūhitaśiraḥpucchā harīṇāṃ gaṇāḥ /
dṛpyaddurdamagandhasindhurajayotkhāte 'pi kāmaṃ stutaḥ smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jātismaraḥ // VidSrk_33.28 *(1046) //

ekenāpi payodhinā jalamucas te pūritāḥ koṭiśo jāto nāsya kuśāgralīnatuhinaślakṣṇo 'pi toyavyayaḥ /
āho śuṣyati daivadṛṣṭivalanād ambhobhir ambhomucaḥ sambhūyāpi vidhātum asya rajasi staimityam apy akṣamāḥ // VidSrk_33.29 *(1047) //

maryādābhaṅgabhīter amitarasatayā dhairyagāmbhīryayogān na kṣobhyanty eva tāvan niyamitasalilāḥ sarvaite samudrāḥ /
āho kṣobhaṃ vrajeyuḥ kvacid api samaye daivayogāt tadānīṃ na kṣoṇī nādrivargā na ca raviśaśinau sarvam ekārṇavaṃ syāt // VidSrk_33.30 *(1048) //

śrutaṃ dūre ratnākara iti paraṃ nāma jaladher na cāsmābhir dṛṣṭā nayanapathagamyasya maṇayaḥ /
puro naḥ samprāptās taṭabhuvi salipsaṃ tu vasatām udagrāḥ kallolāḥ sphuṭavikaṭadaṃṣṭrāś ca makarāḥ // VidSrk_33.31 *(1049) //

succhāyaṃ phalabhāranamraśikharaṃ sarvārtiśāntipradaṃ tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyāgatāḥ /
antas te yadi koṭharodaracaladvyālāvalīvisphurad- vaktrodvāntaviṣānalātibhayadaṃ vandyas tadānīṃ bhavān // VidSrk_33.32 *(1050) //

parabhṛtaśiśo maunaṃ tāvad vidhehi nabhastalot- patanaviṣaye pakṣau syātāṃ na yāvad imau kṣamau /
dhruvam itarathā draṣṭavyo 'si svajātivilakṣaṇa- dhvanitakupitadhvāṅkṣatroṭīpuṭāhatijarjaraḥ // VidSrk_33.33 *(1051) //

majjatkoṭharanakharakṣatakṛttikṛtta- raktacchaṭāchuritakesarabhārakāyaḥ /
siṃho 'py alaṅghyamahimā harināmadheyaṃ dhatte jaratkapir apīti kim atra vācyam // VidSrk_33.34 *(1052) //

kva malayataṭījanmasthānaṃ kva te ca vanecarāḥ kva khalu paraśucchedaḥ kvāsau digantarasaṃgatiḥ /
kva ca kharaśilāpaṭṭe dhṛṣṭiḥ kva paṅkasurūpatā malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam // VidSrk_33.35 *(1053) //

vadata viditajambūdvīpasaṃvṛttavārtāṃ katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya /
sariti sarasi sindhau cātakenārpito 'sāv api bahalapipāsāpāṃśulaḥ kaṇṭhanālaḥ // VidSrk_33.36 *(1054) //
lakṣmīdharasya

uccair unmathitasya tena balinā daivena dhik karmaṇā lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā /
gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nāmbhodharān maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam // VidSrk_33.37 *(1055) //

unmuktakramahāribheruśikharāt krāmantam anyo dharaḥ ko 'tra tvāṃ śarabhikiśorapariṣaddhaureya dhartuṃ kṣamaḥ /
tasmād durgam aśṛṅgalaṅghanakalādurlālitātman vraja tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ // VidSrk_33.38 *(1056) //
vallaṇasya

durdināni praśāntāni dṛṣṭas tvaṃ tejasāṃ nidhiḥ /
athāśāḥ pūrayann eva kiṃ meghair vyavadhīyate // VidSrk_33.39 *(1057) //

vyāpyāśāḥ śayitasya vīciśikharair ullikhya khaṃ preṅkhataḥ sindhor locanagocarasya mahimā teṣāṃ tanoty adbhutam /
saṃśliṣṭāṅgulirandhralīnamakaragrāhāvalanir nīravo yair nāyaṃ karakuṇḍikodaralaghur dṛṣṭo muner añjalau // VidSrk_33.40 *(1058) //
abhinandasya

bhekaiḥ koṭharaśāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ pāṭhīnaiḥ pṛthupaṅkapīṭhaluṭhanād asmin muhur mūrchitam /
tasminn eva sarasy akālajaladenāgatya tacceṣṭitaṃ yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate // VidSrk_33.41 *(1059) //
dvandūkasya

haṃho siṃhakiśoraka tyajasi cet kopaṃ vadāmas tadā hatvainaṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā /
evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato nālaṃ plāvayituṃ jagaj jalanhidhir dhairyaṃ yad ālambate // VidSrk_33.42 *(1060) //

satyaṃ pippala pādapottama ghanacchāyonnatena tvayā sanmārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrtibhedo hareḥ /
kiṃ cānyat phalabhogahṛṣṭamukharās tvām āśritāḥ patriṇo yat puṃskokilakūjitaṃ vidadhate tan nānurūpaṃ param // VidSrk_33.43 *(1061) //

nyagrodhe phalaśālini sphuṭarasaṃ kiṃcit phalaṃ pacyate / bījāny aṅkuragocarāṇi katicit sidhyanti tasminn api /
ekas teṣv api kaścid aṅkuravaro badhnāti tām unnatiṃ yām adhvanyajanaḥ svamātaram iva klāntacchide dhāvati // VidSrk_33.44 *(1062) //
śālikasya

etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā /
śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati // VidSrk_33.45 *(1063) //

mādhuryād atiśaityataḥ śucitayā saṃtāpaśāntyā dvayoḥ sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca /
tatrāpy arṇasi varṇanā sphurati me yatsaṃgatau vardhate dugdhaṃ yena puraiva cāsya suhṛdaḥ kvāthe svayaṃ kṣīyate // VidSrk_33.46 *(1064) //

dāraiḥ krīḍitam unmadaiḥ suraguros tenaiva naivāmunā bhagnaṃ bhūri surāsuravyatikare tenaiva naivāmunā /
naivāyaṃ sa imaṃ nṛjaḥ sa iva vā naivaiṣa doṣākaraḥ ko 'yaṃ bhoḥ śaśinīva locanavatām arke kalaṅkaḥ samaḥ // VidSrk_33.47 *(1065) //
madhukūṭasya

āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti /*
vidmo na hanta divasāḥ kasya kim ete kariṣyanti // VidSrk_33.48 *(1066) //*

upālabhyo nāyaṃ sakalabhuvanāścaryamahimā harer nābhīpadmaḥ prabhavati hi sarvatra niyatiḥ /
yad atraiva brahmā pibati nijam āyur madhu punar vilumpanti svedādhikam amṛtahṛdyaṃ madhulihaḥ // VidSrk_33.49 *(1067) //

yadā hatvā kṛtsnāṃ timirapaṭalīṃ jātamahimā jagannetraṃ mitraḥ prabhavati gato 'sāv avasaraḥ /
idānīm astādriṃ śrayati galitālokavibhavaḥ piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ // VidSrk_33.50 *(1068) //
kuśalanāthasya

upādhvaṃ tatpānthāḥ punar api saro mārgatilakaṃ yad āsādya svacchaṃ vilasatha vinītaklamabharāḥ /
itas tu kṣārābdher jaraṭhamakarakṣuṇṇapayaso nivṛttiḥ kalyāṇī na punar avatāraḥ katham api // VidSrk_33.51 *(1069) //
yaṃpyākasya

salīlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ jalaṃ tasmin mohāt sarasi rucire cātakayuvā /
svabhāvād garvād vā na pibati payas tasya śakuneḥ kim etenoccais tvaṃ bhavati laghimā vāpi sarasaḥ // VidSrk_33.52 *(1070) //

prasīra prārambhād virama vinayethāḥ krudham imāṃ hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām /
asaṃjñāḥ khalv ete jalaśikharamaruddhūmanicayāḥ prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam // VidSrk_33.53 *(1071) //
amarasiṃhasya

akasmād unmatta praharasi kim adhvakṣitiruhaṃ hradaṃ hastāghātair vidalasi kim utphullanalinam /
tadā jānīmas te karivara balodgāram asamaṃ saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ // VidSrk_33.54 *(1072) //

samudreṇāntaḥsthataṭabhuvi taraṅgair akaruṇaiḥ samutkṣipto 'smīti tvam iha paritāpaṃ tyaja maṇe /
avaśyaṃ ko 'pi tvadguṇaparicayākṛṣṭahṛdayo narendras tvāṃ kuryān mukuṭamakarīcumbitarucim // VidSrk_33.55 *(1073) //

aśoke śokārtaḥ kim asi bakule 'py ākulamanā nirānandaḥ kunde saha ca sahakārair na ramase /
kusumbhe viśrambhaṃ yad iha bhajase kaṇṭakaśatair asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ // VidSrk_33.56 *(1074) //

pātaḥ pūṣṇo bhavati mahate naiva khedāya yasmāt kālenāstaṃ ka iha na gatā yānti yāsyanti cānye /
etāvat tu vyathayati yadālokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ // VidSrk_33.57 *(1075) //

kaścit kaṣṭaṃ kirati karakājālam eko 'timātraṃ garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ /
sūte vātaṃ javanam aparas tena jānīhi tāvat kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe // VidSrk_33.58 *(1076) //

mā saṃcaiṣīḥ phalasamudayaṃ mā ca patraiḥ pidhās tvaṃ rodhaḥśākhin vitara tad idaṃ dānam evānukūlam /
nūnaṃ prāvṛtsamayakaluṣair ūrmibhis tālatuṅgair adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī // VidSrk_33.59 *(1077) //

āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ sākṣāl lakṣmyā tava malayaja draṣṭum abhyāgatāḥ smaḥ /
kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhu yāmaḥ // VidSrk_33.60 *(1078) //

aṇur api nanu naiva kroḍabhūṣāsya kācit paribhajasi yad etat tadvibhūtis tathaiva /
iha sarasi manojñe saṃtataṃ pātum ambhaḥ śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ // VidSrk_33.61 *(1079) //
śrīdharmakarasya

nabhasi niravalambe sīdatā dīrghakālaṃ tvadabhimukhanisṛṣṭottānacañcapuṭena /
jaladhara jaladhārā dūratas tāvad āstāṃ dhvanir api madhuras te na śrutaś cātakena // VidSrk_33.62 *(1080) //

śramaparigatair vistīrṇaśrīr asīti payaḥ paraṃ katipayam api tvatto 'smābhiḥ samudra samīhitam /
kim asi nitarām utkṣubdhormiḥ prasīda namo 'stu te diśi diśi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ // VidSrk_33.63 *(1081) //
acalasyaitau

kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ malayajasamo dṛṣṭo 'smābhir na ko 'pi mahīruhaḥ /
upacitaraso dāhe cchede śilātalagharṣaṇe 'py adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam // VidSrk_33.64 *(1082) //
taraṇinandinaḥ

abhipatati ghanaṃ śṛṇoti garjāḥ sahati śilāḥ sahate taḍittaraṅgān /
vidhuvati garutaṃ rutaṃ vidhatte jalapṛṣate kiyate 'pi cātako 'yam // VidSrk_33.65 *(1083) //
acalasya

baddho 'si viddhi tāvan madhurasana vyasanam īdṛg etad iti /*
anavahitakamalamīlana madhukara kiṃ viphalam utphalasi // VidSrk_33.66 *(1084) //*
tasyaiva

hṛtvāpi vasusarvasvam amī te jaladāḥ sakhi /*
mitrāpy apakurvanti vipriyāṇāṃ tu kā kathā // VidSrk_33.67 *(1085) //*

śrīphalenāmunaivāyaṃ kurute kiṃ na vānaraḥ /
hasaty ullasati preṅkhaty adhastād īkṣate janam // VidSrk_33.68 *(1086) //
taraṇinandinaḥ

anyo 'pi candanataror mahanīyamūrteḥ sekārtham utsahati tadguṇabaddhatṛṣṇaḥ /
śākhoṭakasya punar asya mahāśayo 'yam ambhoda eva śaraṇaṃ yadi nirguṇasya // VidSrk_33.69 *(1087) //

tvaṃ garja nāma visṛjāmbuda nāmbu nāma vidyullatābhir abhitarjaya nāma bhūyaḥ /
prācīnakarmaparatantranijapravṛtter etasya paśya vihagasya gatis tvam eva // VidSrk_33.70 *(1088) //

āmanthinīkalaśa eṣa sadugdhasindhur vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ /
sampraty upoḍhamadamantharabāhudaṇḍa- kaṇḍūyanāvasara eva surāsurāṇām // VidSrk_33.71 *(1089) //
bhaṭṭagaṇapateḥ

vyākurmahe bahu kim asya taroḥ sadaiva naisargiko 'yam upakārarasaḥ pareṣu /
unmūlito 'pi marutā bata vāridurga- mārge yad atra janasaṃkramatām upetaḥ // VidSrk_33.72 *(1090) //

visraṃ vapuḥ paravadhapravaṇaṃ ca karma tiryaktayaiva kathitaḥ sadasadvivekaḥ /
itthaṃ na kiṃcid api cāru mṛgādhipasya tejas tu tat kim api yena jagad varākam // VidSrk_33.73 *(1091) //

kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti /*
yadi sanmārgajalāśaya nakro na kroḍam adhivasati // VidSrk_33.74 *(1092) //*
vīrasya

na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ /*
na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahāmeghaḥ // VidSrk_33.75 *(1093) //*

na bhavatu kathaṃ kadambaḥ pratipratīkaprarūḍhaghanapulakaḥ /*
viśvaṃ dhinoti jaladaḥ pratyupakāraspṛhārahitaḥ // VidSrk_33.76 *(1094) //*
acalasiṃhasya

karaṃ prasārya sūryeṇa dakṣiṇāśāvalambinā /
na kevalam anenātmā divaso 'pi laghūkṛtaḥ // VidSrk_33.77 *(1095) //

na śakyaṃ snehapātrāṇāṃ vitānaṃ ca virūkṣaṇam /
dahyamānāny api sneha- vyaktiṃ kṛtvā sphuṭanti yat // VidSrk_33.78 *(1096) //

nālambanāya dharaṇir na tṛṣārtiśāntyai saptāpi vārinidhayo na dhanāya meruḥ /
pūrvārjitāśubhavaśīkṛtapauruṣasya kalpadrumo 'pi na samīhitam ātanoti // VidSrk_33.79 *(1097) //

āśvāsya parvatakulaṃ tapanoṣmataptaṃ nirvāpya dāvavidhurāṇi ca kānanāni /
nānānadīnadaśatāni ca pūrayitvā rikto 'si yaj jalada saiva tavonnataśrīḥ // VidSrk_33.80 *(1098) //

ye pūrvaṃ paripālitāḥ phaladalacchāyādibhiḥ prāṇino viśrāmadruma kathyatāṃ tava vipatkāle kva te sāmpratam /
etāḥ saṃnidhimātrakalpitapuraskārās tu dhanyās tvaco yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi // VidSrk_33.81 *(1099) //
vittokasya

dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ saṃcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ /
saudāminībhir asakṛd yadi haṃsi cakṣur nānyā gatis tad api vārida cātakasya // VidSrk_33.82 *(1100) //

yasyodaye bahumanorathamanthareṇa saṃcintitaṃ kim api cetasi cātakena /
hā kaṣṭam iṣṭaphaladānavidhānahetor ambhodharāt patati samprati vajraghātaḥ // VidSrk_33.83 *(1101) //
laḍahacandrasya

deve kālavaśaṃ gate savitari prāpyāntarāsaṃgatiṃ hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā /
tasyaivāstam upeyuṣaḥ karaśatāny ādāya vidhvaṃsayann eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ // VidSrk_33.84 *(1102) //

dhanyas tvaṃ sahakāra samprati phalaiḥ kākāñ śukān pūrayan pūrvaṃ tu tvayi muktamañjaribharonnidre ya indindiraḥ /
akrīḍan nimiṣaṃ sa naiti phalinaṃ yat tvāṃ vikāśaikamut taddharmo 'sya phalāśayā paricayaḥ kalpadrume 'py asti kim // VidSrk_33.85 *(1103) //

yaḥ pūrvasphuṭadasthisampuṭamukhe dṛṣṭaḥ pravālāṅkuraḥ prāyaḥ sa dvidalādikakramavaśād ārabdhaśākhāsanaḥ /
snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāracchaṭaṃ puṣpitaḥ sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūtadrumaḥ // VidSrk_33.86 *(1104) //

jāyante bahavo 'tra kacchapakule kiṃ tu kvacit kacchapī naikāpy ekam asūta nāpi ca punaḥ sūte na vā soṣyate /
ākalpaṃ dharaṇībharodvahanataḥ saṃkocakhinnātmano yaḥ kūrmasya dināni nāma katicid viśrāmadānakṣamaḥ // VidSrk_33.87 *(1105) //
hanūmataḥ

bhavakāṣṭhamayī nāma nauke hṛdayavaty asi /
parakīyair aparathā katham ākṛṣyase guṇaiḥ // VidSrk_33.88 *(1106) //

bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratādharmaḥ /*
gatavati rajanīnāthe kajjalamalinaṃ vapur vahasi // VidSrk_33.89 *(1107) //*

dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher dhig etāṃ drāghīyaḥ pracalatarakallolabhujatām /
yad etasyaivāgre kavalitatanur dāvadahanair na tīrāraṇyānī salilacukulenāpy upakṛtā // VidSrk_33.90 *(1108) //
kaṇikākārasya

ambhonidher anavagītaguṇaikarāśer uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu /
āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe toyaṃ tvayā tad api niṣkaruṇena pītam // VidSrk_33.91 *(1109) //
vanārohasya

katipayadivasasthāyī pūro dūronnato 'pi bhavitā te /*
taṭini taṭadrumapātanapātakam ekaṃ cirasthāyi // VidSrk_33.92 *(1110) //*

praśāntāḥ kallolāḥ stimitamasṛṇaṃ vāri vimalaṃ vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati /
tathāpy āsāṃ tais tais tarubhir abhitas tīrapatitaiḥ sa evāgre buddhau pariṇamati ruddho 'py avinayaḥ // VidSrk_33.93 *(1111) //

satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitāsīti /*
puṣkariṇi kim idam ucitaṃ tāṃ cedānīm adho nayasi // VidSrk_33.94 *(1112) //*
kuśalanāthasya

kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati /*
ājanma kelibhavanaṃ yad bhītair ujjhitaṃ vipinam // VidSrk_33.95 *(1113) //*
khadirasya

vidhvastā mṛgapakṣiṇo vidhuratāṃ nītāḥ sthalīdevatā dhūmair antaritāḥ svabhāvamalinair āśā mahī tāpitā /
bhasmīkṛtya sapuṣpapallavadalāṃs tāṃs tān mahāpādapān durvṛttena davānalena vihitaṃ valmīkaśeṣaṃ vanam // VidSrk_33.96 *(1114) //
/var{@ntaritāḥ/lem
/emend, @ntaritā /edKG}

karṇāhativyatikaraṃ kariṇāṃ vipakṣa- dānaṃ vyavasyati madhuvrata eṣa tiktam /
smartavyatām upagateṣu saroruheṣu dhig jīvitavyasanam asya malīmasasya // VidSrk_33.97 *(1115) //

citraṃ tad eva mahad aśmasu tāpaneṣu yan nodgiranty analam indukarābhimṛṣṭāḥ /
sambhāvyate 'pi kim idaṃ nu yathendukāntās te pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti // VidSrk_33.98 *(1116) //

dāhacchedanikāṣair atipariśuddhasya te vṛthā garimā /*
yad asi tulām adhirūḍhaṃ kāñcana guñjāphalaiḥ sārdham // VidSrk_33.99 *(1117) //*
surabheḥ

sindhor uccaiḥ pavanacalanād utsaladbhis taraṅgaiḥ kūlaṃ nīto hatavidhivaśād dakṣiṇāvartaśaṅkhaḥ /
dagdhaḥ kiṃ vā na bhavati masī ceti saṃdehanībhiḥ śambūkābhiḥ saha paricito nīyate pāmarībhiḥ // VidSrk_33.100 *(1118) //
sucaritasya

chidraṃ maṇer guṇārthaṃ nāyakapadahetur asya tāralyam /*
katham anyatheśvarāṇāṃ viluṭhati hṛdaye ca maulau ca // VidSrk_33.101 *(1119) //*

pariṇatisukumāra svādumākanda nindāṃ katham iva tava bhṛṣṭo rājakīraḥ karotu /
anavadhikaṭhinatvaṃ nārikerasya yasmin vaśikahṛdayavṛtter luptasāraśriyaś ca // VidSrk_33.102 *(1120) //

kiṃpāka pāke bahir eva rakta tiktāsitāntar dṛśi kāntim eṣi /*
etāvatā kākam apāsya kasya hṛtprītibhittis tvam idaṃ na jāne // VidSrk_33.103 *(1121) //*
buddhākaraguptasya

vigarjām unmuñca tyaja taralatām arṇava manāg ahaṃkāraḥ ko 'yaṃ katipayamaṇigrāvaguḍakaiḥ /
dṛśaṃ merau dadyāḥ sa hi maṇimayaprasthamahito mahāmaunaḥ sthairyād atha bhuvanam eva sthirayati // VidSrk_33.104 *(1122) //

ājñām eva muner nidhāya śirasā vindhyācala sthīyatām atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā /
mainākādimahīdhralabdhavasatiṃ yaḥ pītavān ambudhiṃ tasya tvāṃ gilataḥ kapolamilanakleśo 'pi kiṃ jāyate // VidSrk_33.105 *(1123) //

abhyudyatkavalagrahapraṇayinas te śallakīpallavās tac cāsphālasahaṃ saraḥ kṣitibhṛtām ity asti ko nihnute /
dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsair atiprāṃśubhir yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān // VidSrk_33.106 *(1124) //

/Colo ity anyāpadeśavrajyā

tato vātavrajyā

uddāmadviradāvalūnabisinīsaurabhyasambhāvita- vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ /
dūrottānataraṅgalaṅghanajalājaṅghālagarvaspṛśaḥ karpūradravaśīkarair iva diśo limpanti pampānilāḥ // VidSrk_34.1 *(1125) //

andhrīnīrandhrapīnastanataṭaluṭhanāyāsamandapracārāś cārūn ullāsayanto draviḍavaravadhūhāridhammillabhārān /
jighrantaḥ siṃhalīnāṃ mukhakamalam alaṃ keralīnāṃ kapolaṃ cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ // VidSrk_34.2 *(1126) //
vasukalpasyaitau

latāṃ puṣpavatīṃ spṛṣṭvā kṛtasnāno jalāśaye /
punas tatsaṅgaśaṅkīva vāti vātaḥ śanaiḥ śanaiḥ // VidSrk_34.3 *(1127) //
vinayadevasya

kāntākarṣaṇalolakeralavadhūdhamillamallīrajaś caurāś coḍanitambinīstanataṭe niṣpandatām āgatāḥ /
revāśīkaradhāriṇo 'ndhramuralastrīmānamudrābhido vātā vānti navīnakokilavadhūhūṃkāravācālitāḥ // VidSrk_34.4 *(1128) //
śrīkaṇṭhasya

dhunānaḥ kāverīparisarabhuvaś campakatarūn marun mandaṃ kundaprakaramakarandān avakiran /
priyapremākarṣacyutaracanam āmūlasaralaṃ lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati // VidSrk_34.5 *(1129) //

vahati lalitamandaḥ kāminīmānabandhaṃ ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ /
vitarati ghanasārāmodam antar dhunāno jaladhijalataraṅgān khelayan gandhavāhaḥ // VidSrk_34.6 *(1130) //

bhuktvā ciraṃ dakṣiṇadigvadhūm imāṃ vihāya tasyā bhayataḥ śanaiḥ śanaiḥ /
sagandhasārādikṛtāṅgabhūṣaṇaḥ prayāty udīcīṃ dayitām ivānilaḥ // VidSrk_34.7 *(1131) //
/var{@bhūṣaṇaḥ/lem
/emend/ /Ingalls, @bhūṣaḥ /edKG}

vāti vyastalavaṅgalodhralavalīkuñjaḥ karañjadrumān ādhunvann upabhuktam uktamuralātoyormimālājaḍaḥ /
svairaṃ dakṣiṇasindhukūlakadalīkacchopakaṇṭhodbhavaḥ kāverītaṭatāḍitāḍanataṭatkārottaro mārutaḥ // VidSrk_34.8 *(1132) //

cumbann ānanam āluṭhan stanataṭīm āndolayan kuntalaṃ vyasyann aṃśukapallavaṃ manasijakrīḍāḥ samullāsayan /
aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati // VidSrk_34.9 *(1133) //

alīnāṃ mālābhir viracitajaṭābhāramahimā parāgaiḥ puṣpāṇām uparacitabhasmavyatikaraḥ /
vanānām ābhoge kusumavati puṣpoccayaparo marun mandaṃ mandaṃ vicarati parivrājaka iva // VidSrk_34.10 *(1134) //

śaṣpaśyāmalitālavālanipatatkulyājalaplāvita- krīḍodyānaniketanājirajuṣām aspṛṣṭabhūreṇavaḥ /
suptaṃ samprati bodhayanti śanakaiś cetobhuvaṃ kāmināṃ pratyagrasphuṭamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ // VidSrk_34.11 *(1135) //
acalasiṃhasya

adyābhogini gāḍhamarmanivahe harmāgravedījuṣāṃ sadyaś candanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām /
prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite nirvedaṃ navamallikāsurabhayaḥ sāyṃnayā vāyavaḥ // VidSrk_34.12 *(1136) //
śatānandasya

śiśiraśīkaravāhini mārute carati śītabhayād iva satvaraḥ /
manasijaḥ praviveśa viyoginī- hṛdayam āhitaśokahutāśanaḥ // VidSrk_34.13 *(1137) //
kumāradāsasya

dīrghān muktaḥ sapadi malayādhityakāyāḥ prasaṅgād āviṣkurvan praṇayapiśunaṃ saurabhaṃ candanasya /
mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ // VidSrk_34.14 *(1138) //
madhuśīlasya

prabhāte sannaddhastanitamahimānaṃ jaladharaṃ spṛśantaḥ sarvatra sphuṭitavanamallīsurabhayaḥ /
amī mandaṃ mandaṃ suratasamaraśrāntataruṇī- lalāṭasvedāmbhaḥkaṇaparimuṣo vānti marutaḥ // VidSrk_34.15 *(1139) //

suratabharakhinnapannagavilāsinīpānakelijarjaritaḥ /*
punar iha virahiśvāsair malayamarun māṃsalībhavati // VidSrk_34.16 *(1140) //*

ete pallīparivṛḍhavadhūprauḍhakandarpakeli- kliṣṭāpīnastanaparisarakhedasampadvipakṣāḥ /
vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ // VidSrk_34.17 *(1141) //

nādhanyaiḥ śaṅkhapāṇeḥ kṣaṇadhṛtagatayaḥ prāṃśubhiś candrakānta- prāsādair dvārakāyāṃ taralitacaramāmbhodhinīrāḥ samīrāḥ /
sevyante nityamādyatkarikāṭhinakarāsphālakālaprabuddha- krudhyatpañcānanāgradhvanibharavigaladguggulūdgāragarbhāḥ // VidSrk_34.18 *(1142) //

himasparśād aṅge ghanapulakajālaṃ vidadhataḥ pikatroṭītruṭyadvikacasahakārāṅkuralihaḥ /
amī svairaṃ svairaṃ malayamaruto vānti dinajaṃ dināpāye cakṣuḥklamam apaharanto mṛgadṛśām // VidSrk_34.19 *(1143) //

ayam uṣasi vinidradrāviḍītuṅgapīna- stanaparisarasāndrakhedabindūpamardī /
srutamalayajavṛkṣakṣīrasaurabhyasabhyo vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ // VidSrk_34.20 *(1144) //

ye dolākelikārāḥ kim api mṛgadṛśāṃ manyutantucchido ye sadyaḥ śṛṅgāradīkṣāvyatikaraguravo ye ca lokatraye 'pi /
te kaṇṭhe loṭhayantaḥ parabhṛtavayasāṃ pañcamaṃ rāgarājaṃ vānti svairaṃ samīrāḥ smaravijayamahāsākṣiṇo dākṣiṇātyāḥ // VidSrk_34.21 *(1145) //
rājaśekharasya

daronmīlaccūḍaprakaramukulodgārasurabhir latālāsyakrīḍāvidhinibiḍadīkṣāparicayaḥ /
vibhindann udyānāny atanumakarandadravahara- śramasvairo vāyur manasijaśarair jarjarayati // VidSrk_34.22 *(1146) //

śrāntāś cūtavanāni kuñjapaṭalapreṅkholanād unmiṣan- mallīkuḍmalasāndrasaurabhasaritsaṃsyandaśṛṅgāriṇaḥ /
ete saṃvasathopakaṇṭhavilasadvṛṣṭyambuvīcīcayon- mīladbālatuṣāraśīkarakiraḥ krīḍanti jhañjhānilāḥ // VidSrk_34.23 *(1147) //
buddhākaraguptasya

/Colo iti vātavrajyā

tato jātivrajyā|| 35

ajājījambāle rajasi maricānāṃ ca luṭhitāḥ kaṭutvād uṣṇatvāj janitarasanauṣṭhavyatikarāḥ /
anirvāṇotthena prabalataratailāktatanavo mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ // VidSrk_35.1 *(1148) //

grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam /
śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti // VidSrk_35.2 *(1149) //
kālidāsasya

svairaṃ cakrānuvṛttyā muhur upari paribhramya samyakkṛtāsthaḥ kṣiptādhidṛṣṭilakṣyīkṛtapalaśakalaḥ pakkaṇaprāṅgaṇeṣu /
tīvrādhaḥpātapuñjīkṛtavitatacalatpakṣapālīviśālaś cillaś cāṇḍālapallīpiṭharajaṭharataḥ proddharaty ardhadagdham // VidSrk_35.3 *(1150) //

udgrīvā vivṛtāruṇāsyakuharās tṛṣṇācalattālavaḥ pakṣāsambhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ /
anyonyākramiṇaḥ śarāriśiśavaḥ prātar nadīrodhasi prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam // VidSrk_35.4 *(1151) //

rajjukṣeparayonnamadbhujalatāvyaktaikapārśvastanī sūtracchedavilolaśaṅkhavalayaśreṇījhaṇatkāriṇī /
tiryagvistṛtapīvaroruyugalā pṛṣṭhānativyākṛtā- bhogaśroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī // VidSrk_35.5 *(1152) //

pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī /
nidrāśeṣaviśeṣaraktanayano niryāya nīḍodarād āsṛkkāntavidāritānanapuṭaḥ pārāvato jṛmbhate // VidSrk_35.6 *(1153) //
bhṛṅgārasya

prātar vāravilāsinījanaraṇanmañjīramañjusvanair udbuddhaḥ paridhūya pakṣatipuṭaṃ pārāvataḥ saspṛham /
kiṃcitkuñcitalocanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ mandāndolitakaṇṭhakuṇṭhitagalaḥ sotkaṇṭham utkūjati // VidSrk_35.7 *(1154) //
vikramādityatapasvinoḥ

utplutya dūraṃ paridhūya pakṣā- vadho nirīkṣya kṣaṇabaddhalakṣyaḥ /
madhyejalaṃ buḍḍati dattajhampaḥ samatsyam utsarpati matsyaraṅkaḥ // VidSrk_35.8 *(1155) //
vākpatirājasya

nīḍād apakramya vidhūya pakṣau vṛkṣāgram āruhya tataḥ krameṇa /
udgrīvam utpuccham udekapādam uccūḍam utkūjati tāmracūḍaḥ // VidSrk_35.9 *(1156) //

aṅguṣṭhākramavakritāṅgulir adhaḥ pādārdhanīruddhabhūḥ pārśvodvegakṛto nihatya kaphaṇidvandvena daṃśān muhuḥ /
nyagjānudvayayantrayantitaghaṭīvaktrāntarālaskhalad- dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ // VidSrk_35.10 *(1157) //
upādhyāyadāmarasya

karṇāgranthitakiṃtanur nataśirā bibhrajjarājarjara- sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam /
ārād vīkṣya vipakvasākramakṛtakrodhasphuratkandharaṃ śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati // VidSrk_35.11 *(1158) //

tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati svārthaṃ cet kurute priyādhararasāsvādaṃ na vindaty asau /
taṃ cemaṃ ca karoti mūḍhajaḍadhīḥ kāmāndhamugdho yatas tundau tunditavigrahasya surate naiko bhaven nāparaḥ // VidSrk_35.12 *(1159) //

naśyadvaktrimakuntalāntalulitasvacchāmbubindūtkarā hastasvastikasaṃyame navakucaprāgbhāram ātanvatī /
pīnorudvayalīnacīnavasanā stokāvanamrā jalāt tīroddeśanimeṣalolanayanā bāleyam uttiṣṭhati // VidSrk_35.13 *(1160) //
bhojyadevasya

ambhomucāṃ salilam udgiratāṃ niśīthe tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ /
ākarṇayanti kariṇo 'rdhanimīlitākṣā dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ // VidSrk_35.14 *(1161) //
hastipakasya

halāgrotkīrṇāyāṃ parisarabhuvi grāmacaṭakā luṭhanti svacchandaṃ nakharaśikharāc choṭitamṛdaḥ /
calatpakṣadvandvaprabhavamaruduttambhitarajaḥ- kaṇāśleṣabhrāmadrutamukulitonmīlitadṛśaḥ // VidSrk_35.15 *(1162) //

ākubjīkṛtapṛṣṭham unnatavaladvaktrāgrapucchaṃ bhayād antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam /
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālananaḥ śvā niḥśvāsanirodhapīvaragalo mārjāram āskandati // VidSrk_35.16 *(1163) //

payasi sarasaḥ svacche matsyāñ jighṛkṣur itas tato valitanayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ /
viyati vidhṛtaikāṅghris tiryagvivartitakandharo dalam api calatsapratyāśaṃ muhur muhur īkṣate // VidSrk_35.17 *(1164) //

mukteṣu raśmiṣu nirāyatapūrvakāyā niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ /
ātmoddhatair apirajobhir alaṅghanīyā dhāvany amī mṛgajavākṣamayeva rathyāḥ // VidSrk_35.18 *(1165) //

paścād aṅghrī prasārya trikanativitataṃ drāghayitvāṅgam uccair āsajyābhugnakaṇṭho mukham urasi saṭāṃ dhūlidhūmrāṃ vidhūya /
ghāsagrāsābhilāṣād anavaratacalatprothatuṇḍas turaṅgo mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa // VidSrk_35.19 *(1166) //

āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇus turaṅgaḥ puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānur unmuktakāyaḥ /
pṛṣṭhāntaḥ pārśvakaṇḍūvyapanayanarasād dvis trir udvartitāṅgaḥ protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti // VidSrk_35.20 *(1167) //

ādau vitatya caraṇau vinamayya kaṇṭham utthāpya vaktram abhihatya muhuś ca vatsāḥ /
mātrā pravartitamukhaṃ mukhalihyamāna- paścārdhasusthamanasaḥ stanam utpibanti // VidSrk_35.21 *(1168) //

priyāyāṃ svairāyām atikaṭhinagarbhālasatayā kirāte cākarṇīkṛtadhanuṣi dhāvaty anupadam /
priyāpremaprāṇapratibhayavaśākūtavikalo mṛgaḥ paścād ālokayati ca muhur yāti ca muhuḥ // VidSrk_35.22 *(1169) //

śīrṇakṣudrātapatrī jaṭharavalayitānekamātrāprapañcaś cūḍānirvyūḍhabilvacchada udaradarībhīṣaṇo jīrṇakaṇṭhaḥ /
dūrādhvabhrāntikhinnaḥ katham api śanakair aṅghripīḍāṃ niyamya svairendhasphoṭanāya dvijabhavanam anu snātakaḥ sāyam eti // VidSrk_35.23 *(1170) //

cañcaccañcalacañcuvañcitacalaccūḍāgram ugraṃ patac- cakrākārakarālakesarasaṭāsphārasphuratkandharam /
vāraṃ vāram udaṅghrilaṅghanaghanapreṅkhannakhakṣuṇṇayoḥ kāmaṃ kukkuṭayor dvayaṃ drutapadakrūrakramaṃ yudhyati // VidSrk_35.24 *(1171) //

ete jīrṇakulāyakālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ śākhākampavihastaduḥsthavihagān ākampayantas tarūn /
helāndolitanartitojhitahatavyāghaṭṭitonmūlita- protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ // VidSrk_35.25 *(1172) //

ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ karṣanty ūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ /
tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- bhrāmyatpīvarayantrakadhvanir asadgambhīragehodarāḥ // VidSrk_35.26 *(1173) //

asmin īṣadvalitavitatastokavicchinnabhugnaḥ kiṃcillīlopacitavibhavaḥ puñjitaś cotthitaś ca /
dhūmodgāras taruṇamahiṣaskandhanīlo davāgneḥ svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān // VidSrk_35.27 *(1174) //

kaiścid vītadayena bhogapatinā niṣkāraṇopapluta- prakṣīṇair nijavaṃśabhūr iti mitair atyajyamānāḥ kulaiḥ /
grāmā nistṛṇajīrṇakuḍyabahulāḥ svairaṃ bhramadbabhravaḥ prāyaḥ pāṇḍukapotakaṇṭhamukharārāme na yānty utkatām // VidSrk_35.28 *(1175) //

durupahitahaleṣāsārgaladvāramārāt paricakitapurandhrīpātitābhyarṇabhāṇḍam /
pavanarayatiraścīs toyadhārāḥ pratīcchan viśati valitaśṛṅgaḥ pāmarāgāram ukṣā // VidSrk_35.29 *(1176) //

utplutyā gṛhakoṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato vaktrasvairapadakramair upagatāḥ kiṃciccalanto gale /
bhekāḥ pūtinipātino micimicīty unmīlitārdhekṣaṇā nakrākāravidāritānanapuṭair nirmakṣikaṃ kurvate // VidSrk_35.30 *(1177) //

vilāsamasṛṇollasanmusalaloladoḥkandalī- parasparapariskhaladvalayaniḥsvanair danturāḥ /
haranti kalahūṃkṛtiprasabhakampitoraḥsthala- truṭadgamakasaṃkulāḥ kalamakaṇḍanīgītayaḥ // VidSrk_35.31 *(1178) //

vikāsayati locane spṛśati pāṇinākuñcite vidūram avalokayaty atisamīpasaṃsthaṃ punaḥ /
bahir vrajati sātape smarati netravarteḥ pumāñ jarāpramukhasaṃsthitaḥ samavalokayan pustakam // VidSrk_35.32 *(1179) //
varāhasya

prāyo rathyāsthalabhuvi rajaḥprāyadūrvālatāyāṃ jālmaiḥ pṛṣṭhāpahṛtasalavāḥ sakṣudho mām ahokṣāḥ /
svairaṃ śvāsānilataralitodbhūtadhūlīpraveśa- pluṣṭaprāṇā vihitavidhutagrāsavighnaṃ caranti // VidSrk_35.33 *(1180) //

sīmani laghupaṅkāyām aṅkuragaurāṇi cañcitoraskāḥ /*
laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ // VidSrk_35.34 *(1181) //*

kvaṇadvalayasaṃtatikṣaṇam udañcidoṣkandalī galatpaṭasamunmiṣatkucataṭīnakhāṅkāvalī /
karāmbujadhṛtollasanmuśalam unnamantī muhuḥ pralambimaṇimālinī kalamakaṇḍanī rājate // VidSrk_35.35 *(1182) //
vāgurasya

utpucchaḥ pramadocchvasadvapur adhovisraṃsipakṣadvayaḥ svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ /
utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- nyagbhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam // VidSrk_35.36 *(1183) //
sonnokasya

siddhārthayaṣṭiṣu yathottarahīyamāna- saṃsthānabaddhaphalasūciparamparāsu /
vicchidyamānakusumāsu janikrameṇa pākakramaḥ kapiśimānam upādadhāti // VidSrk_35.37 *(1184) //

bakoṭāḥ pānthānāṃ śiśirasarasīsīmni saratām amī netrānandaṃ dadati caraṇācoṭitamukhāḥ /
dhunānā mūrdhānaṃ galabilagalatsphāraśaphara- sphuratpucchānacchavyatikarasabāṣpākuladṛśaḥ // VidSrk_35.38 *(1185) //

tiryaktīkṣṇaviṣāṇayugmacalanavyānamrakaṇṭhānanaḥ kiṃcitkuñcitalocanaḥ khurapuṭenācoṭayan bhūtalam /
niśvāsair atisaṃtatair buṣakaṇājālaṃ khale vikṣipann ukṣā goṣṭhataṭīṣu labdhavijayo govṛndam āskandati // VidSrk_35.39 *(1186) //
acalasya

arcirmālākarālād divam abhilihato dāvavahner adūrād uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ /
agre 'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ svasthalīṣu // VidSrk_35.40 *(1187) //
madhukaṇṭhasya

nīvāraudanamaṇḍam uṣṇamadhuraṃ sadyaḥprasūtapriyā- pītād apy adhikaṃ tapovanamṛgaḥ paryāptam ācāmati /
gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ karkandhūphalamiśraśākapacanāmodaḥ paristīryate // VidSrk_35.41 *(1188) //
bhavabhūteḥ

madhuram iva vadantaḥ svāgataṃ bhṛṅgaśabdair natim iva phalanamraiḥ kurvate 'mī śirobhiḥ /
mama dadata ivārghaṃ puṣpavṛṣṭiṃ kirantaḥ kathaya natisaparyāṃ śikṣitāḥ śākhino 'pi // VidSrk_35.42 *(1189) //
śrīharṣasya

asmin vṛddhavanecarīkaratalair dattāḥ sapañcāṅgulāḥ . . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ /
dvāropāntapaśūkṛtārpyapuruṣakṣubdhāsthikirmīritāś cittotkampam ivānayanti gahanāḥ kāntāra . . . . // VidSrk_35.43 *(1190) //

tais tair jīvopahārair iha kuharaśilāsaṃśrayām arcayitvā devīṃ kāntāradurgāṃ rudhiram upataru kṣetrapālāya dattvā /
tumbīvīṇāvinodavyavahitasarakām ahni jīrṇe purāṇīṃ hālāṃ mālūrakoṣair yuvatisahacarā barbarāḥ śīlayanti // VidSrk_35.44 *(1191) //
yogeśvarasya

abhinavamukhamudraṃ kṣudrakūpopavītaṃ praśithilavipulatvaṃ jvālakocchvāsipālam /
pariṇatiparipāṭivyākṛtenāruṇimnā hataharitim aśeṣaṃ nāgaraṅgaṃ cakāsti // VidSrk_35.45 *(1192) //
abhinandasya

/Colo iti jātivrajyā|| 35

tato māhātmyavrajyā|| 36

tad brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās te dvīpāntaramālino jaladhayaḥ kvāpi kvacid bhūbhṛtaḥ /
āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair dūre pūraṇam asya śūnyam iti yan nāmāpi nāchāditam // VidSrk_36.1 *(1193) //
keśaṭasya

āpīyamānam asakṛd bhramarāyamāṇair ambhodharaiḥ sphuritavīcisahasrapatram /
kṣīrāmburāśim avalokaya śeṣanālam ekaṃ jagattrayasaraḥpṛthupuṇḍarīkam // VidSrk_36.2 *(1194) //

viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ taṃ pannagas tam api tatsahitaṃ payodhiḥ /
kumbhodbhavas tu tam apīyata helayaiva satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ // VidSrk_36.3 *(1195) //

kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrījanmabhūmiḥ svayaṃ vācyaḥ kiṃ mahimāpi yasya hi kila dvīpaṃ mahīti śrutiḥ /
tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyārthino 'py ambudāḥ śakteḥ kaiva kathāpi yasya bhavati kṣobheṇa kalpāntaram // VidSrk_36.4 *(1196) //
vācaspateḥ

etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ /
asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmān abhūd acyutaḥ // VidSrk_36.5 *(1197) //
muñjarājasya

āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir yat karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate /
ekasyāśrayaghasmarasya pibatas tṛptir na jātā jalair anyasyāpi mahātmano na vapuṣi svalpo 'pi toyavyayaḥ // VidSrk_36.6 *(1198) //
keśaṭasya

nipīto yenāyaṃ taṭam adhivasaty asya sa munir dadhāno 'ntardāhaṃ sraja iva sa caurvo 'sti dahanaḥ /
tathā sarvasvārthe bahuvimathito yena sa hariḥ svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ // VidSrk_36.7 *(1199) //
dharādharasya
/var{dadhāno/lem
/emend, dadāno /edKG}

anyaḥ ko 'pi sa kumbhasambhavamuner āstāṃ śikhī jāṭharo yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ /
vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalis toyadhiḥ paścāt pārśvam apūritāntaraviyad yatra svanan bhrāmyati // VidSrk_36.8 *(1200) //
vāśaṭasya

śvāsonmūlitamerur ambaratalavyāpī nimajjan muhur yatrāsīc chiśumāravibhramakaraḥ krīḍāvarāho hariḥ /
sīmā sarvamahādbhuteṣu sa tathā vārāṃpatiḥ pīyate pītaḥ so 'pi na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye // VidSrk_36.9 *(1201) //
vācaspateḥ

udyantu nāma subahūni mahāmahāṃsi candro 'py alaṃ bhuvanamaṇḍalamaṇḍanāya /
sūryād ṛte na tad udeti na cāstam eti yenoditena dinam astamitena rātriḥ // VidSrk_36.10 *(1202) //

utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ /
śauryaṃ yac ca na tadgirāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ satyaṃ brahmataponidher bhagavataḥ kiṃ nāma lokāntaram // VidSrk_36.11 *(1203) //

ito vasati keśavaḥ puram itaś ca tadvidviṣām itaś ca śaraṇāgatāḥ śikharipakṣiṇaḥ śerate /
itaś ca vaḍavānalaḥ saha samastasaṃvartakair aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ // VidSrk_36.12 *(1204) //

tat tāvad eva śaśinaḥ sphuritaṃ mahīyo yāvan na tigmarucimaṇḍalam abhyudaiti /
abhyudgate sakaladhāmanidhau ca tasminn indoḥ sitāmrapaṭalasya ca ko viśeṣaḥ // VidSrk_36.13 *(1205) //

apatyāni prāyo daśa daśa varāhī janayati kṣamābhāre dhuryaḥ sa punar iha nāsīn na bhavitā /
padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye nimajjantīm antar jaladhivasudhām uttulayati // VidSrk_36.14 *(1206) //

teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra nānyasya vārivibhavo 'pi ca tādṛg asti /
viśvopakārajananīvyavasāyasiddhim ambhomucāṃ jaladhayo yadi pūrayanti // VidSrk_36.15 *(1207) //

kiṃ vācyo mahimā mahājalanidher yatrendravajrāhati- trasto bhūbhṛdamajjadambuvicalatkaulīlapotākṛtiḥ /
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhollasac- chevālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ // VidSrk_36.16 *(1208) //
vallaṇasya

kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ śete yatra hariḥ svayaṃ jalanidheḥ so 'py ekadeśe sthitaḥ /
āścaryaṃ kalaśodbhavaḥ sa jaladhir yasyaikahastodare gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ // VidSrk_36.17 *(1209) //

vistāro yadi nedṛśo na yadi tad gāmbhīryam ambhonidher na syād vā yadi sarvasattvaviṣayas tādṛk kṛpānugrahaḥ /
antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ // VidSrk_36.18 *(1210) //
keśaṭasya

uddīptāgnir asau munir vijayate yasyodare jīryataḥ pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam /
kiṃ cāsmāj jaṭharānalād iva navas tatkālavāntikramān niryātaḥ sa punar yamāya payasām antargato vāḍavaḥ // VidSrk_36.19 *(1211) //
śrīdaśarathasya

yasminn āpast tadadhikaraṇasyāsya vahner nivṛttiḥ saṃvāsānte vrajati jalade vaikṛtas tābhir eva /
asty anyo 'pi pralayarajanīsaṃnipāte 'py anidro yaḥ sāmudrīr aviratam imās tejasi sve juhoti // VidSrk_36.20 *(1212) //
keśaṭasya

