Vidyakara: Subhasitaratnakosa Based on the edition by D.D. Kosambi and V.V. Gokhale. Cambridge, Massachusetts 1957 (Harvard Oriental Series, 42) Input by Harunaga Isaacson (original input 1999-2000; revised 2004, with corrections by Jan Brzezinski) Revised GRETIL version. TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // namo बुद्धाय नानाकवीन्द्रवचनानि मनोहराणि $ संख्यावतां परमकण्ठविभूषणानि & आकम्पकानि शिरसश् च महाकवीनां % तेषां समुच्चयम् अनर्घम् अहं विधास्ये ॥ VidSrk_0.1 *(1) // सुगतव्रज्या आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः $ सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः & उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा % मारा मारवधूस्तनाश् च न दधुः क्षोभं स वो ऽव्याज् जिनः ॥ VidSrk_1.1 *(2) // अश्वघोषस्य नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास् त्रयस् $ ते देवाः प्रतिबिम्बनात् त्रिदशतां सुव्यक्तम् आपेदिरे & स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो % मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान् मुदे ॥ VidSrk_1.2 *(3) // वसुकल्पस्य कामक्रोधौ द्वयम् अपि पदं प्रत्यनीकं वशित्वे $ हत्वानङ्गं किम् इव हि रुषा साधितं त्र्यम्बकेण & यस् तु क्षान्त्या शमयति शतं मन्मथाद्यान् अरातीन् % कल्याणं वो दिशतु स मुनिग्रामणीर् अर्कबन्धुः ॥ VidSrk_1.3 *(4) // संघश्रियः श्रेयांसि वः स सुगतः कुरुताद् अपार- $ संसारसागरसमुत्तरणैकसेतुः & दुर्वारमारपरिवारबलावलेप- % कल्पान्तसंततपयःप्रसरैर् अहार्यः ॥ VidSrk_1.4 *(5) // अपराजितरक्षितस्य शास्ता समस्तभुवनं भगवान् अपायात् $ पायाद् अपास्ततिमिरो मिहिरोपमेयः & संसारभित्तिभिदुरो भवकन्दकन्दु- % कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः ॥ VidSrk_1.5 *(6) // वसुकल्पस्य कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक- $ ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः & ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित- % स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥ VidSrk_1.6 *(7) // शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्- $ दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः & देयात् तुभ्यम् अवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः % सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् ॥ VidSrk_1.7 *(8) // एतौ श्रीधरनन्दिनः एकस्यापि मनोभुवस् तदबलापाङ्गैर् जगन्निर्जये $ कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् & यस् त्व् एनं सबलं च जेतुम् अभितस् तत्कम्पमात्रं भ्रुवोर् % नारेभे सुगतस् तु तद्गुणकथा स्तम्भाय नः केवलम् ॥ VidSrk_1.8 *(9) // कुमुदाकरमतेः प्रत्येकानन्तजातिप्रतिवपुर् अमितावृत्तिजम्भार्जितैनो- $ भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः & के ऽप्य् उत्कर्षं स्तुवन्ति स्मरम् अपि जयतस् तद् वदामः किम् अस्मिन् % यो भस्मासीत्कटाक्षज्वलनकणिकया द्राग् उमाकामुकस्य ॥ VidSrk_1.9 *(10) // वल्लणस्य पायाद् वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः $ क्रोधाद् यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः & आसीद् अद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकाम् % आलोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः ॥ VidSrk_1.10 *(11) // /var{@subhañaþ/lem /emend/ /Ingalls, @sumañaþ /edKG} श्रीपार्श्ववर्मणः खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्- $ सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः & आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर् मिथश् चुम्बनैर् % व्याकोषः कुसुमाञ्जलिर् दिशतु वः श्रेयो जिनायार्पितः ॥ VidSrk_1.11 *(12) // जितारिनन्दिनः दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्- $ मयूखान्तर्मूर्च्छद्द्युतिदशनम् उद्देशवशिनः & सुखं तद् वः शास्तुर् दिशतु शिवम् अज्ञानरजनी- % व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप iva ॥ VidSrk_1.12 *(13) // /var{@dhara@/lem /emend/ /Ingalls, @ghara@ /edKG} trilocanasya कन्दर्पाद् अपि सुन्दराकृतिर् इति प्रौढोत्सलद्रागया $ वृद्धत्वं वरयोषितो ऽनयद् इति त्रासाकुलस्वान्तया & मारस्यापि शरैर् अभेद्यहृद् इति श्रद्धाभरप्रह्वया % पायाद् वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ॥ VidSrk_1.13 *(14) // तस्यैवेति श्रुतिः पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्- $ नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः & वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव- % प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥ VidSrk_1.14 *(15) // वसुकल्पस्य क एकस् त्वं पुष्पायुध मम समाधिव्ययविधौ $ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास् तद् अपि किम् & इतीवैनान् नूनं य इह सुमनोस्त्रत्वम् अनयत् % स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ॥ VidSrk_1.15 *(16) // /चोलो इति सुगतव्रज्या ततो लोकेश्वरव्रज्या॥ 2 द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं $ न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यम् अमलम् & मधूद्राणां निद्राभिदुरम् अपमुद्राद्भुतमुदश् % चकोरान् बिभ्राणं सरसिरुहपाणेर् अवतु वः ॥ VidSrk_2.1 *(17) // बुद्धाकरगुप्तस्य वरदकरसरोजस्यन्दमानामृतौघ- $ व्युपशमितसमस्तप्रेतसंघाततर्षः & जयति सितगभस्तिस्तोमशुभ्राननश्रीः % सहजगुरुदयार्द्रालोकनो लोकनाथः ॥ VidSrk_2.2 *(18) // रत्नकीर्तेः अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- $ क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः & श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते % सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥ VidSrk_2.3 *(19) // ज्ञानश्रीमित्रस्य कृपावृष्टिस्फूतात् तव हृदयपीयूषसरसः $ प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया & तृषार्तानाम् ईषद्विततम् अधरान्तः प्रति गति- % प्रणालीभिः पञ्चाभवद् इति किम् अन्यद् भुजकरात् ॥ VidSrk_2.4 *(20) // /var{@dvitatamadharàntaþ prati gati@/lem /conj/ /Ingalls, @dvitatimadhuràntaþpratigati@ /edKG} trilocanasya ravim iva धृतामिताभं कविम् इव सुरसार्थविरचितस्तोत्रम् /* मधुम् इव सम्भृतकरुणं विधुम् इव नाथं खसर्पणं वन्दे ॥ VidSrk_2.5 *(21) //* पुरुषोत्तमस्य उदरस्येदम् अणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य /* स्वार्थे कथम् अलसत्वं कथम् अनुसत्वं हितकरणे मतिर् अस्य ॥ VidSrk_2.6 *(22) //* ज्ञानश्रीमित्रस्य वक्त्रं नैष कलानिधिर् धवलिमा नैषोज्ज्वला कौमुदी $ नेत्रे नीररुची न लाञ्छनयुगं चन्द्रे ऽस्त्य् अमन्दच्छवि & इत्य् उन्नीय विधोर् अभीतिविहसद् यत् संनिधिं साध्वगान् % नूनं नीरजम् अस्तु वः शिवदिवे तल् लोकनाथाननम् ॥ VidSrk_2.7 *(23) // जटाजूटाभ्यन्तर्नवरविर् इव श्यामजलभृद्- $ वृतः शोणाशोकस्तबकम् अमिताभः प्रमिनुते & महर्षेर् यस्येन्दुद्युतिघटितमूर्तेर् इव स वः % क्लमं भिन्द्याद् दद्यात् प्रशमसुखपीयूषलहरीम् ॥ VidSrk_2.8 *(24) // बुद्धाकरस्यैतै /चोलो इति लोकेश्वरव्रज्या॥ 2 ततो मञ्जुघोषव्रज्या॥ 3 अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः $ स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीर् इव & निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां % मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैर् इवाभ्यर्चितः ॥ VidSrk_3.1 *(25) // /var{@màlitaþ sphårjatkà¤chana@/lem /emend/ /Ingalls, @màlitasphårjallà¤chana@ /edKG} शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः $ शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः & त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस् % तारौघप्लुष्टभानुर् जगद् अवतु नटन् भैरवात्मा कुमारः ॥ VidSrk_3.2 *(26) // वल्लणस्यैतौ खड्गी सशब्दम् अथ पुस्तकवान् सचिन्तं $ बालः सखेलम् अभिरामतमः सकामम् & नानाविधं सुरवधूभिर् इतीक्षितो वः % पायाच् चिरं सुगतवंशधरः कुमारः ॥ VidSrk_3.3 *(27) // पुरुषोत्तमस्य मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ- $ वान्तेन कान्तिपयसा धुसृणारुणेन & यो वन्दमानम् अभिषिञ्चति धर्मराज्ये % जागर्तु वो हितसुखाय स मञ्जुवज्रः ॥ VidSrk_3.4 *(28) // जितारिपादानाम् अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां $ श्रुतं नो नामापि क्व नु खलु हिंआशुप्रभृतयः & ममाभ्यर्णे धार्ष्ट्याच् चरति पुनर् इन्दीवरम् इति % क्रुधेवेदं प्रान्तारुणम् avatu vo locanayugmam // VidSrk_3.5 *(29) // % NB Ingalls conjectures हिमांशुप्रकृतयः इन् b शान्ताकरगुप्तस्य /चोलो इति मञ्जुघोषव्रज्या ततो महेश्वरव्रज्या॥ 4 शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् $ यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते & त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं % स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः ॥ VidSrk_4.1 *(30) // vasukalpasya /var{guror/lem /conj/ /Ingalls, giro /edKG} बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते $ विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे & नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- % क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥ VidSrk_4.2 *(31) // /वर्{विद्राति/lem /conj/ /Ingalls, nidràti@ /edKG} पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- $ दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः & यो बिम्बप्रतिपूरणाय विधृतो निष्पीड्य संदंशिका- % यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते ॥ VidSrk_4.3 *(32) // मुरारेर् एतौ भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले $ कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते & इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते % कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् ॥ VidSrk_4.4 *(33) // देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां $ पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते & इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेः % शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः ॥ VidSrk_4.5 *(34) // राजशेखरस्य कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं $ निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् & कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् % इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः ॥ VidSrk_4.6 *(35) // वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा $ पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् & नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् % महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ॥ VidSrk_4.7 *(36) // किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् $ त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः & मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् % छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ VidSrk_4.8 *(37) // % NB = 1208 below! /var{@viluñhatpàñhãna@/lem /emend, @viluñhan pàñhãna@ /edKG} तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् $ तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् & यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः % शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ॥ VidSrk_4.9 *(38) // एतौ वल्लणस्य गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्नि- $ ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः & उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः % पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो bhairavasya ॥ VidSrk_4.10 *(39) // tasyaiva /var{@phaõàpãóa@/lem /Ingalls, @phaõapãñha@ /edKG} बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं $ नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः & दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं % शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः ॥ VidSrk_4.11 *(40) // /वर्{हन्त्वघं/lem /emend/ /Ingalls, hantvadhaü /edKG} रक्षोविभीषणस्य उद्दामदन्तरुचिपल्लवितार्धचन्द्र- $ ज्योत्स्नानिपीततिमिरप्रसरोपरोधः & श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो % अम्भोधरावलिघनध्वनिर् अट्टहासः ॥ VidSrk_4.12 *(41) // राजगुरुसंघश्रियः त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- $ क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति & पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- % भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥ VidSrk_4.13 *(42) // नखदर्पणसंक्रान्त- $ प्रतिमादशकान्वितः & गौरीपादानतः शम्भुर् % जयत्य् एकादशः स्वयम् ॥ VidSrk_4.14 *(43) // चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयो $ विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः & पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो % भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ॥ VidSrk_4.15 *(44) // भवभूतेः स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः /* मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव ॥ VidSrk_4.16 *(45) //* स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः $ स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः & स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा % कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥ VidSrk_4.17 *(46) // च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं $ द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया & अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा % स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ VidSrk_4.18 *(47) // नमस् तुङ्गशिरश्चुम्बि- $ चन्द्रचामरचारवे & त्रैलोक्यनगरारम्भ- % मूलस्तम्भाय शम्भवे ॥ VidSrk_4.19 *(48) // क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं $ गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण & आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः % कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ॥ VidSrk_4.20 *(49) // बाणस्य संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- $ व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः & येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् % उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः ॥ VidSrk_4.21 *(50) // केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं $ मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि & मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् % अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः ॥ VidSrk_4.22 *(51) // पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो $ हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः & धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो % लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः ॥ VidSrk_4.23 *(52) // % NB Ingalls conjectures sàrkenduþ in b कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः $ समुत्तालश् चूडाभुजगफणरत्नव्यतिकरे & मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः % पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः ॥ VidSrk_4.24 *(53) // शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं $ क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् & विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते % नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् iti ॥ VidSrk_4.25 *(54) // /var{nàti@/lem /emend/ /Ingalls, neti@ /edKG} % NB Ingalls conjectures वक्षति ओर् रक्ष्यति for रक्षति % and .a÷iùyate for ÷iùyate in c, and .atsyati for syati in d bhojadevasya ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो $ गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव & संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी % पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः ॥ VidSrk_4.26 *(55) // मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् $ अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय & संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् % अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते ॥ VidSrk_4.27 *(56) // बाणस्य पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् $ अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य & आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या % शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ VidSrk_4.28 *(57) // /var{÷ånyekù.ana@/lem /emend/ /Ingalls, ÷åõyakùaõa@ /edKG} पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- $ भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् & न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि % स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः ॥ VidSrk_4.29 *(58) // /var{bàlendu@/lem /emend/ /Ingalls, vàrendu@ /edKG} मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं $ वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् & मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं % शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥ VidSrk_4.30 *(59) // एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं $ नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् & एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना % शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः ॥ VidSrk_4.31 *(60) // संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं $ मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् & आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं % हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥ VidSrk_4.32 *(61) // मयूरस्य जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं $ फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चितफणः & वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं % यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् ॥ VidSrk_4.33 *(62) // राजशेखरस्य नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः $ शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः & मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः % प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥ VidSrk_4.34 *(63) // स पातु विश्वम् अद्यापि $ यस्य मूर्ध्नि नवः शशी & गौरीमुखतिरस्कार- % लज्जयेव न वर्धते ॥ VidSrk_4.35 *(64) // धर्मपालस्य दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं $ साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च & मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः % पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः ॥ VidSrk_4.36 *(65) // विनयदेवस्य फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते /* अवताद् वो हरगुहयोर् उभयपरित्राणकातरता ॥ VidSrk_4.37 *(66) //* /var{@bhaya@/lem /emend/ /Ingalls, @maya@ /edKG} जातार्धवर्धनस्य सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो $ वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः & दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् % अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः ॥ VidSrk_4.38 *(67) // मङ्गलस्य पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- $ वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् & सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- % त्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षो हरः ॥ VidSrk_4.39 *(68) // कर्कराजस्य पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् $ वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ & पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने % पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः ॥ VidSrk_4.40 *(69) // धर्माशोकस्य जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे $ नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले & यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं % धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः ॥ VidSrk_4.41 *(70) // कविराजस्य /चोलो इति श्रीमहेश्वरव्रज्या % ततस् तद्वर्गव्रज्या देवी सूनुम् असूत नृत्यत गणाः किं तिष्ठतेत्य् उद्भुजे $ हर्षाद् भृङ्गिरिटाव् अयाचितगिरा चामुण्डयालिङ्गिते & अव्याद् वो हतदेवदुन्दुभिघनध्वानातिरिक्तस् तयोर् % अन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः ॥ VidSrk_5.1 *(71) // योगेश्वरस्य रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः /* शंकरदृढकण्ठग्रहपीडनभस्माङ्गरागविच्छुरितम् ॥ VidSrk_5.2 *(72) //* सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडन- $ न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति & पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं % वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् ॥ VidSrk_5.3 *(73) // भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः $ पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः & ब्रह्मन्न् उन्नय दूरम् आत्मसदनं देवस्य मे नृत्यतः % शम्भोः संकटम् एतद् इत्य् अवतु वः प्रोत्सारणा नन्दिनः ॥ VidSrk_5.4 *(74) // खेदास् ते कथम् ईदृशः प्रियतमे त्वन्नेत्रवह्नेर् विभो $ कस्माद् वेपितम् एतद् इन्दुवदने भोगीन्द्रभीतेर् भव & रोमाञ्चः कथम् एष देवि भगवन् गङ्गाम्भसां शीकरैर् % इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ VidSrk_5.5 *(75) // लक्ष्मीधरस्य आर्द्रां कण्ठे मुखाब्जस्रजम् अवनमयत्य् अम्बिका जातुलम्बां $ स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी & कालः कृत्तिं निबध्नात्य् उपनयति करे कालरात्रिः कपालं % शम्भो नृत्यावतारे परिषद् इति पृथग्व्यापृता वः पुनातु ॥ VidSrk_5.6 *(76) // शतानन्दस्य शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं $ मन्दानन्दो ऽसि नन्दिन्न् अलम् अबल महाकाल कण्ठग्रहेण & इत्य् उक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले % पश्यन्न् अक्षैर् विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः ॥ VidSrk_5.7 *(77) // गौरीविभज्यमानार्ध- $ संकीर्णे हरमूर्धनि & अम्ब द्विगुणगम्भीरे % भागीरथि नमो ऽस्तु वः ॥ VidSrk_5.8 *(78) // देवस्याम्बुजसम्भवस्य भवनाद् अम्भोधिम् आगामुका $ सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी & उद्यातान् अपहाय विग्रहम् इह स्रोतःप्रतीपान् अपि % स्रोतस् तीव्रतरत्वरा गमयति द्राग् ब्रह्मलोकं जनान् ॥ VidSrk_5.9 *(79) // प्रातः कालाञ्जनपरिचितं वीक्ष्य जामातुर् ओष्ठं $ कन्यायाश् च स्तनमुकुलयोर् अङ्गुलीभस्ममुद्राः & प्रेमोल्लासाज् जयति मधुरं सस्मिताभिर् वधूभिर् % गौरीमातुः किम् अपि किम् अपि व्याहृतं कर्णमूले ॥ VidSrk_5.10 *(80) // शुभाङ्गस्य लाक्षारागं हरति शिखराज् जाह्वनीवारि येषां $ ये तन्वन्ति श्रियम् अधिजटामण्डलं मालतीनाम् & यात्य् उत्सर्पद्विमलकिरणैर् यैस् तिरोधानम् इन्दुर् % देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥ VidSrk_5.11 *(81) // दक्षस्य मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं $ देवस्यासीद् अविरलपरिरम्भजन्मा प्रमोदः & किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर् % दृष्टेत्य् अन्तःअकरणम् असकृत् ताम्यति त्र्यम्बकस्य ॥ VidSrk_5.12 *(82) // अव्याद् वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख- $ भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः & यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस् % ताराचक्रम् उदक्तशीकरपृषल्लीलाम् इवाभ्यस्यति ॥ VidSrk_5.13 *(83) // राजशेखरस्य सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि- $ त्रासान् नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि & गण्डोड्डीनालिमालामुखरितककुभस् ताण्डवे शूलपाणेर् % वैनायक्यश् चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ VidSrk_5.14 *(84) // भवभूतेः यद् अम्बा तातो वा द्वयम् इदम् अगाद् एकतनुतां $ तदर्धं चार्धं च क्व नु गतम् अथार्यः कथयतु & जगत् तत् तज् जातं सकलनरनारीमयम् इति % प्रतीतिं कुर्वाणो जयति शिखिभर्तुर् गजमुखः ॥ VidSrk_5.15 *(85) // भवजलधिजलावलम्बयष्टिर् महिषमहासुशैलवज्रधारा /* हरहृदयतडागराजहंसी दिशतु शिवं जगतश् चिरं भवानी ॥ VidSrk_5.16 *(86) //* भगीरथस्य शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी /* पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति ॥ VidSrk_5.17 *(87) //* गोनन्दस्य प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया $ दृष्टाग्रे परिणेतुर् एव लिखितां गङ्गाधरस्याकृतिम् & उन्मादस्मितरोषलज्जितम् असौ गौर्या कथंचिच् चिराद् % वृद्धस्त्रीवचनात् प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ VidSrk_5.18 *(88) // % NB Ingalls conjecture @lajjitarasais for @lajjitam asau in c शिखिपतिर् अतिदुर्लडितः पित्रोर् अभिलषति मध्यम् अधिशयितुम् /* ताव् अप्य् एकशरीराव् इति विषमाशश् चिरं जयति ॥ VidSrk_5.19 *(89) //* अम्बेयं नेयम् अम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे $ तातो ऽयं नैष तातः स्तनम् उरसि पितुर् दृष्टवान् नाहम् अत्र & केयं को ऽयं किम् एतद् युवतिर् अथ पुमान् वस्तु किं स्यात् तृतीयं % शम्भोः संवीक्ष्य रूपाद् अपसरति गुहः शङ्कितः पातु युष्मान् ॥ VidSrk_5.20 *(90) // स्वेच्छारम्भं लुठित्वा पितुर् उरसि चिताभस्मधूलीचिताङ्गो $ गङ्गावारिण्य् अगाधे झटिति हरजटाजूटतो दत्तझम्पः & सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर् गुहो वः % कम्पी पायाद् अपायाज् ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥ VidSrk_5.21 *(91) // /वर्{स्वेच्छारम्भं/lem /conj/ /Ingalls, svecchàramyaü /edKG} हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं $ बालाम् इन्दुकलां मृणालरभसाद् आन्दोलयन् पाणिना & रक्ताम्भोजधिया च लोचनपुटं लालाटम् उद्घाटयन् % पायाद् वः पितुर् अङ्गभाक् शिशुजनक्रीडोन्मुखः षण्मुखः ॥ VidSrk_5.22 *(92) // कपोलाद् उड्डीनैर् भयवशविलोलैर् मधुकरैर् $ मदाम्भःसंलोभाद् उपरि पतितुं बद्धपटलैः & चलद्बर्हच्छत्रश्रियम् इव दधानो ऽतिरुचिराम् % अविघ्नं हेरम्बो भवदघविघातं घटयतु ॥ VidSrk_5.23 *(93) // वसुकल्पस्य एकः स एव परिपालयताज् जगन्ति $ गौरीगिरीशचरितानुकृतिं दधानः & आभाति यो दशनशून्यमुखैकदेश- % देहार्धहारितवधूक इवैकदन्तः ॥ VidSrk_5.24 *(94) // तस्यैव अर्चिष्मन्ति विदार्य वक्त्रकुहराण्य् आ सृक्कणो वासुकेस् $ तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् & एकं त्रीणि नवाष्ट सप्त षड् इति व्यस्तास्तसंख्याक्रमा % वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥ VidSrk_5.25 *(95) // सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः $ कृत्तं केन शिरो ऽस्य तात कथयेत्य् आक्रन्दतः शैशवात् & सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस् % तन्मूर्धेक्षणतर्पितस्य हसितं पायात् कुमारस्य वः ॥ VidSrk_5.26 *(96) // चर्चायाः कथम् एष रक्षति सदा सद्योनृमुण्डस्रजं $ चण्डीकेशरिणो वृषं च भुजगान् सूनोर् मयूराद् अपि & इत्य् अन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं % कूष्माण्डो धृतिसम्भृताम् अनुदिनं पुष्णाति तुन्दश्रियम् ॥ VidSrk_5.27 *(97) // /var{@srajaü/lem /emend/ /Ingalls, @sraja /edKG} कस्मात् त्वं तातगेहाद् अपरम् अभिनवा ब्रूहि का तत्र वार्ता $ देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् & इत्य् एवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा- % वैगुण्योद्वेगजन्मा जगद् अवतु चिरं हारवो भृङ्गरीटेः ॥ VidSrk_5.28 *(98) // तुङ्गस्यैतौ स्थूलो दूरम् अयं न यास्यति कृशो नैष प्रयाणक्षमस् $ तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते & इत्यादौ परिचिन्तितं प्रतिमुहुस् तद् भृङ्गिकूष्णाण्डयोर् % अन्योन्यप्रतिकूलम् ईशशिवयोः पाणिग्रहे पातु वः ॥ VidSrk_5.29 *(99) // ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ- $ प्रेङ्खन्नखांशुचयसंवलितो ऽम्बिकायाः & त्वां पातु मञ्जरितपल्लवकर्णपूर- % लोभभ्रमद्भ्रमरविभ्रमभृत् कटाक्षः ॥ VidSrk_5.30 *(100) // अचलसिंहस्य मातस् ते ऽधरखण्डनात् परिभवः कापालिकाद् यो ऽभवत् $ स ब्रह्मादिषु कथ्यताम् इति मुहुर् बाल्याद् गुहे जल्पति & गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां % वैलक्ष्याच् चतुरास्यनिष्फलपरावृत्तिश् चिरं पातु वः ॥ VidSrk_5.32 *(101) // गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः $ पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती & भर्तुर् भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा % रक्षत्व् अद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ VidSrk_5.32 *(102) // % NB Ingalls reads with other sources कण्ठस्थाय...पाणौ for % पाणिस्थाय... कण्ठे राजशेखरस्य दिग्वासा यदि तत् किम् अस्य धनुषा सास्त्रस्य किं भस्मना $ भस्माङ्गस्य किम् अङ्गना यदि च सा कामं परिद्वेष्टि किम् & इत्य् अन्योन्यविरुद्धचेष्टितम् इदं पश्यन् निजस्वामिनो % भृङ्गी सान्द्रशिरावनद्धपरुषं धत्ते ऽस्थिशेषं वपुः ॥ VidSrk_5.33 *(103) // /चोलो इति शिवगणव्रज्या % ततो हरिव्रज्या अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो $ देवः सर्वजगत्पतिर् मधुवधूवक्त्राब्जचन्द्रोदयः & क्रीडाक्रोडतनोर् नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर् % भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ VidSrk_6.1 *(104) // पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः & यत्संस्कारकलानुवर्तनवशाद् वेलाच्छलेनाम्भसां % यातायातम् अयन्त्रितं जलनिधेर् नाद्यापि विश्राम्यति ॥ VidSrk_6.2 *(105) // वाक्पतिराजस्यैतौ निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकीलक्ष्मणः $ कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने & याभ्याम् अर्धविबोधमुग्धमधुरश्रीर् अर्धनिद्रायितो % नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ VidSrk_6.3 *(106) // विरमति महाकल्पे नाभीपथैकनिकेतनं $ त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणम् आत्मभूः & किमधिकरणा कीदृक् कस्य व्यवस्थितिर् इत्य् असाव् % उदरम् अविशद् द्रष्टुं तस्मै जगन्निधये नमः ॥ VidSrk_6.4 *(107) // देवि त्वं कुपिता त्वम् एव कुपिता को ऽन्यः पृथिव्या गुरुर् $ माता त्वं जगतां त्वम् एव जगतां माता न विज्ञो ऽपरः & देवि त्वं परिहासकेलिकलहे ऽनन्ता त्वम् एवेत्य् अथ % ज्ञातानन्त्यपदो नमञ् जलधिजां शौरिश् चिरं पातु वः ॥ VidSrk_6.5 *(108) // वाक्पतिराजस्य को ऽयं द्वारि हरिः प्रयाह्य् उपवनं शाखामृगेणात्र किं $ कृष्णो ऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः & मुग्धे ऽहं मधुसूदनो व्रज लतां ताम् एव पुष्पासवाम् % इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ VidSrk_6.6 *(109) // मन्दक्वाणितवेणुर् अह्णि शिथिले व्यावर्तयन् गोकुलं $ बर्हापीडकम् उत्तमाङ्गरचितं गोधूलिधूम्रं दधात् & म्लायन्त्या वनमालया परिगतः श्रान्तो ऽपि रम्याकृतिर् % गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥ VidSrk_6.7 *(110) // विष्णोर् दानववाहिनीप्रमथनेष्ट्यापूरणायादराद् $ आत्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः & निर्यातो वदनेन कुक्षिवसतेः पत्युस् तलाद् अर्णसां % शङ्खो ऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः ॥ VidSrk_6.8 *(111) // स जयत्य् आदिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः /* यस्य पुरः सुरकरिणः साङ्कुरमाषोपमा जातः ॥ VidSrk_6.9 *(112) //* जीयासुः शकुलाकृतेर् भगवतः पुच्छछटाछोटनाद् $ उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः & यैर् व्यावृत्य पतद्भिर् और्वशिखिनस् तेजोजटालं वपुः % पानाध्मानवशाद् अरोचकरुजश् चक्रे चिरस्यास्पदम् ॥ VidSrk_6.10 *(113) // राजशेखरस्य कुतस् त्वम् अणुकः स्वतः स्वम् इति किं न यत् कस्यचित् $ किम् इच्छसि पदत्रयं ननु भुवा किम् अत्यल्पया & द्विजस्य शमिनो मम त्रिभुवनं तद् इत्य् आशयो % हरेर् जयति निह्नुतः प्रकटितश् च वक्रोक्तिभिः ॥ VidSrk_6.11 *(114) // श्रेयो ऽस्याश् चिरम् अस्तु मन्दरगिरेर् मा घानि पार्श्वैर् इयं $ मावष्टम्भि महोर्मिभिः फणिपतेर् मा लेपि लालाविषैः & इत्य् आकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो % वाचो ऽन्तः स्पुरिता बहिर् विकृतिभिर् व्यक्ता हरेः पान्तु वः ॥ VidSrk_6.12 *(115) // चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते $ धगद्धगिति मेदसि स्फुटरवो ऽस्थिषु ष्ठादिति & पुनातु भवतो हरेर् अमरवैर्नाथोरसि % क्वणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ VidSrk_6.13 *(116) // वाक्पतेर् एतौ वन्दे भुजभ्रमितमन्दरमथ्यमान- $ दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् & नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द- % दुन्निद्रकैर् अवतडागम् उरो मुरारेः ॥ VidSrk_6.14 *(117) // मुरारेः भ्रमति गिरिराट् पृष्ठे गर्जत्य् उपश्रुति सागरो $ दहति विततज्वालाजालो जगन्ति विषानलः & स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे % स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥ VidSrk_6.15 *(118) // भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी $ ध्यानालम्बनतां समाधिनिरतैर् नीते हितप्राप्तये & लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस् तन्वती % युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर् वा हरेः ॥ VidSrk_6.16 *(119) // पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम- $ श्रद्धाहूतखलत्पुरातनमुनिर् मीनो हरिः पातु वः & यस्मिन्न् उद्धरति श्रुतीः पृथुतराद् ओंकारसारध्वनेर् % मध्येसिन्धु वियन्मयो जलमयः स्तम्भस् त्व् अभूद् अम्बरे ॥ VidSrk_6.17 *(120) // /वर्{जलमयः/lem /emend/ /Ingalls, jalamaya@ /edKG} जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध- $ लक्ष्मीकराम्बुरुहलालनलालसस्य & गात्रापवृत्तिभरखर्वितशेषम् अव्याद् % अव्याहतं मुरजितः कृतकप्रसुप्तम् ॥ VidSrk_6.18 *(121) // मयान्विष्टो धूर्तः स सखि निखिलाम् एव रजनीम् $ इह स्याद् अत्र स्याद् इति निपुणम् अन्याम् अभिसृतः & न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर् % न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः ॥ VidSrk_6.19 *(122) // श्यामोच्चन्द्रा स्वपिषि न शिशो नैति माम् अम्ब निद्रा $ निद्राहेतोः शृणु सुत कथां काम् अपूर्वां कुरुष्व & रामो नाम क्षितिपतिर् अभून् माननीयो रघूणाम् % इत्य् उक्तस्य स्मितम् अवतु वो देवकीनन्दनस्य ॥ VidSrk_6.20 *(123) // खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं $ निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि & पात्रावाप्तिसमुत्सुकेन बलिना सानन्दम् आलोकितं % पायाद् वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर् वपुः ॥ VidSrk_6.21 *(124) // उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा $ धृत्वा चान्येन वासो विगलितकबरीभारम् अंसे वहन्त्याः & भूयस् तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः % शय्याम् आलम्ब्य नीतं वपुर् अलसलसद्बाहु लक्ष्म्याः पुनातु ॥ VidSrk_6.22 *(125) // % NB Ingalls tentatively suggests àliïgya for àlambya in d. /var{@maüse/lem /conj/ /Ingalls, @maü÷aü /edKG सम्पूर्णः पुनर् अभ्युदेति किरणैर् इन्दुस् ततो दन्तिनः $ कुम्भद्वन्द्वम् इदं पुनः सुरतरोर् अग्रोल्लसन्मञ्जरी & इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः % क्षीराब्धेर् मथने ऽभवद् दिविषदां लक्ष्मीर् असाव् अस्तु वः ॥ VidSrk_6.23 *(126) // भभभ्रमति किं मही ललललम्बते चन्द्रमाः $ कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः & शिशीधु मुमुमुञ्च मे ववववक्त्रम् इत्यादिकं % मदस्खलितम् आलपन् हलधरः श्रियं वः क्रियात् ॥ VidSrk_6.24 *(127) // पुरुषोत्तमदेवस्य किं किं सिंहस् ततः किं नरसदृशवपुर् देव चित्रं गृहीतो $ नैवं तत् को ऽत्र जीव द्रुतम् उपनय तं नन्व् अयं प्राप्त एव & चापं चापं न खड्गं त्वरिततरम् अहो कर्कशत्वं नखानाम् % इत्थं दैत्याधिराजं निजनखकुलिशैर् जघ्निवान् यः स वो ऽव्यात् ॥ VidSrk_6.25 *(128) // देवस् त्वाम् एकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर् $ गायन् गोयुद्धगीतीर् उपरचितशिरःशेखरः प्रग्रहेण & दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः % क्रीडागोपालमूर्तिर् मुररिपुर् अवताद् आत्तगोरक्षलीलः ॥ VidSrk_6.26 *(129) // श्रीसोन्नोकस्य जयन्ति निर्दारितदैत्यवक्षसो $ नृसिंहरूपस्य हरेर् नखाङ्कुराः & विचिन्त्य येषां चरितं सुरारयः % प्रियानखेभ्यो ऽपि रतेषु बिभ्यति ॥ VidSrk_6.27 *(130) // एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्य् अम्बुदा $ मर्माणीव च घट्टयन्त्य् अलम् अमी क्रूराः कदम्बानिलाः & इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः % सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः ॥ VidSrk_6.28 *(131) // मिथ्याकाण्डूतिसाचीकृतगलसरणिर् येषु जातो गरुत्मान् $ ये निद्रां नाटयद्भिः शयनफणिफणैर् लक्षिता न श्रुताश् च & ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास् % ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥ VidSrk_6.29 *(132) // राजशेखरस्य प्रत्यग्रोन्मेषजिह्मा क्षणम् अनभिमुखी रत्नदीपप्रभाणाम् $ आत्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः & नागाङ्गं मोक्तुम् इच्छोः शयनम् उरुफणाचक्रवालोपधानं % निद्राच्छेदाभिताम्रा चिरम् अवतु हरेर् दृष्टिर् आकेकरा वः ॥ VidSrk_6.30 *(133) // विशाखदत्तस्य दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः $ सिन्धुष्व् अङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः & प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते % येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः ॥ VidSrk_6.31 *(134) // वराहमिहिरस्य पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो $ नैकाब्धिस्तिमितोदरः स भगवान् क्रीडाझषः केशवः & त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर् % यस्योत्स्फालकुतूहलेन कथम् अप्य् अङ्गेषु जीर्णायितम् ॥ VidSrk_6.32 *(135) // रघुनन्दनस्य ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो $ ये तापात् तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः & ये राधास्मृतिसाक्षिणः कमलया सासूयम् आकीर्णिता % गाढान्तर्दवथोः प्रतप्तसरलाः श्वासा हरेः पान्तु वः ॥ VidSrk_6.33 *(136) // पुष्पाकस्य सेयं द्यौस् तद् इदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस् $ तत् पातालतलं त एव गिरयस् ते ऽम्भोधयस् ता दिशः & इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा % यस्यान्तश् च बहिश् च दृष्टम् अखिलं त्रैलोक्यम् अव्यात् स वः ॥ VidSrk_6.34 *(137) // युक्तं मानद माम् अनन्यमनसं वक्षःस्थलस्थायिनीं $ भक्ताम् अप्य् अवधूय कर्तुम् अधुना कान्तासहस्रं तव & इत्य् उक्त्वा फणभृत्फणामणिगतां स्वाम् एव मन्त्वा तनुं % निद्राच्छेदकरं हरेर् अवतु वो लक्ष्म्या विलक्षस्मितम् ॥ VidSrk_6.35 *(138) // भासस्य अग्रे गच्छत धेनुदग्धकलशान् आदाय गोप्यो गृहं $ दुग्धे वस्कयणीकुले पुनर् इयं राधा शनैर् यास्यति & इत्य् अन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं % देवः कारणनन्दसूनुर् अशिवं कृष्णः स मुष्णातु वः ॥ VidSrk_6.36 *(139) // सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया $ लग्नैर् बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः & भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः % पायाद् वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः ॥ VidSrk_6.37 *(140) // सोन्नोकस्यैतौ दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्- $ ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः & व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन- % स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥ VidSrk_6.38 *(141) // वाक्पतेः लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर् $ अभ्यर्णश्रीर् घननिधुवनक्लान्तिनिद्रान्तरेषु & दोर्दण्डो ऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि- % ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः ॥ VidSrk_6.39 *(142) // % NB Ingalls conjectures suvarõa÷rãþ for अभ्यर्णश्रीः इन् b. श्रीभगीरथस्य नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल- $ क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः & हरेर् अपरकेशरिक्षुभितचेतसः पातु वः % सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् ॥ VidSrk_6.40 *(143) // वाक्पतिराजस्य वत्स क्ष्माधरगह्वरेषु विचरंश् चारप्रचारे गवां $ हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि & इत्य् उक्तस्य यशोदया मुररिपोर् अव्याज् जगन्ति स्फुरद्- % बिम्बोष्ठद्वयगाढपीडनवशाद् अव्यक्तभावं स्मितम् ॥ VidSrk_6.41 *(144) // देवो हरिर् जयति यज्ञवराहरूपः $ सृष्टिस्थितिप्रलयकारणम् एक एव & यस्योदरस्थितजगत्त्रयबीजकोश- % निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा ॥ VidSrk_6.42 *(145) // सोन्नोकस्य बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः $ कन्दं नागाधिराजो वियद् अतिविपुलः पत्रकोशावकाशः & द्वीपाः पत्राणि मेघा मधुपकुलम् अमूस् तारका गर्भधूलिर् % यस्यैतन् नाभिपद्मं भुवनम् इति स वः शर्म देवो ददातु ॥ VidSrk_6.43 *(146) // मालायुधस्य कनकनिकषस्वच्छे राधापयोधरमण्डले $ नवजलधरश्यामाम् आत्मद्युतिं प्रतिबिम्बिताम् & असितसिचयप्रान्तभ्रान्त्या मुहुर् मुहुर् उत्क्षिपञ् % जयति जनितव्रीडानम्रप्रियाहसिनो हरिः ॥ VidSrk_6.44 *(147) // वैद्दोकस्य /चोलो इति विष्णुव्रज्या॥ 6 % ततः सूर्यव्रज्या 7 यस्याधो ऽधस् तथोपर्य् उपरि निरवधि भ्राम्यतो विश्वम् अश्वैर् $ आवृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः & सो ऽव्याद् उत्तप्तकार्तस्वरसरलशरस्पर्धिभिर् धामदण्डैर् % उद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोमम् अस्तं समस्तम् ॥ VidSrk_7.1 *(148) // राजशेखरस्य शुकतुण्डच्छवि सवितुश् चण्डरुचः पुण्डरीकवनबन्धोः /* मण्डलम् उदितं वन्दे कुण्डलम् आखण्डलाशायाः ॥ VidSrk_7.2 *(149) //* विद्यायाः तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय $ व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय & संसारसागरसमुत्क्रमयोगिसार्थ- % प्रस्थानपूर्णकलशाय नमः सवित्रे ॥ VidSrk_7.3 *(150) // वराहमिहिरस्य संसक्तं सिक्तमूलाद् अभिनवभुवनोद्यानकौतूहलिन्या $ यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन & अर्कालोकः क्रियाद् वो मुदम् उदयशिरश्चक्रवालालवालाद् % उद्यन् बालप्रवालप्रतिमरुचिर् अहःपादपप्राक्प्रवालः ॥ VidSrk_7.4 *(151) // मयूरस्य /चोलो इति सूर्यव्रज्या॥ 7 % ततो वसन्तव्रज्या॥ 8 आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी $ स्तोकोन्मुक्ततुषारम् अम्बरमणेर् ईषत्प्रगल्भं महः & अप्य् एते सहकारसौरभमुचो वाचालिताः कोकिलैर् % आयान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥ VidSrk_8.1 *(152) // संघश्रियः नैवैके वयम् एव कोकिलवधूकण्ठोच्चरत्पञ्चम- $ स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन रोमाञ्चिताः & पश्यैते तरवो ऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्- % भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः ॥ VidSrk_8.2 *(153) // विनयदेवस्य मलयमहीधरपवनः कलकण्ठकलध्वनिर् निकुञ्जलताः /* उत्कलिका उत्कलिकाश् चेतसि जनयन्ति लोकस्य ॥ VidSrk_8.3 *(154) //* कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश् $ चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना & आमृष्टो मुहुर् ईक्षितो मुहुर् अभिघ्रातो मुहुर् लोठितः % प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ VidSrk_8.4 *(155) // वाक्कुटस्य द्विस् त्रिः कोकिलया रुतं त्रिचतुरैश् चूताङ्कुरैर् उद्गतं $ कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् & क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह- % ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् ॥ VidSrk_8.5 *(156) // नीलस्य जम्बूनां कुसुमोदरेष्व् अतिरसाद् आबद्धपानोत्सवाः $ कीराः पक्वफलाशया मधुकरीश् चुम्बन्ति मुञ्चन्ति च & एतेषाम् अपि पश्य किंशुकतरोः पत्रैर् अभिन्नत्विषां % पुष्पभ्रान्तिभिर् आपतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥ VidSrk_8.6 *(157) // राजशेखरस्य दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर- $ प्राग्भारप्रसरत्परागसिकतादुर्गास् तटीभूमयः & याः कृच्छ्राद् अभिलङ्घ्य लुब्धकभयात् तैर् एव रेणूत्करैर् % धारावाहिभिर् अस्ति लुप्तपदवीनिःशङ्कम् एणीकुलम् ॥ VidSrk_8.7 *(158) // मुरारेः अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो $ नयनसुहृदो वृक्षाश् चैते न कुड्मलशालिनः & दलति कलिका चौती नास्मिंस् तथा मृगचक्षुषाम् % अथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥ VidSrk_8.8 *(159) // कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं $ माम् उल्लङ्घ्य व्रजतु पथिकः कापि यद्य् अस्ति शक्तिः & इत्य् आशोकी जगति सकले वल्लरी चीरिकेव % प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता ॥ VidSrk_8.9 *(160) // मन्दं दक्षिणम् आह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः $ संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर् निषण्णालिभिः & चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया % वर्धन्ते च विवर्धयन्ति च मुहुस् ते ऽमी स्मरं वासराः ॥ VidSrk_8.10 *(161) // हृद्यस्निग्धैः परभृतरुतैर् मुक्तदीर्घप्रवासः $ प्रत्यावृत्तो मधुर् इति वदन् दक्षिणो गन्धवाहः & शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां % सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति ॥ VidSrk_8.11 *(162) // लोलैः कोकिलमण्डलैर् मधुलिहां चंचूर्यमाणैर् गणैर् $ नीरन्ध्रैर् गृहवाटिकापरिसरेष्व् अङ्गारितैः किंशुकैः & प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर् भ्राम्यतः % प्रस्निग्धा परितो धृतेव कलिकादीपावलिश् चम्पकैः ॥ VidSrk_8.12 *(163) // मनोविनोदस्यैतौ च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्व् अलसा द्रुमा $ मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः & अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो % न च जठरताम् आलम्बन्ते क्लमोदयदायिनीम् ॥ VidSrk_8.13 *(164) // साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर् मौक्तिकैर् $ बाह्लीकीदशनव्रणारुणतलैः पत्रैर् अशोको ऽर्चितः & भृङ्गालङ्घितकोटि किंशुकम् इदं किंचिद् विवृन्तायते % माञ्जिष्ठैर् मुकुलैश् च पाटलितरोर् अन्यैव काचिल् लिपिः ॥ VidSrk_8.14 *(165) // गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा $ वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः & किं च त्रीणि जगनि जिष्णु दिवसैर् द्वित्रैर् मनोजन्मनो % देवस्यापि चिरोज्झितं यदि भवेद् अभ्यासवश्यं धनुः ॥ VidSrk_8.15 *(166) // राजशेखरस्यैतौ शीतास् तैर् इव भग्नशैशिरनिशाभागैर् अहः स्फायते $ गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् & किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्व् अयं % लोकः स्तोकरसो ऽद्य न क्वचिद् अपि स्वच्छन्दम् आनन्दति ॥ VidSrk_8.16 *(167) // त्रिलोचनस्य उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः $ पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः & गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः % प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्य् अमू भूरुहः ॥ VidSrk_8.17 *(168) // प्राग् एव जैत्रम् अस्त्रं सहकारलता स्मरस्य चापभृतः /* किं पुनर् अनल्पनिपतितमधुकरविषकल्कलेपेन ॥ VidSrk_8.18 *(169) //* शुभाङ्गस्य स्वस्ति श्रीमलयाचलात् स्मरसखः श्रीमान् वसन्तानिलः $ क्रीडावेश्मसु कामिनः कुशलयत्य् एतच् च वक्तीतरत् & एषो ऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् % युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यम् अस्माद् इति ॥ VidSrk_8.19 *(170) // एते नूतनचूतकोरकघनग्रासातिरेकीभवत्- $ कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः & येषाम् अक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल- % ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ॥ VidSrk_8.20 *(171) // किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति /* रक्तनिचोलकपिहितं धनुर् इव जतुमुद्रितं वितनोः ॥ VidSrk_8.21 *(172) //* वल्लणस्य वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश् $ चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर् वर्तते & दौर्भाग्योपनयाय साम्प्रतमयाम् अल्पो ऽपि मार्गश्रमः % शिक्षाम् उल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः ॥ VidSrk_8.22 *(173) // % NB Ingalls conjectures tentatively सम्प्रवसताम् for साम्प्रतमयाम् इन् c. अभिनन्दस्य आरक्तैर् नवपल्लवैर् विटपिनो नेत्रोत्सवं तन्वते $ तान् धुन्वन्न् अयम् अभ्युपैति मधुरामोदो मरुद् दक्षिणः & तेनालिङ्गितमात्र एव विधिवत् प्रादुर्भवन् निर्भर- % क्रीडाकूतकषायितेन मनसा लोको ऽयम् उन्माद्यते ॥ VidSrk_8.23 *(174) // काप्य् अन्या मुकुलाधिकारमिलिता लक्ष्मीर् अशोकद्रुमे $ माकन्दः समयोचितेन विधिना धत्ते ऽभिजातं वपुः & किं चाषाढगिरेर् अनङ्गविजयप्रस्तावनापण्डितः % स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ॥ VidSrk_8.24 *(175) // वह्निर् मन्ये हिमजलमिषात् संश्रितः किंशुकेषु $ श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः & संतापार्थं कथम् इतरथा पान्थसीमन्तिनीनां % पुष्पव्याजाद् विसृजति शिखाश्रेणिम् उद्गाढशोणीम् ॥ VidSrk_8.25 *(176) // पौतायनेः /वर्{श्यामं/lem /conj/ /Ingalls, vyàmaü /edKG} श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर् मुग्धचूतं $ रक्ताशोकं प्रणयि कुचयोर् माधवी मूर्धजेषु & सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः % स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः ॥ VidSrk_8.26 *(177) // सावर्णेः मुघाताम्रैर् नवकिशलयैः सम्भृतोदारशोभं $ प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् & सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः % स्निग्धास्मेरैर् मुखम् अधिगुणं दृष्टिपातैः पिबन्ति ॥ VidSrk_8.27 *(178) // वागुरस्य शिकीमुखैर् अद्य मनोज्ञपक्षैर् विषोपलेपाद् इव कज्जलाभैः /* नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ॥ VidSrk_8.28 *(179) //* शुभाङ्गस्य स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान् मदनः /* परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् ॥ VidSrk_8.29 *(180) //* श्रीधर्माकरस्य संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः /* सम्प्रत्य् उपरमति हिमे क्रमशो दिवसाः प्रसारजुषः ॥ VidSrk_8.30 *(181) //* श्रीधरणीधरस्य दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्य् आपाटलाग्राणि हरिन्ति मूले /* कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर् नवकुड्मलानि ॥ VidSrk_8.31 *(182) //* उपनयति कपोले लोलकर्णप्रवाल- $ क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् & परिमलितहरिद्रान् सम्प्रति द्राविडीनां % नवनखपदतिक्तान् आतपः स्वेदबिन्दून् ॥ VidSrk_8.32 *(183) // योगेश्वरस्य सद्यस् तप्तो भ्रमति रजनीं वासरः खण्डयित्वा $ क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् & एको लोके कथयति नरस्येष्टजाते निसर्गं % नार्याः पुंसि स्थितिम् अनुगुणां शंसति स्पष्टम् अन्या ॥ VidSrk_8.33 *(184) // इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः $ स्थितीनाम् आबन्धः स्फुटति शुकचञ्चूपुटनिभः & ततः स्त्रीणां हन्त क्षमम् अधरकान्तिं कलयितुं % समन्तान् निर्याति स्फुटसुभगरागं किसलयम् ॥ VidSrk_8.34 *(185) // उद्गच्छत्य् अलिझंकृतिः स्मरधनुर् ज्यामञ्जुगुञ्जारवैर् $ निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः & रे सम्प्रत्य् अपवित्रम् अत्र पथिकाः सारम्भम् उज्जृम्भते % चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ॥ VidSrk_8.35 *(186) // मिथःक्रीडालोलभ्रमरभरभङ्गाङ्कुररस- $ प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः & इतो ऽस्त्य् एष श्रीमान् अविरलम् इदानीं मुकुलितः % प्रयच्छन्न् उन्मादान् अहह सहकारद्रुमयुवा ॥ VidSrk_8.36 *(187) // अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे /* अङ्कुरितः पल्लवितः कोरकितो विकसितश् च हृदि मदनः ॥ VidSrk_8.37 *(188) //* उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी $ जातं धूसरम् एव किंशुकतरोर् आश्यामलं जालकम् & आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः % स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्य् आस्पदम् ॥ VidSrk_8.38 *(189) // भवभूतेः सपदि सखीभिर् निभृतं विरहवतीस् त्रातुम् अत्र भज्यन्ते /* सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ॥ VidSrk_8.39 *(190) //* राजशेखरस्य /चोलो इति वसन्तव्रज्या % ग्रीष्मव्रज्या॥ 9 विश्लेषो जनितः प्रियैर् अपि जनैर् उज्जृम्भितं नालिकैर् $ मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया & गुर्वी वल्लभता जडैर् अधिगता दोषाकरः सेव्यते % हा कालः किम् अयं कलिर् न हि न हि प्राप्तः स घर्मागमः ॥ VidSrk_9.1 *(191) // तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां $ कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः & निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां % परिष्वङ्गो ऽनङ्गं पुनर् अपि शनैर् अङ्कुरयति ॥ VidSrk_9.2 *(192) // मङ्गलार्जुनस्य प्रवृद्धतापो दिवसो ऽतिमात्रम् अत्यर्थम् एव क्षणदा च तन्वी /* उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाव् इव स्तः ॥ VidSrk_9.3 *(193) //* बटोः सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि $ क्षामक्ष्मारुहि मन्दम् उन्मधुलिहि स्वच्छन्दकुन्दद्रुहि & शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि % ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ् जीवसि ॥ VidSrk_9.4 *(194) // बाणस्य गुरुर् गर्भारम्भः क्लमयति कलत्रं बलिभुजः $ समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः & इदानीं नीहारस्तिमितपवनप्रीतिजनितां % निशाशेषो निद्रां नुदति पटधूम्याटमुखरः ॥ VidSrk_9.5 *(195) // राजशेखरस्य सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः $ प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः & वायुः संचारिण इव लिखत्य् आनने दिग्वधूनां % धूमोद्गारैर् अगुरुपवनैः सान्तरान् पत्रभङ्गान् ॥ VidSrk_9.6 *(196) // हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका- $ गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः & औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर- % व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः ॥ VidSrk_9.7 *(197) // चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसम् उत्पक्ष्मल- $ न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर् नीयते & जङ्घाकुञ्चनलब्धनीडनिबिडावष्टम्भकष्टोज्झित- % क्षेपीयःपवनाभिघातरभसोत्क्षेपैर् अहः पक्षिभिः ॥ VidSrk_9.8 *(198) // धास्यत्य् अद्य सितातपत्रसुभगं सा राजहंसी शिशोः $ स्मेराम्भोरुहवासिनो ऽपि शिरसि स्नेहेन पक्षद्वयम् & तृष्णार्तः शुकशावको ऽपि सुतनोः पीनस्तनासङ्गिनीं % मुक्ताहारलतां तदङ्कवसतिस् तोयाशया पास्यति ॥ VidSrk_9.9 *(199) // भुवां घर्मारम्भे पवनचलितं तापहतये $ पटच्छत्राकारं वहति गगनं धूलिपटलम् & अमी मन्दाराणां दवदहनसंदेहितधियो % न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः ॥ VidSrk_9.10 *(200) // भवभूतेः अपां मूले लीनं क्षणपरिचितं चन्दनरसे $ मृणालीहारादौ कृतलघुपदं चन्द्रमसि च & मुहूर्तं विश्रान्तं सरसकदलीकाननतले % प्रियाकण्ठाश्लेषे निवसति परं शैत्यम् अधुना ॥ VidSrk_9.11 *(201) // प्रान्तारक्तविलोचनाञ्चलदरीव्यग्राल्पमक्षीभय- $ प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः & पाथोबिन्दुभिर् अक्षिसन्धिषु शनैः संसिच्यमानः सुखं % मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः ॥ VidSrk_9.12 *(202) // तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुम् उक्षन् $ पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः कायकाषैः & उत्ताम्यत्तालवश् च प्रतपति तरणावांशवीं तापतन्द्रीम् % अद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि ॥ VidSrk_9.13 *(203) // जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः $ कासारोदरशेषम् अम्बु महिषो मथ्नाति ताम्यत्तिमि & दृष्टिर् धावति धातकीवनम् असृक्तर्षेण तारक्षवी % कण्ठान् बिभ्रति विष्किराः शरशमीनीडेषु नाडिंधमान् ॥ VidSrk_9.14 *(204) // बाणस्यैतौ सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः /* प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ VidSrk_9.15 *(205) //* कालिदासस्य अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर् बाहुभिर् $ व्यामथ्योपरतप्रपेषु पथिकैर् मार्गेषु मध्यंदिने & आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः % पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥ VidSrk_9.16 *(206) // योगेश्वरस्य मृद्भूयिष्ठतया गुरून् परिहरन्न् आरण्यकान् गोमयान् $ वल्मीकान् उपगूहति प्रशिथिलं ज्वालाभिर् उद्बल्वजान् & वह्निर् नीडिकिलिञ्जसंचयसमुत्सिक्तश् चरन् कानने % प्रस्निग्धान् इह विष्किराण्डकललान् आज्याशया लुम्पति ॥ VidSrk_9.17 *(207) // तस्यैव दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं $ क्लाम्यत्कङ्कम् अचक्रवाकम् अमिलन्मद्गु प्रयातप्लवम् & क्लिष्टक्रौञ्चम् अधार्तराष्ट्रम् अपतत्कोयष्टि निष्टीटिभं % सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः ॥ VidSrk_9.18 *(208) // तस्यैव तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां $ शैत्यं सिञ्चत्य् उपरि कुचयोः पाटलाकण्ठदाम & कान्तं कर्णाव् अभिनिविशते कोमलाग्रं शिरीषं % स्त्रीणाम् अङ्गे विभजति तपस् तत्र तत्रात्मचिह्नम् ॥ VidSrk_9.19 *(209) // मधुशीलस्य शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् /* तलम् आश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् ॥ VidSrk_9.20 *(210) //* वागुरस्य हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो $ यद् अर्घति करम्बिता शिशिरवारिणा वारुणी & भवन्ति च हिमोपमाः स्तनभुवो यद् एणीदृशां % शुचेर् उपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ VidSrk_9.21 *(211) // जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः $ शिरीषैर् उत्तंसो विचकिलमयी हाररचना & शुचाव् एणाक्षीणां मलयजरसार्द्राश् च तनवो % विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ VidSrk_9.22 *(212) // रजनिविरमयामेष्व् आदिशन्ती रतेच्छां $ किम् अपि कठिनयन्ती नारिकेलीफलाम्भः & अपि परिणमयित्री राजरम्भाफलानां % दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः ॥ VidSrk_9.23 *(213) // एते राजशेखरस्य अम्भोधेर् जलयन्त्रमन्दिरपरस्पन्दे ऽपि निद्राणयोः $ श्रीनारायणयोर् घनं विघटयत्य् ऊष्मा समालिङ्गनम् & किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं % चन्द्रं मर्मरयन्ति पर्पटम् इव क्रूरा रवेर् अंशवः ॥ VidSrk_9.24 *(214) // नारायणलच्छेः /चोलो इति ग्रीष्मव्रज्या % ततः प्रावृड्व्रज्या वानीरप्रसवैर् निकुञ्जसरिताम् आसक्तवासं पयः $ पर्यन्तेषु च यूथिकासुमनसाम् उज्जृम्भितं जालकैः & उन्मीलत्कुटजप्रहासिषु गिरेर् आलम्ब्य सानून् इतः % प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर् वितानाय्यते ॥ VidSrk_10.1 *(215) // फलभरपरिणामश्यामजम्बूनिकुञ्ज- $ स्खलिततनुतरङ्गाम् उत्तरेण श्रवन्तीम् & उपरिविघटमानप्रौढतापिञ्जनीलः % श्रयति शिखरम् अद्रेर् नूतनस् तोयवाहः ॥ VidSrk_10.2 *(216) // जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः $ शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः & उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसाम् % आविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः ॥ VidSrk_10.3 *(217) // उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्- $ प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः & धारासिक्तवसुन्धरासुरभयः प्राप्तास् त एते ऽधुना % घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ VidSrk_10.4 *(218) // भवभूतेर् अमी एणी याति विलोक्य बालशलभ्ठशष्पाङ्कुरादित्सया $ छत्रीकुड्मलकानि रक्षति चिराद् अण्डभ्रमात् कुक्कुटी & धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो % दूराद् एव वनान्तरे विषधरग्रासाभिलाषातुरः ॥ VidSrk_10.5 *(219) // आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा $ विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः & धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर् % निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥ VidSrk_10.6 *(220) // योगेश्वरस्य दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्- $ कादम्बानि कुरङ्गयूथकलितस्तूपान्य् उदम्भांसि च & तीराण्य् अद्य पिपीलिकासमुदयावर्जज्जटालोलप- % व्याप्तान्य् उन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥ VidSrk_10.7 *(221) // कान्तां क्वापि विलम्बिनीं कलरुतैर् आहूय भूयस् ततो $ दिग्भागान् अवलोक्य रङ्गवसुधाम् उत्सृज्य पद्भ्यां ततः & एष स्फारमृदङ्गनादमधुरैर् अम्भोमुचाम् आरवैर् % बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥ VidSrk_10.8 *(222) // पीताम्भःस्तिमिताः सृजन्ति सलिलान्य् आबद्धधारं घनास् $ तद्धाराध्वनिमीलितानि नयनान्य् अभ्येति निद्रागमः & निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने % निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः ॥ VidSrk_10.9 *(223) // धारानिपातरवबोधितपञ्जरस्थ- $ दात्यूहडम्बरकरम्बितकण्ठकूजाः & अट्टेषु काण्डपटवारितशीकरेषु % धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥ VidSrk_10.10 *(224) // शैलश्रेणिर् अपेतदावदहना दग्धप्ररूढं वनं $ जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः & किं चान्यत् कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश् % छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः ॥ VidSrk_10.11 *(225) // केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे $ शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे & डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश् % चुभ्रूश् चुभ्रुर् इति भ्रमन्ति रभसाद् उद्यायिमत्स्योत्सुकाः ॥ VidSrk_10.12 *(226) // समन्ततो विस्फुरदिन्द्रनील- $ मणिप्रभाविच्छुरितान्तरालः & मर्त्यावतीर्णस्य बिडोजसो ऽयं % नीलांशुकच्छत्रम् इवाम्बुवाहः ॥ VidSrk_10.13 *(227) // खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः $ स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः & एताः केतकभेदवासितपुरोवाताः पतद्वारयो % न प्रत्येमि जनस्य यद् विरहिणो यास्यन्ति सोढुं निशाः ॥ VidSrk_10.14 *(228) // एतस्मिन् मदजर्जरैर् उपचिते कम्बूरवाडम्बरैः $ स्तैमित्यं मनसो दिशत्य् अनिभृतं धारारवे मूर्छति & उत्सङ्गे ककुभो निधाय रसितैर् अम्भोमुचां घोरयन् % मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥ VidSrk_10.15 *(229) // गम्भीराम्भोधराणाम् अविरलनिपतद्वारिधारानिनादान् $ ईषन्निद्रालसाक्षा दृढगृहपटलारूढकुष्माण्डबन्ध्याः & दोर्भ्याम् आलिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां % धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् ॥ VidSrk_10.16 *(230) // अपगतरजोविकारा घनपटलाक्रान्ततारकालोका /* लम्बपयोधरभारा प्रावृद् इयं वृद्धवनितेव ॥ VidSrk_10.17 *(231) //* अम्भोधेर् वडवामुखानलझलाज्वालोपगूढान्तरा $ व्यामोहाद् अपिबन्न् अपः स्फुटम् अमी तर्षेण पर्याविलाः & उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशाद् अहो % दह्यन्ते कथम् अन्यथार्धमलिनाङ्गारद्युतस् तोयदाः ॥ VidSrk_10.18 *(232) // कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः $ सान्द्रैर् वारिकणैः कपोलफलके विच्छित्तिम् आछिन्दता & मेघेनोपकृतं यद् आशु विहिता तस्यागसो निष्कृतिः % स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर् मुहुः ॥ VidSrk_10.19 *(233) // आसारोपरमे प्रगाढतिमिराः किम् ईरयन्त्यो निशाः $ पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः & पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां % चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥ VidSrk_10.20 *(234) // हस्तप्राप्यम् इवाम्बरं विदधतः खर्वा इवाशाततीर् $ गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः & क्वामग्नं स्थलम् अस्ति नाम तद् इभीवोद्दामसौदामिनी- % नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः ॥ VidSrk_10.21 *(235) // % NB in b divide ghanaanuttàla; cf./ Browne 2001, 21. उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् $ उद्वाच्यास् ततचञ्चवो लयवशाद् उत्क्षिप्तपादा मुहुः & पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीम् उन्नत- % ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥ VidSrk_10.22 *(236) // इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः- $ क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् & स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम- % च्छदाग्राभिस् त्वग्भिर् वलयितकरीरास् तलभुवः ॥ VidSrk_10.23 *(237) // पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमाद् $ अंसौ पृष्ठम् उरः सपक्षतितलं गाढं स्पृशन्तो मुहुः & एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता % भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः ॥ VidSrk_10.24 *(238) // मज्जानम् अपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे /* निर्गमकेलिसमुत्सुकशिशिवारणगाढपरिरम्भः ॥ VidSrk_10.25 *(239) //* आक्रन्दाः स्तनितैर् विलोचनजलान्य् अश्रान्तधाराम्बुभिस् $ तद्विच्छेदभुवश् च शोकशिखिनस् तुल्यास् तडिद्विभ्रमैः & अन्तर् मे दयितामुखं तव शशी वृत्तिः समैवावयोस् % तत् किं माम् अनिशं सखे जलधर त्वं दग्धुम् एवोद्यतः ॥ VidSrk_10.26 *(240) // भुवः किम् एता दिवम् उत्पतन्ति दिवो ऽथवा भूतलम् आविशन्ति /* चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैर् अबलाः स्पृश्नति ॥ VidSrk_10.27 *(241) //* छत्रावलम्बि विमलोरुपयःप्रवाह- $ धाराभरस्फटिकपञ्जरसंयताङ्गः & पान्थः स्वशासनविलङ्घनजातकोप- % कामाज्ञया प्रियतमाम् इव नीयते स्म ॥ VidSrk_10.28 *(242) // अद्याम्भः परितः पतिष्यति भुवस् तापो ऽद्य निर्वास्यति $ क्षेत्रेष्व् अद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः & नर्तिष्यन्ति तवोदये ऽद्य जलद व्यालोलपुच्छच्छद- % च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥ VidSrk_10.29 *(243) // गायति हि नीलकण्ठो नृत्यति गौरी तडित् तरलतारा /* आस्फालयति मृदङ्गं तदनु घनो ऽयं महाकालः ॥ VidSrk_10.30 *(244) //* अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु /* नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ VidSrk_10.31 *(245) //* काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् /* उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ VidSrk_10.32 *(246) //* असितभुजगशिशुवेष्टितम् अभिनवम् आभाति केतकीकुसुमम् /* आयसवलयाकंकृतविषाणम् इव दन्तिनः पतितम् ॥ VidSrk_10.33 *(247) //* स्तम्बेषु केतकीनां यथोत्तरं वामनैर् दलैर् अद्य /* विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः ॥ VidSrk_10.34 *(248) //* धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्ताद् $ अन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः & प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी % सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिको ऽयम् ॥ VidSrk_10.35 *(249) // मेघश्यामदिशि प्रवृत्तधनुषि क्रीडत्तडित्तेजसि $ च्छन्नाहर् निशि गर्जितप्रमनसि प्रम्लानलीलारुषि & पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि % प्राणान् पान्थ कथं दधासि निवसन्न् एतादृशि प्रावृषि ॥ VidSrk_10.36 *(250) // क्षपां क्षामीकृत्य प्रसभम् अपहृत्याम्बु सरितां $ प्रताप्योर्वीं सर्वां वनगहनम् उच्छाद्य सकलम् & क्व सम्प्रत्य् उष्णांशुर् गत इति समन्वेषणपरास् % तडिद्दीपालोकैर् दिशि दिशि चरन्तीव जलदाः ॥ VidSrk_10.37 *(251) // विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत- $ श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः & खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरताम् % आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥ VidSrk_10.38 *(252) // अभिनन्दस्य हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर् वनानाम् अमी $ जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः & स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं % निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः ॥ VidSrk_10.39 *(253) // शतानन्दस्य एताः पङ्क्तिलकूलरूढनकदस्तम्बक्वणत्कम्बवः $ क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः & हृल्लेखं जनयन्त्य् अनूपसरिताम् उत्तुण्डगण्डूपदोत्- % कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास् तटीभूमयः ॥ VidSrk_10.40 *(254) // योगेश्वरस्य नवे धारासारे प्रमदचटुलायाः स्थलजुषो $ वराटीशुभ्रायाः शफरसरणेर् एभिर् उपरि & कुलीरैर् भ्राम्यद्भिर् गणयितुम् इव व्यापृतकरा % मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः ॥ VidSrk_10.41 *(255) // अभिषेकस्य विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः /* जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः ॥ VidSrk_10.42 *(256) //* पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः /* मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् ॥ VidSrk_10.43 *(257) //* योगेश्वरस्यैतौ अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण /* पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥ VidSrk_10.44 *(258) //* तस्यैव आरोहवल्लीभिर् इवाम्बुधारा- $ राजीभिर् आभूमिविलम्बिनीभिः & संलक्ष्यते व्योम वटद्रुमाभम् % अम्भोधरश्यामदलप्रकाशम् ॥ VidSrk_10.45 *(259) // दक्षस्य नीपैः काञ्चीकृतविरचनैः पिञ्जरं श्रोणिबिम्बं $ मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन & पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैर् % इत्य् आकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् ॥ VidSrk_10.46 *(260) // लूने कालाञ्जनपरिचये शीकरैः कामम् अक्ष्णोर् $ एकीभूते कुचकलशयोर् वाससि श्यामसूक्ष्मे & दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां % धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः ॥ VidSrk_10.47 *(261) // असौ नास्तीवेन्दुः क्वचिद् अपि रविः प्रोषित इव $ ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितम् इव & अहर् वा रात्रिर् वा द्वयम् अपि विलुप्तप्रविचयं % घनैर् बद्धव्यूहैः किम् इदम् अतिघोरं vyavasitam ॥ VidSrk_10.48 *(262) // /var{vilupta@/lem /msK (cf./ Browne 2001, 21), pralupta@ /edKG (unmetrical)} तावद् वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद् $ विक्षिप्तौ तावद् अङ्घ्री पथि पथिकजनैर् लम्भिता तावद् आशा & फुल्लद्धाराकदम्बस्तबकवलयिता यावद् एते न दृष्टा % निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः ॥ VidSrk_10.49 *(263) // कामं कूले नदीनाम् अनुगिरि महिषीयूथनीडोपकण्ठे $ गाहन्ते शष्पराजीर् अभिनवशलभग्रासलोका बलाकाः & अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित् % कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥ VidSrk_10.50 *(264) // योगेश्वरस्यैतौ अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित् $ ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः & स माध्यन्दात्यूहश् चलविपुलकण्ठः प्रसरति % क्रमोदञ्चत्तारः क्रमवशनमन् मन्दमधुरः ॥ VidSrk_10.51 *(265) // /चोलो इति प्रावृड्व्रज्या॥ 10 ततः शरद्व्रज्या॥ 11 ऐन्द्रं धनुः पाण्डुपयोधरेण $ शरद् दधानार्द्रनखक्षताभम् & प्रसादयन्ती सकलङ्कम् इन्दुं % तापं रवेर् अभ्यधिकं चकार ॥ VidSrk_11.1 *(266) // यद्य् अप्य् अहं शशिमुखी विमलाम्बरश्रीर् $ बन्धूकपुष्परुचिराधरपल्लवापि & धिङ् मां तथापि गलितोरुपयोधरत्वाद् % इत्य् उच्चकैः शरद् इयं वहतीव तापम् ॥ VidSrk_11.2 *(267) // ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां $ संजीवौषधयो जरा जलमुचाम् एते शरद्वासराः & येष्व् अभ्यागतखञ्जरीटशबलास् तोयापसारक्रम- % स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः ॥ VidSrk_11.3 *(268) // धूम्रैः पक्षपुटैः पतद्भिर् अभितः पाण्डूदरैः खञ्जनैर् $ आयान्तीं शरदं किरन्ति रभसाल् लाजैर् इवाशाङ्गनाः & मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी % ज्योत्स्नातर्पणगौरम् इन्दुकलशं व्योमाङ्गणे न्यस्यति ॥ VidSrk_11.4 *(269) // दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो $ दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः & विदधति न चेद् उत्कण्ठार्द्रं शरन् मणिनूपुर- % ध्वनितमधुरोत्तालस्निग्धैर् मनः क्वणितोर्मिभिः ॥ VidSrk_11.5 *(270) // घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः $ प्रसूनैर् उन्नालैः पुलकिततरोद्यानतरवः & निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो % नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः ॥ VidSrk_11.6 *(271) // रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि $ स्मरस्योच्चैर् मन्त्रं किम् अपि जपतां हुंकृतिम् इयम् & स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो % द्विरेफाचार्याणां मधुमदपटीयान् कलकलः ॥ VidSrk_11.7 *(272) // अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः $ शनैः पक्षस्थैर्याद् दिवि मसृणचक्राकृतिगतिः & चिराच् चिल्लस् तिर्यक्त्वरिततरम् आहारनिपुणो % निपत्यैवाकस्माच् चलचरणमूर्धं प्रपतति ॥ VidSrk_11.8 *(273) // दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः $ कण्ठेनोच्चैर् मदकलरुतस्तोकवाचालचञ्चुः & हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः % कंचित् कालं नटति निकटे खञ्जरीटः प्रियायाः ॥ VidSrk_11.9 *(274) // मनोविनोदस्यामी तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि- $ प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः & कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां % तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति ॥ VidSrk_11.10 *(275) // तीष्णं रविस् तपति नीच इवाचिराढ्यः $ शृङ्गं रुरुस् त्यजति मित्रम् इवाकृतज्ञः & तोयं प्रसीदति मुनेर् इव धर्मचिन्ता % कामी दरिद्र इव शोणम् उपैति पङ्कः ॥ VidSrk_11.11 *(276) // संतापिनी समदहंसकलाभिलापा $ प्रालेयधामधवलाम्बरम् आदधाना & आपाण्डुपीवरपयोधरम् उद्वहन्ती % काचिद् वधूर् विरहिणीव शरद् विभाति ॥ VidSrk_11.12 *(277) // शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः $ पुरस्ताद् आकीर्णाः कलविरुतिभिः सारसकुलैः & चिताश् चित्राकारैर् निशि विकचनक्षत्रकुमुदैर् % नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ VidSrk_11.13 *(278) // आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर् गुरुर् $ वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः & ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप- % स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति ॥ VidSrk_11.14 *(279) // पृष्ठेषु शङ्खशकलच्छविषु च्छदानां $ राजीभिर् अङ्कितम् अलक्तकलोहिताभिः & गोरोचनाहरितबभ्रु बहिःपलाशम् % आमोदते कुमुदम् अम्भसि पल्वलस्य ॥ VidSrk_11.15 *(280) // सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस् $ तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः & व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः % संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः ॥ VidSrk_11.16 *(281) // इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः $ पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली & केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिर् आधारम् आराद् % अच्छः कच्छेषु पङ्कः सुखयति सरिताम् आतपाद् उक्षपालम् ॥ VidSrk_11.17 *(282) // अभिनन्दस्य सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः $ कच्छान्ताः काशतूलैः पवनवशगतैर् मेषयूथोपमेयाः & नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः साञ्जनाक्षा % हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति ॥ VidSrk_11.18 *(283) // हंसानां निनदेषु यैः कवलितैर् आसज्यते कूजताम् $ अन्यः को ऽपि कषायकण्ठलिठनाद् आघर्घरो निस्वनः & ते सम्प्रत्य् अकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो % निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ VidSrk_11.19 *(284) // श्रीकमलायुधस्य वराहान् आक्षेप्तुं कलमकवलप्रीत्यभिमुखान् $ इदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः & कपोतैः पोतार्थं कृतनिबिडनीडा विटपिनः % शिखाभिर् वल्मीकाः खरनखरखातोदरमृदः ॥ VidSrk_11.20 *(285) // शतानन्दस्य लालाकल्पैस् त्रिदशकरिणां दिग्वधूहासभूतैर् $ अध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः & वातोदस्तैः शशधरकलाकोमलैर् इन्द्रतूलैर् % लीलोत्तंसं रचयितुम् अलं कन्यकाः कौतुकिन्यः ॥ VidSrk_11.21 *(286) // शुभाङ्गस्य हारच्छायां वहति कुचयोर् अन्तराले मृणाली $ कर्णोपान्ते नवकुवलयैर् अच्युतः कर्णिकार्थः & या सीमन्ते मणिभिर् अरुणैः सा च्छविर् बन्धुजीवैर् % वेशः शोभां दिशति परमाम् आर्तवः शालिगोप्याः ॥ VidSrk_11.22 *(287) // मधुशीलस्य दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा- $ क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः & अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु- % ग्रासत्रासप्रचलशफरस्मेरनीरास् तटिन्यः ॥ VidSrk_11.23 *(288) // डिम्बोकस्य उन्मग्नचञ्चलवनानि वनापगानाम् $ आश्यानसैकततरङ्गपरंपराणि & निम्नावशिष्टसलिलानि मनो हरन्ति % रोधांसि हंसपदमुद्रितकर्दमानि ॥ VidSrk_11.24 *(289) // व्यालीविमर्दविगलज्जलकोटराणि $ शाखाविलम्बिमृतशैवलकन्दलानि & दूरीभवन्ति सरितां तटकाननानि % पूर्वप्रवाहमहिमानम् उदाहरन्ति ॥ VidSrk_11.25 *(290) // शुभाङ्गस्य तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः /* आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः ॥ VidSrk_11.26 *(291) //* योगेश्वरस्य आढ्यान् निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः /* द्वयम् आकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥ VidSrk_11.27 *(292) //* वागुरस्य /चोलो इति शरद्व्रज्या॥ 11 ततो हेमन्तव्रज्या॥ 12 यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः $ कालः सो ऽयं कमलसरसां सम्पदः कालदूतः & निद्राव्याजाज् जडिमविधुरा यत्र गाढे ऽपि मन्तौ % वामाः कण्ठग्रहम् अशिथिलं प्रेयसाम् आद्रियन्ते ॥ VidSrk_12.1 *(293) // अग्रे श्यामलबिन्दुबद्धतिलकैर् मध्ये ऽपि पाकान्वय- $ प्रौढीभूतपटोलपाटलतरैर् मूले मनाग्बभ्रुभिः & वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर् बन्धुराः % सम्प्रत्य् उत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ VidSrk_12.2 *(294) // दलानां मूलेषु स्तिमितपतितं केसररजः $ समीरो नेदानीं हरति हरितालद्युतिहरम् & कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो % लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः ॥ VidSrk_12.3 *(295) // आवाति स्फुटितप्रियङ्गुसुरभिर् नीहारवारिच्छलात् $ स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः & प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्- % मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥ VidSrk_12.4 *(296) // गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना $ गोपान् गोगर्भिणीनां सुखयति बहुलो रात्रिरोमन्थबाष्पः & प्रातः पृष्ठावगाढप्रथमरविरुचिर् ग्रामसीमोपशल्ये % शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः ॥ VidSrk_12.5 *(297) // योगेश्वरस्य कटुमधुराण्य् आमोदैः पर्णैर् उत्कीर्णपत्रभङ्गानि /* दमनकवनानि सम्प्रति काण्डैर् एकान्तपाण्डूनि ॥ VidSrk_12.6 *(298) //* लघुनि तृणकुटीरे क्षेत्रकोणे यवानां $ नवकलमपलालस्रस्तरे सोपधाने & परिहरति सुषुप्तं हालिकद्वन्द्वम् आरात् % स्तनकलशमहोष्माबद्धरेखस् तुषारः ॥ VidSrk_12.7 *(299) // क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरान् $ आहूयातिरसेन कर्षकजनान् आबद्धकोलाहलाः & हस्तारोपितदात्ररज्जुलगुडैर् वृद्धैर् अवृद्धैः सह % त्यक्त्वा शालिचिकर्तिषाम् इत इतो धान्वन्त्य् अमी पामराः ॥ VidSrk_12.8 *(300) // कृत्वा पृष्ठतरे पटच्चरम् अथ ज्योतिःप्रतङ्काङ्कयोर् $ ऊर्वोर् अन्तरयोर् निषेदुषि करौ कृत्वा कुकूलानले & पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन रोमाञ्चिता % प्रातर् नो न च सायम् अद्य जरती गेहोदरं मुञ्चति ॥ VidSrk_12.9 *(301) // वैश्यस्य % NB Ingalls proposes tentatively @kùatàïkà@ for @prataïkà@ in a. धूमप्रायः प्रतिमुहुर् अतिक्षोभनोद्वान्ततेजाः $ कारीषाग्निः सततमृतुना सेव्यतां नीयमानः & बाहुक्षेपात् स्तनपरिसराद् अस्तलीलांशुकाभिर् % घोषस्त्रीभिर् दिवसविरतौ भाति निर्विश्यमानः ॥ VidSrk_12.10 *(302) // आभोगिनः किम् अपि सम्प्रति वासरान्ते $ सम्पन्नशालिखलपल्लवितोपशल्याः & ग्रामास् तुषारबन्धुरगोमयाग्नि- % धूमावलीवलयमेखलिनो हरन्ति ॥ VidSrk_12.11 *(303) // अभिनन्दस्य मूले हरिन्ति किंचित् पार्श्वे पीतानि लोहितान्य् अग्रे /* मधुरसुरभीणि सम्प्रत्य् अगाढपाकानि बदराणि ॥ VidSrk_12.12 *(304) //* तस्यैव भद्रं ते सदृशं यद् अध्वगशतैः कीर्तिस् तवोद्गीयते $ स्थाने रूपम् अनुत्तमं सुकृतिनो दानेन कर्णो जितः & इत्य् आलोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः % पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ VidSrk_12.13 *(305) // योगेश्वरस्य /चोलो इति हेमन्तव्रज्या॥ 12 ततः शिशिरव्रज्या॥ 13 कुन्दस्यापि न पूजनव्यतिकरे नाप्य् आत्मनो मण्डने $ व्यापारे ऽपि तथा प्रहेणकविधेर् नार्घन्ति बद्धादराः & नार्यः कुन्दचतुर्थिकामहसम् आरम्भाभिषेके यथा % हूतानङ्गम् उलूलुकाकलरवैः प्रीणन्ति यूनां मनः ॥ VidSrk_13.1 *(306) // दुर्लक्ष्या स्याद् दमनकवने धूमधूम्रे पतन्ती $ कारीषाग्नेः पटमयगृहा वामलीलां तनोति & प्रादुर्भावं तिरयति रवेर् अध्वगानाम् इदानीं % सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी ॥ VidSrk_13.2 *(307) // पूषा प्रातर् गगनपथिकः प्रस्थितः पूर्वशैलात् $ सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः & रात्रिं सर्वां हुतवहपरिष्वङ्गभाजो ऽपि मन्ये % जाड्याबद्धांस् त्वरयितुम् अयं द्राङ् न शक्नोति पादान् ॥ VidSrk_13.3 *(308) // पान्थस्यारात् क्षणम् इव गतेर् मन्दिमानं दिशन्ति $ प्रत्यूषेषु प्रतनुसलिलोद्गीर्णबाष्पप्रवाहाः & वारां पूर्णा इव सचकिता वारपारीणदृष्टेर् % दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः ॥ VidSrk_13.4 *(309) // दूरप्रोषितकैर् अवाकरपरीहासाः स्वकान्ताश्मसु $ प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः & क्षीयन्ते सुरतान्तरे ऽपि न दृशां पात्रीकृतां कामिभिः % सौभाग्यापगमाद् इवेन्दुमहसां लावण्यशून्याः श्रियः ॥ VidSrk_13.5 *(310) // हंसैर् जर्जररूक्षपक्षमलिनैर् नक्तं दिवान्तर् बहिस् $ तिष्ठद्भिः परिवार्य बन्धुभिर् इव स्निग्धैः कृतावेक्षणम् & प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ % बाष्पान् उज्झति वारि वारिरुहिणीनाशाद् इवोपार्जितान् ॥ VidSrk_13.6 *(311) // धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन- $ प्राप्तानेकसुखप्रमोदवपुषां रम्यस् तुषारागमः & अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित- % क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥ VidSrk_13.7 *(312) // कम्पन्ते कपयो भृशं जडकृशं गो ऽजाविकं ग्लायति $ श्वा चुल्लीकुहरोदरं क्षणम् अपि क्षिप्तो ऽपि नैवोज्झति & शीतार्तिव्यसनातुरः पुनर् अयं दीनो जनः कूर्मवत् % स्वान्य् अङ्गानि शरीर एव हि निजे निह्नोतुम् आकाङ्क्षति ॥ VidSrk_13.8 *(313) // लक्ष्मीधरस्य इदानीम् अर्घन्ति प्रथमकलमच्छेदमुदिता $ नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः & उदञ्चद्दोर्वल्लीरणितवलयाभिर् युवतिभिर् % गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥ VidSrk_13.9 *(314) // पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः $ श्यामत्वं फलपीड्यमानकुसुमान् आपद्यते सर्षपान् & वायुर् व्यस्तशणस् तुषारकणवान् अभ्येति कम्पप्रदः % पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निर् आसेव्यते ॥ VidSrk_13.10 *(315) // योगेश्वरस्य सिद्धार्थाः फलसूचिबन्धगुरुभिर् लोलन्त्य् अमी पल्लवैर् $ उच्छिन्दन्त्य् अध एव बन्धुरतया कोलीफलान्य् अर्भकाः & पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो % निष्ठीवन्त्य् अपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् ॥ VidSrk_13.11 *(316) // वाचस्पतेः व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर् $ गलितविभवस्याज्ञेवाद्य द्युतिर् मसृणा रवेः & अभिनववधूरोषस्वादुः करीषतनूनपाद् % असरलजनाश्लेषक्रूरस् तुषारसमीरणः ॥ VidSrk_13.12 *(317) // अभिनन्दस्य वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां $ दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ & उद्धूमैर् बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः % कोणे कोणे खलानां परिसरसकटुः कीर्यते को ऽपि गन्धः ॥ VidSrk_13.13 *(318) // योगेश्वरस्य नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर् $ बीजान्य् एवोन्मदपरभृतालोचनापाटलानि & उत्पाकत्वाद् विघटितशमीकोषसंदर्शितानि % व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् ॥ VidSrk_13.14 *(319) // सावर्णेः शुकस्निग्धैः पत्रैर् युवतिकरदीर्घैः किशलयैः $ फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः & मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः % स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः ॥ VidSrk_13.15 *(320) // शतानन्दस्य माषीणां मुषितं यवेषु यवसश्यामा छविः शीर्यते $ ग्रामान्ताश् च मसूरधूसरभुवः स्मेरं यमानीवनम् & पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः % स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी ॥ VidSrk_13.16 *(321) // शुभाङ्गस्य पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं $ ततः पाकोत्सेकाद् अरुणगुणसंसर्गितवपुः & शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं % वने वीतामोदं बदरम् अरसत्वं कलयति ॥ VidSrk_13.17 *(322) // /चोलो इति शिशिरव्रज्या॥ 13 % ततो मदनव्रज्या॥ 14 अयं स भुवनत्रयप्रथितसंयमः शंकरो $ बिभर्ति वपुषाधुना विरहकातरः कामिनीम् & अनेन किल निर्जिता वयम् इति प्रियायाः करं % करेण परिताडयञ् जयति जातहासः स्मरः ॥ VidSrk_14.1 *(323) // नीलपटहस्य भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये $ क्षेपीयाः कृष्णसारा नरहृदयभिदस् तारवक्रूरशल्याः & ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः % पायासुर् वो ऽतिवीर्यास् त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥ VidSrk_14.2 *(324) // मनसि कुसुमबाणैर् एककालं त्रिलोकीं $ कुसुमधनुर् अनङ्गस् ताडयत्य् अस्पृशद्भिः & इति विततविचित्राश्चर्यसंकल्पशिल्पो % जयति मनसिजन्मा जन्मिभिर् मानिताज्ञः ॥ VidSrk_14.3 *(325) // शत्रुः कारणमान्मनो ऽपि भगवान् वामाङ्गनित्याङ्गनः $ स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः & चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका % दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः ॥ VidSrk_14.4 *(326) // मनिविनोदस्यामू कुलगुरुबलानां केलिदीक्षाप्रदाने $ परमसुहृद् अनङ्गो रोहिणीवल्लभस्य & अपि कुसुमपृषत्कैर् देवदेवस्य जेता % जयति सुरतलीलानाटिकासूत्रधारः ॥ VidSrk_14.5 *(327) // राजशेखरस्य वन्दे देवम् अनङ्गम् एव रमणीनेत्रोत्पलच्छद्मना $ पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् & येनासाव् अपि भस्मलाञ्छिततनुर् देवः कपाली बलात् % प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥ VidSrk_14.6 *(328) // ललितोकस्य स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः /* यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ VidSrk_14.7 *(329) //* दामोदरगुप्तस्य अहो धनुषि नैपुण्यं $ मन्मथस्य महात्मनः & शरीरम् अक्षतं कृत्वा % भिनत्त्य् अन्तर्गतं मनः ॥ VidSrk_14.8 *(330) // धनुर् माला मौर्वी क्वणदलिकुलं लक्ष्यम् अबला $ मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः & इय्ठजेतुं यस्य त्रिभुवनम् अदेहस्य विभवः % स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥ VidSrk_14.9 *(331) // जयति स मदखेलोच्छृङ्खलप्रेमरामा- $ ललितसुरतलीलादैवतं पुष्पचापः & त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेर् % उपकरणम् अपूर्वं माल्यम् इन्दुर् मधूनि ॥ VidSrk_14.10 *(332) // उत्पलराजस्य याच्यो न कश्चन गुरुः प्रतिमा च कान्ता $ पूजा विलोकनविगूहनचुम्बनानि & आत्मा निवेद्यम् इतरव्रतसारजेत्रीं % वन्दामहे मकरकेतनदेवदीक्षाम् ॥ VidSrk_14.11 *(333) // वल्लणस्य /चोलो इति मदनव्रज्या॥ 14 % ततो वयःसन्धिव्रज्या॥ 15 भ्रुवोः काचिल् लीला परिणतिर् अपूर्वा नयनयोः $ स्तनाभोगो ऽव्यक्तस् तरुणिमसमारम्भसमये & इदानीं बालायाः किम् अमृतमयः किं मधुमयः % किम् आनन्दः साक्षाद् ध्वनति मधुरः पञ्चमकलः ॥ VidSrk_15.1 *(334) // वीर्यमित्रस्य /var{@kalaþ/lem /conj/ /Ingalls, @layaþ /edKG} उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो $ दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः & तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः % स्त्रीणां ग्लायति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.2 *(335) // विधत्ते सोल्लेखं कतरद् इह नाङ्गं तरुणिमा $ तथापि प्रागल्भ्यं किम् अपि चतुरं लोचनयुगे & यद् आदत्ते दृश्याद् अखिलम् अपि भावव्यतिकरं % मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् ॥ VidSrk_15.3 *(336) // एतौ राजशेखरस्य एतद् दधाति नवयौवननर्तकस्य $ कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् & मध्ये समुच्छ्वसितवृत्ति मनाग् उपान्ते % लब्धात्मसीम कुचकुड्मलयुग्मम् अस्याः ॥ VidSrk_15.4 *(337) // यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः /* मकरपताकेवेयं राजति रोमावली रम्या ॥ VidSrk_15.5 *(338) //* एतौ लडहचन्द्रस्य चलितशिशुदशानां यौवनारम्भरेखा- $ परिचयपरिचुम्बत्प्रेमकौतूहलानाम् & उचितसहजलज्जादुर्बला बालिकानां % गुरुजनभयभाजां के ऽपि ते भ्रूविलासाः ॥ VidSrk_15.6 *(339) // गुणेश्वरस्य नैतत् समुन्नमितचूचुकमुद्रम् अन्तः- $ संक्रान्तसीमकुचकोरकचक्रम् अस्याः & संकेतिताङ्गनवयौवननाटकस्य % कश्मीरजच्छुरितनूतनकांस्यतालम् ॥ VidSrk_15.7 *(340) // नितम्बः संवादं मसृणमणिवेद्या मृगयते $ मनाग् गण्डः पाण्डुर् मधुमुकुललक्ष्मीं तुलयति & विशन्त्यास् तारुण्यं घुसृणघनलावण्यपयसि % प्रकामं प्रोन्मज्जद् वपुर् अपि च तस्या विजयते ॥ VidSrk_15.8 *(341) // उद्भिन्नस्तनकुड्मलद्वयम् उरः किंचित् कपोलस्थलीं $ लिम्पत्य् एव मधूककान्तिर् अधरः संमुग्धलक्ष्मीमयः & प्रत्यासीदति यौवने मृगदृशः किं चान्यद् आविर्भवल् % लावण्यामृतपङ्कलेपलडहच्छायं वपुर् वर्तते ॥ VidSrk_15.9 *(342) // गेहाद् बहिर् विरम चापलम् अस्तु दूरम् $ अद्यापि शैशवदशालडितानि तानि & आप्यायमानजघनस्थलपीड्यमानम् % अर्धोरुकं त्रुटति पुत्रि तव क्षणेन ॥ VidSrk_15.10 *(343) // प्रेमासङ्गि च भङ्गि च प्रतिवचो ऽप्य् उक्तं च गुप्तं तथा $ यत्नाद् याचितम् आननं प्रति समाधाने च हाने च धीः & इत्य् अन्यो मधुरः स को ऽपि शिशुतातारुण्ययोर् अन्तरे % वर्तिष्णोर् मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः ॥ VidSrk_15.11 *(344) // लक्ष्मीधरस्य नितम्बः स्वां लक्ष्मीम् अभिलषति नाद्यापि लभते $ समन्तात् साभोगं न च कुचविभागाञ्चितम् उरः & दृशोर् लीलामुद्रा स्फुरति च न चापि स्थितिमती % तद् अस्यास् तारुण्यं प्रथमम् अवतीर्णं विजयते ॥ VidSrk_15.12 *(345) // शारिद्यूतकथाकुतूहलि मनश् छेकोक्तिशिक्षारतिर् $ नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् & प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक् % स्तोकारोहिणि यौवने मृगदृशः को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.13 *(346) // दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यम् अभ्यस्यते $ पूर्वाकारम् उरस् तथापि कुचयोः शोभां नवाम् ईहते & नो धत्ते गुरुतां तद् अप्य् उपचिताभोगा नितम्बस्थली % तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥ VidSrk_15.14 *(347) // आकण्ठार्पितकञ्चुकाञ्चलम् उरो हस्ताङ्गुलीमुद्रणा- $ मात्रासूत्रितहास्यम् आस्यम् अलसाः पञ्चालिकाकेलयः & तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस् % तस्याः सीदति शैशवे प्रतिकलं को ऽप्य् एष केलिक्रमः ॥ VidSrk_15.15 *(348) // दोर्मूलावधिसूत्रितस्तनम् उरः स्निह्यत्कटाक्षे दृशाव् $ ईषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते & चेतः कन्दलितस्मरव्यतिकरं लावण्यम् अङ्गैर् वृतं % तन्वङ्ग्यास् तरुणिम्नि सर्पति शनैर् अन्यैव काचिद् गतिः ॥ VidSrk_15.16 *(349) // वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने $ पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः & तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं % तापश् चेतसि नेत्रयोस् तरलिमा कस्माद् अकस्मान् मम ॥ VidSrk_15.17 *(350) // भोज्यदेवस्य दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं $ भविष्यद्विस्तारिस्तनमुकुलगर्भालसम् उरः & नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो % वपुर् मुञ्चद् बाल्यं किम् अपि कमनीयं मृगदृशः ॥ VidSrk_15.18 *(351) // गणितगरिमा श्रोणिर् मध्यं निबद्धवलित्रयं $ हृदयम् उदयल्लज्जं सज्जच्चिरन्तनचापलम् & मुकुलितकुचं वक्षश् चक्षुर् मनाग्वृतवक्रिम % क्रमपरिगलद्बाल्यं तन्व्या वपुस् तनुते श्रियम् ॥ VidSrk_15.19 *(352) // बालो ऽद्यापि किलेति लक्षितम् अलंकर्तुं निजैर् भूषणैर् $ रामाभिश् चिरम् उद्यते हृदि लिहन्न् इच्छाम् अनिच्छां वहन् & स्निह्यत्तारम् अथान्यदृष्टिविरहे यः संमुखं वीक्षितो % नम्रः स्मेरमुखीभवन्न् इति वयःसन्धिश्रियालिङ्गितः ॥ VidSrk_15.20 *(353) // वल्लणस्य माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं $ प्रेयस्यां परम् अर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः & किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः % प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे ॥ VidSrk_15.21 *(354) // पद्भ्यां मुक्तास् तरलगतयः संश्रिता लोचनाभ्यां $ श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः & धत्ते वक्षः कुचसचिवताम् अद्वितीयत्वम् आस्यं % तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ VidSrk_15.22 *(355) // बाल्यं यद् अस्यास् त्रिवलीतटिन्यास् $ तटे विनष्टं सह चापलेन & तदर्थम् उत्थापितचारुचैत्य- % कल्पौ स्तनौ पाण्डुतरौ तरुण्याः ॥ VidSrk_15.23 *(356) // तदात्वप्रोन्मीलन्म्रदिमरमणीयात् कठिनतां $ निचित्य प्रत्यङ्गाद् इव तरुणभावेन घटितौ & स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण- % स्मरोन्मेषाः केषाम् उपरि न रसानां युवतयः ॥ VidSrk_15.24 *(357) // मुरारेः भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर् गतिर् मन्थरा $ विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः & नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद् % बालायाः स्वयम् एव मन्मथकलापाण्डित्यम् उन्मीलति ॥ VidSrk_15.25 *(358) // लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तम् अस्या वपुर् $ जातस् तत्र नवीनयौवनकलालीलालतामण्डपः & तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः % संमुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः ॥ VidSrk_15.26 *(359) // वीर्यमित्रस्य भ्रुविर् लीलैवान्या दरहसितम् अभ्यस्यति मुखं $ दृशोर् वक्रः पन्थास् तरुणिमसमारम्भसचिवः & इदानीम् एतस्याः कुवलयदृशः प्रत्यहम् अयं % नितम्बस्याभोगो नयति मणिकाञ्चीम् अधिकताम् ॥ VidSrk_15.27 *(360) // राज्यपालस्य मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम- $ द्विस्तारिस्तनभारमन्थरम् उरो मुग्धाः कपोलश्रियः & किंचिन्मुग्धविलोकनीरजदृशस् तारुण्यपुण्यातिथेस् % तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर् वर्तते ॥ VidSrk_15.28 *(361) // वज्रमुष्टेः समस्तं विज्ञाय स्मरनरपतेश् चारुचरितं $ चरश् चक्षुः कर्णे कथयितुम् अगात् सत्वरम् इव & प्रयाणं बाल्यस्य प्रतिपदम् अभूद् विग्रहभरः % परिस्पन्दो वाचाम् अपि च कुचयोः सन्धिर् अभवत् ॥ VidSrk_15.29 *(362) // उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल- $ स्रग्वलिर् युवती ध्रुवं जनमनोनिर्वाणवाराणसी & एतस्या यद् उरस्तटीपरिसरे यद् बाल्यचापल्ययोः % स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥ VidSrk_15.30 *(363) // भवस्य स्तनोद्भेदः किंचित् त्यजति तनुतायाः परिचयं $ तथा मध्यो भागस् त्रिवलिवलयेभ्यः स्पृहयति & नितम्बे च स्वैरं विलसति विलासव्यसनिता % मृगाक्ष्याः प्रत्यङ्गं कृतपदम् इवानङ्गलडितम् ॥ VidSrk_15.31 *(364) // यत् प्रत्यङ्गं तटम् अनुसरन्त्य् ऊर्मयो विभ्रमाणां $ क्षोभं धत्ते यद् अपि बहलः स्निग्धलावण्यपङ्कः & उन्मग्नं यत् स्फुरति च मनाक् कुम्भयोर् द्वन्द्वम् एतत् % तन् मन्ये ऽस्याः स्मरगजयुवा गाहते हृत्तडागम् ॥ VidSrk_15.32 *(365) // कृतनिभशतं निष्क्रामन्तीं सखीभिर् अनूद्धृतां $ कथम् अपि हठाद् आकृष्यान्ते पटस्य निवेशिताम् & नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीम् % अनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् ॥ VidSrk_15.33 *(366) // स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः $ परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः & गतीनाम् आरम्भः किसलयितलीलापरिमलः % स्पृशन्त्यास् तारुण्यं किम् इव न मनोज्ञं मृगदृशः ॥ VidSrk_15.34 *(367) // अस्ति भयम् अस्ति कौतुकम् अस्ति च मन्दाक्षम् अस्ति चोत्कण्ठा /* बालानां प्रणयिजने भावः को ऽप्य् एष नैकरसः ॥ VidSrk_15.35 *(368) //* प्रगल्भानाम् अन्ते निवसति शृणोति स्मरकथां $ स्वयं तत्तच्चेष्टाशतम् अभिनयेनार्पयति च & स्पृहाम् अन्तः कान्ते वहति न समभ्येति निकटं % यथैवेयं बाला हरति च तथैवेयम् अधिकम् ॥ VidSrk_15.36 *(369) // अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- $ ग्रन्थिप्रग्रथितं करद्वयम् उपर्य् उत्तानम् आविभ्रता & सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते- % नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् ॥ VidSrk_15.37 *(370) // शतानन्दस्य स एष यौवनाचार्यः $ सिद्धये स्मरभूभुजः & प्रियायां बलिम् उद्दिश्य % तनोति स्तनमण्डलम् ॥ VidSrk_15.38 *(371) // बिभ्रत्या वपुर् उन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं $ बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् & अन्तर् विस्फुरति स्मरो बहिर् अपि व्रीडा समुन्मीलते % स्वैरं लोचनवक्रिमा विलसति श्रीः काचिद् उज्जृम्भते ॥ VidSrk_15.39 *(372) // रुद्रस्य सुतनुर् अधुना सेयं निम्नां स्वनाभिम् अभीक्षते $ कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् & रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनाम् % अपि च किम् अपि व्रीडां क्रीडासखीम् इव मन्यते ॥ VidSrk_15.40 *(373) // यद् अन्योन्यप्रेमप्रवणयुवतीमन्मथकथा- $ समारम्भे स्तम्भीभवति पुलकैर् अञ्चिततनुः & तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं % कुरङ्गाक्षी दीक्षागुरुम् अकृत कंचित् सुकृतिनम् ॥ VidSrk_15.41 *(374) // नरसिंहस्य तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ $ प्रथिम्नः प्रागल्भ्यं स्तनजघनम् उन्मुद्रयति च & दृशोर् लीलारम्भाः स्फुटम् अपवदन्ते सरलताम् % अहो सारङ्गाक्ष्यास् तरुणिमनि गाढः परिचयः ॥ VidSrk_15.42 *(375) // राजशेखरस्य गतिर् मन्दा सान्द्रं जघनम् उदरं क्षामम् अतनुः $ स्तनाभोगः स्तोकं वचनम् अतिमुग्धं च हसितम् & विलोकभ्रूवल्लीचलनलयलोलं च नयनं % क्व जातं बालायाः क्व च विषयम् अक्ष्णोर् इयम् अगात् ॥ VidSrk_15.43 *(376) // सुदोकस्य हरतितरां जनहृदयं कलिकोपगता लता च दयिता च /* यदि पुनर् अतनुशिलीमुखसमाकुला किं न पर्याप्तम् ॥ VidSrk_15.44 *(377) //* गोभटस्य धृतम् इव पुरः पश्चात् कैश्चित् प्रणुन्नम् इवोल्लसत्- $ पुलकम् इव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् & अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैर् % इदम् अनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयम् ॥ VidSrk_15.45 *(378) // स्तनतटम् इदम् उत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् /* इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ VidSrk_15.46 *(379) //* मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ $ स्तोकोद्भेदनिवेशितस्तनम् उरो मध्यं दरिद्राति च & अस्या यज् जघनं घनं च कलया प्रत्यङ्गम् एणीदृशः % सत्यंकार इव स्मरैकसुहृदा तद् यौवनेनार्पितम् ॥ VidSrk_15.47 *(380) // राजशेखरस्य अयि पुरारि परुन्मलयानिला ववुर् अमी जगुर् एव च कोकिलाः /* कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ VidSrk_15.48 *(381) //* उत्पलराजस्य स्खलति वयसि बाले निर्जिते राजनीव $ स्फुरति रतिनिधाने यौवने जेतरीव & मदमदनविवृद्धिस्पर्धयेवाबलानां % किम् अपि वपुषि लीलाकुड्मलानि स्फुटन्ति ॥ VidSrk_15.49 *(382) // दृष्ट्या वर्जितम् आर्जवं समतया दत्तं पयो वक्षसे $ क्षीणायुर् गतिषु त्वरा स्मितम् अपि भ्रूलास्यलीलासखम् & सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया % काप्य् अन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता ॥ VidSrk_15.50 *(383) // राजशेखरस्य /चोलो इति वयःसन्धिव्रज्या ततो युवतिवर्णनव्रज्या यासां सत्य् अपि सद्गुणानुसरणे दोषानुरागः सदा $ याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये & अत्यन्ताभिमते ऽपि वस्तुनि विधिर् यासां निषेधात्मकं % तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥ VidSrk_16.1 *(384) // कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरम् अच्छं रजः $ सान्द्रं चन्दनम् अङ्गके वलयिताः पाणौ मृणालीलताः & तन्वी नक्तम् इयं चकास्ति शुचिनी चीनांशुके बिभ्रती % शीतांशोर् अधिदेवतेव गलिता व्योमाग्रम् आरोहतः ॥ VidSrk_16.2 *(385) // लीलास्खलच्चरणचारुगतागतानि $ तिर्यग्विवर्तितविलोचनवीक्षितानि & वामभ्रुवां मृदु च मञ्जु च भाषितानि % निर्मायम् आयुधम् इदं मकरध्वजस्य ॥ VidSrk_16.3 *(386) // दृष्टा काञ्चनयष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया $ तस्याम् अद्भुतपद्मम् एकम् अनिशं प्रोत्फुल्लम् आलोकितम् & तत्रोभौ मधुपौ तथोपरि तयोर् एको ऽष्टमीचन्द्रमास् % तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते ॥ VidSrk_16.4 *(387) // मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम- $ प्राप्तौ तालफलद्वयं तदनु तन् निःसन्धिभावस्थितम् & पश्चात् तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया- % कारेण स्फुटम् एव तत् परिणतं क्वेदं वदामो ऽद्भुतम् ॥ VidSrk_16.5 *(388) // वित्तोकस्यैतौ स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं $ मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् & क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी % क्व बालायास् ते ते क्व चटुलकटाक्षा नयमुषः ॥ VidSrk_16.6 *(389) // यागोकस्य आश्चर्यम् ऊर्जितम् इदं किम् उ किं मदीय $ इत्तभ्रमो यद् अयम् इन्दुर् अनम्बरे ऽपि & तत्रापि कापि ननु चित्रपरम्परेयम् % उज्जृम्भितं कुवलयद्वितयं यद् अत्र ॥ VidSrk_16.7 *(390) // श्रीहर्षपालदेवस्य निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि /* नीलोत्पले ऽपि विमृषति करम् अर्पयितुं कुसुमलावी ॥ VidSrk_16.8 *(391) //* धरणीधरस्य यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे /* लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनाव् अस्याः ॥ VidSrk_16.9 *(392) //* एकम् एव बलिं बद्ध्वा $ जगाम हरिर् उन्नतिम् & अस्यास् त्रिवलिबन्धेन % सैव मध्यस्य नम्रता ॥ VidSrk_16.10 *(393) // रोमावली कनकचम्पकदामगौर्या $ लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः & त्रैलोक्यलब्धविजयस्य मनोभवस्य % सौवर्णपट्टलिखितेव जयप्रशस्तिः ॥ VidSrk_16.11 *(394) // दृशा दग्धं मनसिकं $ जीवयन्ति दृशैव याः & विरूपाक्षस्य जयिनीस् % ताः सुत्वे वामलोचनाः ॥ VidSrk_16.12 *(395) // सो ऽयम् अभ्युदितः पश्य $ प्रियाया मुखचन्द्रमाः & यस्य पार्वणचन्द्रेण % तुल्यतैव हि लाञ्छनम् ॥ VidSrk_16.13 *(396) // विधायापूर्वपूर्णेन्दुम् $ अस्या मुखम् अभूद् ध्रुवम् & धाता जिनासनाम्भोज- % विनिमीलनदुःस्थितः ॥ VidSrk_16.14 *(397) // श्रीहर्षदेवस्य मैकं तमःस्तबकम् ऊर्ध्वम् अपाकृथास् त्वम् $ एणं त्यजास्य विमले नयने गृहाण & लोलालकं तरलवीक्षितम् आयताक्ष्याः % साक्षान् मुखं यदि भवान् अनुकर्तुकामः ॥ VidSrk_16.151 *(398) // एतस्मिन्न् अवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः $ संक्रान्तप्रतिबिम्बम् ऐन्दवम् इदं द्वेधा विभक्तं वपुः & आनन्दोत्तरलस्य पुष्पधनुषस् तत्कालनृत्योत्सव- % प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥ VidSrk_16.16 *(399) // वसुकल्पस्य घनऊरू तस्या यदि यदि विदग्धो ऽयम् अधरः $ स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते & हतौ रम्भास्तम्भौ हतम् अहह बन्धूककुसुमं % हतौ हेम्नः कुम्भाव् अहह विहतः पार्वणशशी ॥ VidSrk_16.17 *(400) // यद् अपि विबुधैः सिन्धोर् अन्तः कथंचिद् उपार्जितं $ तद् अपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते & सुरसुमनसः श्वासामोदे शशी च कपोलयोर् % अमृतम् अधरे तिर्यग्भूते विषं च विलोचने ॥ VidSrk_16.18 *(401) // लक्ष्मीधरस्य तरलनयना तन्वङ्गीयं पयोधरहारिणी $ रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता & भवतु महिमा लावण्यानाम् अयं कथम् अन्यथा % विगलिततनुर् लेखाशेषः कथं च निशाकरः ॥ VidSrk_16.19 *(402) // सुवर्णरेखस्य सो ऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं $ स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके & एवंसादनम् उत्सहेत स जगज् जेतुं कथं मन्मथं % तस्यामोघम् अमूर् भवन्ति न हि चेद् अस्त्रं कुरङ्गीदृशः ॥ VidSrk_16.20 *(403) // अमरसिंहस्य गुरुतां जघनस्तनयोः स्रष्टुर् मुष्ट्योन्नमय्य तुलितवतः /* मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली ॥ VidSrk_16.21 *(404) //* असारं संसारं परिमुषितरत्नं त्रिभुवनं $ निरालोकं लोकं मरणशरणं बान्धवजनम् & अदर्पं कन्दर्पं जननयननिर्माणम् अफलं % जगज् जीर्णारण्यं कथम् असि विधातुं व्यवसितः ॥ VidSrk_16.22 *(405) // भवभूतेः त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं $ बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् & इत्य् अक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजनो % धन्यानां भवनेषु पञ्जरशुकैर् आहारम् अभ्यर्थ्यते ॥ VidSrk_16.23 *(406) // वाक्कूटस्य दूर्वाश्यामो जयति पुलकैर् एष कान्तः कपोलः $ कस्तूरीभिः किम् इह लिखितो द्राविडः पत्रभङ्गः & प्रत्यग्राणि प्रियकररुहक्रीडितान्य् एव मुग्धे % शोभाभाञ्जि स्तनकलशयोस् तन्वि हारो ऽपि भारः ॥ VidSrk_16.24 *(407) // जनः पुण्यैर् यायाज् जलधिजलभावं जलमुचं $ तथावस्थं चैनं विदधति शुभैः शुक्तिवदने & ततस् तां श्रेयोभिः परिणतिम् असौ विन्दति यया % रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति ॥ VidSrk_16.25 *(408) // अचलसिंहस्य न नीलाब्जं चक्षुः सरसिरुहम् एतन् न वदनं $ न बन्धूकस्येदं कुसुमम् अधरस् तद्द्युतिधरः & ममाप्य् अत्र भ्रान्तिः प्रथमम् अभवद् भृङ्ग किम् उ ते % कृतं यत्नैर् एभ्यो विरम विरम श्राम्यसि मुधा ॥ VidSrk_16.26 *(409) // मनसिजविजयास्त्रं नेत्रविश्रामपात्रं $ तव मुखम् अनुकर्तुं तन्वि वाञ्छा द्वयोश् च & इति जनितविरोधाद् भूतकोपाद् इवायं % हरति तुहिनरश्मिः पङ्कजानां विकाशम् ॥ VidSrk_16.27 *(410) // धर्माकरस्य चेतोभुवो रचितविभ्रमसंविधानं $ नूनं न गोचरम् अभूद् दयिताननं वः & तत्कान्तिसम्पदम् अवाप्स्यत चेच् चकोराः % पानोत्सवं किम् अकरिष्यत चन्द्रिकासु ॥ VidSrk_16.28 *(411) // यद् गीयते जगति शस्त्रहता व्रजन्ति $ नूनं सुरालयम् इति स्फुटम् एतद् अद्य & सूच्यग्रमात्रपरिखण्डितविग्रहेण % प्राप्तं यतः स्तनतटं तव कञ्चुकेन ॥ VidSrk_16.29 *(412) // अनेन कुम्भद्वयसंनिवेश- $ संलक्ष्यमाणेन कुचद्वयेन & उन्मज्जता यौवनवारणेन % वापीव तन्वङ्गि तरङ्गितासि ॥ VidSrk_16.30 *(413) // भागुरस्य सत्यं शरैः सुमनसां हृदयं तवैतल् $ लोलाक्षि निर्भरम् अपूरि मनोभवेन & आमोदम् उल्बणम् अकृत्रिमम् उद्वहन्ति % श्वासाः स्वभावसुभगं कथम् अन्यथैते ॥ VidSrk_16.31 *(414) // सुतनु भवगभीरं गर्तम् उत्पाद्य नाभीम् $ अध उपरि निधाय स्तम्भिकां रोमराजीम् & स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा % त्रिवलिवलयबद्धं मध्यम् आलोकयामः ॥ VidSrk_16.32 *(415) // मुहुः शस्त्रच्छेदैर् मुहुर् असमपाषाणकषणैर् $ मुहुर् ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः & तद् एवं तन्वङ्ग्याः कथम् अपि नितम्बस्थलम् इदं % मया लब्धं पुण्यैर् इति रणति काञ्चीपरिकरः ॥ VidSrk_16.33 *(416) // गुणवृद्धिर् वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा /* दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ ॥ VidSrk_16.34 *(417) //* नयनच्छलेन सुतनोर् वदनजिते शशिनि कुलविभौ क्रोधात् /* नासानालनिबद्धं स्फुटितम् इवेन्दीवरं द्वेधा ॥ VidSrk_16.35 *(418) //* चक्षुर् मेचकम् अम्बुजं विजयते वक्त्रस्य मित्रं शशी $ भ्रूसूत्रस्य सनाभि मन्मथधनुर् लावण्यपुण्यं वपुः & रेखा कापि रदच्छदे च सुतनोर् गात्रे च तत् कामिनीम् % एनां वर्णयिता स्मरो यदि स चेद् वैदर्भ्यम् अभ्यस्यति ॥ VidSrk_16.36 *(419) // राजशेखरस्यैतौ चण्डीशदर्पदलनात् प्रभृति स्मरस्य $ वामभ्रुवां वदनम् एव हि राजधानी & निःशङ्कम् अङ्कुरितपुष्पितकान्तिकाशे % तत्राधुना तुहिनधाम्नि मृगाश् चरन्ति ॥ VidSrk_16.37 *(420) // सरोकस्य लावण्यकान्तिपरिपूरितदिङ्मुखे ऽस्मिन् $ स्मेरे ऽधुना तव मुखे तरलायताक्षि & क्षोभं यद् एति न मनाग् अपि तेन मन्ये % सुव्यतम् एव जलराशिर् अयं पयोधिः ॥ VidSrk_16.38 *(421) // आनन्दवर्धनस्य अधीराक्ष्याः पीनस्तनकलशम् आस्कन्दसि मुहुः $ क्रमाद् ऊरुद्वन्द्वं कलयसि च लावण्यललितम् & भुजाश्लिष्टो हर्षाद् अनुभवसि हस्ताहतिकलाम् % इदं वीणादण्ड प्रकटय फलं कस्य तपसः ॥ VidSrk_16.39 *(422) // वाचस्पतेः न तावद् बिम्बोष्ठि स्फुरितनवरागो ऽयम् अधरो $ न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः & इमां मन्ये मुद्राम् अतनुतरसिन्दूरसुभगाम् % इदं मुक्तारत्नं मदननृपतेर् मुद्रितम् इव ॥ VidSrk_16.40 *(423) // कमलाधरस्य इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयम् इदं $ तद् एतल् लीलाब्जं शरदमृतरश्मिः स्फुटम् अयम् & किम् अङ्गे तन्वङ्ग्याः कलयति जगत् कान्तम् अधिकं % यद् एतस्यां शश्वत् परवशम् इवोन्मत्तम् इव च ॥ VidSrk_16.41 *(424) // जनानन्दश् चन्द्रो भवति न कथं नाम सुकृती $ प्रयातो ऽवस्थाभिस् तिसृभिर् अपि यः कोटिम् इयतीम् & भ्रुवोर् लीलां बालः श्रियम् अलिकपट्टस्य तरुणो % मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥ VidSrk_16.42 *(425) // वामदेवस्य लावण्यसिन्धुर् अपरैव हि केयम् अत्र $ यत्रोत्पलानि शशिना सह सम्प्लवन्ते & उन्मज्जति द्विरदकुम्भतटी च यत्र % यत्रापरे कदलकाण्डमृणालदण्डाः ॥ VidSrk_16.43 *(426) // श्रीविक्रमादित्यदेवस्य इयं गेहे लक्ष्मीर् इयम् अमृतवर्तिर् नयनयोर् $ असाव् अस्याः स्पर्शो वपुषि बलहश् चन्दनरसः & अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः % किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः ॥ VidSrk_16.44 *(427) // भवभूतेः नितम्बश्रीः कं न स्वगतमितयानं जनयति $ स्तनाभोगो मुग्धे हृदयम् अपरस्यापि हरति & तवाक्ष्णोर् अपभ्रष्टं स्मरजरशरेन्दीवरदलं % मुखं तद् यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् ॥ VidSrk_16.45 *(428) // वल्लणस्य सजन्मानौ तुल्यावभिजनभुवाजन्म च सह- $ प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ & मिथः सीयमात्रे यद् इदम् अनयोर् मण्डलवतोर् % अपि स्पर्धायुद्धं तद् इह हि नमस्यः कण्ठिनिमा ॥ VidSrk_16.46 *(429) // भावकदेव्याः शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः $ सर्गाभ्यासफलं विधेर् मधुमयी वर्तिर् जगच्चक्षुषाम् & लीलानिर्झरिणी मनोजनृपतेर् लावण्यसिन्धोर् इयं % वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली ॥ VidSrk_16.47 *(430) // हिमाङ्गस्य किम् इयम् अमृतवर्तिः किं नु लावण्यसिन्धुः $ किम् अथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली & इति नवहरिणाक्ष्याः कान्तिम् आलोकयन्तो % जगद् अखिलम् असारं भारम् आलोचयामः ॥ VidSrk_16.48 *(431) // स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां $ मुखाब्जं चेत् पीतं तद् अलम् इह पीयूषकथया & अहो मोहः को ऽयं शतमखमुखानां सुमनसां % यद् अस्यार्थे ऽत्यर्थं जलधिमथनायासम् अविशन् ॥ VidSrk_16.49 *(432) // एतल् लोचनम् उत्पलभ्रमवशात् पद्मभ्रमाद् आननं $ भ्रान्त्या बिम्बफलस्य चाजनि दधद् वामाधरो वेधसा & तस्याः सत्यम् अनङ्गविभ्रमभुवः प्रत्यङ्गम् आसङ्गिनी % भ्रान्तिर् विश्वसृजो ऽपि यत्र कियती तत्रास्मदादेर् मतिः ॥ VidSrk_16.50 *(433) // वीर्यमित्रस्य आनीलचूचुकशिलीमुखम् उद्गतैक- $ रोमावलीविपुलनालम् इदं प्रियायाः & उत्तु|न्गसंगतपयोधरपद्मयुग्मं % नाभेर् अधः कथयतीव महानिधानम् ॥ VidSrk_16.51 *(434) // यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव $ प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते & अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद् रागिणां % विश्रम्भास्पदम् अद्भुतं किम् अपि तत् कान्तेति तत्त्वान्तरम् ॥ VidSrk_16.52 *(435) // तन्वङ्ग्याः स्तनयुग्मेन $ मुखं न प्रकटीकृतम् & हाराय गुणिने स्थानं % न दत्तम् इति लज्जया ॥ VidSrk_16.53 *(436) // भोज्यदेवस्य हन्तु नाम जगत् सर्वम् $ अविवेकि कुचद्वयम् & प्राप्तश्रवणयोर् अक्ष्णोर् % न युक्तं जनमारणम् ॥ VidSrk_16.54 *(437) // धर्मकीर्तेः /वर्{युक्तं/lem /msK, muktaü /edKG} % NB Ingalls also translates muktam, but yuktam clearly right!! तन्वङ्गीनां स्तनौ दृष्ट्वा $ शिरः कम्पायते युवा & तयोर् अन्तरसंलग्नां % दृष्टिम् उत्पाटयन्न् इव ॥ VidSrk_16.55 *(438) // पाणिनेः शिखरिणि क्व नु नाम कियच्चिरं $ किमभिधानम् असाव् अकरोत् तपः & तरुणि येन तवाधरपाटलं % दशति बिम्बफलं शुकशावकः ॥ VidSrk_16.56 *(439) // याता लोचनगोचरं यदि विधेर् एणेक्षणा सुन्दरी $ नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात् क्षणम् & नाप्य् आमीलितलोचनस्य रचनाद् रूपं भवेद् ईदृशं % तस्मात् सर्वम् अकर्तृकं जगद् इदं श्रेयो मतं सौगतम् ॥ VidSrk_16.57 *(440) // धर्मकीर्तेः व्यर्थं विलोक्य कुसुमेषुम् असुव्यये ऽपि $ गौरीपतीक्षणशिखिज्वलितो मनोभूः & रोषाद् वशीकरणम् अस्त्रम् उपाददे यां % सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥ VidSrk_16.58 *(441) // मनोविनोदकृतः आरब्धे दयितामुखप्रतिसमे निर्मातुम् अस्मिन्न् अपि $ व्यक्तं जन्मसमानकालमिलिताम् अंशुच्छटां वर्षति & आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः % संकोचाद् अतिदुःस्थितस्य न विधेस् तच्छिल्पम् उन्मीलितम् ॥ VidSrk_16.59 *(442) // अनेन रम्भोरु भवन्मुखेन $ तुषारभानोस् तुलया जितस्य & ऊनस्य नूनं परिपूरणाय % ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ VidSrk_16.60 *(443) // गोत्रे साक्षाद् अजनि भगवान् एष यत् पद्मयोनिः $ शय्योत्थायं यद् अखिलमहः प्रीणयन्ति द्विरेफान् & एकाग्रां यद् दधति भगवत्य् उष्णभानौ च भक्तिं % तत् प्रापुस् ते सुतनु वदनौपम्यम् अम्भोरुहाणि ॥ VidSrk_16.61 *(444) // मुरारेर् अमी कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं $ मैत्रं मण्डलम् उज्ज्वलं चिरम् अधो नीतास् तथा कण्टकाः & इत्य् आकृष्टशिलीमुखेन रचनां कृत्वा तद् अत्यद्भुतं % यत् पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥ VidSrk_16.62 *(445) // सा रामणीयकनिधेर् अधिदेवता वा $ सौन्दर्यसारसमुदायनिकेतनं वा & तस्याः सखे नियतम् इन्दुसुधामृणाल- % ज्योत्स्नादि कारणम् अभून् मदनश् च वेधाः ॥ VidSrk_16.63 *(446) // भवभूतेः उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग् $ अनाकाशे को ऽयं गलितहरिणः शीतकिरणः & सुधाबद्धग्रासैर् उपवनचकोरैर् अनुसृतां % किरञ् ज्योत्स्नाम् अच्छां नवलवलपाकप्रणयिनीम् ॥ VidSrk_16.64 *(447) // राजशेखरस्य चन्द्रो जडः कदलकाण्डम् अकाण्डशीतम् $ इन्दीवराणि च विसूत्रितविभ्रमाणि & येनाक्रियन्त सुतनोः स कथं विधाता % किं चन्द्रिकां क्वचिद् अशीतरुचिः प्रसूते ॥ VidSrk_16.65 *(448) // अयम् अपि तस्यैव अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषाद् $ उदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः & अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो % मुखेन्दुर् गौराङ्ग्या गलितमृगलक्ष्मा विजयते ॥ VidSrk_16.66 *(449) // रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः $ संधत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय & किं चान्तर्निहितानुरागमधुराम् अव्यक्तवर्णक्रमां % मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेदीभ्रमः ॥ VidSrk_16.67 *(450) // पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर् $ नीलेन्दीवरशङ्कया नयनयोर् बन्धूकबुद्ध्याधरे & लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा % दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि ॥ VidSrk_16.68 *(451) // दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो $ रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः & यत् तु प्रोञ्छितलाञ्छने हिमरुचऊन्निद्रम् इन्दीवरं % संसक्तं च मिथो रथाङ्गयुगलं तत् केन दृष्टं पुनः ॥ VidSrk_16.69 *(452) // विक्रमादित्यस्य अन्योन्योपमितं युगं निरुपमं ते ऽयुग्मम् अङ्गेषु यत् $ सो ऽयं सिक्थकम् आस्यकान्तिमधुनस् तन्वङ्गि चन्द्रस् तव & त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्य् % अभ्यासस्य किम् अस्त्य् अगोचरम् इति प्रत्याशया मोहितः ॥ VidSrk_16.70 *(453) // लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः $ स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः & एषापि स्वगुणानुरूपरमणाभावाद् वराकी हता % को ऽर्थश् चेतसि वेधसा विनिहितस् तन्व्यास् तनुं तन्वता ॥ VidSrk_16.71 *(454) // धर्मकीर्तेः किं कौमुदीः शशिकलाः सकला विचूर्ण्य $ संयोज्य चामृतरसेन पुनः प्रयत्नात् & कामस्य घोरहरहूंकृतिदग्धमूर्तेः % संजीवनौषधिर् इयं विहिता विधात्रा ॥ VidSrk_16.72 *(455) // भट्टोद्भटस्य अस्याः सर्गविधौ प्रजापतिर् अभूच् चन्द्रो नु कान्तिप्रदः $ शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः & वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो % निर्मातुं प्रभवेन् मनोहरम् इदं रूपं पुराणो मुनिः ॥ VidSrk_16.73 *(456) // कालिदासस्य तद् वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद् द्युतिस् $ तच् चक्षुर् यदि हारितं कुवलयैस् तच् चोत्स्मितं का सुधा & धिक् कन्दर्पधनुर् भ्रुवौ यदि च ते किं वा बहु ब्रूमहे % यत् सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ VidSrk_16.74 *(457) // राजशेखरस्य तस्या मुखस्यायतलोचनायाः $ कर्तुं न शक्तः सदृशं प्रियायाः & इतीव शीतद्युतिर् आत्मबिम्बं % निर्माय निर्माय पुनर् भिनत्ति ॥ VidSrk_16.75 *(458) // तुलितस् त्वन्मुखेनायं $ यद् उन्नमति चन्द्रमाः & अवनम्रमुखि व्यक्तम् % एतेनैवास्य लाघवम् ॥ VidSrk_16.76 *(459) // तपस्यतीव चन्द्रो ऽयं $ त्वन्मुखेन्दुजिगीषया & कृशः शम्भुजटाजूट- % तटिनीतटम् आश्रितः ॥ VidSrk_16.77 *(460) // तव तन्वि स्तनाव् एतौ $ कुर्वाते विग्रहं गुरुम् & अन्योन्यमण्डलाक्रान्तौ % नष्टसंधी नृपाव् इव ॥ VidSrk_16.78 *(461) // प्रायः स्तनतटीभूमिः $ प्रकामफलदायिनी & यस्याम् अग्रे करं दत्त्वा % योज्यते नखलाङ्गलम् ॥ VidSrk_16.79 *(462) // अमीषां मण्डलाभोगः $ स्तनानाम् एव शोभते & येषाम् उपेत्य सोत्कम्पा % राजानो ऽपि करप्रदाः ॥ VidSrk_16.80 *(463) // लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतो $ देहार्धे वहति त्रिपिडपगुरुर् गौरीं स्वयं शंकरः & शङ्के पङ्कजसम्भवस् तु भगवान् अद्यापि बाल्यावधिः % सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस् तप्यते ॥ VidSrk_16.81 *(464) // /चोलो इति युवतिवर्णनव्रज्या॥ 16 % ततो ऽनुरागव्रज्या॥ 17 दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया $ व्यावृत्तस्तनम् अङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति & अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः % सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः ॥ VidSrk_17.1 *(465) // आकर्णान्तविसर्पिणः कुवलयच्छायामुषश् चक्षुषः $ क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना & मुग्धे केवलम् एतद् आहितनखोत्खाताङ्कम् उत्पांशुलं % बाह्वोर् मूलम् अलीकमुक्तकबरीबन्धच्छलाद् दर्शितम् ॥ VidSrk_17.2 *(466) // तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव $ क्रमाद् एवापाङ्गे सहजम् इव लीलामुकुलितम् & ततः किंचित् फुल्लं तदनु घनबाष्पाम्बुलहरी- % परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥ VidSrk_17.3 *(467) // वीर्यमित्रस्य लीलाताण्डवितभ्रु विभ्रमवलद् वक्त्रं कुरङ्गीदृशा $ साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति & नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां % सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः ॥ VidSrk_17.4 *(468) // राजशेखरस्य दृष्टा दृष्टिम् अधो ददाति कुरुते नालापम् आभाषिता $ शय्यायां परिवृत्य तिष्ठति बलाद् आलिङ्तिता वेपते & निर्यान्तीषु सखीषु वासभवनान् निर्गन्तुम् एवेहते % याता वामतयैव मे ऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥ VidSrk_17.5 *(469) // तद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि $ प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः & हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली % लोकल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥ VidSrk_17.6 *(470) // प्रद्युम्नस्य बिसकवलनलिलामग्नपूर्वार्धकायं $ कमलम् इति गृहीतं हंसम् आशु त्यजन्त्याः & विरतचरिततारस्फारनेत्रं यद् अस्याश् % चकितम् इह न दृष्टं मूढ तद् वञ्चितो ऽसि ॥ VidSrk_17.7 *(471) // अयं लोकन्मुक्तावलिकिरणमालापरिकरः $ स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् & विशालः श्यामायाः स्खलितघननीलांशुकवृतिः % स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ॥ VidSrk_17.8 *(472) // मन्ये हीनं स्तनजघनयोर् एकम् आशङ्क्य धात्रा $ प्रारब्धो ऽस्याः परिकलयितुं पाणिनादाय मध्यः & लावण्यार्द्रे कथम् इतरथा तत्र तस्याङ्गुईनाम् % आमग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः ॥ VidSrk_17.9 *(473) // यत्रैतन् मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं $ यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः & तन् मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता % तारैकावलिमण्डनेयम् अनघा श्यामा वधूर् दृश्यताम् ॥ VidSrk_17.10 *(474) // मनोविनोदस्यामी वक्त्राम्बुजं भुजमृणाललतं प्रियाया $ लावण्यवारि वलिवीचि वपुस् तडागम् & तत्प्रेमपङ्कपतितो न समुज्जिहीते % मच्चित्तकुञ्जरपतिः परिगाहमानः ॥ VidSrk_17.11 *(475) // कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले $ मध्ये ऽस्यास् त्रिवलीविभङ्गविषमे निष्पन्दताम् आगता & मद्दृष्टिस् तृषितेव सम्प्रति शनैर् आरुह्य तुङ्गौ स्तनौ % साकाङ्क्षं मुहुर् ईक्षते जललवप्रस्यन्दिनी लोचने ॥ VidSrk_17.12 *(476) // श्रीहर्षदेवस्य अलम् अतिचपलत्वात् स्वप्नमायोपमत्वात् $ परिणतिविरसत्वात् संगमेन प्रियायाः & इति यदि शतकृत्वस् तत्त्वम् आलोकयामस् % तद् अपि न हरिणाक्षीं विस्मरत्य् अन्तरात्मा ॥ VidSrk_17.13 *(477) // नपुंसकम् इति ज्ञात्वा $ तां प्रति प्रहितं मनः & रमते तच् च तत्रैव % हताः पाणिनिना वयम् ॥ VidSrk_17.14 *(478) // हारो ऽयं हरिणाक्षीणां $ लुठति स्तनमण्डले & मुक्तानाम् अप्य् अवस्थेयं % के वयं स्मरकिंकराः ॥ VidSrk_17.15 *(479) // धर्मकीर्तेर् अमी सा सुन्दरीति तरुणीति तनूदरीति $ मुग्धेति मुग्धवदनेति मुहुर् मुहुर् मे & कान्ताम् अयं विरहिणीम् अनुरन्तुकामः % कामातुरो जपति मन्त्रम् इवान्तरात्मा ॥ VidSrk_17.16 *(480) // वीर्यमित्रस्य सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः $ साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् & सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं % दोषैर् अन्यजनाश्रितो ऽपटवो जाताः स्म इत्य् अद्भुतम् ॥ VidSrk_17.17 *(481) // धर्मकीर्तेः अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् $ अधिकविकसदन्तर्विस्मयस्मेरतारैः & हृदयम् अशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् % अपहृतम् अपविद्धं पीतम् उन्मूलितं च ॥ VidSrk_17.18 *(482) // यान्त्या मुहुर् वलितकन्धरम् आननं तद् $ आवृत्तवृन्तशतपत्रनिभं वहन्त्या & दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या % गाढं निखात इव मे हृदये कटाक्षः ॥ VidSrk_17.19 *(483) // परिच्छेदव्यक्तिर् भवति न पुरस्थे ऽपि विषये $ भवत्य् अभ्यस्ते ऽपि स्मरणम् अतथाभावविरमम् & न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा % मनो निष्ठाशून्यं भ्रमति च किम् अप्य् आलिखति च ॥ VidSrk_17.20 *(484) // परिच्छेदातीतः सकलवचनानाम् अविषयः $ पुनर्जन्मन्य् अस्मिन्न् अनुभवपथं यो न गतवान् & विवेकप्रध्वंसाद् उपचितमहामोहगहनो % विकारः को ऽप्य् अन्तर् जडयति च तापं च कुरुते ॥ VidSrk_17.21 *(485) // भवभूतेर् अमी गच्छन्त्या मुहुर् अर्पितं मृगदृशा तारस्फुरद्वीक्षणं $ प्रान्तभ्राम्यदसञ्जितभ्रु यद् इदं किं तन् न जानीमहे & क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः % क्वाप्य् अङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः ॥ VidSrk_17.22 *(486) // अमृतसिक्तम् इवाङ्गम् इदं यदि भवति तन्वि तवाद्भुतवीक्षितैः /* अधरम् इन्दुकराद् अपि शुभ्रयन्त्य् अरुणयन्त्य् अरुणाद् अपि किं दृशम् ॥ VidSrk_17.23 *(487) //* सा नेत्राञ्जनतां पुनर् व्रजति मे वाचाम् अयं विभ्रमः $ प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः & एतावद् बहु यद् बभूव कथम् अप्य् एकत्र मन्वन्तरे % निर्माणं वपुषो ममोरुतपसस् तस्याश् च वामभ्रुवः ॥ VidSrk_17.24 *(488) // वल्लणस्य नूनम् आज्ञाकरस् तस्याः $ सुभ्रुवो मकरध्वजः & यतस् तन्नेत्रसंचार- % सूचितेषु प्रवर्तते ॥ VidSrk_17.25 *(489) // आदौ विस्मयनिस्तरङ्गम् अनु च प्रेङ्खोलितं साध्वसैर् $ व्रीडानम्रम् अथ क्षणं प्रविकसत्तारं दिदृक्षारसैः & आकृष्टं सहजाभिजात्यकलनात् प्रेम्णा पुरः प्रेरितं % चक्षुर् भूरि कथंकथंचिद् अगमत् प्रेयांसम् एणीदृशः ॥ VidSrk_17.26 *(490) // गच्छति पुरः शरीरं धावति पश्चाद् असंस्थितं चेतः /* चीनांशुकम् इव केतोः प्रतिवातं नीयमानस्य ॥ VidSrk_17.27 *(491) //* कालिदासस्य अयं ते विद्रुमच्छायो $ मरुमार्ग इवाधरः & करोति कस्य नो बाले % पिपासाकुलितं मनः ॥ VidSrk_17.28 *(492) // दण्डिनः अस्यास् तुङ्गम् इव स्तनद्वयम् इदं निम्नेव नाभिः स्थिता $ दृश्यन्ते विषमोन्नताश् च वलयो भित्तौ समायाम् अपि & अङ्गे च प्रतिभाति मार्दवम् इदं स्निग्धस्वभावश् चिरं % प्रेम्णा मन्मुखचन्द्रम् ईक्षित एव स्मेरेव वक्तीति च ॥ VidSrk_17.29 *(493) // स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल् लीयते $ धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते & अन्यान् मन्त्रयते पुनर् मयि गते मौनं समालम्बते % नीतो दूरम् अहं तया दयितया सामान्यलोकाद् अपि ॥ VidSrk_17.30 *(494) // स खलु सुकृतिभाजाम् अग्रणीः सो ऽतिधन्यो $ विनिहितकुचकुम्भा पृष्ठतो यन् मृगाक्षी & बहलतरनखाग्रक्षोदविन्यस्तमार्गे % शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् ॥ VidSrk_17.31 *(495) // अलसयति गात्रम् अधिकं भ्रमयति चेतस् तनोति संतापम् /* मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥ VidSrk_17.32 *(496) //* मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे $ कान्तापयोधरयुगे रतिखेदखिन्नः & वक्षो निधाय भुजपञ्जरमध्यवर्ती % धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः ॥ VidSrk_17.33 *(497) // धिक् तस्य मूढमनसः कुकवेः कवित्वं $ यः स्त्रीमुखं च शशिनं च समीकरोति & भ्रूभङ्गविभ्रमविलासनिरीक्षितानि % कोपप्रसादहसितानि कुतः शशाङ्के ॥ VidSrk_17.34 *(498) // तावज् जरामरणबन्धुवियोगशोक- $ संवेगभिन्नमनसाम् अपवर्गवाञ्छा & यावन् न वक्रगतिर् अञ्जननीलरोचिर् % एणीदृशां दशति लोचनदन्तशूकः ॥ VidSrk_17.35 *(499) // सा यैर् दृष्टा न वा दृष्टा $ मुषिताः समम् एव ते & हृतं हृदयम् एकेषाम् % अन्येषां चक्षुषः फलम् ॥ VidSrk_17.36 *(500) // सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम- $ प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग् वृथा श्राम्यसि & मायेयं मृगतृष्णिकास्व् अपि पयः पातुं समीहा तव % त्यक्तव्ये पथि मा कृथाः पुनर् अपि प्रेमप्रमादास्पदम् ॥ VidSrk_17.37 *(501) // धर्मकीर्तेः अवचनं वचनं प्रियसंनिधाव् $ अनवलोकनम् एव विलोकनम् & अवयवावरणं च यद् अञ्चल- % व्यतिकरेण तद् अङ्गसमर्पणम् ॥ VidSrk_17.38 *(502) // रोमाञ्चैर् इव कीलिता चलति नो दृष्टिः कपोलस्थले $ स्वान्तं प्रेमपयोधिपङ्कपतनान् निश्चेष्टम् आस्ते गतम् & उद्धाराय तयोर् गता इव पुनस् त्रासान् निवृत्ता इव % श्वासा दीर्घम् अहो गतागतम् अमी कुर्वन्त एवासते ॥ VidSrk_17.39 *(503) // यदि सरोजम् इदं क्व निशि प्रभा $ यदि निशापतिर् अह्नि कुतो नु स & रचयतोभयधर्मि तवाननं % प्रकटितं विधिना बहु नैपुणम् ॥ VidSrk_17.40 *(504) // अभिमुखे मयि संवृतम् ईक्षितं $ हसितम् अन्यनिमित्तकथोदयम् & विनयवारितवृत्तिर् अतस् तया % न विवृतो मदनो न च संवृतः ॥ VidSrk_17.41 *(505) // को ऽसौ कृती कथय को मदनैकबन्धुर् $ उद्ग्रीवम् अर्चयसि कस्य मृगाक्षि मार्गम् & नीलाब्जकर्बुरितमध्यविनिद्रकुन्द- % दामाभिरामरुचिभिस् तरलैः कटाक्षैः ॥ VidSrk_17.42 *(506) // गुरुणा स्तनभारेण $ मुखचन्द्रेण भास्वता & शनैश्चराभ्यां पादाभ्यां % रेजे ग्रहमयीव सा ॥ VidSrk_17.43 *(507) // सावर्णेः अलसवलितैः प्रेमार्द्रार्द्रैर् निमेषपराङ्मुखैः $ क्षणम् अभिमुखं लज्जालोलैर् मुहुर् मुकुलीकृतैः & हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः % कथय सुकृती को ऽसौ मुग्धे त्वयाद्य विलोक्यते ॥ VidSrk_17.44 *(508) // श्रीहर्षस्य उपरि कबरीबन्धग्रन्थेर् अथ ग्रथिताङ्गुली $ निजभुजलते तिर्यक् तन्व्या वितत्य विवृत्तया & विवृतविलसद्वामापाङ्गस्तनार्धकपोलया % कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ॥ VidSrk_17.45 *(509) // साकूतं दयितेन सा परिजनाभ्याशे समालोकिता $ स्वाकूतप्रतिपादनाय रभसाद् आश्वासयन्ती प्रियम् & वैदर्भाक्षरगर्भिणीं गिरम् उदीर्यान्यापदेशाच् छिशुं % प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्य् असूयत्य् अपि ॥ VidSrk_17.46 *(510) // व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्य् अपि व्रीडया $ स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति & दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता % तन्वङ्ग्या विफलं विचेष्टितम् अहो भावानभिज्ञे जने ॥ VidSrk_17.47 *(511) // आयाते दयिते मरुस्थलभुवाम् उल्लङ्घ्य दुर्लङ्घ्यतां $ गेहिन्या परितोषबाष्पतरलाम् आसज्य दृष्टिं मुखे & दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादराद् % आमृष्टं करभय केशरसटाभारावलग्नं रजः ॥ VidSrk_17.48 *(512) // केशटस्य दर्भाङ्कुरेण चरणः क्षत इत्य् अकाण्डे $ तन्वी स्थिता कतिचिद् एव पदानि गत्वा & आसीद् विवृत्तवदना च विमोचयन्ती % शाखासु वल्कलम् असक्तम् अपि द्रुमाणाम् ॥ VidSrk_17.49 *(513) // % QUOTE "साकुन्तल 2.12 कालिदासस्य दूराद् एव कृतो ऽञ्जलिर् न स पुनः पानीयपानोचितो $ रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः & रोमाञ्चो ऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्याद् अपाम् % अक्षुण्णो विधिर् अध्वगेन घटितो वीक्ष्य प्रपापालिकाम् ॥ VidSrk_17.50 *(514) // बाणस्य चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं $ रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः & करं व्याधुन्वत्याः पिबसि रतिसर्वस्वम् अधरं % वयं तत्त्वान्वेषान् मधुकर हतास् त्वं खलु कृती ॥ VidSrk_17.51 *(515) // % QUOTE "साकुन्तल 1.20 स्निग्धं वीक्षितम् अन्यतो ऽपि नयने यत् प्रेषयन्त्या तया $ यातं यच् च निरम्बयोर् गुरुतया मन्दं विषादाद् इव & मा गा इत्य् उपरुद्धया यद् अपि तत् सासूयम् उक्ता सखी % सर्वं तत् किल मत्परायणम् अहो कामः स्वतां पश्यति ॥ VidSrk_17.52 *(516) // % QUOTE "साकुन्तल 2.2 कालिदासस्यैतौ वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं $ क्रीडाकौतुकमिश्रभावम् अनया ताम्रं वहन्त्याननम् & भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां % दीर्घापाङ्गतरङ्गणैकसुहृदाम् एषो ऽस्मि पात्रीकृतः ॥ VidSrk_17.53 *(517) // राजशेखरस्य तरङ्गय दृशो ऽङ्गने पततु चित्रम् इन्दीवरं $ स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् & मगाग् वपुर् अपावृणु स्पृशतु काञ्चनं कालिकाम् % उदञ्चय निजाननं भवतु च द्विचन्द्रं नभः ॥ VidSrk_17.54 *(518) // एको जयति सद्वृत्तः $ किं पुनर् द्वौ सुसंहतौ & किं चित्रं यदि तन्वङ्ग्याः % स्तनाभ्यां निर्जितं जगत् ॥ VidSrk_17.55 *(519) // प्रणालीदीर्घस्य प्रतिकलम् अपाङ्गस्य सुहृदः $ कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः & स्नुवानाः सर्वस्वं कुसुमधनुषो ऽस्मान् प्रति सखे % नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥ VidSrk_17.56 *(520) // भुवनभुवि सृजन्तस् तारहारावतारान् $ दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् & वियति विरचयन्तश् चन्द्रिकां दुग्धमुग्धां % प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ VidSrk_17.57 *(521) // राजशेखरस्य यत् पश्यन्ति झगित्य् अपाङ्गसरणिद्रोणीजुषा चक्षुषा $ विङ्खन्ति क्रमदोलितोभयभुजं यन् नाम वामभ्रुवः & भाषन्ते च यद् उक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस् % तद् देवस्य रसायनं रसनिधेर् मन्ये मनोजन्मनः ॥ VidSrk_17.58 *(522) // क्रमसरलितकण्ठप्रक्रमोल्लासितोरस् $ तरलितवलिरेखासूत्रसर्वस्वम् अस्याः & स्थितम् अतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः % करकलितसखीकं मां दिदृक्षोः स्मरामि ॥ VidSrk_17.59 *(523) // स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी $ रयविगलितताडीपत्रताडङ्कम् एकम् & वहति हृदयचौरं कुङ्कुमन्यासगौरं % वलयितम् इव नालं लोचनेन्दीवरस्य ॥ VidSrk_17.60 *(524) // चोलाञ्चलेन चलहारलताप्रकाण्डैर् $ वेणीगुणेन च बलाद् वलयीकृतेन & हेलाहितभ्रमरकभ्रममण्डलीभिश् % छत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ VidSrk_17.61 *(525) // अमन्दमणिनूपुरक्वणनचारुचारीक्रमं $ झणज्झणितमेखलास्खलिततारहारच्छटम् & इदं तरलकङ्कणावलिविशेषवाचालितं % मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् ॥ VidSrk_17.62 *(526) // सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस् $ ते लोचने तरुणकेतकपत्रदीर्घे & कम्बोर् विडम्बनकरश् च स एव कण्ठः % सैवेयम् इन्दुवदना मदनायुधाय ॥ VidSrk_17.63 *(527) // क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर् $ मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते & क्व वा पारीमेयो बत बकुलदाम्नां परिमलः % कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् ॥ VidSrk_17.64 *(528) // राजशेखरस्यामी रसवद् अमृतं कः संदेहो मधून्य् अपि नान्यथा $ मधुरम् अपि किं चूतस्यापि प्रसन्नरसं फलम् & सकृद् अपि पुनर् मध्यस्थः सन् रसान्तरविज् जनो % वदतु यद् इहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥ VidSrk_17.65 *(529) // कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं $ हसितम् अमृतं हन्त स्वादोः परं रससम्पदः & विषम् उपहितं चिन्ताव्याजान् मनस्य् अपि कामिनाम् % अलसमधुरैर् लीलातन्त्रैस् तयार्धविलोकितैः ॥ VidSrk_17.66 *(530) // चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोर् $ विक्षेपाद् दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि & श्वासत्रुट्यद्वचांसि द्रुतम् इतरकरोत्क्षिप्तलोलालकानि % स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि ॥ VidSrk_17.67 *(531) // प्रहरविरतौ मध्ये वाह्नस् ततो ऽपि परेण वा $ किम् उत सकले याते ऽप्य् अह्नि त्वम् अद्य समेष्व् असि & इति दिनशतप्राप्यं देशं प्रियस्य यियासतो % हरति गमनं बालालापैः सबाष्पझलज्झलैः ॥ VidSrk_17.68 *(532) // झलज्झलस्य कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयो $ हंसानाम् उदयो ऽस्तु पूर्णशशिनः स्ताद् भद्रम् इन्दीवरे & इत्य् उद्बाष्पवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके % कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥ VidSrk_17.69 *(533) // शृङ्गारस्य सामान्यवाचि पदम् अप्य् अभिधीयमानं $ मां प्राप्य जातम् अभिधेयविशेषनिष्ठम् & स्त्री काचिद् इत्य् अभिहिते हि मनो मदीयं % ताम् एव वामनयनां विषयीकरोति ॥ VidSrk_17.70 *(534) // % ततो दूतीवचनव्रज्या लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं $ त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् & निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः % श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते ॥ VidSrk_18.1 *(535) // शृङ्गारस्य सोद्वेगा मृगलाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे $ त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः & चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे % बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति ॥ VidSrk_18.2 *(536) // शृङ्गारस्यैतौ विलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा $ दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः & दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे % हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ VidSrk_18.3 *(537) // अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः $ पाथोनिधिः कुसुमचापभृतो विकारः & प्रादुर्बभूव सुभग त्वयि दूरसंस्थे % चण्डालचन्द्रधवलासु निशासु तस्याः ॥ VidSrk_18.4 *(538) // वक्त्रेन्दोर् न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं $ निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् & तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी % छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति ॥ VidSrk_18.5 *(539) // धर्मकीर्तेः तापोम्भःप्रसृतंपचः प्रचयवान् बाष्पः प्रणालोचितः $ श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः & किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने % हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते ॥ VidSrk_18.6 *(540) // चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा $ वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः & कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् % तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता ॥ VidSrk_18.7 *(541) // राजशेखरस्य वपुः शारङ्गाक्ष्यास् तद् अविरलरोमाञ्चनिचयं $ त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः & बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् % विनिद्रायाः पश्चाद् अनवरतबाष्पाम्बुनिवहाः ॥ VidSrk_18.8 *(542) // वसुकल्पस्य नो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते $ पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः & यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् % छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति ॥ VidSrk_18.9 *(543) // रुद्रस्य प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् /* आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव ॥ VidSrk_18.10 *(544) //* त्वदर्थिनी चन्दनभस्मदिग्ध- $ ललाटलेखाश्रुजलाभिषिक्ता & मृणालचीरं दधती स्तनाभ्यां % स्मरोपदिष्टं चरति व्रतं सा ॥ VidSrk_18.11 *(545) // ये निर्दहन्ति दशनश्वसितावलोकैः $ क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते & भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् % अव्याल मारयति कापि भुजङ्गभङ्गिः ॥ VidSrk_18.12 *(546) // स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् $ तल्पाद् व्यक्तमनोभवानलशिखालीढाद् इवाशङ्किता & सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा % त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति ॥ VidSrk_18.13 *(547) // धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाहक्षमं $ क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति & अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः % श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति ॥ VidSrk_18.14 *(548) // मनोविनोदस्यैतौ अत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया $ संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् & बाष्पव्याकुलम् ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो % मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥ VidSrk_18.15 *(549) // डिम्बोकस्य सा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् $ अभ्युक्ष्य बाष्पसलिलैर् निजदेहहव्यम् & जन्मान्तरे विरहदुःखविनाशकामा % पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति ॥ VidSrk_18.16 *(550) // प्रभाकरस्य सुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि $ प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् & तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं % प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् ॥ VidSrk_18.17 *(551) // वाक्कूटस्य दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे $ तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः & तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं % येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी ॥ VidSrk_18.18 *(552) // तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं $ पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि & आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते % पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् ॥ VidSrk_18.19 *(553) // उत्पलरजास्य विषं चन्द्रालोकः कुमुदवनवातो हुतवहः $ क्षतक्षारो हारः स खलु पुटपाको मलयजः & अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी % समं जातास् तस्याम् अहह विपरीतप्रकृतयः ॥ VidSrk_18.20 *(554) // अचलसिंहस्य त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता $ शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति & किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् % प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः ॥ VidSrk_18.21 *(555) // गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् /* तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विमुखो ऽथ वा क्व ॥ VidSrk_18.22 *(556) //* वल्लणस्य मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते $ दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी & इति तु नियतं नारीरूपः स लोकदृशां प्रियस् % तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥ VidSrk_18.23 *(557) // पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः /* इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि ॥ VidSrk_18.24 *(558) //* धरणीधरस्य /चोलो इति दूतीवचनव्रज्या % ततः सम्भोगव्रज्या प्रौढप्रेमरसान् नितम्बफलकाद् विश्रंसिते ऽप्य् अंशुके $ काञ्चीदाममणिप्रभाभिर् अनु चारब्धे दुकूलान्तरे & कान्तेनाशु मुधा विलोकितम् अथो तन्व्या मुधा लज्जितं % भूयो ऽनेन मुधावकृष्टम् अथ तत् तन्व्या मुधा संवृतम् ॥ VidSrk_19.1 *(559) // रूढे रतिव्यतिकरे करणीयशेष- $ मायासभाजि दयिते मुहुर् आतुरायाः & प्रत्यक्षरं मदनमन्थरम् अर्थयन्त्याः % किं किं न हन्त हृदयंगमम् अङ्गनायाः ॥ VidSrk_19.2 *(560) // रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि $ स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि & क्षणं श्रोणौ पाणी क्षणम् अपि कुचाग्रे प्रियदृशोः % क्षणं विन्यस्यन्त्या जगद् अपि न मूल्यं मृगदृशः ॥ VidSrk_19.3 *(561) // तैस् तैर् विजृम्भितशतैर् मदनोपदेशैर् $ मुग्धा विधाय लडितानि च तानि तानि & अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा % निद्राति नाल्पतपसः फलसम्पद् एषा ॥ VidSrk_19.4 *(562) // यद् व्रीडाभरभुग्नम् आस्यकमलं यच् चक्षुर् अत्युल्लसत् $ पक्ष्मश्रेणि यद् अङ्गम् अङ्गजमनोराज्यश्रियाम् आश्रयः & यद् वर्धिष्णु मनोभवप्रनयिता यन् मन्दमन्युग्रहस् % तेनैवेह मनो हरत्य् अधरितप्रौढा नवोढा न किम् ॥ VidSrk_19.5 *(563) // स स्वर्गाद् अपरो विधिः स च सुधासेकः क्षणं नेत्रयोस् $ तत् साम्राज्यम् अगञ्जितं तद् अपरं प्रेम्णः प्रतिष्ठास्पदम् & यद् बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा % तत्कालोचितनर्मकर्म दयिताद् अभ्यास्यम् अभ्यस्यति ॥ VidSrk_19.6 *(564) // समालिङ्गत्य् अङ्गैर् अपसरति यत् प्रेयसि वपुः $ पिधातुं यद् दृश्यं घटयति घनालिङ्गनम् अपि & तपोभिर् भूयोभिः किम् उ न कमनीयं सुकृतिनाम् % इदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥ VidSrk_19.7 *(565) // इदम् अमृतम् अमेयं सेयम् आनन्दसिन्धुर् $ मधुमधुरम् अपीदं किंचिद् अन्तर् धुनोति & यद् अयम् उदयलीलालालसानां वधूनां % रतिविनिमयभाजां केलिभिर् याति कालः ॥ VidSrk_19.8 *(566) // को ऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः $ को ऽसाव् इन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि & यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला % विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः ॥ VidSrk_19.9 *(567) // प्रद्युम्नस्य आत्ते वाससि रोद्धुम् अक्षमतया दोःकन्दलीभ्यां स्तनौ $ तस्योरःस्थलम् उत्तरीयविषये सद्यो मया सञ्जितम् & श्रोणीं तस्य करे ऽधिरोहति पुनर् व्रीडाम्बुधौ माम् अथो % मञ्जन्तीम् उदतारयन् मनसिजो देवः स मूर्छागुरुः ॥ VidSrk_19.10 *(568) // वल्लणस्य यद् एतद् धन्यानाम् उरसि युवतीसङ्गसमये $ समारूढं किंचित् पुलकम् इदम् आहुः किल जनाः & मतिस् त्व् एषास्माकं कुचयुगतटीचुम्बकशिला- % निवेशाद् आकृष्टः स्मरशरशलाकोत्कर इव ॥ VidSrk_19.11 *(569) // संकर्षणस्य अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनाव् $ आकृष्टे जघनांशुके कृतम् अधःसंसक्तम् ऊरुद्वयम् & नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया % दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥ VidSrk_19.12 *(570) // जिह्रेमि जागर्ति गृहोपकण्ठे $ सखीजनो वल्लभकौतुकेन & तदंशुकाक्षेपम् अधीरपाणे % विमुञ्च काञ्चीमणयो रणन्ति ॥ VidSrk_19.13 *(571) // महोदधेः कान्ते तल्पम् उपागते विगलिता नीवी स्वयं बन्धनाद् $ वासश् च श्लथमेखलागुणधृतं किंचिन् नितम्बे स्थितम् & एतावत् सखि वेद्मि केवलम् अहं तस्याङ्गसङ्गे पुनः % को ऽसौ कास्मि रतं तु किं कथम् अपि स्वल्पापि मे न स्मृतिः ॥ VidSrk_19.14 *(572) // विकटनितम्बायाः अतिप्रौढा रात्रिर् बहलशिखदीपः प्रभवति $ प्रियः प्रेमारब्धस्मरविधिरसज्ञः परम् असौ & सखि स्वैरं स्वैरं सुरतम् अकरोद् व्रीडितवपुर् % यतः पर्यङ्गो ऽयं रिपुर् इव कडत्कारमुखरः ॥ VidSrk_19.15 *(573) // धन्यासि यत् कथयसि प्रियसंगमेन $ नर्मस्मितं च वचनं च रसं च तस्य & नीवीं प्रति प्रणिहिते तु करे प्रियेण % सख्यः शपामि यदि किंचिद् अपि स्मरामि ॥ VidSrk_19.16 *(574) // विद्यायाः जयति समरतान्तान्दोलनापाण्डगण्ड- $ स्थलकृतनिजवासखेदपूरानुजन्मा & श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो % मुखपरिमलमुग्धः कान्तयोः श्वासवातः ॥ VidSrk_19.17 *(575) // मनोजन्मप्रौढव्यतिकरशतायासविधिषु $ प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः & सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं % मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती ॥ VidSrk_19.18 *(576) // नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ- $ व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः & अपि तरुणयोः किं स्यात् तस्यां दिवि स्पृहयालुता % मुकुलितदृशोर् उद्भिद्यन्ते न चेद् विरहत्विषः ॥ VidSrk_19.19 *(577) // तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस् $ तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया & भावानाम् अपि तादृशां मृगदृशो हावानुगानाम् अहो % नाधन्यः कुरुते प्ररूढपुलकैर् आतिथ्यम् अङ्गैर् जनः ॥ VidSrk_19.20 *(578) // समाकृष्टं वासः कथम् अपि हठात् पश्यति मयि $ क्रमाद् ऊरुद्वन्द्वं जरठशरगौरं मृगदृशः & तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया % निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् ॥ VidSrk_19.21 *(579) // अनल्पं संतापं शमयति मनोजन्मजनितं $ तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति & तद् एवं को ऽप्य् ऊष्मा रमणपरिरम्भोत्सवमिलत्- % पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥ VidSrk_19.22 *(580) // नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली- $ लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् & संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत- % श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥ VidSrk_19.23 *(581) // सोन्नोकस्य शीत्कारवन्ति दरमीलितलोचनानि $ रोमाञ्चमुञ्चितनुघर्मकणावलीनि & एणीदृशां मकरकेतुनिकेतनानि % वन्दामहे सुरतविभ्रमचेष्टितानि ॥ VidSrk_19.24 *(582) // मुहुर् व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर् $ मुहुर् विश्रान्ताया मुहुर् अभिनिविष्टव्यवसितेः & श्रमाम्भोभिस् तम्यत्तिलकमलिकाघूर्णदलकं % मुखं लीलावत्या हरति विपरीतव्यतिकरे ॥ VidSrk_19.25 *(583) // सुरभेः आस्तां दूरेण विश्लेषः $ प्रियाम् आलिङ्गतो मम & स्वेदः किं न सरिन्नाथो % रोमाञ्चः किं न पर्वतः ॥ VidSrk_19.26 *(584) // चिरारूढप्रेमप्रणयपरिहासेन हृतया $ तद् आरब्धं तन्व्या न तु यद् अबलायाः समुचितम् & अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया % पुनर् लज्जालोलं मयि विनिहितं लोचनयुगम् ॥ VidSrk_19.27 *(585) // नखदशननिपातजर्जराङ्गी $ रतिकलहे परिपीडिता प्रहारैः & सपदि मरणम् एव सा तु यायाद् % यदि न पिबेद् अधरामृतं प्रियस्य ॥ VidSrk_19.28 *(586) // मुग्धे तवास्मि दयिता दयितो भव त्वम् $ इत्य् उक्तया न हि न हीति शिरो ऽवधूय & स्वस्मात् करान् मम करे वलयं क्षिपन्त्या % वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ VidSrk_19.29 *(587) // पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः /* रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ VidSrk_19.30 *(588) //* बाणस्य आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन $ प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः & अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां % दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥ VidSrk_19.31 *(589) // अभिनन्दस्य हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात् $ प्रकटनखपदाङ्कः किं च रोमाञ्चमुद्रः & हरिणशिशुदृशो ऽस्या मुग्धमुग्धं हसन्त्याः % परिणतशरकाण्डस्निग्धपाण्डुः कपोलः ॥ VidSrk_19.32 *(590) // वीर्यमित्रस्य करकिसलयं धूत्वा धूत्वा विमार्गति वाससी $ क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति & स्थगयति करैः पत्युर् नेत्रे विहस्य समाकुला % सुरतविरतौ रम्या तन्वी मुहुर् मुहुर् ईक्षितुम् ॥ VidSrk_19.33 *(591) // विश्रान्तिं नूपुरे याते $ श्रूयते रसनाध्वनिः & प्रायः कान्ते रतिश्रान्ते % कामिनी पुरुषायते ॥ VidSrk_19.34 *(592) // भावोद्गाढम् उपोढकम्पपुलकैर् अङ्गैः समालिङ्गितं $ रागाच् चुम्बितम् अभ्युपेत्य वदनं पीतं च वक्त्रामृतम् & जल्पन्त्यैव मुहुर् न नेति निभृतं प्रध्वस्तचारित्रया % निःशेषेण समापितो रतविधिर् वाचा तु नाङ्गीकृतः ॥ VidSrk_19.35 *(593) // यत् पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया $ तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते & तच् छ्लाघ्यं सुरतं च तत् तद् अमृतं तद् वस्तु तद् ब्रह्म तच् % चेतोहारि तद् एव तत् किम् अपि तत् तत्त्वान्तरं सर्वथा ॥ VidSrk_19.36 *(594) // न बत विधृतः काञ्चीस्थाने करः श्लथवाससि $ प्रहितम् असकृद् दीपे चक्षुर् घनस्थिरतेजसि & कुचकलशयोर् ऊढः कम्पस् तया मम संनिधौ % मनसिजरुजो भावैर् उक्ता वचोभिर् अपह्नुताः ॥ VidSrk_19.37 *(595) // अभिनन्दस्य हर्षाश्रुदूषितविलोचनया मयाद्य $ किं तस्य तत् सखि निरूपितम् अङ्गम् अङ्गम् & रोमाञ्चकञ्चुकतिरस्कृतदेहया वा % ज्ञातानि तानि परिरम्भसुखानि किं वा ॥ VidSrk_19.38 *(596) // अचलस्य स कस्मान् मे प्रेयान् सखि कथम् अहं तस्य दयिता $ यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा & विलोक्याश्लेषाद् अप्य् अवहित इवामील्य नयने % व्युदञ्चद्रोमाञ्चस्थगितवपुर् आलिङ्गति समाम् ॥ VidSrk_19.39 *(597) // किम् अपि किम् अपि मन्दं मन्दम् आसत्तियोगाद् $ अविचलितकपोलं जल्पतोश् च क्रमेण & अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर् % अविदितगतयामा रात्रिर् एव व्यरंसीत् ॥ VidSrk_19.40 *(598) // % QUOTE उत्तररामचरित 1.27 भवभूतेः दाक्षिण्याद् अभिमानतो रसवशाद् विश्रामहेतोर् मम $ प्रागल्भ्याद् यद् अनुष्ठितं मृगदृशा शक्यं न तद् योषिताम् & निर्व्यूढं न यदा तया तद् अखिलं खिन्नैस् तरत्तारकैः % सव्रीडैश् च विलोकितैर् मयि पुनर् न्यस्तः समस्तो व्ययः ॥ VidSrk_19.41 *(599) // वलितमनसोर् अप्य् अन्योन्यं समावृतभावयोः $ पुनर् उपचितप्रायप्रेम्णोः पुनस् त्रपमाणयोः & इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोर् % नवतरुणयोः को जानीते किम् अद्य फलिष्यति ॥ VidSrk_19.42 *(600) // लक्ष्मीधरस्य द्रष्टुं केतकपत्रगर्भसुभगाम् ऊरुप्रभाम् उत्सुकस् $ तत्संवाहनलीलया च शनकैर् आक्षिप्तचण्डातकः & लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं % कमप्रश्लथबाहुबन्धनम् असव् आलिङ्गितो बालया ॥ VidSrk_19.43 *(601) // निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां $ दीर्घापाङ्गसरित्तरङ्गतरलं शय्याम् अनुप्रेषितम् & उज्जृम्भः किल वल्लभो ऽपि विरते वस्तुन्य् अपि प्रस्तुते % घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा ॥ VidSrk_19.44 *(602) // दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद् $ एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः & तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीम् % अन्तर्हासचलत्कपोलफलकां धूर्तो ऽपरां चुम्बति ॥ VidSrk_19.45 *(603) // कुचोपान्तं कान्ते लिखति नखराग्रैर् अकलितं $ ततः किंचित् पश्चाद् वलति च मुखेन्दौ मृगदृशः & बहिर् व्याजामर्षप्रसरपरुषान्तर्गतरसा % निरीक्ष्या रे मायी किम् इदम् इति पूर्वा विजयते ॥ VidSrk_19.46 *(604) // जीवचन्द्रस्य आश्लेषे प्रथमं क्रमाद् अपहृते हृद्ये ऽधरस्यार्पणे $ केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति & अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया % तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ VidSrk_19.47 *(605) // राजशेखरस्य आश्लेषचुम्बनरतोत्सवकौतुकानि $ क्रीडा दुरोदरपणः प्रतिभूर् अनङ्गः & भोगः स यद्य् अपि जये च पराजये च % यूनोर् मनस् तद् अपि वाञ्छति जेतुम् एव ॥ VidSrk_19.48 *(606) // मुरारेः कलहकलया यत् संवृत्यै त्रपावनतानना $ पिहितपुलकोद्भेदं सुभ्रूश् चकर्ष न कञ्चुकम् & दयितम् अभितस् ताम् उत्कण्ठां विवव्रुर् अनन्तरं % झटिति झटिति त्रुट्यन्तो ऽन्तः स्तनांशुकसन्धयः ॥ VidSrk_19.49 *(607) // रतिपतिधनुर् ज्याटङ्कारो मदद्विपडिण्डिमः $ सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् & निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां % जघनसरसीहंसस्वानः श्रुतिं रसनारवः ॥ VidSrk_19.50 *(608) // युगलम् अगलत् तर्षोत्कर्षे तरूत्पलगौरयोः $ पटुविघटनाद् ऊर्वोः पूर्वं प्रिये परिपश्यति & श्रुतिकुवलयं दीपोच्छित्त्यै निरास यद् अङ्गना % ज्वलति रसनारोचिर् दीपे तद् आप निरर्थताम् ॥ VidSrk_19.51 *(609) // % QUOTE कप्फिणाभ्युदय 14.24 दशनदशनैर् ओष्ठो मम्लौ न पल्लवकोमलो $ व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि & न भुजलतिकागाढाश्लेषैः श्रमं ललिता ययुर् % युवतिषु किम् अप्य् अव्याख्येयं स्मरस्य विजृम्भितम् ॥ VidSrk_19.52 *(610) // % QUOTE कप्फिणाभ्युदय 14.28 किम् उपगमिता भर्त्रा तप्तद्विलोहवेदकताम् $ उत रमयितुः स्यूताङ्गे ऽङ्गे शितैः स्मरसायकैः & विलयनम् अथ प्राप्ता रागानलोष्मभिर् इत्य् अहो % न पतिभुजयोर् निष्यन्दान्तः प्रिया निरवीयत ॥ VidSrk_19.53 *(611) // % QUOTE कप्फिणाभ्युदय 14.29 काश्मीरभट्टश्रीशिवस्वामिनश् चैते /चोलो इति सम्भोगव्रज्या ततः समाप्तनिधुवनचिह्नव्रज्या राजन्ति कान्तनखरक्षतयो मृगाक्ष्या $ लाक्षारसद्रवमुचः कुचयोर् उपान्ते & अन्तःप्रवृद्धमकरध्वजपावकस्य % शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥ VidSrk_20.1 *(612) // राजशेखरस्य जयन्ति कान्तास्तनमण्डलेषु $ विटार्पितान्य् आर्द्रनखक्षतानि & लावण्यसंभारनिधानकुम्भे % मुद्राक्षराणीव मनोभवस्य ॥ VidSrk_20.2 *(613) // क्वचित् ताम्बूलाङ्कः क्वचिद् अगरुपङ्काङ्कमलिनः $ क्वचिच् चूर्णोद्गारैः क्वचिद् अपि च सालक्तकपदः & वलीभङ्गाभोगेष्व् अलकपतिताकीर्णकुसुमः % स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥ VidSrk_20.3 *(614) // पीततुङ्गकठिनस्तनान्तरे $ कान्तदत्तम् अबला नखक्षतम् & आवृणोति विवृणोति चेक्षते % लब्धरत्नम् इव दुःखितो जनः ॥ VidSrk_20.4 *(615) // उषसि गुरुसमक्षं लज्जमाना मृगाक्षी $ रतिरुतम् अनुकर्तुं राजकीरे प्रवृत्ते & तिरयति शिशुलीलानर्तनच्छद्मताल- % प्रचलवलयमालास्फालकोलाहलेन ॥ VidSrk_20.5 *(616) // प्रदोषे दम्पत्योर् निजरुचि विभिन्ने प्रणयिनोर् $ विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने & रतौत्सुक्यात् ताम्यत्तरलमनसोः पर्यवसिते % कृतार्थत्वे ऽन्योन्यं तदनु विदितौ किं न कुरुताम् ॥ VidSrk_20.6 *(617) // पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते /* किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि ॥ VidSrk_20.7 *(618) //* यद् रात्रौ रहसि व्यपेतविनयं दृष्टं रसात् कामिनोर् $ अन्योन्यं शयनीयम् ईहितरसव्याप्तिप्रवृत्तस्पृहम् & तत् सानन्दमिलद्दृशोः कथम् अपि स्मृत्वा गुरूणां पुरो % हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम् ॥ VidSrk_20.8 *(619) // किं भूषणेन रचितेन हिरण्मयेन $ किं रोचनादिरचितेन विशेषकेण & आर्द्राणि कुङ्कुमरुचीनि विलासिनीनाम् % अङ्गेषु किं नखपदानि न मण्डलानि ॥ VidSrk_20.9 *(620) // दम्पत्योर् निशि जल्पितं गृहशुकेनाकर्णितं यद् वचः $ प्रातस् तद् गुरुसन्निधौ निगदतस् तस्यैव तारं वधूः & हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो % व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ VidSrk_20.10 *(621) // प्रयच्छाहारं मे यदि तव रहोवृत्तम् अखिलं $ मया वाच्यं नोच्चैर् इति गृहशुके जल्पति शनैः & वधूवक्त्रं व्रीडाभरनमितम् अन्तर्विहसितं % हरत्य् अर्धोन्मीलन्नलिनमलिनावर्जितम् इव ॥ VidSrk_20.11 *(622) // नखक्षतं यन् नवचन्द्रसन्निभं $ स्थितं कृशाङ्गि स्तनमण्डले तव & इदं तरीतुं त्रिवलीतरङ्गिणीं % विराजते पञ्चशरस्य नौर् इव ॥ VidSrk_20.12 *(623) // हंहो कान्त रहोगतेन भवता यत् पूर्वम् आवेदितं $ निर्भिन्ना तनुर् आवयोर् इति मया तज् जातम् अद्य स्फुटम् & कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः % सो ऽत्यर्थं कथम् अन्यथा दहति माम् एव त्वदोष्ठव्रणः ॥ VidSrk_20.13 *(624) // अभिमुखपतयालुभिर् ललाटश्रमसलिलैर् अविधौतपत्रलेखः /* कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः ॥ VidSrk_20.14 *(625) //* मुरारेः नखपदवलिनाभीसंधिभागेषु लक्ष्यः $ क्षतिषु च दशनानाम् अङ्गनायाः सशेषः & अपि रहसि कृतानां वाग्विहीनो ऽपि जातः % सुरतविलसितानां वर्णको वर्णको ऽसौ ॥ VidSrk_20.15 *(626) // नवनखपदम् अङ्गं गोपयस्य् अंशुकेन $ स्थगयसि पुनर् ओष्ठं पाणिना दन्ददष्टम् & प्रतिदिशम् अपरस्त्रीसंगशंसी विसर्पन् % नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ VidSrk_20.16 *(627) // माघस्यैतौ काश्मीरपङ्कखचितस्तनपृष्ठताम्र- $ पट्टावकीर्णदयितार्द्रनखाक्षराली & एणीदृशः कुसुमचापनरेन्द्रदत्त- % तारुण्यशासनम् इव प्रकटीकरोति ॥ VidSrk_20.17 *(628) // दक्षस्य अधरः पद्मरागो ऽयम् $ अनर्घः सव्रणो ऽपि ते & मुग्धे हस्तः किमर्थो ऽयम् % अपार्थ इह दीयते ॥ VidSrk_20.18 *(629) // दरम्लानं वासो लुलितकुसुमालंकृति शिरः $ श्लथालोकं चक्षुः सरसनखलेखाङ्कितम् उरः & लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं % प्रियाङ्गोप्न्मृष्टाङ्ग्या विषम् इदम् इयद् भावकनृणाम् ॥ VidSrk_20.19 *(630) // वल्लणस्य प्रत्यूषे गुरुसंनिधौ गृहशुके तत् तद् रहोजल्पितं $ प्रस्तोतुं परिहासकारिणि पदैर् अर्धोदितैर् उद्यते & क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं % प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥ VidSrk_20.20 *(631) // तल्पे चम्पककल्पिते सखि गृहोद्याने ऽद्य सुप्तासि किं $ तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् & आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि % क्रूरैर् उल्लिखितास्मि तत्र कुसुमान्य् उच्चिन्वती कण्टकैः ॥ VidSrk_20.21 *(632) // सोन्नोकस्य इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्- $ तमिस्रामर्माणं किरणकणिकाम् अम्बरमणिः & इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः % स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितम् उरः ॥ VidSrk_20.22 *(633) // प्रभाते पृच्छन्तीर् अनुरहसिवृत्तं सहचरीर् $ नवोढा न व्रीडामुकुलितमुखीयं सुखयति & लिखन्तीनां पत्राङ्कुरम् अनिशम् अस्यास् तु कुचयोश् % चमत्कारो गूढं करजपदम् आसां कथयति ॥ VidSrk_20.23 *(634) // मुरारेर् एतौ /चोलो इति समाप्तनिधुवनचिह्नव्रज्या % मानिनीव्रज्या। मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति $ मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् & आकारमात्रमसृणेन विचेष्टितेन % धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति ॥ VidSrk_21.1 *(635) // लक्ष्मीधरस्य वलतु तरला दृष्टा दृष्टिः खला सखि मेखला $ स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् & तद् अपि न मया सम्भाष्यो ऽसौ पुनर् दयितः शठः % स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् ॥ VidSrk_21.2 *(636) // amarukasya % NB /edKG/ take dçùñàdçùñis as a compound `quick glance, halfglance'. tad एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः $ स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् & यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं % प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः ॥ VidSrk_21.3 *(637) // शम्बूकस्य यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका $ यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः & यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः % कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् ॥ VidSrk_21.4 *(638) // अमरुकस्य /वर्{चेतः/lem /emend/ /Ingalls, cakùuþ /edKG} एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् $ ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः & संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके % भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥ VidSrk_21.5 *(639) // श्रीहर्षस्य॥ यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् $ तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया & हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः % सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः ॥ VidSrk_21.6 *(640) // दूराद् उत्सुकम् आगते विचलितं सम्भाषिणि स्फारितं $ संश्लिष्यत्य् अरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् & मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणाच् % चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ VidSrk_21.7 *(641) // रतिपालस्य॥ वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो $ न नाम स्याद् बाष्पागमविषदं लोचनयुगम् & समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् % प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ ॥ VidSrk_21.8 *(642) // बोपालितस्य॥ किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः $ कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः & आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे % भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः ॥ VidSrk_21.9 *(643) // वाक्कूटस्य॥ यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं $ यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि & यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् % तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् ॥ VidSrk_21.10 *(644) // भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं $ रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः & धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया % बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता ॥ VidSrk_21.11 *(645) // धर्मकीर्तेः॥ /var{@parigrahe परिकरः/lem /emend (with Ingalls, Vemabhåpàla, and other citations of the verse), @parigrahaþ parikare /edKG} तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं $ ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा & इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं % मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् ॥ VidSrk_21.12 *(646) // भावकदेव्याः॥ यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् $ तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः & इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः % किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता ॥ VidSrk_21.13 *(647) // कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं $ यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः & तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं % त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः ॥ VidSrk_21.14 *(648) // प्रद्युम्नस्य॥ शठान्यस्याः काञ्चीमणिरणितम् आकर्ण्य सहसा $ समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः & तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- % विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति ॥ VidSrk_21.15 *(649) // हिङ्गोकस्य॥ मुग्धासि नायम् अपराध्यति मैवम् आलि $ केयं रुषा परुषिता लिखिताप्य् अनेन & केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् % उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव ॥ VidSrk_21.16 *(650) // वीर्यमित्रस्य॥ पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं $ विन्यस्याञ्जनदिग्धलोचनजलैः किं ग्लानिम् आनीयते & मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् % उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥ VidSrk_21.17 *(651) // कोपः सखि प्रियतमे ननु वञ्चनैव $ तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः & प्राणेश्वरश् चरणयोः पतितस् तवायं % सम्भाष्यतां विकसता नयनोत्पलेन ॥ VidSrk_21.18 *(652) // बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं $ खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि & तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते % नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥ VidSrk_21.19 *(653) // कुमारभट्टस्य॥ गतप्राया रात्रिः कृशतनु शशी शीर्यत इव $ प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव & प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो % कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् ॥ VidSrk_21.20 *(654) // महोदधेः॥ गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् $ दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः & इदं निद्राच्छेदे रसति सरसं सारसकुलं % चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् ॥ VidSrk_21.21 *(655) // मया तावद् गोत्रस्खलितहतकोपान्तरितया $ न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः & अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः % सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् ॥ VidSrk_21.22 *(656) // हिम्बोकस्य॥ भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां $ तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः & तव यदि तथारूढं प्रेम प्रपन्नम् इमां दशां % प्रकृतिचपले का नः पीडा गते हतजीविते ॥ VidSrk_21.23 *(657) // धर्मकीर्तेः॥ असद्वृत्तो नायं न च सखि गुणैर् एष रहितः $ प्रियो मुक्ताहारस् तव चरणमूले निपतितः & गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् % उपायो नास्त्य् अन्यो हृदयपरितापोपशमने ॥ VidSrk_21.24 *(658) // भट्टहरेः॥ अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं $ त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः & समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः % स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः ॥ VidSrk_21.25 *(659) // विकटनितम्बायाः॥ मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता $ शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः & कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो % लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः ॥ VidSrk_21.26 *(660) // मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं $ मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् & मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि % प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि ॥ VidSrk_21.27 *(661) // यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- $ कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति & ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं % स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति ॥ VidSrk_21.28 *(662) // पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं $ धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् & कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं % बिभ्राणा निपतन्ति बाष्पपयसां प्रस्यन्दिनो बिन्दवः ॥ VidSrk_21.29 *(663) // राजशेखरस्य कपोले पत्राली करतलनिरोधेन मृदिता $ निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः & मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं % प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥ VidSrk_21.30 *(664) // धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं $ द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः & स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् % अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति ॥ VidSrk_21.31 *(665) // वल्लणस्य स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं $ न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे & इति सरभसं मानाटोपाद् आदीर्य वचस् तया % रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता ॥ VidSrk_21.32 *(666) // एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् $ अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् & पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् % भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥ VidSrk_21.33 *(667) // कन्दर्पकन्दलि सलीकदृशा लुनीहि $ कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् & पश्य प्रसीद चरमाचलचूलचुम्बि % बिम्बं विधोर् लवलपाण्डुरसस् तम् एति ॥ VidSrk_21.34 *(668) // अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी $ पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति & समानाभिज्ञानं कथम् इतरथा पश्यति पुरो % भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः ॥ VidSrk_21.35 *(669) // मनोविनोदस्य प्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे $ दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् & प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् % अभूमिः कोपानां ननु निरपराधः परिजनः ॥ VidSrk_21.36 *(670) // डिम्बोकस्य कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि $ सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् & आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् % उच्चैः समर्पय मदर्पितचुम्बनं च ॥ VidSrk_21.37 *(671) // शतानन्दस्य सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण /* चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः ॥ VidSrk_21.38 *(672) //* गोनन्दस्य जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् $ माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि & मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं % मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् ॥ VidSrk_21.39 *(673) // कथंचिन् नैदाघे दिवस इव कोपे विगलिते $ प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः & स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो % मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते ॥ VidSrk_21.40 *(674) // मानव्याधिनिपीडिताहम् अधुना शक्नोमि तस्यान्तिकं $ नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति & मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं % कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया ॥ VidSrk_21.41 *(675) // यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं $ गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः & दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम % स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते ॥ VidSrk_21.42 *(676) // दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् $ आकृष्टा कबरीषु गाढम् अधरे सीत्कुर्वती खण्डिता & त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना % माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥ VidSrk_21.43 *(677) // सुतनु जहिहि मौनं पश्य पादानतं मां $ न खलु तव कदाचित् कोप एवंविधो ऽभूत् & इति निगदति नाथे तिर्यग् आमीलिताक्ष्या % नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् ॥ VidSrk_21.44 *(678) // चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं $ प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु & तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये % मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् ॥ VidSrk_21.45 *(679) // राजशेखरस्य कियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् $ चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि & रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं % शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् ॥ VidSrk_21.46 *(680) // दैवाद् अयं यदि जनो विदितो ऽपराधी $ दासोचितैः परिभवैर् अयम् एव शास्यः & एषा कपोलफलके ऽगरुपत्रवल्ली % किं पीड्यते सुतनु बाष्पजलप्रणालैः ॥ VidSrk_21.47 *(681) // कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते $ तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् & इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं % धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता ॥ VidSrk_21.48 *(682) // वल्लणस्य कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं $ कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् & न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं % यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति ॥ VidSrk_21.49 *(683) // नरसिंहस्य विकिर नयने मन्दच्छायं भवत्व् असितोत्पलं $ वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् & वद सुवदने लज्जामूका भवन्तु शिखण्डिनः % परपरिभवो मानस्थानैर् न मानिनि सह्यते ॥ VidSrk_21.50 *(684) // अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् $ सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् & कपोले यल् लाक्षारसबहलरागप्रणयिनीम् % इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् ॥ VidSrk_21.51 *(685) // अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- $ संधानयोर् रहसि जातरुषोर् अकस्मात् & यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं % भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् ॥ VidSrk_21.52 *(686) // सोन्नोकस्यैतौ श्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् $ चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः & कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं % परिजनपरित्यागोपायो न मानपरिग्रहः ॥ VidSrk_21.53 *(687) // न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता $ न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् & इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः % शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः ॥ VidSrk_21.54 *(688) // वैद्यधन्यस्य तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् $ आलिङ्गने ऽपि न निषधति चुम्बने ऽपि & किं तु प्रसादनभयाद् अतिनिह्नुतेन % कोपेन को ऽपि निहितो ऽद्य रसावतारः ॥ VidSrk_21.55 *(689) // महाव्रतस्य आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं $ दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् & ऊर्वोर् गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया % पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः ॥ VidSrk_21.56 *(690) // दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले $ दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव & विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् % तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् ॥ VidSrk_21.57 *(691) // परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ $ भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः & मनस्विन्याः स्वैरं प्रसरति निशासीमसमये % मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः ॥ VidSrk_21.58 *(692) // चक्रपाणेः अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः $ प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः & तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् % अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः ॥ VidSrk_21.59 *(693) // मधुकूटस्य सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा $ विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते & मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् % कथम् अपि हतव्रीडं चेतो न याति विरागिताम् ॥ VidSrk_21.60 *(694) // भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते $ रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते & कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चम् आलम्बते % दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने ॥ VidSrk_21.61 *(695) // प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया $ द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना & तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो % धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः ॥ VidSrk_21.62 *(696) // गते प्रेमाबन्धे हृदयबहुमाने विगलिते $ निवृत्ते सद्भावे जन इव जने गच्छति पुरः & तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा % न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् ॥ VidSrk_21.63 *(697) // सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा /* मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् ॥ VidSrk_21.64 *(698) //* दामोदरस्य दृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् $ न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति & नीवीबन्धवद् आगतं शिथिलताम् आभाषमाणे ततो % मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ VidSrk_21.65 *(699) // /चोलो इति मानिनी व्रज्या % ततो विरहिणीव्रज्या तापस् तत्क्षणम् आहितासु बिसिनीष्व् अङ्गारकारायते $ बाष्पः पाण्डुकपोलयोर् उपरि वै कुल्याम्बुपूरायते & किं चास्या मलयद्रुमद्रवभरैर् लिम्पामि यावत् करं % तावच् छ्वाससनीरणव्यतिकरैर् उद्धूलिर् आसीत् करः ॥ VidSrk_22.1 *(700) // अच्युतस्य॥ देवेन प्रथमं जितो ऽसि शशभृल्लेखाभृतानन्तरं $ बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे & त्यक्त्वा तान् बत हंसि माम् अतिकृशां बालाम् अनाथां स्त्रियं % धिक् त्वां धिक् तव पौरुषं धिग् उदयं धिक् कार्मुकं धिक् छरान् ॥ VidSrk_22.2 *(701) // श्रीराज्यपालस्य॥ कर्णे यन् न कृतं सखीजनवचो यन् नादृता बन्धुवाग् $ यत् पादे निपतन्न् अपि प्रियतमः कर्णोत्पलेनाहतः & तेनेन्दुर् दुर्दहनायते मलयजालेपः स्फुलिङ्गायते % रात्रिः कल्पशतायते बिसलताहारो ऽपि भारायते ॥ VidSrk_22.3 *(702) // आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा $ नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः & मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते % तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वा वियोगिन्य् असि ॥ VidSrk_22.4 *(703) // वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः $ सौदामिन्यो ऽपि नैताः कनकमयम् इदं भूषणं कुम्भपीठे & नैतत् तोयं नभस्तः पतति मदजलं श्वासवातावधूतं % तत् किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृड् इत्य् अश्रुपातैः ॥ VidSrk_22.5 *(704) // नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः $ पल्यङ्कं क्षणमात्रम् आस्तृणु विधुं गण्डोपधानीकुरु & नो चेत् स्नेहरसावसेकविकसज्ज्वालावलीदारुणो % दारूणीव न मे विरंस्यति दहन्न् अङ्गान्य् अनङ्गानलः ॥ VidSrk_22.6 *(705) // चक्रस्य असौ गतः सौगत एव यस्मात् $ कुर्यान् निरालम्बनतां ममैव & सखि प्रियस् ते क्षणिकः किम् अन्यन् % निरात्मकः शून्यतमः स वन्द्यः ॥ VidSrk_22.7 *(706) // भोज्यदेवस्य पूर्णं कपोलतलम् अश्रुजलैर् यद् अस्या $ यद् धूसरं वदनपङ्कजम् आयताक्ष्याः & अर्धावदग्धगलदङ्गरसावसिक्तम् % आर्द्रेन्धनं तद् इव भस्मकणानुयातम् ॥ VidSrk_22.8 *(707) // अयं धारावाहस् तडिद् इयम् इयं दग्धकरका $ स चायं निर्घोषः स च रववशो भेकनिचयः & इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर् % घनश्वासोत्क्षेपैर् ज्वलयति मुहुर् मृत्युवशिनी ॥ VidSrk_22.9 *(708) // परिम्लानं पीनस्तनजघनसङ्गाद् उभयतस् $ तनोर् मध्यस्यान्तः परिमलनम् अप्राप्य हरितम् & इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः % कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् ॥ VidSrk_22.10 *(709) // मनोरागस् तीव्रं व्यथयति विसर्पन्न् अविरतं $ प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव & हिनस्ति प्रत्यङ्गं ज्वर इव गरीयान् इत इतो % न मां त्रातुस् तातः प्रभवति न चाम्बा न भवती ॥ VidSrk_22.11 *(710) // एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः $ स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् & निःशक्तीकृतचन्दनौषधिविधाव् अस्मिंश् चमत्कारिणो % लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे ऽपि हारस्रजाम् ॥ VidSrk_22.12 *(711) // यत् ताडीदलपाकपाण्डु वदनं यन् नेत्रयोर् दुर्दिनं $ गण्डः पाणिनिषेवणाच् च यद् अयं संक्रान्तपञ्चाङ्गुलिः & गौरी क्रुध्यतु वर्तते यदि न ते तत् को ऽपि चित्ते युवा % धिग् धिक् त्वां सहपांशुखेलनसखीलोके ऽपि यन् निह्नवः ॥ VidSrk_22.13 *(712) // राजशेखरस्यैतौ केयूरीकृतकङ्कणावलिर् असौ कर्णान्तिकोत्तंसित- $ व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति & यावत् किंचिद् उदन्तम् आत्मकमितुस् तावत् स एवेत्य् अथ % व्रीडावक्रितकण्ठनालम् अबला कैः कैर् न भिन्ना रसैः ॥ VidSrk_22.14 *(713) // प्रियविरहमहोष्मामर्मराम् अङ्गलेखाम् $ अपि हतक हिमांशो मा स्पृश क्रीडयापि & इह हि तव लुठन्तः प्लोषपीडां भजन्ते % दरजठरमृणालीकाण्डमुग्धा मयूखाः ॥ VidSrk_22.15 *(714) // यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन् $ नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् & एकाधीनं कथयति मनस् तावद् एषा दशा ते % को ऽसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥ VidSrk_22.16 *(715) // लक्ष्मीधरस्य निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा $ कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी & अवस्थाम् आपन्ना मदनदहनोद्दाहविधुराम् % इयं नः कल्याणी रमयति मतिं कम्पयति च ॥ VidSrk_22.17 *(716) // भवभूतेः निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव $ क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः & किं चान्यत् प्रियसंगमे ऽद्य चलितो गच्छन् विपद्वत्सलो % मूर्छाविस्मृतवेदनापरिजनो दृष्टो ऽस्मदीयो न वा ॥ VidSrk_22.18 *(717) // अरविन्दस्य मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता $ निर्याताथ कथंचिद् अङ्गणम् अपि प्रेयांस् तु नालोकितः & हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां % का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः ॥ VidSrk_22.19 *(718) // चित्राङ्गस्य दरदलितहरिद्राग्रन्थिगौरे शरीरे $ स्फुरति विरहजन्मा को ऽप्य् अयं पाण्डुभावः & बलवति सति यस्मिन् सार्धम् आवर्त्य हेम्ना % रजतम् इव मृगाक्ष्याः कल्पितान्य् अङ्गकानि ॥ VidSrk_22.20 *(719) // राजशेखरस्य प्रिये प्रयाते हृदयं प्रयातं $ निद्रा गता चेतनया सहैव & निर्लज्ज हे जीवित न श्रुतं किं % महाजनो येन गतः स पन्थाः ॥ VidSrk_22.21 *(720) // धर्मकीर्तेः बाष्पं चक्षुषु नाञ्जनं करतले वक्त्रं न लीलाम्बुजं $ गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् & इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर् % नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् ॥ VidSrk_22.22 *(721) // भ्रमरदेवस्य कस्माद् इदं नयनम् अस्तमित्ठजनश्रि $ विश्रान्तपत्ररचनौ च कुतः कपोलौ & शृङ्गारवारिरुहकाननराजहंसि % कस्मात् कृशासि विरसासि मलीमसासि ॥ VidSrk_22.23 *(722) // विष्णुहरेः अरतिर् इयम् उपैति मां न निद्रा $ गणयति तस्य गुणान् मनो न दोषान् & विगलति रजनी न संगमाशा % व्रजति तनुस् तनुतां न चानुरागः ॥ VidSrk_22.24 *(723) // प्रवरसेनस्य असाव् अहं लोहमयी स यस्याः $ क्रूरः सखि प्रस्तर एष कान्तः & आकर्षकद्रावकचुम्बकेषु % नैको ऽप्य् असौ भ्रामक इत्य् अवैहि ॥ VidSrk_22.25 *(724) // शब्दार्णवस्य नावस्था वपुषो ममेयम् अवधेर् उक्तस्य नातिक्रमो $ नोपालम्भपदानि वाप्य् अकरणे तत्राभिधेयानि ते & प्रष्टव्यः शिवम् आलि केवलम् असौ कच्चिद् भवद्गोचरे % नायातं मलयानिलैर् मुकुलितं कच्चिन् न चूतैर् इति ॥ VidSrk_22.26 *(725) // वाकूटस्य स्वप्ने ऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश् $ चित्रेणालिखितुं तम् इच्छति यदि स्वेदः सपत्नीजनः & मुग्धेयं कुरुते ऽथ तद्गुणकथां मन्युर् गिराम् अर्गलः % प्रायः पुण्यदिनानुभाववलनाद् आशंसितं सिध्यति ॥ VidSrk_22.27 *(726) // तरणिनन्दनस्य व्योमश्रीहृदयैकमौक्तिकलते मातर् बलाकावलि $ ब्रूयास् तं जनम् आदरः खलु महान् प्राणेषु कार्यस् त्वया & एतां म्लानिम् उपागतां स्रजम् इव त्यक्त्वा तनुं दुर्वहाम् % एषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् ॥ VidSrk_22.28 *(727) // आ दृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया $ विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति & दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे % नाभूद् आगत इत्य् अमन्दवलितोद्ग्रीवं पुनर् वीक्षितम् ॥ VidSrk_22.29 *(728) // सिद्धोकस्य श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली $ नेत्रे बाष्पतरङ्गिणी परिणतः कण्ठे कलः पञ्चमः & अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी % पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् ॥ VidSrk_22.30 *(729) // राजशेखरस्य स्मितज्योत्स्नादानाद् उपकुरु चकोरप्रणयिनीर् $ विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः & अपि स्तोकोन्निद्रैर् नयनकुमुदैर् मोदय दिशो % विशेषास् ते मुग्धे दधतु कृतिनां चेतसि पदम् ॥ VidSrk_22.31 *(730) // अपराजितरक्षितस्य किम् इति कबरी यादृक् तादृग् दृशौ किम् अकज्जले $ मृगमदम् असीपत्रन्यासः स किं न कपोलयोः & अयम् अयमयं किं च क्लाम्यत्य् असंस्मरणेन ते % शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥ VidSrk_22.32 *(731) // वारंवारम् अलीक एव हि भवान् किं व्याहृतैर् गम्यताम् $ इत्य् उद्दम्य सुमन्दबाहुलतिकाम् उत्थापयन्त्या रुषा & संक्रान्तैर् वलयैर् अलंकृतगलो युष्मद्वियोगोचितां % तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः ॥ VidSrk_22.33 *(732) // पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर् मुक्ताफलस्पर्धिभिः $ कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् & बाले बालमृणालनालवलयालंकारकान्ते करे % विन्यस्याननम् आयताक्षि सुकृती को ऽयं त्वया स्मर्यते ॥ VidSrk_22.34 *(733) // दहति विरहेष्व् अङ्गानीर्ष्यां करोति समागमे $ हरति हृदयं दृष्टः स्पृष्टः करोत्य् अवशां तनुम् & क्षणम् अपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते % किम् अपरम् अतश् चित्रं यन् मे तथापि स वल्लभः ॥ VidSrk_22.35 *(734) // को ऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस् $ तोयास्फालव्यतिकरस्खलत्कारि कङ्कालम् आस्ते & यं ध्यायन्त्याः सुमुखि लिखितं कज्जलक्लेदभाञ्जि % व्यालुम्पन्ति स्तनकलशयोः पत्रम् अश्रूण्य् अजस्रम् ॥ VidSrk_22.36 *(735) // त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या $ शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या & कोकभ्रान्तिक्षणविरहिणीयन् मयाकारि हंसी % तस्यैतन् मे फलम् उपनतं नाथ यत् ते वियोगः ॥ VidSrk_22.37 *(736) // श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः $ कीर्यन्ते कणशः कृशाङ्गि किम् अमी बाष्पाम्भसां बिन्दवः & किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो % हूंकाराः कलपञ्चमप्रणयिनस् त्रुट्यन्ति निर्यान्ति च ॥ VidSrk_22.38 *(737) // इदानीं तीव्राभिर् दहन इव भाभिः परिगतो $ ममाश्चर्यं सूर्यः किम् उ सखि रजन्याम् उदयते & अयं मुग्धे चन्द्रः किम् इति मयि तापं प्रकटयत्य् % अनाथानां बाले किम् इह विपरीतं न भवति ॥ VidSrk_22.39 *(738) // मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां $ निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव & स्वप्नासादितसंगमे प्रियतमे सानन्दम् आलिङ्गिते % स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः ॥ VidSrk_22.40 *(739) // दिशतु सखि सुखं ते पञ्चबाणः स साक्षाद् $ अनयनपथवर्ती यस् त्वयालेखि नाथः & तरलितकरशाखामञ्जरीकः शरीरे % धनुषि च मकरे च स्वस्थरेखानिवेशः ॥ VidSrk_22.41 *(740) // कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति $ व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया & अक्ष्णोर् बाष्पचयं निगृह्य कथम् अप्य् आलोकितः केवलं % किंचित् कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे ॥ VidSrk_22.42 *(741) // वाक्कूटस्य उच्छूनारुणम् अश्रुनिर्गमवशाच् चक्षुर् मनाङ् मन्थरं $ सोष्मश्वासकदर्थिताधररुचिर् व्यस्तालका भ्रूभुवः & आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली % मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ॥ VidSrk_22.43 *(742) // यशोवर्मणः केन प्राप्तो भुवनविजयः कः कृती कः कलावान् $ केनाव्याजं स्मरचरणयोर् भक्तिर् आपादिता च & यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि- % प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि ॥ VidSrk_22.44 *(743) // दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या $ तप्ताङ्गरप्रकरविकरैः किं धुतैस् तालवृन्तैः & तत्रैवास्तां दहति नयने चन्द्रवच् चन्दनाम्भः % सख्यस् तोयेन्धन इव शिखी विप्रतीपो ऽयम् आधिः ॥ VidSrk_22.45 *(744) // अभिनन्दस्य सौधाद् उद्विजते त्यजत्य् उपवनं द्वेष्टि प्रभाम् ऐन्दवीं $ द्वारात् त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते & आस्ते केवलम् अब्जिनीकिसलयप्रस्तारिशय्यातले % संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥ VidSrk_22.46 *(745) // अन्तस् तारं तरलिततलाः स्तोकम् उत्पीडभाजः $ पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण & चित्तातङ्कं निजगरिमतः सम्यग् आसूत्रयन्तो % निर्यान्त्य् अस्याः कुवलयदृशो बाष्पवारां प्रवाहाः ॥ VidSrk_22.47 *(746) // मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान् $ मन्ये मुग्धां प्रहरति हठात् पत्रिणा वारुणेन & वारां पूरः कथम् अपरथा स्फारनेत्रप्रणाली- % वक्त्रोद्वान्तस् त्रिवलिविपिने सारणीसाम्यम् एति ॥ VidSrk_22.48 *(747) // राजशेखरस्यामी उन्मील्याक्षि सखीर् न पश्यसि न चाप्य् उक्ता ददास्य् उत्तरं $ नो वेत्सीदृशम् अत्र नेदृशम् इमां शून्याम् अवस्थां गता & तल्पादृश्यकरङ्कपञ्जरम् इदं जीवेन लिप्तं मनाङ् % मुञ्चन्ती किम् उ कर्तुम् इच्छसि कुरु प्रेमान्यदेशगते ॥ VidSrk_22.49 *(748) // किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न $ भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न & तत् किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं % दृष्टः किं कथयाम्य् अकारणरिपुः श्रीभोज्यदेवो ऽनया ॥ VidSrk_22.50 *(749) // छित्तपस्य कुचौ धत्तः कम्पं निपतति कपोलः करतले $ निकामं निश्वासः सरलम् अलकं ताण्डवयति & दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्पसलिलं % प्रपञ्चो ऽयं किंचित् तव सखि हृदिस्थं कथयति ॥ VidSrk_22.51 *(750) // नरसिंहस्य त्यजसि न शयनीयं नेक्षसे स्वाम् अवस्थां $ विशदयसि न केशान् आकुलग्रन्थिबन्धान् & किम् अपि सखि कुरु त्वं देहयात्रानुरूपं % शतम् इह विरहिण्यो नेदृशं क्वापि दृष्टम् ॥ VidSrk_22.532 *(751) // /चोलो इति विरहिणीव्रज्या॥ 22 ततो विरहिव्रज्या गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं $ श्वसितम् अधिकं किं त्व् एतत् स्यात् किम् अन्यद् अतो ऽथ वा & भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं % ललितमधुरास् ते ते भावाः क्षिपन्ति च धीरताम् ॥ VidSrk_23.1 *(752) // वारं वारं तिरयति दृशोर् उद्गमं बाष्पपूरस् $ तत्संकल्पोपहतिजडिम स्तम्भम् अभ्येति गात्रम् & सद्यः स्विद्यन्न् अयम् अविरतोत्कम्पलोलाङ्गुलीकः % पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि ॥ VidSrk_23.2 *(753) // उन्मीलन्मुकुलकरालकुन्दकोष- $ प्रश्च्योतद्घनमकरन्दगन्धगर्भः & ताम् ईषत्प्रचलविलोचनां नताङ्गीम् % आलिङ्गन् पवन मम स्पृशाङ्गम् अङ्गम् ॥ VidSrk_23.3 *(754) // दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते $ वहति विकलः कायो मोहं न मुञ्चते चेतनाम् & ज्वलति च तनूम् अन्तर्दाहः करोति न भस्मसात् % प्रहरति विधिर् मर्मच्छेदी न कृन्तति जीवितम् ॥ VidSrk_23.4 *(755) // नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे $ यत् पर्याकुललोचनो ऽसि करुणं कूजन् दिशः पश्यसि & दैवेनान्तरितप्रियो ऽसि हरिण त्वं चापि किं यच् चिरं % प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि ॥ VidSrk_23.5 *(756) // मुञ्जस्य कस्राघातैः सुरभिर् अभितः सत्वरं ताडनीयो $ गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त & कारागारे क्षिपत तरसा पञ्चमं रागराजं % चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् ॥ VidSrk_23.6 *(757) // ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं $ सनाथं माञ्जिष्ठप्रसरकृशरेखैर् नखपदैः & घनोरुप्राग्भारं निधिमुखम् इवामुद्रितम् अहो % कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः ॥ VidSrk_23.7 *(758) // एते चूतमहीरुहो ऽप्य् अविरलैर् धूमायिताः षट्पदैर् $ एते प्रज्वलिताः स्फुटकिशलयोद्भेदैर् अशोकद्रुमाः & एते किंशुकशाखिनो ऽपि मलिनैर् अङ्गारिताः कुड्मलैः % कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥ VidSrk_23.8 *(759) // वाक्कूटस्य सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः $ सर्वं नैतद् इहास्ति केवलम् अयं पान्थस् तपस्वी मृतः & आ ज्ञातं मधुलम्पटैर् मधुकरैर् आबद्धकोलाहले % नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ VidSrk_23.9 *(760) // मनसिशय कृशाङ्ग्याः स्वान्तम् अन्तर्निशातैर् $ इषुभिर् अशनिकल्पैर् मा वधीस् त्वं ममेव & अपि ननु शशलक्ष्मन् मा मुचस् त्वं च तस्याम् % अकरुणकिरणोल्काः कन्दलीकोमलायाम् ॥ VidSrk_23.10 *(761) // राजशेखरस्यैतौ चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति $ द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः & निद्रे किं विरतासि तावद् अघृणे यावन् न तस्याश् चिरात् % क्रीडन्ति क्रमशः कृशीकृतरुषः प्रत्यङ्गम् अङ्गानि मे ॥ VidSrk_23.11 *(762) // अभिनन्दस्य जाने सा गगनप्रसूनकलिकेवात्यन्तम् एवासती $ तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः & स्वप्नेन द्विषतेन्द्रजालम् इव मे संदर्शिता केवलं % चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति ॥ VidSrk_23.12 *(763) // परमेश्वरस्य द्यूते पणः प्रणयकेलिषु कण्ठपाशः $ क्रीडापरिश्रमहरं व्यजनं रतान्ते & शय्यानिशीथकलहेषु मृगेक्षणायाः % प्राप्तं मया विधिवशाद् इदम् उत्तरीयम् ॥ VidSrk_23.13 *(764) // धीरनागस्य देशैर् अन्तरिता शतैश् च सरिताम् उर्वीभृतां काननैर् $ यत्नेनापि न याति लोचनपथं कान्तेति जानन्न् अपि & उद्ग्रीवश् चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं % ताम् आशां पथिकस् तथापि किम् अपि ध्यायंश् चिरं वीक्षते ॥ VidSrk_23.14 *(765) // श्रीहर्षस्य प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित- $ स्निग्धाह्लादि मदान्धम् अध्वनि तया यच् चक्षुर् आन्दोलितम् & तेनास्माकम् इयं गतिर् मतिर् इयं संवित्तिर् एवंविधा % तापो ऽयं तनुर् ईदृशी स्थितिर् इयं तस्या अपीति श्रुतिः ॥ VidSrk_23.15 *(766) // वल्लणस्य स एवायं देशः सर इव विलूनाम्बुजवनं $ तनोत्य् अन्तस् तापं नभ इव विलीनामृतरुचि & वियोगे तन्वङ्ग्याः कलयति स एवायम् अधुना % हिमर्तुर् नैदाघीम् अहह विषमां तापनरुजम् ॥ VidSrk_23.16 *(767) // सृष्टा वयं यदि ततः किम् इयं मृगाक्षी $ सेयं वयं यदि ततः किम् अयं वसन्तः & सो ऽप्य् अस्तु नाम जगतः प्रतिपक्षभूतश् % चूतद्रुमः किम् इति निर्मित एष धात्रा ॥ VidSrk_23.17 *(768) // ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस् तत् किल $ क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामो ऽपि दग्धः किल & किं ब्रूमो वयम् अप्य् अनेन हतकेनापुङ्खमग्नैः शरैर् % विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना ॥ VidSrk_23.18 *(769) // वीर्यमित्रस्य रक्तस् त्वं नवपल्लवैर् अहम् अपि श्लाघ्यैः प्रियाया गुणैस् $ त्वाम् आयान्ति शिलीमुखाः स्मरधनुर्मुक्तास् तथा माम् अपि & कान्तापादतलाहतिस् तव मुदे सत्यं ममाप्य् आवयोः % सर्वं तुल्यम् अशोक केवलम् अहं धात्रा सशोकः कृतः ॥ VidSrk_23.19 *(770) // आपुङ्खाग्रम् अमी शरा मनसि मे मग्नाः समं पञ्च ते $ निर्दग्धं विरहाग्निना वपुर् इदं तैर् एव सार्धं मम & कष्टं काम निरायुधो ऽसि भवता जेतुं न शक्यो जनो % दुःखी स्याम् अहम् एक एव सकलो लोकः सुखं जीवतु ॥ VidSrk_23.20 *(771) // राजशेखरस्य विलीयेन्दुः साक्षाद् अमृतरसवापी यदि भवेत् $ कलङ्गस् तत्रत्यो यदि च विकचेन्दीवरवनम् & ततः स्नानक्रीडाजनितजडभावैर् अवयवैः % कदाचिन् मुञ्चेयं मदनशिखिपीडापरिभवम् ॥ VidSrk_23.21 *(772) // राजशेखरस्यैतौ यदि क्षामा मूर्त्तिः प्रतिदिवसम् अश्रूणि दृशि चेच् $ छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया & इदं चास्मत्कर्णे यदि भवति केनापि कथितं % तद् इच्छामः सङ्गाद् विरहभरम् एकत्र वसतौ ॥ VidSrk_23.22 *(773) // वल्लणस्य तव कुसुमशरत्वं शीतरश्मित्वम् इन्दोर् $ द्वयम् इदम् अयथार्थं दृश्यते मद्विधेषु & विसृजति हिमगर्भैर् अग्निम् इन्दुः कराग्रैस् % त्वम् अपि कुसुमबाणान् वज्रसारीकरोषि ॥ VidSrk_23.23 *(774) // कालिदासस्य सम्भूयैव सुखानि चेतसि परं भूमानम् आतन्वते $ यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः & यद् बालेन्दुकलोदयाद् अवचितैः सारैर् इवोत्पादितं % तत् पश्येयम् अनङ्गमङ्गलगृहं भूयो ऽपि तस्या मुखम् ॥ VidSrk_23.24 *(775) // भवभूतेः शरान् मुञ्चत्य् उच्चैर् मनसिजधनुर् मक्षिकरवा $ रुजन्तीमे भासः किरति दहनाभा हिमरुचिः & जितास् तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः % सरोषा नो जाने मृगदृशि विधास्यन्ति किम् अमी ॥ VidSrk_23.25 *(776) // शान्ताकरगुप्तस्य अपि स दिवसः किं स्याद् यत्र प्रियामुखपङ्कजे $ मधु मधुकरीवास्मद्दृष्टिर् विकासिनि पास्यति & तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः % सुरतसचिवैर् अङ्गैः सङ्गो ममापि भविष्यति ॥ VidSrk_23.26 *(777) // वार्तिककारस्य सा लम्बालकम् आननं नमयति प्रद्वेष्ट्य् अयं मां शशी $ नैवोन्मुञ्चति वाचम् अञ्चितकला विघ्नन्ति मां कोकिलाः & भूभङ्गं कुरुते न सा धृतधनुर् मथ्नाति मां मन्मथः % को वा ताम् अबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् ॥ VidSrk_23.27 *(778) // शृङ्गारस्य बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः $ के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः & तत्कारुण्यपरिग्रहात् कुरु दयाम् अस्मिन् विधेये जने % स्वामिन् मन्मथ तादृशं पुनर् अपि स्वप्नाद्भुतं दर्शय ॥ VidSrk_23.28 *(779) // विवेकाद् अस्माभिः परमपुरुषाभ्यासरसिकैः $ कथंचिन् नीयन्ते रतिरमणबाणैर् अपि हतैः & प्रियाया बालत्वाद् अभिनववियोगातुरतनोर् % न जानीमस् तस्या बत कथम् अमी यान्ति दिवसाः ॥ VidSrk_23.29 *(780) // स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं $ श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् & कचाकर्षक्रीडासरलकुरलश्रेणिसुभगं % कदा तद् द्रष्टव्यं वदनम् अवदातं मृगदृशः ॥ VidSrk_23.30 *(781) // अहम् इव शून्यम् अरण्यं वयम् इव तनुतां गतानि तोयानि /* अस्माकम् इवोच्छ्वासा दिवसा दीर्घाश् च तप्ताश् च ॥ VidSrk_23.31 *(782) //* लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च $ प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च & सा नश् चेतसि कीलितेव विशिखैश् चेतोभुवः पञ्चभिश् % चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ VidSrk_23.32 *(783) // नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी $ बाहुद्वन्द्वमृणालिनी यदि वधूर् वापी पुनः सा भवेत् & तल्लावण्यजलावगाहनजडैर् अङ्गैर् अनङ्गानल- % ज्वालाजालमुचस् त्यजेयम् असमाः प्राणच्छिदो वेदनाः ॥ VidSrk_23.33 *(784) // प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश् $ चलं सूक्ष्मं लक्ष्यं व्यवहितम् अमूर्तं क्व च मनः & इतीमाम् उद्भूतां स्फुटम् अनुपपत्तिं मनसि मे % रुजाम् आविर्भावाद् अनुभवविरोधः शमयति ॥ VidSrk_23.34 *(785) // वन्द्यतथागतस्य अन्तर्निबद्धगुरुमन्युपरम्पराभिर् $ इच्छोचितं किम् अपि वक्तुम् अशक्नुवत्याः & अव्यक्तहूंकृतिचलत्कुचमण्डलायास् % तस्याः स्मरामि मुहुर् अर्धविलोकितानि ॥ VidSrk_23.35 *(786) // भ्रस्यद्विवक्षितम् असम्फलदक्षरार्थम् $ उत्कम्पमानदशनच्छदम् उच्छ्वसत्या & अद्य स्मरामि परिमृज्य पटाञ्चलेन % नेत्रे तया किम् अपि यत् पुनरुक्तम् उक्तम् ॥ VidSrk_23.36 *(787) // सोन्नोकस्य दग्धप्ररूढमदनद्रुममञ्जरीति $ लावण्यपङ्कपटलोद्गतपद्मिनीति & शीतांशुबिम्बगलितामृतनिर्मितेति % बालाम् अबालहरिणाङ्कमुखीं स्मरामि ॥ VidSrk_23.37 *(788) // मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं $ शरं साक्षान् मीनध्वजविजयचापच्युतम् इव & निलीयान्योन्यस्मिन्न् उपरि सहकाराङ्कुरमयी % समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः ॥ VidSrk_23.38 *(789) // सा न चेन् मृगशावाक्षी $ किम् अन्यासां कथाव्ययः & कला न यदि शीतांशोर् % अम्बरे कति तारकाः ॥ VidSrk_23.39 *(790) // उपरि घनं घनपटलं दूरे कान्ता तद् एतद् आपतितम् /* हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि ॥ VidSrk_23.40 *(791) //* स्थगितं नवाम्बुवाहैर् उत्तानास्यो विलोकयन् व्योम /* संक्रमयतीव पथिकस् तज्जलनिवहं स्वलोचनयोः ॥ VidSrk_23.41 *(792) //* जयीकस्य ते जङ्घे जघनं च तत् तद् उदरं तौ च स्तनौ तत् स्मितं $ सूक्तिः सा च तद् ईक्षणोत्पलयुगं धम्मिल्लभारः स च & लावण्यामृतबिन्दुवर्षि वदनं तच् चैवम् एणीदृशस् % तस्यास् तद् वयम् एकम् एवम् असकृद् ध्यायन्त एवास्महे ॥ VidSrk_23.42 *(793) // नरसिंहस्य यदि शशधरस् त्वद्वक्त्रेण प्रसह्य तिरस्कृतस् $ तद् अयम् अदयो मह्यं मुग्धे किम् एवम् असूयति & यद् अमृतरसासारस्रुद्भिर् धिनोत्य् अखिलं जगज् % ज्वलयति तु माम् एभिर् वह्निच्छटाकटुभिः करैः ॥ VidSrk_23.43 *(794) // परमेश्वरस्य लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्- $ नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः & प्राप्तास् तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते % प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः ॥ VidSrk_23.44 *(795) // विस्फाराग्रास् तरलतरलैर् अंशुभिर् विस्फुरन्तस् $ तासां तासां नयनम् असकृन् नैपुणाद् वञ्चयित्वा & मुक्तास् तन्व्या मसृणपरुषास् ते कटाक्षक्षुरप्राश् % छिन्नं छिन्नं हृदयम् अदयैश् छिद्यते ऽद्यापि यैर् मे ॥ VidSrk_23.45 *(796) // परमेश्वरस्य श्यामां श्यामलिमानम् आनयत भोः सान्द्रैर् मसीकूर्चकैस् $ तन्त्रं मन्त्रम् अथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् & चन्द्रं चूर्णयत क्षणाच् च कणशः कृत्वा शिलापट्टके % येन द्रष्टुम् अहं क्षमे दश दिशस् तद्वक्त्रमुद्राङ्किताः ॥ VidSrk_23.46 *(797) // तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते $ जानाम्य् अक्षयसायकं कमलभूः कामान्तरं निर्ममे & यस्यामीभिर् इतस् ततश् च विशिखैर् आपुङ्खमग्नात्मभिर् % जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः ॥ VidSrk_23.47 *(798) // सूतिर् दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे $ सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः & स्पर्धा ते वचनाम्बुजैर् मृगदृशां तत् स्थाणुचूडामणे % हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः ॥ VidSrk_23.48 *(799) // अयि पिबत चकोराः कृत्स्नम् उन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश् चन्द्रिकाम्भः /* विरहविधुरितानां जीवितत्राणहेतोर् भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ VidSrk_23.49 *(800) //* राजशेखरस्यैतौ शीतांशुर् विषसोदरः फणभृतां लीलास्पदं चन्दनं $ हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः & इत्य् एषां किम् इवास्तु हन्त मदनज्योतिर्विघाताय यद् % बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः ॥ VidSrk_23.50 *(801) // व्यजनमरुतः श्वासश्रेणीम् इमाम् उपचिन्वते $ मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः & कुसुमशयनं कामास्त्राणां करोति सहायतां % द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति ॥ VidSrk_23.51 *(802) // राजशेखरस्यैते हारो जलार्द्रशयनं नलिनीदलानि $ प्रालेयशीकरमुचस् तुहिनाद्रिवाताः & यस्येन्धनानि सरसान्य् अपि चन्दनानि % निर्वाणम् एष्यति कथं स मनोभवाग्निः ॥ VidSrk_23.52 *(803) // मन्दादरः कुसुमपत्रिषु पेलवेषु $ नूनं बिभर्ति मदनः पवनास्त्रम् अद्य & हारप्रकाण्डसरलाः कथम् अन्यथामी % श्वासाः प्रवर्तितदुकूलदशाः सरन्ति ॥ VidSrk_23.53 *(804) // अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा /* उद्धृतनयनस् ताम्यति यथा हि न तथेह जातान्धः ॥ VidSrk_23.54 *(805) //* स्वप्न प्रसीद भगवन् पुनर् एकवारं $ संदर्शय प्रियतमां क्षणमात्रम् एव & दृष्टा सती निबिडबाहुनिबन्धलग्नं % तत्रैव मां नयति सा यदि वा न याति ॥ VidSrk_23.55 *(806) // /चोलो इति विरहिव्रज्या ततो ऽसतीव्रज्या दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि $ प्रायो नैव शिशोः पिताद्य विरसाः कौपीर् अपः पास्यति & एकाकिन्य् अपि यामि तद् वरम् इतः श्रोतस् तमालाकुलं % नीरन्ध्राः स्तनम् आलिखन्तु जठरच्छेदा नलग्रन्थयः ॥ VidSrk_24.1 *(807) // विद्यायाः तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां $ क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् & विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगे ऽधुना % ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥ VidSrk_24.2 *(808) // विद्यायाः सिकतिलतलाः सान्द्रच्छायास् तटान्तविलम्बिनः $ शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः & अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः % कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥ VidSrk_24.3 *(809) // पान्थ स्वैरगतिं विहाय झटिति प्रस्थानम् आरभ्यताम् $ अत्यन्तं करिसूकराहिगवयैर् भीमं पुरः काननम् & चण्डांशोर् अपि रश्मयः प्रतिदिशं म्लानास् त्वम् एको युवा % स्थानं नास्ति गृहे ममापि भवतो बालाहम् एकाकिनी ॥ VidSrk_24.4 *(810) // विटपिनि शिशिरच्छाये क्षणम् इह विश्रम्य गम्यतां पथिकाः /* अतरुवारिर् अतः परम् असमशिलादुर्गमो मार्गः ॥ VidSrk_24.5 *(811) //* अम्बा शेते ऽत्र वृद्धा परिणतवयसाम् अग्रणीर् अत्र तातो $ niþ÷eùàgàrakarma÷rama÷i"thilatanuþ कुम्भदासी तथेह & अस्मिन् पापाहम् एका कतिपयदिवस्प्रोषितप्राणनाथा % पान्थायेत्थं युवत्या कथितम् अभिमतं व्याहृतिव्याजपूर्वम् ॥ VidSrk_24.6 *(812) // स्मरविवशया किंचिन् मिथ्यानिषेधमनोज्ञया $ दिशि दिशि भयाद् भूयो भूयः प्रवर्तितनेत्रया & कुवलयदृशा शून्ये दैवाद् अतर्कितलब्धया % निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् ॥ VidSrk_24.7 *(813) // व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं $ करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् & मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोर् % अहल्यासुत्राम्णोः क्षणिकम् इव तत् संगतम् अभूत् ॥ VidSrk_24.8 *(814) // योगेश्वरस्य यः कौमारहरः स एव च वरस् ताश् चन्द्रगर्भा निशाः $ प्रोन्मीलन्नवमालतीसुरभयस् ते च विन्ध्यानिलाः & सा चैवास्मिंस् तथापि धैर्यसुरतव्यापारलीलाभृतां % किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते ॥ VidSrk_24.9 *(815) // क्व प्रस्थितासि करभोरु घने निशीथे $ प्राणाधिको वसति यत्र जनः प्रियो मे & एकाकिनी वद कथं न बिभेषि बाले % नन्व् अस्ति पुङ्खितशरो मदनः सहायः ॥ VidSrk_24.10 *(816) // उदेति यस्यां न निशाकरो रिपुस् $ तिथिर् नु का पुण्यवतीभिर् आप्यते & इतीव दुष्ट्या परिदेविते मुहुः % कुहूकुहूर् इत्य् अलम् आह कोकिलः ॥ VidSrk_24.11 *(817) // मातर् गेहिनि यद्य् अयं हतशुकः संवर्धनीयो मया $ लौहं पञ्जरम् अस्य दुर्नयवतो गाढं तदा कारय & अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे % कर्षन्त्या मम तावद् अङ्गलिखनैर् एवापदेषागता ॥ VidSrk_24.12 *(818) // ध्वस्तं केन विलेपनं कुचयुगे केनाञ्जनं नेत्रयोर् $ रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः & तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि % किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस् तव ॥ VidSrk_24.13 *(819) // आकृष्यादाव् अमन्दग्रहम् अलकचयं वक्त्रम् आसज्य वक्त्रे $ कण्ठे लग्नः सुकण्ठः पुनर् अपि कुचयोर् दत्तगाढाङ्गसङ्गः & बद्धासक्तिर् नितम्बे पतति चरणयोर् यः स तादृक् प्रियो मे % बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् ॥ VidSrk_24.14 *(820) // आमोदिना समधुना परिधूसरेण $ सव्याकुलभ्रमवता पतता पुरस्तात् & आयासितास्मि सखि तेन दिवावसाने % मत्तेन किं प्रणयिना न हि केसरेण ॥ VidSrk_24.15 *(821) // पान्थे पद्मसरो ऽन्तशाद्वलभुवि न्यस्याञ्चलं शायिनि $ त्वं श्रान्तास्य् अवहं च वर्त्म वसतिग्रामो न वेलाप्य् अगात् & उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक- % स्तोकोन्मीलदसञ्जितोरु वयम् अप्य् एकाकिनः किं न्व् इदम् ॥ VidSrk_24.16 *(822) // वल्लणस्य इन्दुर् यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते $ नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः & स्वाधीनाम् अनुकूलिनीं स्वगृहिणीम् आलिङ्ग्य यत् सुप्यते % तत् किं प्रेम गृहाश्रमव्रतम् इदं कष्टं समाचर्यते ॥ VidSrk_24.17 *(823) // लक्ष्मीधरस्य प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता $ घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा & वदति बहुशो गच्छामीति प्रयत्नधृताप्य् अहो % रमयतितरां संकेतस्था तथापि हि कामिनी ॥ VidSrk_24.18 *(824) // श्रीहर्षस्य दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु /* पत्यौ विदेशयाते परं सुखं जघनचपलायाः ॥ VidSrk_24.19 *(825) //* मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं $ गन्तव्या दयितस्य मे ऽद्य वसतिर् मुग्धेति कृत्वा मतिम् & आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं % कृच्छ्राल् लब्धपदस्थितिः स्वभवने पन्थानम् अभ्यस्यति ॥ VidSrk_24.20 *(826) // बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान् $ नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे & स्वं संकेतम् अदूरम् एव कमितुर् भ्रूसंज्ञया शंसती % सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर् विना ॥ VidSrk_24.21 *(827) // अद्य स्वां जननीम् अकारणरुषा प्रातः सुदूरं गतां $ प्रत्यानेतुम् इतो गतो गृहपतिः श्रुत्वैव मध्यंदिने & पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर् % दृष्टो ऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ VidSrk_24.22 *(828) // वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीन् $ उद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः & एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली- % झंकारैर् विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥ VidSrk_24.23 *(829) // पतिर् दुर्वञ्चो ऽयं विधुरमलिनो वर्त्म विषमं $ जनश् छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् & अतः काचित् तन्वी रतिविहितसंकेतगतये % गृहाद् वारंवारं निरसरद् अथ प्राविशद् अथ ॥ VidSrk_24.24 *(830) // उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि- $ स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः & चकोरैर् उड्डीनैर् झटिति कृतशङ्काः प्रतिपदं % पराञ्चः संचारान् अविनयवतीनां विवृणुते ॥ VidSrk_24.25 *(831) // मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः $ सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः & शशभृति विततधाम्नि धवलयति धराम् अविभाव्यतां गताः % प्रियवसतिं व्रजन्ति सुखम् एव निरस्तभियो ऽभिसारिकाः ॥ VidSrk_24.26 *(832) // बाणस्य निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा /* पथि स्खलन्ती बत वारिधाराम् आलिङ्गितुं वाञ्छति वारिदानाम् ॥ VidSrk_24.27 *(833) //* पुरुषोत्तमस्य कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीन् $ उद्दामध्वनिपिण्डितान् परिजने किंचिच् च निद्रायिते & कस्मै कुप्यसि यावद् अस्मि चलिता तावद् विधिप्रेरितः % काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुर् अभ्युद्यतः ॥ VidSrk_24.28 *(834) // उरसि निहितस् तारो हारः कृता जघने जघने $ कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ & प्रियम् अभिसरस्य् एवं मुग्धे समाहतण्डिण्डिमा % किम् इदम् अपरं त्रासोत्कम्पा दिशो मुहुर् ईक्षसे ॥ VidSrk_24.29 *(835) // देवगुप्तस्य अनुमतम् इवानेतुं जोषं तमीतमसां कुलं $ दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः & मदनहुतभुग्धूमच्छायैः पटैर् असितैर् वृताः % प्रययुर् अरसद्भूषैर् अङ्गैः प्रियान् अभिसारिकाः ॥ VidSrk_24.30 *(836) // भट्टशिवस्वामिनः /चोलो इत्य् असतीव्रज्या ततो दूतिकोपालम्भव्रज्या निःशेषच्युतचन्दनं स्तनतटो निर्यातराजो ऽधरो $ नेत्रे दूरम् अनञ्जने जललवप्रस्यन्दिनी ते तनुः & आशाच्छेदिनि दूति बान्धवजनस्याज्ञातपीडागमे % वापीं स्नातुम् इतो गतासि न पुनस् तस्याधमस्यान्तिकम् ॥ VidSrk_25.1 *(837) // किं त्वं निगूहसे दूति $ स्तनौ वक्त्रं च पाणिना & सव्रणा एव शोभन्ते % शूराधरपयोधराः ॥ VidSrk_25.2 *(838) // साधु दूति पुनः साधु $ कर्तव्यं किम् अतः परम् & यन् मदर्थे विलग्नासि % दन्तैर् अपि नखैर् अपि ॥ VidSrk_25.3 *(839) // विहारः कण्ठदेशस् ते $ काषाये तव लोचने & अधरौ वीतरागौ ते % दूति प्रव्रजितासि किम् ॥ VidSrk_25.4 *(840) // दूति किं तेन पापेन $ शास्त्रातिक्रमकारिणा & पञ्च पञ्चनखा भक्ष्याः % षष्ठी त्वं येन खादिता ॥ VidSrk_25.5 *(841) // नायातः सामदानाभ्याम् $ इति भेदे ऽपि दर्शिते & साधु यद् दुर्विनीतस्य % त्वया दण्डो निपातितः ॥ VidSrk_25.6 *(842) // अनेन वीतरागेण $ बुद्धेनेवाधरेण ते & दूति निर्व्याजम् आख्याता % सर्ववस्तुषु शून्यता ॥ VidSrk_25.7 *(843) // पार्श्वाभ्यां सप्रहाराभ्याम् $ अधरे व्रणखण्डिते & दूति संग्रामयोग्यासि % न योग्या दूतकर्मणि ॥ VidSrk_25.8 *(844) // त्वया दूति कृतं कर्म $ यत् तद् अन्येन दुष्करम् & शरणागतविध्वंसी % छिद्रान्वेषी निपातितः ॥ VidSrk_25.9 *(845) // क्षामा तनुर् गतिः खिन्ना $ नेत्रे व्यालोकतारके & वाग् अस्पष्टा श्लथं वासो % दूति त्वं ज्वरितासि किम् ॥ VidSrk_25.10 *(846) // रजन्याम् अन्यस्यां सुरतपरिवर्ताद् अनुचितं $ मदीयं यद् वासः कथम् अपि हृतं तेन सुहृदा & त्वया प्रीत्यानीतं स्वनिवसनदानात् पुनर् इदं % कुतस् त्वादृग् दूति स्खलितशमनोपायनिपुणा ॥ VidSrk_25.11 *(847) // नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस् $ तत् किं कोपनया त्वया स्वदशनैर् अग्राधरः खण्डितः & स्वेदाम्भःकणदायि वेपनम् इदं त्यक्त्वा भज स्वस्थतां % को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति ॥ VidSrk_25.12 *(848) // रोमाञ्चं वहसि श्वसिष्य् अविरतं ध्यानं किम् अप्य् आश्रिता $ दृष्टिस् ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् & तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं % किं दूति ज्वरितासि पापम् अथवा स्पृष्ट्वा भवन्त्य् आपदः ॥ VidSrk_25.13 *(849) // श्वासः किं त्वरिता गतिः पुलकिता कस्मात् प्रसाद्यागता $ वेणी भ्रश्यति पादयोर् निपतनात् क्षामा किम् इत्य् उक्तिभिः & स्वेदार्द्रं मुखम् आतपेन गलिता नीवी गमाद् आगमाद् % दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि ॥ VidSrk_25.14 *(850) // अधरेणोन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति /* संक्षोभितं मनो मे जलनिधिर् इव मन्दरागेण ॥ VidSrk_25.15 *(851) //* सद्भावोपगता समप्रणयिनी दाराः परस्येति वा $ दूते रागपराभवः क्रियत इत्य् एतन् न मीमांसितम् & येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता % दूति भ्रष्टगुणस्य तस्य निलयं स्वप्ने ऽपि मा गाः पुनः ॥ VidSrk_25.16 *(852) // स्वकार्यबुद्ध्यैव सदा मदर्थे $ दूति प्रवृत्तिं प्रतिपालयन्त्या & त्वया फलेनैव विभावितो ऽयं % मया सहाभिन्नशरीरवादः ॥ VidSrk_25.17 *(853) // वित्तोकस्य /चोलो इति दूतीकोपालम्भव्रज्या % ततः प्रदीपव्रज्या रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः $ कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः & निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- % कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु ॥ VidSrk_26.1 *(854) // अतिपीनां तमोराजीं $ तनीयान् सोढुम् अक्षमः & वमतीव शनैर् एष % प्रदीपः कज्जलच्छलात् ॥ VidSrk_26.2 *(855) // /वर्{अतिपीनां/lem /emend, atipãtàü /edKG} निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः $ किं वृत्तकं तरुणयोः सुरतावसाने & इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- % उद्ग्रीविकाम् इव ददाति रतिप्रदीपः ॥ VidSrk_26.3 *(856) // बालां कृशाङ्गीं सुरतानभिज्ञां $ गाढं नवोढाम् उपगूढवन्तम् & विलोक्य जामातरम् एष दीपो % वातायने कम्पम् उपैति भीतः ॥ VidSrk_26.4 *(857) // /चोलो इति प्रदीपव्रज्या॥ 26 ततो ऽपराह्णव्रज्या निद्रान्धानां दिनमणिकराः कान्तिम् अम्भोरुहाणाम् $ उच्चित्यैते बहुगुणम् इवाबिभ्रतः शोणिमानम् & चक्राङ्काणाम् अविरलजलैर् आर्द्रविश्लेषभाजां % वक्षःस्पर्शैर् इव शिशिरतां यान्ति निर्वाप्यमाणाः ॥ VidSrk_27.1 *(858) // दावास्त्रशक्तिर् अयम् एति च शीतभावं $ भास्व्ठज्वलन्ति हृदयानि च कोकयूनाम् & किं ब्रूमहे ऽभ्युदयते च जगत्पिधानं % ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः ॥ VidSrk_27.2 *(859) // उन्मुक्ताभिर् दिवसम् अधुना सर्वतस् ताभिर् एव $ स्वच्छायाभिर् निचुलितम् इव प्रेक्ष्यते विश्वम् एतत् & पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये % चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री ॥ VidSrk_27.3 *(860) // चूडारत्नैः स्फुरद्भिर् विषधरविवराण्य् उज्ज्वलान्य् उज्ज्वलानि $ प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः & किं चामी शल्ययन्तस् तिमिरम् उभयतो निर्भराहस् तमिस्रा- % संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ VidSrk_27.4 *(861) // पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः $ कुहरकटाहकेषु रविधामभिर् उत्क्वथतः & उपरिभराद् इवोत्सलितया छटया गगनं % प्रतिनवसंध्यया सपदि संवलितं शुशुभे ॥ VidSrk_27.5 *(862) // अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि $ स्त्रीलोकोचितम् आचरन्ति सुकृतं वह्नौ विलीय त्विषः & अप्य् एतास् तु चिकीर्षयेव तपसां ताराक्षमाला दिशो % मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥ VidSrk_27.6 *(863) // यावद् भास्करकेसरी प्रविततज्योतिःसटाभासुरो $ हत्वा वासरवारणं वनदरीम् अस्ताचलस्यास्थितः & तावत् संतमसाच्छभल्लपरिषत्संध्यास्त्रम् आपीयते % कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्य् अमूस् तारकाः ॥ VidSrk_27.7 *(864) // अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् $ वेणीदण्डान् इव धृतवती मुक्तसंध्याङ्गरागा & ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या % द्यौः प्रत्यग्रद्युमणिविरहाद् वान्तम् अक्ष्णोर् न याति ॥ VidSrk_27.8 *(865) // परावृत्ता गावस् तरुषु वयसां कूजति कुलं $ पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता & अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस् % त्रिनेत्राभिप्रायप्रतिसदृशम् उन्मार्ष्टि मुरजान् ॥ VidSrk_27.9 *(866) // शित्कण्ठस्य उत्सर्पद्धूमलेखात्विषि तमसि मनाग् विस्फुलिङ्गायमानैर् $ उद्भेदैस् तारकाणां वियति परिगते पश्चिमाशाम् उपेता & खेदेनेवानतासु स्खलदलिरसनास्व् अब्जिनीप्रेयसीषु % प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ॥ VidSrk_27.10 *(867) // प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैर् इतो $ गन्धान्धैर् अभितो मधुव्रतकुलैर् उत्पक्ष्मभिः स्थीयते & वेल्लद्बाहुलताविलोकवलयस्वानैर् इतः सूचित- % व्यापाराश् च नियोजयन्ति विविधान् वराङ्गना वर्णकान् ॥ VidSrk_27.11 *(868) // व्रजति कलितस्तोकालोको नवीनजवारुण- $ च्छविरविर् असौ स्वेच्छादृश्यो दिशं भृशम् अप्पतेः & ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां % शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः ॥ VidSrk_27.12 *(869) // रघुनन्दनस्य कालव्यालहतं वीक्ष्य $ पतन्तं भानुम् अम्बरात् & ओषधीशं समादाय % धावतीव पितृप्रसूः ॥ VidSrk_27.13 *(870) // जगन्नेत्रज्योतिः पिबति शनकैर् अन्धतमसं $ कुलायैर् आकृष्टाः क्षणविरतकूजा बलिभुजः & तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद् % वपुर् मग्नग्रीवो डमरितशिराः पश्यति दिशः ॥ VidSrk_27.14 *(871) // विद्दूकस्य ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर् $ ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः & जिह्वेव सार्द्ररुधिरारुणसूर्यमांस- % ग्रासार्थिनी नभसि विस्फुरति स्म संध्या ॥ VidSrk_27.15 *(872) // स्नातीव मन्दरगनो ऽस्तमिते ऽद्य मित्रे $ सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः & एतज् जगन्नयनहारि घनं तमो ऽस्य % पृष्ठे श्रियं विततकुन्तलवत् तनोति ॥ VidSrk_27.16 *(873) // पृथुगगनकबन्धस्कन्धचक्रं किम् एतत् $ किम् उ रुधिरकपालं कालकापालिकस्य & लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं % जनयति हि वितर्कान् सांध्यम् अर्कस्य बिम्बम् ॥ VidSrk_27.17 *(874) // यागे भास्वति वृद्धसारसशिरःशोणे ऽस्तशृङ्गाश्रयं $ व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर् नभः & माहेन्द्री दिग् अपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी % भात्य् एषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः ॥ VidSrk_27.18 *(875) // अचलसिंहस्य अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य /* घनवासनैर् मयूखैः कुसुम्भकुसुमायते तरणिः ॥ VidSrk_27.19 *(876) //* चक्रपाणेः दिनमणिर् अनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति /* अनुरूपार्घम् अलब्ध्वा पुनर् इव रत्नाकरे निहितः ॥ VidSrk_27.20 *(877) //* श्रीधर्मपालस्य निर्यद्वासरजीवपिण्डकरणिं बिभ्रत् कवोष्णैः करैर् $ माञ्जिष्ठं रविबिम्बम् अम्बरतलाद् अस्ताचले लुण्ठति & किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग् % धूमध्यामपुराणचित्ररचनारूपं जगज् जायते ॥ VidSrk_27.21 *(878) // राजशेखरस्य घर्मत्विषि स्फुरितरत्नशिलाक्रमेण $ मेरोर् नितम्बकटकान् अवगाहमाने & वल्गत्तुरङ्गखुरचूर्णितपद्मराग- % धूलीव वातवलितोल्लसति स्म सन्ध्या ॥ VidSrk_27.22 *(879) // अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् /* नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥ VidSrk_27.23 *(880) //* प्रथमम् अलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर् $ विरलविरलैर् अन्तःपत्रैर् मनाङ् मिलितं ततः & तदनु वलनामात्रं किंचिद् व्यधायि बहिर् दलैर् % मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥ VidSrk_27.24 *(881) // दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा $ तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः & निर्वाणाज् जलविप्रकीर्णनिवहश्यामत्वम् आतन्वते % प्राग् विप्लुष्टतमोगुरोर् अभिनवास् तस्यास् तमिस्रत्विषः ॥ VidSrk_27.25 *(882) // बुद्धाकरस्य अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः /* वस्ते ऽन्धकारकम्बलम् अमरशयने दिनाध्वन्यः ॥ VidSrk_27.26 *(883) //* मलयवातस्य नृत्यश्रमात् करनखोदरपीतवान्तैः $ स्वेदार्द्रभस्ममयबिन्दुभिर् इन्दुगौरैः & संत्यज्य तारकितम् एतद् इति प्रवादं % व्योमाङ्गणं गणय चित्रितम् ईश्वरेण ॥ VidSrk_27.27 *(884) // लक्ष्मीधरस्य /चोलो इत्य् अपराह्णव्रज्या॥ 27 ततो ऽन्धकारव्रज्या॥ 28 किं स्वर्भानुर् असौ विलिम्पति जगद् देहप्रभाविस्तरैस् $ तीव्रांशोः पततः पतत्य् अथ करालम्बावकृष्टं नभः & किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः % संकल्पान् इति मांसलं वितनुते कादम्बनीलं तमः ॥ VidSrk_28.1 *(885) // निष्यन्दस्फुरिताभिर् ओषधिरुचां शैलाः शिखाभक्तिभिः $ शब्दैः प्राणभृतो गृहीतसुमनोवासैर् मरुद्भिर् द्रुमाः & ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल् % लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः ॥ VidSrk_28.2 *(886) // मनोविनोदस्य द्राक्पर्यस्तगभस्तिर् अस्तमयते माणिक्यशोणो रविः $ सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् & शोच्यन्ते वयसां गणैर् इत इतः पर्यन्तचैत्यद्रुमाः % किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी ॥ VidSrk_28.3 *(887) // चक्षुर्लग्नम् इवातिमांसलमसीवर्णायते यन् नभः $ पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः & विन्यस्तात्मपदप्रमाणकम् इदं भूमीतलं ज्ञायते % किं चान्यत् करसंगमैकगमकः स्वाङ्गे ऽपि सम्प्रत्ययः ॥ VidSrk_28.4 *(888) // घनतमतिमिरघुणोत्करजग्धानाम् इव पतन्ति काष्ठानाम् /* छिद्रैर् अमीभिर् उडुभिः किरणव्याजेन चूर्णानि ॥ VidSrk_28.5 *(889) //* % QUOTE अनर्घराघव 2.53 मुरारेः रहःसंकेतस्थो घनतमतमःपुञ्जपिहित- $ वृथोन्मेषं चक्षुर् मुहुर् उपदधानः पथि पथि & सडत्काराद् अल्पाद् अपि निभृतसम्प्राप्तरमणी- % भ्रमभ्राम्यद्बाहुर् दमदमिकयोत्ताम्यति युवा ॥ VidSrk_28.6 *(890) // नोः॥ हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतद् आवेद्यतां $ ग्रस्तं हन्त निशाचरैर् इव तमःस्तोभैः समस्तं जगत् & कालः सो ऽपि किम् अस्ति यत्र भगवान् उद्गम्य शीतद्युतिर् % ध्वान्तौघाद् भुवम् उद्धरिष्यति हरिः पातालगर्भाद् iva ॥ VidSrk_28.7 *(891) // /var{kasyaitad/lem /emend, kasyetad /edKG} vijayendrasya उत्सारितो हसितदीधितिभिः कपोलाद् $ एकावलीभिर् अवधूत इव स्तनेभ्यः & अङ्गेष्व् अलब्धपरिभोगसुखो ऽन्धकारो % गृह्णाति केशरचनासु रुषेव नारीः ॥ VidSrk_28.8 *(892) // व्योम्नस् तापिच्छगुच्छावलिभिर् इव तमोवल्लरीभिर् व्रियन्ते $ पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव & वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं % प्रारम्भे ऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ VidSrk_28.9 *(893) // अत्युत्सार्य बहिर् विटङ्गवडभीगण्डस्थलश्यामिकां $ भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः & आरूढस्य भरेण यौवनम् इव ध्वान्तस्य नक्तं मुखे % निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥ VidSrk_28.10 *(894) // भट्टगणपतेः तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रम् इव /* वियद् इव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते ॥ VidSrk_28.11 *(895) //* उत्तंसः केकिपिच्छैर् मरकतवलयश्यामले दोःप्रकाण्डे $ हारः सारेन्द्रनीलैर् मृगमदरचितो वक्त्रपत्रप्रपञ्चः & नीलाब्जैः शेखरश्रीरसितवसनता चेत्य् अभीकाभिसारे % सम्प्रत्य् एणेक्षणानां तिमिरभरसखी वर्तते वेशलीला ॥ VidSrk_28.12 *(896) // राजशेखरस्यैतौ /चोलो इत्य् अन्धकारव्रज्या॥ 28 ततश् चन्द्रव्रज्या॥ 29 शृङ्गारे सूत्रधारः कुसुमशरमुनेर् आश्रमे ब्रह्मचारी $ नारीणाम् आदिदेवस् त्रिभुवनमहितो रागराज्ये पुरोधाः & ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर् % देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥ VidSrk_29.1 *(897) // वसुकल्पस्य शशधरः कुमुदाकरबान्धवः $ कमलषण्डनिमीलनपण्डितः & अयम् उदेति करेण दिगङ्गनाः % परिमृषन्न् इव कुङ्कुमकान्तिना ॥ VidSrk_29.2 *(898) // राजश्रियः लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर् $ भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर & स्वच्छज्योत्स्नामृतरसनदीस्रोतसाम् एकशैलः % सो ऽयं श्रीमान् उदयति शशी विश्वसामान्यदीपः ॥ VidSrk_29.3 *(899) // एतौ राजश्रियः कर्पूरैः किम् अपूरि किं मलयजैर् आलेपि किं पारदैर् $ अक्षालि स्फटिकोपलैः किम् अघटि द्यावापृथिव्योर् वपुः & एतत् तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ % दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु ॥ VidSrk_29.4 *(900) // कलाधारो वक्रः स्फुरदधररागो नवतनुर् $ गलन्मानावेशास् तरुणरमणीर् नागर इव & घनश्रोणीबिम्बे नयनमुकुले चाधरदले % कपोले ग्रीवायां कुचकलशयोश् चुम्बति शशी ॥ VidSrk_29.5 *(901) // श्रीकण्ठस्य सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर् $ गौराङ्गीवदनोपमापरिचितस् तारावधूवल्लभः & चन्द्रः सुन्दरि दृश्यताम् अयम् इतश् चण्डीशचूडामणिः % सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः ॥ VidSrk_29.6 *(902) // लेखाम् अनङ्गपुरतोरणकान्तिभाजम् $ इन्दोर् विलोकय तनूदरि नूतनस्य & देशान्तरप्रणयिनोर् अपि यत्र यूनोर् % नूनं मिथः सखि मिलन्ति विलोकितानि ॥ VidSrk_29.7 *(903) // एतौ राजशेखरस्य नैतन् नभो लवणतोयनिधिर् एष पश्य $ छायापथश् च न भवत्य् अयम् अस्य सेतुः & नायं शशि निबिडपिण्डितभोग एष % शेषो न लाञ्छनम् इदं हरिर् एष सुप्तः ॥ VidSrk_29.8 *(904) // कपाले मार्जारः पय इति करांल् लेढि शशिनस् $ तरुच्छिद्रप्रोतान् बिसम् इव करी संकलयति & रतान्ते तल्पस्थान् हरति वनिताप्य् अंशुकम् इति % प्रभामत्तश् चन्द्रो जगद् इदम् अहो विक्लवयति ॥ VidSrk_29.9 *(905) // भवति भविष्यति किम् इदं निपतिष्यति बिम्बम् अम्बराच् छशिनः /* अहम् अपि चन्दनपङ्कैर् अङ्कम् अनङ्कं करिष्यामि ॥ VidSrk_29.10 *(906) //* भिक्षुसुमतेः चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः $ कलङ्कस् तत्रत्यो वहति मलिनाङ्गारतुलनाम् & इदं त्व् अस्य ज्योतिर् दरदलितकर्पूरधवलं % मरुद्भिर् भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥ VidSrk_29.11 *(907) // सद्यश् चन्दनपङ्कपिच्छिलम् इव व्योमाङ्गणं कल्पयन् $ पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः & उद्गच्छत्य् अयम् अच्छमौक्तिकमणिप्रालम्बलम्बैः करैर् % मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी ॥ VidSrk_29.12 *(908) // असाव् एकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् $ कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः & पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां % कटाक्षेभ्यो बिभ्यन् निभृतम् इव चन्द्रो ऽभ्युदयते ॥ VidSrk_29.13 *(909) // उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- $ संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः & अप्य् उस्रैर् धवलीभवत्सु गिरिषु क्षुब्धो ऽयम् उन्मज्जता % विश्वेनेव तमोमयो निधिर् अपाम् अह्नाय फेनायते ॥ VidSrk_29.14 *(910) // काश्मीरेण दिहानम् अम्बरतलं वामभ्रुवाम् आनन- $ द्वैराज्यं विदधानम् इन्दुदृषदां भिन्दानम् अम्भःशिराः & प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- % क्षीवोत्सङ्गकुरङ्गम् ऐन्दवम् इदं तद्बिम्बम् उज्जृम्भते ॥ VidSrk_29.15 *(911) // नैवायं भगवान् उदञ्चति शशी गव्यूतिमात्रीम् अपि $ द्याम् अद्यापि तमस् तु कौरवकुलश्रीचाटुकाराः कराः & मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते % जीवग्राहम् इव क्वचित् क्वचिद् अपि च्छायासु गृह्णन्ति च ॥ VidSrk_29.16 *(912) // किं नु ध्वान्तपयोधिर् एष कतकक्षोदैर् इवेन्दोः करैर् $ अत्यच्छो ऽयम् अधश् च पङ्कम् अखिलं छायापदेशाद् अभूत् & किं वा तत्करकर्तरीभिर् अभितो निस्तक्षणाद् उज्ज्वलं % व्योमैवेदम् इतस् ततश् च पतिताश् छायाछलेन त्वचः ॥ VidSrk_29.17 *(913) // दलविततिभृतां तले तरूणाम् $ इह तिलतण्डुलितं मृगाङ्करोचिः & मदचपलचकोरचञ्चुकोटी- % कवलनतुच्छम् इवान्तरान्तराभूत् ॥ VidSrk_29.18 *(914) // तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका- $ कपाटघ्नीम् इन्दुः किरणलहरीम् उल्ललयति & समन्ताद् उन्मीलद्बहलजलबिन्दुस्तबकिनो % यथा पुञ्जायन्ते प्रतिगुडकम् एणाङ्कमणयः ॥ VidSrk_29.19 *(915) // भूयस्तराणि यद् अमूनि तमस्विनीषु $ ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः & संध्यानलेन भृशम् अम्बरमूषिकायाम् % आवर्तितैर् उडुभिर् एव भृतो ऽयम् इन्दुः ॥ VidSrk_29.20 *(916) // यं प्राक् प्रत्यग् अवाग् उदञ्चि ककुभां नामानि सम्बिभ्रतं $ ज्योत्स्नाजालझलज्झलाभिर् अभितो लुम्पन्तम् अन्धं तमः & प्राचीनाद् अचलाद् इतस् त्रिजगताम् आलोकबीजाद् बहिर् % निर्यान्तं हरिणाङ्कम् अङ्कुरम् इव द्रष्टुं जनो जीवति ॥ VidSrk_29.21 *(917) // प्राचीनाचलचूलचन्द्रमणिभिर् निर्व्यूढपाद्यं निजैर् $ निर्यासैर् उडुभिर् निजेन वपुषा दत्तार्घलाजाञ्जलि & अन्तःप्रौढकलङ्कतुच्छम् अभितः सान्द्रं परिस्तीर्यते % बिम्बाद् अङ्कुरभग्ननैशिकतमःसंदोहम् इन्दोर् महः ॥ VidSrk_29.22 *(918) // मुरारेर् अमी शशिनम् असूत प्राची नृत्यति मदनो हसन्ति ककुभो ऽपि /* कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः ॥ VidSrk_29.23 *(919) //* धर्मकीर्तेः कह्लारस्पर्शिगर्भैः शिशिरपरिगमात् कान्तिमद्भिः कराग्रैश् $ चन्द्रेणालिङ्गितायास् तिमिरनिवसने स्रंसमाने रजन्याः & अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर् % दूरारूढे प्रमोदे हसितम् इव परिस्पष्टम् आशावधूभिः ॥ VidSrk_29.24 *(920) // पाणिनेः अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि $ स्थातुं वाञ्छति मान एष झगिति क्रोधाद् इवालोहितः & उद्यन् दूरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात् % स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी ॥ VidSrk_29.25 *(921) // वसुकल्पस्य यातस्यास्तम् अनन्तरं दिनकृतो वेषेण रागान्वितः $ स्वैरं शीतकरः करं कमनिलीम् आलिङ्गितुं योजयन् & शीतस्पर्शम् अवेत्य सान्द्रम् अनया रुद्धे मुखाम्भोरुहे % हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः ॥ VidSrk_29.26 *(922) // राजशेखरस्य तथोद्दामैर् इन्दोः सरसबिसदण्डद्युतिधरैर् $ मयूखैर् विक्रान्तं सपदि परितः पीततिमिरैः & दिनंमन्या रात्रिश् चकितचकितं कौशिककुलं % प्रफुल्लं निद्राणैः कथम् अपि यथाम्भोरुवहनैः ॥ VidSrk_29.27 *(923) // धोयीकस्य उद्गर्भहूणतरुणीरमणोपमर्द- $ भुग्नोन्नतस्तननिवेशनिभं हिमांशोः & बिम्बं कठोरबिसकाण्डकडारगौरैर् % विष्णोः पदं प्रथमम् अग्रकरैर् व्यनक्ति ॥ VidSrk_29.28 *(924) // तमोभिर् दिक्कालैर् वियद् अपि विलङ्घ्य क्व नु गतं $ गता द्राङ् मुद्रापि क्व नु कुमुदकोषस्य सरसः & क्व धैर्यं तच् चाब्धेर् विदितम् उदयाद्रेः प्रतिसर- % स्थलीमध्यासीने शशिनि जगद् अप्य् आकुलम् इदम् ॥ VidSrk_29.29 *(925) // अपराजितस्य प्रथमम् अरुणच्छायस् तावत् ततः कनकप्रभस् $ तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः & प्रसरति पुनर् ध्वान्तध्वंसक्षमः क्षणदामुखे % सरसबिसिनीकन्दच्छेदच्छविर् मृगलाञ्छनः ॥ VidSrk_29.30 *(926) // चन्द्रः क्षीरम् अपि क्षरत्य् अविरतं धारासहस्रोत्करैर् $ उद्ग्रीवैस् तृषितैर् इवाद्य कुमुदैर् ज्योत्स्नापयः पीयते & क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत् % तत्क्षोभाज् जलबुद्बुधा इव तरन्त्य् आलोहितास् तारकाः ॥ VidSrk_29.31 *(927) // चतुर्णाम् स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बम् अम्बरोद्याने /* किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥ VidSrk_29.32 *(928) //* इह बहलितम् इन्दोर् दीधितीनां प्रभाभिर् $ मदविकलचकोरीचञ्चुमुद्राङ्किताभिः & रतिभरपरिखेदस्रस्तरार्थं वधूनां % करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥ VidSrk_29.33 *(929) // रजनिपुरन्ध्रिरोध्रतिलकस् तिमिरद्विपयूथकेसरी $ रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः & अयम् उदयाचलैकचूडामणिर् अभिनवदर्पणो दिशाम् % उदयति गगनसरसि हंसस्य हसन्न् इव विभ्रमं शशी ॥ VidSrk_29.34 *(930) // बाणस्य एष सान्द्रतिमिरे गगनान्ते $ वारिणीव मलिने यमुनायाः & भाति पक्षपुटगोपितचञ्चू % राजहंस इव शीतमयूखः ॥ VidSrk_29.35 *(931) // गगनतलतडागप्रान्तसीम्नि प्रदोष- $ प्रबलतरवराहोत्खन्यमानश् चकास्ति & परिकलितकलङ्कः स्तोकपङ्कानुलेपो % निजकिरणमृणालीमूलकन्दो ऽयम् इन्दुः ॥ VidSrk_29.36 *(932) // परिणतलवलीफलाभिपाण्डुस् $ तनुर् अभवन् मलिनोदरा हिमांशोः & जनहृदयविभेदकुण्ठितेषोर् % विशिखनिशातशिलेव मन्मथस्य ॥ VidSrk_29.37 *(933) // लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिर् $ आसाद्य भिन्नसमयस् त्रिदशोद्धृतानि & रत्नानि लिप्सुर् इव दिग्भुवनान्तराले % ज्योत्स्नाछलेन धवलो जलधिर् जगाह ॥ VidSrk_29.38 *(934) // गणपतेः पिनष्टीव तरङ्गाग्रैर् $ अर्णवः फेनचन्दनम् & तद् आदाय करैर् इन्दुर् % लिम्पतीव दिगङ्गनाम् ॥ VidSrk_29.39 *(935) // सर्वस्वं गगनश्रिया रतिपतेर् विश्वासपात्रं सखा $ वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः & क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो % देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः ॥ VidSrk_29.40 *(936) // कर्पूरद्रवशीकरोत्करमहानीहारमग्नाम् इव $ प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धाम् इव & स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्ताम् इव क्ष्माम् इमां % कुर्वन् पार्वणशर्वरीपतिर् असऊद्दामम् उद्द्योतते ॥ VidSrk_29.41 *(937) // परमेश्वरस्य असौ बिभ्रत्ताम्रत्विषम् उदयशैलस्य शिरसि $ स्खलन् प्रालेयांशुर् यदि भवति मत्तो हलधरः & तदानीम् एतत् तु प्रतिनवतमालद्युतिहरं % तमो ऽपि व्यालोलं विगलति तदीयं निवसनम् ॥ VidSrk_29.42 *(938) // योगेश्वरस्य यथायं भात्य् अंशून् दिशि दिशि किरन् कुन्दविशदान् $ शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः & तथायं कस्तूरिमदलिखितपत्रावलितुलां % नवाम्भोदच्छेदच्छविर् अपि समारोहति मृगः ॥ VidSrk_29.43 *(939) // शर्वस्य यथैवैष श्रीमांश् चरमगिरिवप्रान्तलजधौ $ सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते & तथायं लावण्यप्रसरमकरन्दद्रवतृषा- % पतद्भृङ्गश्रेणीश्रियम् अपि कलङ्कः कलयति ॥ VidSrk_29.44 *(940) // स्फुटकोकनदारुणं पुरस्ताद् $ अथ जाम्बूनदपत्रपिञ्जराभम् & क्रमलङ्घितमुग्धभावम् इन्दोः % स्फटिकच्छेदनिभं विभाति बिम्बम् ॥ VidSrk_29.45 *(941) // भगीरथस्य वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां $ प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु & अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु % ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ VidSrk_29.46 *(942) // अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः $ समदयवनीगण्डच्छायं पुनर् मधुपिङ्गलम् & तदनु च नवस्वर्णादर्शप्रभं शशिनस् ततस् % तरुणतगराकारं बिम्बं विभाति नभस्तले ॥ VidSrk_29.47 *(943) // रक्तः करं किरति पाण्डुपयोधराग्रे $ चन्द्रो विधूय तिमिरावरणं निशायाः & दिग्योषितस् तद् अवलोक्य कुतूहलिन्यो % ह्रीणाश् च सस्मितम् इवापसरन्ति दूरम् ॥ VidSrk_29.48 *(944) // गोरोचनारुचकभङ्गपिशङ्गिताङ्गस् $ तारापतिर् मसृणम् आक्रमते क्रमेण & गोभिर् नवीनबिसतन्तुवितानगौरैर् % आढ्यं भविष्णुर् अयम् अम्बरम् आवृणोति ॥ VidSrk_29.49 *(945) // असौ समालोकितकाननान्तरे $ विकीर्णविस्पष्टमरीचिकेसरः & विनिर्गतः सिंह इवोदयाचलाद् % गृहीतनिष्पन्दमृगो निशाकरः ॥ VidSrk_29.50 *(946) // पाणिनेः इन्दुम् इन्द्रदिग् असूत सरस्वान् $ उत्तरङ्गभुजराजिर् अनृत्यन् & उज्जहर्ष झषकेतुर् अवापुः % षट्पदाः कुमुदबन्धनमोक्षम् ॥ VidSrk_29.51 *(947) // अभिनन्दस्य मृगेन्द्रस्येव चन्द्रस्य $ मयूखैर् नखरैर् इव & पाटितध्वान्तमातङ्ग- % मुक्ताभा भान्ति तारकाः ॥ VidSrk_29.52 *(948) // गौरत्विषां कुचतटेषु कपोलपीठेष्व् $ एणीदृशां रभसहासम् इवारभन्ते & तन्वन्ति वेल्लनविलासम् इवामलासु % मुक्तावलीषु विशदाः शशिनो मयूखाः ॥ VidSrk_29.53 *(949) // कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् /* ऐशानम् इव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥ VidSrk_29.54 *(950) //* दक्षस्य गते ज्योत्स्नासितव्योम- $ प्रासादाद् दृकतुल्यताम् & हिमांशुमण्डले लक्ष्म % नीलपारावतायते ॥ VidSrk_29.55 *(951) // सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती $ येयं मौक्तिकदामगुम्फनविधौ योग्य-च्छविः प्राग् अभूत् & उन्मेयाकुलशीभिर् अञ्जलिपुटैर् ग्राह्या मृणालाङ्कुरैः % पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ VidSrk_29.56 *(952) // ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद- $ च्छायाधामभृतो मृणाललतिकालावण्यभाजो ऽत्र ये & ये धाराम्बुविडम्बिनः क्षणम् अथो ये तारहारश्रियस् % ते ऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ VidSrk_29.57 *(953) // राजेशेखरस्यैतौ त्रियामावामायाः कमलमृदुगण्डस्थलधृति- $ प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः & तदक्षणः सीम्नेयं यदुरसि मनाग् अञ्जनमयी % मृगच्छाया दैवाद् अघटि न कलङ्कः पुनर् अयम् ॥ VidSrk_29.58 *(954) // ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः $ क्षीराब्धेर् नवनीतकूटम् अवनीतापार्तितोयोपलः & यामिन्यास् तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः % क्रामत्य् एष चकोरयाचकमहः कर्पूरवर्षः शशी ॥ VidSrk_29.59 *(955) // ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः $ संध्यापल्लवपातिनीः कवलयन्न् एकान्ततस् तर्कय & एतस्मिन्न् उदयास्तभूधरतरुद्वन्द्वान्तराले ततैर् % एभिर् भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥ VidSrk_29.60 *(956) // वसुकल्पस्य /चोलो इति चन्द्रव्रज्या॥ 29 ततः प्रत्यूषव्रज्या॥ 30 मध्येव्योमकटिभ्रमास् तु कितवप्राग्भारकोपक्रम- $ क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्य् अमूस् तारकाः & किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः % पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति ॥ VidSrk_30.1 *(957) // क्वैमल्लस्य तमोभिः पीयन्ते गतवयसि पीयूषवपुषि $ ज्वलिष्यन् मार्तण्डोपलपटलधूमैर् इव दिशः & सरोजानां कर्षन्न् अलिमयम् अयस्कान्तमणिवत् % क्षणाद् अन्तःशल्यं तपति पतिर् अद्यापि न रुचाम् ॥ VidSrk_30.2 *(958) // जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस् तारकाः $ प्राचीम् अङ्कुरयन्ति किंचन रुचो राजीवजीवातवः & लूतातन्तुवितानवर्तुलम् इतो बिम्बं दधच् चुम्बति % प्रातः प्रोषितरोचिर् अम्बरतलाद् अस्ताचलं चन्द्रमाः ॥ VidSrk_30.3 *(959) // प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति $ द्वे तिस्रो रमणीयम् अम्बरमणेर् द्याम् उच्चरन्ते रुचः & सूक्ष्मोच्छ्वासम् अपीदम् उत्सुकतया सम्भूय कोषाद् बहिर् % निष्क्रामद्भ्रमरौघसम्भ्रमभराद् अम्भोजम् उज्जृम्भते ॥ VidSrk_30.4 *(960) // एकद्विप्रभृतिक्रमेण गणनाम् एषाम् इवास्तं यतां $ कुर्वाणा समकोचयदृशशतान्य् अम्भोजसंवर्तिकाः & भूयो ऽपि क्रमशः प्रसारयति ताः सम्प्रत्य् अमून् उद्यतः % संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ VidSrk_30.5 *(961) // पीत्वा भृशं कमलकुड्मलशुक्तिकोषा $ दोषातनीतिमिरवृष्टिम् अथ स्फुटन्तः & निर्यन्मधुव्रतकदम्बमिषाद् वमन्ति % बिभ्रन्ति कारणगुणान् इव मौक्तिकानि ॥ VidSrk_30.6 *(962) // अमी मुरारेः ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः $ स्पर्धन्ते ऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः & तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः % पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते ॥ VidSrk_30.7 *(963) // द्वित्रैर् व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर् $ ज्योत्स्नापानभरालसेन वपुषा सुप्ताश् चकोराङ्गनाः & यातो ऽस्ताचलचूलम् उद्वसमधुच्छत्रच्छविश् चन्द्रमाः % प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् ॥ VidSrk_30.8 *(964) // क्षीणान्य् एव तमांसि किं तु दधति प्रौढिं न सम्यग् दृशो $ वासः संवृतम् एव किं तु जहति प्राणेश्वरं नाबलाः & पारावारगतैश् च कोकमिथुनैर् आनन्दतो गद्गदं % साकूतं रुतम् एव किं तु बहलं झात्कृत्य नोड्डीयते ॥ VidSrk_30.9 *(965) // /वर्{झत्कृत्य/lem /emend/ /Ingalls, sàtkçtya /edKG} parisphurata तारकाश् चरत चौरचक्राण्य् अलं $ प्रसर्पत तमांसि रे समय एष युष्मादृशाम् & न यावद् उदयाचलोद्धतरजाः समाक्रामति % प्रभापटलपाटलीकृतनभो.अन्तरालो रविः ॥ VidSrk_30.10 *(966) // प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो $ भृङ्गाः पद्मपुटेषु वर्णसदृशास् तस्येति कृष्टाः करैः & हा कष्टं तिमिरत्विषो वयम् अपि व्यक्तं हता इत्य् अमी % काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ॥ VidSrk_30.11 *(967) // शक्यार्चनः सुचिरम् ईक्ष्णपङ्कजेन $ काश्मीरपिण्डपरिपाटलमण्डलश्रीः & ध्वान्तं हरन्न् अमरनायकपालितायां % देवो ऽभ्युदेति दिशि वासरबीजकोषः ॥ VidSrk_30.12 *(968) // विष्णुहरेः कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य /* प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतो ऽस्तमयम् ॥ VidSrk_30.13 *(969) //* दक्षस्य पत्यौ याते कलानां व्यति गतिवशाद् अस्तम् इन्दौ क्रमेण $ क्रन्दन्ती पत्रिनादैर् विगलिततिमिरस् तोमधम्मिल्लभारा & प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः % प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति ॥ VidSrk_30.14 *(970) // सो ऽहं सुदूरम् अगमं द्विजराजरूढिं $ गाढप्रसक्तिर् अभवं बत वारुणीतः & इत्य् आकलय्य नियतं शशभृत् समस्तम् % अस्ताद् ददौ झगिति झम्पमयं पयोधौ ॥ VidSrk_30.15 *(971) // नरसिंहस्य स्तोकस्तोकम् अभूमिर् अम्बरतले ताराभिर् अस्तं गतं $ गच्छन्त्य् अस्तगिरेः शिरस् तदनु च च्छायादरिद्रः शशी & प्रत्यासन्नतरोदयस्थतरणेर् बिम्बारुणिम्ना ततो % मञ्जिष्ठारसलोहिनी दिग् अपि च प्राची समुन्मीलति ॥ VidSrk_30.16 *(972) // लक्ष्मीधरस्य मुषितमुषितालोकास् तारातुषारकणत्विषः $ सवितुर् अपि च प्राचीमूले मिलन्ति मरीचयः & श्रयति शिथिलच्छायाभोगस् तटीम् अपराम्बुधेर् % जठरलवलीलावण्याच्छच्छविर् मृगलाञ्छनः ॥ VidSrk_30.17 *(973) // शर्वस्य व्रजत्य् अपरवारिधिं रजतपिण्डपाण्डुः शशी $ नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस् तारकाः & कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश् % चकोरनयनारुणा भवति दिक् च सौत्रामणी ॥ VidSrk_30.18 *(974) // राजशेखरस्य लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं $ दीर्घाद् अस्माद् गगनशयनाद् उज्जिहानस्य दर्पात् & सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर् % भ्रश्यत्य् एष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ॥ VidSrk_30.19 *(975) // /var{@tanu@/lem /emend/ /Ingalls, @tuna@ /edKG} तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं $ भानौ कुम्भोद्भव इव पिबत्य् अन्धकारोत्कराम्भः & सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते % यान्त्य् अन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण ॥ VidSrk_30.20 *(976) // आमुद्रन्तस् तम इव सरःसीम्नि सम्भूय पङ्कं $ तारासार्थैर् इव पतिशुचा फेनकैः श्लिष्टपादाः & भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश् चञ्चुचक्रैश् % चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥ VidSrk_30.21 *(977) // भट्टशिवस्वामिनः कृतपादनिगूहनो ऽवसीदन्न् $ अधिकश्यामकलङ्कपङ्कलेखः & गगनोदधिपशिमान्तलग्नो % विधुर् उत्तान इवास्ति कूर्मराजः ॥ VidSrk_30.22 *(978) // शतानन्दस्य अयम् उदयति मुद्राभञ्जनः पद्मिनीनाम् $ उदयगिरिवनालीबालमन्दारपुष्पम् & विरहविधुरकोकद्वन्द्वबन्धुर् विभिन्दन् % कुपितकपिकपोलक्रोधताम्रस् तमांसि ॥ VidSrk_30.23 *(979) // योगेश्वरस्य रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल- $ प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः & गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो % राधामाधवयोः परस्पररहःप्रस्तावनागीतयः ॥ VidSrk_30.24 *(980) // डिम्बोकस्य /चोलो इति प्रत्यूषव्रज्या॥ 30 ततो मध्याह्नव्रज्या मध्याह्ने परिपुञ्जितैस् तरुतलच्छाया मृगैः सेव्यते $ कासारे स्फुटितोदरे सुनिभृतं कीटैर् अहर् नीयते & उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने % झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः ॥ VidSrk_31.1 *(981) // एतस्मिन् दिवसस्य मध्यसमये वातो ऽपि चण्डातप- $ त्रासेनेव न संचरत्य् अहिमगोर् बिम्बे ललाटंतपे & किं चान्यत् परितप्तधूलिलुठनप्लोषासहत्वाद् इव % च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥ VidSrk_31.2 *(982) // आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता $ पश्चात् तापभरेण तानवकृता नीता परं लाघवम् & उत्सङ्गान्तरवर्तिनाम् अनुगमात् सम्पीडिता गाम् इमां % सर्वाङ्गप्रणयप्रियाम् इव तरुच्छाया समालम्बते ॥ VidSrk_31.3 *(983) // मलयराजस्यैते किरति मिहिरे विष्वद्रीचः करान् अतिवामनी $ स्थलकमठवद् देहच्छाया जनस्य विचेष्टते & गजपतिमुखोद्गीर्णैर् आप्यैर् अपि त्रसरेणुभिः % शिशिरमधुराम् एणाः कच्छस्थलीम् अधिशेरते ॥ VidSrk_31.4 *(984) // उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल- $ ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः & भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोर् % आयुःकर्म समापयन्ति धिग् अमूर् मध्ये ऽह्नि शून्या दिशः ॥ VidSrk_31.5 *(985) // मुरारेर् एतौ रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत् पूर्वकेलीर् $ उद्दण्डाब्जच्छदालीतलम् उपगमयेद् राजहंसीकुलानि & अध्येतॄणां दधानं भृशम् अलसदृशां किंचिद् अङ्गावसादं % देवस्यैतत् समन्ताद् भवतु समुचितश्रेयसे मध्यम् अह्नः ॥ VidSrk_31.6 *(986) // पुरुषोत्तमदेवस्य काश्मर्याः कृतमालम् उद्गतदलं कोयष्टिकष्टीकते $ नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्य् अपःपूर्णिकाः & दात्यूहैस् तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं % वीरुन्नीडकपोतकूजितम् अनुक्रन्दन्त्य् अधः कुक्कुभाः ॥ VidSrk_31.7 *(987) // उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकाद् इव $ च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् & किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्- % क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ॥ VidSrk_31.8 *(988) // धर्माशोकस्य धत्ते पद्मतलाद् अलेप्सुर् उपरि स्वं कर्णतालं द्विपः $ शष्पस्तम्बरसान् नियच्छति शिखी मध्येशिखण्डं शिरः & मिथ्या लेढि मृणालकोटिरभसाद् दंष्ट्राङ्कुरं शूकरो % मध्याह्ने महिषश् च वाञ्छति निजच्छायामहाकर्दमम् ॥ VidSrk_31.9 *(989) // विशन्तीनां स्नातुं जघनपरिवेशैर् मृगदृशां $ यद् अम्भः सम्प्राप्तं प्रमदवनवाप्यास् तटभुवम् & गभीरे तन् नाभीकुहरपरिणाहे ऽध्वनि सकृत् % कुहुंकारस्फारं रचयति च नादं नमति च ॥ VidSrk_31.10 *(990) // राजशेखरस्य विष्वङ् मुर्मुरनर्म बिभ्रति पथां गर्भेष्व् अदभ्राः पटु- $ ज्योतिर् मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः & मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं % पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति ॥ VidSrk_31.11 *(991) // ध्वान्तानीलवनाद्रिकोटरगृहेष्व् अध्यासते कोकिलाः $ पान्थाः पोतवद् आपिबन्ति कलुषं धान्याः प्रतप्तं पयः & तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति- % व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच् च्युतम् ॥ VidSrk_31.12 *(992) // धूमो ऽटन्न् अटवीषु चाटुपटलानाटीकयत्य् उच्छलत्- $ पांशुप्रांशुभराभिर् आभिर् अभितो वातोर्मिभिर् वर्त्मनः & उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीर् अपः % कुर्वन्त्य् अच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः ॥ VidSrk_31.13 *(993) // बुद्धाकरगुप्तस्य मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु $ स्थूलत्वाज् जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः & लीलाताण्डवडम्बरैर् अवकिरन् पानीयपूर्णोदरस् % तुण्डाग्रात् क्षणपीतवारिगुडिकाम् उद्गीर्य संलीयते ॥ VidSrk_31.14 *(994) // /चोलो इति मध्याह्नव्रज्या॥ 31 ततो यशोव्रज्या॥ 32 देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु सिस्नासवः $ कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे & तद् याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं % संयच्छ स्वयशः सितासितपयोभेदाद् विवेको ऽस्तु नः ॥ VidSrk_32.1 *(995) // किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस् $ तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः & गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् % उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ VidSrk_32.2 *(996) // विद्यायाः सा चन्द्राद् अपि चन्दनाद् अपि दरव्याकोषकुन्दाद् अपि $ क्षीराब्धेर् अपि शेषतो ऽपि फणिनश् चण्डीशहासाद् अपि & कर्णाटीसितदन्तपत्रमहसो ऽप्य् अत्यन्तम् उद्द्योतिनी % कीर्तिस् ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति ॥ VidSrk_32.3 *(997) // वार्तिककारस्य त्वद्यशोराजहंसस्य $ पञ्जरं भुवनत्रयम् & अमी पानकरङ्काभाः % सप्तापि जलराशयः ॥ VidSrk_32.4 *(998) // बिम्बोकस्य यत् क्षारं च मलीमसं च जलधेर् अम्भस् तद् अम्भोधरैः $ कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा & येनानर्घतया च सुन्दरतया चेदं यशोभिस् तव % स्पर्धाम् एत्य विराजते ननु परिणामो ऽद्भुतो भौतिकः ॥ VidSrk_32.5 *(999) // अचलसिंहस्य दृष्टं संगरसाक्षिभिर् निगदितं वैतालिकश्रेणिभिर् $ न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् & उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां % दारैर् उज्जयनीभुजङ्ग भवतश् चन्द्रावदातं यशः ॥ VidSrk_32.6 *(1000) // उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर् लम्भितः क्षीरसिन्धोः $ को विन्ध्यः कश् च गौरीगुरुर् इति मरुताम् अभ्युदस्तो विवेकः & नीताः कर्कत्वम् अर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा % राजन्न् उदामगौरैर् अजनि च रजनीवल्लभस् त्वद्यशोभोः ॥ VidSrk_32.7 *(1001) // अभिनन्दस्य निर्मुक्तशेषधवलैर् अचलेन्द्रमन्थ- $ संक्षुब्धदुग्धमयसागरगर्भगौरैः & राजन्न् इदं बहुलपक्षदलन्मृगाङ्क- % च्छेदोज्ज्वलैस् तव यशोभिर् अशोभि विश्वम् ॥ VidSrk_32.8 *(1002) // स्वस्ति क्षीराब्धिमध्यान् निजदयितभुजाभ्यन्तरस्थाब्जहस्ता $ क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् & क्षेमं मे ऽन्यद् युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर् % देवो निद्रादरिद्रः सफलयति हरिर् यौवनर्द्धिं ममेति ॥ VidSrk_32.9 *(1003) // त्वत्कीर्तिर् जातजाड्येव $ सप्ताम्भोनिधिमज्जनात् & प्रतापाय जगन्नाथ % याता मार्तण्डमण्डलम् ॥ VidSrk_32.10 *(1004) // का त्वं कुन्तलमल्लकीर्तिर् अहह क्वासि स्थिता न क्वचित् $ सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् तथा कान्तयः & वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः % कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः ॥ VidSrk_32.11 *(1005) // आसीद् उप्तं यद् एतद् रणभुवि भवता वैरिमातङ्गकुम्भान् $ मुक्ताबीजं तद् एतत् त्रिजगति जनयामास कीर्तिद्रुमं ते & शेषो मूलं प्रकाण्डं हिमगिरिर् उदधिर् दुग्धपूरालवालं % ज्योत्स्ना शाखाप्रतानः कुसुमम् उडुचयो यस्य चन्द्रः फलं च ॥ VidSrk_32.12 *(1006) // अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिम् इन्दूज्वलाम् $ उच्चैर् गायति निष्कलङ्किमदशामाद् आस्यते चन्द्रमाः & गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद % स्वामिन्न् अङ्कमृगः कियन्ति हि दिनान्य् एतस्य वर्तिष्यते ॥ VidSrk_32.13 *(1007) // अभयम् अभयं देव ब्रूमस् तवासिलतावधूः $ कुवलयदलश्यामा शत्रोर् उरःस्थलशायिनी & समयसुलभां कीर्तिं भव्याम् असूत सुताम् असाव् % अपि रमयितुं रागान्धेव भ्रमत्य् अखिलं जगत् ॥ VidSrk_32.14 *(1008) // अमरसिंहस्य द्याम् आवृणोति धरणीतलम् आतनोति $ पातालमूलतिमिराणि तिरस्करोति & हारावलीहरिणलक्ष्महराट्टहास- % हेरम्बदन्तहरिशङ्खनिभं यशस् ते ॥ VidSrk_32.15 *(1009) // देव त्वद्यशसि प्रसर्पति शनैर् लक्ष्मीसुधोच्चैःश्रवश्- $ चन्द्रैरावतकौस्तुभाः स्थितिम् इवामन्यन्त दुग्धोदधौ & किं त्व् एकः परम् अस्ति दूषणकणो यन् नोपयाति भ्रमात् % कृष्णं श्रीः शितिकण्ठम् अद्रितनया नीलाम्बरं रेवती ॥ VidSrk_32.16 *(1010) // ऐरावणन्ति करिणः फणिनो ऽप्य् अशेषाः $ शेषन्ति हन्त विहगा अपि हंसितारः & नीलोत्पलानि कुमुदन्ति च सर्वशैलाः % कैलासितुं व्यवसिता भवतो यशोभिः ॥ VidSrk_32.17 *(1011) // रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः $ पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् आपादयेत् & एकाकिन्य् अपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् % हेलाभिस् तव देव देव कीर्तिवनिता यस्मात् समुल्लङ्घति ॥ VidSrk_32.18 *(1012) // न तच् चित्रं यत् ते विततकरवालोग्ररसनो $ महीभारं वोढुं भुजभुजगराजः प्रभवति & यद् उद्भूतेनेदं नवबिसलतातन्तुशुचिना % यशोनिर्मोकेण स्थगितम् अवनीमण्डलम् अभूत् ॥ VidSrk_32.19 *(1013) // संघश्रियः श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक- $ षण्डप्रभापरिभवप्रभवास् तुदन्ति & त्वत्कीर्तयो गगनदिग्वलयं तदन्तः- % पिण्डीभवन्निबिडमूर्तिपरम्पराभिः ॥ VidSrk_32.20 *(1014) // बुद्धाकरगुप्तस्य अपनय महामोहं राजन्न् अनेन तवासिना $ कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् & यद् अरिरुधिरं पायं पायं कुसुम्भरसारुणं % झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥ VidSrk_32.21 *(1015) // दक्षस्य त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते $ तत्तातस् तु विभूषणः स किम् अपि ब्रह्मौकसि द्योतते & युष्माभिस् त्रिभिर् एभिर् अर्पिततनुस् त्वत्कीर्तिर् उज्जृम्भिणी % माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् ॥ VidSrk_32.22 *(1016) // वसुकल्पस्य जनानुरागमिश्रेण $ यशसा तव सर्पता & दिग्वधूनां मुखे जातम् % अकस्माद् अर्धकुङ्कुमम् ॥ VidSrk_32.23 *(1017) // इन्दोर् लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर् $ दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि & अद्याप्य् उर्वीवलयतिलक श्यामलिम्नावलिप्तान्य् % आभासन्ते वद धवलितं किं यशोभिस् त्वदीयैः ॥ VidSrk_32.24 *(1018) // /चोलो इति यशोव्रज्या॥ 32 ततो ऽन्यापदेशव्रज्या॥ 33 अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान् $ अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् & किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे % महागम्भीरो ऽयं जलधिर् इह कस् त्वां गणयति ॥ VidSrk_33.1 *(1019) // मुरारेः अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ $ वासो नाल्पतपःफलं यद् अपरं दोषो ऽयम् एको महान् & शम्बूको ऽपि यद् अत्र दुर्लभतरई रत्नैर् अनर्घैः सह % स्पर्धाम् एकनिवासकारणवशाद् एकान्ततो वाञ्छति ॥ VidSrk_33.2 *(1020) // पद्माकरः परिमितो ऽपि वरं स एव $ यस्य स्वकामवशतः परिभुज्यते श्रीः & किं तेन नीरनिधिना महता तटे ऽपि % यस्योर्मयः प्रकुपिता गलहस्तयन्ति ॥ VidSrk_33.3 *(1021) // दामोदरस्य नीरे ऽस्मिन्न् अमृतांशुम् उत्सुकतया कर्तुं करे कौतुकिन् $ मा निम्ने ऽवतरार्जवाद् इयम् अधस् तस्य प्रतिच्छायिका & मर्त्ये ऽस्य ग्रहणं क्व दर्शनसुधाप्य् उन्मुक्तनेत्रश्रियां % स्वर्लोके ऽपि लवः शवेश्वरजटाजूटैकचूडामणिः ॥ VidSrk_33.4 *(1022) // वल्लणस्य केनासीनः सुखम् अकरुणेनाकराद् उद्धृतस् त्वं $ विक्रेतुं वा त्वम् अभिलषितः केन देशान्तरे ऽस्मिन् & यस्मिन् वित्तव्ययभरसहो ग्राहकस् तावद् आस्तां % नास्ति भ्रातर् मरकतमणे त्वत्परीक्षाक्षमो ऽपि ॥ VidSrk_33.5 *(1023) // मूर्धारोपणसत्कृतैर् di'si दिशि क्षुद्रैर् विहङ्गैर् गतं $ छायादाननिराकृतश्रमभ्रैर् नष्टं मृगैर् भीरुभिः & हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्वलैर् % एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥ VidSrk_33.6 *(1024) // अयं वाराम् एको निलय इति रत्नाकर इति $ श्रितो ऽस्माभिस् तृष्णातरलितमनोभिर् जलनिधिः & क एवं जानीते निजकरपुटीकोटरगतं % क्षणाद् एनं ताम्यत्तिमिमकरम् आपास्यति मुनिः ॥ VidSrk_33.7 *(1025) // कविनन्दस्य जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः $ क्रीडा स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः & अप्य् अस्माद् अवतार एव भवतो नोन्मादभेरीरवः % सम्यङ् मूर्छितिकेलयः पुनर् इमे भृङ्ग द्विर् अभ्याहतिः ॥ VidSrk_33.8 *(1026) // अङ्गेनाङ्गम् अनुप्रविश्य मिलतो हस्तावलेपादिभिः $ का वार्ता युधि गन्धसिन्धुरपतेर् गन्धो ऽपि चेत् के द्विपाः & जेतव्यो ऽस्ति हरेः स लाञ्छनम् अतो वन्दामहे ताम् अभूद् % यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ VidSrk_33.9 *(1027) // वल्लणस्यैतौ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः $ कल्लोलाः क्षणभङ्गुराः पुनर् अमी नीताः पराम् उन्नतिम् & अन्तः प्रस्तरसंग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा % भ्रातः शोण न सो ऽस्ति यो न हसति त्वत्सम्पदां विप्लवे ॥ VidSrk_33.10 *(1028) // अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः $ किम् एभिर् निर्घोषैः सृज झटिति झाट्कारि सलिलम् & अये पश्यावस्थाम् अकरुणसमीरव्यतिकर- % स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः ॥ VidSrk_33.11 *(1029) // युक्तं त्यजन्ति मधुपाः सुमनोविनाश- $ काले यद् एनम् अवनीरुहम् एतद् अस्तु & एतत् त्व् अदृष्टचरम् अश्रुतवार्तम् एताः % शाखात्वचो ऽपि तनुकाण्डसमास् त्यजन्ति ॥ VidSrk_33.12 *(1030) // स वन्द्यः पाथोदः स खलु नयनानन्दजननः $ परार्थे नीचे ऽपि व्रजति लघुतां यो ऽर्थिसुभगाम् & कथापि श्रोतव्या भवति हतकेतोर् न च पुनर् % जनानां ध्वंसाय प्रभवति हि यस्योद्गतिर् अपि ॥ VidSrk_33.13 *(1031) // उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी- $ घनामोदाहूतभ्रमरभरझङ्कारमधुराम् & अपश्यत् कासारश्रियम् अमृतवर्तिप्रणयिनीं % सुखं जीवत्य् अन्धूदरविवरवर्ति प्लवकुलम् ॥ VidSrk_33.14 *(1032) // मैत्रीश्रियः सुवर्णकार श्रवणोचितानि $ वस्तूनि विक्रेतुम् इहागतस् त्वम् & कुतो ऽपि नाश्रावि यद् अत्र पल्ल्यां % पल्लीपतिर् यावद् अविद्धकर्णः ॥ VidSrk_33.15 *(1033) // यस्यावन्ध्यरुषः प्रतापवसतेर् नादेन धैर्यद्रुहां $ शुष्यन्ति स्म मदप्रवाहसरितः सद्यो ऽपि दिग्दन्तिनाम् & दैवात् कष्टदशावशं गतवतः सिंहस्य तस्याधुना % कर्षत्य् एष करेण केशरसटाभारं जरत्कुञ्जरः ॥ VidSrk_33.16 *(1034) // उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास् $ तत् तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् & आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना % सर्वं विश्वजयैकसाधनम् इदं लब्धं न किंचित् कृतम् ॥ VidSrk_33.17 *(1035) // हंहो जनाः प्रतिपथं प्रतिकाननं च $ तिष्ठन्तु नाम तरवः फलिता नताश् च & अन्यैव सा स्थितिर् अहो मलयद्रुमस्य % यद् गन्धमात्रम् अपि तापम् अपाकरोति ॥ VidSrk_33.18 *(1036) // यन् नीडप्रभवो यद् अञ्जनरुचिर् यत् खेचरो यद् द्विजस् $ तेन त्वं स्वजनः किलेति करटैर् यत् तैर् उपब्रूयसे & तत्रातीन्द्रियमोदिमांसलरसोद्गारस् तवैष ध्वनिर् % दोषो ऽभूत् कलकण्ठनायक निजस् तेषां स्वभावो हि स ॥ VidSrk_33.19 *(1037) // वल्लणस्य किं ते नम्रतया किम् उन्नततया किं ते घनच्छायया $ किं ते पल्लवलीलया इम् अनया चाशोक पुष्पश्रिया & यत् त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन् नन्व् अहो % न स्वादूनि मृदूनि खादति फलान्य् आकण्ठम् उत्कण्ठितः ॥ VidSrk_33.20 *(1038) // कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल् $ लूत्वा वृक्षान् अहह दहसि भ्रातर् अङ्गारकार & किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम् % अध्वन्यानाम् अशरणमरुप्रान्तरे को ऽभ्युपायः ॥ VidSrk_33.21 *(1039) // रज्ज्वा दिशः प्रवितताः सलिलं विषेण $ पाशैर् मही हुतवहज्वलिता वनान्ताः & व्याधाः पदान्य् अनुसरन्ति गृहीतचापाः % कं देशम् आश्रयतु यूथपतिर् मृगाणाम् ॥ VidSrk_33.22 *(1040) // आदाय वारि परितः सरितां शतेभ्यः $ किं नाम साधितम् अनेन महार्णवेन & क्षारीकृतं च वडवादहने हुतं च % पातालकुक्षिकुहरे विनिवेशितं च ॥ VidSrk_33.23 *(1041) // सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः कुर्वते $ सम्भाव्यच्छदवाञ्छयैव तरवः केचित् कृतघ्नव्रताः & नामन्यन्त तदातनीम् अपि निजच्छायाक्षतिं तैः पुनस् % तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते ॥ VidSrk_33.24 *(1042) // मदोष्मासंतापाद् वनकरिघटा यत्र विमले $ ममज्जुर् निःशेषं तटनिकट एवोन्नतकराः & गते दैवाच् छोषं वरसरसि तत्रैव तरला % बलग्रासत्रासाद् विशति शफरी पङ्कमधुना ॥ VidSrk_33.25 *(1043) // यद् वीचिभिः स्पृशसि गगनं यच् च पातालमूलं $ रत्नैर् उद्द्योतयसि पयसा यद् धरित्रीं पिधत्से & धिक् तत् सर्वं तव जलनिधे यद् विमुच्याश्रुधारास् % तीरे नीरग्रहणरभसैर् अध्वगैर् उज्झितो ऽसि ॥ VidSrk_33.26 *(1044) // लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर् $ माद्यत्य् अभ्रमुवल्लभो ऽपि सततं तत् कालकूटं विषम् & इत्य् अन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते % बाढं वाडवनामधेयदहनव्याजेन वारांनिधिः ॥ VidSrk_33.27 *(1045) // /var{@bhramu@/lem /emend/ /Ingalls, @trabhramu@ /edKG} यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी- $ कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः & दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खाते ऽपि कामं स्तुतः % स्मेरो ऽयं शरभः परां हृदि घृणाम् आयाति जातिस्मरः ॥ VidSrk_33.28 *(1046) // एकेनापि पयोधिना जलमुचस् ते पूरिताः कोटिशो $ जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णो ऽपि तोयव्ययः & आहो शुष्यति दैवदृष्टिवलनाद् अम्भोभिर् अम्भोमुचः % सम्भूयापि विधातुम् अस्य रजसि स्तैमित्यम् अप्य् अक्षमाः ॥ VidSrk_33.29 *(1047) // मर्यादाभङ्गभीतेर् अमितरसतया धैर्यगाम्भीर्ययोगान् $ न क्षोभ्यन्त्य् एव तावन् नियमितसलिलाः सर्वैते समुद्राः & आहो क्षोभं व्रजेयुः क्वचिद् अपि समये दैवयोगात् तदानीं % न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वम् एकार्णवं स्यात् ