Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ namo बुद्धाय नानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि । आकम्पकानि शिरसश् च महाकवीनां तेषां समुच्चयम् अनर्घम् अहं विधास्ये ॥ VidSrk_0.1 *(1) // सुगतव्रज्या आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः ॥ VidSrk_1.1 *(2) // अश्वघोषस्य नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे । स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे ॥ VidSrk_1.2 *(3) // वसुकल्पस्य कामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण । यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः ॥ VidSrk_1.3 *(4) // संघश्रियः श्रेयांसि वः स सुगतः कुरुताद् अपार- संसारसागरसमुत्तरणैकसेतुः । दुर्वारमारपरिवारबलावलेप- कल्पान्तसंततपयःप्रसरैर् अहार्यः ॥ VidSrk_1.4 *(5) // अपराजितरक्षितस्य शास्ता समस्तभुवनं भगवान् अपायात् पायाद् अपास्ततिमिरो मिहिरोपमेयः । संसारभित्तिभिदुरो भवकन्दकन्दु- कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः ॥ VidSrk_1.5 *(6) // वसुकल्पस्य कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः । ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥ VidSrk_1.6 *(7) // शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः । देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् ॥ VidSrk_1.7 *(8) // एतौ श्रीधरनन्दिनः एकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् । यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् ॥ VidSrk_1.8 *(9) // कुमुदाकरमतेः प्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः । के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य ॥ VidSrk_1.9 *(10) // वल्लणस्य पायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः । आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः ॥ VidSrk_1.10 *(11) // /var{@subhaÂa÷/lem /emend/ /Ingalls, @sumaÂa÷ /edKG} श्रीपार्श्ववर्मणः खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः । आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् व्याकोषः kusumäjalir दिशतु वः श्रेयो जिनायार्पितः ॥ VidSrk_1.11 *(12) // जितारिनन्दिनः दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः । सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप iva ॥ VidSrk_1.12 *(13) // /var{@dhara@/lem /emend/ /Ingalls, @ghara@ /edKG} trilocanasya कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया । मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया पायाद् वः sphuÂabëpakampapulakaæ रत्या जिनो वन्दितः ॥ VidSrk_1.13 *(14) // तस्यैवेति श्रुतिः पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः । वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥ VidSrk_1.14 *(15) // वसुकल्पस्य क एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् । इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ॥ VidSrk_1.15 *(16) // /चोलो इति सुगतव्रज्या ततो लोकेश्वरव्रज्या॥ 2 द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् । मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः ॥ VidSrk_2.1 *(17) // बुद्धाकरगुप्तस्य वरदकरसरोजस्यन्दमानामृतौघ- व्युपशमितसमस्तप्रेतसंघाततर्षः । जयति सितगभस्तिस्तोमशुभ्राननश्रीः सहजगुरुदयार्द्रालोकनो लोकनाथः ॥ VidSrk_2.2 *(18) // रत्नकीर्तेः atyudgìharayasthirÃk­tighanadhvÃnabhramanmandara- क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः । श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥ VidSrk_2.3 *(19) // ज्ञानश्रीमित्रस्य कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया । तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् ॥ VidSrk_2.4 *(20) // /var{@dvitatamadharÃnta÷ prati gati@/lem /conj/ /Ingalls, @dvitatimadhurÃnta÷pratigati@ /edKG} trilocanasya ravim iva धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् /* मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे ॥ VidSrk_2.5 *(21) //* पुरुषोत्तमस्य उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य /* स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य ॥ VidSrk_2.6 *(22) //* ज्ञानश्रीमित्रस्य वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी नेत्रे नीररुची न lächanayugaæ चन्द्रे ऽस्त्य् अमन्दच्छवि । इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् ॥ VidSrk_2.7 *(23) // जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते । महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् ॥ VidSrk_2.8 *(24) // बुद्धाकरस्यैतै /चोलो इति लोकेश्वरव्रज्या॥ 2 ततो मञ्जुघोषव्रज्या॥ 3 अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः sphÆrjatkächanasÆtragumphitamilannÅlotpalaÓrÅr इव । निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः ॥ VidSrk_3.1 *(25) // /var{@mÃlita÷ sphÆrjatkächana@/lem /emend/ /Ingalls, @mÃlitasphÆrjallächana@ /edKG} शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः । त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः ॥ VidSrk_3.2 *(26) // वल्लणस्यैतौ खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं बालः सखेलम् अभिरामतमः सकामम् । नानाविधं सुरवधूभिर् इतीक्षितो वः पायाच् चिरं सुगतवंशधरः कुमारः ॥ VidSrk_3.3 *(27) // पुरुषोत्तमस्य मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- वान्तेन कान्तिपयसा धुसृणारुणेन । यो वन्दमानम् अभिषिञ्चति धर्मराज्ये जागर्तु वो हितसुखाय स मञ्जुवज्रः ॥ VidSrk_3.4 *(28) // जितारिपादानाम् अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः । ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति क्रुधेवेदं प्रान्तारुणम् avatu vo locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures हिमांशुप्रकृतयः इन् b शान्ताकरगुप्तस्य /चोलो इति मञ्जुघोषव्रज्या ततो महेश्वरव्रज्या॥ 4 शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते । त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः ॥ VidSrk_4.1 *(30) // vasukalpasya /var{guror/lem /conj/ /Ingalls, giro /edKG} बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे । नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥ VidSrk_4.2 *(31) // /वर्{विद्राति/lem /conj/ /Ingalls, nidrÃti@ /edKG} पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः । यो बिम्बप्रतिपूरणाय विधृतो ni«pŬya संदंशिका- यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते ॥ VidSrk_4.3 *(32) // मुरारेर् एतौ भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते । इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् ॥ VidSrk_4.4 *(33) // देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते । इत्थं saækucadambujÃnukaraïavyÃjopanÅtäjale÷ शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः ॥ VidSrk_4.5 *(34) // राजशेखरस्य कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् । कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः ॥ VidSrk_4.6 *(35) // वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् । नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥ VidSrk_4.7 *(36) // किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः । मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ VidSrk_4.8 *(37) // % NB = 1208 below! /var{@viluÂhatpÃÂhÅna@/lem /emend, @viluÂhan pÃÂhÅna@ /edKG} तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् । यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ॥ VidSrk_4.9 *(38) // एतौ वल्लणस्य gìhagranthipraphulladgalavikalaphaïÃpŬaniryadvi«Ãgni- ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः । उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो bhairavasya ॥ VidSrk_4.10 *(39) // tasyaiva /var{@phaïÃpŬa@/lem /Ingalls, @phaïapÅÂha@ /edKG} बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः । दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः ॥ VidSrk_4.11 *(40) // /वर्{हन्त्वघं/lem /emend/ /Ingalls, hantvadhaæ /edKG} रक्षोविभीषणस्य उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः । श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो अम्भोधरावलिघनध्वनिर् अट्टहासः ॥ VidSrk_4.12 *(41) // राजगुरुसंघश्रियः त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति । पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥ VidSrk_4.13 *(42) // नखदर्पणसंक्रान्त- प्रतिमादशकान्वितः । गौरीपादानतः शम्भुर् जयत्य् एकादशः स्वयम् ॥ VidSrk_4.14 *(43) // cƬÃpŬakapÃlasaækulapatanmandÃkinÅvÃrayo विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः । पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ॥ VidSrk_4.15 *(44) // भवभूतेः स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः /* मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव ॥ VidSrk_4.16 *(45) //* स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥ VidSrk_4.17 *(46) // च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा स च krŬÃcandro दशनकिरणापूरिततनुः ॥ VidSrk_4.18 *(47) // नमस् तुङ्गशिरश्चुम्बि- चन्द्रचामरचारवे । त्रैलोक्यनगरारम्भ- मूलस्तम्भाय शम्भवे ॥ VidSrk_4.19 *(48) // क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ॥ VidSrk_4.20 *(49) // बाणस्य संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः । येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः ॥ VidSrk_4.21 *(50) // केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि । मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः ॥ VidSrk_4.22 *(51) // पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः । धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः ॥ VidSrk_4.23 *(52) // % NB Ingalls conjectures sÃrkendu÷ in b कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश् cƬÃbhujagaphaïaratnavyatikare / मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः ॥ VidSrk_4.24 *(53) // शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् iti ॥ VidSrk_4.25 *(54) // /var{nÃti@/lem /emend/ /Ingalls, neti@ /edKG} % NB Ingalls conjectures वक्षति ओर् रक्ष्यति for रक्षति % and .aÓi«yate for Ói«yate in c, and .atsyati for syati in d bhojadevasya ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव । संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः ॥ VidSrk_4.26 *(55) // मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय । संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते ॥ VidSrk_4.27 *(56) // बाणस्य पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य । आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ VidSrk_4.28 *(57) // /var{ÓÆnyek«.ana@/lem /emend/ /Ingalls, ÓÆïyak«aïa@ /edKG} पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् । न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः ॥ VidSrk_4.29 *(58) // /var{bÃlendu@/lem /emend/ /Ingalls, vÃrendu@ /edKG} मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् । मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य saædhyäjaliæ शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥ VidSrk_4.30 *(59) // एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् । एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः ॥ VidSrk_4.31 *(60) // संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् । आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥ VidSrk_4.32 *(61) // मयूरस्य जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं फणीन्द्रो ऽपि स्कन्धाद् अवतरति lÅläcitaphaïa÷ / वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् ॥ VidSrk_4.33 *(62) // राजशेखरस्य नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः । मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥ VidSrk_4.34 *(63) // स पातु विश्वम् अद्यापि यस्य मूर्ध्नि नवः शशी । गौरीमुखतिरस्कार- लज्जयेव न वर्धते ॥ VidSrk_4.35 *(64) // धर्मपालस्य दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च । मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः ॥ VidSrk_4.36 *(65) // विनयदेवस्य फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते /* अवताद् वो हरगुहयोर् उभयपरित्राणकातरता ॥ VidSrk_4.37 *(66) //* /var{@bhaya@/lem /emend/ /Ingalls, @maya@ /edKG} जातार्धवर्धनस्य सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः । दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः ॥ VidSrk_4.38 *(67) // मङ्गलस्य पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् । सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- trÃsatrastasurÃÇganÃkalakalavrŬÃvilak«o हरः ॥ VidSrk_4.39 *(68) // कर्कराजस्य पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ । पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः ॥ VidSrk_4.40 *(69) // धर्माशोकस्य जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले । यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः ॥ VidSrk_4.41 *(70) // कविराजस्य /चोलो इति श्रीमहेश्वरव्रज्या % ततस् तद्वर्गव्रज्या देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे हर्षाद् भृङ्गिरिटाव् अयाचितगिरा चामुण्डयालिङ्गिते । अव्याद् वो हतदेवदुन्दुभिघनध्वानातिरिक्तस् तयोर् अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः ॥ VidSrk_5.1 *(71) // योगेश्वरस्य रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः /* Óaækarad­¬hakaïÂhagrahapŬanabhasmÃÇgarÃgavicchuritam // VidSrk_5.2 *(72) //* sÃva«ÂambhaniÓumbhasambhramanamadbhÆgolani«pŬana- न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः krŬitam ॥ VidSrk_5.3 *(73) // भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः । ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य मे नृत्यतः शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ॥ VidSrk_5.4 *(74) // खेदास् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो कस्माद् वेपितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव । romäca÷ कथम् एष देवि भगवन् गङ्गाम्भसां शीकरैर् इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ VidSrk_5.5 *(75) // लक्ष्मीधरस्य आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जातुलम्बां स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी । कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं शम्भो नृत्यावतारे परिषद् इति पृथग्व्यापृता वः पुनातु ॥ VidSrk_5.6 *(76) // शतानन्दस्य शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण । इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः ॥ VidSrk_5.7 *(77) // गौरीविभज्यमानार्ध- संकीर्णे हरमूर्धनि । अम्ब द्विगुणगम्भीरे भागीरथि नमो ऽस्तु वः ॥ VidSrk_5.8 *(78) // देवस्याम्बुजसम्भवस्य भवनाद् अम्भोधिम् आगामुका सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी । उद्यातान् अपहाय विग्रहम् इह स्रोतःप्रतीपान् अपि स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् ॥ VidSrk_5.9 *(79) // प्रातः kÃläjanaparicitaæ वीक्ष्य जामातुर् ओष्ठं कन्यायाश् च स्तनमुकुलयोर् अङ्गुलीभस्ममुद्राः । प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् गौरीमातुः किम् अपि किम् अपि व्याहृतं कर्णमूले ॥ VidSrk_5.10 *(80) // शुभाङ्गस्य लाक्षारागं हरति शिखराज् जाह्वनीवारि येषां ये तन्वन्ति श्रियम् अधिजटामण्डलं मालतीनाम् । यात्य् उत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दुर् देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥ VidSrk_5.11 *(81) // दक्षस्य मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं देवस्यासीद् अविरलपरिरम्भजन्मा प्रमोदः । किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर् दृष्टेत्य् अन्तःअकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥ VidSrk_5.12 *(82) // अव्याद् वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः । यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् ताराचक्रम् उदक्तशीकरपृषल्लीलाम् इवाभ्यस्यति ॥ VidSrk_5.13 *(83) // राजशेखरस्य सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- त्रासान् नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस् ताण्डवे शूलपाणेर् वैनायक्यश् चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ VidSrk_5.14 *(84) // भवभूतेः यद् अम्बा तातो वा द्वयम् इदम् अगाद् एकतनुतां तदर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु । जगत् तत् तज् जातं सकलनरनारीमयम् इति प्रतीतिं कुर्वाणो जयति शिखिभर्तुर् गजमुखः ॥ VidSrk_5.15 *(85) // भवजलधिजलावलम्बयष्टिर् महिषमहासुशैलवज्रधारा /* हरहृदयतडागराजहंसी दिशतु शिवं जगतश् चिरं भवानी ॥ VidSrk_5.16 *(86) //* भगीरथस्य शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी /* पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति ॥ VidSrk_5.17 *(87) //* गोनन्दस्य प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया दृष्टाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् । उन्मादस्मितरोषलज्जितम् असौ गौर्या कथंचिच् चिराद् वृद्धस्त्रीवचनात् प्रिये विनिहितः pu«päjali÷ पातु वः ॥ VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् /* ताव् अप्य् एकशरीराव् इति विषमाशश् चिरं जयति ॥ VidSrk_5.19 *(89) //* अम्बेयं नेयम् अम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे तातो ऽयं नैष तातः स्तनम् उरसि पितुर् दृष्टवान् नाहम् अत्र । केयं को ऽयं किम् एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् ॥ VidSrk_5.20 *(90) // स्वेच्छारम्भं लुठित्वा पितुर् उरसि चिताभस्मधूलीचिताङ्गो गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः । सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर् गुहो वः कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥ VidSrk_5.21 *(91) // /वर्{स्वेच्छारम्भं/lem /conj/ /Ingalls, svecchÃramyaæ /edKG} हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना । रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन् पायाद् वः पितुर् अङ्गभाक् ÓiÓujanakrŬonmukha÷ षण्मुखः ॥ VidSrk_5.22 *(92) // कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर् मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः । चलद्बर्हच्छत्रश्रियम् इव दधानो ऽतिरुचिराम् अविघ्नं हेरम्बो भवदघविघातं घटयतु ॥ VidSrk_5.23 *(93) // वसुकल्पस्य एकः स एव परिपालयताज् जगन्ति गौरीगिरीशचरितानुकृतिं दधानः । आभाति यो दशनशून्यमुखैकदेश- देहार्धहारितवधूक इवैकदन्तः ॥ VidSrk_5.24 *(94) // तस्यैव अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आ सृक्कणो वासुकेस् तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् । एकं त्रीणि navëÂa सप्त षड् इति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥ VidSrk_5.25 *(95) // सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः कृत्तं केन शिरो ऽस्य तात कथयेत्य् आक्रन्दतः शैशवात् । सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस् तन्मूर्धेक्षणतर्पितस्य हसितं पायात् कुमारस्य वः ॥ VidSrk_5.26 *(96) // चर्चायाः कथम् एष रक्षति सदा सद्योनृमुण्डस्रजं चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि । इत्य् अन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् ॥ VidSrk_5.27 *(97) // /var{@srajaæ/lem /emend/ /Ingalls, @sraja /edKG} कस्मात् त्वं तातगेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् । इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा- वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गरीटेः ॥ VidSrk_5.28 *(98) // तुङ्गस्यैतौ स्थूलो दूरम् अयं न यास्यति कृशो नैष प्रयाणक्षमस् तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते । इत्यादौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गिकूष्णाण्डयोर् अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः ॥ VidSrk_5.29 *(99) // ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- प्रेङ्खन्नखांशुचयसंवलितो ऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूर- लोभभ्रमद्भ्रमरविभ्रमभृत् कटाक्षः ॥ VidSrk_5.30 *(100) // अचलसिंहस्य मातस् ते ऽधरखण्डनात् परिभवः कापालिकाद् यो ऽभवत् स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति । गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः ॥ VidSrk_5.32 *(101) // गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती । भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ VidSrk_5.32 *(102) // % NB Ingalls reads with other sources कण्ठस्थाय...पाणौ for % पाणिस्थाय... कण्ठे राजशेखरस्य दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् । इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते ऽस्थिशेषं वपुः ॥ VidSrk_5.33 *(103) // /चोलो इति शिवगणव्रज्या % ततो हरिव्रज्या अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः । krŬÃkro¬atanor नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ VidSrk_6.1 *(104) // पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति ॥ VidSrk_6.2 *(105) // वाक्पतिराजस्यैतौ निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने । याभ्याम् अर्धविबोधमुग्धमधुरश्रीर् अर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ VidSrk_6.3 *(106) // विरमति महाकल्पे नाभीपथैकनिकेतनं त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणम् आत्मभूः । किमधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असाव् उदरम् अविशद् द्रष्टुं तस्मै जगन्निधये नमः ॥ VidSrk_6.4 *(107) // देवि त्वं कुपिता त्वम् एव कुपिता को ऽन्यः पृथिव्या गुरुर् माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः । देवि त्वं परिहासकेलिकलहे ऽनन्ता त्वम् एवेत्य् अथ ज्ञातानन्त्यपदो नमञ् जलधिजां शौरिश् चिरं पातु वः ॥ VidSrk_6.5 *(108) // वाक्पतिराजस्य को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः । मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ VidSrk_6.6 *(109) // मन्दक्वाणितवेणुर् अह्णि शिथिले व्यावर्तयन् गोकुलं barhÃpŬakam उत्तमाङ्गरचितं गोधूलिधूम्रं दधात् । म्लायन्त्या वनमालया परिगतः श्रान्तो ऽपि रम्याकृतिर् गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥ VidSrk_6.7 *(110) // विष्णोर् दानववाहिनीप्रमथनेष्ट्यापूरणायादराद् आत्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः । निर्यातो वदनेन कुक्षिवसतेः पत्युस् तलाद् अर्णसां शङ्खो ऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः ॥ VidSrk_6.8 *(111) // स जयत्य् आदिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः /* यस्य पुरः सुरकरिणः sÃÇkuramëopamà जातः ॥ VidSrk_6.9 *(112) //* जीयासुः शकुलाकृतेर् भगवतः पुच्छछटाछोटनाद् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर् व्यावृत्य पतद्भिर् और्वशिखिनस् तेजोजटालं वपुः पानाध्मानवशाद् अरोचकरुजश् चक्रे चिरस्यास्पदम् ॥ VidSrk_6.10 *(113) // राजशेखरस्य कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् किम् इच्छसि पदत्रयं ननु भुवा किम् अत्यल्पया । द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ॥ VidSrk_6.11 *(114) // श्रेयो ऽस्याश् चिरम् अस्तु मन्दरगिरेर् मा घानि पार्श्वैर् इयं मावष्टम्भि महोर्मिभिः फणिपतेर् मा लेपि लालाविषैः । इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो वाचो ऽन्तः स्पुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पान्तु वः ॥ VidSrk_6.12 *(115) // चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवो ऽस्थिषु ष्ठादिति । पुनातु भवतो हरेर् अमरवैर्नाथोरसि kvaïatkarajapa¤jarakrakacakëajanmÃnala÷ // VidSrk_6.13 *(116) // वाक्पतेर् एतौ वन्दे भुजभ्रमितमन्दरमथ्यमान- दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् । नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द- दुन्निद्रकैर् अवतडागम् उरो मुरारेः ॥ VidSrk_6.14 *(117) // मुरारेः भ्रमति गिरिरापृष्ठे गर्जत्य् उपश्रुति सागरो दहति विततज्वालाजालो जगन्ति विषानलः । स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥ VidSrk_6.15 *(118) // भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर् नीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस् तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर् वा हरेः ॥ VidSrk_6.16 *(119) // पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम- श्रद्धाहूतखलत्पुरातनमुनिर् मीनो हरिः पातु वः । यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओंकारसारध्वनेर् मध्येसिन्धु वियन्मयो जलमयः स्तम्भस् त्व् अभूद् अम्बरे ॥ VidSrk_6.17 *(120) // /वर्{जलमयः/lem /emend/ /Ingalls, jalamaya@ /edKG} जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध- लक्ष्मीकराम्बुरुहलालनलालसस्य । गात्रापवृत्तिभरखर्वितशेषम् अव्याद् अव्याहतं मुरजितः कृतकप्रसुप्तम् ॥ VidSrk_6.18 *(121) // मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः । न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर् न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः ॥ VidSrk_6.19 *(122) // श्यामोच्चन्द्रा स्वपिषि न शिशो नैति माम् अम्ब निद्रा निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व । रामो नाम क्षितिपतिर् अभून् माननीयो रघूणाम् इत्य् उक्तस्य स्मितम् अवतु वो देवकीनन्दनस्य ॥ VidSrk_6.20 *(123) // खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः ॥ VidSrk_6.21 *(124) // उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारम् अंसे वहन्त्याः । भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु ॥ VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests ÃliÇgya for Ãlambya in d. /var{@maæse/lem /conj/ /Ingalls, @maæÓaæ /edKG सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी । इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः क्षीराब्धेर् मथने ऽभवद् दिविषदां लक्ष्मीर् असाव् अस्तु वः ॥ VidSrk_6.23 *(126) // भभभ्रमति किं मही ललललम्बते चन्द्रमाः कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः । शिशीधु मुमुमुञ्च मे ववववक्त्रम् इत्यादिकं मदस्खलितम् आलपन् हलधरः श्रियं वः क्रियात् ॥ VidSrk_6.24 *(127) // पुरुषोत्तमदेवस्य किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव । चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् इत्थं दैत्याधिराजं निजनखकुलिशैर् जघ्निवान् यः स वो ऽव्यात् ॥ VidSrk_6.25 *(128) // देवस् त्वाम् एकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर् गायन् गोयुद्धगीतीर् उपरचितशिरःशेखरः प्रग्रहेण । दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः krŬÃgopÃlamÆrtir मुररिपुर् अवताद् आत्तगोरक्षलीलः ॥ VidSrk_6.26 *(129) // श्रीसोन्नोकस्य जयन्ति निर्दारितदैत्यवक्षसो नृसिंहरूपस्य हरेर् नखाङ्कुराः । विचिन्त्य येषां चरितं सुरारयः प्रियानखेभ्यो ऽपि रतेषु बिभ्यति ॥ VidSrk_6.27 *(130) // एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः ॥ VidSrk_6.28 *(131) // मिथ्याकाण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान् ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च । ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास् ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥ VidSrk_6.29 *(132) // राजशेखरस्य प्रत्यग्रोन्मेषजिह्मा क्षणम् अनभिमुखी रत्नदीपप्रभाणाम् आत्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः । नागाङ्गं मोक्तुम् इच्छोः शयनम् उरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः ॥ VidSrk_6.30 *(133) // विशाखदत्तस्य दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः । प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः ॥ VidSrk_6.31 *(134) // वराहमिहिरस्य पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो नैकाब्धिस्तिमितोदरः स भगवान् krŬÃjha«a÷ केशवः । त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर् यस्योत्स्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ॥ VidSrk_6.32 *(135) // रघुनन्दनस्य ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो ये तापात् तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः । ये राधास्मृतिसाक्षिणः कमलया सासूयम् आकीर्णिता gìhÃntardavatho÷ प्रतप्तसरलाः श्वासा हरेः पान्तु वः ॥ VidSrk_6.33 *(136) // पुष्पाकस्य सेयं द्यौस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस् तत् पातालतलं त एव गिरयस् ते ऽम्भोधयस् ता दिशः । इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ॥ VidSrk_6.34 *(137) // युक्तं मानद माम् अनन्यमनसं वक्षःस्थलस्थायिनीं भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्तासहस्रं तव । इत्य् उक्त्वा फणभृत्फणामणिगतां स्वाम् एव मन्त्वा तनुं निद्राच्छेदकरं हरेर् अवतु वो लक्ष्म्या विलक्षस्मितम् ॥ VidSrk_6.35 *(138) // भासस्य अग्रे गच्छत धेनुदग्धकलशान् आदाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनर् इयं राधा शनैर् यास्यति । इत्य् अन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः कारणनन्दसूनुर् अशिवं कृष्णः स मुष्णातु वः ॥ VidSrk_6.36 *(139) // सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया लग्नैर् बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः । भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः पायाद् वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः ॥ VidSrk_6.37 *(140) // सोन्नोकस्यैतौ दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्- ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः । व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन- स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥ VidSrk_6.38 *(141) // वाक्पतेः लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर् अभ्यर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु । दोर्दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः ॥ VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarïaÓrÅ÷ for अभ्यर्णश्रीः इन् b. श्रीभगीरथस्य नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल- क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः । हरेर् अपरकेशरिक्षुभितचेतसः पातु वः सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् ॥ VidSrk_6.40 *(143) // वाक्पतिराजस्य वत्स क्ष्माधरगह्वरेषु विचरंश् चारप्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि । इत्य् उक्तस्य यशोदया मुररिपोर् अव्याज् जगन्ति स्फुरद्- bimbo«ÂhadvayagìhapŬanavaÓÃd अव्यक्तभावं स्मितम् ॥ VidSrk_6.41 *(144) // देवो हरिर् जयति यज्ञवराहरूपः सृष्टिस्थितिप्रलयकारणम् एक एव । यस्योदरस्थितजगत्त्रयबीजकोश- निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा ॥ VidSrk_6.42 *(145) // सोन्नोकस्य बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः कन्दं नागाधिराजो वियद् अतिविपुलः पत्रकोशावकाशः । द्वीपाः पत्राणि मेघा मधुपकुलम् अमूस् तारका गर्भधूलिर् यस्यैतन् नाभिपद्मं भुवनम् इति स वः शर्म देवो ददातु ॥ VidSrk_6.43 *(146) // मालायुधस्य कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामाम् आत्मद्युतिं प्रतिबिम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर् मुहुर् उत्क्षिपञ् जयति janitavrŬÃnamrapriyÃhasino हरिः ॥ VidSrk_6.44 *(147) // वैद्दोकस्य /चोलो इति विष्णुव्रज्या॥ 6 % ततः सूर्यव्रज्या 7 यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः । सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् ॥ VidSrk_7.1 *(148) // राजशेखरस्य शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः /* मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ॥ VidSrk_7.2 *(149) //* विद्यायाः तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय vyomendranÅlatarukäcanapallavÃya / संसारसागरसमुत्क्रमयोगिसार्थ- प्रस्थानपूर्णकलशाय नमः सवित्रे ॥ VidSrk_7.3 *(150) // वराहमिहिरस्य संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन । अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः ॥ VidSrk_7.4 *(151) // मयूरस्य /चोलो इति सूर्यव्रज्या॥ 7 % ततो वसन्तव्रज्या॥ 8 आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत्प्रगल्भं महः । अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर् आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥ VidSrk_8.1 *(152) // संघश्रियः नैवैके वयम् एव कोकिलवधूकण्ठोच्चरत्पञ्चम- स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन romäcitÃ÷ / पश्यैते तरवो ऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्- भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः ॥ VidSrk_8.2 *(153) // विनयदेवस्य मलयमहीधरपवनः कलकण्ठकलध्वनिर् निकुञ्जलताः /* उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य ॥ VidSrk_8.3 *(154) //* कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना । आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ VidSrk_8.4 *(155) // वाक्कुटस्य द्विस् त्रिः कोकिलया रुतं त्रिचतुरैश् चूताङ्कुरैर् उद्गतं कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् । क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह- ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् ॥ VidSrk_8.5 *(156) // नीलस्य जम्बूनां कुसुमोदरेष्व् अतिरसाद् आबद्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च । एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥ VidSrk_8.6 *(157) // राजशेखरस्य दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर- प्राग्भारप्रसरत्परागसिकतादुर्गास् तटीभूमयः । याः कृच्छ्राद् अभिलङ्घ्य लुब्धकभयात् तैर् एव रेणूत्करैर् धारावाहिभिर् अस्ति लुप्तपदवीनिःशङ्कम् एणीकुलम् ॥ VidSrk_8.7 *(158) // मुरारेः अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश् चैते न कुड्मलशालिनः । दलति कलिका चौती नास्मिंस् तथा मृगचक्षुषाम् अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥ VidSrk_8.8 *(159) // कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं माम् उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः । इत्य् आशोकी जगति सकले वल्लरी चीरिकेव प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता ॥ VidSrk_8.9 *(160) // मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर् निषण्णालिभिः । चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः ॥ VidSrk_8.10 *(161) // हृद्यस्निग्धैः परभृतरुतैर् मुक्तदीर्घप्रवासः प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः । शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति ॥ VidSrk_8.11 *(162) // लोलैः कोकिलमण्डलैर् मधुलिहां चंचूर्यमाणैर् गणैर् नीरन्ध्रैर् गृहवाटिकापरिसरेष्व् अङ्गारितैः किंशुकैः । प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर् भ्राम्यतः प्रस्निग्धा परितो धृतेव कलिकादीपावलिश् चम्पकैः ॥ VidSrk_8.12 *(163) // मनोविनोदस्यैतौ च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जठरताम् आलम्बन्ते क्लमोदयदायिनीम् ॥ VidSrk_8.13 *(164) // साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् बाह्लीकीदशनव्रणारुणतलैः पत्रैर् अशोको ऽर्चितः । भृङ्गालङ्घितकोटि किंशुकम् इदं किंचिद् विवृन्तायते mäji«Âhair मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः ॥ VidSrk_8.14 *(165) // गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा vächÃmÃtraparigraha÷ पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगनि जिष्णु दिवसैर् द्वित्रैर् मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः ॥ VidSrk_8.15 *(166) // राजशेखरस्यैतौ शीतास् तैर् इव भग्नशैशिरनिशाभागैर् अहः स्फायते गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् । किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्व् अयं लोकः स्तोकरसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति ॥ VidSrk_8.16 *(167) // त्रिलोचनस्य उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः । गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव krŬanty अमू भूरुहः ॥ VidSrk_8.17 *(168) // प्राग् एव जैत्रम् अस्त्रं सहकारलता स्मरस्य चापभृतः /* किं पुनर् अनल्पनिपतितमधुकरविषकल्कलेपेन ॥ VidSrk_8.18 *(169) //* शुभाङ्गस्य स्वस्ति श्रीमलयाचलात् स्मरसखः श्रीमान् वसन्तानिलः krŬÃveÓmasu कामिनः कुशलयत्य् एतच् च वक्तीतरत् । एषो ऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यम् अस्माद् इति ॥ VidSrk_8.19 *(170) // एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः । येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ॥ VidSrk_8.20 *(171) // किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति /* रक्तनिचोलकपिहितं धनुर् इव जतुमुद्रितं वितनोः ॥ VidSrk_8.21 *(172) //* वल्लणस्य वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश् चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर् वर्तते । दौर्भाग्योपनयाय साम्प्रतमयाम् अल्पो ऽपि मार्गश्रमः शिक्षाम् उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः ॥ VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively सम्प्रवसताम् for साम्प्रतमयाम् इन् c. अभिनन्दस्य आरक्तैर् नवपल्लवैर् विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः । तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन् निर्भर- krŬÃkÆtaka«Ãyitena मनसा लोको ऽयम् उन्माद्यते ॥ VidSrk_8.23 *(174) // काप्य् अन्या मुकुलाधिकारमिलिता लक्ष्मीर् अशोकद्रुमे माकन्दः समयोचितेन विधिना धत्ते ऽभिजातं वपुः । किं cëìhagirer अनङ्गविजयप्रस्तावनापण्डितः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ॥ VidSrk_8.24 *(175) // वह्निर् मन्ये हिमजलमिषात् संश्रितः किंशुकेषु श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः । संतापार्थं कथम् इतरथा पान्थसीमन्तिनीनां पुष्पव्याजाद् विसृजति शिखाश्रेणिम् udgìhaÓoïÅm ॥ VidSrk_8.25 *(176) // पौतायनेः /वर्{श्यामं/lem /conj/ /Ingalls, vyÃmaæ /edKG} श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर् मुग्धचूतं रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु । सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः ॥ VidSrk_8.26 *(177) // सावर्णेः मुघाताम्रैर् नवकिशलयैः सम्भृतोदारशोभं प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् । सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः स्निग्धास्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति ॥ VidSrk_8.27 *(178) // वागुरस्य शिकीमुखैर् अद्य मनोज्ञपक्षैर् विषोपलेपाद् इव कज्जलाभैः /* नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ॥ VidSrk_8.28 *(179) //* शुभाङ्गस्य स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः /* परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् ॥ VidSrk_8.29 *(180) //* श्रीधर्माकरस्य संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः /* सम्प्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसारजुषः ॥ VidSrk_8.30 *(181) //* श्रीधरणीधरस्य दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्य् आपाटलाग्राणि हरिन्ति मूले /* कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि ॥ VidSrk_8.31 *(182) //* उपनयति कपोले लोलकर्णप्रवाल- क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् । परिमलितहरिद्रान् सम्प्रति द्राविडीनां नवनखपदतिक्तान् आतपः स्वेदबिन्दून् ॥ VidSrk_8.32 *(183) // योगेश्वरस्य सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् । एको लोके कथयति नरस्येष्टजाते निसर्गं नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या ॥ VidSrk_8.33 *(184) // इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः स्थितीनाम् आबन्धः स्फुटति शुकचञ्चूपुटनिभः । ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं समन्तान् निर्याति स्फुटसुभगरागं किसलयम् ॥ VidSrk_8.34 *(185) // उद्गच्छत्य् अलिझंकृतिः स्मरधनुर् ज्यामञ्जुगुञ्जारवैर् निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः । रे सम्प्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ॥ VidSrk_8.35 *(186) // mitha÷krŬÃlolabhramarabharabhaÇgÃÇkurarasa- प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः । इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः प्रयच्छन्न् उन्मादान् अहह सहकारद्रुमयुवा ॥ VidSrk_8.36 *(187) // अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे /* अङ्कुरितः पल्लवितः कोरकितो विकसितश् च हृदि मदनः ॥ VidSrk_8.37 *(188) //* उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरम् एव किंशुकतरोर् आश्यामलं जालकम् । आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् ॥ VidSrk_8.38 *(189) // भवभूतेः सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते /* सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ॥ VidSrk_8.39 *(190) //* राजशेखरस्य /चोलो इति वसन्तव्रज्या % ग्रीष्मव्रज्या॥ 9 विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया । गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः ॥ VidSrk_9.1 *(191) // तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः । निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥ VidSrk_9.2 *(192) // मङ्गलार्जुनस्य प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी /* उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः ॥ VidSrk_9.3 *(193) //* बटोः सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दम् उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि । शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ् जीवसि ॥ VidSrk_9.4 *(194) // बाणस्य गुरुर् गर्भारम्भः क्लमयति कलत्रं बलिभुजः समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः । इदानीं नीहारस्तिमितपवनप्रीतिजनितां निशाशेषो निद्रां नुदति पटधूम्याटमुखरः ॥ VidSrk_9.5 *(195) // राजशेखरस्य सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः । वायुः संचारिण इव लिखत्य् आनने दिग्वधूनां धूमोद्गारैर् अगुरुपवनैः सान्तरान् पत्रभङ्गान् ॥ VidSrk_9.6 *(196) // हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका- गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः । औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर- व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः ॥ VidSrk_9.7 *(197) // चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसम् उत्पक्ष्मल- न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर् नीयते । jaÇghÃku¤canalabdhanŬanibi¬Ãva«Âambhaka«Âojjhita- क्षेपीयःपवनाभिघातरभसोत्क्षेपैर् अहः पक्षिभिः ॥ VidSrk_9.8 *(198) // धास्यत्य् अद्य सितातपत्रसुभगं सा राजहंसी शिशोः स्मेराम्भोरुहवासिनो ऽपि शिरसि स्नेहेन पक्षद्वयम् । तृष्णार्तः शुकशावको ऽपि सुतनोः पीनस्तनासङ्गिनीं मुक्ताहारलतां तदङ्कवसतिस् तोयाशया पास्यति ॥ VidSrk_9.9 *(199) // भुवां घर्मारम्भे पवनचलितं तापहतये पटच्छत्राकारं वहति गगनं धूलिपटलम् । अमी मन्दाराणां दवदहनसंदेहितधियो न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः ॥ VidSrk_9.10 *(200) // भवभूतेः अपां मूले लीनं क्षणपरिचितं चन्दनरसे मृणालीहारादौ कृतलघुपदं चन्द्रमसि च । मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यम् अधुना ॥ VidSrk_9.11 *(201) // prÃntÃraktavilocanäcaladarÅvyagrÃlpamak«Åbhaya- प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः । पाथोबिन्दुभिर् अक्षिसन्धिषु शनैः संसिच्यमानः सुखं मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः ॥ VidSrk_9.12 *(202) // तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षन् पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः kÃyakëai÷ / उत्ताम्यत्तालवश् च प्रतपति तरणावांशवीं तापतन्द्रीम् अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि ॥ VidSrk_9.13 *(203) // जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि । दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी कण्ठान् बिभ्रति विष्किराः ÓaraÓamÅnŬe«u nìiædhamÃn // VidSrk_9.14 *(204) // बाणस्यैतौ सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः /* प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ VidSrk_9.15 *(205) //* कालिदासस्य अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर् बाहुभिर् व्यामथ्योपरतप्रपेषु पथिकैर् मार्गेषु मध्यंदिने । आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥ VidSrk_9.16 *(206) // योगेश्वरस्य मृद्भूयिष्ठतया गुरून् परिहरन्न् आरण्यकान् गोमयान् वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् । वह्निर् nŬikili¤jasaæcayasamutsiktaÓ चरन् कानने प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति ॥ VidSrk_9.17 *(207) // तस्यैव दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं क्लाम्यत्कङ्कम् अचक्रवाकम् अमिलन्मद्गु प्रयातप्लवम् । क्लिष्टक्रौञ्चम् adhÃrtarëÂram अपतत्कोयष्टि निष्टीटिभं सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः ॥ VidSrk_9.18 *(208) // तस्यैव तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम । कान्तं कर्णाव् अभिनिविशते कोमलाग्रं शिरीषं स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् ॥ VidSrk_9.19 *(209) // मधुशीलस्य शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् /* तलम् आश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् ॥ VidSrk_9.20 *(210) //* वागुरस्य हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यद् अर्घति करम्बिता शिशिरवारिणा वारुणी । भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ VidSrk_9.21 *(211) // जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः शिरीषैर् उत्तंसो विचकिलमयी हाररचना । शुचाव् एणाक्षीणां मलयजरसार्द्राश् च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ VidSrk_9.22 *(212) // रजनिविरमयामेष्व् आदिशन्ती रतेच्छां किम् अपि कठिनयन्ती नारिकेलीफलाम्भः । अपि परिणमयित्री राजरम्भाफलानां दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः ॥ VidSrk_9.23 *(213) // एते राजशेखरस्य अम्भोधेर् जलयन्त्रमन्दिरपरस्पन्दे ऽपि निद्राणयोः श्रीनारायणयोर् घनं विघटयत्य् ऊष्मा समालिङ्गनम् । किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटम् इव क्रूरा रवेर् अंशवः ॥ VidSrk_9.24 *(214) // नारायणलच्छेः /चोलो इति ग्रीष्मव्रज्या % ततः प्रावृड्व्रज्या वानीरप्रसवैर् निकुञ्जसरिताम् आसक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसाम् उज्जृम्भितं जालकैः । उन्मीलत्कुटजप्रहासिषु गिरेर् आलम्ब्य सानून् इतः प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर् वितानाय्यते ॥ VidSrk_10.1 *(215) // फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलिततनुतरङ्गाम् उत्तरेण श्रवन्तीम् । उपरिविघटमानप्रौढतापिञ्जनीलः श्रयति शिखरम् अद्रेर् नूतनस् तोयवाहः ॥ VidSrk_10.2 *(216) // जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः । उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसाम् आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः ॥ VidSrk_10.3 *(217) // उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्- प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । धारासिक्तवसुन्धरासुरभयः प्राप्तास् त एते ऽधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ VidSrk_10.4 *(218) // भवभूतेर् अमी एणी याति विलोक्य bÃlaÓalabhä शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिराद् अण्डभ्रमात् कुक्कुटी । धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूराद् एव वनान्तरे vi«adharagrÃsÃbhilëÃtura÷ // VidSrk_10.5 *(219) // आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः । धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर् निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥ VidSrk_10.6 *(220) // योगेश्वरस्य dÃtyÆhadhvanibhäji वेतसशिखासुप्तोरगाणि ध्वनत्- कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च । तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलप- व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥ VidSrk_10.7 *(221) // कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततो दिग्भागान् अवलोक्य रङ्गवसुधाम् उत्सृज्य पद्भ्यां ततः । एष स्फारमृदङ्गनादमधुरैर् अम्भोमुचाम् आरवैर् बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥ VidSrk_10.8 *(222) // पीताम्भःस्तिमिताः सृजन्ति सलिलान्य् आबद्धधारं घनास् तद्धाराध्वनिमीलितानि नयनान्य् अभ्येति निद्रागमः । निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः ॥ VidSrk_10.9 *(223) // धारानिपातरवबोधितपञ्जरस्थ- दात्यूहडम्बरकरम्बितकण्ठकूजाः । अट्टेषु काण्डपटवारितशीकरेषु धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥ VidSrk_10.10 *(224) // शैलश्रेणिर् अपेतदावदहना dagdhaprarƬhaæ वनं जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः । किं चान्यत् कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश् छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः ॥ VidSrk_10.11 *(225) // केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे । डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश् चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायिमत्स्योत्सुकाः ॥ VidSrk_10.12 *(226) // समन्ततो विस्फुरदिन्द्रनील- मणिप्रभाविच्छुरितान्तरालः । मर्त्यावतीर्णस्य बिडोजसो ऽयं नीलांशुकच्छत्रम् इवाम्बुवाहः ॥ VidSrk_10.13 *(227) // खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः । एताः केतकभेदवासितपुरोवाताः पतद्वारयो न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥ VidSrk_10.14 *(228) // एतस्मिन् मदजर्जरैर् उपचिते kambÆravìambarai÷ स्तैमित्यं मनसो दिशत्य् अनिभृतं धारारवे मूर्छति । उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥ VidSrk_10.15 *(229) // गम्भीराम्भोधराणाम् अविरलनिपतद्वारिधारानिनादान् ईषन्निद्रालसाक्षा d­¬hag­hapaÂalÃrƬhaku«mÃï¬abandhyÃ÷ / दोर्भ्याम् आलिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् ॥ VidSrk_10.16 *(230) // अपगतरजोविकारा घनपटलाक्रान्ततारकालोका /* लम्बपयोधरभारा प्रावृद् इयं वृद्धवनितेव ॥ VidSrk_10.17 *(231) //* अम्भोधेर् va¬avÃmukhÃnalajhalÃjvÃlopagƬhÃntarà व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः । उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशाद् अहो दह्यन्ते कथम् अन्यथार्धमलिनाङ्गारद्युतस् तोयदाः ॥ VidSrk_10.18 *(232) // कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः सान्द्रैर् वारिकणैः कपोलफलके विच्छित्तिम् आछिन्दता । मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर् मुहुः ॥ VidSrk_10.19 *(233) // आसारोपरमे pragìhatimirÃ÷ किम् ईरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः । पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥ VidSrk_10.20 *(234) // हस्तप्राप्यम् इवाम्बरं विदधतः खर्वा इवाशाततीर् गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः । क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दामसौदामिनी- नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः ॥ VidSrk_10.21 *(235) // % NB in b divide ghanaanuttÃla; cf./ Browne 2001, 21. उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास् ततचञ्चवो लयवशाद् उत्क्षिप्तपादा मुहुः । पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीम् उन्नत- ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥ VidSrk_10.22 *(236) // इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् । स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम- च्छदाग्राभिस् त्वग्भिर् वलयितकरीरास् तलभुवः ॥ VidSrk_10.23 *(237) // पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमाद् अंसौ पृष्ठम् उरः सपक्षतितलं gìhaæ स्पृशन्तो मुहुः । एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः ॥ VidSrk_10.24 *(238) // मज्जानम् अपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे /* nirgamakelisamutsukaÓiÓivÃraïagìhaparirambha÷ // VidSrk_10.25 *(239) //* आक्रन्दाः स्तनितैर् विलोचनजलान्य् अश्रान्तधाराम्बुभिस् तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः । अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस् तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः ॥ VidSrk_10.26 *(240) // भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भूतलम् आविशन्ति /* चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृश्नति ॥ VidSrk_10.27 *(241) //* छत्रावलम्बि विमलोरुपयःप्रवाह- धाराभरस्फटिकपञ्जरसंयताङ्गः । पान्थः स्वशासनविलङ्घनजातकोप- कामाज्ञया प्रियतमाम् इव नीयते स्म ॥ VidSrk_10.28 *(242) // अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः । नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोलपुच्छच्छद- च्छत्रच्छादितमौलयो दिशि दिशि krŬÃlasÃ÷ केकिनः ॥ VidSrk_10.29 *(243) // गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरलतारा /* आस्फालयति मृदङ्गं तदनु घनो ऽयं महाकालः ॥ VidSrk_10.30 *(244) //* अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु /* नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ VidSrk_10.31 *(245) //* काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् /* उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ VidSrk_10.32 *(246) //* असितभुजगशिशुवेष्टितम् अभिनवम् आभाति केतकीकुसुमम् /* आयसवलयाकंकृतविषाणम् इव दन्तिनः पतितम् ॥ VidSrk_10.33 *(247) //* स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य /* विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः ॥ VidSrk_10.34 *(248) //* धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्ताद् अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः । प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिको ऽयम् ॥ VidSrk_10.35 *(249) // मेघश्यामदिशि प्रवृत्तधनुषि krŬatta¬ittejasi च्छन्नाहर् निशि गर्जितप्रमनसि प्रम्लानलीलारुषि । पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि ॥ VidSrk_10.36 *(250) // क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां प्रताप्योर्वीं सर्वां वनगहनम् उच्छाद्य सकलम् । क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास् तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥ VidSrk_10.37 *(251) // विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत- श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः । खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम् आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥ VidSrk_10.38 *(252) // अभिनन्दस्य हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर् वनानाम् अमी जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः । स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः ॥ VidSrk_10.39 *(253) // शतानन्दस्य एताः paÇktilakÆlarƬhanakadastambakvaïatkambava÷ krŬatkarkaÂacakravÃlavidalajjambÃlatoyÃvilÃ÷ / हृल्लेखं जनयन्त्य् अनूपसरिताम् उत्तुण्डगण्डूपदोत्- कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः ॥ VidSrk_10.40 *(254) // योगेश्वरस्य नवे धारासारे प्रमदचटुलायाः स्थलजुषो वराटीशुभ्रायाः शफरसरणेर् एभिर् उपरि । कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृतकरा मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः ॥ VidSrk_10.41 *(255) // अभिषेकस्य विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः /* जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः ॥ VidSrk_10.42 *(256) //* पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः /* मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् ॥ VidSrk_10.43 *(257) //* योगेश्वरस्यैतौ अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण /* पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥ VidSrk_10.44 *(258) //* तस्यैव आरोहवल्लीभिर् इवाम्बुधारा- राजीभिर् आभूमिविलम्बिनीभिः । संलक्ष्यते व्योम वटद्रुमाभम् अम्भोधरश्यामदलप्रकाशम् ॥ VidSrk_10.45 *(259) // दक्षस्य नीपैः käcÅk­taviracanai÷ पिञ्जरं श्रोणिबिम्बं मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन । पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैर् इत्य् आकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् ॥ VidSrk_10.46 *(260) // लूने kÃläjanaparicaye शीकरैः कामम् अक्ष्णोर् एकीभूते कुचकलशयोर् वाससि श्यामसूक्ष्मे । दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः ॥ VidSrk_10.47 *(261) // असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव । अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं घनैर् बद्धव्यूहैः किम् इदम् अतिघोरं vyavasitam ॥ VidSrk_10.48 *(262) // /var{vilupta@/lem /msK (cf./ Browne 2001, 21), pralupta@ /edKG (unmetrical)} तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद् विक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लम्भिता तावद् आशा । फुल्लद्धाराकदम्बस्तबकवलयिता यावद् एते न दृष्टा निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः ॥ VidSrk_10.49 *(263) // कामं कूले नदीनाम् अनुगिरि mahi«ÅyÆthanŬopakaïÂhe गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोका बलाकाः । अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥ VidSrk_10.50 *(264) // योगेश्वरस्यैतौ अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः । स माध्यन्दात्यूहश् चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन् मन्दमधुरः ॥ VidSrk_10.51 *(265) // /चोलो इति प्रावृड्व्रज्या॥ 10 ततः शरद्व्रज्या॥ 11 ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कम् इन्दुं तापं रवेर् अभ्यधिकं चकार ॥ VidSrk_11.1 *(266) // यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् बन्धूकपुष्परुचिराधरपल्लवापि । धिङ् मां तथापि गलितोरुपयोधरत्वाद् इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥ VidSrk_11.2 *(267) // ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः । येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः ॥ VidSrk_11.3 *(268) // धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः । मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति ॥ VidSrk_11.4 *(269) // दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः । विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः ॥ VidSrk_11.5 *(270) // घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः । निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः ॥ VidSrk_11.6 *(271) // रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् । स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो द्विरेफाचार्याणां मधुमदपटीयान् कलकलः ॥ VidSrk_11.7 *(272) // अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः । चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति ॥ VidSrk_11.8 *(273) // दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः । हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥ VidSrk_11.9 *(274) // मनोविनोदस्यामी तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः । कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति ॥ VidSrk_11.10 *(275) // तीष्णं रविस् तपति नीच ivÃcirìhya÷ शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः । तोयं प्रसीदति मुनेर् इव धर्मचिन्ता कामी दरिद्र इव शोणम् उपैति पङ्कः ॥ VidSrk_11.11 *(276) // संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरम् आदधाना । आपाण्डुपीवरपयोधरम् उद्वहन्ती काचिद् वधूर् विरहिणीव शरद् विभाति ॥ VidSrk_11.12 *(277) // शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः । चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ VidSrk_11.13 *(278) // आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः । ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति ॥ VidSrk_11.14 *(279) // पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिर् अङ्कितम् अलक्तकलोहिताभिः । गोरोचनाहरितबभ्रु बहिःपलाशम् आमोदते कुमुदम् अम्भसि पल्वलस्य ॥ VidSrk_11.15 *(280) // सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः । व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः ॥ VidSrk_11.16 *(281) // इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली । केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् ॥ VidSrk_11.17 *(282) // अभिनन्दस्य सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः । नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः säjanÃk«Ã हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति ॥ VidSrk_11.18 *(283) // हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः । ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ VidSrk_11.19 *(284) // श्रीकमलायुधस्य वराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः । कपोतैः पोतार्थं k­tanibi¬anŬà विटपिनः शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः ॥ VidSrk_11.20 *(285) // शतानन्दस्य लालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः । वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ॥ VidSrk_11.21 *(286) // शुभाङ्गस्य हारच्छायां वहति कुचयोर् अन्तराले मृणाली कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः । या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः ॥ VidSrk_11.22 *(287) // मधुशीलस्य दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः । अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः ॥ VidSrk_11.23 *(288) // डिम्बोकस्य उन्मग्नचञ्चलवनानि वनापगानाम् आश्यानसैकततरङ्गपरंपराणि । निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ॥ VidSrk_11.24 *(289) // व्यालीविमर्दविगलज्जलकोटराणि शाखाविलम्बिमृतशैवलकन्दलानि । दूरीभवन्ति सरितां तटकाननानि पूर्वप्रवाहमहिमानम् उदाहरन्ति ॥ VidSrk_11.25 *(290) // शुभाङ्गस्य तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः /* आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः ॥ VidSrk_11.26 *(291) //* योगेश्वरस्य ìhyÃn निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः /* द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥ VidSrk_11.27 *(292) //* वागुरस्य /चोलो इति शरद्व्रज्या॥ 11 ततो हेमन्तव्रज्या॥ 12 यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः कालः सो ऽयं कमलसरसां सम्पदः कालदूतः । निद्राव्याजाज् जडिमविधुरा यत्र gìhe ऽपि मन्तौ वामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥ VidSrk_12.1 *(293) // अग्रे श्यामलबिन्दुबद्धतिलकैर् मध्ये ऽपि पाकान्वय- प्रौढीभूतपटोलपाटलतरैर् मूले मनाग्बभ्रुभिः । वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर् बन्धुराः सम्प्रत्य् उत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ VidSrk_12.2 *(294) // दलानां मूलेषु स्तिमितपतितं केसररजः समीरो नेदानीं हरति हरितालद्युतिहरम् । कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः ॥ VidSrk_12.3 *(295) // आवाति स्फुटितप्रियङ्गुसुरभिर् नीहारवारिच्छलात् स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः । प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्- मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥ VidSrk_12.4 *(296) // गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना गोपान् गोगर्भिणीनां सुखयति बहुलो rÃtriromanthabëpa÷ / प्रातः p­«ÂhÃvagìhaprathamaravirucir ग्रामसीमोपशल्ये शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः ॥ VidSrk_12.5 *(297) // योगेश्वरस्य कटुमधुराण्य् आमोदैः पर्णैर् उत्कीर्णपत्रभङ्गानि /* दमनकवनानि सम्प्रति काण्डैर् एकान्तपाण्डूनि ॥ VidSrk_12.6 *(298) //* लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने । परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात् स्तनकलशमहोष्माबद्धरेखस् तुषारः ॥ VidSrk_12.7 *(299) // क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरान् आहूयातिरसेन कर्षकजनान् आबद्धकोलाहलाः । हस्तारोपितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह त्यक्त्वा शालिचिकर्तिषाम् इत इतो धान्वन्त्य् अमी पामराः ॥ VidSrk_12.8 *(300) // कृत्वा पृष्ठतरे पटच्चरम् अथ ज्योतिःप्रतङ्काङ्कयोर् ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले । पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन romäcità प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति ॥ VidSrk_12.9 *(301) // वैश्यस्य % NB Ingalls proposes tentatively @k«atÃÇkÃ@ for @prataÇkÃ@ in a. धूमप्रायः प्रतिमुहुर् अतिक्षोभनोद्वान्ततेजाः कारीषाग्निः सततमृतुना सेव्यतां नीयमानः । बाहुक्षेपात् स्तनपरिसराद् अस्तलीलांशुकाभिर् घोषस्त्रीभिर् दिवसविरतौ भाति निर्विश्यमानः ॥ VidSrk_12.10 *(302) // आभोगिनः किम् अपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः । ग्रामास् तुषारबन्धुरगोमयाग्नि- धूमावलीवलयमेखलिनो हरन्ति ॥ VidSrk_12.11 *(303) // अभिनन्दस्य मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे /* मधुरसुरभीणि सम्प्रत्य् agìhapÃkÃni बदराणि ॥ VidSrk_12.12 *(304) //* तस्यैव भद्रं ते सदृशं यद् अध्वगशतैः कीर्तिस् तवोद्गीयते स्थाने रूपम् अनुत्तमं सुकृतिनो दानेन कर्णो जितः । इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ VidSrk_12.13 *(305) // योगेश्वरस्य /चोलो इति हेमन्तव्रज्या॥ 12 ततः शिशिरव्रज्या॥ 13 कुन्दस्यापि न पूजनव्यतिकरे नाप्य् आत्मनो मण्डने व्यापारे ऽपि तथा प्रहेणकविधेर् नार्घन्ति बद्धादराः । नार्यः कुन्दचतुर्थिकामहसम् आरम्भाभिषेके यथा हूतानङ्गम् उलूलुकाकलरवैः प्रीणन्ति यूनां मनः ॥ VidSrk_13.1 *(306) // दुर्लक्ष्या स्याद् दमनकवने धूमधूम्रे पतन्ती कारीषाग्नेः पटमयगृहा वामलीलां तनोति । प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी ॥ VidSrk_13.2 *(307) // पूषा प्रातर् गगनपथिकः प्रस्थितः पूर्वशैलात् सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः । रात्रिं सर्वां हुतवहपरिष्वङ्गभाजो ऽपि मन्ये jìyÃbaddhÃæs त्वरयितुम् अयं द्राङ् न शक्नोति पादान् ॥ VidSrk_13.3 *(308) // पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति प्रत्यूषेषु pratanusalilodgÅrïabëpapravÃhÃ÷ / वारां पूर्णा इव सचकिता वारपारीणदृष्टेर् दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः ॥ VidSrk_13.4 *(309) // दूरप्रोषितकैर् अवाकरपरीहासाः स्वकान्ताश्मसु प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः । क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः सौभाग्यापगमाद् इवेन्दुमहसां लावण्यशून्याः श्रियः ॥ VidSrk_13.5 *(310) // हंसैर् जर्जररूक्षपक्षमलिनैर् नक्तं दिवान्तर् बहिस् तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् । प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ bëpÃn उज्झति वारि वारिरुहिणीनाशाद् इवोपार्जितान् ॥ VidSrk_13.6 *(311) // धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन- प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारागमः । अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित- क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥ VidSrk_13.7 *(312) // कम्पन्ते कपयो भृशं जडकृशं गो ऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति । शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्मवत् स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥ VidSrk_13.8 *(313) // लक्ष्मीधरस्य इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः । उदञ्चद्दोर्वल्लीरणितवलयाभिर् युवतिभिर् गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥ VidSrk_13.9 *(314) // पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः श्यामत्वं phalapŬyamÃnakusumÃn आपद्यते सर्षपान् । वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते ॥ VidSrk_13.10 *(315) // योगेश्वरस्य सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर् उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः । पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् ॥ VidSrk_13.11 *(316) // वाचस्पतेः व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर् गलितविभवस्याज्ञेवाद्य द्युतिर् मसृणा रवेः । अभिनववधूरोषस्वादुः करीषतनूनपाद् असरलजनाश्लेषक्रूरस् तुषारसमीरणः ॥ VidSrk_13.12 *(317) // अभिनन्दस्य वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ । उद्धूमैर् बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः कोणे कोणे खलानां परिसरसकटुः कीर्यते को ऽपि गन्धः ॥ VidSrk_13.13 *(318) // योगेश्वरस्य नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर् बीजान्य् एवोन्मदपरभृतालोचनापाटलानि । उत्पाकत्वाद् विघटितशमीकोषसंदर्शितानि व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् ॥ VidSrk_13.14 *(319) // सावर्णेः शुकस्निग्धैः पत्रैर् युवतिकरदीर्घैः किशलयैः फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः । मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः ॥ VidSrk_13.15 *(320) // शतानन्दस्य mëÅïÃæ मुषितं यवेषु यवसश्यामा छविः शीर्यते ग्रामान्ताश् च मसूरधूसरभुवः स्मेरं यमानीवनम् । pu«pìhyÃ÷ शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी ॥ VidSrk_13.16 *(321) // शुभाङ्गस्य पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं ततः पाकोत्सेकाद् अरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरम् अरसत्वं कलयति ॥ VidSrk_13.17 *(322) // /चोलो इति शिशिरव्रज्या॥ 13 % ततो मदनव्रज्या॥ 14 अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयम् इति प्रियायाः करं करेण paritìaya¤ जयति जातहासः स्मरः ॥ VidSrk_14.1 *(323) // नीलपटहस्य भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये क्षेपीयाः कृष्णसारा नरहृदयभिदस् तारवक्रूरशल्याः । ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः पायासुर् वो ऽतिवीर्यास् त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥ VidSrk_14.2 *(324) // मनसि कुसुमबाणैर् एककालं त्रिलोकीं कुसुमधनुर् अनङ्गस् tìayaty अस्पृशद्भिः । इति विततविचित्राश्चर्यसंकल्पशिल्पो जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः ॥ VidSrk_14.3 *(325) // शत्रुः कारणमान्मनो ऽपि भगवान् वामाङ्गनित्याङ्गनः स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः । चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः ॥ VidSrk_14.4 *(326) // मनिविनोदस्यामू कुलगुरुबलानां केलिदीक्षाप्रदाने परमसुहृद् अनङ्गो रोहिणीवल्लभस्य । अपि कुसुमपृषत्कैर् देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः ॥ VidSrk_14.5 *(327) // राजशेखरस्य वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् । येनासाव् अपि bhasmalächitatanur देवः कपाली बलात् premakruddhanagÃtmajÃÇghrivinatikrŬÃvrate दीक्षितः ॥ VidSrk_14.6 *(328) // ललितोकस्य स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः /* यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ VidSrk_14.7 *(329) //* दामोदरगुप्तस्य अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः । शरीरम् अक्षतं कृत्वा भिनत्त्य् अन्तर्गतं मनः ॥ VidSrk_14.8 *(330) // धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । iyä जेतुं यस्य त्रिभुवनम् अदेहस्य विभवः स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥ VidSrk_14.9 *(331) // जयति स मदखेलोच्छृङ्खलप्रेमरामा- ललितसुरतलीलादैवतं पुष्पचापः । त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेर् उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥ VidSrk_14.10 *(332) // उत्पलराजस्य याच्यो न कश्चन गुरुः प्रतिमा च कान्ता पूजा विलोकनविगूहनचुम्बनानि । आत्मा निवेद्यम् इतरव्रतसारजेत्रीं वन्दामहे मकरकेतनदेवदीक्षाम् ॥ VidSrk_14.11 *(333) // वल्लणस्य /चोलो इति मदनव्रज्या॥ 14 % ततो वयःसन्धिव्रज्या॥ 15 भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये । इदानीं बालायाः किम् अमृतमयः किं मधुमयः किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः ॥ VidSrk_15.1 *(334) // वीर्यमित्रस्य /var{@kala÷/lem /conj/ /Ingalls, @laya÷ /edKG} उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः । तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.2 *(335) // विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे । यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् ॥ VidSrk_15.3 *(336) // एतौ राजशेखरस्य एतद् दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् । मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः ॥ VidSrk_15.4 *(337) // यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः /* मकरपताकेवेयं राजति रोमावली रम्या ॥ VidSrk_15.5 *(338) //* एतौ लडहचन्द्रस्य चलितशिशुदशानां यौवनारम्भरेखा- परिचयपरिचुम्बत्प्रेमकौतूहलानाम् । उचितसहजलज्जादुर्बला बालिकानां गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः ॥ VidSrk_15.6 *(339) // गुणेश्वरस्य नैतत् समुन्नमितचूचुकमुद्रम् अन्तः- संक्रान्तसीमकुचकोरकचक्रम् अस्याः । संकेतिताङ्गनवयौवननाटकस्य कश्मीरजच्छुरितनूतनकांस्यतालम् ॥ VidSrk_15.7 *(340) // नितम्बः संवादं मसृणमणिवेद्या मृगयते मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति । विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते ॥ VidSrk_15.8 *(341) // उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः । प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते ॥ VidSrk_15.9 *(342) // गेहाद् बहिर् विरम चापलम् अस्तु दूरम् अद्यापि शैशवदशालडितानि तानि । ÃpyÃyamÃnajaghanasthalapŬyamÃnam अर्धोरुकं त्रुटति पुत्रि तव क्षणेन ॥ VidSrk_15.10 *(343) // प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः । इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः ॥ VidSrk_15.11 *(344) // लक्ष्मीधरस्य नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते समन्तात् साभोगं न च kucavibhÃgäcitam उरः । दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते ॥ VidSrk_15.12 *(345) // शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.13 *(346) // दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते । नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥ VidSrk_15.14 *(347) // ÃkaïÂhÃrpitaka¤cukäcalam उरो हस्ताङ्गुलीमुद्रणा- मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः । तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.15 *(348) // दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते । चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः ॥ VidSrk_15.16 *(349) // वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः । तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम ॥ VidSrk_15.17 *(350) // भोज्यदेवस्य दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः । नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः ॥ VidSrk_15.18 *(351) // गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् । मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् ॥ VidSrk_15.19 *(352) // बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् । स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः ॥ VidSrk_15.20 *(353) // वल्लणस्य माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः । किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे ॥ VidSrk_15.21 *(354) // पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः । धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ VidSrk_15.22 *(355) // बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् तटे विनष्टं सह चापलेन । तदर्थम् उत्थापितचारुचैत्य- कल्पौ स्तनौ पाण्डुतरौ तरुण्याः ॥ VidSrk_15.23 *(356) // तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ । स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः ॥ VidSrk_15.24 *(357) // मुरारेः भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः । नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति ॥ VidSrk_15.25 *(358) // लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् जातस् तत्र नवीनयौवनकलालीलालतामण्डपः । तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः ॥ VidSrk_15.26 *(359) // वीर्यमित्रस्य भ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः । इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं नितम्बस्याभोगो नयति maïikäcÅm अधिकताम् ॥ VidSrk_15.27 *(360) // राज्यपालस्य मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः । किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते ॥ VidSrk_15.28 *(361) // वज्रमुष्टेः समस्तं विज्ञाय स्मरनरपतेश् चारुचरितं चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव । प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् ॥ VidSrk_15.29 *(362) // उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी । एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥ VidSrk_15.30 *(363) // भवस्य स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति । नितम्बे च स्वैरं विलसति विलासव्यसनिता मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् ॥ VidSrk_15.31 *(364) // यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः । उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् ॥ VidSrk_15.32 *(365) // कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् । navanidhuvanakrŬÃrambhaprakampavivartinÅm अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् ॥ VidSrk_15.33 *(366) // स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः । गतीनाम् आरम्भः किसलयितलीलापरिमलः स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः ॥ VidSrk_15.34 *(367) // अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा /* बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः ॥ VidSrk_15.35 *(368) //* प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च । स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति च तथैवेयम् अधिकम् ॥ VidSrk_15.36 *(369) // अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता । सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् ॥ VidSrk_15.37 *(370) // शतानन्दस्य स एष यौवनाचार्यः सिद्धये स्मरभूभुजः । प्रियायां बलिम् उद्दिश्य तनोति स्तनमण्डलम् ॥ VidSrk_15.38 *(371) // बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् । अन्तर् विस्फुरति स्मरो बहिर् अपि vrŬà समुन्मीलते स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते ॥ VidSrk_15.39 *(372) // रुद्रस्य सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् । रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् अपि च किम् अपि vrŬÃæ krŬÃsakhÅm इव मन्यते ॥ VidSrk_15.40 *(373) // यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः । तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् ॥ VidSrk_15.41 *(374) // नरसिंहस्य तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च । दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् अहो सारङ्गाक्ष्यास् तरुणिमनि gìha÷ परिचयः ॥ VidSrk_15.42 *(375) // राजशेखरस्य गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् । विलोकभ्रूवल्लीचलनलयलोलं च नयनं क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् ॥ VidSrk_15.43 *(376) // सुदोकस्य हरतितरां जनहृदयं कलिकोपगता लता च दयिता च /* यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् ॥ VidSrk_15.44 *(377) //* गोभटस्य धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् । अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् इदम् anubhavadvächÃpÆrtik«amarddhi कुचद्वयम् ॥ VidSrk_15.45 *(378) // स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् /* इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ VidSrk_15.46 *(379) //* मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च । अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् ॥ VidSrk_15.47 *(380) // राजशेखरस्य अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः /* कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ VidSrk_15.48 *(381) //* उत्पलराजस्य स्खलति वयसि बाले निर्जिते राजनीव स्फुरति रतिनिधाने यौवने जेतरीव । मदमदनविवृद्धिस्पर्धयेवाबलानां किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति ॥ VidSrk_15.49 *(382) // दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् । सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता ॥ VidSrk_15.50 *(383) // राजशेखरस्य /चोलो इति वयःसन्धिव्रज्या ततो युवतिवर्णनव्रज्या यासां सत्य् अपि सद्गुणानुसरणे दोषानुरागः सदा याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकं तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥ VidSrk_16.1 *(384) // कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरम् अच्छं रजः सान्द्रं चन्दनम् अङ्गके वलयिताः पाणौ मृणालीलताः । तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहतः ॥ VidSrk_16.2 *(385) // लीलास्खलच्चरणचारुगतागतानि तिर्यग्विवर्तितविलोचनवीक्षितानि । वामभ्रुवां मृदु च मञ्जु च bhëitÃni निर्मायम् आयुधम् इदं मकरध्वजस्य ॥ VidSrk_16.3 *(386) // दृष्टा käcanaya«Âir अद्य नगरोपान्ते भ्रमन्ती मया तस्याम् अद्भुतपद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् । तत्रोभौ मधुपौ तथोपरि तयोर् एको ऽष्टमीचन्द्रमास् तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते ॥ VidSrk_16.4 *(387) // मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम- प्राप्तौ तालफलद्वयं तदनु तन् निःसन्धिभावस्थितम् । पश्चात् तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया- कारेण स्फुटम् एव तत् परिणतं क्वेदं वदामो ऽद्भुतम् ॥ VidSrk_16.5 *(388) // वित्तोकस्यैतौ स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् । क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी क्व बालायास् ते ते क्व चटुलकटाक्षा नयमुषः ॥ VidSrk_16.6 *(389) // यागोकस्य आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीय इत्तभ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि । तत्रापि कापि ननु चित्रपरम्परेयम् उज्जृम्भितं कुवलयद्वितयं यद् अत्र ॥ VidSrk_16.7 *(390) // श्रीहर्षपालदेवस्य निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि /* नीलोत्पले ऽपि विमृषति करम् अर्पयितुं कुसुमलावी ॥ VidSrk_16.8 *(391) //* धरणीधरस्य यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे /* लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनाव् अस्याः ॥ VidSrk_16.9 *(392) //* एकम् एव बलिं बद्ध्वा जगाम हरिर् उन्नतिम् । अस्यास् त्रिवलिबन्धेन सैव मध्यस्य नम्रता ॥ VidSrk_16.10 *(393) // रोमावली कनकचम्पकदामगौर्या लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः । त्रैलोक्यलब्धविजयस्य मनोभवस्य सौवर्णपट्टलिखितेव जयप्रशस्तिः ॥ VidSrk_16.11 *(394) // दृशा दग्धं मनसिकं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस् ताः सुत्वे वामलोचनाः ॥ VidSrk_16.12 *(395) // सो ऽयम् अभ्युदितः पश्य प्रियाया मुखचन्द्रमाः । यस्य पार्वणचन्द्रेण तुल्यतैव हि lächanam ॥ VidSrk_16.13 *(396) // विधायापूर्वपूर्णेन्दुम् अस्या मुखम् अभूद् ध्रुवम् । धाता जिनासनाम्भोज- विनिमीलनदुःस्थितः ॥ VidSrk_16.14 *(397) // श्रीहर्षदेवस्य मैकं तमःस्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् एणं त्यजास्य विमले नयने गृहाण । लोलालकं तरलवीक्षितम् आयताक्ष्याः साक्षान् मुखं यदि भवान् अनुकर्तुकामः ॥ VidSrk_16.151 *(398) // एतस्मिन्न् अवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः । आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥ VidSrk_16.16 *(399) // वसुकल्पस्य घनऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते । हतौ रम्भास्तम्भौ हतम् अहह बन्धूककुसुमं हतौ हेम्नः कुम्भाव् अहह विहतः पार्वणशशी ॥ VidSrk_16.17 *(400) // यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते । सुरसुमनसः श्वासामोदे शशी च कपोलयोर् अमृतम् अधरे तिर्यग्भूते विषं च विलोचने ॥ VidSrk_16.18 *(401) // लक्ष्मीधरस्य तरलनयना तन्वङ्गीयं पयोधरहारिणी रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता । भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा विगलिततनुर् लेखाशेषः कथं च निशाकरः ॥ VidSrk_16.19 *(402) // सुवर्णरेखस्य सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके । एवंसादनम् उत्सहेत स जगज् जेतुं कथं मन्मथं तस्यामोघम् अमूर् भवन्ति न हि चेद् अस्त्रं कुरङ्गीदृशः ॥ VidSrk_16.20 *(403) // अमरसिंहस्य गुरुतां जघनस्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः /* मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली ॥ VidSrk_16.21 *(404) //* असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्पं कन्दर्पं जननयननिर्माणम् अफलं जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः ॥ VidSrk_16.22 *(405) // भवभूतेः त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् । इत्य् ak«uïïamanoj¤acÃÂujanitavrŬa÷ पुरन्ध्रीजनो धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते ॥ VidSrk_16.23 *(406) // वाक्कूटस्य दूर्वाश्यामो जयति पुलकैर् एष कान्तः कपोलः कस्तूरीभिः किम् इह लिखितो द्राविडः पत्रभङ्गः । प्रत्यग्राणि priyakararuhakrŬitÃny एव मुग्धे ÓobhÃbhäji स्तनकलशयोस् तन्वि हारो ऽपि भारः ॥ VidSrk_16.24 *(407) // जनः पुण्यैर् यायाज् जलधिजलभावं जलमुचं तथावस्थं चैनं विदधति शुभैः शुक्तिवदने । ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति ॥ VidSrk_16.25 *(408) // अचलसिंहस्य न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं न बन्धूकस्येदं कुसुमम् अधरस् तद्द्युतिधरः । ममाप्य् अत्र भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते कृतं यत्नैर् एभ्यो विरम विरम श्राम्यसि मुधा ॥ VidSrk_16.26 *(409) // मनसिजविजयास्त्रं नेत्रविश्रामपात्रं तव मुखम् अनुकर्तुं तन्वि vächà द्वयोश् च । इति जनितविरोधाद् भूतकोपाद् इवायं हरति तुहिनरश्मिः पङ्कजानां विकाशम् ॥ VidSrk_16.27 *(410) // धर्माकरस्य चेतोभुवो रचितविभ्रमसंविधानं नूनं न गोचरम् अभूद् दयिताननं वः । तत्कान्तिसम्पदम् अवाप्स्यत चेच् चकोराः पानोत्सवं किम् अकरिष्यत चन्द्रिकासु ॥ VidSrk_16.28 *(411) // यद् गीयते जगति शस्त्रहता व्रजन्ति नूनं सुरालयम् इति स्फुटम् एतद् अद्य । सूच्यग्रमात्रपरिखण्डितविग्रहेण प्राप्तं यतः स्तनतटं तव कञ्चुकेन ॥ VidSrk_16.29 *(412) // अनेन कुम्भद्वयसंनिवेश- संलक्ष्यमाणेन कुचद्वयेन । उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ॥ VidSrk_16.30 *(413) // भागुरस्य सत्यं शरैः सुमनसां हृदयं तवैतल् लोलाक्षि निर्भरम् अपूरि मनोभवेन । आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति श्वासाः स्वभावसुभगं कथम् अन्यथैते ॥ VidSrk_16.31 *(414) // सुतनु भवगभीरं गर्तम् उत्पाद्य नाभीम् अध उपरि निधाय स्तम्भिकां रोमराजीम् । स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा त्रिवलिवलयबद्धं मध्यम् आलोकयामः ॥ VidSrk_16.32 *(415) // मुहुः शस्त्रच्छेदैर् मुहुर् asamapëÃïaka«aïair मुहुर् ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः । तद् एवं तन्वङ्ग्याः कथम् अपि नितम्बस्थलम् इदं मया लब्धं पुण्यैर् इति रणति käcÅparikara÷ ॥ VidSrk_16.33 *(416) // गुणवृद्धिर् वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा /* दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ ॥ VidSrk_16.34 *(417) //* नयनच्छलेन सुतनोर् वदनजिते शशिनि कुलविभौ क्रोधात् /* नासानालनिबद्धं स्फुटितम् इवेन्दीवरं द्वेधा ॥ VidSrk_16.35 *(418) //* चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी भ्रूसूत्रस्य सनाभि मन्मथधनुर् लावण्यपुण्यं वपुः । रेखा कापि रदच्छदे च सुतनोर् गात्रे च तत् कामिनीम् एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति ॥ VidSrk_16.36 *(419) // राजशेखरस्यैतौ चण्डीशदर्पदलनात् प्रभृति स्मरस्य वामभ्रुवां वदनम् एव हि राजधानी । निःशङ्कम् अङ्कुरितपुष्पितकान्तिकाशे तत्राधुना तुहिनधाम्नि मृगाश् चरन्ति ॥ VidSrk_16.37 *(420) // सरोकस्य लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् स्मेरे ऽधुना तव मुखे तरलायताक्षि । क्षोभं यद् एति न मनाग् अपि तेन मन्ये सुव्यतम् एव जलराशिर् अयं पयोधिः ॥ VidSrk_16.38 *(421) // आनन्दवर्धनस्य अधीराक्ष्याः पीनस्तनकलशम् आस्कन्दसि मुहुः क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् । भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहतिकलाम् इदं वीणादण्ड प्रकटय फलं कस्य तपसः ॥ VidSrk_16.39 *(422) // वाचस्पतेः न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः । इमां मन्ये मुद्राम् अतनुतरसिन्दूरसुभगाम् इदं मुक्तारत्नं मदननृपतेर् मुद्रितम् इव ॥ VidSrk_16.40 *(423) // कमलाधरस्य इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयम् इदं तद् एतल् लीलाब्जं शरदमृतरश्मिः स्फुटम् अयम् । किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च ॥ VidSrk_16.41 *(424) // जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती प्रयातो ऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् । भ्रुवोर् लीलां बालः श्रियम् अलिकपट्टस्य तरुणो मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥ VidSrk_16.42 *(425) // वामदेवस्य लावण्यसिन्धुर् अपरैव हि केयम् अत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः ॥ VidSrk_16.43 *(426) // श्रीविक्रमादित्यदेवस्य इयं गेहे लक्ष्मीर् इयम् अमृतवर्तिर् नयनयोर् असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥ VidSrk_16.44 *(427) // भवभूतेः नितम्बश्रीः कं न स्वगतमितयानं जनयति स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति । तवाक्ष्णोर् अपभ्रष्टं स्मरजरशरेन्दीवरदलं मुखं तद् यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् ॥ VidSrk_16.45 *(428) // वल्लणस्य सजन्मानौ तुल्यावभिजनभुवाजन्म च सह- प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ । मिथः सीयमात्रे यद् इदम् अनयोर् मण्डलवतोर् अपि स्पर्धायुद्धं तद् इह हि नमस्यः कण्ठिनिमा ॥ VidSrk_16.46 *(429) // भावकदेव्याः शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः सर्गाभ्यासफलं विधेर् मधुमयी वर्तिर् जगच्चक्षुषाम् । लीलानिर्झरिणी मनोजनृपतेर् लावण्यसिन्धोर् इयं वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली ॥ VidSrk_16.47 *(430) // हिमाङ्गस्य किम् इयम् अमृतवर्तिः किं नु लावण्यसिन्धुः किम् अथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली । इति नवहरिणाक्ष्याः कान्तिम् आलोकयन्तो जगद् अखिलम् असारं भारम् आलोचयामः ॥ VidSrk_16.48 *(431) // स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां मुखाब्जं चेत् पीतं तद् अलम् इह पीयूषकथया । अहो मोहः को ऽयं शतमखमुखानां सुमनसां यद् अस्यार्थे ऽत्यर्थं जलधिमथनायासम् अविशन् ॥ VidSrk_16.49 *(432) // एतल् लोचनम् उत्पलभ्रमवशात् पद्मभ्रमाद् आननं भ्रान्त्या बिम्बफलस्य चाजनि दधद् वामाधरो वेधसा । तस्याः सत्यम् अनङ्गविभ्रमभुवः प्रत्यङ्गम् आसङ्गिनी भ्रान्तिर् विश्वसृजो ऽपि यत्र कियती तत्रास्मदादेर् मतिः ॥ VidSrk_16.50 *(433) // वीर्यमित्रस्य आनीलचूचुकशिलीमुखम् उद्गतैक- रोमावलीविपुलनालम् इदं प्रियायाः । उत्तु|न्गसंगतपयोधरपद्मयुग्मं नाभेर् अधः कथयतीव महानिधानम् ॥ VidSrk_16.51 *(434) // यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते । अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद् रागिणां विश्रम्भास्पदम् अद्भुतं किम् अपि तत् कान्तेति तत्त्वान्तरम् ॥ VidSrk_16.52 *(435) // तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तम् इति लज्जया ॥ VidSrk_16.53 *(436) // भोज्यदेवस्य हन्तु नाम जगत् सर्वम् अविवेकि कुचद्वयम् । प्राप्तश्रवणयोर् अक्ष्णोर् न युक्तं जनमारणम् ॥ VidSrk_16.54 *(437) // धर्मकीर्तेः /वर्{युक्तं/lem /msK, muktaæ /edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! तन्वङ्गीनां स्तनौ दृष्ट्वा शिरः कम्पायते युवा । तयोर् अन्तरसंलग्नां दृष्टिम् उत्पाटयन्न् इव ॥ VidSrk_16.55 *(438) // पाणिनेः शिखरिणि क्व नु नाम कियच्चिरं किमभिधानम् असाव् अकरोत् तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ VidSrk_16.56 *(439) // याता लोचनगोचरं यदि विधेर् एणेक्षणा सुन्दरी नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात् क्षणम् । नाप्य् आमीलितलोचनस्य रचनाद् रूपं भवेद् ईदृशं तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् ॥ VidSrk_16.57 *(440) // धर्मकीर्तेः व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि गौरीपतीक्षणशिखिज्वलितो मनोभूः । रोषाद् वशीकरणम् अस्त्रम् उपाददे यां सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥ VidSrk_16.58 *(441) // मनोविनोदकृतः आरब्धे दयितामुखप्रतिसमे निर्मातुम् अस्मिन्न् अपि व्यक्तं जन्मसमानकालमिलिताम् अंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचाद् अतिदुःस्थितस्य न विधेस् तच्छिल्पम् उन्मीलितम् ॥ VidSrk_16.59 *(442) // अनेन रम्भोरु भवन्मुखेन तुषारभानोस् तुलया जितस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ VidSrk_16.60 *(443) // गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः शय्योत्थायं यद् अखिलमहः प्रीणयन्ति द्विरेफान् । एकाग्रां यद् दधति भगवत्य् उष्णभानौ च भक्तिं तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि ॥ VidSrk_16.61 *(444) // मुरारेर् अमी कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो नीतास् तथा कण्टकाः । इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं यत् पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥ VidSrk_16.62 *(445) // सा रामणीयकनिधेर् अधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतम् इन्दुसुधामृणाल- ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः ॥ VidSrk_16.63 *(446) // भवभूतेः उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् अनाकाशे को ऽयं गलितहरिणः शीतकिरणः । सुधाबद्धग्रासैर् उपवनचकोरैर् अनुसृतां किरञ् ज्योत्स्नाम् अच्छां नवलवलपाकप्रणयिनीम् ॥ VidSrk_16.64 *(447) // राजशेखरस्य चन्द्रो जडः कदलकाण्डम् अकाण्डशीतम् इन्दीवराणि च विसूत्रितविभ्रमाणि । येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिकां क्वचिद् अशीतरुचिः प्रसूते ॥ VidSrk_16.65 *(448) // अयम् अपि तस्यैव अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः । अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर् गौराङ्ग्या गलितमृगलक्ष्मा विजयते ॥ VidSrk_16.66 *(449) // रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय । किं चान्तर्निहितानुरागमधुराम् अव्यक्तवर्णक्रमां मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेदीभ्रमः ॥ VidSrk_16.67 *(450) // पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर् नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि ॥ VidSrk_16.68 *(451) // दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः । यत् तु pro¤chitalächane हिमरुचऊन्निद्रम् इन्दीवरं संसक्तं च मिथो रथाङ्गयुगलं तत् केन दृष्टं पुनः ॥ VidSrk_16.69 *(452) // विक्रमादित्यस्य अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् सो ऽयं सिक्थकम् आस्यकान्तिमधुनस् तन्वङ्गि चन्द्रस् तव । त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्य् अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः ॥ VidSrk_16.70 *(453) // लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥ VidSrk_16.71 *(454) // धर्मकीर्तेः किं कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहूंकृतिदग्धमूर्तेः संजीवनौषधिर् इयं विहिता विधात्रा ॥ VidSrk_16.72 *(455) // भट्टोद्भटस्य अस्याः सर्गविधौ प्रजापतिर् अभूच् चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः ॥ VidSrk_16.73 *(456) // कालिदासस्य तद् वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् तच् चक्षुर् यदि हारितं कुवलयैस् तच् चोत्स्मितं का सुधा । धिक् कन्दर्पधनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ VidSrk_16.74 *(457) // राजशेखरस्य तस्या मुखस्यायतलोचनायाः कर्तुं न शक्तः सदृशं प्रियायाः । इतीव शीतद्युतिर् आत्मबिम्बं निर्माय निर्माय पुनर् भिनत्ति ॥ VidSrk_16.75 *(458) // तुलितस् त्वन्मुखेनायं यद् उन्नमति चन्द्रमाः । अवनम्रमुखि व्यक्तम् एतेनैवास्य लाघवम् ॥ VidSrk_16.76 *(459) // तपस्यतीव चन्द्रो ऽयं त्वन्मुखेन्दुजिगीषया । कृशः शम्भुजटाजूट- तटिनीतटम् आश्रितः ॥ VidSrk_16.77 *(460) // तव तन्वि स्तनाव् एतौ कुर्वाते विग्रहं गुरुम् । अन्योन्यमण्डलाक्रान्तौ नष्टसंधी नृपाव् इव ॥ VidSrk_16.78 *(461) // प्रायः स्तनतटीभूमिः प्रकामफलदायिनी । यस्याम् अग्रे करं दत्त्वा योज्यते नखलाङ्गलम् ॥ VidSrk_16.79 *(462) // अमीषां मण्डलाभोगः स्तनानाम् एव शोभते । येषाम् उपेत्य सोत्कम्पा राजानो ऽपि करप्रदाः ॥ VidSrk_16.80 *(463) // लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतो देहार्धे वहति त्रिपिडपगुरुर् गौरीं स्वयं शंकरः । शङ्के पङ्कजसम्भवस् तु भगवान् अद्यापि बाल्यावधिः सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते ॥ VidSrk_16.81 *(464) // /चोलो इति युवतिवर्णनव्रज्या॥ 16 % ततो ऽनुरागव्रज्या॥ 17 दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति । अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः ॥ VidSrk_17.1 *(465) // आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना । मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् ॥ VidSrk_17.2 *(466) // तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् । ततः किंचित् फुल्लं तदनु ghanabëpÃmbulaharÅ- परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥ VidSrk_17.3 *(467) // वीर्यमित्रस्य लीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति । नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः ॥ VidSrk_17.4 *(468) // राजशेखरस्य दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् Ãbhëità शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते । निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥ VidSrk_17.5 *(469) // tadvrŬÃbharabhugnam आस्यकमलं विन्यस्य जानूपरि प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः । hÃsyaÓrÅlavalächità च यद् असाव् अस्याः कपोलस्थली लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥ VidSrk_17.6 *(470) // प्रद्युम्नस्य बिसकवलनलिलामग्नपूर्वार्धकायं कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः । विरतचरिततारस्फारनेत्रं यद् अस्याश् चकितम् इह न दृष्टं mƬha तद् वञ्चितो ऽसि ॥ VidSrk_17.7 *(471) // अयं लोकन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् । विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ॥ VidSrk_17.8 *(472) // मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः । लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः ॥ VidSrk_17.9 *(473) // यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः । तन् मित्रं कुसुमायुधस्य दधती bÃlÃndhakÃräcità तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् ॥ VidSrk_17.10 *(474) // मनोविनोदस्यामी वक्त्राम्बुजं भुजमृणाललतं प्रियाया लावण्यवारि वलिवीचि वपुस् तडागम् । तत्प्रेमपङ्कपतितो न समुज्जिहीते मच्चित्तकुञ्जरपतिः परिगाहमानः ॥ VidSrk_17.11 *(475) // कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता । मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने ॥ VidSrk_17.12 *(476) // श्रीहर्षदेवस्य अलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् परिणतिविरसत्वात् संगमेन प्रियायाः । इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा ॥ VidSrk_17.13 *(477) // नपुंसकम् इति ज्ञात्वा तां प्रति प्रहितं मनः । रमते तच् च तत्रैव हताः पाणिनिना वयम् ॥ VidSrk_17.14 *(478) // हारो ऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानाम् अप्य् अवस्थेयं के वयं स्मरकिंकराः ॥ VidSrk_17.15 *(479) // धर्मकीर्तेर् अमी सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे । कान्ताम् अयं विरहिणीम् अनुरन्तुकामः कामातुरो जपति मन्त्रम् इवान्तरात्मा ॥ VidSrk_17.16 *(480) // वीर्यमित्रस्य सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् । सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् ॥ VidSrk_17.17 *(481) // धर्मकीर्तेः अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतम् अपविद्धं पीतम् उन्मूलितं च ॥ VidSrk_17.18 *(482) // यान्त्या मुहुर् वलितकन्धरम् आननं तद् आवृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या gìhaæ निखात इव मे हृदये कटाक्षः ॥ VidSrk_17.19 *(483) // परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् । न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च ॥ VidSrk_17.20 *(484) // परिच्छेदातीतः सकलवचनानाम् अविषयः पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् । विवेकप्रध्वंसाद् उपचितमहामोहगहनो विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते ॥ VidSrk_17.21 *(485) // भवभूतेर् अमी गच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे । क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः ॥ VidSrk_17.22 *(486) // अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः /* अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् ॥ VidSrk_17.23 *(487) //* सा neträjanatÃæ पुनर् व्रजति मे वाचाम् अयं विभ्रमः प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः । एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः ॥ VidSrk_17.24 *(488) // वल्लणस्य नूनम् आज्ञाकरस् तस्याः सुभ्रुवो मकरध्वजः । यतस् तन्नेत्रसंचार- सूचितेषु प्रवर्तते ॥ VidSrk_17.25 *(489) // आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् vrŬÃnamram अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः । आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः ॥ VidSrk_17.26 *(490) // गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः /* चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ VidSrk_17.27 *(491) //* कालिदासस्य अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः ॥ VidSrk_17.28 *(492) // दण्डिनः अस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि । अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च ॥ VidSrk_17.29 *(493) // स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते । अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि ॥ VidSrk_17.30 *(494) // स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी । बहलतरनखाग्रक्षोदविन्यस्तमार्गे शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् ॥ VidSrk_17.31 *(495) // अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् /* मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥ VidSrk_17.32 *(496) //* मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः ॥ VidSrk_17.33 *(497) // धिक् तस्य mƬhamanasa÷ कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति । भ्रूभङ्गविभ्रमविलासनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के ॥ VidSrk_17.34 *(498) // तावज् जरामरणबन्धुवियोगशोक- संवेगभिन्नमनसाम् apavargavächà । यावन् न वक्रगतिर् अञ्जननीलरोचिर् एणीदृशां दशति लोचनदन्तशूकः ॥ VidSrk_17.35 *(499) // सा यैर् दृष्टा न वा दृष्टा मुषिताः समम् एव ते । हृतं हृदयम् एकेषाम् अन्येषां चक्षुषः फलम् ॥ VidSrk_17.36 *(500) // सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि । मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् ॥ VidSrk_17.37 *(501) // धर्मकीर्तेः अवचनं वचनं प्रियसंनिधाव् अनवलोकनम् एव विलोकनम् । अवयवावरणं च यद् अञ्चल- व्यतिकरेण तद् अङ्गसमर्पणम् ॥ VidSrk_17.38 *(502) // romäcair इव कीलिता चलति नो दृष्टिः कपोलस्थले स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् । उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते ॥ VidSrk_17.39 *(503) // यदि सरोजम् इदं क्व निशि प्रभा यदि निशापतिर् अह्नि कुतो नु स । रचयतोभयधर्मि तवाननं प्रकटितं विधिना बहु नैपुणम् ॥ VidSrk_17.40 *(504) // अभिमुखे मयि संवृतम् ईक्षितं हसितम् अन्यनिमित्तकथोदयम् । विनयवारितवृत्तिर् अतस् तया न विवृतो मदनो न च संवृतः ॥ VidSrk_17.41 *(505) // को ऽसौ कृती कथय को मदनैकबन्धुर् उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् । नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- दामाभिरामरुचिभिस् तरलैः कटाक्षैः ॥ VidSrk_17.42 *(506) // गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ VidSrk_17.43 *(507) // सावर्णेः अलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः । हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते ॥ VidSrk_17.44 *(508) // श्रीहर्षस्य उपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया । विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ॥ VidSrk_17.45 *(509) // साकूतं दयितेन सा परिजनाभ्याशे समालोकिता स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् । वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि ॥ VidSrk_17.46 *(510) // व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि vrŬayà स्वप्नभ्रान्तिपरिप्लुतेन मनसा gìhaæ समालिङ्गति । दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने ॥ VidSrk_17.47 *(511) // आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या parito«abëpataralÃm आसज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलान् svenäcalenÃdarÃd आमृष्टं करभय केशरसटाभारावलग्नं रजः ॥ VidSrk_17.48 *(512) // केशटस्य दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे तन्वी स्थिता कतिचिद् एव पदानि गत्वा । आसीद् विवृत्तवदना च विमोचयन्ती शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ VidSrk_17.49 *(513) // % QUOTE "साकुन्तल 2.12 कालिदासस्य दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः । romäco ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् ॥ VidSrk_17.50 *(514) // बाणस्य चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ VidSrk_17.51 *(515) // % QUOTE "साकुन्तल 1.20 स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव । मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति ॥ VidSrk_17.52 *(516) // % QUOTE "साकुन्तल 2.2 कालिदासस्यैतौ वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं krŬÃkautukamiÓrabhÃvam अनया ताम्रं वहन्त्याननम् । भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः ॥ VidSrk_17.53 *(517) // राजशेखरस्य तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । मगाग् वपुर् अपावृणु स्पृशतु käcanaæ कालिकाम् उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः ॥ VidSrk_17.54 *(518) // एको जयति सद्वृत्तः किं पुनर् द्वौ सुसंहतौ । किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥ VidSrk_17.55 *(519) // प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः । स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥ VidSrk_17.56 *(520) // भुवनभुवि सृजन्तस् तारहारावतारान् दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् । वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ VidSrk_17.57 *(521) // राजशेखरस्य यत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः । bhëante च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः ॥ VidSrk_17.58 *(522) // क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् तरलितवलिरेखासूत्रसर्वस्वम् अस्याः । स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः करकलितसखीकं मां दिदृक्षोः स्मरामि ॥ VidSrk_17.59 *(523) // स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी rayavigalitatìÅpatratìaÇkam एकम् । वहति हृदयचौरं कुङ्कुमन्यासगौरं वलयितम् इव नालं लोचनेन्दीवरस्य ॥ VidSrk_17.60 *(524) // coläcalena चलहारलताप्रकाण्डैर् वेणीगुणेन च बलाद् वलयीकृतेन । हेलाहितभ्रमरकभ्रममण्डलीभिश् छत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ VidSrk_17.61 *(525) // अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किम् अपि kandukakrŬitam // VidSrk_17.62 *(526) // सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् ते लोचने तरुणकेतकपत्रदीर्घे । कम्बोर् विडम्बनकरश् च स एव कण्ठः सैवेयम् इन्दुवदना मदनायुधाय ॥ VidSrk_17.63 *(527) // क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते । क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् ॥ VidSrk_17.64 *(528) // राजशेखरस्यामी रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् । सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ VidSrk_17.65 *(529) // कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितम् अमृतं हन्त स्वादोः परं रससम्पदः । विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः ॥ VidSrk_17.66 *(530) // ca¤caccoläcalÃni प्रतिसरणरयव्यस्तवेणीनि बाहोर् विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि । श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां kandukakrŬitÃni // VidSrk_17.67 *(531) // प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः sabëpajhalajjhalai÷ // VidSrk_17.68 *(532) // झलज्झलस्य कल्याणं परिकल्प्यतां पिककुले रोहन्तु väcÃptayo हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे । इत्य् udbëpavadhÆgira÷ प्रतिपदं सम्पूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥ VidSrk_17.69 *(533) // शृङ्गारस्य सामान्यवाचि पदम् अप्य् अभिधीयमानं मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् । स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं ताम् एव वामनयनां विषयीकरोति ॥ VidSrk_17.70 *(534) // % ततो दूतीवचनव्रज्या लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् । निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते ॥ VidSrk_18.1 *(535) // शृङ्गारस्य सोद्वेगा m­galächane मुखम् अपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः । चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति ॥ VidSrk_18.2 *(536) // शृङ्गारस्यैतौ विलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः । दृशोर् bëpa÷ पाणौ वदनम् असवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ VidSrk_18.3 *(537) // अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः । प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः ॥ VidSrk_18.4 *(538) // वक्त्रेन्दोर् न हरन्ति bëpapayasÃæ धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् । तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति ॥ VidSrk_18.5 *(539) // धर्मकीर्तेः तापोम्भःप्रसृतंपचः प्रचयवान् bëpa÷ प्रणालोचितः श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते ॥ VidSrk_18.6 *(540) // चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः । कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता ॥ VidSrk_18.7 *(541) // राजशेखरस्य वपुः शारङ्गाक्ष्यास् तद् aviralaromäcanicayaæ त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः । बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् विनिद्रायाः पश्चाद् anavaratabëpÃmbunivahÃ÷ // VidSrk_18.8 *(542) // वसुकल्पस्य नो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः । यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति ॥ VidSrk_18.9 *(543) // रुद्रस्य प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् /* आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव ॥ VidSrk_18.10 *(544) //* त्वदर्थिनी चन्दनभस्मदिग्ध- ललाटलेखाश्रुजलाभिषिक्ता । मृणालचीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा ॥ VidSrk_18.11 *(545) // ये निर्दहन्ति दशनश्वसितावलोकैः क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते । भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् अव्याल मारयति कापि भुजङ्गभङ्गिः ॥ VidSrk_18.12 *(546) // स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् तल्पाद् vyaktamanobhavÃnalaÓikhÃlŬhÃd इवाशङ्किता । सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं vächati ॥ VidSrk_18.13 *(547) // धूमेनेव हते दृशौ विसृजतो bëpaæ प्रवाहक्षमं क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति । अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति ॥ VidSrk_18.14 *(548) // मनोविनोदस्यैतौ अत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् । bëpavyÃkulam ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥ VidSrk_18.15 *(549) // डिम्बोकस्य सा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् अभ्युक्ष्य bëpasalilair निजदेहहव्यम् । जन्मान्तरे विरहदुःखविनाशकामा पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति ॥ VidSrk_18.16 *(550) // प्रभाकरस्य सुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् । तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् ॥ VidSrk_18.17 *(551) // वाक्कूटस्य दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः । तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥ VidSrk_18.18 *(552) // तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि । आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् ॥ VidSrk_18.19 *(553) // उत्पलरजास्य विषं चन्द्रालोकः कुमुदवनवातो हुतवहः क्षतक्षारो हारः स खलु पुटपाको मलयजः । अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी समं जातास् तस्याम् अहह विपरीतप्रकृतयः ॥ VidSrk_18.20 *(554) // अचलसिंहस्य त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य romäcità शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति । किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः ॥ VidSrk_18.21 *(555) // gìhÃvadha÷k­tavalitritayau सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् /* तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विमुखो ऽथ वा क्व ॥ VidSrk_18.22 *(556) //* वल्लणस्य मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी । इति तु नियतं नारीरूपः स लोकदृशां प्रियस् तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥ VidSrk_18.23 *(557) // पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः /* इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥ VidSrk_18.24 *(558) //* धरणीधरस्य /चोलो इति दूतीवचनव्रज्या % ततः सम्भोगव्रज्या प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके käcÅdÃmamaïiprabhÃbhir अनु चारब्धे दुकूलान्तरे । कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् ॥ VidSrk_19.1 *(559) // rƬhe रतिव्यतिकरे करणीयशेष- मायासभाजि दयिते मुहुर् आतुरायाः । प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः किं किं न हन्त हृदयंगमम् अङ्गनायाः ॥ VidSrk_19.2 *(560) // रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि । क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः ॥ VidSrk_19.3 *(561) // तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् मुग्धा विधाय लडितानि च तानि तानि । अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा निद्राति नाल्पतपसः फलसम्पद् एषा ॥ VidSrk_19.4 *(562) // यद् vrŬÃbharabhugnam आस्यकमलं यच् चक्षुर् अत्युल्लसत् पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः । यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् ॥ VidSrk_19.5 *(563) // स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् । यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति ॥ VidSrk_19.6 *(564) // समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि । तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् इदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥ VidSrk_19.7 *(565) // इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति । यद् अयम् उदयलीलालालसानां वधूनां रतिविनिमयभाजां केलिभिर् याति कालः ॥ VidSrk_19.8 *(566) // को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि । यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः ॥ VidSrk_19.9 *(567) // प्रद्युम्नस्य आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् । श्रोणीं तस्य करे ऽधिरोहति पुनर् vrŬÃmbudhau माम् अथो मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः ॥ VidSrk_19.10 *(568) // वल्लणस्य यद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये samÃrƬhaæ किंचित् पुलकम् इदम् आहुः किल जनाः । मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव ॥ VidSrk_19.11 *(569) // संकर्षणस्य अङ्गाकृष्टदुकूलया सरभसं gƬhau भुजाभ्यां स्तनाव् आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् । नाभीमूलनिबद्धचक्षुषि मयि vrŬÃnatÃÇgyà तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥ VidSrk_19.12 *(570) // जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनो वल्लभकौतुकेन । तदंशुकाक्षेपम् अधीरपाणे विमुञ्च käcÅmaïayo रणन्ति ॥ VidSrk_19.13 *(571) // महोदधेः कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् । एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः ॥ VidSrk_19.14 *(572) // विकटनितम्बायाः अतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ । सखि स्वैरं स्वैरं सुरतम् अकरोद् vrŬitavapur यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः ॥ VidSrk_19.15 *(573) // धन्यासि यत् कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥ VidSrk_19.16 *(574) // विद्यायाः जयति समरतान्तान्दोलनापाण्डगण्ड- स्थलकृतनिजवासखेदपूरानुजन्मा । श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो मुखपरिमलमुग्धः कान्तयोः श्वासवातः ॥ VidSrk_19.17 *(575) // मनोजन्मप्रौढव्यतिकरशतायासविधिषु प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः । सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती ॥ VidSrk_19.18 *(576) // नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः । अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः ॥ VidSrk_19.19 *(577) // तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया । भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो नाधन्यः कुरुते prarƬhapulakair आतिथ्यम् अङ्गैर् जनः ॥ VidSrk_19.20 *(578) // समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः । तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् ॥ VidSrk_19.21 *(579) // अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति । तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥ VidSrk_19.22 *(580) // नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् । संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥ VidSrk_19.23 *(581) // सोन्नोकस्य शीत्कारवन्ति दरमीलितलोचनानि romäcamu¤citanugharmakaïÃvalÅni / एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि ॥ VidSrk_19.24 *(582) // मुहुर् vrŬÃvatyÃ÷ प्रतिहसितवत्याः प्रतिमुहुर् मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः । श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं मुखं लीलावत्या हरति विपरीतव्यतिकरे ॥ VidSrk_19.25 *(583) // सुरभेः आस्तां दूरेण विश्लेषः प्रियाम् आलिङ्गतो मम । स्वेदः किं न सरिन्नाथो romäca÷ किं न पर्वतः ॥ VidSrk_19.26 *(584) // cirÃrƬhapremapraïayaparihÃsena हृतया तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् । anirvyƬhe तस्मिन् प्रकृतिसुकुमाराङ्गलतया पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् ॥ VidSrk_19.27 *(585) // नखदशननिपातजर्जराङ्गी रतिकलहे paripŬità प्रहारैः । सपदि मरणम् एव सा तु यायाद् यदि न पिबेद् अधरामृतं प्रियस्य ॥ VidSrk_19.28 *(586) // मुग्धे तवास्मि दयिता दयितो भव त्वम् इत्य् उक्तया न हि न हीति शिरो ऽवधूय । स्वस्मात् करान् मम करे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ VidSrk_19.29 *(587) // पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः /* रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ VidSrk_19.30 *(588) //* बाणस्य आवृण्वाना झगिति जघनं maddukÆläcalena preÇkhakrŬÃkulitakabarÅbandhanavyagrapÃïi÷ / अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥ VidSrk_19.31 *(589) // अभिनन्दस्य हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् प्रकटनखपदाङ्कः किं च romäcamudra÷ / हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः परिणतशरकाण्डस्निग्धपाण्डुः कपोलः ॥ VidSrk_19.32 *(590) // वीर्यमित्रस्य करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् ॥ VidSrk_19.33 *(591) // विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः । प्रायः कान्ते रतिश्रान्ते कामिनी पुरुषायते ॥ VidSrk_19.34 *(592) // bhÃvodgìham उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् । जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः ॥ VidSrk_19.35 *(593) // यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते । तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा ॥ VidSrk_19.36 *(594) // न बत विधृतः käcÅsthÃne करः श्लथवाससि प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि । कुचकलशयोर् Ƭha÷ कम्पस् तया मम संनिधौ मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः ॥ VidSrk_19.37 *(595) // अभिनन्दस्य हर्षाश्रुदूषितविलोचनया मयाद्य किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् । romäcaka¤cukatirask­tadehayà वा ज्ञातानि तानि परिरम्भसुखानि किं वा ॥ VidSrk_19.38 *(596) // अचलस्य स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा । विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने vyuda¤cadromäcasthagitavapur आलिङ्गति समाम् ॥ VidSrk_19.39 *(597) // किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् अविचलितकपोलं जल्पतोश् च क्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् अविदितगतयामा रात्रिर् एव व्यरंसीत् ॥ VidSrk_19.40 *(598) // % QUOTE उत्तररामचरित 1.27 भवभूतेः दाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् । nirvyƬhaæ न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः savrŬaiÓ च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः ॥ VidSrk_19.41 *(599) // वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः । इह हि nibi¬avrŬÃnaÇgajvarÃturacetasor नवतरुणयोः को जानीते किम् अद्य फलिष्यति ॥ VidSrk_19.42 *(600) // लक्ष्मीधरस्य द्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः । लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया ॥ VidSrk_19.43 *(601) // निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् । उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा ॥ VidSrk_19.44 *(602) // दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् एकस्या नयने निमील्य vihitakrŬÃnubandhacchala÷ / तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति ॥ VidSrk_19.45 *(603) // कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः । बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते ॥ VidSrk_19.46 *(604) // जीवचन्द्रस्य आश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति । antargƬhavigìhasambhramarasasphÃrÅbhavadgaï¬ayà तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ VidSrk_19.47 *(605) // राजशेखरस्य आश्लेषचुम्बनरतोत्सवकौतुकानि krŬà दुरोदरपणः प्रतिभूर् अनङ्गः । भोगः स यद्य् अपि जये च पराजये च यूनोर् मनस् तद् अपि vächati जेतुम् एव ॥ VidSrk_19.48 *(606) // मुरारेः कलहकलया यत् संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् । दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः ॥ VidSrk_19.49 *(607) // रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् । निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुतिं रसनारवः ॥ VidSrk_19.50 *(608) // युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति । श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् ॥ VidSrk_19.51 *(609) // % QUOTE कप्फिणाभ्युदय 14.24 दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि । न bhujalatikÃgìhÃÓle«ai÷ श्रमं ललिता ययुर् युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् ॥ VidSrk_19.52 *(610) // % QUOTE कप्फिणाभ्युदय 14.28 किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः । विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत ॥ VidSrk_19.53 *(611) // % QUOTE कप्फिणाभ्युदय 14.29 काश्मीरभट्टश्रीशिवस्वामिनश् चैते /चोलो इति सम्भोगव्रज्या ततः समाप्तनिधुवनचिह्नव्रज्या राजन्ति कान्तनखरक्षतयो मृगाक्ष्या लाक्षारसद्रवमुचः कुचयोर् उपान्ते । अन्तःप्रवृद्धमकरध्वजपावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥ VidSrk_20.1 *(612) // राजशेखरस्य जयन्ति कान्तास्तनमण्डलेषु विटार्पितान्य् आर्द्रनखक्षतानि । लावण्यसंभारनिधानकुम्भे मुद्राक्षराणीव मनोभवस्य ॥ VidSrk_20.2 *(613) // क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः । वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥ VidSrk_20.3 *(614) // पीततुङ्गकठिनस्तनान्तरे कान्तदत्तम् अबला नखक्षतम् । आवृणोति विवृणोति चेक्षते लब्धरत्नम् इव दुःखितो जनः ॥ VidSrk_20.4 *(615) // उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते । तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन ॥ VidSrk_20.5 *(616) // प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने । रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् ॥ VidSrk_20.6 *(617) // पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते /* किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि ॥ VidSrk_20.7 *(618) //* यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् । तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् ॥ VidSrk_20.8 *(619) // किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण । आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् अङ्गेषु किं नखपदानि न मण्डलानि ॥ VidSrk_20.9 *(620) // दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः । हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो vrŬÃrtà प्रकरोति dìimaphalavyÃjena वाग्बन्धनम् ॥ VidSrk_20.10 *(621) // प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः । वधूवक्त्रं vrŬÃbharanamitam अन्तर्विहसितं हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव ॥ VidSrk_20.11 *(622) // नखक्षतं यन् नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव । इदं तरीतुं त्रिवलीतरङ्गिणीं विराजते पञ्चशरस्य नौर् इव ॥ VidSrk_20.12 *(623) // हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् । कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः ॥ VidSrk_20.13 *(624) // अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः /* कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः ॥ VidSrk_20.14 *(625) //* मुरारेः नखपदवलिनाभीसंधिभागेषु लक्ष्यः क्षतिषु च दशनानाम् अङ्गनायाः सशेषः । अपि रहसि कृतानां वाग्विहीनो ऽपि जातः सुरतविलसितानां वर्णको वर्णको ऽसौ ॥ VidSrk_20.15 *(626) // नवनखपदम् अङ्गं गोपयस्य् अंशुकेन स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् । प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ VidSrk_20.16 *(627) // माघस्यैतौ काश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली । एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनम् इव प्रकटीकरोति ॥ VidSrk_20.17 *(628) // दक्षस्य अधरः पद्मरागो ऽयम् अनर्घः सव्रणो ऽपि ते । मुग्धे हस्तः किमर्थो ऽयम् अपार्थ इह दीयते ॥ VidSrk_20.18 *(629) // दरम्लानं वासो लुलितकुसुमालंकृति शिरः श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः । lasatkäcÅgranthisphuradaruïaratnÃæÓu जघनं प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् ॥ VidSrk_20.19 *(630) // वल्लणस्य प्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते । krŬÃÓÃrikayà निलीय निभृतं त्रातुं त्रपार्तां वधूं प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥ VidSrk_20.20 *(631) // तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् । आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः ॥ VidSrk_20.21 *(632) // सोन्नोकस्य इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः । इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः ॥ VidSrk_20.22 *(633) // प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् नवोढा न vrŬÃmukulitamukhÅyaæ सुखयति । लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् चमत्कारो gƬhaæ करजपदम् आसां कथयति ॥ VidSrk_20.23 *(634) // मुरारेर् एतौ /चोलो इति समाप्तनिधुवनचिह्नव्रज्या % मानिनीव्रज्या। मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् । आकारमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति ॥ VidSrk_21.1 *(635) // लक्ष्मीधरस्य वलतु तरला दृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् । तद् अपि न मया sambhëyo ऽसौ पुनर् दयितः शठः स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् ॥ VidSrk_21.2 *(636) // amarukasya % NB /edKG/ take d­«ÂÃd­«Âis as a compound `quick glance, halfglance'. tad एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् । यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः ॥ VidSrk_21.3 *(637) // शम्बूकस्य यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः । यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् ॥ VidSrk_21.4 *(638) // अमरुकस्य /वर्{चेतः/lem /emend/ /Ingalls, cak«u÷ /edKG} एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः । संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥ VidSrk_21.5 *(639) // श्रीहर्षस्य॥ यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः ॥ VidSrk_21.6 *(640) // दूराद् उत्सुकम् आगते विचलितं sambhëiïi स्फारितं संश्लिष्यत्य् अरुणं गृहीतवसने kopäcitabhrÆlatam / मानिन्याश् चरणानतिव्यतिकरे bëpÃmbupÆrïaæ क्षणाच् चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ VidSrk_21.7 *(641) // रतिपालस्य॥ वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो न नाम स्याद् bëpÃgamavi«adaæ लोचनयुगम् । समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ ॥ VidSrk_21.8 *(642) // बोपालितस्य॥ किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः । आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः ॥ VidSrk_21.9 *(643) // वाक्कूटस्य॥ यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि । यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् ॥ VidSrk_21.10 *(644) // भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः । धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता ॥ VidSrk_21.11 *(645) // धर्मकीर्तेः॥ /var{@parigrahe परिकरः/lem /emend (with Ingalls, VemabhÆpÃla, and other citations of the verse), @parigraha÷ parikare /edKG} तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा । इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् ॥ VidSrk_21.12 *(646) // भावकदेव्याः॥ यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः । इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता ॥ VidSrk_21.13 *(647) // कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः ॥ VidSrk_21.14 *(648) // प्रद्युम्नस्य॥ शठान्यस्याः käcÅmaïiraïitam आकर्ण्य सहसा समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः । तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति ॥ VidSrk_21.15 *(649) // हिङ्गोकस्य॥ मुग्धासि नायम् अपराध्यति मैवम् आलि केयं रुषा परुषिता लिखिताप्य् अनेन । केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव ॥ VidSrk_21.16 *(650) // वीर्यमित्रस्य॥ पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं vinyasyäjanadigdhalocanajalai÷ किं ग्लानिम् आनीयते । मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥ VidSrk_21.17 *(651) // कोपः सखि प्रियतमे ननु वञ्चनैव तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः । प्राणेश्वरश् चरणयोः पतितस् तवायं sambhëyatÃæ विकसता नयनोत्पलेन ॥ VidSrk_21.18 *(652) // बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि । तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥ VidSrk_21.19 *(653) // कुमारभट्टस्य॥ गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव । प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् ॥ VidSrk_21.20 *(654) // महोदधेः॥ गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः । इदं निद्राच्छेदे रसति सरसं सारसकुलं चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् ॥ VidSrk_21.21 *(655) // मया तावद् गोत्रस्खलितहतकोपान्तरितया न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः । अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् ॥ VidSrk_21.22 *(656) // हिम्बोकस्य॥ भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः । तव यदि tathÃrƬhaæ प्रेम प्रपन्नम् इमां दशां प्रकृतिचपले का नः pŬà गते हतजीविते ॥ VidSrk_21.23 *(657) // धर्मकीर्तेः॥ असद्वृत्तो नायं न च सखि गुणैर् एष रहितः प्रियो मुक्ताहारस् तव चरणमूले निपतितः । गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् उपायो नास्त्य् अन्यो हृदयपरितापोपशमने ॥ VidSrk_21.24 *(658) // भट्टहरेः॥ अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः । समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः ॥ VidSrk_21.25 *(659) // विकटनितम्बायाः॥ मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः । कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः ॥ VidSrk_21.26 *(660) // मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् । मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि ॥ VidSrk_21.27 *(661) // यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति । ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति ॥ VidSrk_21.28 *(662) // पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् । कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं बिभ्राणा निपतन्ति bëpapayasÃæ प्रस्यन्दिनो बिन्दवः ॥ VidSrk_21.29 *(663) // राजशेखरस्य कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः । मुहुः कण्ठे लग्नस् तरलयति bëpa÷ स्तनतटं प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥ VidSrk_21.30 *(664) // धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः । स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति ॥ VidSrk_21.31 *(665) // वल्लणस्य स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे । इति सरभसं मानाटोपाद् आदीर्य वचस् तया रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता ॥ VidSrk_21.32 *(666) // एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् । पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥ VidSrk_21.33 *(667) // कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् । पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर् लवलपाण्डुरसस् तम् एति ॥ VidSrk_21.34 *(668) // अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति । समानाभिज्ञानं कथम् इतरथा पश्यति पुरो भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः ॥ VidSrk_21.35 *(669) // मनोविनोदस्य प्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् । प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् अभूमिः कोपानां ननु निरपराधः परिजनः ॥ VidSrk_21.36 *(670) // डिम्बोकस्य कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् । आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् उच्चैः समर्पय मदर्पितचुम्बनं च ॥ VidSrk_21.37 *(671) // शतानन्दस्य सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण /* चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः ॥ VidSrk_21.38 *(672) //* गोनन्दस्य जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि । मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् ॥ VidSrk_21.39 *(673) // कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः । स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते ॥ VidSrk_21.40 *(674) // mÃnavyÃdhinipŬitÃham अधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति । मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥ VidSrk_21.41 *(675) // यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः । दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते ॥ VidSrk_21.42 *(676) // दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् आकृष्टा कबरीषु gìham अधरे सीत्कुर्वती खण्डिता । त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥ VidSrk_21.43 *(677) // सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधो ऽभूत् । इति निगदति नाथे तिर्यग् आमीलिताक्ष्या नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् ॥ VidSrk_21.44 *(678) // चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु । तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् ॥ VidSrk_21.45 *(679) // राजशेखरस्य कियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि । रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् ॥ VidSrk_21.46 *(680) // दैवाद् अयं यदि जनो विदितो ऽपराधी दासोचितैः परिभवैर् अयम् एव शास्यः । एषा कपोलफलके ऽगरुपत्रवल्ली किं pŬyate सुतनु bëpajalapraïÃlai÷ // VidSrk_21.47 *(681) // कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् । इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता ॥ VidSrk_21.48 *(682) // वल्लणस्य कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् । न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति ॥ VidSrk_21.49 *(683) // नरसिंहस्य विकिर नयने मन्दच्छायं भवत्व् असितोत्पलं वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् । वद सुवदने लज्जामूका भवन्तु शिखण्डिनः परपरिभवो मानस्थानैर् न मानिनि सह्यते ॥ VidSrk_21.50 *(684) // अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् । कपोले यल् लाक्षारसबहलरागप्रणयिनीम् इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् ॥ VidSrk_21.51 *(685) // अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- संधानयोर् रहसि जातरुषोर् अकस्मात् । यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् ॥ VidSrk_21.52 *(686) // सोन्नोकस्यैतौ श्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः । कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं परिजनपरित्यागोपायो न मानपरिग्रहः ॥ VidSrk_21.53 *(687) // न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् । इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः ॥ VidSrk_21.54 *(688) // वैद्यधन्यस्य तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् आलिङ्गने ऽपि न निषधति चुम्बने ऽपि । किं तु प्रसादनभयाद् अतिनिह्नुतेन कोपेन को ऽपि निहितो ऽद्य रसावतारः ॥ VidSrk_21.55 *(689) // महाव्रतस्य आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् । ऊर्वोर् gìhanipŬanena जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः ॥ VidSrk_21.56 *(690) // दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव । विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् ॥ VidSrk_21.57 *(691) // परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः । मनस्विन्याः स्वैरं प्रसरति निशासीमसमये मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः ॥ VidSrk_21.58 *(692) // चक्रपाणेः अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः । तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः ॥ VidSrk_21.59 *(693) // मधुकूटस्य सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते । मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् कथम् अपि hatavrŬaæ चेतो न याति विरागिताम् ॥ VidSrk_21.60 *(694) // भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते । कार्कश्यं गमिते ऽपि चेतसि तनू romäcam आलम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने ॥ VidSrk_21.61 *(695) // प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना । तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः ॥ VidSrk_21.62 *(696) // गते प्रेमाबन्धे हृदयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् ॥ VidSrk_21.63 *(697) // सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा /* मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् ॥ VidSrk_21.64 *(698) //* दामोदरस्य दृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति । नीवीबन्धवद् आगतं शिथिलताम् ÃbhëamÃïe ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ VidSrk_21.65 *(699) // /चोलो इति मानिनी व्रज्या % ततो विरहिणीव्रज्या तापस् तत्क्षणम् आहितासु बिसिनीष्व् अङ्गारकारायते bëpa÷ पाण्डुकपोलयोर् उपरि वै कुल्याम्बुपूरायते । किं चास्या मलयद्रुमद्रवभरैर् लिम्पामि यावत् करं तावच् छ्वाससनीरणव्यतिकरैर् उद्धूलिर् आसीत् करः ॥ VidSrk_22.1 *(700) // अच्युतस्य॥ देवेन प्रथमं जितो ऽसि शशभृल्लेखाभृतानन्तरं बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे । त्यक्त्वा तान् बत हंसि माम् अतिकृशां बालाम् अनाथां स्त्रियं धिक् त्वां धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् छरान् ॥ VidSrk_22.2 *(701) // श्रीराज्यपालस्य॥ कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाग् यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहतः । तेनेन्दुर् दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारो ऽपि भारायते ॥ VidSrk_22.3 *(702) // आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः । मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् असि ॥ VidSrk_22.4 *(703) // वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः सौदामिन्यो ऽपि नैताः कनकमयम् इदं भूषणं कुम्भपीठे । नैतत् तोयं नभस्तः पतति मदजलं श्वासवातावधूतं तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रुपातैः ॥ VidSrk_22.5 *(704) // नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः पल्यङ्कं क्षणमात्रम् आस्तृणु विधुं गण्डोपधानीकुरु । नो चेत् स्नेहरसावसेकविकसज्ज्वालावलीदारुणो दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः ॥ VidSrk_22.6 *(705) // चक्रस्य असौ गतः सौगत एव यस्मात् कुर्यान् निरालम्बनतां ममैव । सखि प्रियस् ते क्षणिकः किम् अन्यन् निरात्मकः शून्यतमः स वन्द्यः ॥ VidSrk_22.7 *(706) // भोज्यदेवस्य पूर्णं कपोलतलम् अश्रुजलैर् यद् अस्या यद् धूसरं वदनपङ्कजम् आयताक्ष्याः । अर्धावदग्धगलदङ्गरसावसिक्तम् आर्द्रेन्धनं तद् इव भस्मकणानुयातम् ॥ VidSrk_22.8 *(707) // अयं धारावाहस् तडिद् इयम् इयं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः । इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् घनश्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्युवशिनी ॥ VidSrk_22.9 *(708) // परिम्लानं पीनस्तनजघनसङ्गाद् उभयतस् तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् ॥ VidSrk_22.10 *(709) // मनोरागस् तीव्रं व्यथयति विसर्पन्न् अविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो न मां त्रातुस् तातः प्रभवति न चाम्बा न भवती ॥ VidSrk_22.11 *(710) // एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् । निःशक्तीकृतचन्दनौषधिविधाव् अस्मिंश् चमत्कारिणो लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हारस्रजाम् ॥ VidSrk_22.12 *(711) // यत् tìÅdalapÃkapÃï¬u वदनं यन् नेत्रयोर् दुर्दिनं गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्तपञ्चाङ्गुलिः । गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा धिग् धिक् त्वां सहपांशुखेलनसखीलोके ऽपि यन् निह्नवः ॥ VidSrk_22.13 *(712) // राजशेखरस्यैतौ केयूरीकृतकङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- व्यालोलालकपद्धतिः पथि पुरो baddhäjali÷ पृच्छति । यावत् किंचिद् उदन्तम् आत्मकमितुस् तावत् स एवेत्य् अथ vrŬÃvakritakaïÂhanÃlam अबला कैः कैर् न भिन्ना रसैः ॥ VidSrk_22.14 *(713) // प्रियविरहमहोष्मामर्मराम् अङ्गलेखाम् अपि हतक हिमांशो मा स्पृश krŬayÃpi । इह हि तव लुठन्तः plo«apŬÃæ भजन्ते दरजठरमृणालीकाण्डमुग्धा मयूखाः ॥ VidSrk_22.15 *(714) // यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् । एकाधीनं कथयति मनस् तावद् एषा दशा ते को ऽसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥ VidSrk_22.16 *(715) // लक्ष्मीधरस्य निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थाम् आपन्ना मदनदहनोद्दाहविधुराम् इयं नः कल्याणी रमयति मतिं कम्पयति च ॥ VidSrk_22.17 *(716) // भवभूतेः निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः । किं चान्यत् प्रियसंगमे ऽद्य चलितो गच्छन् विपद्वत्सलो मूर्छाविस्मृतवेदनापरिजनो दृष्टो ऽस्मदीयो न वा ॥ VidSrk_22.18 *(717) // अरविन्दस्य मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः । हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां का वार्तेति मृगीदृशो विजयते bëpÃntarÃyaæ वचः ॥ VidSrk_22.19 *(718) // चित्राङ्गस्य दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा को ऽप्य् अयं पाण्डुभावः । बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि ॥ VidSrk_22.20 *(719) // राजशेखरस्य प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव । निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ॥ VidSrk_22.21 *(720) // धर्मकीर्तेः bëpaæ चक्षुषु näjanaæ करतले वक्त्रं न लीलाम्बुजं गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् । इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर् नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् ॥ VidSrk_22.22 *(721) // भ्रमरदेवस्य कस्माद् इदं नयनम् astamitä जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ । शृङ्गारवारिरुहकाननराजहंसि कस्मात् कृशासि विरसासि मलीमसासि ॥ VidSrk_22.23 *(722) // विष्णुहरेः अरतिर् इयम् उपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् । विगलति रजनी न संगमाशा व्रजति तनुस् तनुतां न चानुरागः ॥ VidSrk_22.24 *(723) // प्रवरसेनस्य असाव् अहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः । आकर्षकद्रावकचुम्बकेषु नैको ऽप्य् असौ भ्रामक इत्य् अवैहि ॥ VidSrk_22.25 *(724) // शब्दार्णवस्य नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो नोपालम्भपदानि वाप्य् अकरणे तत्राभिधेयानि ते । प्रष्टव्यः शिवम् आलि केवलम् असौ कच्चिद् भवद्गोचरे नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥ VidSrk_22.26 *(725) // वाकूटस्य स्वप्ने ऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश् चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नीजनः । मुग्धेयं कुरुते ऽथ तद्गुणकथां मन्युर् गिराम् अर्गलः प्रायः पुण्यदिनानुभाववलनाद् आशंसितं सिध्यति ॥ VidSrk_22.27 *(726) // तरणिनन्दनस्य व्योमश्रीहृदयैकमौक्तिकलते मातर् बलाकावलि ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया । एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् एषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् ॥ VidSrk_22.28 *(727) // आ दृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे नाभूद् आगत इत्य् अमन्दवलितोद्ग्रीवं पुनर् वीक्षितम् ॥ VidSrk_22.29 *(728) // सिद्धोकस्य श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली नेत्रे bëpataraÇgiïÅ परिणतः कण्ठे कलः पञ्चमः । अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् ॥ VidSrk_22.30 *(729) // राजशेखरस्य स्मितज्योत्स्नादानाद् उपकुरु चकोरप्रणयिनीर् विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः । अपि स्तोकोन्निद्रैर् नयनकुमुदैर् मोदय दिशो विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् ॥ VidSrk_22.31 *(730) // अपराजितरक्षितस्य किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले मृगमदम् असीपत्रन्यासः स किं न कपोलयोः । अयम् अयमयं किं च क्लाम्यत्य् असंस्मरणेन ते शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥ VidSrk_22.32 *(731) // वारंवारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् इत्य् उद्दम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा । संक्रान्तैर् वलयैर् अलंकृतगलो युष्मद्वियोगोचितां तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः ॥ VidSrk_22.33 *(732) // पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर् मुक्ताफलस्पर्धिभिः कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते ॥ VidSrk_22.34 *(733) // दहति विरहेष्व् अङ्गानीर्ष्यां करोति समागमे हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् । क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः ॥ VidSrk_22.35 *(734) // को ऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस् तोयास्फालव्यतिकरस्खलत्कारि कङ्कालम् आस्ते । यं ध्यायन्त्याः सुमुखि लिखितं kajjalakledabhäji व्यालुम्पन्ति स्तनकलशयोः पत्रम् अश्रूण्य् अजस्रम् ॥ VidSrk_22.36 *(735) // त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या । कोकभ्रान्तिक्षणविरहिणीयन् मयाकारि हंसी तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः ॥ VidSrk_22.37 *(736) // श्वासोत्कम्पतरङ्गिणि स्तनतटे dhautäjanaÓyÃmalÃ÷ कीर्यन्ते कणशः कृशाङ्गि किम् अमी bëpÃmbhasÃæ बिन्दवः । किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो हूंकाराः कलपञ्चमप्रणयिनस् त्रुट्यन्ति निर्यान्ति च ॥ VidSrk_22.38 *(737) // इदानीं तीव्राभिर् दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते । अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् अनाथानां बाले किम् इह विपरीतं न भवति ॥ VidSrk_22.39 *(738) // मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव । स्वप्नासादितसंगमे प्रियतमे सानन्दम् आलिङ्गिते स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः ॥ VidSrk_22.40 *(739) // दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् अनयनपथवर्ती यस् त्वयालेखि नाथः । तरलितकरशाखामञ्जरीकः शरीरे धनुषि च मकरे च स्वस्थरेखानिवेशः ॥ VidSrk_22.41 *(740) // कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया । अक्ष्णोर् bëpacayaæ निगृह्य कथम् अप्य् आलोकितः केवलं किंचित् कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे ॥ VidSrk_22.42 *(741) // वाक्कूटस्य उच्छूनारुणम् अश्रुनिर्गमवशाच् चक्षुर् मनाङ् मन्थरं सोष्मश्वासकदर्थिताधररुचिर् व्यस्तालका भ्रूभुवः । आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ॥ VidSrk_22.43 *(742) // यशोवर्मणः केन प्राप्तो भुवनविजयः कः कृती कः कलावान् केनाव्याजं स्मरचरणयोर् भक्तिर् आपादिता च । यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि- प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि ॥ VidSrk_22.44 *(743) // दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या तप्ताङ्गरप्रकरविकरैः किं धुतैस् तालवृन्तैः । तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः ॥ VidSrk_22.45 *(744) // अभिनन्दस्य सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते । आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥ VidSrk_22.46 *(745) // अन्तस् तारं तरलिततलाः स्तोकम् utpŬabhÃja÷ पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण । चित्तातङ्कं निजगरिमतः सम्यग् आसूत्रयन्तो निर्यान्त्य् अस्याः कुवलयदृशो bëpavÃrÃæ प्रवाहाः ॥ VidSrk_22.47 *(746) // मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन । वारां पूरः कथम् अपरथा स्फारनेत्रप्रणाली- वक्त्रोद्वान्तस् त्रिवलिविपिने सारणीसाम्यम् एति ॥ VidSrk_22.48 *(747) // राजशेखरस्यामी उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता । तल्पादृश्यकरङ्कपञ्जरम् इदं जीवेन लिप्तं मनाङ् मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्यदेशगते ॥ VidSrk_22.49 *(748) // किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न । तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं दृष्टः किं कथयाम्य् अकारणरिपुः श्रीभोज्यदेवो ऽनया ॥ VidSrk_22.50 *(749) // छित्तपस्य कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निश्वासः सरलम् अलकं ताण्डवयति । दृशः सामर्थ्यानि स्थगयति मुहुर् bëpasalilaæ प्रपञ्चो ऽयं किंचित् तव सखि हृदिस्थं कथयति ॥ VidSrk_22.51 *(750) // नरसिंहस्य त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां विशदयसि न केशान् आकुलग्रन्थिबन्धान् । किम् अपि सखि कुरु त्वं देहयात्रानुरूपं शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् ॥ VidSrk_22.532 *(751) // /चोलो इति विरहिणीव्रज्या॥ 22 ततो विरहिव्रज्या गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा । भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥ VidSrk_23.1 *(752) // वारं वारं तिरयति दृशोर् उद्गमं bëpapÆras तत्संकल्पोपहतिजडिम स्तम्भम् अभ्येति गात्रम् । सद्यः स्विद्यन्न् अयम् अविरतोत्कम्पलोलाङ्गुलीकः पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि ॥ VidSrk_23.2 *(753) // उन्मीलन्मुकुलकरालकुन्दकोष- प्रश्च्योतद्घनमकरन्दगन्धगर्भः । ताम् ईषत्प्रचलविलोचनां नताङ्गीम् आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् ॥ VidSrk_23.3 *(754) // दलति हृदयं gìhodvegaæ द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चते चेतनाम् । ज्वलति च तनूम् अन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥ VidSrk_23.4 *(755) // नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे यत् पर्याकुललोचनो ऽसि करुणं कूजन् दिशः पश्यसि । दैवेनान्तरितप्रियो ऽसि हरिण त्वं चापि किं यच् चिरं प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि ॥ VidSrk_23.5 *(756) // मुञ्जस्य कस्राघातैः सुरभिर् अभितः सत्वरं tìanÅyo gìhÃmre¬aæ मलयमरुतः शृङ्खलादाम दत्त । कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् ॥ VidSrk_23.6 *(757) // ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं सनाथं mäji«Âhaprasarak­Óarekhair नखपदैः । घनोरुप्राग्भारं निधिमुखम् इवामुद्रितम् अहो कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः ॥ VidSrk_23.7 *(758) // एते चूतमहीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् एते प्रज्वलिताः स्फुटकिशलयोद्भेदैर् अशोकद्रुमाः । एते किंशुकशाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥ VidSrk_23.8 *(759) // वाक्कूटस्य सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः सर्वं नैतद् इहास्ति केवलम् अयं पान्थस् तपस्वी मृतः । आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ VidSrk_23.9 *(760) // मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्निशातैर् इषुभिर् अशनिकल्पैर् मा वधीस् त्वं ममेव । अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्याम् अकरुणकिरणोल्काः कन्दलीकोमलायाम् ॥ VidSrk_23.10 *(761) // राजशेखरस्यैतौ चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः । निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् krŬanti क्रमशः कृशीकृतरुषः प्रत्यङ्गम् अङ्गानि मे ॥ VidSrk_23.11 *(762) // अभिनन्दस्य जाने सा गगनप्रसूनकलिकेवात्यन्तम् एवासती तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः । स्वप्नेन द्विषतेन्द्रजालम् इव मे संदर्शिता केवलं चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति ॥ VidSrk_23.12 *(763) // परमेश्वरस्य द्यूते पणः प्रणयकेलिषु कण्ठपाशः krŬÃpariÓramaharaæ व्यजनं रतान्ते । शय्यानिशीथकलहेषु मृगेक्षणायाः प्राप्तं मया विधिवशाद् इदम् उत्तरीयम् ॥ VidSrk_23.13 *(764) // धीरनागस्य देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर् यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि । उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥ VidSrk_23.14 *(765) // श्रीहर्षस्य प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित- स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् । तेनास्माकम् इयं गतिर् मतिर् इयं संवित्तिर् एवंविधा तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः ॥ VidSrk_23.15 *(766) // वल्लणस्य स एवायं देशः सर इव विलूनाम्बुजवनं तनोत्य् अन्तस् तापं नभ इव विलीनामृतरुचि । वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना हिमर्तुर् नैदाघीम् अहह विषमां तापनरुजम् ॥ VidSrk_23.16 *(767) // सृष्टा वयं यदि ततः किम् इयं मृगाक्षी सेयं वयं यदि ततः किम् अयं वसन्तः । सो ऽप्य् अस्तु नाम जगतः प्रतिपक्षभूतश् चूतद्रुमः किम् इति निर्मित एष धात्रा ॥ VidSrk_23.17 *(768) // ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस् तत् किल क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामो ऽपि दग्धः किल । किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्खमग्नैः शरैर् विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना ॥ VidSrk_23.18 *(769) // वीर्यमित्रस्य रक्तस् त्वं नवपल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् त्वाम् आयान्ति शिलीमुखाः स्मरधनुर्मुक्तास् तथा माम् अपि । कान्तापादतलाहतिस् तव मुदे सत्यं ममाप्य् आवयोः सर्वं तुल्यम् अशोक केवलम् अहं धात्रा सशोकः कृतः ॥ VidSrk_23.19 *(770) // आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम । कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥ VidSrk_23.20 *(771) // राजशेखरस्य विलीयेन्दुः साक्षाद् अमृतरसवापी यदि भवेत् कलङ्गस् तत्रत्यो यदि च विकचेन्दीवरवनम् । ततः snÃnakrŬÃjanitaja¬abhÃvair अवयवैः कदाचिन् मुञ्चेयं madanaÓikhipŬÃparibhavam // VidSrk_23.21 *(772) // राजशेखरस्यैतौ यदि क्षामा मूर्त्तिः प्रतिदिवसम् अश्रूणि दृशि चेच् छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया । इदं चास्मत्कर्णे यदि भवति केनापि कथितं तद् इच्छामः सङ्गाद् विरहभरम् एकत्र वसतौ ॥ VidSrk_23.22 *(773) // वल्लणस्य तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैर् अग्निम् इन्दुः कराग्रैस् त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ॥ VidSrk_23.23 *(774) // कालिदासस्य सम्भूयैव सुखानि चेतसि परं भूमानम् आतन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । यद् बालेन्दुकलोदयाद् अवचितैः सारैर् इवोत्पादितं तत् पश्येयम् अनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम् ॥ VidSrk_23.24 *(775) // भवभूतेः शरान् मुञ्चत्य् उच्चैर् मनसिजधनुर् मक्षिकरवा रुजन्तीमे भासः किरति दहनाभा हिमरुचिः । जितास् तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी ॥ VidSrk_23.25 *(776) // शान्ताकरगुप्तस्य अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति । तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥ VidSrk_23.26 *(777) // वार्तिककारस्य सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी नैवोन्मुञ्चति वाचम् अञ्चितकला विघ्नन्ति मां कोकिलाः । भूभङ्गं कुरुते न सा धृतधनुर् मथ्नाति मां मन्मथः को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् ॥ VidSrk_23.27 *(778) // शृङ्गारस्य बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः । तत्कारुण्यपरिग्रहात् कुरु दयाम् अस्मिन् विधेये जने स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय ॥ VidSrk_23.28 *(779) // विवेकाद् अस्माभिः परमपुरुषाभ्यासरसिकैः कथंचिन् नीयन्ते रतिरमणबाणैर् अपि हतैः । प्रियाया बालत्वाद् अभिनववियोगातुरतनोर् न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥ VidSrk_23.29 *(780) // स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् । kacÃkar«akrŬÃsaralakuralaÓreïisubhagaæ कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥ VidSrk_23.30 *(781) // अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि /* अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च ॥ VidSrk_23.31 *(782) //* लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश् चेतसि कीलितेव विशिखैश् चेतोभुवः पञ्चभिश् चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ VidSrk_23.32 *(783) // नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी बाहुद्वन्द्वमृणालिनी यदि वधूर् वापी पुनः सा भवेत् । तल्लावण्यजलावगाहनजडैर् अङ्गैर् अनङ्गानल- ज्वालाजालमुचस् त्यजेयम् असमाः प्राणच्छिदो वेदनाः ॥ VidSrk_23.33 *(784) // प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश् चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः । इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे रुजाम् आविर्भावाद् अनुभवविरोधः शमयति ॥ VidSrk_23.34 *(785) // वन्द्यतथागतस्य अन्तर्निबद्धगुरुमन्युपरम्पराभिर् इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः । अव्यक्तहूंकृतिचलत्कुचमण्डलायास् तस्याः स्मरामि मुहुर् अर्धविलोकितानि ॥ VidSrk_23.35 *(786) // भ्रस्यद्विवक्षितम् असम्फलदक्षरार्थम् उत्कम्पमानदशनच्छदम् उच्छ्वसत्या । अद्य स्मरामि परिमृज्य paÂäcalena नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥ VidSrk_23.36 *(787) // सोन्नोकस्य dagdhaprarƬhamadanadrumama¤jarÅti लावण्यपङ्कपटलोद्गतपद्मिनीति । शीतांशुबिम्बगलितामृतनिर्मितेति बालाम् अबालहरिणाङ्कमुखीं स्मरामि ॥ VidSrk_23.37 *(788) // मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं शरं साक्षान् मीनध्वजविजयचापच्युतम् इव । निलीयान्योन्यस्मिन्न् उपरि सहकाराङ्कुरमयी समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः ॥ VidSrk_23.38 *(789) // सा न चेन् मृगशावाक्षी किम् अन्यासां कथाव्ययः । कला न यदि शीतांशोर् अम्बरे कति तारकाः ॥ VidSrk_23.39 *(790) // उपरि घनं घनपटलं दूरे कान्ता तद् एतद् आपतितम् /* हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि ॥ VidSrk_23.40 *(791) //* स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम /* संक्रमयतीव पथिकस् तज्जलनिवहं स्वलोचनयोः ॥ VidSrk_23.41 *(792) //* जयीकस्य ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं सूक्तिः सा च तद् ईक्षणोत्पलयुगं धम्मिल्लभारः स च । लावण्यामृतबिन्दुवर्षि वदनं तच् चैवम् एणीदृशस् तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे ॥ VidSrk_23.42 *(793) // नरसिंहस्य यदि शशधरस् त्वद्वक्त्रेण प्रसह्य तिरस्कृतस् तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति । यद् अमृतरसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् ज्वलयति तु माम् एभिर् वह्निच्छटाकटुभिः करैः ॥ VidSrk_23.43 *(794) // परमेश्वरस्य लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्- नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः । प्राप्तास् तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः ॥ VidSrk_23.44 *(795) // विस्फाराग्रास् तरलतरलैर् अंशुभिर् विस्फुरन्तस् तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा । मुक्तास् तन्व्या मसृणपरुषास् ते कटाक्षक्षुरप्राश् छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे ॥ VidSrk_23.45 *(796) // परमेश्वरस्य श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसीकूर्चकैस् तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिलापट्टके येन द्रष्टुम् अहं क्षमे दश दिशस् तद्वक्त्रमुद्राङ्किताः ॥ VidSrk_23.46 *(797) // तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्य् अक्षयसायकं कमलभूः कामान्तरं निर्ममे । यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्खमग्नात्मभिर् जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः ॥ VidSrk_23.47 *(798) // सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः । स्पर्धा ते वचनाम्बुजैर् मृगदृशां तत् sthÃïucƬÃmaïe हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः ॥ VidSrk_23.48 *(799) // अयि पिबत चकोराः कृत्स्नम् उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश् चन्द्रिकाम्भः /* विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ VidSrk_23.49 *(800) //* राजशेखरस्यैतौ शीतांशुर् विषसोदरः फणभृतां लीलास्पदं चन्दनं हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः । इत्य् एषां किम् इवास्तु हन्त मदनज्योतिर्विघाताय यद् बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः ॥ VidSrk_23.50 *(801) // व्यजनमरुतः श्वासश्रेणीम् इमाम् उपचिन्वते मलयजरसो dhÃrÃbëpaæ प्रपञ्चयितुं प्रभुः । कुसुमशयनं कामास्त्राणां करोति सहायतां द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति ॥ VidSrk_23.51 *(802) // राजशेखरस्यैते हारो जलार्द्रशयनं नलिनीदलानि प्रालेयशीकरमुचस् तुहिनाद्रिवाताः । यस्येन्धनानि सरसान्य् अपि चन्दनानि निर्वाणम् एष्यति कथं स मनोभवाग्निः ॥ VidSrk_23.52 *(803) // मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रम् अद्य । हारप्रकाण्डसरलाः कथम् अन्यथामी श्वासाः प्रवर्तितदुकूलदशाः सरन्ति ॥ VidSrk_23.53 *(804) // अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा /* उद्धृतनयनस् ताम्यति यथा हि न तथेह जातान्धः ॥ VidSrk_23.54 *(805) //* स्वप्न प्रसीद भगवन् पुनर् एकवारं संदर्शय प्रियतमां क्षणमात्रम् एव । दृष्टा सती निबिडबाहुनिबन्धलग्नं तत्रैव मां नयति सा यदि वा न याति ॥ VidSrk_23.55 *(806) // /चोलो इति विरहिव्रज्या ततो ऽसतीव्रज्या दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति । एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः ॥ VidSrk_24.1 *(807) // विद्यायाः तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥ VidSrk_24.2 *(808) // विद्यायाः सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः । अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥ VidSrk_24.3 *(809) // पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् । चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥ VidSrk_24.4 *(810) // विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः /* अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः ॥ VidSrk_24.5 *(811) //* अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो ni÷Óe«ÃgÃrakarmaÓramaÓi"thilatanu÷ कुम्भदासी तथेह । अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् ॥ VidSrk_24.6 *(812) // स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया । कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् ॥ VidSrk_24.7 *(813) // व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् । मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् ॥ VidSrk_24.8 *(814) // योगेश्वरस्य यः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः । सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते ॥ VidSrk_24.9 *(815) // क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे । एकाकिनी वद कथं न बिभेषि बाले नन्व् अस्ति पुङ्खितशरो मदनः सहायः ॥ VidSrk_24.10 *(816) // उदेति यस्यां न निशाकरो रिपुस् तिथिर् नु का पुण्यवतीभिर् आप्यते । इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूर् इत्य् अलम् आह कोकिलः ॥ VidSrk_24.11 *(817) // मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया लौहं पञ्जरम् अस्य दुर्नयवतो gìhaæ तदा कारय । अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता ॥ VidSrk_24.12 *(818) // ध्वस्तं केन विलेपनं कुचयुगे kenäjanaæ नेत्रयोर् रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः । तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव ॥ VidSrk_24.13 *(819) // आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् dattagìhÃÇgasaÇga÷ / बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् ॥ VidSrk_24.14 *(820) // आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् । आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥ VidSrk_24.15 *(821) // पान्थे पद्मसरो ऽन्तशाद्वलभुवि nyasyäcalaæ शायिनि त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् । उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् ॥ VidSrk_24.16 *(822) // वल्लणस्य इन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति bëpakalu«Ã नोपैति कार्श्यं तनुः । स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते ॥ VidSrk_24.17 *(823) // लक्ष्मीधरस्य प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा । वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो रमयतितरां संकेतस्था तथापि हि कामिनी ॥ VidSrk_24.18 *(824) // श्रीहर्षस्य दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु /* पत्यौ विदेशयाते परं सुखं जघनचपलायाः ॥ VidSrk_24.19 *(825) //* मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् । आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति ॥ VidSrk_24.20 *(826) // बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे । स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना ॥ VidSrk_24.21 *(827) // अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने । पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ VidSrk_24.22 *(828) // वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् udgìhÃæÓukapallavena निभृतं दत्ताभिसारक्रमाः । एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥ VidSrk_24.23 *(829) // पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् । अतः काचित् तन्वी रतिविहितसंकेतगतये गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ ॥ VidSrk_24.24 *(830) // उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः । चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं paräca÷ संचारान् अविनयवतीनां विवृणुते ॥ VidSrk_24.25 *(831) // मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः ॥ VidSrk_24.26 *(832) // बाणस्य निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा /* पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं vächati वारिदानाम् ॥ VidSrk_24.27 *(833) //* पुरुषोत्तमस्य कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते । कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः ॥ VidSrk_24.28 *(834) // उरसि निहितस् तारो हारः कृता जघने जघने कलकलवती käcÅ पादौ रणन्मणिनूपुरौ । प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे ॥ VidSrk_24.29 *(835) // देवगुप्तस्य अनुमतम् इवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः ÓriyÃÇkuritäjanÃ÷ / मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः ॥ VidSrk_24.30 *(836) // भट्टशिवस्वामिनः /चोलो इत्य् असतीव्रज्या ततो दूतिकोपालम्भव्रज्या निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः । आशाच्छेदिनि दूति bÃndhavajanasyÃj¤ÃtapŬÃgame वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥ VidSrk_25.1 *(837) // किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना । सव्रणा एव शोभन्ते शूराधरपयोधराः ॥ VidSrk_25.2 *(838) // साधु दूति पुनः साधु कर्तव्यं किम् अतः परम् । यन् मदर्थे विलग्नासि दन्तैर् अपि नखैर् अपि ॥ VidSrk_25.3 *(839) // विहारः कण्ठदेशस् ते këÃye तव लोचने । अधरौ वीतरागौ ते दूति प्रव्रजितासि किम् ॥ VidSrk_25.4 *(840) // दूति किं तेन पापेन शास्त्रातिक्रमकारिणा । पञ्च पञ्चनखा भक्ष्याः षष्ठी त्वं येन खादिता ॥ VidSrk_25.5 *(841) // नायातः सामदानाभ्याम् इति भेदे ऽपि दर्शिते । साधु यद् दुर्विनीतस्य त्वया दण्डो निपातितः ॥ VidSrk_25.6 *(842) // अनेन वीतरागेण बुद्धेनेवाधरेण ते । दूति निर्व्याजम् आख्याता सर्ववस्तुषु शून्यता ॥ VidSrk_25.7 *(843) // पार्श्वाभ्यां सप्रहाराभ्याम् अधरे व्रणखण्डिते । दूति संग्रामयोग्यासि न योग्या दूतकर्मणि ॥ VidSrk_25.8 *(844) // त्वया दूति कृतं कर्म यत् तद् अन्येन दुष्करम् । शरणागतविध्वंसी छिद्रान्वेषी निपातितः ॥ VidSrk_25.9 *(845) // क्षामा तनुर् गतिः खिन्ना नेत्रे व्यालोकतारके । वाग् अस्पष्टा श्लथं वासो दूति त्वं ज्वरितासि किम् ॥ VidSrk_25.10 *(846) // रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा । त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा ॥ VidSrk_25.11 *(847) // नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः । स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति ॥ VidSrk_25.12 *(848) // romäcaæ वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् । तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः ॥ VidSrk_25.13 *(849) // श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः । स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि ॥ VidSrk_25.14 *(850) // अधरेणोन्नतिभाजा bhujaÇgaparipŬitena ते दूति /* संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण ॥ VidSrk_25.15 *(851) //* सद्भावोपगता समप्रणयिनी दाराः परस्येति वा दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् । येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः ॥ VidSrk_25.16 *(852) // स्वकार्यबुद्ध्यैव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या । त्वया फलेनैव विभावितो ऽयं मया सहाभिन्नशरीरवादः ॥ VidSrk_25.17 *(853) // वित्तोकस्य /चोलो इति दूतीकोपालम्भव्रज्या % ततः प्रदीपव्रज्या रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः । निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु ॥ VidSrk_26.1 *(854) // अतिपीनां तमोराजीं तनीयान् सोढुम् अक्षमः । वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् ॥ VidSrk_26.2 *(855) // /वर्{अतिपीनां/lem /emend, atipÅtÃæ /edKG} निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः किं वृत्तकं तरुणयोः सुरतावसाने । इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- उद्ग्रीविकाम् इव ददाति रतिप्रदीपः ॥ VidSrk_26.3 *(856) // बालां कृशाङ्गीं सुरतानभिज्ञां gìhaæ नवोढाम् upagƬhavantam । विलोक्य जामातरम् एष दीपो वातायने कम्पम् उपैति भीतः ॥ VidSrk_26.4 *(857) // /चोलो इति प्रदीपव्रज्या॥ 26 ततो ऽपराह्णव्रज्या निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् । चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः ॥ VidSrk_27.1 *(858) // दावास्त्रशक्तिर् अयम् एति च शीतभावं bhÃsvä ज्वलन्ति हृदयानि च कोकयूनाम् । किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः ॥ VidSrk_27.2 *(859) // उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री ॥ VidSrk_27.3 *(860) // cƬÃratnai÷ स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः । किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ VidSrk_27.4 *(861) // पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः कुहरकटाहकेषु रविधामभिर् उत्क्वथतः । उपरिभराद् इवोत्सलितया छटया गगनं प्रतिनवसंध्यया सपदि संवलितं शुशुभे ॥ VidSrk_27.5 *(862) // अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः । अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥ VidSrk_27.6 *(863) // यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः । तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः ॥ VidSrk_27.7 *(864) // अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा । ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति ॥ VidSrk_27.8 *(865) // परावृत्ता गावस् तरुषु वयसां कूजति कुलं पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता । अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् ॥ VidSrk_27.9 *(866) // शित्कण्ठस्य उत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता । खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ॥ VidSrk_27.10 *(867) // प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते । वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् ॥ VidSrk_27.11 *(868) // व्रजति कलितस्तोकालोको नवीनजवारुण- च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः । ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः ॥ VidSrk_27.12 *(869) // रघुनन्दनस्य कालव्यालहतं वीक्ष्य पतन्तं भानुम् अम्बरात् । ओषधीशं समादाय धावतीव पितृप्रसूः ॥ VidSrk_27.13 *(870) // जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः । तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः ॥ VidSrk_27.14 *(871) // विद्दूकस्य ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः । जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- ग्रासार्थिनी नभसि विस्फुरति स्म संध्या ॥ VidSrk_27.15 *(872) // स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः । एतज् जगन्नयनहारि घनं तमो ऽस्य पृष्ठे श्रियं विततकुन्तलवत् तनोति ॥ VidSrk_27.16 *(873) // पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् किम् उ रुधिरकपालं कालकापालिकस्य । लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् ॥ VidSrk_27.17 *(874) // यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः । माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः ॥ VidSrk_27.18 *(875) // अचलसिंहस्य अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य /* घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः ॥ VidSrk_27.19 *(876) //* चक्रपाणेः दिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति /* अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः ॥ VidSrk_27.20 *(877) //* श्रीधर्मपालस्य निर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् mäji«Âhaæ रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति । किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् धूमध्यामपुराणचित्ररचनारूपं जगज् जायते ॥ VidSrk_27.21 *(878) // राजशेखरस्य घर्मत्विषि स्फुरितरत्नशिलाक्रमेण मेरोर् नितम्बकटकान् अवगाहमाने । वल्गत्तुरङ्गखुरचूर्णितपद्मराग- धूलीव वातवलितोल्लसति स्म सन्ध्या ॥ VidSrk_27.22 *(879) // अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् /* नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥ VidSrk_27.23 *(880) //* प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः । तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥ VidSrk_27.24 *(881) // दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः । निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः ॥ VidSrk_27.25 *(882) // बुद्धाकरस्य अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः /* वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः ॥ VidSrk_27.26 *(883) //* मलयवातस्य नृत्यश्रमात् करनखोदरपीतवान्तैः स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः । संत्यज्य तारकितम् एतद् इति प्रवादं व्योमाङ्गणं गणय चित्रितम् ईश्वरेण ॥ VidSrk_27.27 *(884) // लक्ष्मीधरस्य /चोलो इत्य् अपराह्णव्रज्या॥ 27 ततो ऽन्धकारव्रज्या॥ 28 किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः । किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः ॥ VidSrk_28.1 *(885) // निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः । ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः ॥ VidSrk_28.2 *(886) // मनोविनोदस्य द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् । शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी ॥ VidSrk_28.3 *(887) // चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः । विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः ॥ VidSrk_28.4 *(888) // घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति këÂhÃnÃm /* छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि ॥ VidSrk_28.5 *(889) //* % QUOTE अनर्घराघव 2.53 मुरारेः रहःसंकेतस्थो घनतमतमःपुञ्जपिहित- वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि । सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा ॥ VidSrk_28.6 *(890) // नोः॥ हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् । कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् iva ॥ VidSrk_28.7 *(891) // /var{kasyaitad/lem /emend, kasyetad /edKG} vijayendrasya उत्सारितो हसितदीधितिभिः कपोलाद् एकावलीभिर् अवधूत इव स्तनेभ्यः । अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः ॥ VidSrk_28.8 *(892) // व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ VidSrk_28.9 *(893) // अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः । ÃrƬhasya भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥ VidSrk_28.10 *(894) // भट्टगणपतेः तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव /* वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते ॥ VidSrk_28.11 *(895) //* उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः । नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला ॥ VidSrk_28.12 *(896) // राजशेखरस्यैतौ /चोलो इत्य् अन्धकारव्रज्या॥ 28 ततश् चन्द्रव्रज्या॥ 29 शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः । ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥ VidSrk_29.1 *(897) // वसुकल्पस्य शशधरः कुमुदाकरबान्धवः कमलषण्डनिमीलनपण्डितः । अयम् उदेति करेण दिगङ्गनाः परिमृषन्न् इव कुङ्कुमकान्तिना ॥ VidSrk_29.2 *(898) // राजश्रियः लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर । स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः ॥ VidSrk_29.3 *(899) // एतौ राजश्रियः कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः । एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु ॥ VidSrk_29.4 *(900) // कलाधारो वक्रः स्फुरदधररागो नवतनुर् गलन्मानावेशास् तरुणरमणीर् नागर इव । घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी ॥ VidSrk_29.5 *(901) // श्रीकण्ठस्य सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः । चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् caï¬ÅÓacƬÃmaïi÷ सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः ॥ VidSrk_29.6 *(902) // लेखाम् अनङ्गपुरतोरणकान्तिभाजम् इन्दोर् विलोकय तनूदरि नूतनस्य । देशान्तरप्रणयिनोर् अपि यत्र यूनोर् नूनं मिथः सखि मिलन्ति विलोकितानि ॥ VidSrk_29.7 *(903) // एतौ राजशेखरस्य नैतन् नभो लवणतोयनिधिर् एष पश्य छायापथश् च न भवत्य् अयम् अस्य सेतुः । नायं शशि निबिडपिण्डितभोग एष शेषो न lächanam इदं हरिर् एष सुप्तः ॥ VidSrk_29.8 *(904) // कपाले मार्जारः पय इति करांल् लेढि शशिनस् तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति । रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति ॥ VidSrk_29.9 *(905) // भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः /* अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि ॥ VidSrk_29.10 *(906) //* भिक्षुसुमतेः चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् । इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥ VidSrk_29.11 *(907) // सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः । उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी ॥ VidSrk_29.12 *(908) // असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते ॥ VidSrk_29.13 *(909) // उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः । अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते ॥ VidSrk_29.14 *(910) // काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते ॥ VidSrk_29.15 *(911) // नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः । मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च ॥ VidSrk_29.16 *(912) // किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् । किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः ॥ VidSrk_29.17 *(913) // दलविततिभृतां तले तरूणाम् इह तिलतण्डुलितं मृगाङ्करोचिः । मदचपलचकोरचञ्चुकोटी- कवलनतुच्छम् इवान्तरान्तराभूत् ॥ VidSrk_29.18 *(914) // तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति । समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः ॥ VidSrk_29.19 *(915) // भूयस्तराणि यद् अमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशम् अम्बरमूषिकायाम् आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः ॥ VidSrk_29.20 *(916) // यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः । प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति ॥ VidSrk_29.21 *(917) // प्राचीनाचलचूलचन्द्रमणिभिर् nirvyƬhapÃdyaæ निजैर् निर्यासैर् उडुभिर् निजेन वपुषा dattÃrghalÃjäjali / अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः ॥ VidSrk_29.22 *(918) // मुरारेर् अमी शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि /* कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः ॥ VidSrk_29.23 *(919) //* धर्मकीर्तेः कह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः । अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् dÆrÃrƬhe प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः ॥ VidSrk_29.24 *(920) // पाणिनेः अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं vächati मान एष झगिति क्रोधाद् इवालोहितः । उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी ॥ VidSrk_29.25 *(921) // वसुकल्पस्य यातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् । शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः ॥ VidSrk_29.26 *(922) // राजशेखरस्य तथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः । दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः ॥ VidSrk_29.27 *(923) // धोयीकस्य उद्गर्भहूणतरुणीरमणोपमर्द- भुग्नोन्नतस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरबिसकाण्डकडारगौरैर् विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति ॥ VidSrk_29.28 *(924) // तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः । क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् ॥ VidSrk_29.29 *(925) // अपराजितस्य प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर् m­galächana÷ ॥ VidSrk_29.30 *(926) // चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते । क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः ॥ VidSrk_29.31 *(927) // चतुर्णाम् स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने /* kiraïajalasiktalächanabÃlatamÃlaikaviÂapasya // VidSrk_29.32 *(928) //* इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः । रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥ VidSrk_29.33 *(929) // रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः । अयम् udayÃcalaikacƬÃmaïir अभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी ॥ VidSrk_29.34 *(930) // बाणस्य एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः । भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ॥ VidSrk_29.35 *(931) // गगनतलतडागप्रान्तसीम्नि प्रदोष- प्रबलतरवराहोत्खन्यमानश् चकास्ति । परिकलितकलङ्कः स्तोकपङ्कानुलेपो निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः ॥ VidSrk_29.36 *(932) // परिणतलवलीफलाभिपाण्डुस् तनुर् अभवन् मलिनोदरा हिमांशोः । जनहृदयविभेदकुण्ठितेषोर् विशिखनिशातशिलेव मन्मथस्य ॥ VidSrk_29.37 *(933) // लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि । रत्नानि लिप्सुर् इव दिग्भुवनान्तराले ज्योत्स्नाछलेन धवलो जलधिर् जगाह ॥ VidSrk_29.38 *(934) // गणपतेः पिनष्टीव तरङ्गाग्रैर् अर्णवः फेनचन्दनम् । तद् आदाय करैर् इन्दुर् लिम्पतीव दिगङ्गनाम् ॥ VidSrk_29.39 *(935) // सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः । क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः ॥ VidSrk_29.40 *(936) // कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव । स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते ॥ VidSrk_29.41 *(937) // परमेश्वरस्य असौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः । तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् ॥ VidSrk_29.42 *(938) // योगेश्वरस्य यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः । तथायं कस्तूरिमदलिखितपत्रावलितुलां नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः ॥ VidSrk_29.43 *(939) // शर्वस्य यथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते । तथायं लावण्यप्रसरमकरन्दद्रवतृषा- पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति ॥ VidSrk_29.44 *(940) // स्फुटकोकनदारुणं पुरस्ताद् अथ जाम्बूनदपत्रपिञ्जराभम् । क्रमलङ्घितमुग्धभावम् इन्दोः स्फटिकच्छेदनिभं विभाति बिम्बम् ॥ VidSrk_29.45 *(941) // भगीरथस्य वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ VidSrk_29.46 *(942) // analasajavÃpu«potpŬacchavi प्रथमं ततः समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् । तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् तरुणतगराकारं बिम्बं विभाति नभस्तले ॥ VidSrk_29.47 *(943) // रक्तः करं किरति पाण्डुपयोधराग्रे चन्द्रो विधूय तिमिरावरणं निशायाः । दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् ॥ VidSrk_29.48 *(944) // गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् तारापतिर् मसृणम् आक्रमते क्रमेण । गोभिर् नवीनबिसतन्तुवितानगौरैर् ìhyaæ भविष्णुर् अयम् अम्बरम् आवृणोति ॥ VidSrk_29.49 *(945) // असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः । विनिर्गतः सिंह इवोदयाचलाद् गृहीतनिष्पन्दमृगो निशाकरः ॥ VidSrk_29.50 *(946) // पाणिनेः इन्दुम् इन्द्रदिग् असूत सरस्वान् उत्तरङ्गभुजराजिर् अनृत्यन् । उज्जहर्ष झषकेतुर् अवापुः षट्पदाः कुमुदबन्धनमोक्षम् ॥ VidSrk_29.51 *(947) // अभिनन्दस्य मृगेन्द्रस्येव चन्द्रस्य मयूखैर् नखरैर् इव । पाटितध्वान्तमातङ्ग- मुक्ताभा भान्ति तारकाः ॥ VidSrk_29.52 *(948) // गौरत्विषां कुचतटेषु कपोलपीठेष्व् एणीदृशां रभसहासम् इवारभन्ते । तन्वन्ति वेल्लनविलासम् इवामलासु मुक्तावलीषु विशदाः शशिनो मयूखाः ॥ VidSrk_29.53 *(949) // कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् /* ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥ VidSrk_29.54 *(950) //* दक्षस्य गते ज्योत्स्नासितव्योम- प्रासादाद् दृकतुल्यताम् । हिमांशुमण्डले लक्ष्म नीलपारावतायते ॥ VidSrk_29.55 *(951) // सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् । उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ VidSrk_29.56 *(952) // ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये । ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ VidSrk_29.57 *(953) // राजेशेखरस्यैतौ त्रियामावामायाः कमलमृदुगण्डस्थलधृति- प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः । तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् ॥ VidSrk_29.58 *(954) // ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः । यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी ॥ VidSrk_29.59 *(955) // ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय । एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥ VidSrk_29.60 *(956) // वसुकल्पस्य /चोलो इति चन्द्रव्रज्या॥ 29 ततः प्रत्यूषव्रज्या॥ 30 मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः । किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं vächati ॥ VidSrk_30.1 *(957) // क्वैमल्लस्य तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः । सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् ॥ VidSrk_30.2 *(958) // जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः । लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः ॥ VidSrk_30.3 *(959) // प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः । सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते ॥ VidSrk_30.4 *(960) // एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः । भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ VidSrk_30.5 *(961) // पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः । निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति बिभ्रन्ति कारणगुणान् इव मौक्तिकानि ॥ VidSrk_30.6 *(962) // अमी मुरारेः ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः । तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते ॥ VidSrk_30.7 *(963) // द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः । यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् ॥ VidSrk_30.8 *(964) // क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः । पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते ॥ VidSrk_30.9 *(965) // /वर्{झत्कृत्य/lem /emend/ /Ingalls, sÃtk­tya /edKG} parisphurata तारकाश् चरत चौरचक्राण्य् अलं प्रसर्पत तमांसि रे समय एष युष्मादृशाम् । न यावद् उदयाचलोद्धतरजाः समाक्रामति प्रभापटलपाटलीकृतनभो.अन्तरालो रविः ॥ VidSrk_30.10 *(966) // प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः । हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ॥ VidSrk_30.11 *(967) // शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन काश्मीरपिण्डपरिपाटलमण्डलश्रीः । ध्वान्तं हरन्न् अमरनायकपालितायां देवो ऽभ्युदेति दिशि वासरबीजकोषः ॥ VidSrk_30.12 *(968) // विष्णुहरेः कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य /* प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् ॥ VidSrk_30.13 *(969) //* दक्षस्य पत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा । प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति ॥ VidSrk_30.14 *(970) // सो ऽहं सुदूरम् अगमं dvijarÃjarƬhiæ gìhaprasaktir अभवं बत वारुणीतः । इत्य् आकलय्य नियतं शशभृत् समस्तम् अस्ताद् ददौ झगिति झम्पमयं पयोधौ ॥ VidSrk_30.15 *(971) // नरसिंहस्य स्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी । प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति ॥ VidSrk_30.16 *(972) // लक्ष्मीधरस्य मुषितमुषितालोकास् तारातुषारकणत्विषः सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः । श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् जठरलवलीलावण्याच्छच्छविर् m­galächana÷ ॥ VidSrk_30.17 *(973) // शर्वस्य व्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः । कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् चकोरनयनारुणा भवति दिक् च सौत्रामणी ॥ VidSrk_30.18 *(974) // राजशेखरस्य लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् । सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ॥ VidSrk_30.19 *(975) // /var{@tanu@/lem /emend/ /Ingalls, @tuna@ /edKG} तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः । सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण ॥ VidSrk_30.20 *(976) // आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः । भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥ VidSrk_30.21 *(977) // भट्टशिवस्वामिनः कृतपादनिगूहनो ऽवसीदन्न् अधिकश्यामकलङ्कपङ्कलेखः । गगनोदधिपशिमान्तलग्नो विधुर् उत्तान इवास्ति कूर्मराजः ॥ VidSrk_30.22 *(978) // शतानन्दस्य अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् उदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् कुपितकपिकपोलक्रोधताम्रस् तमांसि ॥ VidSrk_30.23 *(979) // योगेश्वरस्य रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः । गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो राधामाधवयोः परस्पररहःप्रस्तावनागीतयः ॥ VidSrk_30.24 *(980) // डिम्बोकस्य /चोलो इति प्रत्यूषव्रज्या॥ 30 ततो मध्याह्नव्रज्या मध्याह्ने परिपुञ्जितैस् तरुतलच्छाया मृगैः सेव्यते कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते । उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः ॥ VidSrk_31.1 *(981) // एतस्मिन् दिवसस्य मध्यसमये वातो ऽपि चण्डातप- त्रासेनेव न संचरत्य् अहिमगोर् बिम्बे ललाटंतपे । किं चान्यत् परितप्तधूलिलुठनप्लोषासहत्वाद् इव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥ VidSrk_31.2 *(982) // आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात् तापभरेण तानवकृता नीता परं लाघवम् । उत्सङ्गान्तरवर्तिनाम् अनुगमात् sampŬità गाम् इमां सर्वाङ्गप्रणयप्रियाम् इव तरुच्छाया समालम्बते ॥ VidSrk_31.3 *(983) // मलयराजस्यैते किरति मिहिरे विष्वद्रीचः करान् अतिवामनी स्थलकमठवद् देहच्छाया जनस्य विचेष्टते । गजपतिमुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः शिशिरमधुराम् एणाः कच्छस्थलीम् अधिशेरते ॥ VidSrk_31.4 *(984) // uddÃmadyumaïidyutivyatikaraprakrŬadarkopala- ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः । भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् आयुःकर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः ॥ VidSrk_31.5 *(985) // मुरारेर् एतौ रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत् पूर्वकेलीर् उद्दण्डाब्जच्छदालीतलम् उपगमयेद् राजहंसीकुलानि । अध्येतॄणां दधानं भृशम् अलसदृशां किंचिद् अङ्गावसादं देवस्यैतत् समन्ताद् भवतु समुचितश्रेयसे मध्यम् अह्नः ॥ VidSrk_31.6 *(986) // पुरुषोत्तमदेवस्य काश्मर्याः कृतमालम् उद्गतदलं कोयष्टिकष्टीकते नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्य् अपःपूर्णिकाः । दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं vÅrunnŬakapotakÆjitam अनुक्रन्दन्त्य् अधः कुक्कुभाः ॥ VidSrk_31.7 *(987) // उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकाद् इव च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् । किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ॥ VidSrk_31.8 *(988) // धर्माशोकस्य धत्ते पद्मतलाद् अलेप्सुर् उपरि स्वं कर्णतालं द्विपः शष्पस्तम्बरसान् नियच्छति शिखी मध्येशिखण्डं शिरः । मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश् च vächati निजच्छायामहाकर्दमम् ॥ VidSrk_31.9 *(989) // विशन्तीनां स्नातुं जघनपरिवेशैर् मृगदृशां यद् अम्भः सम्प्राप्तं प्रमदवनवाप्यास् तटभुवम् । गभीरे तन् नाभीकुहरपरिणाहे ऽध्वनि सकृत् कुहुंकारस्फारं रचयति च नादं नमति च ॥ VidSrk_31.10 *(990) // राजशेखरस्य विष्वङ् मुर्मुरनर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- ज्योतिर् मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः । मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति ॥ VidSrk_31.11 *(991) // ध्वान्तानीलवनाद्रिकोटरगृहेष्व् अध्यासते कोकिलाः पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः । तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति- व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच् च्युतम् ॥ VidSrk_31.12 *(992) // धूमो ऽटन्न् अटवीषु चाटुपटलानाटीकयत्य् उच्छलत्- पांशुप्रांशुभराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः । उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीर् अपः कुर्वन्त्य् अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः ॥ VidSrk_31.13 *(993) // बुद्धाकरगुप्तस्य मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु स्थूलत्वाज् जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः । लीलाताण्डवडम्बरैर् अवकिरन् पानीयपूर्णोदरस् तुण्डाग्रात् क्षणपीतवारिगुडिकाम् उद्गीर्य संलीयते ॥ VidSrk_31.14 *(994) // /चोलो इति मध्याह्नव्रज्या॥ 31 ततो यशोव्रज्या॥ 32 देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे । तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः ॥ VidSrk_32.1 *(995) // किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ VidSrk_32.2 *(996) // विद्यायाः सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि । कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति ॥ VidSrk_32.3 *(997) // वार्तिककारस्य त्वद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् । अमी पानकरङ्काभाः सप्तापि जलराशयः ॥ VidSrk_32.4 *(998) // बिम्बोकस्य यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा । येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ॥ VidSrk_32.5 *(999) // अचलसिंहस्य दृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् । उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः ॥ VidSrk_32.6 *(1000) // उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः । नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः ॥ VidSrk_32.7 *(1001) // अभिनन्दस्य निर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- संक्षुब्धदुग्धमयसागरगर्भगौरैः । राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ॥ VidSrk_32.8 *(1002) // स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् । क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति ॥ VidSrk_32.9 *(1003) // त्वत्कीर्तिर् jÃtajìyeva सप्ताम्भोनिधिमज्जनात् । प्रतापाय जगन्नाथ याता मार्तण्डमण्डलम् ॥ VidSrk_32.10 *(1004) // का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः । वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः ॥ VidSrk_32.11 *(1005) // आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते । शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च ॥ VidSrk_32.12 *(1006) // अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः । gÅtÃkarïanamodamuktayavasagrÃsÃbhilëo वद स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ॥ VidSrk_32.13 *(1007) // अभयम् अभयं देव ब्रूमस् तवासिलतावधूः कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी । समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ॥ VidSrk_32.14 *(1008) // अमरसिंहस्य द्याम् आवृणोति धरणीतलम् आतनोति पातालमूलतिमिराणि तिरस्करोति । हारावलीहरिणलक्ष्महराट्टहास- हेरम्बदन्तहरिशङ्खनिभं यशस् ते ॥ VidSrk_32.15 *(1009) // देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ । किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती ॥ VidSrk_32.16 *(1010) // ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः शेषन्ति हन्त विहगा अपि हंसितारः । नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ॥ VidSrk_32.17 *(1011) // रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् । एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति ॥ VidSrk_32.18 *(1012) // न तच् चित्रं यत् ते विततकरवालोग्ररसनो महीभारं वोढुं भुजभुजगराजः प्रभवति । यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् ॥ VidSrk_32.19 *(1013) // संघश्रियः श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- षण्डप्रभापरिभवप्रभवास् तुदन्ति । त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- पिण्डीभवन्निबिडमूर्तिपरम्पराभिः ॥ VidSrk_32.20 *(1014) // बुद्धाकरगुप्तस्य अपनय महामोहं राजन्न् अनेन तवासिना कथय kuhakakrŬÃÓcaryaæ कथं क्व च शिक्षितम् । यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥ VidSrk_32.21 *(1015) // दक्षस्य त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते । युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् ॥ VidSrk_32.22 *(1016) // वसुकल्पस्य जनानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातम् अकस्माद् अर्धकुङ्कुमम् ॥ VidSrk_32.23 *(1017) // इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् दिग्नागानां madajalamasÅbhäji गण्डस्थलानि । अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ॥ VidSrk_32.24 *(1018) // /चोलो इति यशोव्रज्या॥ 32 ततो ऽन्यापदेशव्रज्या॥ 33 अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान् अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् । किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति ॥ VidSrk_33.1 *(1019) // मुरारेः अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यद् अपरं दोषो ऽयम् एको महान् । शम्बूको ऽपि यद् अत्र दुर्लभतरई रत्नैर् अनर्घैः सह स्पर्धाम् एकनिवासकारणवशाद् एकान्ततो vächati ॥ VidSrk_33.2 *(1020) // पद्माकरः परिमितो ऽपि वरं स एव यस्य स्वकामवशतः परिभुज्यते श्रीः । किं तेन नीरनिधिना महता तटे ऽपि यस्योर्मयः प्रकुपिता गलहस्तयन्ति ॥ VidSrk_33.3 *(1021) // दामोदरस्य नीरे ऽस्मिन्न् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका । मर्त्ये ऽस्य ग्रहणं क्व दर्शनसुधाप्य् उन्मुक्तनेत्रश्रियां स्वर्लोके ऽपि लवः ÓaveÓvarajaÂÃjÆÂaikacƬÃmaïi÷ // VidSrk_33.4 *(1022) // वल्लणस्य केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् । यस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमो ऽपि ॥ VidSrk_33.5 *(1023) // मूर्धारोपणसत्कृतैर् di'si दिशि क्षुद्रैर् विहङ्गैर् गतं छायादाननिराकृतश्रमभ्रैर् नष्टं मृगैर् भीरुभिः । हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्वलैर् एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥ VidSrk_33.6 *(1024) // अयं वाराम् एको निलय इति रत्नाकर इति श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणाद् एनं ताम्यत्तिमिमकरम् आपास्यति मुनिः ॥ VidSrk_33.7 *(1025) // कविनन्दस्य जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः krŬà स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः । अप्य् अस्माद् अवतार एव भवतो नोन्मादभेरीरवः सम्यङ् मूर्छितिकेलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः ॥ VidSrk_33.8 *(1026) // अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर् गन्धो ऽपि चेत् के द्विपाः । जेतव्यो ऽस्ति हरेः स lächanam अतो वन्दामहे ताम् अभूद् यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ VidSrk_33.9 *(1027) // वल्लणस्यैतौ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् । अन्तः प्रस्तरसंग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्सम्पदां विप्लवे ॥ VidSrk_33.10 *(1028) // अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः किम् एभिर् निर्घोषैः सृज झटिति झाट्कारि सलिलम् । अये पश्यावस्थाम् अकरुणसमीरव्यतिकर- स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः ॥ VidSrk_33.11 *(1029) // युक्तं त्यजन्ति मधुपाः सुमनोविनाश- काले यद् एनम् अवनीरुहम् एतद् अस्तु । एतत् त्व् अदृष्टचरम् अश्रुतवार्तम् एताः शाखात्वचो ऽपि तनुकाण्डसमास् त्यजन्ति ॥ VidSrk_33.12 *(1030) // स वन्द्यः पाथोदः स खलु नयनानन्दजननः परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थिसुभगाम् । कथापि श्रोतव्या भवति हतकेतोर् न च पुनर् जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि ॥ VidSrk_33.13 *(1031) // उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- घनामोदाहूतभ्रमरभरझङ्कारमधुराम् । अपश्यत् कासारश्रियम् अमृतवर्तिप्रणयिनीं सुखं जीवत्य् अन्धूदरविवरवर्ति प्लवकुलम् ॥ VidSrk_33.14 *(1032) // मैत्रीश्रियः सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुम् इहागतस् त्वम् । कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां पल्लीपतिर् यावद् अविद्धकर्णः ॥ VidSrk_33.15 *(1033) // यस्यावन्ध्यरुषः प्रतापवसतेर् नादेन धैर्यद्रुहां शुष्यन्ति स्म मदप्रवाहसरितः सद्यो ऽपि दिग्दन्तिनाम् । दैवात् कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षत्य् एष करेण केशरसटाभारं जरत्कुञ्जरः ॥ VidSrk_33.16 *(1034) // उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास् तत् तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् । आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनम् इदं लब्धं न किंचित् कृतम् ॥ VidSrk_33.17 *(1035) // हंहो जनाः प्रतिपथं प्रतिकाननं च तिष्ठन्तु नाम तरवः फलिता नताश् च । अन्यैव सा स्थितिर् अहो मलयद्रुमस्य यद् गन्धमात्रम् अपि तापम् अपाकरोति ॥ VidSrk_33.18 *(1036) // यन् nŬaprabhavo यद् अञ्जनरुचिर् यत् खेचरो यद् द्विजस् तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे । तत्रातीन्द्रियमोदिमांसलरसोद्गारस् तवैष ध्वनिर् दोषो ऽभूत् कलकण्ठनायक निजस् तेषां स्वभावो हि स ॥ VidSrk_33.19 *(1037) // वल्लणस्य किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया किं ते पल्लवलीलया इम् अनया चाशोक पुष्पश्रिया । यत् त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन् नन्व् अहो न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥ VidSrk_33.20 *(1038) // कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् लूत्वा वृक्षान् अहह दहसि भ्रातर् अङ्गारकार । किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम् अध्वन्यानाम् अशरणमरुप्रान्तरे को ऽभ्युपायः ॥ VidSrk_33.21 *(1039) // रज्ज्वा दिशः प्रवितताः सलिलं विषेण पाशैर् मही हुतवहज्वलिता वनान्ताः । व्याधाः पदान्य् अनुसरन्ति गृहीतचापाः कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥ VidSrk_33.22 *(1040) // आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितम् अनेन महार्णवेन । क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥ VidSrk_33.23 *(1041) // सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः कुर्वते sambhÃvyacchadavächayaiva तरवः केचित् कृतघ्नव्रताः । नामन्यन्त तदातनीम् अपि निजच्छायाक्षतिं तैः पुनस् तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते ॥ VidSrk_33.24 *(1042) // मदोष्मासंतापाद् वनकरिघटा यत्र विमले ममज्जुर् निःशेषं तटनिकट एवोन्नतकराः । गते दैवाच् छोषं वरसरसि तत्रैव तरला बलग्रासत्रासाद् विशति शफरी पङ्कमधुना ॥ VidSrk_33.25 *(1043) // यद् वीचिभिः स्पृशसि गगनं यच् च पातालमूलं रत्नैर् उद्द्योतयसि पयसा यद् धरित्रीं पिधत्से । धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास् तीरे नीरग्रहणरभसैर् अध्वगैर् उज्झितो ऽसि ॥ VidSrk_33.26 *(1044) // लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर् माद्यत्य् अभ्रमुवल्लभो ऽपि सततं तत् कालकूटं विषम् । इत्य् अन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते bìhaæ vìavanÃmadheyadahanavyÃjena वारांनिधिः ॥ VidSrk_33.27 *(1045) // /var{@bhramu@/lem /emend/ /Ingalls, @trabhramu@ /edKG} यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी- कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः । दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते ऽपि कामं स्तुतः स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जातिस्मरः ॥ VidSrk_33.28 *(1046) // एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णो ऽपि तोयव्ययः । आहो शुष्यति दैवदृष्टिवलनाद् अम्भोभिर् अम्भोमुचः सम्भूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः ॥ VidSrk_33.29 *(1047) // मर्यादाभङ्गभीतेर् अमितरसतया धैर्यगाम्भीर्ययोगान् न क्षोभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वैते समुद्राः । आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वम् एकार्णवं स्यात् ॥ VidSrk_33.30 *(1048) // श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् न चास्माभिर् दृष्टा नयनपथगम्यस्य मणयः । पुरो नः सम्प्राप्तास् तटभुवि सलिप्सं तु वसताम् उदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश् च मकराः ॥ VidSrk_33.31 *(1049) // सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः । अन्तस् ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्- वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस् तदानीं भवान् ॥ VidSrk_33.32 *(1050) // परभृतशिशो मौनं तावद् विधेहि नभस्तलोत्- पतनविषये पक्षौ स्यातां न यावद् इमौ क्षमौ । ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजातिविलक्षण- ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥ VidSrk_33.33 *(1051) // मज्जत्कोठरनखरक्षतकृत्तिकृत्त- रक्तच्छटाछुरितकेसरभारकायः । सिंहो ऽप्य् अलङ्घ्यमहिमा हरिनामधेयं धत्ते जरत्कपिर् अपीति किम् अत्र वाच्यम् ॥ VidSrk_33.34 *(1052) // क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः । क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता मलयज सखे मा गाः खेदं गुणास् तव दूषणम् ॥ VidSrk_33.35 *(1053) // वदत विदितजम्बूद्वीपसंवृत्तवार्तां कथम् अपि यदि दृष्टं वारिवाहं विहाय । सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् अपि बहलपिपासापांशुलः कण्ठनालः ॥ VidSrk_33.36 *(1054) // लक्ष्मीधरस्य उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता । गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते vìavam ॥ VidSrk_33.37 *(1055) // उन्मुक्तक्रमहारिभेरुशिखरात् क्रामन्तम् अन्यो धरः को ऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः । तस्माद् दुर्गम् अशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥ VidSrk_33.38 *(1056) // वल्लणस्य दुर्दिनानि प्रशान्तानि दृष्टस् त्वं तेजसां निधिः । अथाशाः पूरयन्न् एव किं मेघैर् व्यवधीयते ॥ VidSrk_33.39 *(1057) // व्याप्याशाः शयितस्य वीचिशिखरैर् उल्लिख्य खं प्रेङ्खतः सिन्धोर् लोचनगोचरस्य महिमा तेषां तनोत्य् अद्भुतम् । संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर् नीरवो यैर् नायं करकुण्डिकोदरलघुर् दृष्टो मुनेर् अञ्जलौ ॥ VidSrk_33.40 *(1058) // अभिनन्दस्य भेकैः कोठरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाद् अस्मिन् मुहुर् मूर्छितम् । तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ VidSrk_33.41 *(1059) // द्वन्दूकस्य हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता । एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो नालं प्लावयितुं जगज् जलन्हिधिर् धैर्यं यद् आलम्बते ॥ VidSrk_33.42 *(1060) // सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया सन्मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्तिभेदो हरेः । किं चान्यत् फलभोगहृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो यत् पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् ॥ VidSrk_33.43 *(1061) // न्यग्रोधे फलशालिनि स्फुटरसं किंचित् फलं पच्यते । बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि । एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं याम् अध्वन्यजनः स्वमातरम् इव क्लान्तच्छिदे धावति ॥ VidSrk_33.44 *(1062) // शालिकस्य एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया । शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति ॥ VidSrk_33.45 *(1063) // माधुर्याद् अतिशैत्यतः शुचितया संतापशान्त्या द्वयोः स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च । तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ॥ VidSrk_33.46 *(1064) // दारैः krŬitam उन्मदैः सुरगुरोस् तेनैव नैवामुना भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना । नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः ॥ VidSrk_33.47 *(1065) // मधुकूटस्य आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति /* विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति ॥ VidSrk_33.48 *(1066) //* उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर् नाभीपद्मः प्रभवति हि सर्वत्र नियतिः । यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् विलुम्पन्ति स्वेदाधिकम् अमृतहृद्यं मधुलिहः ॥ VidSrk_33.49 *(1067) // यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा जगन्नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः । इदानीम् अस्ताद्रिं श्रयति गलितालोकविभवः पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ॥ VidSrk_33.50 *(1068) // कुशलनाथस्य उपाध्वं तत्पान्थाः पुनर् अपि सरो मार्गतिलकं यद् आसाद्य स्वच्छं विलसथ विनीतक्लमभराः । इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥ VidSrk_33.51 *(1069) // यंप्याकस्य सलीलं हंसानां पिबति निवहो यत्र विमलं जलं तस्मिन् मोहात् सरसि रुचिरे चातकयुवा । स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनेः किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥ VidSrk_33.52 *(1070) // प्रसीर प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् । असंज्ञाः खल्व् एते जलशिखरमरुद्धूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् ॥ VidSrk_33.53 *(1071) // अमरसिंहस्य अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लनलिनम् । तदा जानीमस् ते करिवर बलोद्गारम् असमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ VidSrk_33.54 *(1072) // समुद्रेणान्तःस्थतटभुवि तरङ्गैर् अकरुणैः समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे । अवश्यं को ऽपि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् ॥ VidSrk_33.55 *(1073) // अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुलमना निरानन्दः कुन्दे सह च सहकारैर् न रमसे । कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर् असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥ VidSrk_33.56 *(1074) // पातः पूष्णो भवति महते नैव खेदाय यस्मात् कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये । एतावत् तु व्यथयति यदालोकबाह्यैस् तमोभिस् तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ॥ VidSrk_33.57 *(1075) // कश्चित् कष्टं किरति करकाजालम् एको ऽतिमात्रं गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः । सूते वातं जवनम् अपरस् तेन जानीहि तावत् किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥ VidSrk_33.58 *(1076) // मा संचैषीः फलसमुदयं मा च पत्रैः पिधास् त्वं रोधःशाखिन् वितर तद् इदं दानम् एवानुकूलम् । नूनं प्रावृत्समयकलुषैर् ऊर्मिभिस् तालतुङ्गैर् अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री ॥ VidSrk_33.59 *(1077) // आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः साक्षाल् लक्ष्म्या तव मलयज द्रष्टुम् अभ्यागताः स्मः । किं पश्यामः सुभग भवतः krŬati क्रोड एव vyìas तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ VidSrk_33.60 *(1078) // अणुर् अपि ननु नैव क्रोडभूषास्य काचित् परिभजसि यद् एतत् तद्विभूतिस् तथैव । इह सरसि मनोज्ञे संततं पातुम् अम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥ VidSrk_33.61 *(1079) // श्रीधर्मकरस्य नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन । जलधर जलधारा दूरतस् तावद् आस्तां ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥ VidSrk_33.62 *(1080) // श्रमपरिगतैर् विस्तीर्णश्रीर् असीति पयः परं कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् । किम् असि नितराम् उत्क्षुब्धोर्मिः प्रसीद नमो ऽस्तु ते दिशि दिशि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥ VidSrk_33.63 *(1081) // अचलस्यैतौ ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टो ऽस्माभिर् न को ऽपि महीरुहः । उपचितरसो दाहे च्छेदे शिलातलघर्षणे ऽप्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥ VidSrk_33.64 *(1082) // तरणिनन्दिनः अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् । विधुवति गरुतं रुतं विधत्ते जलपृषते कियते ऽपि चातको ऽयम् ॥ VidSrk_33.65 *(1083) // अचलस्य बद्धो ऽसि विद्धि तावन् मधुरसन व्यसनम् ईदृग् एतद् इति /* अनवहितकमलमीलन मधुकर किं विफलम् उत्फलसि ॥ VidSrk_33.66 *(1084) //* तस्यैव हृत्वापि वसुसर्वस्वम् अमी ते जलदाः सखि /* मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा ॥ VidSrk_33.67 *(1085) //* श्रीफलेनामुनैवायं कुरुते किं न वानरः । हसत्य् उल्लसति प्रेङ्खत्य् अधस्ताद् ईक्षते जनम् ॥ VidSrk_33.68 *(1086) // तरणिनन्दिनः अन्यो ऽपि चन्दनतरोर् महनीयमूर्तेः सेकार्थम् उत्सहति तद्गुणबद्धतृष्णः । शाखोटकस्य पुनर् अस्य महाशयो ऽयम् अम्भोद एव शरणं यदि निर्गुणस्य ॥ VidSrk_33.69 *(1087) // त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्लताभिर् अभितर्जय नाम भूयः । प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर् एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥ VidSrk_33.70 *(1088) // आमन्थिनीकलश एष सदुग्धसिन्धुर् वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः । सम्प्रत्य् उपोढमदमन्थरबाहुदण्ड- कण्डूयनावसर एव सुरासुराणाम् ॥ VidSrk_33.71 *(1089) // भट्टगणपतेः व्याकुर्महे बहु किम् अस्य तरोः सदैव नैसर्गिको ऽयम् उपकाररसः परेषु । उन्मूलितो ऽपि मरुता बत वारिदुर्ग- मार्गे यद् अत्र जनसंक्रमताम् उपेतः ॥ VidSrk_33.72 *(1090) // विस्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किंचिद् अपि चारु मृगाधिपस्य तेजस् तु तत् किम् अपि येन जगद् वराकम् ॥ VidSrk_33.73 *(1091) // कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति /* यदि सन्मार्गजलाशय नक्रो न क्रोडम् अधिवसति ॥ VidSrk_33.74 *(1092) //* वीरस्य न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः /* न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः ॥ VidSrk_33.75 *(1093) //* न भवतु कथं कदम्बः pratipratÅkaprarƬhaghanapulaka÷ /* विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः ॥ VidSrk_33.76 *(1094) //* अचलसिंहस्य करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना । न केवलम् अनेनात्मा दिवसो ऽपि लघूकृतः ॥ VidSrk_33.77 *(1095) // न शक्यं स्नेहपात्राणां वितानं च विरूक्षणम् । दह्यमानान्य् अपि स्नेह- व्यक्तिं कृत्वा स्फुटन्ति यत् ॥ VidSrk_33.78 *(1096) // नालम्बनाय धरणिर् न तृषार्तिशान्त्यै सप्तापि वारिनिधयो न धनाय मेरुः । पूर्वार्जिताशुभवशीकृतपौरुषस्य कल्पद्रुमो ऽपि न समीहितम् आतनोति ॥ VidSrk_33.79 *(1097) // आश्वास्य पर्वतकुलं तपनोष्मतप्तं निर्वाप्य दावविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तो ऽसि यज् जलद सैव तवोन्नतश्रीः ॥ VidSrk_33.80 *(1098) // ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् । एताः संनिधिमात्रकल्पितपुरस्कारास् तु धन्यास् त्वचो यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥ VidSrk_33.81 *(1099) // वित्तोकस्य दूरं यदि क्षिपसि भीमजवैर् मरुद्भिः संचूर्णयस्य् अपि दृढं यदि वा शिलाभिः । सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् नान्या गतिस् तद् अपि वारिद चातकस्य ॥ VidSrk_33.82 *(1100) // यस्योदये बहुमनोरथमन्थरेण संचिन्तितं किम् अपि चेतसि चातकेन । हा कष्टम् इष्टफलदानविधानहेतोर् अम्भोधरात् पतति सम्प्रति वज्रघातः ॥ VidSrk_33.83 *(1101) // लडहचन्द्रस्य देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया । तस्यैवास्तम् उपेयुषः करशतान्य् आदाय विध्वंसयन्न् एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः ॥ VidSrk_33.84 *(1102) // धन्यस् त्वं सहकार सम्प्रति फलैः kÃkä शुकान् पूरयन् पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः । akrŬan निमिषं स नैति फलिनं यत् त्वां विकाशैकमुत् तद्धर्मो ऽस्य फलाशया परिचयः कल्पद्रुमे ऽप्य् अस्ति किम् ॥ VidSrk_33.85 *(1103) // यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः प्रायः स द्विदलादिकक्रमवशाद् आरब्धशाखासनः । स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूतद्रुमः ॥ VidSrk_33.86 *(1104) // जायन्ते बहवो ऽत्र कच्छपकुले किं तु क्वचित् कच्छपी नैकाप्य् एकम् असूत नापि च पुनः सूते न वा सोष्यते । आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः ॥ VidSrk_33.87 *(1105) // हनूमतः bhavakëÂhamayÅ नाम नौके हृदयवत्य् असि । परकीयैर् अपरथा कथम् आकृष्यसे गुणैः ॥ VidSrk_33.88 *(1106) // भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः /* गतवति रजनीनाथे कज्जलमलिनं वपुर् वहसि ॥ VidSrk_33.89 *(1107) //* धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् धिग् एतां द्राघीयः प्रचलतरकल्लोलभुजताम् । यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर् न तीरारण्यानी सलिलचुकुलेनाप्य् उपकृता ॥ VidSrk_33.90 *(1108) // कणिकाकारस्य अम्भोनिधेर् अनवगीतगुणैकराशेर् उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु । आश्वासनं यद् अवकृष्टम् अभून् महर्षे तोयं त्वया तद् अपि निष्करुणेन पीतम् ॥ VidSrk_33.91 *(1109) // वनारोहस्य कतिपयदिवसस्थायी पूरो दूरोन्नतो ऽपि भविता ते /* तटिनि तटद्रुमपातनपातकम् एकं चिरस्थायि ॥ VidSrk_33.92 *(1110) //* प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं विनीतो ऽयं वेशः शमम् इव नदीनां कथयति । तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः ॥ VidSrk_33.93 *(1111) // सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति /* पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि ॥ VidSrk_33.94 *(1112) //* कुशलनाथस्य कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति /* आजन्म केलिभवनं यद् भीतैर् उज्झितं विपिनम् ॥ VidSrk_33.95 *(1113) //* खदिरस्य विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैर् अन्तरिताः स्वभावमलिनैर् आशा मही तापिता । भस्मीकृत्य सपुष्पपल्लवदलांस् तांस् तान् महापादपान् दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं vanam ॥ VidSrk_33.96 *(1114) // /var{@ntaritÃ÷/lem /emend, @ntarità /edKG} कर्णाहतिव्यतिकरं करिणां विपक्ष- दानं व्यवस्यति मधुव्रत एष तिक्तम् । स्मर्तव्यताम् उपगतेषु सरोरुहेषु धिग् जीवितव्यसनम् अस्य मलीमसस्य ॥ VidSrk_33.97 *(1115) // चित्रं तद् एव महद् अश्मसु तापनेषु यन् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः । सम्भाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् ते पावनं च शिशिरं च रसं सृजन्ति ॥ VidSrk_33.98 *(1116) // dÃhacchedanikëair अतिपरिशुद्धस्य ते वृथा गरिमा /* यद् असि तुलाम् adhirƬhaæ käcana गुञ्जाफलैः सार्धम् ॥ VidSrk_33.99 *(1117) //* सुरभेः सिन्धोर् उच्चैः पवनचलनाद् उत्सलद्भिस् तरङ्गैः कूलं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः । दग्धः किं वा न भवति मसी चेति संदेहनीभिः शम्बूकाभिः सह परिचितो नीयते पामरीभिः ॥ VidSrk_33.100 *(1118) // सुचरितस्य छिद्रं मणेर् गुणार्थं नायकपदहेतुर् अस्य तारल्यम् /* कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च ॥ VidSrk_33.101 *(1119) //* परिणतिसुकुमार स्वादुमाकन्द निन्दां कथम् इव तव भृष्टो राजकीरः करोतु । अनवधिकठिनत्वं नारिकेरस्य यस्मिन् वशिकहृदयवृत्तेर् लुप्तसारश्रियश् च ॥ VidSrk_33.102 *(1120) // किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि /* एतावता काकम् अपास्य कस्य हृत्प्रीतिभित्तिस् त्वम् इदं न जाने ॥ VidSrk_33.103 *(1121) //* बुद्धाकरगुप्तस्य विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् अहंकारः को ऽयं कतिपयमणिग्रावगुडकैः । दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो महामौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति ॥ VidSrk_33.104 *(1122) // आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया । मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशो ऽपि किं जायते ॥ VidSrk_33.105 *(1123) // अभ्युद्यत्कवलग्रहप्रणयिनस् ते शल्लकीपल्लवास् तच् चास्फालसहं सरः क्षितिभृताम् इत्य् अस्ति को निह्नुते । दन्तस्तम्भनिषण्णनिःसहकरः श्वासैर् अतिप्रांशुभिर् येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥ VidSrk_33.106 *(1124) // /चोलो इत्य् अन्यापदेशव्रज्या ततो वातव्रज्या उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः । दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ॥ VidSrk_34.1 *(1125) // अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् । जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥ VidSrk_34.2 *(1126) // वसुकल्पस्यैतौ लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानो जलाशये । पुनस् तत्सङ्गशङ्कीव वाति वातः शनैः शनैः ॥ VidSrk_34.3 *(1127) // विनयदेवस्य कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः । रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ॥ VidSrk_34.4 *(1128) // श्रीकण्ठस्य धुनानः कावेरीपरिसरभुवश् चम्पकतरून् मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् । प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ॥ VidSrk_34.5 *(1129) // वहति ललितमन्दः कामिनीमानबन्धं श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः । वितरति घनसारामोदम् अन्तर् धुनानो जलधिजलतरङ्गान् खेलयन् गन्धवाहः ॥ VidSrk_34.6 *(1130) // भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां विहाय तस्या भयतः शनैः शनैः । सगन्धसारादिकृताङ्गभूषणः प्रयात्य् उदीचीं दयिताम् इवानिलः ॥ VidSrk_34.7 *(1131) // /var{@bhÆ«aïa÷/lem /emend/ /Ingalls, @bhÆ«a÷ /edKG} वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः । स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः kÃverÅtaÂatìitìanataÂatkÃrottaro मारुतः ॥ VidSrk_34.8 *(1132) // चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं व्यस्यन्न् अंशुकपल्लवं manasijakrŬÃ÷ समुल्लासयन् । अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ॥ VidSrk_34.9 *(1133) // अलीनां मालाभिर् विरचितजटाभारमहिमा परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः । वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥ VidSrk_34.10 *(1134) // शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- krŬodyÃnaniketanÃjiraju«Ãm अस्पृष्टभूरेणवः । सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ॥ VidSrk_34.11 *(1135) // अचलसिंहस्य अद्याभोगिनि gìhamarmanivahe हर्माग्रवेदीजुषां सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् । प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ॥ VidSrk_34.12 *(1136) // शतानन्दस्य शिशिरशीकरवाहिनि मारुते चरति शीतभयाद् इव सत्वरः । मनसिजः प्रविवेश वियोगिनी- हृदयम् आहितशोकहुताशनः ॥ VidSrk_34.13 *(1137) // कुमारदासस्य दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य । मन्दं मन्दं निपतति चिराद् आगतो माधवीषु व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ॥ VidSrk_34.14 *(1138) // मधुशीलस्य प्रभाते सन्नद्धस्तनितमहिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः । अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥ VidSrk_34.15 *(1139) // सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः /* पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति ॥ VidSrk_34.16 *(1140) //* एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः । वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥ VidSrk_34.17 *(1141) // नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः । सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ॥ VidSrk_34.18 *(1142) // हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः । अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् ॥ VidSrk_34.19 *(1143) // अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी । स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ॥ VidSrk_34.20 *(1144) // ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि । ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ VidSrk_34.21 *(1145) // राजशेखरस्य daronmÅlaccƬaprakaramukulodgÃrasurabhir latÃlÃsyakrŬÃvidhinibi¬adÅk«Ãparicaya÷ / विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति ॥ VidSrk_34.22 *(1146) // श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः । एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- मीलद्बालतुषारशीकरकिरः krŬanti झञ्झानिलाः ॥ VidSrk_34.23 *(1147) // बुद्धाकरगुप्तस्य /चोलो इति वातव्रज्या ततो जातिव्रज्या॥ 35 अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः । अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥ VidSrk_35.1 *(1148) // ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् । शष्पैर् ardhÃvalŬhai÷ श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ VidSrk_35.2 *(1149) // कालिदासस्य स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु । तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् ॥ VidSrk_35.3 *(1150) // उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः । अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ॥ VidSrk_35.4 *(1151) // रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी । तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥ VidSrk_35.5 *(1152) // पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती । निद्राशेषविशेषरक्तनयनो निर्याय nŬodarÃd आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते ॥ VidSrk_35.6 *(1153) // भृङ्गारस्य प्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् । किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति ॥ VidSrk_35.7 *(1154) // विक्रमादित्यतपस्विनोः उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः । मध्येजलं बुड्डति दत्तझम्पः समत्स्यम् उत्सर्पति मत्स्यरङ्कः ॥ VidSrk_35.8 *(1155) // वाक्पतिराजस्य nŬÃd अपक्रम्य विधूय पक्षौ वृक्षाग्रम् आरुह्य ततः क्रमेण । उद्ग्रीवम् उत्पुच्छम् उदेकपादम् uccƬam उत्कूजति tÃmracƬa÷ ॥ VidSrk_35.9 *(1156) // अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः । न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥ VidSrk_35.10 *(1157) // उपाध्यायदामरस्य कर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् । आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ॥ VidSrk_35.11 *(1158) // तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ । तं चेमं च करोति mƬhaja¬adhÅ÷ कामान्धमुग्धो यतस् तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः ॥ VidSrk_35.12 *(1159) // नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती । पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति ॥ VidSrk_35.13 *(1160) // भोज्यदेवस्य अम्भोमुचां सलिलम् उद्गिरतां निशीथे tìÅvane«u निभृतस्थितकर्णतालाः । आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ॥ VidSrk_35.14 *(1161) // हस्तिपकस्य हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः । चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः ॥ VidSrk_35.15 *(1162) // आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् । लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति ॥ VidSrk_35.16 *(1163) // पयसि सरसः स्वच्छे matsyä जिघृक्षुर् इतस् ततो वलितनयनो मन्दं मन्दं पदं निदधद् बकः । वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते ॥ VidSrk_35.17 *(1164) // मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः । आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया धावन्य् अमी मृगजवाक्षमयेव रथ्याः ॥ VidSrk_35.18 *(1165) // पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय । ghÃsagrÃsÃbhilëÃd अनवरतचलत्प्रोथतुण्डस् तुरङ्गो मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥ VidSrk_35.19 *(1166) // आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः । पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ॥ VidSrk_35.20 *(1167) // आदौ वितत्य चरणौ विनमय्य कण्ठम् उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः । मात्रा प्रवर्तितमुखं मुखलिह्यमान- पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति ॥ VidSrk_35.21 *(1168) // प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् । प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥ VidSrk_35.22 *(1169) // शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् cƬÃnirvyƬhabilvacchada उदरदरीभीषणो जीर्णकण्ठः । दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् aÇghripŬÃæ नियम्य स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति ॥ VidSrk_35.23 *(1170) // ca¤cacca¤calaca¤cuva¤citacalaccƬÃgram उग्रं पतच्- चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति ॥ VidSrk_35.24 *(1171) // एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् । हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः krŬanti झञ्झानिलाः ॥ VidSrk_35.25 *(1172) // एते संततभृज्यमानचणकामोदप्रधाना मनः कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः । तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः ॥ VidSrk_35.26 *(1173) // अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च । धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥ VidSrk_35.27 *(1174) // कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः । ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् ॥ VidSrk_35.28 *(1175) // दुरुपहितहलेषासार्गलद्वारमारात् परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् । पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् विशति वलितशृङ्गः पामरागारम् उक्षा ॥ VidSrk_35.29 *(1176) // उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले । भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते ॥ VidSrk_35.30 *(1177) // विलासमसृणोल्लसन्मुसललोलदोःकन्दली- परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः । हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥ VidSrk_35.31 *(1178) // विकासयति लोचने स्पृशति पाणिनाकुञ्चिते विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः । बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः pumä जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ॥ VidSrk_35.32 *(1179) // वराहस्य प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः । स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति ॥ VidSrk_35.33 *(1180) // सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः /* लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ॥ VidSrk_35.34 *(1181) //* क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली । कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः प्रलम्बिमणिमालिनी कलमकण्डनी राजते ॥ VidSrk_35.35 *(1182) // वागुरस्य उत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः । उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ॥ VidSrk_35.36 *(1183) // सोन्नोकस्य सिद्धार्थयष्टिषु यथोत्तरहीयमान- संस्थानबद्धफलसूचिपरम्परासु । विच्छिद्यमानकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानम् उपादधाति ॥ VidSrk_35.37 *(1184) // बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् अमी नेत्रानन्दं ददति चरणाचोटितमुखाः । धुनाना मूर्धानं गलबिलगलत्स्फारशफर- sphuratpucchÃnacchavyatikarasabëpÃkulad­Óa÷ // VidSrk_35.38 *(1185) // तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् । निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति ॥ VidSrk_35.39 *(1186) // अचलस्य अर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः । अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु ॥ VidSrk_35.40 *(1187) // मधुकण्ठस्य नीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति । गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ VidSrk_35.41 *(1188) // भवभूतेः मधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः । मम ददत इवार्घं पुष्पवृष्टिं किरन्तः कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि ॥ VidSrk_35.42 *(1189) // श्रीहर्षस्य अस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः । द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . ॥ VidSrk_35.43 *(1190) // तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा । तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति ॥ VidSrk_35.44 *(1191) // योगेश्वरस्य अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् । परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिम् अशेषं नागरङ्गं चकास्ति ॥ VidSrk_35.45 *(1192) // अभिनन्दस्य /चोलो इति जातिव्रज्या॥ 35 ततो माहात्म्यव्रज्या॥ 36 तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः । आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् ॥ VidSrk_36.1 *(1193) // केशटस्य आपीयमानम् असकृद् भ्रमरायमाणैर् अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् । क्षीराम्बुराशिम् अवलोकय शेषनालम् एकं जगत्त्रयसरःपृथुपुण्डरीकम् ॥ VidSrk_36.2 *(1194) // विष्णुर् बभार भगवान् अखिलां धरित्रीं तं पन्नगस् तम् अपि तत्सहितं पयोधिः । कुम्भोद्भवस् तु तम् अपीयत हेलयैव सत्यं न कश्चिद् अवधिर् महतां महिम्नः ॥ VidSrk_36.3 *(1195) // किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ VidSrk_36.4 *(1196) // वाचस्पतेः एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः ॥ VidSrk_36.5 *(1197) // मुञ्जराजस्य आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते । एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः ॥ VidSrk_36.6 *(1198) // केशटस्य निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः । तथा सर्वस्वार्थे बहुविमथितो येन स हरिः स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ॥ VidSrk_36.7 *(1199) // धराधरस्य /वर्{दधानो/lem /emend, dadÃno /edKG} अन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते vìava÷ / वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति ॥ VidSrk_36.8 *(1200) // वाशटस्य श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् यत्रासीच् छिशुमारविभ्रमकरः krŬÃvarÃho हरिः । सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ॥ VidSrk_36.9 *(1201) // वाचस्पतेः उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय । सूर्याद् ऋते न तद् उदेति न चास्तम् एति येनोदितेन दिनम् अस्तमितेन रात्रिः ॥ VidSrk_36.10 *(1202) // उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः । शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् ॥ VidSrk_36.11 *(1203) // इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् इतश् च शरणागताः शिखरिपक्षिणः शेरते । इतश् च वडवानलः सह समस्तसंवर्तकैर् अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ॥ VidSrk_36.12 *(1204) // तत् तावद् एव शशिनः स्फुरितं महीयो यावन् न तिग्मरुचिमण्डलम् अभ्युदैति । अभ्युद्गते सकलधामनिधौ च तस्मिन्न् इन्दोः सिताम्रपटलस्य च को विशेषः ॥ VidSrk_36.13 *(1205) // अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता । पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति ॥ VidSrk_36.14 *(1206) // तेषां तृषः परिणमन्ति न यत्र तत्र नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति । विश्वोपकारजननीव्यवसायसिद्धिम् अम्भोमुचां जलधयो यदि पूरयन्ति ॥ VidSrk_36.15 *(1207) // किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः । मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ VidSrk_36.16 *(1208) // वल्लणस्य किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः । आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ VidSrk_36.17 *(1209) // विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः । अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥ VidSrk_36.18 *(1210) // केशटस्य उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् । किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो vìava÷ ॥ VidSrk_36.19 *(1211) // श्रीदशरथस्य यस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव । अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ॥ VidSrk_36.20 *(1212) // केशटस्य /चोलो इति माहात्म्यव्रज्या॥ 36 ततः सद्व्रज्या॥ 37 असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् । विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ VidSrk_37.1 *(1213) // धर्मकीर्तेः प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः । पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ॥ VidSrk_37.2 *(1214) // निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् । अद्यैव वा मरणम् अस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ VidSrk_37.3 *(1215) // भर्तृहरेः निर्मलानां कुतो रन्ध्रं कथंचिद् अपविध्यते । विधीयते गुणैर् एव तच् च मुक्तामणेर् इव ॥ VidSrk_37.4 *(1216) // त्र्यम्बकस्य यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः । यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ VidSrk_37.5 *(1217) // कालिदासस्य अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः /* एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ॥ VidSrk_37.6 *(1218) //* गोभट्टस्य पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम् । आन्दोलितास् तु नमनस्पृहया परेण भज्यन्त एव शतधा न पुनर् नमन्ति ॥ VidSrk_37.7 *(1219) // जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि । सतां तु न विशत्य् एव यदि वा पारदायते ॥ VidSrk_37.8 *(1220) // कुसुमस्तबकस्येव द्वयी वृत्तिर् मनस्विनः । सर्वलोकस्य वा मूर्ध्नि शीर्यते वन एव वा ॥ VidSrk_37.9 *(1221) // व्यासस्य राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ॥ VidSrk_37.10 *(1222) // भर्तृहरेः उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥ VidSrk_37.11 *(1223) // राजशेखरस्य सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । तुल्यैर् अपि गुणैश् चित्रं सन्तः सन्तः शराः शराः ॥ VidSrk_37.12 *(1224) // विपदि धैर्यम् अथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरतिर् व्यसनं श्रुतौ प्रकृतिसिद्धम् इदं हि महात्मनाम् ॥ VidSrk_37.13 *(1225) // स साधुर् यो विपन्नानां साहाय्यम् अधिगच्छति । न तु दुर्विहितातीत- वस्तुपालनपण्डितः ॥ VidSrk_37.14 *(1226) // सत्यं गुणा गुणवतां विधिवैपरीत्याद् यत्नार्जिता अपि कलौ विफला भवन्ति । साफल्यम् अस्ति सुतराम् इदम् एव तेषां यत् तापयन्ति हृदयानि पुनः खलानाम् ॥ VidSrk_37.15 *(1227) // अपूर्वः को ऽपि कोपाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद् वर्धते ऽन्यस्य वारितः ॥ VidSrk_37.16 *(1228) // छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे । फलन्ति च परार्थाय पादपा इव सज्जनाः ॥ VidSrk_37.17 *(1229) // अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते सक्ता रत्नदीपा इवोत्तमाः ॥ VidSrk_37.18 *(1230) // लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च । अहो किम् अपि चित्राणि चरित्राणि महात्मनाम् ॥ VidSrk_37.19 *(1231) // अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् । अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ॥ VidSrk_37.20 *(1232) // परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् /* मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ॥ VidSrk_37.21 *(1233) //* विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः । यदा तु चक्षुःपथम् एति देहिनां तदामृतेनेव मनांसि सिञ्चति ॥ VidSrk_37.22 *(1234) // सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् । यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् ॥ VidSrk_37.23 *(1235) // क्वाकराणारुषां संख्या संख्याताः कारणक्रुधः । कारणे ऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ॥ VidSrk_37.24 *(1236) // सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् /* यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः ॥ VidSrk_37.25 *(1237) //* मङ्गलस्य॥ ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः । स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥ VidSrk_37.26 *(1238) // यशो रक्षन्ति न प्राणान् पापाद् बिभति न द्विषः । अन्विष्यन्त्य् अर्थिनो नार्थान् निसर्गो ऽयं महात्मनाम् ॥ VidSrk_37.27 *(1239) // यथा यथा परां कोटिर् गुणः समधिरोहति । सन्तः कोदण्डधर्माणो विरमन्ति तथा तथा ॥ VidSrk_37.28 *(1240) // अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ VidSrk_37.29 *(1241) // ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि । ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ॥ VidSrk_37.30 *(1242) // करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः । हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ॥ VidSrk_37.31 *(1243) // वज्राद् अपि कठोराणि मृदूनि कुसुमाद् अपि । लोकोत्तराणां चेतांसि को हि विज्ञातुम् अर्हति ॥ VidSrk_37.32 *(1244) // चेः आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् /* बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ VidSrk_37.33 *(1245) //* पुराणम् इत्य् एव न साधु सर्वं न चापि काव्यं नवम् इत्य् अवद्यम् । सन्तः परीक्ष्यान्यतरद् भजन्ते mƬha÷ परप्रत्ययहार्यबुद्धिः ॥ VidSrk_37.34 *(1246) // कालिदासस्यैतौ गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् /* भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ॥ VidSrk_37.35 *(1247) //* ब्रूत नूतनकूष्माण्ड- फलानां के भवन्त्य् अमी । अङ्गुलीकथनाद् एव यन् न जीवन्ति मानिनः ॥ VidSrk_37.36 *(1248) // यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो nëÂÃbhir अप्य् अब्जभूः स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा । सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः ॥ VidSrk_37.37 *(1249) // नीरसान्य् अपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ VidSrk_37.38 *(1250) // गुणवत्पात्र मात्रैक- हार्यनिर्यासम् आशयन् । आत्मनावैति ते लोकः स्वबन्धुर् इति धावति ॥ VidSrk_37.39 *(1251) // सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु /* अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि ॥ VidSrk_37.40 *(1252) //* यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु /* घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ॥ VidSrk_37.41 *(1253) //* रविगुप्तस्य /चोलो इति सद्व्रज्या॥ 37 ततो ऽसद्व्रज्या अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः /* तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ॥ VidSrk_38.1 *(1254) //* सद्गुणालंकृते काव्ये दोषान् मृगयते खलः । वने पुष्पकलाकीर्णः करभः कण्टकान् इव ॥ VidSrk_38.2 *(1255) // मुखरस्याप्रसन्नस्य मित्रकार्यविघातिनः । निर्माणम् आशानाशाय दुर्जनस्य घनस्य च ॥ VidSrk_38.3 *(1256) // निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे । इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ VidSrk_38.4 *(1257) // अकारणाविष्कृतवैरदारुणाद् असज्जनात् कस्य भयं न जायते । विषं महाहेर् इव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ VidSrk_38.5 *(1258) // खलवृन्दं श्मशानं च भवत्य् अपचितं यदा । ध्रुवं तदैव लोकानां कल्याणम् अवगम्यते ॥ VidSrk_38.6 *(1259) // अन्तर् मलिनदेहेन बहिर् आह्लादकारिणा । महाकालफलेनेव कः खलेन न वञ्चितः ॥ VidSrk_38.7 *(1260) // सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः । सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् ॥ VidSrk_38.8 *(1261) // देवानाम् अपि पश्यन्तां स श्रिया मेध्यते खलु । वाससापि न योगो ऽस्ति निश्चक्रस्य पिनाकिनः ॥ VidSrk_38.9 *(1262) // स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम् । अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ॥ VidSrk_38.10 *(1263) // आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः /* अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ॥ VidSrk_38.11 *(1264) //* दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः /* बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ VidSrk_38.12 *(1265) //* गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च । न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ॥ VidSrk_38.13 *(1266) // प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- परिचयचले चिन्ताचक्रे निधाय विधिः खलः । मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ॥ VidSrk_38.14 *(1267) // पादाहतो ऽथ धृतदण्डविघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्त्य् अपरं समूलम् ॥ VidSrk_38.15 *(1268) // परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते /* पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ॥ VidSrk_38.16 *(1269) //* रविगुप्तस्य अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः । जगद् भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥ VidSrk_38.17 *(1270) // यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- वृत्तिर् गुणान् खलतया मलिनीकरोति । तस्यास्य भोगिन इवोग्ररुषः खलस्य दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे ॥ VidSrk_38.18 *(1271) // रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि । स्वार्थार्थं m­dubhëiïÅ«ÂavihatÃv एकान्ततस् तोषिणि श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ॥ VidSrk_38.19 *(1272) // गुणाकरस्य श्लेषश्लोकौ jìyaæ ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि । तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ॥ VidSrk_38.20 *(1273) // वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् । गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः ॥ VidSrk_38.21 *(1274) // यद् यद् इष्टतरं तत् तद् देयं गुणवते किल । अत एव खलो दोषान् साधुभ्यः सम्प्रयच्छति ॥ VidSrk_38.22 *(1275) // करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते /* मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ॥ VidSrk_38.23 *(1276) //* आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ VidSrk_38.24 *(1277) // खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः । इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति ॥ VidSrk_38.25 *(1278) // उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् /* तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि ॥ VidSrk_38.26 *(1279) //* मुखे नीचस्य पतिता अहेर् इव पयःकणाः । क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः ॥ VidSrk_38.27 *(1280) // मुण्डाप्रियाद् आयतिदुःखदायिनो वसन्तम् उत्सार्य विजृम्भितश्रियः । न कः खलात् तापितमित्रमण्डलाद् उपैति पापं तपवासराद् इव ॥ VidSrk_38.28 *(1281) // नरदत्तस्य तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते । शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ॥ VidSrk_38.29 *(1282) // अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति /* नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ॥ VidSrk_38.30 *(1283) //* आश्रयाशः कृष्णवर्त्मा दहनश् चैष दुर्जनः । अग्निर् एव तथाप्य् अस्मिन् स्याद् भस्मनि हुतं हुतम् ॥ VidSrk_38.31 *(1284) // वरम् आक्षीणतैवास्तु शशिनो दुर्जनस्य च । न प्रवृद्धिस् तु विस्तारि- lächanapratipÃdinÅ // VidSrk_38.32 *(1285) // सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः /* तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः ॥ VidSrk_38.33 *(1286) //* आरम्भरमणीयानि विमर्दे विरसानि च । प्रायो वैरावसानानि संगतानि खलैः सह ॥ VidSrk_38.34 *(1287) // गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते /* चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ॥ VidSrk_38.35 *(1288) //* बिभीमो वयम् अत्यन्तं चाक्रिकस्य गुणाद् अपि । निष्पन्नम् अपि यः पात्रं गुणेनैव निकृन्तति ॥ VidSrk_38.36 *(1289) // परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् /* अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये ॥ VidSrk_38.37 *(1290) //* दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् /* ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ VidSrk_38.38 *(1291) //* दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति । यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ॥ VidSrk_38.39 *(1292) // शूरस्य असज्जनाश् चेन् मधुरैर् वचोभिः शक्यन्त एव प्रतिकर्तुम् आर्यैः । तत् केतकीरेणुभिर् अम्बुराशेर् बन्धक्रियायाम् अपि कः प्रयासः ॥ VidSrk_38.40 *(1293) // नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च । येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव ॥ VidSrk_38.41 *(1294) // निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे । विशङ्कितान्योन्यभयं सुदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ॥ VidSrk_38.42 *(1295) // अभिनन्दस्य एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् /* सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ॥ VidSrk_38.43 *(1296) //* वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । दुर्जनस्यौषधं नास्ति किंचिद् अन्यद् अनुत्तरात् ॥ VidSrk_38.44 *(1297) // चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि । द्विजिह्वे दृष्टमात्रे चेत् कस्य न स्याच् चमत्कृतिः ॥ VidSrk_38.45 *(1298) // चक्षुर् आश्रयते कामः कामुकस्य दरिद्रतः । क्रूरस्य चाप्रभवतः परद्रोहः सरस्वतीम् ॥ VidSrk_38.46 *(1299) // शतानन्दस्य खलं दृष्ट्वैव साधूनां हृदयं këÂhavad भवेत् । ततस् तद् दारयत्य् अस्य वाचः क्रकचकर्कशाः ॥ VidSrk_38.47 *(1300) // हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् /* तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् ॥ VidSrk_38.48 *(1301) //* आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः । बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ VidSrk_38.49 *(1302) // श्रीधर्मदासस्य प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः । उभयम् इदम् अवश्यं जायते सर्ववारं पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ॥ VidSrk_38.50 *(1303) // /चोलो इत्य् असद्व्रज्या॥ 38 ततो दीनव्रज्या प्रातर् bëpÃmbubinduvyatikaravigalatklinnas­kka÷ कथंचित् किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः । मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति ॥ VidSrk_39.1 *(1304) // पुण्याग्नौ pÆrïavächa÷ प्रथमम् अगणितप्लोषदोषः प्रदोषे पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः । उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति ॥ VidSrk_39.2 *(1305) // बाणस्यैतौ पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं यावन् निर्वाहयति भवती येन वा केनचिद् वा । पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ॥ VidSrk_39.3 *(1306) // धरणीधरस्य क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते । गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ॥ VidSrk_39.4 *(1307) // साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी । कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते ॥ VidSrk_39.5 *(1308) // एते दरिद्रशिशवस् तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः । सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिम् आचरन्ति ॥ VidSrk_39.6 *(1309) // तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् । एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति ॥ VidSrk_39.7 *(1310) // अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती । इत्य् अश्रुपातमलिनीकृतगण्डदेशा नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ॥ VidSrk_39.8 *(1311) // saktƤ शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति । दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥ VidSrk_39.9 *(1312) // योगेश्वरस्य जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् /* परिमितकदन्नवण्टनविद्यापारंगता गृहिणी ॥ VidSrk_39.10 *(1313) //* वीरस्य मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः ॥ VidSrk_39.11 *(1314) // कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् । तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ॥ VidSrk_39.12 *(1315) // मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् । इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति ॥ VidSrk_39.13 *(1316) // लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले । एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥ VidSrk_39.14 *(1317) // शीतवातसमुद्भिन्न- पुलकाङ्कुरशालिनी । ममाम्बरविहीनस्य त्वग् एव पटिकायते ॥ VidSrk_39.15 *(1318) // सद्यो विभिद्यते नूनं दरिद्रतनुपञ्जरम् । यदि न स्यान् मनोराज्य- रज्जुभिर् दृढसंयतम् ॥ VidSrk_39.16 *(1319) // प्रायो दरिद्रशिशवः परमन्दिराणां द्वारेषु दत्तकरपल्लवलीनदेहाः । lajjÃnigƬhavacaso बत भोक्तुकामा भोक्तारम् अर्धनयनेन विलोकयन्ति ॥ VidSrk_39.17 *(1320) // अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर् जरायै । एतानि मे विदधतस् तव सर्वदैव धातस् त्रपा यदि न किं न परिश्रमो ऽपि ॥ VidSrk_39.18 *(1321) // वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् /* पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः ॥ VidSrk_39.19 *(1322) //* वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् । एकस्य बन्धुर् नादत्ते नामान्यस्याखिलो जनः ॥ VidSrk_39.20 *(1323) // कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् । विभवस् तस्य तद्दोष- घोषणापटुडिण्डिमः ॥ VidSrk_39.21 *(1324) // व्यासस्य जीवतापि शवेनापि कृपणेन न दीयते । मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥ VidSrk_39.22 *(1325) // कविराजस्य श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् /* तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स ॥ VidSrk_39.23 *(1326) //* रिसूकस्य दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य /* कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥ VidSrk_39.24 *(1327) //* गोभट्टस्य पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस् त्वम् इहागतः । इदम् अहिभ्रमितं पचमन्दिरं बलिभुजो ऽपि न यान्ति यदन्तिकम् ॥ VidSrk_39.25 *(1328) // रवेर् अस्तमये येन निद्रा नेत्रेषु निर्मिता । तेन किं न कृतो मृत्युर् मर्त्यानां विभवक्षये ॥ VidSrk_39.26 *(1329) // येनैवाम्बरखण्डेन दिवा संचरते रविः । तेनैव निशि शीतांशुर् अहो दौर्गत्यम् एतयोः ॥ VidSrk_39.27 *(1330) // मलीमसेन देहेन प्रतिगेहम् उपस्थिताः । आत्मनैवात्मकथका वयं वायसवृत्तयः ॥ VidSrk_39.28 *(1331) // भूयाद् अतो बहुव्रीहि- शासनाशा मुधैव मे । पूर्वापरापरामर्शाद् vimƬhasyeva मे मतिः ॥ VidSrk_39.29 *(1332) // /चोलो इति दीनव्रज्या॥ 39 ततो ऽर्थान्तरन्यासव्रज्या॥ 40 कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले magnasyäjanapu¤jasaæcayanibhasyÃhe÷ कुतो ऽन्वेषणा । ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ॥ VidSrk_40.1 *(1333) // भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ॥ VidSrk_40.2 *(1334) // यस्याः कृते नृपतयस् तृणवत् त्यजन्ति प्राणान् प्रियान् अपि परस्परबद्धवैराः । तेषाम् असृक् पिबति सैव मही हतानां श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ॥ VidSrk_40.3 *(1335) // रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश् चरणरहितः सारथिर् अपि । रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ VidSrk_40.4 *(1336) // वागीश्वरस्य पौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं pratyÃsannavipattimƬhamanasÃæ प्रायो मतिः क्षीयते ॥ VidSrk_40.5 *(1337) // अकार्ये तथ्यो वा भवति वितथः कामम् अथवा तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः । तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ॥ VidSrk_40.6 *(1338) // कृतो यद् अह्नस् तनिमा हिमागमे लघीयसी यच् च निदाघशर्वरी । अनेन दृष्टान्तयुगेन गम्यते सदर्थसंकोचसमुद्यतो विधिः ॥ VidSrk_40.7 *(1339) // पीताम्बराय तनयां प्रददौ पयोधिस् तत्कालकूटगरलं च दिगम्बराय । तत्रानयोर् वदत कस्य गुणातिरेकः प्रायः परिच्छदकृतादर एव लोकः ॥ VidSrk_40.8 *(1340) // किं जन्मना जगति कस्यचिद् ईक्षितेन शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् । शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ॥ VidSrk_40.9 *(1341) // पुंसः स्वरूपविनिरूपणम् एव कार्यं तज्जन्मभूमिगुणदोषकथा वृथैव । कः कालकूटम् अभिनन्दति सागरोत्थं को वारविन्दम् अभिनिन्दति पङ्कजातम् ॥ VidSrk_40.10 *(1342) // खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः । तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् ॥ VidSrk_40.11 *(1343) // अलंकारः शङ्काकरनरकपालः परिकरः प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ॥ VidSrk_40.12 *(1344) // न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते । क एते सम्बन्धान् मलयमरुतश् चूततरवो यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ॥ VidSrk_40.13 *(1345) // लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां पुंसः कुलं न हि निमित्तम् उदात्ततायाः । वातापितापनमुनेः कलशात् प्रसूतिर् लीलायितं पुनर् अमुष्यसमुद्रपानम् ॥ VidSrk_40.14 *(1346) // स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि । अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ॥ VidSrk_40.15 *(1347) // किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः । किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते nirvyƬhi÷ प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् ॥ VidSrk_40.16 *(1348) // स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या सङ्गः सताम् अभिजनश् च न हेतुर् अत्र । दुग्धाब्धिलब्धजननो हरकन्धरास्थः स्वां कालतां त्यजति जातु न कालकूटः ॥ VidSrk_40.17 *(1349) // वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् । शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ॥ VidSrk_40.18 *(1350) // कैवर्तकर्कशकरग्रहणच्युतो ऽपि जाले पुनर् निपतितः शफरो वराकः । दैवात् ततो ऽपि गलितो गिलितो बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः ॥ VidSrk_40.19 *(1351) // खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि । वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते ॥ VidSrk_40.20 *(1352) // शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् । अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा पदभ्रंशेतानां भवति विनिपातः शतमुखः ॥ VidSrk_40.21 *(1353) // क्वापि कस्य च कुतो ऽपि कारणाच् चित्तवृत्तिर् इह किं गुणागुणैः । उन्नतं यद् अवधीर्य भूधरं नीचम् अब्धिम् अभियाति जाह्नवी ॥ VidSrk_40.22 *(1354) // सरसि बहुशस् ताराछायां दशन् परिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः । न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ॥ VidSrk_40.23 *(1355) // अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् /* बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥ VidSrk_40.24 *(1356) //* निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः /* सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि ॥ VidSrk_40.25 *(1357) //* अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् /* कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ॥ VidSrk_40.26 *(1358) //* भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः । एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् ॥ VidSrk_40.27 *(1359) // शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् । त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः परिचितगुणद्वेषी लोको नवं नवम् इच्छति ॥ VidSrk_40.28 *(1360) // उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् । नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ॥ VidSrk_40.29 *(1361) // तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः । खगानां के मेघाः क इव विहगा वा जलमुचाम् अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥ VidSrk_40.30 *(1362) // अमरसिंहस्य पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् । छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ॥ VidSrk_40.31 *(1363) // मुष्टिकरगुहस्य किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते दत्ते न किं नयनयोर् मुदम् उन्मयूखः । राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः सत्यं सताम् अहृदयेषु गुणास् तृणानि ॥ VidSrk_40.32 *(1364) // अतुलस्य लूनास् तिलास् तदनु शोषम् उपागतास् ते शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः । तापात् kaÂhoratarayantranipŬanÃni स्नेहो निमित्तम् इति दुःखपरंपरायाः ॥ VidSrk_40.33 *(1365) // दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् /* यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् ॥ VidSrk_40.34 *(1366) //* मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः । नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ॥ VidSrk_40.35 *(1367) // काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः । पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ॥ VidSrk_40.36 *(1368) // शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः । स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् ॥ VidSrk_40.37 *(1369) // य एको लोकानां परमसुहृद् आनन्दजनकः कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः । सुधासूतिः सो ऽयं tripuraharacƬÃmaïir अहो प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः ॥ VidSrk_40.38 *(1370) // अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः । जरासंधाद् भग्नः सह हलभृता दानवरिपुर् जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः ॥ VidSrk_40.39 *(1371) // चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा दोषाकारः स्फुरति मित्रविपत्तिकाले । मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ VidSrk_40.40 *(1372) // शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् । नित्यं यथार्थघटनाहितमानसानां स्वार्थोद्यमो भवति नो महतां कदाचित् ॥ VidSrk_40.41 *(1373) // गृह्णाति युक्तम् इतरच् च जहाति धीमान् एष स्वभावजनितो महतां विवेकः । अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ॥ VidSrk_40.42 *(1374) // प्रायो भवत्य् अनुचितस्थितिदेशभाजः श्रेयः स्वजीवपरिपालनमात्रम् एव । अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क विकाशचिन्ता ॥ VidSrk_40.43 *(1375) // विद्यायाः ग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि /* भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः ॥ VidSrk_40.44 *(1376) //* प्रणत्या बहुलाभो ऽपि न सुखाय मनीषिणः । चातकः स्वल्पम् अप्य् अम्बु गृह्णात्य् अनन्तकन्धरः ॥ VidSrk_40.45 *(1377) // कस्योपयोगमात्रेण धनेन रमते मनः । पदप्रमाणम् आधारम् ÃrƬha÷ को न कम्पते ॥ VidSrk_40.46 *(1378) // उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः । कथंचिल् लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ॥ VidSrk_40.47 *(1379) // वल्लणस्यैते सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति । रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते ॥ VidSrk_40.48 *(1380) // कविराजस्य /चोलो इत्य् अर्थान्तरन्यासव्रज्या॥ 40 ततश् चाटुव्रज्या॥ 41 देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली- विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति । भानोर् वाजिभिर् अङ्गरूषणरसास्वादः समासादितो लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः ॥ VidSrk_41.1 *(1381) // त्वद्यन्त्राणां प्रयाणेष्व् अनवरतवलत्कर्णतालप्रकीर्णैर् आकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः । बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युर् अह्नां मध्याह्ने ऽप्य् अस्तसंध्याभ्रमचकितदृशश् चक्रिरे चक्रवाकान् ॥ VidSrk_41.2 *(1382) // स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः स्निग्धश्यामः कुवलयरुचिर् युद्धमल्ल त्वदीयः । वर्षे ऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा- क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः ॥ VidSrk_41.3 *(1383) // दिग्दन्तिनः स्वकरपुष्करलेखनीभिर् गण्डस्थलान् मदमसिं मुहुर् आददानाः /* श्रीचन्द्रदेव तव toyanidhitÅratìÅpatrodare«u विजयस्तुतिम् आलिखन्ति ॥ VidSrk_41.4 *(1384) //* अभिनन्दस्य सत्सु रक्तो द्विषां कालः पीतः स्त्रीणां विलोचनैः । शुभ्रकीर्त्यासि तत् सत्यं चतुर्वर्णाश्रमो भवान् ॥ VidSrk_41.5 *(1385) // अचलस्य न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् /* त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि ॥ VidSrk_41.6 *(1386) //* भद्रस्य न लोपो वर्णानां न खलु परतः प्रत्ययविधिर् विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः ॥ VidSrk_41.7 *(1387) // पाणिनेः सत्यं त्वद्गुणकीर्तनेन सुखयत्य् आखण्डलं नारदः किं तु श्रोत्रकटु क्वणन्ति मधुपास् तत्पारिजातस्रजाम् । वार्यन्ते यदि चाप्सरःपरिषदा ते cÃmarìambarair उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस् तदा दुःसहः ॥ VidSrk_41.8 *(1388) // मधुकूटस्य यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्षम् आसीत् । तत् पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस् तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः ॥ VidSrk_41.9 *(1389) // तथागतदासस्य कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः । तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं krŬÃyuddhacchidurayuvatÅhÃramuktÃ÷ पतन्ति ॥ VidSrk_41.10 *(1390) // शुभाङ्गस्य लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ VidSrk_41.11 *(1391) // अभिनन्दस्य त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः । सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः सन्मार्ग्वस्थितिसुन्दरस् त्वम् इह चेच् छाखी वयं चाध्वगाः ॥ VidSrk_41.12 *(1392) // पदहीनान् बिलवसतीन् भुजगान् इव जातभोगसंकोचान् /* व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ॥ VidSrk_41.13 *(1393) //* येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् । षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण- श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥ VidSrk_41.14 *(1394) // नाथ त्वाम् अनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् /* उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः ॥ VidSrk_41.15 *(1395) //* देव स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् तीर्थं न क्वचिद् ईदृग् अत्रभवती त्वत्खड्गधारा यथा । याम् एकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर् द्वैविध्याद् अनु पञ्चतां तदनु च त्रैदश्यम् आप क्षणात् ॥ VidSrk_41.16 *(1396) // रथाङ्गस्य मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया सर्वं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः । इत्य् उल्लासितवीचिबाहुर् उदयन्मार्तण्डबिम्बच्छलात् प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रे ऽम्बुधिः ॥ VidSrk_41.17 *(1397) // वसुकल्पस्य संदिष्टं मरुभूमिभूरुहचयैर् भूपाल भूयाद् भवान् निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद् वयम् । प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्- bëpÃmbha÷plavapaÇkapicchalatalÃ÷ श्रीमुञ्ज मोदामहे ॥ VidSrk_41.18 *(1398) // तन्वीम् उज्झितभूषणां कलगिरं सीत्कारम् आतन्वतीं वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् । हेमन्ते हिमशीतमारुतभयाद् आश्लिष्य दोर्भ्यां तनुं स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्विद्विषः शेरते ॥ VidSrk_41.19 *(1399) // भूसम्पर्करजोनिपातमलिनाः स्वस्माद् गृहात् प्रच्युताः सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः । निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिता अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारिस्त्रियः ॥ VidSrk_41.20 *(1400) // वर्षासम्भृतपीतिसारम् अवशं स्तब्धाङ्घ्रिहस्तद्वयं भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् । मुग्धा व्याधवधुस् तवारिनगरे शून्ये चिरात् सम्प्रति स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतम् आदित्सति ॥ VidSrk_41.21 *(1401) // पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं न क्रोधानलधूमराजिर् इव च भ्रूवल्लिर् उल्लासिता । राज्ञां त्वच्चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् चञ्चच्चारुमरीचिसंचयमुचां cƬÃmaïÅnÃæ रुचः ॥ VidSrk_41.22 *(1402) // सुविनीतस्य द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रक्लिन्नगण्डैर् गजैर् अन्तः कञ्चुकिभिः स्फुरन्मणिधरैर् अध्यासिता भूमयः । आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे राजन् सैव चिरन्तनप्रणयिनीशून्ये ऽपि राज्यस्थितिः ॥ VidSrk_41.23 *(1403) // विजयपालस्य अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन् मन्यसे तद् ब्रूमो ऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते । देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस् ततो ripuvadhÆbëpÃmbubhi÷ पूरिताः ॥ VidSrk_41.24 *(1404) // tìÅtìaÇkamÃtrÃbharaïapariïatÅny उल्लसत्सिन्दुवार- स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि । विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि krŬanti क्रोडलग्नैः कपिशिशुभिर् अविश्रान्तम् अन्तःपुराणि ॥ VidSrk_41.25 *(1405) // त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणाद् अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिर् आसीन् नदी । किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण- श्रेणीभिर् मणिकेशराभिर् अभवत् सम्भूतिर् अम्भोरुहाम् ॥ VidSrk_41.26 *(1406) // गङ्गाधरस्य संग्रामाङ्गणसंगतेन भवता चापे समारोपिते देवाकर्णय येन येन महसा यद् यत् समासादितम् । कोदण्डेन शराः शरई रिपुशिरस् तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् ॥ VidSrk_41.27 *(1407) // संग्रामाङ्गणस्य शरैर् व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस् तव ज्यानिर्घोषं नृपतिर् इह को नाम सहते । यम् उच्चैर् आकर्ण्य त्रिदशपतिर् अप्य् आहवभिया ह्रिया पार्श्वं पश्यन् निभृतनिभृतं मुञ्चति धनुः ॥ VidSrk_41.28 *(1408) // नाहिल्लस्य ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले । प्रातर् निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुर् एकं व्याधाः पालालभस्मस्थितदहनकणाकारम् आलोकयन्ति ॥ VidSrk_41.29 *(1409) // ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः । तैर् एतत् समलंकृतं निजकुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ VidSrk_41.30 *(1410) // जयादित्यस्य दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया त्वद्वृत्त्या शिथिलीकृतस् त्रिभुवनत्राणाय नारायणः । अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण- प्राणोत्तुङ्गभुजङ्गतल्पम् अधुना भद्रेण निद्रायते ॥ VidSrk_41.31 *(1411) // वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये हा मातर् मदयन्ति हा कुरबक भ्रातः स्वसर् मालति । इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः ॥ VidSrk_41.32 *(1412) // शुभाङ्गस्य वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् । अद्यायं परचक्रभूमनृपतेर् वोढुं त्रिलोकीधुरं प्रौढारातिघटाविघट्टनपटुर् दोर्दण्ड एवोद्यतः ॥ VidSrk_41.33 *(1413) // बाणास् ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर् वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः । हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन- krŬÃloladigaÇganÃsamudayonmuktÃ÷ कटाक्षा इव ॥ VidSrk_41.34 *(1414) // मञ्जुश्रीमित्रस्य मन्दोद्वृन्तैः शिरोभिर् मणिभरगुरुभिः prau¬haromäcadaï¬a- स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः । जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस् त्वद्गुणान् उद्गृणन्ति ॥ VidSrk_41.35 *(1415) // मुरारेः जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर- व्याघूर्णद्घुणचूर्णलङ्गिमजुषस् त्वत्पादयोः पांसवः । लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्- भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः ॥ VidSrk_41.36 *(1416) // वल्लणस्य पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः । इति सुचरितैर् बिभ्रद् रूपं चिरंतनभूभुजां कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि ॥ VidSrk_41.37 *(1417) // प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो वचनकुसुमं तेनास्माभिस् तवादरढौकितम् । यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः ॥ VidSrk_41.38 *(1418) // भयम् एकम् अनेकेभ्यः शत्रुभ्यो युगपत् सदा । ददाति तच् च तेनास्ति राजंश् चित्रम् इदं महत् ॥ VidSrk_41.39 *(1419) // सर्वदा सर्वदो ऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ VidSrk_41.40 *(1420) // अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः समायाति गुणो याति दिगन्तरम् ॥ VidSrk_41.41 *(1421) // सालकाननयोगे ऽपि सालकाननवर्जिता । हारावरुद्धकण्ठापि विहारारिवधूस् तव ॥ VidSrk_41.42 *(1422) // अमी वीर्यमित्रस्य कर्षद्भिः sicayäcalÃn अतिरसात् कुर्वद्भिर् आलिङ्गनम् । गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ । प्रत्यक्षे ऽपि कलिङ्गमण्डलपतेर् अन्तःपुराणाम् अहो धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् ॥ VidSrk_41.43 *(1423) // वसुकल्पस्य गम्भीरनीरसरसीर् अपि पङ्कशेषाः कुर्वन्ति ये दिनकरस्य करास् त एव । स्त्वद्वीरवैरिवनितानयनाम्बुलेश- शोषे कथं प्रतिहता इति मे वितर्कः ॥ VidSrk_41.44 *(1424) // त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति । देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तम् एकोत्तर- स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते ॥ VidSrk_41.45 *(1425) // शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः । नासीरे च मुहुर् मुहुश् चल चलेत्य् आलापकोलाहलान् कर्तुं नाथ वरूथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ ॥ VidSrk_41.46 *(1426) // वसुकल्पस्य देव त्वत्सैन्यभाराद् अवनिम् अवनतां धर्तुम् उत्तब्धदेहः स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः । दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश् चत्वरे सर्पराजः ॥ VidSrk_41.47 *(1427) // अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् । निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥ VidSrk_41.48 *(1428) // महोदधेः असिन्दूरेण सीमन्तो मा भून् नो योषिताम् इति । अतः परिहरन्त्य् आजा- वसिं दूरेण ते ऽरयः ॥ VidSrk_41.49 *(1429) // देव त्वं किल कुन्तलग्रहरुचिः käcÅm अपासारयन् क्षिप्रं क्षिप्रकरस् ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि । इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥ VidSrk_41.50 *(1430) // भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ गृह्णीताह्नाय सर्वे भुवि भुवनभुजश् चामरं वा दिशो वा । नैवं चेद् वस् तदानीं प्रधनधृतधनुर् मुक्तरावर्णविद्धं गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ॥ VidSrk_41.51 *(1431) // वसुकल्पस्य भवान् ईहितकृन् नित्यं त्वं हिमानीगिरिस्थितः /* अतः शंकर एवासि सदा स्कन्दः परं न ते ॥ VidSrk_41.52 *(1432) //* आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् अस्मत्संकथयैव पार्थिवसुतः सम्प्रत्य् अयं लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बो ऽम्बुधेः प्राप्तस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥ VidSrk_41.53 *(1433) // स्तनयुगम् अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः /* चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् ॥ VidSrk_41.54 *(1434) //* संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् । प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥ VidSrk_41.55 *(1435) // भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः /* त्रिकलिङ्गन्यस्तकरा भवदरयस् त्वत्समा जाताः ॥ VidSrk_41.56 *(1436) //* जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः । तत् पश्यामि च रोहणो मणिभरैर् आध्मायमानोदरः pÃkotpŬitadìimÅphaladaÓÃæ कैश्चिद् दिनैर् यास्यति ॥ VidSrk_41.57 *(1437) // एकस् त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च तन्वञ् शौर्योष्मणा च विनयेन च लीलया च ॥ VidSrk_41.58 *(1438) // देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति । तद् विश्रामय वीर वीर्यनिबिडज्याबन्धनात् कार्मुकं मा भूद् वैरिवधूविलोचनजलैर् मार्गक्रमो दुर्गमः ॥ VidSrk_41.59 *(1439) // द्विरूपा समरे राजन्न् एकैवासिलतावधूः । दारिकारिकरीन्द्राणां सुभटानां च कुट्टनी ॥ VidSrk_41.60 *(1440) // आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैर् आहन्यमानः करैः । सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किम् अप्य् अरिवधूसार्थस्य ते जल्पति ॥ VidSrk_41.61 *(1441) // लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् /* आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः ॥ VidSrk_41.62 *(1442) //* मा ते भवतु शत्रूणां या श्रुतिः श्रूयते क्विपः । सार्धं बन्धुभिर् अङ्गस्य या परस्मैपदे सिचि ॥ VidSrk_41.63 *(1443) // तत् कल्पद्रुमपुष्पसंस्तरिरजस् तत् कामधेनोः पयस् तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् । पद्मायाः श्वसितानिलानि च शरत्कालस्य तच् च स्फुटं व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः ॥ VidSrk_41.64 *(1444) // वसुकल्पस्य द्विषो भवन्ति वीरेन्द्र मुखे न तव संमुखाः । भवद्भुजबलप्रौढि- परित्याजितहेतयः ॥ VidSrk_41.65 *(1445) // क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो दिक्पाला अपि पालिपालनविधव् आनीय नारोपिताः । नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन- krŬÃyÃæ विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥ VidSrk_41.66 *(1446) // दक्षस्य वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर् धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे । दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस् ताम्यति ॥ VidSrk_41.67 *(1447) // दातैष विश्वविदितः किम् अयं ददाति सर्वाहितानि जगते ननु वार्तम् एतत् । अस्योदयात् प्रभृति vächati दानपात्रं चिन्तामणिर् यदि ददाति ददातु तावत् ॥ VidSrk_41.68 *(1448) // अङ्कोकस्य पूर्णे ऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गोवृषः । क्षीरक्ष्मारुहि वायसो मधुरवाग् वामा शिवेति ध्रुवं त्वां प्रत्य् उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥ VidSrk_41.69 *(1449) // यतो यतो नृप नखपृष्ठपाटलं विलोचनं चलति तव प्रसीदतः । ततस् ततो नलिनवनाधिवासिनी तदीप्सया किल कमलानुधावति ॥ VidSrk_41.70 *(1450) // परमेश्वरस्य रुदितं वनेचरैर् अपि विन्ध्याद्रिनिवासिभिस् तवारिशिशौ /* वनमानुषीषु हस्तं फलहस्तासु प्रसारयति ॥ VidSrk_41.71 *(1451) //* आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत् पराङ्मुखरिपोर् विधुताधरोष्ठः । आत्मैव सङ्गरमुखे निजमण्डलाग्र- च्छायाछलाद् अभिमुखस् तव देव जातः ॥ VidSrk_41.72 *(1452) // निजगृहमयूरनामभिर् आहूतानागतेषु वनशिखिषु /* बालतनयेन रुदता त्वदरिवधूर् रोदिता दीर्घम् ॥ VidSrk_41.73 *(1453) //* योगेश्वरस्य ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्ना अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति । नम्रीभूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं तत् किं कूपाः सुकृतघटितास् त्वादृशा वा पुमांसः ॥ VidSrk_41.74 *(1454) // अमरदत्तस्य भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे । न स्यात् त्वं यदि देव पुद्गलगुडः काले कलऊत्कले सो ऽयं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥ VidSrk_41.75 *(1455) // चित्तूकस्य त्वं धर्मभूस् त्वम् इह संगरमूर्ध्नि भीमः कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति । तुल्यस् त्वया यदि परं सहदेव एव दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः ॥ VidSrk_41.76 *(1456) // हलायुधस्य कूर्मः पादो ऽत्र यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री तैलोत्पूरः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः । अर्चिस् तिग्मांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥ VidSrk_41.77 *(1457) // खिपाकस्य अन्तःखेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते यच् च ध्यानम् इवास्थितो न कनकक्षोणीधरः स्यन्दते । जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान् एको मन्थविघट्टनास् तदपरष् टङ्काहतीः शङ्कते ॥ VidSrk_41.78 *(1458) // वाक्कूटस्य मया तावद् दृष्टो न खलु कलिकन्दर्पनृपतेर् गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता । इति प्रश्नश्रद्धाकुलितम् इव कर्णान्तिकम् अगान् मृगाक्षीणां चक्षुश् चटुलतरतारान्ततरलम् ॥ VidSrk_41.79 *(1459) // वसुकल्पस्य न दीनस् त्वं पुण्यप्रभवरमणीनां विलसितैर् विराजच्छुद्धान्तस् त्वम् अहिमकरप्रौढमहिमा । क्वचिन् न क्रोधस् ते स्वपदजितदेवस् त्वम् उदधेर् अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्वविषये ॥ VidSrk_41.80 *(1460) // /चोलो इति चाटुव्रज्या समाप्ता॥ ततो निर्वेदव्रज्या धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः । अस्माकं तु मनोरथोपरचितप्रासादवापीतट- krŬÃkÃnanakelimaï¬apasadÃm आयुः परं क्षीयते ॥ VidSrk_42.1 *(1461) // आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना मा भूत् कस्यचिद् अप्य् अयं परिभवो yächeti संसारिणः । पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥ VidSrk_42.2 *(1462) // पश्य गोभट किं कुर्मः कर्मणां गतिर् ईदृशी । दुषेर् धातोर् इवास्माकं दोषनिष्पत्तये गुणः ॥ VidSrk_42.3 *(1463) // अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः । अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ॥ VidSrk_42.4 *(1464) // जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे ॥ VidSrk_42.5 *(1465) // निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः । प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते ॥ VidSrk_42.6 *(1466) // अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् । यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां कृतं vÅtavrŬair निजगुणकथापातकम् अपि ॥ VidSrk_42.7 *(1467) // यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् । अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ॥ VidSrk_42.8 *(1468) // नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं vrŬÃmantharakomalaæ नववधूवक्त्रं च नास्वादितम् । नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः ॥ VidSrk_42.9 *(1469) // वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः । प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् ॥ VidSrk_42.10 *(1470) // खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ॥ VidSrk_42.11 *(1471) // जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् । कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता ॥ VidSrk_42.12 *(1472) // सृजति तावद् अशेषगुणालयं पुरुषरत्नम् अलंकरणं भुवः । तदनु तत् क्षणभङ्गि करोति चेद् अहह कष्टम् अपण्डितता विधेः ॥ VidSrk_42.13 *(1473) // सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् /* या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ॥ VidSrk_42.14 *(1474) //* दाता बलिः प्रार्थयिता च विष्णुर् दानं मही वाजिमखस्य कालः । नमो ऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनम् एव जातम् ॥ VidSrk_42.15 *(1475) // प्रिया दुहितरो धातुर् विपदः प्रतिभान्ति नः । गुणवत्यः कुलीनेभ्यो दीयन्ते कथम् अन्यथा ॥ VidSrk_42.16 *(1476) // भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः । लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ॥ VidSrk_42.17 *(1477) // प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् । अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ॥ VidSrk_42.18 *(1478) // विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने /* विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ॥ VidSrk_42.19 *(1479) //* उन्मादगद्गदगिरो मदविह्वलाक्ष्या भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः । ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥ VidSrk_42.20 *(1480) // स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् /* दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि ॥ VidSrk_42.21 *(1481) //* विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता । एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥ VidSrk_42.22 *(1482) // ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते /* यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ VidSrk_42.23 *(1483) //* कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः /* को भृङ्गीव न शुष्यति vächa न फलम् ईश्वराद् अगुणात् ॥ VidSrk_42.24 *(1484) //* अपि वज्रेण संघर्षम् अपि पद्भ्यां पराभवम् । सहन्ते गुणलोभेन त एव मणयो यदि ॥ VidSrk_42.25 *(1485) // लभन्ते कथम् उत्थानम् अस्थानं गुणिनो गताः । दृष्टः किं क्वापि केनापि कर्दमात् कन्दुकोद्गमः ॥ VidSrk_42.26 *(1486) // हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः /* भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ॥ VidSrk_42.27 *(1487) //* कुर्यान् न किं धनवतः स्वजनस्य वार्ता किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् । माम् एष याचितुम् उपागत इत्य् असत्य- सम्भावनाविकलम् अस्य न चेन् मनः स्यात् ॥ VidSrk_42.28 *(1488) // अस्मादृशां नूनम् अपुण्यभाजां न स्वोपयोगी न परोपयोगी । सन्न् अप्य् असद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ॥ VidSrk_42.29 *(1489) // तावत् कथं कथय यासि गृहं परस्य तत्रापि चाटुशतम् आरभसे कथं च । स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी हा मुग्ध दग्धजठरेण विडम्बितो ऽसि ॥ VidSrk_42.30 *(1490) // सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः /* सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ॥ VidSrk_42.31 *(1491) //* सुबन्धोः उचितकर्म तनोति न सम्पदाम् इतरद् अप्य् असद् एव विवेकिनाम् । इति निरस्तसमस्तसुखान्वयः कथम् अतो न विषीदतु पण्डितः ॥ VidSrk_42.32 *(1492) // छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् । व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् ॥ VidSrk_42.33 *(1493) // कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन /* विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ॥ VidSrk_42.34 *(1494) //* वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति /* तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य ॥ VidSrk_42.35 *(1495) //* कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना । यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् ॥ VidSrk_42.36 *(1496) // वित्तोकस्य सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति । उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः ॥ VidSrk_42.37 *(1497) // नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् । नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् ॥ VidSrk_42.38 *(1498) // भर्तृहरेः ये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः । विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते चक्षुः संहर bëpavegam अधुना कस्याग्रतो रुद्यते ॥ VidSrk_42.39 *(1499) // मातृगुप्तस्य नरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि । इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः ॥ VidSrk_42.40 *(1500) // वाक्कूटस्य सुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती । द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ॥ VidSrk_42.41 *(1501) // गच्छ त्रपे विरम धैर्य धियः किम् अत्र मिथ्या विडम्बयसि किं पुरुषाभिमान । प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं दैन्यं यद् आदिशति तद् वयम् आचरामः ॥ VidSrk_42.42 *(1502) // निरानन्दा दारा व्यसनविधुरो बान्धवजनो जनीभूतं मित्रं धनविरहदीनः परिजनः । असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं विधिर् वामारम्भस् तद् अपि च मनो vächati सुखम् ॥ VidSrk_42.43 *(1503) // दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः । अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् ॥ VidSrk_42.44 *(1504) // क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः । कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः ॥ VidSrk_42.45 *(1505) // नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः । अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- समाधानोन्मीलत्सदसदितिसंदेहविधुरः ॥ VidSrk_42.46 *(1506) // वल्लणस्य अस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ॥ VidSrk_42.47 *(1507) // इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः । इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः ॥ VidSrk_42.48 *(1508) // केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः । वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि ॥ VidSrk_42.49 *(1509) // शतानन्दस्य सिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते । आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः ॥ VidSrk_42.50 *(1510) // केशटस्य दैवे समर्प्य चिरसंचितमोहभारं स्वस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ॥ VidSrk_42.51 *(1511) // अर्थो न सम्भृतः कश्चिन् न विद्या काचिद् अर्जिता । न तपः संचितं किंचिद् गतं च सकलं वयः ॥ VidSrk_42.52 *(1512) // आजन्मानुगते ऽप्य् अस्मिन् नाले विमुखम् अम्बुजम् । प्रायेण गुणपूर्णेषु रीतिर् लक्ष्मीवताम् इयम् ॥ VidSrk_42.53 *(1513) // सरोकस्य दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना । रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः ॥ VidSrk_42.54 *(1514) // शशीकरस्य तोयं निर्मथितं घृताय मधुने ni«pŬita÷ प्रस्तरः स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता । दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥ VidSrk_42.55 *(1515) // जोयीकस्य रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु भ्राता सुधारसमयः पतिर् आद्यदेवः । केनापरेण कमले वद शिशिक्षितासि शारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ VidSrk_42.56 *(1516) // अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये /* नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥ VidSrk_42.57 *(1517) //* /चोलो इति निर्वेदव्रज्या॥ 42 ततो वार्धक्यव्रज्या अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजयध्वजम् । इदानीं जितम् अस्माभिस् तवाकिंचित्कराः शराः ॥ VidSrk_43.1 *(1518) // धर्मकीर्तेः अनुचितम् इदम् अक्रमश् च पुंसां यद् इह जरास्व् अपि मान्मथा विकाराः । यद् अपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ VidSrk_43.2 *(1519) // विद्याकालिदासयोः प्रायश्चित्तं न गृह्णीतः कान्तायाः पतितौ स्तनौ । अत एव तयोः स्पर्शे लोको ऽयं शिथिलादरः ॥ VidSrk_43.3 *(1520) // धिग् वृद्धतां विषलताम् इव धिक् तथापि वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् । को ऽत्रापराध्यति विधिश् च शठः कुठार- योग्यः कठोरहृदयः कुसुमायुधश् च ॥ VidSrk_43.4 *(1521) // स्वस्ति सुखेभ्यः सम्प्रति saliläjalir एव मन्मथकथायाः /* ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते ॥ VidSrk_43.5 *(1522) //* क्षणात् प्रबोधम् आयाति लङ्घ्यते तमसा पुनः । निर्वास्यतः प्रदीपस्य शिखेव जरतां मतिः ॥ VidSrk_43.6 *(1523) // पलितेष्व् अपि दृष्टेषु पुंसः का नाम कामिता । भैषज्यम् इव मन्यन्ते यद् अन्यमनसः स्त्रियः ॥ VidSrk_43.7 *(1524) // एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः । केशा अपि विरज्यन्ते जरया किम् उताङ्गनाः ॥ VidSrk_43.8 *(1525) // गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि । नो वेद्मि मां पलितवर्णकभाजम् एतं नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥ VidSrk_43.9 *(1526) // अविविक्ताव् अतिस्तब्धौ स्तनव् ìhyÃv इवादृतौ । विविक्तव् आनताव् एव दरिद्राव् इव गर्हितौ ॥ VidSrk_43.10 *(1527) // निर्दयस्य /चोलो इति वार्धक्यव्रज्या॥ 43 ततः श्मशानव्रज्या चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण । सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः ॥ VidSrk_44.1 *(1528) // पाणिनेः उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् । उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥ VidSrk_44.2 *(1529) // पाणिनेः उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति ॥ VidSrk_44.3 *(1530) // कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते । विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः ॥ VidSrk_44.4 *(1531) // अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ VidSrk_44.5 *(1532) // एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः । खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते ॥ VidSrk_44.6 *(1533) // गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः । अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ VidSrk_44.7 *(1534) // भवभूतेर् अमी अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः । संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति ॥ VidSrk_44.8 *(1535) // जयादित्यस्य चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे । वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति ॥ VidSrk_44.9 *(1536) // श्रीहर्षदेवस्य विदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः । पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः ॥ VidSrk_44.10 *(1537) // पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः । ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः ॥ VidSrk_44.11 *(1538) // चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः । शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च ॥ VidSrk_44.12 *(1539) // अमी श्रीक्षेमीश्वरस्य अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् । सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ॥ VidSrk_44.13 *(1540) // वल्लणस्य नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः । हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति ॥ VidSrk_44.14 *(1541) // /चोलो इति श्मशानव्रज्या॥ 44 ततो वीरव्रज्या॥ 45 श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः ॥ VidSrk_45.1 *(1542) // संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- krŬÃk­ttapuna÷prarƬhaÓiraso वीरस्य लिप्सोर् वरम् । yÃc¤Ãdainyaparäci यस्य कलहायन्ते मिथस् त्वं वृणु त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ॥ VidSrk_45.2 *(1543) // एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि । तल् लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ॥ VidSrk_45.3 *(1544) // रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर दावानले शलभतां लभसे प्रमत्त । लक्पावसानपवनोल्लसितस्य सिन्धोर् अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः ॥ VidSrk_45.4 *(1545) // एतौ संघश्रियः॥ आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ । अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः ॥ VidSrk_45.5 *(1546) // देवो यद्य् अपि ते गुरुः स भगवान् ardhenducƬÃmaïi÷ क्षोणीमण्डलम् एकविंशतिम् इदं vÃrä जितं यद्य् अपि । द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः praïÃmaracitapratyagraseväjali÷ // VidSrk_45.6 *(1547) // रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः । सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥ VidSrk_45.7 *(1548) // वीरप्रसूर् जयति भार्गवरेणुकैव यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत । शक्रेभकुम्भतटखण्डनचण्डधामा येनैष मे न गणितो युधि चन्द्रहासः ॥ VidSrk_45.8 *(1549) // रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः । आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ॥ VidSrk_45.9 *(1550) // पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तद् इदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोतु हरकार्मुकम् आततज्यम् ॥ VidSrk_45.10 *(1551) // राजशेखरस्यामी लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः । उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ॥ VidSrk_45.11 *(1552) // अभिनन्दस्य यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः । यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः ॥ VidSrk_45.12 *(1553) // मुरारेः भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् । इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ॥ VidSrk_45.13 *(1554) // भ्रमणजवसमीरैः शेरते शालषण्डा मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति । अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्यालवालं करोमि ॥ VidSrk_45.14 *(1555) // कृष्टा येन शिरोरुहेषु रुदती päcÃlarÃjÃtmajà येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः । यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ VidSrk_45.15 *(1556) // कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ VidSrk_45.16 *(1557) // हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् /* अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार ॥ VidSrk_45.17 *(1558) //* मेठस्य भूयः käcanakenipÃtanikaraprotk«iptadÆrodgatair यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् । किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ॥ VidSrk_45.18 *(1559) // नरसिंहस्य मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि । तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं vächati ॥ VidSrk_45.19 *(1560) // पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः । तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ॥ VidSrk_45.20 *(1561) // द्राङ् ni«pe«aviÓÅrïavajraÓakalapratyuptarƬhavraïa- ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे । भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ VidSrk_45.21 *(1562) // चेः॥ /चोलो इति वीरव्रज्या॥ 45 ततः प्रशस्तिव्रज्या॥ 46 यद्वर्ग्याभिर् जग्राहे पृथुशकुलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिर् दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्- कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः ॥ VidSrk_46.1 *(1563) // मज्जत्य् आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छ्रात् पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः p­«ÂhëÂhÅlaprati«ÂhÃm अवनिम् अवनमत् कर्परः कूर्मराजः ॥ VidSrk_46.2 *(1564) // यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानई रजोभिर् जम्बालिन्य् अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे । nirmajjaccakraÓalyÃkulataraïikarottìitÃÓvÅyadatta- द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः ॥ VidSrk_46.3 *(1565) // भवभूतेर् अमी देवे दिशां विजयकौतुकसुप्रयाते निर्यन्त्रणप्रसरसैन्यभरेण यत्र । pratyÆpyamÃnamaïikÅlakagìhabandha- प्राणः . . फणपतिर् वसुधां दधाति ॥ VidSrk_46.4 *(1566) // मुरारेः गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः । लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये यस्य भ्रेमुर् अमन्ददुन्दुभिरवैर् आशारुधो घोषणाः ॥ VidSrk_46.5 *(1567) // त्वं सर्वदा नृपतिचन्द्र जयश्रियो ऽर्थी स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् । इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या संजघ्निरे समरकेलिसुखानि यस्य ॥ VidSrk_46.6 *(1568) // ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी- कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः । सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो वंशे तस्य बभूवुर् अद्भुतगुणा धाराधरित्रीभुजः ॥ VidSrk_46.7 *(1569) // यन्निस्त्रिंशहतोद्गतैर् अरिशिरश्चक्रैर् बभूव क्षणं लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः । किं चामीभिर् अपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः ॥ VidSrk_46.8 *(1570) // तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्- pëÃïaprakara÷ कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः । अर्थिभ्यो वसु वर्षता पुनर् असौ saærƬharatnÃÇkura- श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः ॥ VidSrk_46.9 *(1571) // सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो ग्रहस् तस्यास्थाने गुरुर् उचितमार्गे स निरतः । करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ॥ VidSrk_46.10 *(1572) // जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद्यशस् तेन लब्धम् । मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप संख्यान्तरं स ॥ VidSrk_46.11 *(1573) // येषां कल्पमहीरुहां मरकतव्याजेन तैर् अर्थिभिर् व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः । तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस् त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते ॥ VidSrk_46.12 *(1574) // यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्- कारोपग्रहवाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः । लोकान् वाचयति स्म विक्रममयीम् आख्यायिकाम् आत्मनः क्वापि क्वाप्य् अनुगच्छदर्जुनकथासम्भारलम्भावतीम् ॥ VidSrk_46.13 *(1575) // मुरारेर् एतौ क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल- jvÃlÃpÃtitakumbhamauktikaphalavyutpannalÃjäjalau / हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर् राज्ञा येन सलीलम् उत्कलपतेर् लक्ष्मीः पुनर्भूः कृता ॥ VidSrk_46.14 *(1576) // वसुकल्पस्य /चोलो इति प्रशस्तिव्रज्या॥ 46 ततः पर्वतव्रज्या॥ 47 गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- stambìambaramÆkamaukulikula÷ क्रौञ्चावतो ऽयं गिरिः । एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः ॥ VidSrk_47.1 *(1577) // एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः । येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः ॥ VidSrk_47.2 *(1578) // आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः । आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः ॥ VidSrk_47.3 *(1579) // तत् तादृक् फणिराजरज्जुकषणं saærƬhapak«acchidÃ- घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् । एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् ॥ VidSrk_47.4 *(1580) // सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् । यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ॥ VidSrk_47.5 *(1581) // गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः । अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ VidSrk_47.6 *(1582) // दशमुखभुजदण्डमण्डलीनां d­¬haparipŬanapÅtamekhalo ऽयम् । जलगृहकवितर्दिकासुखानि स्फटिकगिरिर् गिरिशस्य निर्मिमीते ॥ VidSrk_47.7 *(1583) // कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- bhrÃt­snehasaho¬ha«aïmukhaÓiÓukrŬÃsukhÃ÷ शाखिनः ॥ VidSrk_47.8 *(1584) // नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते । यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् ॥ VidSrk_47.9 *(1585) // /वर्{पत्राणि te/lem /emend/ /Ingalls, patrÃïi /edKG} ete ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् । इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् ॥ VidSrk_47.10 *(1586) // करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते ऽग्रकुञ्जैः /* चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ VidSrk_47.11 *(1587) //* कमलायुधस्य इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः krŬÃloladviradadaÓanÃbhugnatarava÷ / लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ॥ VidSrk_47.12 *(1588) // दक्षस्य स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् । एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः ॥ VidSrk_47.13 *(1589) // भवभूतेः निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ VidSrk_47.14 *(1590) // दधति कुहरभाजाम् अत्र भल्लूकयूनाम् अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि । शिशिरकटुकषायः स्त्यायते शल्लकीनाम् इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ VidSrk_47.15 *(1591) // भवभूतेर् एतौ इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया भवन्ति । फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ VidSrk_47.16 *(1592) // एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् । व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥ VidSrk_47.17 *(1593) // /चोलो इति पर्वतव्रज्या॥ 47 ततः शान्तिव्रज्या॥ 48 यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् । मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् न जाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ VidSrk_48.1 *(1594) // हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः । मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनभूमयः ॥ VidSrk_48.2 *(1595) // गुणाकरभद्रस्य पूरयित्वार्थिनाम् आशां प्रियं कृत्वा द्विषाम् अपि । पारं गत्वा श्रुतौघस्य धन्या वनम् उपासते ॥ VidSrk_48.3 *(1596) // ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना धीरास् त एव शमसौख्यभुजस् त एव । सीमन्तिनीविषलतागहनं व्युदस्य ये ऽवस्थिताः शमफलेषु तपोवनेषु ॥ VidSrk_48.4 *(1597) // वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये । krŬà मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥ VidSrk_48.5 *(1598) // गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीम् अस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥ VidSrk_48.6 *(1599) // मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः /* नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावतारः ॥ VidSrk_48.7 *(1600) //* एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो nijacÃrupÅvarakucakrŬÃrasÃsvÃdane / अन्यद् वा surasindhusaikatataÂÅdarbhëÂakasrastara- स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ॥ VidSrk_48.8 *(1601) // ज्ञानानन्तस्य यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि । काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ VidSrk_48.9 *(1602) // क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् । इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो न जाने संसारः किम् अमृतमयः किं विषमयः ॥ VidSrk_48.10 *(1603) // आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं यन् मुञ्चन्त्य् upabhogabhäjy अपि धनान्य् एकान्ततो निःस्पृहाः । न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो vächÃmÃtraparigrahÃïy अपि वयं त्यक्तुं न तानि क्षमाः ॥ VidSrk_48.11 *(1604) // अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् । यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा ॥ VidSrk_48.12 *(1605) // उत्पलराजस्य आस्तां सकण्टकम् इदं वसुधाधिपत्यं त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये । निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ॥ VidSrk_48.13 *(1606) // ददति तावद् अमी विषयाः सुखं स्फुरति यावद् इयं हृदि mƬhatà । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ VidSrk_48.14 *(1607) // सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्ग- भङ्गिलोकं हि जीवितम् ॥ VidSrk_48.15 *(1608) // धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते । तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः ॥ VidSrk_48.16 *(1609) // बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः । हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ VidSrk_48.17 *(1610) // भर्तृहरेः यदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि । इदानीं त्व् अस्माकं paÂutaravivekäjanaju«Ãæ समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥ VidSrk_48.18 *(1611) // मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि । सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ॥ VidSrk_48.19 *(1612) // धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये । त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे ॥ VidSrk_48.20 *(1613) // वाक्कूटस्य तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् । इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं vÅtavrŬÃ÷ शुक इव पठामः परम् अमी ॥ VidSrk_48.21 *(1614) // विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता विषयविरहग्लानिः शान्ता गता मलिनाथ धीः । इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः ॥ VidSrk_48.22 *(1615) // कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् । साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ॥ VidSrk_48.23 *(1616) // अवश्यं यातरश् चिरतरम् उषित्वापि विषया वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् । व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति ॥ VidSrk_48.24 *(1617) // भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः । येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः ॥ VidSrk_48.25 *(1618) // एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् ॥ VidSrk_48.26 *(1619) // इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया । गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ॥ VidSrk_48.27 *(1620) // शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं गताः pÃæÓukrŬÃæ विषयपरिपाटीम् उपशमम् । लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥ VidSrk_48.28 *(1621) // वहति निकटे कालस्रोतः समस्तभयावहं दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् । इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ॥ VidSrk_48.29 *(1622) // भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे /* इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ॥ VidSrk_48.30 *(1623) //* दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः समाधानं निद्रा शयनम् अवनी मूलम् अशनम् । कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं भविष्यत्य् अत्युग्रं परमपरितोषोपचितये ॥ VidSrk_48.31 *(1624) // शरदम्बुधरच्छाया- गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ VidSrk_48.32 *(1625) // कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः । निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् ॥ VidSrk_48.33 *(1626) // मन्निन्दया यदि जनः परितोषम् एति नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे । श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् दुःखार्जितान्य् अपि धनानि परित्यजन्ति ॥ VidSrk_48.34 *(1627) // क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् । सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ VidSrk_48.35 *(1628) // विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा स किं मार्गो यस्मिन् न भवति परानुग्रहरसः । स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति ॥ VidSrk_48.36 *(1629) // गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ॥ VidSrk_48.37 *(1630) // प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं चेल् लालितं तदनु पालितम् अद्य यावत् । सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ॥ VidSrk_48.38 *(1631) // क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥ VidSrk_48.39 *(1632) // भिक्षाशनं भवनम् आयतनैकदेशः शय्या भुवः परिजनो निजदेहभारः । वासश् च कीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान् न जहाति चेतः ॥ VidSrk_48.40 *(1633) // रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः । जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥ VidSrk_48.41 *(1634) // यदा पूर्वं नासीद् उपरि च यदा नैव भविता तदा मध्यावस्थातनुपरिचयो भूतनिचयः । अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ VidSrk_48.42 *(1635) // भर्तृहरेः गोमायवः शकुनयश् च शुनां गणो ऽयं लुम्पन्ति कीटकृमयः परितस् तथैव । स्वां सम्पदं सकलसत्त्वकृतोपकारान् नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ॥ VidSrk_48.43 *(1636) // केशटस्य धूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः । तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते ॥ VidSrk_48.44 *(1637) // दशरथस्य /चोलो इति शान्तिव्रज्या ततः संकीर्णव्रज्या॥ 49 tu«ÃraÓailäjanaÓailakalpayor अभेदभाग् ईश्वरविश्वरूपयोः । शरत्पयोदस्थसितार्धतारका- पथप्रतिस्पार्धि वपुर् धिनोतु वः ॥ VidSrk_49.1 *(1638) // यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः । यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः ॥ VidSrk_49.2 *(1639) // मा गर्वम् उद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न सखि भाजनम् ईदृशानां वैरी न चेद् भवति वेपथुर् अन्तरायः ॥ VidSrk_49.3 *(1640) // चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी । यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- krŬÃpÃïividhÆtikaÇkaïajhaïatkÃro मुहुर् मूर्छति ॥ VidSrk_49.4 *(1641) // कथाभिर् देशानां कथम् अपि च कालेन बहुना समायाते कान्ते सखि रजनिर् अर्धं गतवती । ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥ VidSrk_49.5 *(1642) // विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः /* उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ॥ VidSrk_49.6 *(1643) //* पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव /* विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् ॥ VidSrk_49.7 *(1644) //* गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा /* पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ॥ VidSrk_49.8 *(1645) //* राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् /* साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति ॥ VidSrk_49.9 *(1646) //* किंशुके किं शुकः कुर्यात् फलिते ऽपि बुभुक्षितः । अदातरि समृद्धे ऽपि किं कुर्युर् अनुजीविनः ॥ VidSrk_49.10 *(1647) // अहम् इह स्थितवत्य् अपि तावकी त्वम् अपि तत्र वसन्न् अपि मामकः । हृदयसंगतम् एव सुसंगतं न तनुसंगतम् आर्य सुसंगतम् ॥ VidSrk_49.11 *(1648) // द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् । धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः ॥ VidSrk_49.12 *(1649) // तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् । gìhaæ मेखलया बलान् नियमितः कर्णोत्पलैस् tìita÷ क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥ VidSrk_49.13 *(1650) // जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः । यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ॥ VidSrk_49.14 *(1651) // तुरुष्कराजभोजदेवयोः जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः । उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ॥ VidSrk_49.15 *(1652) // वल्लणस्य सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति romäcam /* नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ॥ VidSrk_49.16 *(1653) //* savrŬÃrdhanirÅk«aïaæ यद् उभयोर् यद् दूतिकाप्रेषणं वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः । प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव ॥ VidSrk_49.17 *(1654) // पश्योदञ्चद् aväcad अञ्चितवपुः पश्चार्धपूर्वार्धभाक् स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् । दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥ VidSrk_49.18 *(1655) // एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः । लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥ VidSrk_49.19 *(1656) // वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् । पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ॥ VidSrk_49.20 *(1657) // विद्यते स न हि कश्चिद् उपायः सर्वलोकपरितोषकरो यः । सर्वथा स्वहितम् आचरणीयं किं करिष्यति जनो बहुजल्पः ॥ VidSrk_49.21 *(1658) // चापस्यैव परं कोटि- विभवत्वं विराजते । यस्माल् लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ॥ VidSrk_49.22 *(1659) // कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः /* अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ VidSrk_49.23 *(1660) //* ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ॥ VidSrk_49.24 *(1661) // आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन /* सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥ VidSrk_49.25 *(1662) //* उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि । विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति ॥ VidSrk_49.26 *(1663) // एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः ॥ VidSrk_49.27 *(1664) // ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् । सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥ VidSrk_49.28 *(1665) // गुणवद् अगुणवद् वा कुर्वता कर्मजातं परिणतिर् अवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणाम् आ विपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ॥ VidSrk_49.29 *(1666) // वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना । चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ॥ VidSrk_49.30 *(1667) // दृष्टिरोधकरं यूनां यौवनप्रभवं तमः । अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ॥ VidSrk_49.31 *(1668) // आपातमात्ररसिके सरसीरुहस्य किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् । कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥ VidSrk_49.32 *(1669) // अप्रियाण्य् अपि कुर्वाणो यः प्रियः प्रिय एव स । दग्धमन्दिरसारे ऽपि कस्य वह्नाव् अनादरः ॥ VidSrk_49.33 *(1670) // अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः । अजानानस् तेषाम् अपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति ॥ VidSrk_49.34 *(1671) // कनकभूषणसंग्रहणोचितो यदि मणिस् त्रपुणि प्रतिबध्यते । न स विरौति न चापि पलायते भवति योजयितुर् वचनीयता ॥ VidSrk_49.35 *(1672) // नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ VidSrk_49.36 *(1673) // यदा विगृह्णाति तदा हतं यशः करोति मैत्रीम् अथ दूषिता गुणाः । स्थितः समीक्ष्योभयता परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥ VidSrk_49.37 *(1674) // तृष्णे देवि नमस् तुभ्यं कृतकृत्यासि साम्प्रतम् । अनन्तनाम यद् रूपं तत् त्वया वामनीकृतम् ॥ VidSrk_49.38 *(1675) // पुरा याताः केचित् तदनु चलिताः केचिद् अपरे विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः । मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः ॥ VidSrk_49.39 *(1676) // सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ VidSrk_49.40 *(1677) // अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् । इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ॥ VidSrk_49.41 *(1678) // अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः । आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् ॥ VidSrk_49.42 *(1679) // मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् /* बालाधरमधुपानं kucapŬanamu«Âiyogaæ च ॥ VidSrk_49.43 *(1680) //* उपचारविधिज्ञो ऽपि निर्धनः किं करिष्यति । निरङ्कुश ivÃrƬho मत्तद्विरदमूर्धनि ॥ VidSrk_49.44 *(1681) // कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते । शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ VidSrk_49.45 *(1682) // खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् भृशं शस्योत्सादैः सकलनगराख्यातपटिमा । युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः ॥ VidSrk_49.46 *(1683) // pÆrotpŬe तडागस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैर् अवधार्यते ॥ VidSrk_49.47 *(1684) // धिक् चन्दनं कैव सुधा वराकी किम् इन्दुना हारितम् अब्जकन्दैः । न वेद्मि तद् वस्तु यद् अत्र लोके सुताङ्गधूलेर् उपमानपात्रम् ॥ VidSrk_49.48 *(1685) // यौवनं चलम् अपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः । नान्यजन्मगततिक्तविपाकं दृष्टसौख्यम् अपि कर्म विधत्ते ॥ VidSrk_49.49 *(1686) // अधो ऽधः पश्यतः कस्य महिमा नोपजायते । उपर्य् उपरि पश्यन्तः सर्व एव दरिद्रति ॥ VidSrk_49.50 *(1687) // तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् /* निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति ॥ VidSrk_49.51 *(1688) //* यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः । तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ॥ VidSrk_49.52 *(1689) // पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः । वैचित्र्यात् पुनर् uktalächanabh­ta÷ खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥ VidSrk_49.53 *(1690) // tìÅdalaæ यद् अकठोरम् इदं यद् अत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः । यद् बन्धनं बिसलतातनुतन्तवश् च कस्याश्चिद् एषा गलितस् तदनङ्गलेखः ॥ VidSrk_49.54 *(1691) // मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः /* इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः ॥ VidSrk_49.55 *(1692) //* राजशेखरस्यामी मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः । व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः ॥ VidSrk_49.56 *(1693) // वल्लणस्य मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः । कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् असह्यः सह्येत प्रियविरहदाहव्यतिकरः ॥ VidSrk_49.57 *(1694) // धर्मकीर्तेः सर्वस्यैव हि लोकस्य बहुमानं यद् आत्मनि । विष्णोर् मायासहस्रस्य इयम् एका गरीयसी ॥ VidSrk_49.58 *(1695) // कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ॥ VidSrk_49.59 *(1696) // तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् । प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः ॥ VidSrk_49.60 *(1697) // पण्डितज्ञानश्रियः /चोलो इति संकीर्णव्रज्या ततः कविस्तुतिव्रज्या सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् । विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते ॥ VidSrk_50.1 *(1698) // तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र nirvyƬhavÃn निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः । रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥ VidSrk_50.2 *(1699) // अभिनन्दस्य पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः । भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ॥ VidSrk_50.3 *(1700) // शंकरवर्मणः देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः ॥ VidSrk_50.4 *(1701) // तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- सौरभ्यनिर्भरगभीरमनोहराणि । वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् एतानि बिभ्रति मुरारिकवेर् वचांसि ॥ VidSrk_50.5 *(1702) // मुरारेर् एतौ धिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः । रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः ॥ VidSrk_50.6 *(1703) // उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला । रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः ॥ VidSrk_50.7 *(1704) // अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः पदानाम् अर्थात्मा रमयति न तूत्तानितरसः । यथा किंचित् किंचित् पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ॥ VidSrk_50.8 *(1705) // वल्लणस्यैते अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् /* निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन ॥ VidSrk_50.9 *(1706) //* जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते । कविः कुमारदासो वा रावणो वा यदि क्षमः ॥ VidSrk_50.10 *(1707) // शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः । अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः ॥ VidSrk_50.11 *(1708) // जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे /* यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः ॥ VidSrk_50.12 *(1709) //* कवीनाम् अगलद् दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ VidSrk_50.13 *(1710) // कीर्तिः प्रवरसेनस्य प्रयाता कुसुमोज्ज्वला । समुद्रस्य परं पारं कपिसेनेव सेतुना ॥ VidSrk_50.14 *(1711) // सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ VidSrk_50.15 *(1712) // बाणस्यामी कवयः कालिदासाद्याः कवयो वयम् अप्य् अमी । पर्वते परमाणौ च वस्तुत्वम् उभयोर् अपि ॥ VidSrk_50.16 *(1713) // सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ । सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् ॥ VidSrk_50.17 *(1714) // यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति । इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥ VidSrk_50.18 *(1715) // सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः । लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥ VidSrk_50.19 *(1716) // अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः । जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ॥ VidSrk_50.20 *(1717) // वल्लणस्य अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् /* अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ VidSrk_50.21 *(1718) //* सुबन्धोः बभूव वल्मीकभवः पुरा कविस् ततः प्रपेदे भुवि भर्तृमेठताम् । पुनः स्थितो यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ॥ VidSrk_50.22 *(1719) // उच्छ्वासो ऽपि न निर्याति बाणे हृदयवर्तिनि । किं पुनर् विकटाटोप- पदबन्धा सरस्वती ॥ VidSrk_50.23 *(1720) // यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति /* तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ॥ VidSrk_50.24 *(1721) //* तामरसस्य कथंचित् कालिदासस्य कालेन बहुना मया । avagìheva गम्भीर- मसृणौघा सरस्वती ॥ VidSrk_50.25 *(1722) // कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति । न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः ॥ VidSrk_50.26 *(1723) // कालिदास्य॥ % NB Ingalls points out that the attribution to KÃlidÃsa is based % on a misunderstanding of the remarks with which RÃjaÓekhara % precedes his citation of the verse in the काव्यमीमांसा. प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने । अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् मतं चेद् अस्माकं कविर् अमरसिंहो विजयते ॥ VidSrk_50.27 *(1724) // शालिकस्य इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् । अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥ VidSrk_50.28 *(1725) // शब्दार्णवस्य शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते । वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः ॥ VidSrk_50.29 *(1726) // धर्मकीर्तेः हा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः । तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः ॥ VidSrk_50.30 *(1727) // दक्षस्य यस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः /* उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च ॥ VidSrk_50.31 *(1728) //* वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः । भवति विदितं pÆrvavyƬho ऽधुना खिलतां गतः स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ॥ VidSrk_50.32 *(1729) // धर्मकीर्तिपदानाम् विद्यावधूम् अपरिणीय कुलानुरूपां श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय । तां चार्थिने प्रणयपेशलम् अप्रदाय धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते ॥ VidSrk_50.33 *(1730) // भर्तृहरेः ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां जानन्ति ते किम् अपि तान् प्रति नैष यत्नः । उत्पत्स्यते तु मम को ऽपि समानधर्मा कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ॥ VidSrk_50.34 *(1731) // चेः। निधानं विद्यानां कुलगृहम् अपारस्य यशसः शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् । कलासम्पद्रत्नव्रततिविटपानां सुरतरुः प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते ॥ VidSrk_50.35 *(1732) // उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः । यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥ VidSrk_50.36 *(1733) // परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ /* विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि ॥ VidSrk_50.37 *(1734) //* वल्लणस्य ìhyarÃjak­tÃrambhair हृदयस्थैः स्मृतैर् अपि । जिह्वान्तः कृष्यमाणेव न कवित्वे प्रगल्भते ॥ VidSrk_50.38 *(1735) // बाणस्य वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना । काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः ॥ VidSrk_50.39 *(1736) // धर्माशोकस्य वामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः । यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः ॥ VidSrk_50.40 *(1737) // कीर्त्या समं त्रिदिववासम् उपस्थितानां मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् । जग्रन्थ durlabhasubhëitaratnako«aæ विद्याकरः सुकृतिकण्ठविभूषणाय ॥ VidSrk_50.41 *(1738) // /चोलो इति कविवर्णनव्रज्या समाप्ता॥ /चोलो समाप्तो ऽयं subhëitaratnako«a इति॥ /चोलो पण्डितश्रीभीमार्जुनसोमस्य॥