/Colo iti māhātmyavrajyā|| 36

tataḥ sadvrajyā|| 37

asanto nābhyarthyāḥ suhṛd api na yācyas tanudhanaḥ priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam /
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam // VidSrk_37.1 *(1213) //
dharmakīrteḥ

priyaprāyā vṛttir vinayamadhuro vāci niyamaḥ prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ /
puro vā paścād vā tad idam aviparyāsitarasaṃ rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate // VidSrk_37.2 *(1214) //

nindantu nītinipuṇā yadi vā stuvantu lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam /
adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ // VidSrk_37.3 *(1215) //
bhartṛhareḥ

nirmalānāṃ kuto randhraṃ kathaṃcid apavidhyate /
vidhīyate guṇair eva tac ca muktāmaṇer iva // VidSrk_37.4 *(1216) //
tryambakasya

yadā kiṃcijjño 'haṃ gaja iva madāndhaḥ samabhavaṃ tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ /
yadā kiṃcit kiṃcid budhajanasakāśād adhigataṃ tadā mūrkho 'smīti jvara iva mado me vyapagataḥ // VidSrk_37.5 *(1217) //
kālidāsasya

anuharataḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyoḥ /*
ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati // VidSrk_37.6 *(1218) //*
gobhaṭṭasya

puṇḍrekṣukāṇḍasuhṛdo madhurāmbubhāvāḥ santaḥ svayaṃ yadi namanti namanti kāmam /
āndolitās tu namanaspṛhayā pareṇa bhajyanta eva śatadhā na punar namanti // VidSrk_37.7 *(1219) //

jatupaṅkāyate doṣaḥ praviśyaivāsatāṃ hṛdi /
satāṃ tu na viśaty eva yadi vā pāradāyate // VidSrk_37.8 *(1220) //

kusumastabakasyeva dvayī vṛttir manasvinaḥ /
sarvalokasya vā mūrdhni śīryate vana eva vā // VidSrk_37.9 *(1221) //
vyāsasya

rājā tvaṃ vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ // VidSrk_37.10 *(1222) //
bhartṛhareḥ

udanvacchinnā bhūḥ sa ca nidhir apāṃ yojanaśataṃ sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati /
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate // VidSrk_37.11 *(1223) //
rājaśekharasya

satpakṣā ṛjavaḥ śuddhāḥ saphalā guṇasevinaḥ /
tulyair api guṇaiś citraṃ santaḥ santaḥ śarāḥ śarāḥ // VidSrk_37.12 *(1224) //

vipadi dhairyam athābhyudaye kṣamā sadasi vākpaṭutā yudhi vikramaḥ /
yaśasi cābhiratir vyasanaṃ śrutau prakṛtisiddham idaṃ hi mahātmanām // VidSrk_37.13 *(1225) //

sa sādhur yo vipannānāṃ sāhāyyam adhigacchati /
na tu durvihitātīta- vastupālanapaṇḍitaḥ // VidSrk_37.14 *(1226) //

satyaṃ guṇā guṇavatāṃ vidhivaiparītyād yatnārjitā api kalau viphalā bhavanti /
sāphalyam asti sutarām idam eva teṣāṃ yat tāpayanti hṛdayāni punaḥ khalānām // VidSrk_37.15 *(1227) //

apūrvaḥ ko 'pi kopāgniḥ sajjanasya khalasya ca /
ekasya śāmyati snehād vardhate 'nyasya vāritaḥ // VidSrk_37.16 *(1228) //

chāyāṃ kurvanti cānyasya tāpaṃ tiṣṭhanti vātape /
phalanti ca parārthāya pādapā iva sajjanāḥ // VidSrk_37.17 *(1229) //

apekṣante na ca snehaṃ na pātraṃ na daśāntaram /
sadā lokahite saktā ratnadīpā ivottamāḥ // VidSrk_37.18 *(1230) //

lakṣmīṃ tṛṇāya mantyante tadbhareṇa namanti ca /
aho kim api citrāṇi caritrāṇi mahātmanām // VidSrk_37.19 *(1231) //

añjalisthāni puṣpāṇi vāsayanti karadvayam /
aho sumanasāṃ vṛttir vāmadakṣiṇayoḥ samā // VidSrk_37.20 *(1232) //

paraguṇatattvagrahaṇaṃ svaguṇāvaraṇaṃ paravyasanamaunam /*
madhuram aśaṭhaṃ ca vākyaṃ kenāpy upadiṣṭam āryāṇām // VidSrk_37.21 *(1233) //*

vicintyamāno hi karoti vismayaṃ visāriṇā saccaritena sajjanaḥ /
yadā tu cakṣuḥpatham eti dehināṃ tadāmṛteneva manāṃsi siñcati // VidSrk_37.22 *(1234) //

samparkeṇa tamobhidāṃ jagadaghapradhvaṃsināṃ dhīmatāṃ krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām /
yat tṛṣṇāglapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād ujjhaty ambudharodarasthitam apāṃpatyuḥ payaḥ kṣāratām // VidSrk_37.23 *(1235) //

kvākarāṇāruṣāṃ saṃkhyā saṃkhyātāḥ kāraṇakrudhaḥ /
kāraṇe 'pi na kupyanti ye te jagati pañcaṣāḥ // VidSrk_37.24 *(1236) //

sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañjuvāk /*
yadi candrakarāḥ savahnayo nanu jāyeta sudhā kṛto 'nyataḥ // VidSrk_37.25 *(1237) //*
maṅgalasya||

ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ śrāntā ye ca paropakārakaraṇe hṛṣyanti ye yācitāḥ /
svasthāḥ saty api yauvanodayamahāvyādhiprakope 'pi ye te bhūmaṇḍalamaṇḍanaikatilakāḥ santaḥ kiyanto janāḥ // VidSrk_37.26 *(1238) //

yaśo rakṣanti na prāṇān pāpād bibhati na dviṣaḥ /
anviṣyanty arthino nārthān nisargo 'yaṃ mahātmanām // VidSrk_37.27 *(1239) //

yathā yathā parāṃ koṭir guṇaḥ samadhirohati /
santaḥ kodaṇḍadharmāṇo viramanti tathā tathā // VidSrk_37.28 *(1240) //

ayaṃ nijaḥ paro veti gaṇanā laghucetasām /
udāracaritānāṃ tu vasudhaiva kuṭumbakam // VidSrk_37.29 *(1241) //

ye prāpte vyasane 'py anākuladhiyaḥ sampatsu naivonnatāḥ prāpte naiva parāṅmukhāḥ praṇayini prāṇopayogair api /
hrīmantaḥ svaguṇapraśaṃsanavidhāv anyastutau paṇḍitā dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpāntadīrghāyuṣaḥ // VidSrk_37.30 *(1242) //

kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ /
hṛdi svacchā vṛttir vijayibhujayor vīryam atulaṃ vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam // VidSrk_37.31 *(1243) //

vajrād api kaṭhorāṇi mṛdūni kusumād api /
lokottarāṇāṃ cetāṃsi ko hi vijñātum arhati // VidSrk_37.32 *(1244) //
ceḥ

ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam /*
balavad api śikṣitānām ātmany apratyayaṃ cetaḥ // VidSrk_37.33 *(1245) //*

purāṇam ity eva na sādhu sarvaṃ na cāpi kāvyaṃ navam ity avadyam /
santaḥ parīkṣyānyatarad bhajante mūḍhaḥ parapratyayahāryabuddhiḥ // VidSrk_37.34 *(1246) //
kālidāsasyaitau

guhyapidhānaikaparaḥ sujano vastrāyate sadā piśunam /*
bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu // VidSrk_37.35 *(1247) //*

brūta nūtanakūṣmāṇḍa- phalānāṃ ke bhavanty amī /
aṅgulīkathanād eva yan na jīvanti māninaḥ // VidSrk_37.36 *(1248) //

yan netrais tribhir īkṣate na giriśo nāṣṭābhir apy abjabhūḥ skando dvādaśabhir na vā na maghavā cakṣuḥsahasreṇa vā /
sambhūyāpi jagattrayasya nayanair draṣṭuṃ na tac chakyate pratyādiśya dṛśau samāhitadhiyaḥ paśyanti yat paṇḍitāḥ // VidSrk_37.37 *(1249) //

nīrasāny api rocante karpāsasya phalāni naḥ /
yeṣāṃ guṇamayaṃ janma pareṣāṃ guhyaguptaye // VidSrk_37.38 *(1250) //

guṇavatpātra mātraika- hāryaniryāsam āśayan /
ātmanāvaiti te lokaḥ svabandhur iti dhāvati // VidSrk_37.39 *(1251) //

satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu /*
atithijanaśeṣam aśnati sajjanajihve kṛtāthāsi // VidSrk_37.40 *(1252) //*

yady api daivāt sneho naśyati sādhos tathāpi sattveṣu /*
ghaṇṭādhvaner ivāntaś ciram anubadhnāti saṃskāraḥ // VidSrk_37.41 *(1253) //*
raviguptasya

/Colo iti sadvrajyā|| 37

tato 'sadvrajyā

atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ /*
timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ // VidSrk_38.1 *(1254) //*

sadguṇālaṃkṛte kāvye doṣān mṛgayate khalaḥ /
vane puṣpakalākīrṇaḥ karabhaḥ kaṇṭakān iva // VidSrk_38.2 *(1255) //

mukharasyāprasannasya mitrakāryavighātinaḥ /
nirmāṇam āśānāśāya durjanasya ghanasya ca // VidSrk_38.3 *(1256) //

nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntau śṛṇiḥ poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame /
itthaṃ tad bhuvi nāsti yatra vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ // VidSrk_38.4 *(1257) //

akāraṇāviṣkṛtavairadāruṇād asajjanāt kasya bhayaṃ na jāyate /
viṣaṃ mahāher iva yasya durvacaḥ suduḥsahaṃ saṃnihitaṃ sadā mukhe // VidSrk_38.5 *(1258) //

khalavṛndaṃ śmaśānaṃ ca bhavaty apacitaṃ yadā /
dhruvaṃ tadaiva lokānāṃ kalyāṇam avagamyate // VidSrk_38.6 *(1259) //

antar malinadehena bahir āhlādakāriṇā /
mahākālaphaleneva kaḥ khalena na vañcitaḥ // VidSrk_38.7 *(1260) //

sarvatraiva khalo janaḥ saralatāsadbhāvaniḥsaṅgināṃ sādhūnāṃ padabandhanāya piśunaprauḍhābhimānodyamaḥ /
sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ lūtātantuvitānajālakuṭilaṃ cakraṃ karoty adbhutam // VidSrk_38.8 *(1261) //

devānām api paśyantāṃ sa śriyā medhyate khalu /
vāsasāpi na yogo 'sti niścakrasya pinākinaḥ // VidSrk_38.9 *(1262) //

stokenonnatim āyāti stokenāyāty adhogatim /
aho na sadṛśī vṛttis tulākoṭeḥ khalasya ca // VidSrk_38.10 *(1263) //

ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athākhubhiḥ /*
anyat paragṛhotkhātāt karma yeṣāṃ na vidyate // VidSrk_38.11 *(1264) //*

durjanadūṣitamanasāṃ puṃsāṃ svajane 'pi nāsti viśvāsaḥ /*
bālaḥ pāyasadagdho dadhy api phūtkṛtya bhakṣayati // VidSrk_38.12 *(1265) //*

guṇotkarṣadveṣāt prakṛtimahatām apy asadṛśaṃ khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca /
na ced evaṃ tādṛk kamalakalikārdhapratinidhau muner gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ // VidSrk_38.13 *(1266) //

priyasakhi vipaddaṇḍaprāntaprapātaparamparā- paricayacale cintācakre nidhāya vidhiḥ khalaḥ /
mṛdam iva balāt piṇḍīkṛtya pragalbhakulākavad bhramayati mano no jānīmaḥ kim atra vidhāsyati // VidSrk_38.14 *(1267) //

pādāhato 'tha dhṛtadaṇḍavighaṭṭito vā yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ /
ko 'py anya eṣa piśuno 'tra bhujaṅgadharmā karṇe paraṃ spṛśati hanty aparaṃ samūlam // VidSrk_38.15 *(1268) //

pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate /*
pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti // VidSrk_38.16 *(1269) //*
raviguptasya

agamyo mantrāṇāṃ prakṛtibhiṣajām apy aviṣayaḥ sudhāsārāsādhyo visadṛśatarārambhagahanaḥ /
jagad bhrāmīkartuṃ pariṇatadhiyānena vidhinā sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ // VidSrk_38.17 *(1270) //

yaḥ svān api prathamam astasamastasādhu- vṛttir guṇān khalatayā malinīkaroti /
tasyāsya bhogina ivograruṣaḥ khalasya dākṣiṇyam asti katham anyaguṇopamarde // VidSrk_38.18 *(1271) //

randhrānveṣiṇi duṣṭadṛṣṭiviṣiṇi svacchāśayadveṣiṇi kṣipre roṣiṇi śarmaśoṣiṇe vinā hetuṃ jagatploṣiṇi /
svārthārthaṃ mṛdubhāṣiṇīṣṭavihatāv ekāntatas toṣiṇi śreyaḥ kruddhabhujaṅgabhogaviṣame saṃvidyate kiṃ khale // VidSrk_38.19 *(1272) //
guṇākarasya śleṣaślokau

jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini /
tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nāṅkitaḥ // VidSrk_38.20 *(1273) //

vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān śūrān dveṣṭi dhanacyutān paribhavaty ājñāpayaty āśritān /
guhyāni prakaṭīkaroti ghaṭayaty anyonyavairāśrayān brūte śīghram avācyam ujjhitaguṇo gṛhṇāti doṣān khalaḥ // VidSrk_38.21 *(1274) //

yad yad iṣṭataraṃ tat tad deyaṃ guṇavate kila /
ata eva khalo doṣān sādhubhyaḥ samprayacchati // VidSrk_38.22 *(1275) //

karuṇādravam eva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate /*
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate // VidSrk_38.23 *(1276) //*

ārambhagurvī kṣayiṇī krameṇa laghvī purā vṛddhimatī ca paścāt /
dinasya pūrvārdhaparārdhabhinnā chāyeva maitrī khalasajjanānām // VidSrk_38.24 *(1277) //

khalānāṃ kharjūrakṣitiruhakaṭhoraṃ kva ca manaḥ kva conmīlanmallīkusumasukumārāḥ kavigiraḥ /
itīmaṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā yathāyaṃ pīyūṣadyutir upalakhaṇḍaṃ dravayati // VidSrk_38.25 *(1278) //

upakāriṇi śuddhamatau vārjane yaḥ samācarati pāpam /*
taṃ janam asatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi // VidSrk_38.26 *(1279) //*

mukhe nīcasya patitā aher iva payaḥkaṇāḥ /
kṣaṇena viṣatāṃ yānti sūktapīyūṣabindavaḥ // VidSrk_38.27 *(1280) //

muṇḍāpriyād āyatiduḥkhadāyino vasantam utsārya vijṛmbhitaśriyaḥ /
na kaḥ khalāt tāpitamitramaṇḍalād upaiti pāpaṃ tapavāsarād iva // VidSrk_38.28 *(1281) //
naradattasya

tulyotpattī prakṛtidhavalāv apy amū śaṅkhasomau tatra sthāṇur vidhum asadṛśenottamāṅgena dhatte /
śaṅkhas tāpakrakacanicayair bhidyate śaṅkhakāraiḥ ko nāmāntaḥprakṛtikuṭilo durgatiṃ nābhiyāti // VidSrk_38.29 *(1282) //

akalitanijapararūpaḥ svakam api doṣaṃ parasthitaṃ vetti /*
nāvāsthitas taṭasthān acalān api vicalitān manute // VidSrk_38.30 *(1283) //*

āśrayāśaḥ kṛṣṇavartmā dahanaś caiṣa durjanaḥ /
agnir eva tathāpy asmin syād bhasmani hutaṃ hutam // VidSrk_38.31 *(1284) //

varam ākṣīṇataivāstu śaśino durjanasya ca /
na pravṛddhis tu vistāri- lāñchanapratipādinī // VidSrk_38.32 *(1285) //

sarvatra mukharacapalāḥ prabhavanti na lokasaṃmatā guṇinaḥ /*
tiṣṭhanti vārirāśer upari taraṅgās tale maṇayaḥ // VidSrk_38.33 *(1286) //*

ārambharamaṇīyāni vimarde virasāni ca /
prāyo vairāvasānāni saṃgatāni khalaiḥ saha // VidSrk_38.34 *(1287) //

guṇakaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute /*
candra iva padmalakṣmīṃ na kṣamate paraguṇaṃ piśunaḥ // VidSrk_38.35 *(1288) //*

bibhīmo vayam atyantaṃ cākrikasya guṇād api /
niṣpannam api yaḥ pātraṃ guṇenaiva nikṛntati // VidSrk_38.36 *(1289) //

parasaṃtāpanahetur yatrāhani na prayāti niṣpattim /*
antarmanā asādhur gaṇayati na tadāyuṣo madhye // VidSrk_38.37 *(1290) //*

divasāṃs tān abhinandati bahumanute teṣu janmano lābham /*
ye yānti duṣṭabuddheḥ paropatāpābhiyogena // VidSrk_38.38 *(1291) //*

dayāmṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati /
yatas tu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate vinīta iva nīcakaiś carati tatra śāntoddhavaḥ // VidSrk_38.39 *(1292) //
śūrasya

asajjanāś cen madhurair vacobhiḥ śakyanta eva pratikartum āryaiḥ /
tat ketakīreṇubhir amburāśer bandhakriyāyām api kaḥ prayāsaḥ // VidSrk_38.40 *(1293) //

nūnaṃ darpāt tuhinarucinā durjanasya pramārṣṭuṃ nītaṃ ceto na ca dhavalitaṃ helayā nārpitaṃ ca /
yenedānīṃ malinahṛdayo lakṣyate śītaraśmir yasmāc cāyaṃ hṛdayarahito durvidhaḥ sarvadaiva // VidSrk_38.41 *(1294) //

niryantraṇaṃ yatra na vartitavyaṃ na moditavyaṃ praṇayātivāde /
viśaṅkitānyonyabhayaṃ sudūrān namaskriyām arhati sauhṛdaṃ tat // VidSrk_38.42 *(1295) //
abhinandasya

ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam /*
siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati // VidSrk_38.43 *(1296) //*

vṛthājvalitakopāgneḥ paruṣākṣaravādinaḥ /
durjanasyauṣadhaṃ nāsti kiṃcid anyad anuttarāt // VidSrk_38.44 *(1297) //

cakrasambhāriṇi krūre paracchidrānusāriṇi /
dvijihve dṛṣṭamātre cet kasya na syāc camatkṛtiḥ // VidSrk_38.45 *(1298) //

cakṣur āśrayate kāmaḥ kāmukasya daridrataḥ /
krūrasya cāprabhavataḥ paradrohaḥ sarasvatīm // VidSrk_38.46 *(1299) //
śatānandasya

khalaṃ dṛṣṭvaiva sādhūnāṃ hṛdayaṃ kāṣṭhavad bhavet /
tatas tad dārayaty asya vācaḥ krakacakarkaśāḥ // VidSrk_38.47 *(1300) //

hetor vinopakārī yadi nāma śateṣu kaścid ekaḥ syāt /*
tatrāpi kliṣṭadhiyāṃ doṣaṃ vakṣyaty atikhalatvam // VidSrk_38.48 *(1301) //*

ākrānteva mahopalena muninā śapteva durvāsasā sātatyaṃ bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ /
baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate // VidSrk_38.49 *(1302) //
śrīdharmadāsasya

prakṛtir iha khalānāṃ doṣacittaṃ guṇajñe vinayalalitabhāve dveṣaraktā ca buddhiḥ /
ubhayam idam avaśyaṃ jāyate sarvavāraṃ paṭur api niyatātmā kīrtim evābhidhatte // VidSrk_38.50 *(1303) //

/Colo ity asadvrajyā|| 38

tato dīnavrajyā

prātar bāṣpāmbubinduvyatikaravigalatklinnasṛkkaḥ kathaṃcit kiṃcit saṃkubjajaṅghājanitajaḍajavo jīrṇajānur jarārtaḥ /
muṣṭyāvaṣṭabhya yaṣṭiṃ kaṭipuṭavicaṭatkarpaṭaḥ pluṣṭakanthaḥ kunthann utthāya pānthaḥ pathi paruṣamarunmūrchyamānaḥ prayāti // VidSrk_39.1 *(1304) //

puṇyāgnau pūrṇavāñchaḥ prathamam agaṇitaploṣadoṣaḥ pradoṣe pānthas taptvā prasuptas tadanu tatatṛṇe dhāmani grāmadevyāḥ /
utkampī karpaṭārdhe jarati parijaḍe chidriṇi cchinnanidro vāte vāti prakāmaṃ himakaṇini kaṇan koṇataḥ koṇam eti // VidSrk_39.2 *(1305) //
bāṇasyaitau

potān etān api gṛhavati grīṣmamāsāvasānaṃ yāvan nirvāhayati bhavatī yena vā kenacid vā /
paścād ambhodharajalaparīpātam āsādya tumbī kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke // VidSrk_39.3 *(1306) //
dharaṇīdharasya

kṣutkṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo liptā jarjarakarkarī jatulavair no māṃ tathā bādhate /
gehinyā sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku smitaṃ kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā // VidSrk_39.4 *(1307) //

sākrandāḥ śiśavaḥ sapatrapuṭakā vaptuḥ purovartinaḥ pracchanne ca vadhūr vibhāgakuśalā madhye sthitā gehinī /
kaṭyācchādanabandhakena katham apy āsāditenāndhasā sindūrāruṇamaṇḍale savitari prāṇāhutir dīyate // VidSrk_39.5 *(1308) //

ete daridraśiśavas tanujīrṇakanthāṃ skandhe nidhāya malināṃ pulakākulāṅgāḥ /
sūryasphuratkarakarambitabhittideśa- lābhāya śītasamaye kalim ācaranti // VidSrk_39.6 *(1309) //

tasminn eva gṛhodare rasavatī tatraiva sā kaṇḍanī tatropaskaraṇāni tatra śiśavas tatraiva vāsaḥ svayam /
etat soḍhavato 'pi duḥsthagṛhiṇaḥ kiṃ brūmahe durdaśām adya śvo vijaniṣyamāṇagṛhiṇī tatraiva yat kunthati // VidSrk_39.7 *(1310) //

adyāśanaṃ śiśujanasya balena jātaṃ śvo vā kathaṃ nu bhaviteti vicintayantī /
ity aśrupātamalinīkṛtagaṇḍadeśā necched daridragṛhiṇī rajanīvirāmam // VidSrk_39.8 *(1311) //

saktūñ śocati samplutān pratikaroty ākrandato bālakān pratyutsiñcati karpareṇa salilaṃ śayyātṛṇaṃ rakṣati /
dattvā mūrdhani śīrṇaśūrpaśakalaṃ jīrṇe gṛhe vyākulā kiṃ tad yan na karoti duḥsthagṛhiṇī deve bhṛśaṃ varṣati // VidSrk_39.9 *(1312) //
yogeśvarasya

jaradambarasaṃvaraṇagranthividhau granthakāra eko 'ham /*
parimitakadannavaṇṭanavidyāpāraṃgatā gṛhiṇī // VidSrk_39.10 *(1313) //*
vīrasya

mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvādya putrān imān āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī /
śrutvaivaṃ gṛhiṇīvacāṃsi nikaṭe kuḍyasya niḥkiṃcano niśvasyāśrujalaphutānatamukhaḥ pānthaḥ punaḥ proṣitaḥ // VidSrk_39.11 *(1314) //

kūṣmāṇḍīviṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā bhūyobhir gaditaṃ hitaiṣibhir itīvāsmābhir aṅgīkṛtam /
tat saṃyācya kutaścid īśvaragṛhād ānīyamānaṃ śanair adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare // VidSrk_39.12 *(1315) //

mātar dharmarate kṛpāṃ kuru mayi śrānte ca vaideśike dvārālindakakoṇakeṣu nibhṛtaḥ sthitvā kṣipāmi kṣapām /
ity evaṃ gṛhiṇīpracaṇḍavadanāvākyena nirbhartsitaḥ skandhe nyastapalālamuṣṭivibhavaḥ pānthaḥ śanair gacchati // VidSrk_39.13 *(1316) //

lagnaḥ śṛṅgayuge gṛhī satanayo vṛddhau gurū pārśvayoḥ pucchāgre gṛhiṇī svareṣu śiśavo lagnā vadhūḥ kambale /
ekaḥ śīrṇajaradgavo vidhivaśāt sarvasvabhūto gṛhe sarveṇaiva kuṭumbakena rudatā suptaḥ samutthāpyate // VidSrk_39.14 *(1317) //

śītavātasamudbhinna- pulakāṅkuraśālinī /
mamāmbaravihīnasya tvag eva paṭikāyate // VidSrk_39.15 *(1318) //

sadyo vibhidyate nūnaṃ daridratanupañjaram /
yadi na syān manorājya- rajjubhir dṛḍhasaṃyatam // VidSrk_39.16 *(1319) //

prāyo daridraśiśavaḥ paramandirāṇāṃ dvāreṣu dattakarapallavalīnadehāḥ /
lajjānigūḍhavacaso bata bhoktukāmā bhoktāram ardhanayanena vilokayanti // VidSrk_39.17 *(1320) //

adhvaśramāya caraṇau virahāya dārā abhyarthanāya vacanaṃ ca vapur jarāyai /
etāni me vidadhatas tava sarvadaiva dhātas trapā yadi na kiṃ na pariśramo 'pi // VidSrk_39.18 *(1321) //

vardhanamukhāsikāyām udarapiśācaḥ kim icchakām icchan /*
paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇasaṃvāsaḥ // VidSrk_39.19 *(1322) //*

varaṃ mṛto na tu kṣudras tathāpi mahad antaram /
ekasya bandhur nādatte nāmānyasyākhilo janaḥ // VidSrk_39.20 *(1323) //

kṛpaṇasyāstu dāridryaṃ kārpaṇyāvṛtikārakam /
vibhavas tasya taddoṣa- ghoṣaṇāpaṭuḍiṇḍimaḥ // VidSrk_39.21 *(1324) //
vyāsasya

jīvatāpi śavenāpi kṛpaṇena na dīyate /
māṃsaṃ vardhayatānena kākasyopakṛtiḥ kṛtā // VidSrk_39.22 *(1325) //
kavirājasya

śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam /*
tatraikāntadhṛtir yasya manyate mugdha eva sa // VidSrk_39.23 *(1326) //*
risūkasya

dṛḍhataranibaddhamuṣṭeḥ koṣaniṣaṇṇasya sahajamalinasya /*
kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ // VidSrk_39.24 *(1327) //*
gobhaṭṭasya

pathika he vijahīhi vṛthārthitāṃ na khalu vetsi navas tvam ihāgataḥ /
idam ahibhramitaṃ pacamandiraṃ balibhujo 'pi na yānti yadantikam // VidSrk_39.25 *(1328) //

raver astamaye yena nidrā netreṣu nirmitā /
tena kiṃ na kṛto mṛtyur martyānāṃ vibhavakṣaye // VidSrk_39.26 *(1329) //

yenaivāmbarakhaṇḍena divā saṃcarate raviḥ /
tenaiva niśi śītāṃśur aho daurgatyam etayoḥ // VidSrk_39.27 *(1330) //

malīmasena dehena pratigeham upasthitāḥ /
ātmanaivātmakathakā vayaṃ vāyasavṛttayaḥ // VidSrk_39.28 *(1331) //

bhūyād ato bahuvrīhi- śāsanāśā mudhaiva me /
pūrvāparāparāmarśād vimūḍhasyeva me matiḥ // VidSrk_39.29 *(1332) //

/Colo iti dīnavrajyā|| 39

tato 'rthāntaranyāsavrajyā|| 40

kālindyā dalitendranīlaśakalaśyāmāmbhaso 'ntarjale magnasyāñjanapuñjasaṃcayanibhasyāheḥ kuto 'nveṣaṇā /
tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino yair evonnatim āpnuvanti guṇinas tair eva yānty āpadam // VidSrk_40.1 *(1333) //

bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ /
tṛptas tatpiśitena satvaram asau tenaiva yātaḥ pathā svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cākulam // VidSrk_40.2 *(1334) //

yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti prāṇān priyān api parasparabaddhavairāḥ /
teṣām asṛk pibati saiva mahī hatānāṃ śrīḥ prāyaśo vikṛtim eti bahūpabhuktā // VidSrk_40.3 *(1335) //

rathasyaikaṃ cakraṃ bhujagayamitāḥ sapta turagā nirālambo mārgaś caraṇarahitaḥ sārathir api /
ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ kriyāsiddhiḥ sattve bhavati mahatāṃ nopakaraṇe // VidSrk_40.4 *(1336) //
vāgīśvarasya

paulastyaḥ katham anyadāraharaṇe doṣaṃ na vijñātavān kākutsthena kathaṃ na hemahariṇasyāsambhavo lakṣitaḥ /
akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ pratyāsannavipattimūḍhamanasāṃ prāyo matiḥ kṣīyate // VidSrk_40.5 *(1337) //

akārye tathyo vā bhavati vitathaḥ kāmam athavā tathāpy uccair dhāmnāṃ harati mahimānaṃ janaravaḥ /
tulottīrṇasyāpi prakaṭanihatāśeṣatamaso raves tādṛk tejo na hi bhavati kanyāṃ gata iti // VidSrk_40.6 *(1338) //

kṛto yad ahnas tanimā himāgame laghīyasī yac ca nidāghaśarvarī /
anena dṛṣṭāntayugena gamyate sadarthasaṃkocasamudyato vidhiḥ // VidSrk_40.7 *(1339) //

pītāmbarāya tanayāṃ pradadau payodhis tatkālakūṭagaralaṃ ca digambarāya /
tatrānayor vadata kasya guṇātirekaḥ prāyaḥ paricchadakṛtādara eva lokaḥ // VidSrk_40.8 *(1340) //

kiṃ janmanā jagati kasyacid īkṣitena śaktyaiva yāti nijayā puruṣaḥ pratiṣṭhām /
śaktā hi kūpam api śoṣayituṃ na kumbhāḥ kumbhodbhavena punar ambudhir eva pītaḥ // VidSrk_40.9 *(1341) //

puṃsaḥ svarūpavinirūpaṇam eva kāryaṃ tajjanmabhūmiguṇadoṣakathā vṛthaiva /
kaḥ kālakūṭam abhinandati sāgarotthaṃ ko vāravindam abhinindati paṅkajātam // VidSrk_40.10 *(1342) //

khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani chāyām ātapavairiṇīm anusaran bilvasya mūlaṃ gataḥ /
tatrāpy āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatrāpadāṃ bhājanam // VidSrk_40.11 *(1343) //

alaṃkāraḥ śaṅkākaranarakapālaḥ parikaraḥ praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ /
avastheyaṃ sthāṇor api bhavati yatrāmaraguror vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī // VidSrk_40.12 *(1344) //

na sambandopādhiṃ dadhata iha dākṣiṇyanidhayaḥ prahṛṣṭapremāṇāṃ sa hi sahaja eṣām udayate /
ka ete sambandhān malayamarutaś cūtataravo yad etān ālabhya pratiparurudānaṃ janayati // VidSrk_40.13 *(1345) //

lokottaraṃ caritam arpayati pratiṣṭhāṃ puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ /
vātāpitāpanamuneḥ kalaśāt prasūtir līlāyitaṃ punar amuṣyasamudrapānam // VidSrk_40.14 *(1346) //

sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi /
ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm abhūmau pratyāśā na hi phalati vighnaṃ ca kurute // VidSrk_40.15 *(1347) //

kiṃ kūrmasya bharavyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat kiṃ vā nāsti pariśramo dinakarasyāste na yan niścalaḥ /
kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavac chlāghyo jano lajjate nirvyūḍhiḥ pratipannavastuṣu satām ekaṃ batāho vratam // VidSrk_40.16 *(1348) //

svacchāśayo bhavati ko 'pi janaḥ prakṛtyā saṅgaḥ satām abhijanaś ca na hetur atra /
dugdhābdhilabdhajanano harakandharāsthaḥ svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ // VidSrk_40.17 *(1349) //

vāsaś carma vibhūṣaṇaṃ śavaśiro bhikṣāṇatenāśanaṃ gaur ekaḥ sa ca lāṅgale 'py akuśalas tanmātrasāraṃ dhanam /
śarvasyety avagamya yāti vimukhī ratnālayaṃ jāhvanī kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate // VidSrk_40.18 *(1350) //

kaivartakarkaśakaragrahaṇacyuto 'pi jāle punar nipatitaḥ śapharo varākaḥ /
daivāt tato 'pi galito gilito bakena vāme vidhau vada kathaṃ vyasanasya śāntiḥ // VidSrk_40.19 *(1351) //

khanati na khuraiḥ kṣoṇīpṛṣṭhaṃ na nardati sādaraṃ prakṛtipuruṣaṃ dṛṣṭvaivāgre na kupyati gām api /
vahati tu dhuraṃ dhuryo dhairyād anuddhatakandharo jagati kṛtinaḥ kāryaudāryāt parān atiśerate // VidSrk_40.20 *(1352) //

śiraḥ śārvaṃ svargāt paśupatiśirastaḥ kṣitibhṛtaṃ mahīdhrād uttuṅgād avanitalam asmāc ca jaladhim /
adho 'dho gaṅgāvad vayam upagatā dūram athavā padabhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ // VidSrk_40.21 *(1353) //

kvāpi kasya ca kuto 'pi kāraṇāc cittavṛttir iha kiṃ guṇāguṇaiḥ /
unnataṃ yad avadhīrya bhūdharaṃ nīcam abdhim abhiyāti jāhnavī // VidSrk_40.22 *(1354) //

sarasi bahuśas tārāchāyāṃ daśan parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsu vicakṣaṇaḥ /
na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhakacakito lokaḥ satye 'py apāyam avekṣate // VidSrk_40.23 *(1355) //

asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān /*
bālād anyaḥ ko 'mbhasi jighṛkṣatīndoḥ sphuradbimbam // VidSrk_40.24 *(1356) //*

nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ /*
sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkam api // VidSrk_40.25 *(1357) //*

avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham /*
kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati // VidSrk_40.26 *(1358) //*

bhayaṃ yad dhanurīśvarasya śiśinā yaj jāmadagnyo hatas tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ /
ekaikaṃ daśakandharakṣayakṛto rāmasya kiṃ varṇyate daivaṃ varṇaya yena so 'pi sahasā nītaḥ kathāśeṣatām // VidSrk_40.27 *(1359) //

śaśinam uditaṃ lekhāmātraṃ namanti na cetaraṃ gaganasaritaṃ dhatte mūrdhnā haro na nagātmajām /
tribhuvanapatir lakṣmīṃ tyaktvā hariḥ priyagopikaḥ paricitaguṇadveṣī loko navaṃ navam icchati // VidSrk_40.28 *(1360) //

upaśamaphalād vidyābījāt phalaṃ dhanam icchatāṃ bhavati viphalaḥ prārambho yat tad atra kim adbhutam /
niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ janayitum alaṃ śāler bījaṃ na jātu javāṅkuram // VidSrk_40.29 *(1361) //

tṛṣārtaiḥ śāraṅgaiḥ prati jaladharaṃ bhūri virutaṃ ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ /
khagānāṃ ke meghāḥ ka iva vihagā vā jalamucām ayācyo nārtānām anupakaraṇīyo na mahatām // VidSrk_40.30 *(1362) //
amarasiṃhasya

payas tejo vāyur gaganam avanir viśvam api vā svayaṃ viṣṇus tasya tridaśajayinaḥ kiṃ na sukaram /
chalān nīto 'dhastād balir aṇukarūpeṇa tad api svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati // VidSrk_40.31 *(1363) //
muṣṭikaraguhasya

kiṃ nojjvalaḥ kim u kalāḥ sakalā na dhatte datte na kiṃ nayanayor mudam unmayūkhaḥ /
rāhos tu cakrapatito 'stamito 'yam induḥ satyaṃ satām ahṛdayeṣu guṇās tṛṇāni // VidSrk_40.32 *(1364) //
atulasya

lūnās tilās tadanu śoṣam upāgatās te śoṣād dhi śuddhim atha tāpam upetavantaḥ /
tāpāt kaṭhoratarayantranipīḍanāni sneho nimittam iti duḥkhaparaṃparāyāḥ // VidSrk_40.33 *(1365) //

dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipadekakāraṇam /*
yatkṛte tvam apavāsitaṃ punaś chinnam unmathitam agnisākṛtam // VidSrk_40.34 *(1366) //*

mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī karṇānte ca parāpakāracaturo nyasto dvijihvādhipaḥ /
nandī dvāri bahiḥkṛto guṇanidhiḥ kaṣṭaṃ kim atrocyatāṃ pātrāpātravicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ // VidSrk_40.35 *(1367) //

kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ /
pārthasyāpi parābhavaṃ yadi ripur nādāt kva tādṛk tapo nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ // VidSrk_40.36 *(1368) //

śambūkāḥ kila nirgatā jalanidhes tīreṣu dāvāgninā dahyante maṇayo vaṇikkaratalair āyānti rājñāṃ śiraḥ /
sthānapracyutir alpakasya vipade santas tu deśāntaraṃ yānto yānti sadā samarpitaguṇāḥ ślāghyāḥ parām unnatim // VidSrk_40.37 *(1369) //

ya eko lokānāṃ paramasuhṛd ānandajanakaḥ kalāśālī śrīmān nidhuvanavidhau maṅgalaghaṭaḥ /
sudhāsūtiḥ so 'yaṃ tripuraharacūḍāmaṇir aho prayāty astaṃ hanta prakṛtiviṣamā daivagatayaḥ // VidSrk_40.38 *(1370) //

apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ /
jarāsaṃdhād bhagnaḥ saha halabhṛtā dānavaripur jaghānainaṃ paścān na kim anilasūnuḥ priyasakhaḥ // VidSrk_40.39 *(1371) //

candraḥ kṣayī prakṛtivakratanur jaḍātmā doṣākāraḥ sphurati mitravipattikāle /
mūrdhnā tathāpi vidhṛtaḥ parameśvareṇa naivāśriteṣu mahatāṃ guṇadoṣacintā // VidSrk_40.40 *(1372) //

śuklīkaroti malināni digantarāṇi candro na śuklayati cātmagataṃ kalaṅkam /
nityaṃ yathārthaghaṭanāhitamānasānāṃ svārthodyamo bhavati no mahatāṃ kadācit // VidSrk_40.41 *(1373) //

gṛhṇāti yuktam itarac ca jahāti dhīmān eṣa svabhāvajanito mahatāṃ vivekaḥ /
anyonyamiśritam api vyatiricya śuddhaṃ dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ // VidSrk_40.42 *(1374) //

prāyo bhavaty anucitasthitideśabhājaḥ śreyaḥ svajīvaparipālanamātram eva /
antaḥprataptamarusaikatadahyamāna- mūlasya campakataroḥ ka vikāśacintā // VidSrk_40.43 *(1375) //
vidyāyāḥ

grahaparikavalitatanur api ravir iha bodhayati padmaṣaṇḍāni /*
bhavati vipady api mahatām aṅgīkṛtavastunirvāhaḥ // VidSrk_40.44 *(1376) //*

praṇatyā bahulābho 'pi na sukhāya manīṣiṇaḥ /
cātakaḥ svalpam apy ambu gṛhṇāty anantakandharaḥ // VidSrk_40.45 *(1377) //

kasyopayogamātreṇa dhanena ramate manaḥ /
padapramāṇam ādhāram ārūḍhaḥ ko na kampate // VidSrk_40.46 *(1378) //

upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ puro nānābhaṅgān anubhavati paśyaiṣa jaladaḥ /
kathaṃcil labdhāni pravitarati toyāni jagate guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā // VidSrk_40.47 *(1379) //
vallaṇasyaite

sudhādhāmnaḥ kāntiṃ glapayati vilumpaty uḍugaṇaṃ kiraty uṣṇaṃ tejaḥ kumudavanalakṣmīḥ śamayati /
ravir jānāty eva pratidivasam astādripatanaṃ tathāpi pratyagrābhyudayataralaḥ kiṃ na kurute // VidSrk_40.48 *(1380) //
kavirājasya

/Colo ity arthāntaranyāsavrajyā|| 40

tataś cāṭuvrajyā|| 41

deva tvadvijayaprayāṇasamaye kāmbojavāhāvalī- viṅkhollekhavisarpiṇi kṣitirajaḥpūre viyac cumbati /
bhānor vājibhir aṅgarūṣaṇarasāsvādaḥ samāsādito labdhaḥ kiṃ ca nabhastalāmaradhunīpaṅkeruhair anvayaḥ // VidSrk_41.1 *(1381) //

tvadyantrāṇāṃ prayāṇeṣv anavaratavalatkarṇatālaprakīrṇair ākīrṇe vyomni sarpasamadagajaghaṭākumbhasindūrapūraiḥ /
bibhrāṇāḥ pāribhadradrumakusumaruco raśmayaḥ patyur ahnāṃ madhyāhne 'py astasaṃdhyābhramacakitadṛśaś cakrire cakravākān // VidSrk_41.2 *(1382) //

sphīto dhāmnā samaravijayī śrīkaṭākṣapradīrghaḥ snigdhaśyāmaḥ kuvalayarucir yuddhamalla tvadīyaḥ /
varṣe 'muṣmin pratinṛpayaśaḥpūragaure parīkṣā- kṣīranyastaṃ tulayati mahānīlaratnaṃ kṛpāṇaḥ // VidSrk_41.3 *(1383) //

digdantinaḥ svakarapuṣkaralekhanībhir gaṇḍasthalān madamasiṃ muhur ādadānāḥ /*
śrīcandradeva tava toyanidhitīratāḍīpatrodareṣu vijayastutim ālikhanti // VidSrk_41.4 *(1384) //*
abhinandasya

satsu rakto dviṣāṃ kālaḥ pītaḥ strīṇāṃ vilocanaiḥ /
śubhrakīrtyāsi tat satyaṃ caturvarṇāśramo bhavān // VidSrk_41.5 *(1385) //
acalasya

na janayasi kaṃsaharṣaṃ vahasi śarīraṃ yaśodayā juṣṭam /*
tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si // VidSrk_41.6 *(1386) //*
bhadrasya

na lopo varṇānāṃ na khalu parataḥ pratyayavidhir vikāro nāsty eva kvacid api na bhagnāḥ prakṛtayaḥ /
guṇo vā vṛddhir vā satatam upakārāya jagatāṃ muner dākṣīputrād api tava samarthaḥ padavidhiḥ // VidSrk_41.7 *(1387) //
pāṇineḥ

satyaṃ tvadguṇakīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ kiṃ tu śrotrakaṭu kvaṇanti madhupās tatpārijātasrajām /
vāryante yadi cāpsaraḥpariṣadā te cāmarāḍambarair udvelladbhujavallikaṅkaṇajhaṇatkāras tadā duḥsahaḥ // VidSrk_41.8 *(1388) //
madhukūṭasya

yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣatoyaṃ tasyāścaryaikamūrter api nabhasi vapur yatra durlakṣam āsīt /
tat pītaṃ tvadyaśobhis tribhuvanam abhajaṃs tāni viśrāmahetos tac cāntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ // VidSrk_41.9 *(1389) //
tathāgatadāsasya

karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ /
tatsaudhānāṃ parisarabhuvi tvatprasādād idānīṃ krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti // VidSrk_41.10 *(1390) //
śubhāṅgasya

lakṣmīvaśīkaraṇacūrṇasahodarāṇi tvatpādapaṅkajarajāṃsi ciraṃ jayanti /
yāni praṇāmamilitāni nṛṇāṃ lalāṭe lumpanti daivalikhitāni durakṣarāṇi // VidSrk_41.11 *(1391) //
abhinandasya

tvaṃ cen nātha kalānidhiḥ śaśadharas tat toyanāthā vayaṃ maryādānidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ /
sarvāśāparipūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ sanmārgvasthitisundaras tvam iha cec chākhī vayaṃ cādhvagāḥ // VidSrk_41.12 *(1392) //

padahīnān bilavasatīn bhujagān iva jātabhogasaṃkocān /*
vyathayati mantrākṣaram iva nāma tavārīn vanecarair gītam // VidSrk_41.13 *(1393) //*

yeṣāṃ veśmasu kambukarparacalattarkudhvanir duḥśravaḥ prāg āsīn naranātha samprati punas teṣāṃ tavānugrahāt /
ṣaḍjādikramaraṅgadaṅgulicalatpāṇiskhalatkaṅkaṇa- śreṇīnisvanamāṃsalaḥ kalagirāṃ vīṇāravaḥ śrūyate // VidSrk_41.14 *(1394) //

nātha tvām anuyāce prasīda vijahīhi saṅgarārambham /*
unnatibhājaḥ samprati santi vipakṣāḥ paraṃ girayaḥ // VidSrk_41.15 *(1395) //*

deva svastutir astu nāma hṛdi naḥ sarve vasanty āgamās tīrthaṃ na kvacid īdṛg atrabhavatī tvatkhaḍgadhārā yathā /
yām ekaḥ svaśarīraśuddhirasiko mūrdhi pratīcchan ripur dvaividhyād anu pañcatāṃ tadanu ca traidaśyam āpa kṣaṇāt // VidSrk_41.16 *(1396) //
rathāṅgasya

matparyantavasuṃdharāvijayine muktādi ratnaṃ mayā sarvaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ /
ity ullāsitavīcibāhur udayanmārtaṇḍabimbacchalāt prātas taptakuṭhāram eṣa vahate deva tvadagre 'mbudhiḥ // VidSrk_41.17 *(1397) //
vasukalpasya

saṃdiṣṭaṃ marubhūmibhūruhacayair bhūpāla bhūyād bhavān nirjetā navakhaṇḍamaṇḍalabhuvo ye tvatprasādād vayam /
pratyāsannavipannavāraḍavadhūnetrapraṇālīgalad- bāṣpāmbhaḥplavapaṅkapicchalatalāḥ śrīmuñja modāmahe // VidSrk_41.18 *(1398) //

tanvīm ujjhitabhūṣaṇāṃ kalagiraṃ sītkāram ātanvatīṃ vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm /
hemante himaśītamārutabhayād āśliṣya dorbhyāṃ tanuṃ svāṃ mūrtiṃ dayitām ivātirasikāṃ tvadvidviṣaḥ śerate // VidSrk_41.19 *(1399) //

bhūsamparkarajonipātamalināḥ svasmād gṛhāt pracyutāḥ sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ /
nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitā akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavāristriyaḥ // VidSrk_41.20 *(1400) //

varṣāsambhṛtapītisāram avaśaṃ stabdhāṅghrihastadvayaṃ bhekaṃ mūrdhni nigṛhya kajjalarajaḥśyāmaṃ bhujaṅgaṃ sthitam /
mugdhā vyādhavadhus tavārinagare śūnye cirāt samprati svaṛnopaskṛtimuṣṭisāyakadhiyā sākūtam āditsati // VidSrk_41.21 *(1401) //

paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān notthitaṃ na krodhānaladhūmarājir iva ca bhrūvallir ullāsitā /
rājñāṃ tvaccaraṇāravindam atha ca śrīcandra puṣpanty amūś cañcaccārumarīcisaṃcayamucāṃ cūḍāmaṇīnāṃ rucaḥ // VidSrk_41.22 *(1402) //
suvinītasya

dvāraṃ khaḍgibhir āvṛtaṃ bahir api praklinnagaṇḍair gajair antaḥ kañcukibhiḥ sphuranmaṇidharair adhyāsitā bhūmayaḥ /
ākrāntaṃ mahiṣībhir eva śayanaṃ tvadvidviṣāṃ mandire rājan saiva cirantanapraṇayinīśūnye 'pi rājyasthitiḥ // VidSrk_41.23 *(1403) //
vijayapālasya

atyuktau yadi na prakupyasi mṛṣāvādaṃ na cen manyase tad brūmo 'dbhutakīrtaneṣu rasanā keṣāṃ na kaṇḍūyate /
deva tvadvijayapratāpadahanajvālāvalīśoṣitāḥ sarve vāridhayas tato ripuvadhūbāṣpāmbubhiḥ pūritāḥ // VidSrk_41.24 *(1404) //

tāḍītāḍaṅkamātrābharaṇapariṇatīny ullasatsinduvāra- sragdāmāni dviṣāṃ vo ghanajaghanajaradbhūribhūrjāṃśukāni /
vindhyaskandheṣu dhātudravaracitakucaprāntapatrāṅkurāṇi krīḍanti kroḍalagnaiḥ kapiśiśubhir aviśrāntam antaḥpurāṇi // VidSrk_41.25 *(1405) //

tvannāsīravisārivāraṇabharabhraśyanmahīyantraṇād antaḥkhinnabhujaṅgabhogavigalallālābhir āsīn nadī /
kiṃ cāsyāṃ jalakelilālasavalannāgāṅganānāṃ phaṇa- śreṇībhir maṇikeśarābhir abhavat sambhūtir ambhoruhām // VidSrk_41.26 *(1406) //
gaṅgādharasya

saṃgrāmāṅgaṇasaṃgatena bhavatā cāpe samāropite devākarṇaya yena yena mahasā yad yat samāsāditam /
kodaṇḍena śarāḥ śaraī ripuśiras tenāpi bhūmaṇḍalaṃ tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca lokatrayam // VidSrk_41.27 *(1407) //
saṃgrāmāṅgaṇasya

śarair vyarthaṃ nātha tribhuvanajayārambhacaturais tava jyānirghoṣaṃ nṛpatir iha ko nāma sahate /
yam uccair ākarṇya tridaśapatir apy āhavabhiyā hriyā pārśvaṃ paśyan nibhṛtanibhṛtaṃ muñcati dhanuḥ // VidSrk_41.28 *(1408) //
nāhillasya

ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle /
prātar nidrāvinodakramajanitamukhonmīlitaṃ cakṣur ekaṃ vyādhāḥ pālālabhasmasthitadahanakaṇākāram ālokayanti // VidSrk_41.29 *(1409) //

te kaupīnadhanās ta eva hi paraṃ dhātrīphalaṃ bhuñjate teṣāṃ dvāri nadanti vājinivahās tair eva labdhā kṣitiḥ /
tair etat samalaṃkṛtaṃ nijakulaṃ kiṃ vā bahu brūmahe ye dṛṣṭāḥ parameśvareṇa bhavatā ruṣṭena tuṣṭena vā // VidSrk_41.30 *(1410) //
jayādityasya

dattendrābhayavibhramādbhutabhujāsambhāragambhīrayā tvadvṛttyā śithilīkṛtas tribhuvanatrāṇāya nārāyaṇaḥ /
antastoṣatuṣārasaurabhamayaśvāsānilāpūraṇa- prāṇottuṅgabhujaṅgatalpam adhunā bhadreṇa nidrāyate // VidSrk_41.31 *(1411) //

vatse mādhavi tāta campaka śiśo mākanda kaunti priye hā mātar madayanti hā kurabaka bhrātaḥ svasar mālati /
ity evaṃ ripumandireṣu bhavataḥ śṛṇvanti naktaṃcarā golāṅgūlavimardasambhramavaśād udyānadevīgiraḥ // VidSrk_41.32 *(1412) //
śubhāṅgasya

vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham /
adyāyaṃ paracakrabhūmanṛpater voḍhuṃ trilokīdhuraṃ prauḍhārātighaṭāvighaṭṭanapaṭur dordaṇḍa evodyataḥ // VidSrk_41.33 *(1413) //

bāṇās te paracakravikramakalāvailakṣyadikṣāguror vīkṣante mihirāṃśumāṃsalarucaḥ kṣiptāḥ pratidveṣiṇaḥ /
hastāhallitahāravallitaralā yuddhāṅgaṇālokana- krīḍāloladigaṅganāsamudayonmuktāḥ kaṭākṣā iva // VidSrk_41.34 *(1414) //
mañjuśrīmitrasya

mandodvṛntaiḥ śirobhir maṇibharagurubhiḥ prauḍharomāñcadaṇḍa- sphāyannirmokasaṃdhiprasaradavigalatsaṃmadasvedapūrāḥ /
jihvāyugmābhipūrṇānandaviṣamasamudgīrṇavarṇābhirāmaṃ velāśailāṅkabhājo bhujagayuvatayas tvadguṇān udgṛṇanti // VidSrk_41.35 *(1415) //
murāreḥ

jīyāsuḥ kalikālakarṇakajagaddāridryadārūdara- vyāghūrṇadghuṇacūrṇalaṅgimajuṣas tvatpādayoḥ pāṃsavaḥ /
lakṣmīsadmasarojareṇusuhṛdaḥ sevāvanamrībhavad- bhūmīpālakirīṭaratnakiraṇajyotsnānadīvālikāḥ // VidSrk_41.36 *(1416) //
vallaṇasya

pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān mahati samare śatrughnas tvaṃ sadaiva yudhiṣṭhiraḥ /
iti sucaritair bibhrad rūpaṃ ciraṃtanabhūbhujāṃ katham asi na māṃdhātā deva trilokavijayy api // VidSrk_41.37 *(1417) //

prabhur asi vayaṃ mālākāravratavyavasāyino vacanakusumaṃ tenāsmābhis tavādaraḍhaukitam /
yadi tad aguṇaṃ kaṇṭhe mā dhās tathorasi mā kṛthā navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ // VidSrk_41.38 *(1418) //

bhayam ekam anekebhyaḥ śatrubhyo yugapat sadā /
dadāti tac ca tenāsti rājaṃś citram idaṃ mahat // VidSrk_41.39 *(1419) //

sarvadā sarvado 'sīti mithyā saṃstūyase budhaiḥ /
nārayo lebhire pṛṣṭhaṃ na vakṣaḥ parayoṣitaḥ // VidSrk_41.40 *(1420) //

apūrveyaṃ dhanurvidyā bhavatā śikṣitā kutaḥ /
mārgaṇaughaḥ samāyāti guṇo yāti digantaram // VidSrk_41.41 *(1421) //

sālakānanayoge 'pi sālakānanavarjitā /
hārāvaruddhakaṇṭhāpi vihārārivadhūs tava // VidSrk_41.42 *(1422) //
amī vīryamitrasya

karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam / gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau /
pratyakṣe 'pi kaliṅgamaṇḍalapater antaḥpurāṇām aho dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nāceṣṭitam // VidSrk_41.43 *(1423) //
vasukalpasya

gambhīranīrasarasīr api paṅkaśeṣāḥ kurvanti ye dinakarasya karās ta eva /
stvadvīravairivanitānayanāmbuleśa- śoṣe kathaṃ pratihatā iti me vitarkaḥ // VidSrk_41.44 *(1424) //

tvatsainyaglapitasya pannagapater acchinnadhārākramaṃ visphārāyataśālini pratiphaṇaṃ phelāmbhasi bhraśyati /
deva kṣmāvalayaprabho phaṇikulaiḥ pravyaktam ekottara- sthūlastambhasahasradhāritam iva kṣmācakram ālokyate // VidSrk_41.45 *(1425) //

śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrībhṛtaḥ sindhūn dhūlibhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ /
nāsīre ca muhur muhuś cala calety ālāpakolāhalān kartuṃ nātha varūthinīyam avanīṃ jetuṃ punas tvadbhujau // VidSrk_41.46 *(1426) //
vasukalpasya

deva tvatsainyabhārād avanim avanatāṃ dhartum uttabdhadehaḥ sphūtkārakṣveḍamīlatphaṇaśatanipatatpīnalālāpravāhaḥ /
dṛṣṭaḥ prārohaśālī vaṭa iva phalito raktamūrdhanyaratnaḥ kūrmeṇoddhṛtya kaṇṭhaṃ nijavipulavapuś catvare sarparājaḥ // VidSrk_41.47 *(1427) //

ambhaḥ kardamatām upaiti sahasā paṅkadravaḥ pāṃśutāṃ pāṃśur vāraṇakarṇatālapavanair dikprāntanīhāratām /
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat // VidSrk_41.48 *(1428) //
mahodadheḥ

asindūreṇa sīmanto mā bhūn no yoṣitām iti /
ataḥ pariharanty ājā- vasiṃ dūreṇa te 'rayaḥ // VidSrk_41.49 *(1429) //

deva tvaṃ kila kuntalagraharuciḥ kāñcīm apāsārayan kṣipraṃ kṣiprakaras tataḥ prahaṇanaṃ prārabdham aṅgeṣv api /
ity ākūtajuṣas tava stavakṛtā vaitālikenodite lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati // VidSrk_41.50 *(1430) //

bhīme prasthānabhāji sphuradasijaladāpahnutadveṣivahnau gṛhṇītāhnāya sarve bhuvi bhuvanabhujaś cāmaraṃ vā diśo vā /
naivaṃ ced vas tadānīṃ pradhanadhṛtadhanur muktarāvarṇaviddhaṃ gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghavenoddharanti // VidSrk_41.51 *(1431) //
vasukalpasya

bhavān īhitakṛn nityaṃ tvaṃ himānīgiristhitaḥ /*
ataḥ śaṃkara evāsi sadā skandaḥ paraṃ na te // VidSrk_41.52 *(1432) //*

ābālyādhigamān mayaiva gamitaḥ koṭiṃ parām unnater asmatsaṃkathayaiva pārthivasutaḥ sampraty ayaṃ lajjate /
itthaṃ khinna ivātmajena yaśasā dattāvalambo 'mbudheḥ prāptas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ // VidSrk_41.53 *(1433) //

stanayugam aśrusnātaṃ samīpataravartihṛdayaśokāgneḥ /*
carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām // VidSrk_41.54 *(1434) //*

saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthānavelāgame mārge pallavitaṃ puraṃ praviśataḥ śākhāśatair udgatam /
prātarbhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi protphullaṃ phalitaṃ ca samprati manorājyadrumeṇādya me // VidSrk_41.55 *(1435) //

bhūtivibhūṣitadehāḥ kāntārāgeṇa labdhamahimānaḥ /*
trikaliṅganyastakarā bhavadarayas tvatsamā jātāḥ // VidSrk_41.56 *(1436) //*

jāne vikramavardhana tvayi dhanaṃ viśrāṇayaty arthināṃ bhāvī śoṇa ivopalair upacito ratnair agādho 'mbudhiḥ /
tat paśyāmi ca rohaṇo maṇibharair ādhmāyamānodaraḥ pākotpīḍitadāḍimīphaladaśāṃ kaiścid dinair yāsyati // VidSrk_41.57 *(1437) //

ekas tridhā hṛdi sadā vasasi sma citraṃ yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca /
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvañ śauryoṣmaṇā ca vinayena ca līlayā ca // VidSrk_41.58 *(1438) //

deva tvām aham arthaye ciram asau varṣāgamo nirgatas tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati /
tad viśrāmaya vīra vīryanibiḍajyābandhanāt kārmukaṃ mā bhūd vairivadhūvilocanajalair mārgakramo durgamaḥ // VidSrk_41.59 *(1439) //

dvirūpā samare rājann ekaivāsilatāvadhūḥ /
dārikārikarīndrāṇāṃ subhaṭānāṃ ca kuṭṭanī // VidSrk_41.60 *(1440) //

āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ grīvāṃ pratyavalambya sambhramabalair āhanyamānaḥ karaiḥ /
suptasyādrinadinikuñjagahane mattaḥ payodānilaiḥ karṇānte maśakaḥ kim apy arivadhūsārthasya te jalpati // VidSrk_41.61 *(1441) //

lambamānanayanāmbubindavaḥ kandarāsu gahanāsu bhūbhṛtām /*
ākapolatalalolakuntalāḥ saṃcaranti tava vairiyoṣitaḥ // VidSrk_41.62 *(1442) //*

mā te bhavatu śatrūṇāṃ yā śrutiḥ śrūyate kvipaḥ /
sārdhaṃ bandhubhir aṅgasya yā parasmaipade sici // VidSrk_41.63 *(1443) //

tat kalpadrumapuṣpasaṃstarirajas tat kāmadhenoḥ payas taṃ ca tryambakanetradagdhavapuṣaḥ puṣpāyudhasyānalam /
padmāyāḥ śvasitānilāni ca śaratkālasya tac ca sphuṭaṃ vyomādāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ // VidSrk_41.64 *(1444) //
vasukalpasya

dviṣo bhavanti vīrendra mukhe na tava saṃmukhāḥ /
bhavadbhujabalaprauḍhi- parityājitahetayaḥ // VidSrk_41.65 *(1445) //

kṣiptaḥ kṣīragṛhe na dugdhajaladhiḥ koṣe na hemācalo dikpālā api pālipālanavidhav ānīya nāropitāḥ /
no vā dikkarinaḥ kvaṇanmadhulihaḥ paryāyaparyāṇana- krīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā digjaye // VidSrk_41.66 *(1446) //
dakṣasya

vāhavyūhakhurāgraṭaṅkavihatikṣuṇṇakṣamājanmabhir dhūlībhiḥ pihite vihāyasi bhavatprasthānakālotsave /
diṅmohākulasūrasūtavipathabhrāmyatturaṅgāvalī dīrghāyuḥkṛtavāsaraḥ pratidiśaṃ vyasto ravis tāmyati // VidSrk_41.67 *(1447) //

dātaiṣa viśvaviditaḥ kim ayaṃ dadāti sarvāhitāni jagate nanu vārtam etat /
asyodayāt prabhṛti vāñchati dānapātraṃ cintāmaṇir yadi dadāti dadātu tāvat // VidSrk_41.68 *(1448) //
aṅkokasya

pūrṇe 'gre kalaśo vilāsavanitāḥ smerānanāḥ kanyakā dānaklinnakapolapaddhatir ibho gauradyutir govṛṣaḥ /
kṣīrakṣmāruhi vāyaso madhuravāg vāmā śiveti dhruvaṃ tvāṃ praty uccalatāṃ narendratilaka prādurbhavanty arthinām // VidSrk_41.69 *(1449) //

yato yato nṛpa nakhapṛṣṭhapāṭalaṃ vilocanaṃ calati tava prasīdataḥ /
tatas tato nalinavanādhivāsinī tadīpsayā kila kamalānudhāvati // VidSrk_41.70 *(1450) //
parameśvarasya

ruditaṃ vanecarair api vindhyādrinivāsibhis tavāriśiśau /*
vanamānuṣīṣu hastaṃ phalahastāsu prasārayati // VidSrk_41.71 *(1451) //*

ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ bibhrat parāṅmukharipor vidhutādharoṣṭhaḥ /
ātmaiva saṅgaramukhe nijamaṇḍalāgra- cchāyāchalād abhimukhas tava deva jātaḥ // VidSrk_41.72 *(1452) //

nijagṛhamayūranāmabhir āhūtānāgateṣu vanaśikhiṣu /*
bālatanayena rudatā tvadarivadhūr roditā dīrgham // VidSrk_41.73 *(1453) //*
yogeśvarasya

ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannā antarbhūtā jhaṭiti guṇino yatra pūrṇā bhavanti /
namrībhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ tat kiṃ kūpāḥ sukṛtaghaṭitās tvādṛśā vā pumāṃsaḥ // VidSrk_41.74 *(1454) //
amaradattasya

bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare /
na syāt tvaṃ yadi deva pudgalaguḍaḥ kāle kalaūtkale so 'yaṃ paṅgur avasthitaikacaraṇo dharmaḥ kathaṃ bhrāmyati // VidSrk_41.75 *(1455) //
cittūkasya

tvaṃ dharmabhūs tvam iha saṃgaramūrdhni bhīmaḥ kīrtyārjuno 'si nakulena tavopamāsti /
tulyas tvayā yadi paraṃ sahadeva eva duḥśāsanas tava punar nanu ko 'pi śatruḥ // VidSrk_41.76 *(1456) //
halāyudhasya

kūrmaḥ pādo 'tra yaṣṭir bhujagapatir asau bhājanaṃ bhūtadhātrī tailotpūraḥ samudrāḥ kanakagirir ayaṃ vṛttavartiprarohaḥ /
arcis tigmāṃśurocir gaganamalinimā kajjalaṃ dahyamānā śatruśreṇī pataṅgā jvalati narapate tvatpratāpapradīpaḥ // VidSrk_41.77 *(1457) //
khipākasya

antaḥkhedam ivodvahan yad aniśaṃ ratnākaro ghūrṇate yac ca dhyānam ivāsthito na kanakakṣoṇīdharaḥ syandate /
jāne dānavilāsa dānarabhasaṃ śauryaṃ ca te śuśruvān eko manthavighaṭṭanās tadaparaṣ ṭaṅkāhatīḥ śaṅkate // VidSrk_41.78 *(1458) //
vākkūṭasya

mayā tāvad dṛṣṭo na khalu kalikandarpanṛpater guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā /
iti praśnaśraddhākulitam iva karṇāntikam agān mṛgākṣīṇāṃ cakṣuś caṭulataratārāntataralam // VidSrk_41.79 *(1459) //
vasukalpasya

na dīnas tvaṃ puṇyaprabhavaramaṇīnāṃ vilasitair virājacchuddhāntas tvam ahimakaraprauḍhamahimā /
kvacin na krodhas te svapadajitadevas tvam udadher abhinno 'pi svāmin na kim asi samudraḥ svaviṣaye // VidSrk_41.80 *(1460) //

/Colo iti cāṭuvrajyā samāptā||

tato nirvedavrajyā

dhanyānāṃ girikandarodarabhuvi jyotiḥ paraṃ dhyāyatām ānandāśrujalaṃ pibanti śakunā niḥśaṅkam aṅkasthitāḥ /
asmākaṃ tu manorathoparacitaprāsādavāpītaṭa- krīḍākānanakelimaṇḍapasadām āyuḥ paraṃ kṣīyate // VidSrk_42.1 *(1461) //

āsvādya svayam eva vacmi mahatīr marmacchido vedanā mā bhūt kasyacid apy ayaṃ paribhavo yāñcheti saṃsāriṇaḥ /
paśya bhrātar iyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ // VidSrk_42.2 *(1462) //

paśya gobhaṭa kiṃ kurmaḥ karmaṇāṃ gatir īdṛśī /
duṣer dhātor ivāsmākaṃ doṣaniṣpattaye guṇaḥ // VidSrk_42.3 *(1463) //

anādṛtyaucityaṃ hriyam avigaṇayyātimahatīṃ yad etasyāpy arthe dhanalavadurāśātaralitāḥ /
alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ mukhāni prekṣyante dhig idam atiduṣpūram udaram // VidSrk_42.4 *(1464) //

jātir yātu rasātalaṃ guṇagaṇas tasyāpy adho gacchatu śīlaṃ śailataṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā /
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇās tṛṇalavaprāyāḥ samastā ime // VidSrk_42.5 *(1465) //

niṣkandāḥ kim u kandarodarabhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ kiṃ śuṣkāḥ saritaḥ sphuradgirigurugrāvaskhaladvīcayaḥ /
pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir yad dhārārpitadṛṣṭibhiḥ kṣitibhujāṃ vidvadbhir apy āsyate // VidSrk_42.6 *(1466) //

amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam /
yadīśānām agre draviṇakaṇamohāndhamanasāṃ kṛtaṃ vītavrīḍair nijaguṇakathāpātakam api // VidSrk_42.7 *(1467) //

yad ete sādhūnām upari vimukhāḥ santi dhanino na caiṣāvajñaiṣām api tu nijavittavyayabhayam /
ataḥ khedo nāsminn aparam anukampaiva bhavati svamāṃsatrastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ // VidSrk_42.8 *(1468) //

no baddhaṃ śaradindudhāmadhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ vrīḍāmantharakomalaṃ navavadhūvaktraṃ ca nāsvāditam /
nītaṃ naiva yaśaḥ surendrabhavanaṃ śastreṇa śāstreṇa vā kālo jīrṇamaṭheṣu dhṛṣṭapiśunaiś chātraiḥ saha preritaḥ // VidSrk_42.9 *(1469) //

vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ kṛtakacaritair bhartuś ceto na vañcayituṃ kṣamāḥ /
priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ ka iva hi guṇo yo 'smān kuryān nareśvaravallabhān // VidSrk_42.10 *(1470) //

khalollāpāḥ soḍhāḥ katham api parārādhanaparair nigṛhyāntar duḥkhaṃ hasitam api śūnyena manasā /
kṛto vittastambhapratihatadhiyām añjalir api tvam āśe moghāśe kim aparam ato nartayasi mām // VidSrk_42.11 *(1471) //

janasthāne bhrāntaṃ kanakamṛgatṛṣṇānvitadhiyā vaco vaidehīti pratidiśam udaśru pralapitam /
kṛtā laṅgābhartur vadanaparipāṭīṣu ghaṭanā mayāptaṃ rāmatvaṃ kuśalavasutā na tv adhigatā // VidSrk_42.12 *(1472) //

sṛjati tāvad aśeṣaguṇālayaṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
tadanu tat kṣaṇabhaṅgi karoti ced ahaha kaṣṭam apaṇḍitatā vidheḥ // VidSrk_42.13 *(1473) //

satpuruṣapakṣapātini bhagavati bhavitavyate namas tubhyam /*
yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati // VidSrk_42.14 *(1474) //*

dātā baliḥ prārthayitā ca viṣṇur dānaṃ mahī vājimakhasya kālaḥ /
namo 'stu tasyai bhavitavyatāyai yasyāḥ phalaṃ bandhanam eva jātam // VidSrk_42.15 *(1475) //

priyā duhitaro dhātur vipadaḥ pratibhānti naḥ /
guṇavatyaḥ kulīnebhyo dīyante katham anyathā // VidSrk_42.16 *(1476) //

bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ /
lajje tiṣṭha parāṅmukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ pāpo yāvad ahaṃ bravīmi dhanine dehīti dīnaṃ vacaḥ // VidSrk_42.17 *(1477) //

priyāṃ hitvā bālām abhinavavisālavyasaninīm adhīte bhikṣābhug bhuvam adhiśayānaś cirataram /
api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ // VidSrk_42.18 *(1478) //

vidyālate tapasvini vikasitasitakusumavākyasampanne /*
virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca // VidSrk_42.19 *(1479) //*

unmādagadgadagiro madavihvalākṣyā bhraśyannijaprakṛtayaḥ kṛtam asmarantaḥ /
aiśvaryasīdhurasapānavighūrṇamānāḥ ke nāma na pratipadaṃ puruṣāḥ skhalanti // VidSrk_42.20 *(1480) //

svalpadraviṇakaṇā vayam amī ca guṇino daridrati sahasram /*
dānavyasanalavo hṛdi dhig dhātaḥ kiṃ viḍambayasi // VidSrk_42.21 *(1481) //*

vidyāvān api janmavān api tathā yukto 'pi cānyair guṇair yan nāpnoti manaḥ samīhitaphalaṃ daivasya sā vācyatā /
etāvat tu hṛdi vyathāṃ vitanute yat prāktanaiḥ karmabhir lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate // VidSrk_42.22 *(1482) //

īśvaragṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate /*
yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā // VidSrk_42.23 *(1483) //*

kāmaghnād viṣasadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ /*
ko bhṛṅgīva na śuṣyati vāñcha na phalam īśvarād aguṇāt // VidSrk_42.24 *(1484) //*

api vajreṇa saṃgharṣam api padbhyāṃ parābhavam /
sahante guṇalobhena ta eva maṇayo yadi // VidSrk_42.25 *(1485) //

labhante katham utthānam asthānaṃ guṇino gatāḥ /
dṛṣṭaḥ kiṃ kvāpi kenāpi kardamāt kandukodgamaḥ // VidSrk_42.26 *(1486) //

hṛtpaṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ /*
bhūyovilopān masṛṇe tv idānīṃ rekhāpi nodeti manorathasya // VidSrk_42.27 *(1487) //*

kuryān na kiṃ dhanavataḥ svajanasya vārtā kiṃ tatkriyā nayanayor na dhṛtiṃ vidadhyāt /
mām eṣa yācitum upāgata ity asatya- sambhāvanāvikalam asya na cen manaḥ syāt // VidSrk_42.28 *(1488) //

asmādṛśāṃ nūnam apuṇyabhājāṃ na svopayogī na paropayogī /
sann apy asadrūpatayaiva vedyo dāridryamudro guṇaratnakoṣaḥ // VidSrk_42.29 *(1489) //

tāvat kathaṃ kathaya yāsi gṛhaṃ parasya tatrāpi cāṭuśatam ārabhase kathaṃ ca /
svaṃ varṇayasy atha kathaṃ kulaputra mānī hā mugdha dagdhajaṭhareṇa viḍambito 'si // VidSrk_42.30 *(1490) //

sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ /*
sarasīva kīrtiśeṣaṃ gatavati bhuvi vikramāditye // VidSrk_42.31 *(1491) //*
subandhoḥ
ucitakarma tanoti na sampadām itarad apy asad eva vivekinām /
iti nirastasamastasukhānvayaḥ katham ato na viṣīdatu paṇḍitaḥ // VidSrk_42.32 *(1492) //

chitvā pāśam apāsya kūṭaracanāṃ bhaṅktvā balād vāgurāṃ paryastāgniśikhākalāpajaṭilān niḥsṛtya dūraṃ vanāt /
vyādhānāṃ śaragocarād atijavenotplutya gacchan mṛgaḥ kūpāntaḥpatitaḥ karoti viguṇe kiṃ vā vidhau pauruṣam // VidSrk_42.33 *(1493) //

kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatnasulabhena /*
vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ // VidSrk_42.34 *(1494) //*

vasumati vasumati bandhau dhanalavalobhena ye niṣīdanti /*
tāṃś ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya // VidSrk_42.35 *(1495) //*

kapolebhyo baddhaḥ katham akhilaviśvaprabhur asāv anāryair asmābhiḥ param iyam apūrvaiva racanā /
yad indoḥ pīyūṣadravamayamayūkhotkarakiraḥ kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣabhṛtām // VidSrk_42.36 *(1496) //
vittokasya

sarvaḥ prāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati /
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya cāyam adhiyām anyonyahetuḥ paṇaḥ // VidSrk_42.37 *(1497) //

no meghāyitam arthavārivirahakliṣṭe 'rthaśasye mayā nodvṛttapratipakṣaparvatakule nirghātavātāyitam /
no vā vāmavilocanāmalamukhāmbhojeṣu bhṛṅgāyitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārāyitam // VidSrk_42.38 *(1498) //
bhartṛhareḥ

ye kāruṇyaparigrahād apaṇitasvārthāḥ parārthān prati prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ /
vidveṣānugamād anarjitakṛpo rūkṣo jano vartate cakṣuḥ saṃhara bāṣpavegam adhunā kasyāgrato rudyate // VidSrk_42.39 *(1499) //
mātṛguptasya

narendraiḥ śrīcandraprabhṛtibhir atītaṃ sahṛdayair atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api /
idānīṃ vāk tūṣṇīṃ bhava kim u mudhaiva pralapasi kva pūjāsambhāraḥ kva ca tava guṇollāsarabhasaḥ // VidSrk_42.40 *(1500) //
vākkūṭasya

sudhāsūtiḥ kṣīṇo gaṇapatir asāv ekadaśanaḥ padabhraṣṭā devī sarid api surāṇāṃ bhagavatī /
dvijihvād anyeṣāṃ kva nanu guṇinām īśvarajuṣāṃ tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ // VidSrk_42.41 *(1501) //

gaccha trape virama dhairya dhiyaḥ kim atra mithyā viḍambayasi kiṃ puruṣābhimāna /
pradhvastasarvaguṇam arjitadoṣasainyaṃ dainyaṃ yad ādiśati tad vayam ācarāmaḥ // VidSrk_42.42 *(1502) //

nirānandā dārā vyasanavidhuro bāndhavajano janībhūtaṃ mitraṃ dhanavirahadīnaḥ parijanaḥ /
asaṃtuṣṭaṃ cetaḥ kuliśakaṭhinaṃ jīvitam idaṃ vidhir vāmārambhas tad api ca mano vāñchati sukham // VidSrk_42.43 *(1503) //

durvāso malināṅgayaṣṭir abalā dṛṣṭo janaḥ sve gṛhe nīcāt karṇakaṭu śrutaṃ dhanam adād āruḍhagarvaṃ vacaḥ /
anyo mandiram āgataḥ paricayād aprāptakāmo gataḥ khinnāḥ smaḥ svaparopakārakaraṇaklībāṃ vahantas tanum // VidSrk_42.44 *(1504) //

kva paṅkaḥ kvāmbhojaṃ kvaṇadalikulālāpamadhuraṃ śiro raudraṃ kvāheḥ sphuradurumayūkhaḥ kva ca maṇiḥ /
kaliḥ kvāyaṃ pāpaḥ kva ca guṇanidher janma bhavato vidhiḥ satyaṃ satyaṃ sadṛśaviniyogeṣv akuśalaḥ // VidSrk_42.45 *(1505) //

namasyaḥ prajñāvān parikalitalokatrayagatiḥ sukhī mūrkhaḥ so 'pi svagatamahimādvaitahṛdayaḥ /
ayaṃ mā bhūt kaścit pratanumatikirmīritamanaḥ- samādhānonmīlatsadasaditisaṃdehavidhuraḥ // VidSrk_42.46 *(1506) //
vallaṇasya

asmābhiś caturamburāśiraśanāvacchedinīṃ medinīṃ bhrāmyadbhir na sa ko 'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ /
yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate // VidSrk_42.47 *(1507) //

ito dāvajvālaḥ sthalabhuva ito jālajaṭilā ito vyādho dhāvaty ayam anupadaṃ vakritadhanuḥ /
ito 'py agre tiṣṭhaty ayam ajagaro vistṛtamukhaḥ kva yāyāt kiṃ kuryān mṛgaśiśur ayaṃ daivavaśagaḥ // VidSrk_42.48 *(1508) //

keneyaṃ śrīr vyasanarucinā śoṇa viśrāṇitā te jāne jānudvayasajala evābhirāmas tvam āsīḥ /
vegabhraśyattaṭaruhavano dustarāvartavīciḥ kasyedānīṃ kaluṣasalilaḥ kūlabhedī priyo 'si // VidSrk_42.49 *(1509) //
śatānandasya

sindhor arṇaḥ sthagitagaganābhogapātālakukṣaḥ potopāyā iha hi bahavo laṅghanāya kṣamante /
āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ ko nāma syād ataṭakuharālokanair yasya kalpaḥ // VidSrk_42.50 *(1510) //
keśaṭasya

daive samarpya cirasaṃcitamohabhāraṃ svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ /
meruṃ pradakṣiṇayato 'pi divākarasya te tasya sapta turagā na kadācid aṣṭau // VidSrk_42.51 *(1511) //

artho na sambhṛtaḥ kaścin na vidyā kācid arjitā /
na tapaḥ saṃcitaṃ kiṃcid gataṃ ca sakalaṃ vayaḥ // VidSrk_42.52 *(1512) //

ājanmānugate 'py asmin nāle vimukham ambujam /
prāyeṇa guṇapūrṇeṣu rītir lakṣmīvatām iyam // VidSrk_42.53 *(1513) //
sarokasya

dṛṣṭā sātha kupīṭayonimahasā lelihyamānākṛtiḥ puṣponmeṣavatī ca kiṃśukalatā nītāvanīṃ vāyunā /
rambhe nopari padmayor bisalate nāgrasphuratpallave sauvarṇau na ghaṭau na nūtanaghanāsannaḥ śaśī pārvaṇaḥ // VidSrk_42.54 *(1514) //
śaśīkarasya

toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ snānārthaṃ mṛgatṛṣṇikormitaralā bhūmiḥ samālokitā /
dugdhā seyam acetanena jaratī dugdhasyatā gardabhī kaṣṭaṃ yat khalu dīrghayā dhanatṛṣā nīco janaḥ sevitaḥ // VidSrk_42.55 *(1515) //
joyīkasya

ratnākaras tava pitā sthitir ambujeṣu bhrātā sudhārasamayaḥ patir ādyadevaḥ /
kenāpareṇa kamale vada śiśikṣitāsi śāraṅgaśṛṅgakuṭilāni viceṣṭitāni // VidSrk_42.56 *(1516) //

arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye /*
naikatrārthamṛdutve prāyaḥ śloke ca loke ca // VidSrk_42.57 *(1517) //*

/Colo iti nirvedavrajyā|| 42

tato vārdhakyavrajyā

anaṅga palitaṃ mūrdhni paśyaitad vijayadhvajam /
idānīṃ jitam asmābhis tavākiṃcitkarāḥ śarāḥ // VidSrk_43.1 *(1518) //
dharmakīrteḥ

anucitam idam akramaś ca puṃsāṃ yad iha jarāsv api mānmathā vikārāḥ /
yad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // VidSrk_43.2 *(1519) //
vidyākālidāsayoḥ

prāyaścittaṃ na gṛhṇītaḥ kāntāyāḥ patitau stanau /
ata eva tayoḥ sparśe loko 'yaṃ śithilādaraḥ // VidSrk_43.3 *(1520) //

dhig vṛddhatāṃ viṣalatām iva dhik tathāpi vāmabhruvām upari saspṛhatām atanvīm /
ko 'trāparādhyati vidhiś ca śaṭhaḥ kuṭhāra- yogyaḥ kaṭhorahṛdayaḥ kusumāyudhaś ca // VidSrk_43.4 *(1521) //

svasti sukhebhyaḥ samprati salilāñjalir eva manmathakathāyāḥ /*
tā api mām ativayasaṃ taraladṛśaḥ śaralam īkṣante // VidSrk_43.5 *(1522) //*

kṣaṇāt prabodham āyāti laṅghyate tamasā punaḥ /
nirvāsyataḥ pradīpasya śikheva jaratāṃ matiḥ // VidSrk_43.6 *(1523) //

paliteṣv api dṛṣṭeṣu puṃsaḥ kā nāma kāmitā /
bhaiṣajyam iva manyante yad anyamanasaḥ striyaḥ // VidSrk_43.7 *(1524) //

ekagarbhoṣitāḥ snigdhā mūrdhnā satkṛtya dhāritāḥ /
keśā api virajyante jarayā kim utāṅganāḥ // VidSrk_43.8 *(1525) //

gātrair girā ca vikalaś caṭum īśvarāṇāṃ kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi /
no vedmi māṃ palitavarṇakabhājam etaṃ nāṭyena kena naṭayiṣyati dīrgham āyuḥ // VidSrk_43.9 *(1526) //

aviviktāv atistabdhau stanav āḍhyāv ivādṛtau /
viviktav ānatāv eva daridrāv iva garhitau // VidSrk_43.10 *(1527) //
nirdayasya

/Colo iti vārdhakyavrajyā|| 43

tataḥ śmaśānavrajyā

cañcatpakṣābhighātaglapitahutabhujaḥ prauḍhadhāmnaś citāyāḥ kroḍād ākṛṣṭamūrter ahamahamikayā caṇḍacañcugraheṇa /
sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvārdhadagdhaṃ paśyāntaḥpluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhrasaṃghaḥ // VidSrk_44.1 *(1528) //
pāṇineḥ

udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām /
ulkālokaiḥ sphuradbhir nijavadanaguhotsarpibhir vīkṣitebhyaś cyotat sāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti // VidSrk_44.2 *(1529) //
pāṇineḥ

utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā /
āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād aṅkasthād asthisaṃsthasthapuṭagatam api kravyam avyagram atti // VidSrk_44.3 *(1530) //

karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir daṃṣṭrākoṭivisaṃkaṭair ita ito dhāvadbhir ākīrtyate /
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālair nabho lakṣyālakṣyaviśuṣkadīrghavapuṣām ulkāmukhānāṃ mukhaiḥ // VidSrk_44.4 *(1531) //

antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ /
etāḥ śoṇitapaṅkakuṅkumakuṣaḥ sambhūya kāntaiḥ pibanty asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ // VidSrk_44.5 *(1532) //

etat pūtanacakram akramakṛtaśvāsārdhamuktair vṛkān utpuṣṇat parito nṛmāṃsavighasair ādardaraṃ krandataḥ /
kharjūradrumadadhnajaṅghamasitatvaṅnaddhaviṣvaktata- snāyugranthighanāsthipañjarajaratkaṅkālam ālokyate // VidSrk_44.6 *(1533) //

guñjatkuñjakuṭīrakauśikaghaṭāghūtkārasaṃvallita- krandatpheravacaṇḍahātkṛtibhṛtiprāgbhārabhīmais taṭaiḥ /
antaḥśīrṇakaraṅkakarkarataratsaṃrodhikūlaṃkaṣa- srotonirgamaghoragharghararavā pāreśmaśānaṃ sarit // VidSrk_44.7 *(1534) //
bhavabhūter amī

atrāsthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair nagnasnāyukarālaghorakuharair mastiṣkadigdhāṅguliḥ /
saṃdaśyauṣṭhapiṭena bhugnavadanaḥ pretaś citāgnidrutaṃ sūtkārair nalakāsthikoṭaragataṃ majjānam ākarṣati // VidSrk_44.8 *(1535) //
jayādityasya

cañcaccañcūdvṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhair gṛdhrair ārabdhapakṣadvitayavidhutibhir baddhasāndrāndhakāre /
vaktrodvāntāḥ patantyaś chimitiśikhiśikhāśreṇayo 'smiñ śivānām asrasrotasy ajasrasrutabahalavasā vāsavisre svananti // VidSrk_44.9 *(1536) //
śrīharṣadevasya

vidūrād abhyastair viyati bahuśo maṇḍalaśatair udañcatpucchāgrastimitavitataiḥ pakṣatipuṭaiḥ /
patanty ete gṛdhrāḥ śavapiśitalolānanaguhā- galallālākledasnapitanijacañcūbhayapuṭāḥ // VidSrk_44.10 *(1537) //

pibaty eko 'nyasmād ghanarudhiram āchidya caṣakaṃ lalajjihvo vaktrād galitam aparo leḍhu pibataḥ /
tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇitakaṇāḥ kṣaṇād uccagrīvo rasayati lasaddīrgharasanaḥ // VidSrk_44.11 *(1538) //

citāgner ākṛṣṭaṃ nalakaśikharaprotam asakṛt sphuradbhir nirvāpya prabalapavanaiḥ sphūtkṛtaśataiḥ /
śiro nāraṃ pretaḥ kabalayati tṛṣṇāvaśavalat- karālāsyaḥ pluṣyadvadanakuharas tūdgirati ca // VidSrk_44.12 *(1539) //
amī śrīkṣemīśvarasya

anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam /
sarvaiḥ krāmadbhir ulkānanakavalarasavyāttavaktraprabhābhir vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam // VidSrk_44.13 *(1540) //
vallaṇasya

netrākuñcanasāraṇakramakṛtapravyaktanaktaṃdino dikcakrāntavisarpisallarisaṭābhārāvaruddhāmbaraḥ /
hastanyastakapālakandaradarīmuktābhradhārāḥ pibann unmuktadhvanibhinnakarṇakuharaḥ kravyād ayaṃ nṛtyati // VidSrk_44.14 *(1541) //

/Colo iti śmaśānavrajyā|| 44

tato vīravrajyā|| 45

śrutvā dāśarathī suvelakaṭake sānandam ardhe dhanuṣ- ṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān /
abhyasyanti tathaiva citraphalake laṅkāpates tat punar vaidehīkucapatravallivalanāvaidagdhyam ardhe karāḥ // VidSrk_45.1 *(1542) //

saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūladormaṇḍala- krīḍākṛttapunaḥprarūḍhaśiraso vīrasya lipsor varam /
yācñādainyaparāñci yasya kalahāyante mithas tvaṃ vṛṇu tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate // VidSrk_45.2 *(1543) //

eko bhavān mama samaṃ daśa vā namanti jyāghoṣapūritaviyanti śarāsanāni /
tal lokapālasahitaḥ saha lakṣmaṇena cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham // VidSrk_45.3 *(1544) //

re vṛddhagṛdhra kim akāṇḍam iha pravīra dāvānale śalabhatāṃ labhase pramatta /
lakpāvasānapavanollasitasya sindhor ambho ruṇaddhi kim u saikatasetubandhaḥ // VidSrk_45.4 *(1545) //
etau saṃghaśriyaḥ||

āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā chettuṃ prakramite mayaiva tarasā truṭyachirāsaṃtatau /
asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yady abhūd vaktreṣv ekam api svayaṃ sa bhagavāṃs tan me pramāṇaṃ śivaḥ // VidSrk_45.5 *(1546) //

devo yady api te guruḥ sa bhagavān ardhenducūḍāmaṇiḥ kṣoṇīmaṇḍalam ekaviṃśatim idaṃ vārāñ jitaṃ yady api /
draṣṭavyo 'sy amum eva bhārgavabaṭaḥ kaṇṭhe kuṭhāraṃ vahan paulastyasya puraḥ praṇāmaracitapratyagrasevāñjaliḥ // VidSrk_45.6 *(1547) //

rudrādes tulanaṃ svakaṇṭhavipinacchedo harer vāsanaṃ kārāveśmani puṣpakasya ca jayo yasyedṛśaḥ kelayaḥ /
so 'haṃ durjayabāhudaṇḍasacivo laṅkeśvaras tasya me kā ślāghā ghuṇajarjareṇa dhanuṣā kṛṣṭena bhagnena vā // VidSrk_45.7 *(1548) //

vīraprasūr jayati bhārgavareṇukaiva yat tvāṃ trilokatilakaṃ sutam abhyasūta /
śakrebhakumbhataṭakhaṇḍanacaṇḍadhāmā yenaiṣa me na gaṇito yudhi candrahāsaḥ // VidSrk_45.8 *(1549) //

rāme rudraśarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ siñjāsañjanatatpare 'vahasitaṃ dattvā mithas tālikāḥ /
āropya pracalāṅgulīkiśalaye mlānaṃ guṇāsphālane sphārākarṣaṇabhagnaparvaṇi punaḥ siṃhāsane mūrchitam // VidSrk_45.9 *(1550) //

pṛthvi sthirā bhava bhujaṃgama dhārayaināṃ tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ /
dikkuñjarāḥ kuruta tattritaye didhīrṣāṃ rāmaḥ karotu harakārmukam ātatajyam // VidSrk_45.10 *(1551) //
rājaśekharasyāmī

lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ /
uttīrṇo 'mbunidhir dṛśaiva viṣadais tenāṭṭahāsormibhir laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ // VidSrk_45.11 *(1552) //
abhinandasya

yo yaḥ kṛtto daśamukhabhujas tasya tasyaiva vīryaṃ labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ /
yady acchinnaṃ daśamukhaśiras tasya tasyaiva kāntau saṃkrāmantyām atiśayavatī śeṣavaktreṣu lakṣmīḥ // VidSrk_45.12 *(1553) //
murāreḥ

bhagnaṃ deva samastavānarabhaṭair naṣṭaṃ ca yūthādhipaiḥ kiṃ dhairyeṇa puro vilokya daśagrīvo 'yam ārād abhūt /
itthaṃ jalpati sambhramolbaṇamukhe sugrīvarāje muhus tenākekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā // VidSrk_45.13 *(1554) //

bhramaṇajavasamīraiḥ śerate śālaṣaṇḍā mama nakhakuliśāgrair grāvagarbhāḥ sphuṭanti /
ajagaram api cāhaṃ muṣṭiniṣpiṣṭavaktraṃ nijabhujatarumūlasyālavālaṃ karomi // VidSrk_45.14 *(1555) //

kṛṣṭā yena śiroruheṣu rudatī pāñcālarājātmajā yenāsyāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ /
yasyoraḥsthalaśoṇitāsavam ahaṃ pātuṃ pratijñātavān so 'yaṃ madbhujapañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ // VidSrk_45.15 *(1556) //

kapole jānakyāḥ karikalabhadantadyutimuṣi smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam /
muhuḥ paśyañ śrutvā rajanicarasenākalakalaṃ jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ // VidSrk_45.16 *(1557) //

harir alasavilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām /*
adhigatapativikramāstabhītis tu dayitāpi vilokayāṃcakāra // VidSrk_45.17 *(1558) //*
meṭhasya

bhūyaḥ kāñcanakenipātanikaraprotkṣiptadūrodgatair yatsaṃkhyeṣu cakāra śīkarakaṇair eva dviṣāṃ durdinam /
kiṃ cākāṇḍakṛtodyamas tripathagāsaṃcārinaukāgaṇo gīrvāṇendraphaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ // VidSrk_45.18 *(1559) //
narasiṃhasya

mainākaḥ kim ayaṃ ruṇaddhi gagane manmārgam avyāhataṃ śaktis tasya kutaḥ sa vajrapatanād bhīto mahendrād api /
tārkṣyaḥ so 'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati // VidSrk_45.19 *(1560) //

putras tvaṃ tripuradruhaḥ punar ahaṃ śiṣyaḥ kim etāvatā tulyaḥ so 'pi kṛtas tavāyam adhikaḥ kodaṇḍadīkṣāvidhiḥ /
tatrādhāranibandhano yadi bhaved ādheyadharmodayas tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram // VidSrk_45.20 *(1561) //

drāṅ niṣpeṣaviśīrṇavajraśakalapratyuptarūḍhavraṇa- granthyudbhāsini bhaṅgam ogham aghavan mātaṅgadantodyame /
bhartur nandanadevatāviracitasragdāmni bhūmeḥ sutā vīraśrīr iva yasya vakṣasi jagadvīrasya viśrāmyatu // VidSrk_45.21 *(1562) //
ceḥ||

/Colo iti vīravrajyā|| 45

tataḥ praśastivrajyā|| 46

yadvargyābhir jagrāhe pṛthuśakulakulāsphālanatrāsahāsa- vyastorustambhikābhir diśi diśi saritāṃ digjayaprakrameṣu /
ambho gambhīranābhīkuharakavalanomuktaparyastalolat- kallolābaddhamugdhadhvanicakitakaṇatkukkubhaṃ kāminībhiḥ // VidSrk_46.1 *(1563) //

majjaty āmajjamajjanmaṇimasṛṇaphaṇācakravāle phaṇīndre yatsenoddāmahelābharacalitamahāśailakīlāṃ babhāra /
kṛcchrāt pātālamūlāvilabahulanirālambajambālaniṣṭhaḥ pṛṣṭhāṣṭhīlapratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ // VidSrk_46.2 *(1564) //

yasyodyoge balānāṃ sakṛd api calatām ujjihānaī rajobhir jambāliny ambarasya sravadamarasarittoyapūrṇe mārge /
nirmajjaccakraśalyākulataraṇikarottāḍitāśvīyadatta- dvitrāvaskandamandaḥ katham api calati syandano bhānavīyaḥ // VidSrk_46.3 *(1565) //
bhavabhūter amī

deve diśāṃ vijayakautukasuprayāte niryantraṇaprasarasainyabhareṇa yatra /
pratyūpyamānamaṇikīlakagāḍhabandha- prāṇaḥ . . phaṇapatir vasudhāṃ dadhāti // VidSrk_46.4 *(1566) //
murāreḥ

guñjatkuñjakuṭīrakuñjaraghaṭāvistīrṇakarṇajvarāḥ prākpratyagdharaṇīdhrakandaradarīpārīndranidrādruhaḥ /
laṅkāṅkatrikakutpratidhvanighanāḥ paryantayātrājaye yasya bhremur amandadundubhiravair āśārudho ghoṣaṇāḥ // VidSrk_46.5 *(1567) //

tvaṃ sarvadā nṛpaticandra jayaśriyo 'rthī svapne 'pi na praṇayinī bhavato 'ham āsam /
itthaṃ śriyā kupitayeva ripūn vrajantyā saṃjaghnire samarakelisukhāni yasya // VidSrk_46.6 *(1568) //

te pīyūṣamayūkhaśekharaśiraḥsaṃdānamandākinī- kallolapratimallakīrtilaharīlāvaṇyaliptāmbarāḥ /
sarvakṣatrabhujoṣmaśātanakalāduḥśīladoḥśālino vaṃśe tasya babhūvur adbhutaguṇā dhārādharitrībhujaḥ // VidSrk_46.7 *(1569) //

yannistriṃśahatodgatair ariśiraścakrair babhūva kṣaṇaṃ loke cāndramase vidhuntudaghaṭāvaskandakolāhalaḥ /
kiṃ cāmībhir api sphuranmaṇitayā caṇḍāṃśukoṭibhramaṃ bibhrāṇair udapādi rāhubhuvane bhūyān subhikṣotsavaḥ // VidSrk_46.8 *(1570) //

tenedaṃ suramandiraṃ ghaṭayatā ṭaṅkāvalīnirdalat- pāṣāṇaprakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ /
arthibhyo vasu varṣatā punar asau saṃrūḍharatnāṅkura- śreṇismeraśiraḥsahasraśikharaḥ saṃvardhito rohaṇaḥ // VidSrk_46.9 *(1571) //

surāṇāṃ pātāsau sa punar atipuṇyaikahṛdayo grahas tasyāsthāne gurur ucitamārge sa nirataḥ /
karas tasyātyarthaṃ vahati śatakoṭipraṇayitāṃ sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate // VidSrk_46.10 *(1572) //

jīvākṛṣṭiṃ sa cakre mṛdhabhuvi dhanuṣaḥ śatrur āsīd gatāsur lakṣāptir mārgaṇānām abhavad aribale tadyaśas tena labdham /
muktā tena kṣameti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭhā pañcatvaṃ dveṣisainye sthitam avanipatir nāpa saṃkhyāntaraṃ sa // VidSrk_46.11 *(1573) //

yeṣāṃ kalpamahīruhāṃ marakatavyājena tair arthibhir vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ /
teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate // VidSrk_46.12 *(1574) //

yo maurvīkiṇakaitavena sakalakṣmāpālalakṣmībalāt- kāropagrahavācyatāmakinitau bibhrad bhujau bhūpatiḥ /
lokān vācayati sma vikramamayīm ākhyāyikām ātmanaḥ kvāpi kvāpy anugacchadarjunakathāsambhāralambhāvatīm // VidSrk_46.13 *(1575) //
murārer etau

krudhyadgandhakarīndradantamuṣalapreṅkholadīptānala- jvālāpātitakumbhamauktikaphalavyutpannalājāñjalau /
hastenāsimayūkhadarbhalatikābaddhena yuddhotsavair rājñā yena salīlam utkalapater lakṣmīḥ punarbhūḥ kṛtā // VidSrk_46.14 *(1576) //
vasukalpasya

/Colo iti praśastivrajyā|| 46

tataḥ parvatavrajyā|| 47

guñjatkuñjakuṭīrakauśikaghaṭāghūtkāravatkīcaka- stambāḍambaramūkamaukulikulaḥ krauñcāvato 'yaṃ giriḥ /
etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair udvellanti purāṇarohaṇataruskandheṣu kumbhīnasāḥ // VidSrk_47.1 *(1577) //

ete candraśilāsamuccayamayāś candrātapaprasphurat sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ /
yeṣām unmadajāgarūkaśikhini prasthe namerusthitāḥ śyāmām eva gabhīragadgadagiraḥ skandanti koyaṣṭayaḥ // VidSrk_47.2 *(1578) //

ādhatte danusūnusūdanabhujākeyūravajrāṅkura- vyūhollekhapadāvalīvalimayaī ratnair mudaṃ mandaraḥ /
ādhārīkṛtakūrmapṛṣṭhakaṣaṇakṣīṇorumūlo 'dhunā jānīmaḥ parataḥ payodhimathanād uccaistaro 'yaṃ giriḥ // VidSrk_47.3 *(1579) //

tat tādṛk phaṇirājarajjukaṣaṇaṃ saṃrūḍhapakṣacchidā- ghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān /
etenaiva durātmanā jalanidher utthāpya pāpām imāṃ lakṣmīm īśvaradurgatavyavahṛtivyastaṃ jagan nirmitam // VidSrk_47.4 *(1580) //

so 'yaṃ kailāsaśailaḥ sphaṭikamaṇibhuvām aṃśujālair jvaladbhiś chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām /
yasyopāntopasarpattapanakaradhṛtasyāpi padmasya mudrām uddāmāno diśanti tripuraharaśiraścandralekhāmayūkhāḥ // VidSrk_47.5 *(1581) //

giriḥ kailāso 'yaṃ daśavadanakeyūravilasan- maṇiśreṇīpatrāṅkuramakaramudrāṅkitaśilaḥ /
amuṣminn āruhya sphaṭikamayasarvāṅgasubhage nirīkṣante yakṣāḥ phaṇipatipurasyāpi caritam // VidSrk_47.6 *(1582) //

daśamukhabhujadaṇḍamaṇḍalīnāṃ dṛḍhaparipīḍanapītamekhalo 'yam /
jalagṛhakavitardikāsukhāni sphaṭikagirir giriśasya nirmimīte // VidSrk_47.7 *(1583) //

kailāsādritaṭīṣu dhūrjaṭijaṭālaṃkāracandrāṅkura- jyotsnākandalitābhir indudṛṣadām adbhir nadīmātṛkāḥ /
gaurīhastaguṇapravṛddhavapuṣaḥ puṣyanti dhātreyaka- bhrātṛsnehasahoḍhaṣaṇmukhaśiśukrīḍāsukhāḥ śākhinaḥ // VidSrk_47.8 *(1584) //

naktaṃ ratnamayūkhapāṭavamilatkākolakolāhala- trasyatkauśikabhuktakandaratamāḥ so 'yaṃ giriḥ smaryate /
yatrākṛṣṭakucāṃśuke mayi ruṣā vastrāya patrāṇi te cinvatyo vanadevatās tarulatām uccair vyadhuḥ kautukāt // VidSrk_47.9 *(1585) //
/var{patrāṇi te/lem
/emend/ /Ingalls, patrāṇi /edKG}

ete 'kṣṇor janayanti kāmavirujaṃ sītāviyoge ghanā vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām /
itthaṃ vṛddhaparamparāpariṇatair yasmin vacobhir munīn adyāpy unmanayanti kānanaśukāḥ so 'yaṃ girir mālyavān // VidSrk_47.10 *(1586) //

karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo 'mī bhīṣayante 'grakuñjaiḥ /*
calitaśabarasenādattagośṛṅgacaṇḍadhvanicakitavarāhavyākulā vindhyapādāḥ // VidSrk_47.11 *(1587) //*
kamalāyudhasya

imās tā vindhyādreḥ śukaharitavaṃśīvanaghanā bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ /
latākuñje yāsām upanadi rataklāntaśabarī- kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ // VidSrk_47.12 *(1588) //
dakṣasya

snigdhaśyāmāḥ kvacid aparato bhīṣaṇābhogarūkṣāḥ sthāne sthāne mukharakakubho jhātkṛtair nirjharāṇām /
ete tīrthāśramagirisaridgartakāntāramiśrāḥ saṃdṛśyante paricayabhuvo daṇḍakāvindhyapādāḥ // VidSrk_47.13 *(1589) //
bhavabhūteḥ

niṣkūjastimitāḥ kvacit kvacid api proccaṇḍasattvasvanāḥ svecchāsuptagabhīraghoraduragāśvāsapradīptāgnayaḥ /
sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ tṛṣyadbhiḥ pratisūryakairajagarasvedadravaḥ pīyate // VidSrk_47.14 *(1590) //

dadhati kuharabhājām atra bhallūkayūnām anurasitagurūṇi styānam ambūkṛtāni /
śiśirakaṭukaṣāyaḥ styāyate śallakīnām ibhadalitavikīrṇagranthiniṣyandagandhaḥ // VidSrk_47.15 *(1591) //
bhavabhūter etau

iha samadaśakuntākrāntavānīramukta- prasavasurabhiśītasvacchatoyā bhavanti /
phalabharapariṇāmaśyāmajambūnikuñja- skhalanamukharabhūrisrotaso nirjhariṇyaḥ // VidSrk_47.16 *(1592) //

etāḥ sthānaparigraheṇa śivayor atyantakāntaśriyaḥ prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam /
vyāvalladbalavairivāraṇavarapratyagradantāhati- śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ // VidSrk_47.17 *(1593) //

/Colo iti parvatavrajyā|| 47

tataḥ śāntivrajyā|| 48

yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikaśramaphalam /
mano mandaspandaṃ viharati cirāyābhivimṛśan na jāne kasyaiṣā pariṇatir udārasya tapasaḥ // VidSrk_48.1 *(1594) //

hariṇacaraṇakṣuṇṇopāntāḥ saśādvalanirjharāḥ kusumaśabalair viṣvagvātais taraṅgitapādapāḥ /
muditavihagaśreṇīcitradhvanipratināditā manasi na mudaṃ kasyādadhyuḥ śivā vanabhūmayaḥ // VidSrk_48.2 *(1595) //
guṇākarabhadrasya

pūrayitvārthinām āśāṃ priyaṃ kṛtvā dviṣām api /
pāraṃ gatvā śrutaughasya dhanyā vanam upāsate // VidSrk_48.3 *(1596) //

te tīkṣṇadurjananikāraśarair na bhinnā dhīrās ta eva śamasaukhyabhujas ta eva /
sīmantinīviṣalatāgahanaṃ vyudasya ye 'vasthitāḥ śamaphaleṣu tapovaneṣu // VidSrk_48.4 *(1597) //

vāso valkalam āstaraḥ kisalayāny okas tarūṇāṃ talaṃ mūlāni kṣataye kṣudhāṃ girinadītoyaṃ tṛṣāṃ śāntaye /
krīḍā mugdhamṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī svādhīne 'pi vane tathāpi kṛpaṇā yācanta ity adbhutam // VidSrk_48.5 *(1598) //

gataḥ kālo yatra priyasakhi mayi premakuṭilaḥ kaṭākṣaḥ kālindīlaghulaharivṛttiḥ prabhavati /
idānīm asmākaṃ jaṭharakamaṭhīpṛṣṭhakaṭhinā manovṛttis tat kiṃ vyasanini mudhaiva kṣapayasi // VidSrk_48.6 *(1599) //

mātar jare maraṇam antikam ānayantyāpy antas tvayā vayam amī paritoṣitāḥ smaḥ /*
nānāsukhavyasanabhaṅguraparvapūrvaṃ dhig yauvanaṃ yad apanīya tavāvatāraḥ // VidSrk_48.7 *(1600) //*

ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane /
anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe // VidSrk_48.8 *(1601) //
jñānānantasya

yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā naiṣāṃ garvagiraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi /
kāle bālatṛṇāni khādasi sukhaṃ nidrāsi nidrāgame tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ // VidSrk_48.9 *(1602) //

kvacid vīṇāgoṣṭhī kvacid amṛtakīrṇāḥ kavigiraḥ kvacid vyādhikleśaḥ kvacid api viyogaś ca suhṛdām /
iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho na jāne saṃsāraḥ kim amṛtamayaḥ kiṃ viṣamayaḥ // VidSrk_48.10 *(1603) //

ātmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yan muñcanty upabhogabhāñjy api dhanāny ekāntato niḥspṛhāḥ /
na prāptāni purā na samprati na ca prāptau dṛḍhapratyayo vāñchāmātraparigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ // VidSrk_48.11 *(1604) //

agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ paścāl līlāvalayaraṇitaṃ cāmaragrāhiṇīnām /
yady etat syāt kuru bhavarase lampaṭatvaṃ tadānīṃ no cec cetaḥ praviśa paramabrahmaṇi prārthanaiṣā // VidSrk_48.12 *(1605) //
utpalarājasya

āstāṃ sakaṇṭakam idaṃ vasudhādhipatyaṃ trailokyarājyam api deva tṛṣṇāya manye /
niḥśaṅkasuptahariṇīkulasaṃkulāsu cetaḥ paraṃ valati śailavanasthalīṣu // VidSrk_48.13 *(1606) //

dadati tāvad amī viṣayāḥ sukhaṃ sphurati yāvad iyaṃ hṛdi mūḍhatā /
manasi tattvavidāṃ tu vivecake kva viṣayāḥ kva sukhaṃ kva parigrahaḥ // VidSrk_48.14 *(1607) //

satyaṃ manoharā rāmāḥ satyaṃ ramyā vibhūtayaḥ /
kiṃ tu mattāṅganāpāṅga- bhaṅgilokaṃ hi jīvitam // VidSrk_48.15 *(1608) //

dhig dhik tān kriminirviśeṣavapuṣaḥ sphūrjanmahāsiddhayo niṣkandīkṛtaśānti ye 'pi ca tapaḥkārāgṛheṣv āsate /
taṃ vidvāṃsam iha stumaḥ karapuṭībhikṣālpaśāke 'pi vā mugdhāvaktramṛṇālinīmadhuni vā yasyāviśeṣo rasaḥ // VidSrk_48.16 *(1609) //

bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ prāyo bandhubhir adhvanīva pathikaiḥ saṅgo viyogāvahaḥ /
hātavyāyam asaṃstavāya visaraḥ saṃsāra ityādikaṃ sarvasyaiva hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit // VidSrk_48.17 *(1610) //
bhartṛhareḥ

yadāsīd ajñānaṃ smaratimirasaṃskārajanitaṃ tadā dṛṣṭaṃ nārīmayam idam aśeṣaṃ jagad api /
idānīṃ tv asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute // VidSrk_48.18 *(1611) //

mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūr bhogebhyaḥ spṛhayālavas tava vaśāḥ kā niḥspṛhāṇām asi /
sadyaḥsyūtapalāśapatrapuṭikāpātrīpavitrīkṛtair bhikṣāsaktubhir eva samprati vayaṃ vṛttiṃ samīhāmahe // VidSrk_48.19 *(1612) //

dharmasyotsavavaijayanti mukuṭasragveṇi gaurīpates tvāṃ ratnākarapatni jahnutanaye bhāgīrathi prārthaye /
tvattoyāntaśilāniṣaṇṇavapuṣas tvadvīcibhiḥ preṅkhatas tvannāma smaratas tvadarpitadṛśaḥ prāṇāḥ prayasayanti me // VidSrk_48.20 *(1613) //
vākkūṭasya

taḍinmālālolaṃ prativiratidattāndhatamasaṃ bhavatsaukhyaṃ hitvā śamasukham upādeyam anagham /
iti vyaktodgāraṃ caṭulavacasaḥ śūnyamanaso vayaṃ vītavrīḍāḥ śuka iva paṭhāmaḥ param amī // VidSrk_48.21 *(1614) //

viṣayasaritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā viṣayavirahaglāniḥ śāntā gatā malinātha dhīḥ /
iti cirasukhaprāptaḥ kiṃcinnimīlitalocano vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśānagataḥ śavaḥ // VidSrk_48.22 *(1615) //

kāmaṃ śīrṇapalāśasaṃhatikṛtāṃ kanthāṃ vasāno vane kuryām ambubhir apy ayācitasukhaiḥ prāṇāvabandhasthitim /
sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehīty avadyaṃ vacaḥ // VidSrk_48.23 *(1616) //

avaśyaṃ yātaraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam imān /
vrajantaḥ svātantryāt paramaparitāpāya manasaḥ svayaṃ tyaktvā hy ete śamasukham anantaṃ vidadhati // VidSrk_48.24 *(1617) //

bhāgyaṃ naḥ kva nu tādṛg alpatapasāṃ yenāṭavīmaṇḍanāḥ syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ /
yeṣāṃ dhūmasamūhabaddhavapuṣaḥ sindhor amī bandhavo nirvyājaṃ paripālayanti jagatīrambhobhir ambhomucaḥ // VidSrk_48.25 *(1618) //

etat tad vaktram atra kva tad adharamadhu kvāyātās te kaṭākṣāḥ kvālāpāḥ komalās te kva sa madanadhanurbhaṅguro bhrūvilāsaḥ /
itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīraṃ rāgāndhānām ivoccair upahasitam aho mohajālaṃ kapālam // VidSrk_48.26 *(1619) //

itthaṃ bālā māṃ praty anavaratam indīvaradala- prabhācauraṃ cakṣuḥ kṣipati kim abhipretam anayā /
gato moho 'smākaṃ smarasamarabāṇavyatikara- jvarajvālā śāntā tad api na varākī viramati // VidSrk_48.27 *(1620) //

śiśutvaṃ tāruṇyaṃ tadanu ca dadhānāḥ pariṇatiṃ gatāḥ pāṃśukrīḍāṃ viṣayaparipāṭīm upaśamam /
lasanto 'ṅke mātuḥ kuvalayadṛśāṃ puṇyasaritāṃ pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ // VidSrk_48.28 *(1621) //

vahati nikaṭe kālasrotaḥ samastabhayāvahaṃ divasarajanīkulacchedaiḥ patadbhir anāratam /
iha hi patatāṃ nāsty ālambo na vāpi nivartanaṃ tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ // VidSrk_48.29 *(1622) //

bhāryā me putro me dravyaṃ sakalaṃ ca bandhuvargo me /*
iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ // VidSrk_48.30 *(1623) //*

diśo vāsaḥ pātraṃ karakuharam eṇāḥ praṇayinaḥ samādhānaṃ nidrā śayanam avanī mūlam aśanam /
kadaitat sampūrṇaṃ mama hṛdayavṛtter abhimataṃ bhaviṣyaty atyugraṃ paramaparitoṣopacitaye // VidSrk_48.31 *(1624) //

śaradambudharacchāyā- gatvaryo yauvanaśriyaḥ /
āpātaramyā viṣayāḥ paryantaparitāpinaḥ // VidSrk_48.32 *(1625) //

kuraṅgāḥ kalyāṇaṃ prativiṭapam ārogyam aṭavi sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ /
niśāntād asvantāt katham api viniṣkrāntamadhunā mano 'smākaṃ dīrghām abhilaṣati yuṣmatparicitim // VidSrk_48.33 *(1626) //

mannindayā yadi janaḥ paritoṣam eti nanv aprayatnajanito 'yam anugraho me /
śreyārthino hi puruṣāḥ paratuṣṭihetor duḥkhārjitāny api dhanāni parityajanti // VidSrk_48.34 *(1627) //

krimukulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaprītyā khādan narāsthi nirāmiṣam /
surapatim api śvā pārśvasthaṃ saśaṅkitam īkṣate gaṇayati na hi kṣudro lokaḥ parigrahaphalgutām // VidSrk_48.35 *(1628) //

vivekaḥ kiṃ so 'pi svarasavalitā yatra na kṛpā sa kiṃ mārgo yasmin na bhavati parānugraharasaḥ /
sa kiṃ dharmo yatra sphurati na paradrohaviratiḥ śrutaṃ kiṃ tad vā syād upaśamapadaṃ yan na nayati // VidSrk_48.36 *(1629) //

gaṅgātīre himagiriśilābaddhapadmāsanasya brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya /
kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ samprāpsyante jaraṭhahariṇāḥ śṛṅgakaṇḍūvinodam // VidSrk_48.37 *(1630) //

premṇā purā parigṛhītam idaṃ kuṭumbaṃ cel lālitaṃ tadanu pālitam adya yāvat /
sampraty api stimitavastram ivāṅgalagnam etaj jihāsur api hātum anīśvaro 'smi // VidSrk_48.38 *(1631) //

kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na saṃtoṣataḥ soḍhā duḥsahaśītavātatapanakleśā na taptaṃ tapaḥ /
dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam // VidSrk_48.39 *(1632) //

bhikṣāśanaṃ bhavanam āyatanaikadeśaḥ śayyā bhuvaḥ parijano nijadehabhāraḥ /
vāsaś ca kīrṇapaṭakhaṇḍanibaddhakanthā hā hā tathāpi viṣayān na jahāti cetaḥ // VidSrk_48.40 *(1633) //

retaḥśoṇitayor iyaṃ pariṇatir yad varṣma tac cābhavan mṛtyor āmiṣam āspadaṃ guruśucāṃ rogasya viśrāmabhūḥ /
jānann apy avaśī vivekavirahān majjann avidyāmbudhau śṛṅgārīyati putrakāmyati bata kṣetrīyati strīyati // VidSrk_48.41 *(1634) //

yadā pūrvaṃ nāsīd upari ca yadā naiva bhavitā tadā madhyāvasthātanuparicayo bhūtanicayaḥ /
ataḥ saṃyoge 'smin paravati viyoge ca sahaje kimādhāraḥ premā kimadhikaraṇāḥ santu ca śucaḥ // VidSrk_48.42 *(1635) //
bhartṛhareḥ

gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ lumpanti kīṭakṛmayaḥ paritas tathaiva /
svāṃ sampadaṃ sakalasattvakṛtopakārān no dṛṣṭavān yad asi tac chava vañcito 'si // VidSrk_48.43 *(1636) //
keśaṭasya

dhūrtair indriyanāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ sambhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ /
taiḥ śeṣe kṛtakṛtyatām upagatair audāsyam ālambitaṃ sampraty eṣa vidher niyogavaśagaḥ karmāntarair badhyate // VidSrk_48.44 *(1637) //
daśarathasya

/Colo iti śāntivrajyā

tataḥ saṃkīrṇavrajyā|| 49

tuṣāraśailāñjanaśailakalpayor abhedabhāg īśvaraviśvarūpayoḥ /
śaratpayodasthasitārdhatārakā- pathapratispārdhi vapur dhinotu vaḥ // VidSrk_49.1 *(1638) //

yad baddhordhvajaṭaṃ yad asthimukuṭaṃ yac candramandārayor dhatte dhāma ca dāma ca smitalasatkundendranīlaśriyoḥ /
yat khaṭvāṅgarathāṅgasaṅgavikaṭaṃ śrīkaṇṭhavaikuṇṭhayor vande nandimahokṣatārkṣyapariṣannānāṅkam ekaṃ vapuḥ // VidSrk_49.2 *(1639) //

mā garvam udvaha kapolatale cakāsti kāntasvahastalikhitā mama mañjarīti /
anyāpi kiṃ na sakhi bhājanam īdṛśānāṃ vairī na ced bhavati vepathur antarāyaḥ // VidSrk_49.3 *(1640) //

cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālambyatāṃ prāptāsau smaramārgaṇavraṇaparitrāṇauṣadhiḥ preyasī /
yasyāḥ śvāsasamīrasaurabhapatadbhṛṅgāvalīvāraṇa- krīḍāpāṇividhūtikaṅkaṇajhaṇatkāro muhur mūrchati // VidSrk_49.4 *(1641) //

kathābhir deśānāṃ katham api ca kālena bahunā samāyāte kānte sakhi rajanir ardhaṃ gatavatī /
tato yāval līlāpraṇayakupitāsmi prakupitā sapatnīva prācī dig iyam abhavat tāvad aruṇā // VidSrk_49.5 *(1642) //

vitatakare 'py anurāgiṇi mitre koṣaṃ sadaiva mudrayataḥ /*
ucitānabhijñakairava kairavahasitaṃ na te caritam // VidSrk_49.6 *(1643) //*

pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva /*
vilasatkareṇugahanaṃ samprati samam āvayor bhavanam // VidSrk_49.7 *(1644) //*

gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā /*
patati puruṣasya dhairyaṃ viṣayaviṣāghūrṇite manasi // VidSrk_49.8 *(1645) //*

rājani vidvanmadhye varasuratasamāgame varastrīṇām /*
sādhvasadūṣitahṛdayo vākpaṭur api kātarībhavati // VidSrk_49.9 *(1646) //*

kiṃśuke kiṃ śukaḥ kuryāt phalite 'pi bubhukṣitaḥ /
adātari samṛddhe 'pi kiṃ kuryur anujīvinaḥ // VidSrk_49.10 *(1647) //

aham iha sthitavaty api tāvakī tvam api tatra vasann api māmakaḥ /
hṛdayasaṃgatam eva susaṃgataṃ na tanusaṃgatam ārya susaṃgatam // VidSrk_49.11 *(1648) //

dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam /
dhanyā sā rajanī tad eva sudinaṃ puṇyaḥ sa eva kṣaṇo yatrājñātacaraś cirān nayanayoḥ sīmānam eti priyaḥ // VidSrk_49.12 *(1649) //

teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sāpy ato gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet /
gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ kṣiptaḥ pādatale tadekaśaraṇo manye ciraṃ sthāsyasi // VidSrk_49.13 *(1650) //

jāne sāsahanā sa cāham apakṛn mayy aṅgaṇasthe punas tasyāḥ sambhavitā sa sādhvasabharaḥ ko 'pi prakopāpahaḥ /
yatrodyatpulakaiḥ prakampavikalair aṅgaiḥ kva karṇotpalaṃ kutrātmā kva ca mekhaleti galati prāyaḥ sa mānagrahaḥ // VidSrk_49.14 *(1651) //
turuṣkarājabhojadevayoḥ

jātānantaram eva yasya madhurāṃ mūrtiśriyaṃ paśyataḥ sadyaḥputramahotsavāgatavadhūvargasya śṛṅgāriṇaḥ /
unnīyānyayuvāsyakālimakarīṃ tāruṇyaramyām imāṃ dhanyaṃ janma sahāmunaikasamayaṃ na prāpya taptaṃ hṛdā // VidSrk_49.15 *(1652) //
vallaṇasya

sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam /*
nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ // VidSrk_49.16 *(1653) //*

savrīḍārdhanirīkṣaṇaṃ yad ubhayor yad dūtikāpreṣaṇaṃ vādya śvo bhavitā samāgama iti prītyā pramodaś ca yaḥ /
prāpte caiva samāgame sarabhasaṃ yac cumbanāliṅganāny etat kāmaphalaṃ tad eva surataṃ śeṣaḥ paśūnām iva // VidSrk_49.17 *(1654) //

paśyodañcad avāñcad añcitavapuḥ paścārdhapūrvārdhabhāk stabdhottānitapṛṣṭhaniṣṭhitamanāgbhugnāgralāṅgūlabhṛt /
daṃṣṭrākoṭivisaṃkaṭāsyakuharaḥ kurvan saṭām utkaṭām utkarṇaḥ kurute kramaṃ karipatau krūrākṛtiḥ keśarī // VidSrk_49.18 *(1655) //

ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ /
līlonmūlitanartitapratihatavyāvartitaprerita- tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ // VidSrk_49.19 *(1656) //

vātaiḥ śīkarabandhubhiḥ śrutisukhair haṃsāvalīnisvanaiḥ protphullaiḥ kamalaiḥ payobhir amalair nītvā jagan nirvṛtim /
paścāt kṣīṇadhanāṃ bahirnijadaśāṃ dṛṣṭvā mṛṇālacchalād arthibhyaḥ pradadau navenduviśadāny asthīni padmākaraḥ // VidSrk_49.20 *(1657) //

vidyate sa na hi kaścid upāyaḥ sarvalokaparitoṣakaro yaḥ /
sarvathā svahitam ācaraṇīyaṃ kiṃ kariṣyati jano bahujalpaḥ // VidSrk_49.21 *(1658) //

cāpasyaiva paraṃ koṭi- vibhavatvaṃ virājate /
yasmāl labhante lakṣāṇi nirguṇā api mārgaṇāḥ // VidSrk_49.22 *(1659) //

kṛtvāpi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ /*
abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam // VidSrk_49.23 *(1660) //*

grāme 'smin pathikāya naiva vasatiḥ pānthādhunā dīyate rātrāv atra vivāhamaṇḍapatale pānthaḥ prasupto yuvā /
tenodgīya khalena garjati ghane smṛtvā priyāṃ yat kṛtaṃ tenādyāpi karaṅkadaṇḍapatanāśaṅkī janas tiṣṭhati // VidSrk_49.24 *(1661) //

ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /*
sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam // VidSrk_49.25 *(1662) //*

unmudrīkṛtaviśvavismayabharais tat tan mahārghair guṇair durgādhe hṛdayāmbudhau tava bhaven naḥ sūktigaṅgā yadi /
viśvaśvitramataṅginīghanarasasyandiny amandadhvanir gaṅgāsāgarasaṃgamaḥ punar ivāpūrvaḥ samunmīlati // VidSrk_49.26 *(1663) //

etan mandavipakvatindukaphalaśyāmodarāpāṇḍura- prāntaṃ hanta pulindasundarakarasparśakṣamaṃ lakṣyate /
tatphalīpatiputri kuñjarakulaṃ jīvābhayābhyarthanā- dīnaṃ tvām anunāthate kucayugaṃ patrāṃśukair mā pidhāḥ // VidSrk_49.27 *(1664) //

hriyā sarvasyāsau harati viditāsmīti vadanaṃ dvayor dṛṣṭvālāpaṃ kalayati kathām ātmaviṣayām /
sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ priyā prāyeṇāste hṛdayanihitātaṅkavidhurā // VidSrk_49.28 *(1665) //

guṇavad aguṇavad vā kurvatā karmajātaṃ pariṇatir avadhāryā yatnataḥ paṇḍitena /
atirabhasakṛtānāṃ karmaṇām ā vipatter bhavati hṛdayadāhī śalyatulyo vipākaḥ // VidSrk_49.29 *(1666) //

varṣāḥ kardamahetavaḥ pratidinaṃ tāpasya mūlaṃ śarad dhemante jaḍatā tathaiva śiśire 'py āyāsyate vāyunā /
cittonmādakaro vasantasamayo grīṣmo 'pi caṇḍātapaḥ kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā // VidSrk_49.30 *(1667) //

dṛṣṭirodhakaraṃ yūnāṃ yauvanaprabhavaṃ tamaḥ /
aratnālokasaṃhāryam avāryaṃ sūryaraśmibhiḥ // VidSrk_49.31 *(1668) //

āpātamātrarasike sarasīruhasya kiṃ bījam arpayitum icchasi vāpikāyām /
kālaḥ kalir jagad idaṃ na kṛtajñam ajñe sthitvā haniṣyati tavaiva mukhasya śobhām // VidSrk_49.32 *(1669) //

apriyāṇy api kurvāṇo yaḥ priyaḥ priya eva sa /
dagdhamandirasāre 'pi kasya vahnāv anādaraḥ // VidSrk_49.33 *(1670) //

ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ kṣatāṅgo 'yaṃ rāhur vikalamahimā śītakiraṇaḥ /
ajānānas teṣām api niyatakarma svakaphalaṃ grahagrāmagrastā vayam iti jano 'yaṃ pralapati // VidSrk_49.34 *(1671) //

kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi pratibadhyate /
na sa virauti na cāpi palāyate bhavati yojayitur vacanīyatā // VidSrk_49.35 *(1672) //

namasyāmo devān nanu hatavidhes te 'pi vaśagā vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ /
phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā namaḥ satkarmabhyo vidhir api na yebhyaḥ prabhavati // VidSrk_49.36 *(1673) //

yadā vigṛhṇāti tadā hataṃ yaśaḥ karoti maitrīm atha dūṣitā guṇāḥ /
sthitaḥ samīkṣyobhayatā parīkṣakaḥ karoty avajñopahataṃ pṛthagjanam // VidSrk_49.37 *(1674) //

tṛṣṇe devi namas tubhyaṃ kṛtakṛtyāsi sāmpratam /
anantanāma yad rūpaṃ tat tvayā vāmanīkṛtam // VidSrk_49.38 *(1675) //

purā yātāḥ kecit tadanu calitāḥ kecid apare viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ /
manaḥkhedas tv evaṃ katham akṛtasaṃketavidhayo mahāmārge 'smin no nayanapatham eṣyanti suhṛdaḥ // VidSrk_49.39 *(1676) //

sanmārge tāvad āste prabhavati puruṣas tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāval līlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti // VidSrk_49.40 *(1677) //

adhvanyasya vadhūr viyogavidhurā bhartuḥ smarantī yadi prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam /
ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani prodghuṣṭaṃ parapuṣṭayā tava tavety uccair vaco 'nekaśaḥ // VidSrk_49.41 *(1678) //

adrākṣīd apanidrakorakabharavyānamravallīskhalad- dhūlīdurdinasūditāmbaram asāv udyānam urvīpatiḥ /
āsthānībhavanaṃ vasantanṛpater devasya cetobhuvaḥ satrāgāram anuttaraṃ madhulihām ekaṃ prapāmaṇḍapam // VidSrk_49.42 *(1679) //

madanajvaram apanetuṃ kuru samprati satatam auṣadhadvitayam /*
bālādharamadhupānaṃ kucapīḍanamuṣṭiyogaṃ ca // VidSrk_49.43 *(1680) //*

upacāravidhijño 'pi nirdhanaḥ kiṃ kariṣyati /
niraṅkuśa ivārūḍho mattadviradamūrdhani // VidSrk_49.44 *(1681) //

kasyā nāma kim atra nāsti viditaṃ yad vīkṣyamāṇo 'py ayaṃ loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate /
śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī // VidSrk_49.45 *(1682) //

khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān bhṛśaṃ śasyotsādaiḥ sakalanagarākhyātapaṭimā /
yugaṃ naiva skandhe vahati nitarāṃ yāti dharaṇīṃ varaṃ śūnyā śālā na ca punar ayaṃ duṣṭavṛṣabhaḥ // VidSrk_49.46 *(1683) //

pūrotpīḍe taḍāgasya parīvāhaḥ pratikriyā /
śokakṣobhe ca hṛdayaṃ pralāpair avadhāryate // VidSrk_49.47 *(1684) //

dhik candanaṃ kaiva sudhā varākī kim indunā hāritam abjakandaiḥ /
na vedmi tad vastu yad atra loke sutāṅgadhūler upamānapātram // VidSrk_49.48 *(1685) //

yauvanaṃ calam apāyi śarīraṃ gatvaraṃ vasu vimṛśya viśiṣṭaḥ /
nānyajanmagatatiktavipākaṃ dṛṣṭasaukhyam api karma vidhatte // VidSrk_49.49 *(1686) //

adho 'dhaḥ paśyataḥ kasya mahimā nopajāyate /
upary upari paśyantaḥ sarva eva daridrati // VidSrk_49.50 *(1687) //

timiram idam indubimbāt pūtir gandho 'yam amburahakoṣāt /*
ninditam abhijātamukhād yad alīkaṃ vacanam uccarati // VidSrk_49.51 *(1688) //*

yo nīvāratṛṇāgramuṣṭikabalaiḥ saṃvardhitaḥ śaiśave pītaṃ yena sarojinīdalapuṭe homāvaśiṣṭaṃ payaḥ /
taddānāsavapānamattamadhupavyālolagaṇḍaṃ gajaṃ sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ // VidSrk_49.52 *(1689) //

pāṇipreṅkhaṇato viśīrṇaśirasaḥ svedāvarugṇaśriyas tā ity ākṛtileśato manasi naḥ kiṃcit pratītiṃ gatāḥ /
vaicitryāt punar uktalāñchanabhṛtaḥ khaṇḍena vākyena vā vyākṣepaṃ kathayanti pakṣmaladṛśo lekhākṣaraśreṇayaḥ // VidSrk_49.53 *(1690) //

tāḍīdalaṃ yad akaṭhoram idaṃ yad atra mudrā stanāṅkaghanacandanapaṅkamūrtiḥ /
yad bandhanaṃ bisalatātanutantavaś ca kasyāścid eṣā galitas tadanaṅgalekhaḥ // VidSrk_49.54 *(1691) //

mṛṇālam etad valayīkṛtaṃ tayā tadīya evaiṣa vataṃsapallavaḥ /*
idaṃ ca tasyāḥ kadalīdalāṃśukaṃ yad atra saṃkrānta iva smarajvaraḥ // VidSrk_49.55 *(1692) //*
rājaśekharasyāmī

madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī sphuratkāmāveśe vayasi vayam apy āhitabharāḥ /
vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā sphuṭas tāvaj jātaḥ piśunavacasām eṣa viṣayaḥ // VidSrk_49.56 *(1693) //
vallaṇasya

munīndor vāgbinduḥ pravitatasudhāpūraparamo na cec cintāpātre milati katham apy asya manasaḥ /
kutaḥ prāpya prītiṃ tuhinagirigarbhasthitijuṣo 'py asahyaḥ sahyeta priyavirahadāhavyatikaraḥ // VidSrk_49.57 *(1694) //
dharmakīrteḥ

sarvasyaiva hi lokasya bahumānaṃ yad ātmani /
viṣṇor māyāsahasrasya iyam ekā garīyasī // VidSrk_49.58 *(1695) //

kṛśaḥ kāṇaḥ khañjaḥ śravaṇavikalaḥ puccharahitaḥ kṣudhākṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ /
vraṇaiḥ pūyaklinnaiḥ krimikulacitair ācitatanuḥ śunīm abhyeti śvā hatam api nihanty eva madanaḥ // VidSrk_49.59 *(1696) //

taranto dṛśyante bahava iha gambhīrasarasi svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautukaśatam /
praviśyāntarlīnaṃ kim api suvivecyoddharati yaś ciraṃ ruddhaśvāsaḥ sa khalu punar eteṣu viralaḥ // VidSrk_49.60 *(1697) //
paṇḍitajñānaśriyaḥ

/Colo iti saṃkīrṇavrajyā

tataḥ kavistutivrajyā

subandhau bhaktir naḥ ka iha raghukāre na ramate dhṛtir dākṣīputre harati haricandro 'pi hṛdayam /
viśuddhoktiḥ śūraḥ prakṛtisubhagā bhāravagiras tathāpy antarmodaṃ kam api bhavabhūtir vitanute // VidSrk_50.1 *(1698) //

tātaḥ sṛṣṭim apūrvavastuviṣayām eko 'tra nirvyūḍhavān niṣṇātaḥ kavikuñjarendracarite mārge girāṃ vāguraḥ /
revāvindhyapulīndrapāmaravadhūjhañjhānilapreṣita- prāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ // VidSrk_50.2 *(1699) //
abhinandasya

pātuṃ karṇarasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasasrotasaḥ /
bhoktuṃ svāduphalaṃ ca jīvitataror yady asti te kautukaṃ tad bhrātaḥ śṛṇu rājaśekharakaveḥ sūktīḥ sudhāsyandinīḥ // VidSrk_50.3 *(1700) //
śaṃkaravarmaṇaḥ

devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ jānīte nitarām asau gurukulakliṣṭo murāriḥ kaviḥ /
abdhir laṅghita eva vānarabhaṭaiḥ kiṃ tv asya gambhīratām āpātālavilagnapīvaravapur jānāti manthācalaḥ // VidSrk_50.4 *(1701) //

tat tādṛg ujjvalakakutsthakulapraśasti- saurabhyanirbharagabhīramanoharāṇi /
vālmīkivāgamṛtakūpanipātalakṣmīm etāni bibhrati murārikaver vacāṃsi // VidSrk_50.5 *(1702) //
murārer etau

dhig dhik tān samayān pariśramarujo dhik tā giro niṣphalā yatrāmūr na bhavanti vallaṇaguṇotkhātāmṛtaprītayaḥ /
romṇāṃ nṛtyabhuvo vilocanapayaḥpūrābdhicandrodayāḥ sāhityapratigaṇḍagarvagalanaglānikriyāhetavaḥ // VidSrk_50.6 *(1703) //

uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā /
rathyāgartavigāhanādbhutakṛtair gāhyaḥ kva ratnākaro yasyāntaḥśapharāvamānanaṭatīmajjadgirīndrāḥ śriyaḥ // VidSrk_50.7 *(1704) //

anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭarasaḥ padānām arthātmā ramayati na tūttānitarasaḥ /
yathā kiṃcit kiṃcit pavanacalacīnāṃśukatayā stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ // VidSrk_50.8 *(1705) //
vallaṇasyaite

astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram /*
nirvāṇabāṇadīpaṃ jagad idam adyoti ratnena // VidSrk_50.9 *(1706) //*

jānakīharaṇaṃ kartuṃ raghuvaṃśe puraḥsthite /
kaviḥ kumāradāso vā rāvaṇo vā yadi kṣamaḥ // VidSrk_50.10 *(1707) //

śabdās te na tathāvidhāḥ pathi dhiyāṃ lokasya ye nāsate nārthātmāpi sa ko 'pi dhāvati girāṃ bhūpālamārge na yaḥ /
asty anyas tu sa saṃniveśaśiśiraḥ śabdārthayoḥ saṃgamo yenāmī svavaśena dagdhakavayo mathnanti cetāṃsi naḥ // VidSrk_50.11 *(1708) //

jayati kavikaṇṭhaharaḥ śrīraghukāraḥ prameyakedāre /*
yanmatidātravilūne śiloñcham iva kurvate kavayaḥ // VidSrk_50.12 *(1709) //*

kavīnām agalad darpo nūnaṃ vāsavadattayā /
śaktyeva pāṇḍuputrāṇāṃ gatayā karṇagocaram // VidSrk_50.13 *(1710) //

kīrtiḥ pravarasenasya prayātā kusumojjvalā /
samudrasya paraṃ pāraṃ kapiseneva setunā // VidSrk_50.14 *(1711) //

santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
utpādakā na bahavaḥ kavayaḥ śarabhā iva // VidSrk_50.15 *(1712) //
bāṇasyāmī

kavayaḥ kālidāsādyāḥ kavayo vayam apy amī /
parvate paramāṇau ca vastutvam ubhayor api // VidSrk_50.16 *(1713) //

saujanyāṅkurakanda sundarakathāsarvasva sīmantinī- cittākarṣaṇamantra manmathasaritkallola vāgvallabha /
saubhāgyaikaniveśa peśalagirām ādhāra dhairyāmbudhe dharmādridruma rājaśekhara sakhe dṛṣṭo 'si yāmo vayam // VidSrk_50.17 *(1714) //

yad etad vāgarthavyatikaramayaṃ kiṃcid amṛtaṃ pramodaprasyandaiḥ sahṛdayamanāṃsi snapayati /
idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrāṇu paramaṃ tad antarbuddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ // VidSrk_50.18 *(1715) //

suvarṇālaṃkārā prakaṭitarasāśleṣanipuṇā sphuradvaidarbhoktir lalitapadabandhakramagatiḥ /
lasadbhūyobhāvā mṛdur api vimardocitatanuḥ kavīndra tvadvāṇī harati hariṇākṣīva hṛdayam // VidSrk_50.19 *(1716) //

ambā yena sarasvatī sutavatī tasyārpayantī rasān nānācāṭumukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ /
jihvādurvyasanair upadravarujaḥ kurvanti ye duḥsutās tān dṛṣṭvārtham itas tato nikhanati svaṃ niḥsvam ātanvatī // VidSrk_50.20 *(1717) //
vallaṇasya

aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām /*
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā // VidSrk_50.21 *(1718) //*
subandhoḥ

babhūva valmīkabhavaḥ purā kavis tataḥ prapede bhuvi bhartṛmeṭhatām /
punaḥ sthito yo bhavabhūtirekhayā sa vartate samprati rājaśekharaḥ // VidSrk_50.22 *(1719) //

ucchvāso 'pi na niryāti bāṇe hṛdayavartini /
kiṃ punar vikaṭāṭopa- padabandhā sarasvatī // VidSrk_50.23 *(1720) //

yallagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati /*
tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau // VidSrk_50.24 *(1721) //*
tāmarasasya

kathaṃcit kālidāsasya kālena bahunā mayā /
avagāḍheva gambhīra- masṛṇaughā sarasvatī // VidSrk_50.25 *(1722) //

kaścid vācaṃ racayitum alaṃ śrotum evāparas tāṃ kalyāṇī te matur ubhayato vismayaṃ nas tanoti /
na hy ekasminn atiśayavatāṃ saṃnipāto guṇānām ekaḥ sūte kanakam upalas tatparīkṣākṣamo 'nyaḥ // VidSrk_50.26 *(1723) //
kālidāsya||
% NB Ingalls points out that the attribution to Kālidāsa is based
% on a misunderstanding of the remarks with which Rājaśekhara
% precedes his citation of the verse in the Kāvyamīmāṃsā.

prayogavyutpattau pratipadaviśeṣārthakathane prasattau gāmbhīrye rasavati ca vākyārthaghaṭane /
agamyāyām anyair diśi pariṇateś cārthavacasor mataṃ ced asmākaṃ kavir amarasiṃho vijayate // VidSrk_50.27 *(1724) //
śālikasya

iyaṃ gaur uddāmā tava nibiḍabandhāpi hi kathaṃ na vaidarbhād anyat spṛśati sulabhatve 'pi hi katham /
avandhyā ca khyātā bhuvi katham agamyā kavivṛṣaiḥ kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ // VidSrk_50.28 *(1725) //
śabdārṇavasya

śailair bandhayati sma vānarahṛtair vālmīkir ambhonidhiṃ vyāsaḥ pārthaśarais tathāpi na tayor atyuktir udbhāvyate /
vāgarthau ca tulādhṛtāv iva tathāpy asmin nibandhān ayaṃ loko dūṣayati prasāritamukhas tubhyaṃ pratiṣṭhe namaḥ // VidSrk_50.29 *(1726) //
dharmakīrteḥ

hā kaṣṭaṃ kavicakramaulimaṇinā dakṣeṇa yan nekṣitaḥ śrīmān utpalarājadevanṛpatir vidyāvadhūvallabhaḥ /
tasyāpy arthijanaikarohaṇagirer lakṣmīr vṛthaivābhavad dakṣasyāsya na yena sundaragiraḥ karṇāvataṃsīkṛtāḥ // VidSrk_50.30 *(1727) //
dakṣasya

yasya yathā vijñānaṃ tādṛk tasyeha hṛdayasadbhāvaḥ /*
unmīlati kavipuṅgavacane ca purāṇapuruṣe ca // VidSrk_50.31 *(1728) //*

vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ na ca navapadakṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ /
bhavati viditaṃ pūrvavyūḍho 'dhunā khilatāṃ gataḥ sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ // VidSrk_50.32 *(1729) //
dharmakīrtipadānām

vidyāvadhūm apariṇīya kulānurūpāṃ ślāghyāṃ sutām iva tataḥ śriyam aprasūya /
tāṃ cārthine praṇayapeśalam apradāya dhik taṃ manuṣyapadam ātmani yaḥ prayuṅkte // VidSrk_50.33 *(1730) //
bhartṛhareḥ

ye nāma kecid iha naḥ prathayanty avajñāṃ jānanti te kim api tān prati naiṣa yatnaḥ /
utpatsyate tu mama ko 'pi samānadharmā kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ // VidSrk_50.34 *(1731) //
ceḥ|

nidhānaṃ vidyānāṃ kulagṛham apārasya yaśasaḥ śuci kṣmāpālānāṃ sucaritakathādarpaṇatalam /
kalāsampadratnavratativiṭapānāṃ surataruḥ prakṛtyā gambhīraḥ kavir iha saśabdo vijayate // VidSrk_50.35 *(1732) //

unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā yaś cīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ /
yaḥ śrīvākpatirājapādarajasāṃ samparkapūtaś ciraṃ diṣṭyā ślāghaguṇasya kasyacid asau mārgaḥ samunmīlati // VidSrk_50.36 *(1733) //

paramādbhutarasadhāmany utsalite jagati vallanāmbhodhau /*
viśrānto rasabhāgastimitayati yathā gabhīrimā ko 'pi // VidSrk_50.37 *(1734) //*
vallaṇasya

āḍhyarājakṛtārambhair hṛdayasthaiḥ smṛtair api /
jihvāntaḥ kṛṣyamāṇeva na kavitve pragalbhate // VidSrk_50.38 *(1735) //
bāṇasya

vālmīker mukulīkṛtaiva kavitā kaḥ stotum asty ādaro vaiyāsāni vacāṃsi bhāravigirāṃ bhūtaiva nirbhartsanā /
kāvyaṃ ced avataṃsabhūpam abhajad dharmāyaṇaṃ karṇayos tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbhagarbheśvaraḥ // VidSrk_50.39 *(1736) //
dharmāśokasya

vāmāṅgaṃ pṛthulastanastabakitaṃ yāvad bhavānīpater lakṣmīkaṇṭhahaṭhagrahavyasanitā yāvac ca doṣāṇāṃ hareḥ /
yāvac ca pratisāmasāraṇavidhivyagrau karau brahmaṇaḥ stheyāsuḥ śrutiśuktilehyamadhavas tāvat satāṃ sūktayaḥ // VidSrk_50.40 *(1737) //

kīrtyā samaṃ tridivavāsam upasthitānāṃ martyāvatīrṇamarutām api satkavīnām /
jagrantha durlabhasubhāṣitaratnakoṣaṃ vidyākaraḥ sukṛtikaṇṭhavibhūṣaṇāya // VidSrk_50.41 *(1738) //

/Colo iti kavivarṇanavrajyā samāptā||

/Colo samāpto 'yaṃ subhāṣitaratnakoṣa iti||
/Colo paṇḍitaśrībhīmārjunasomasya||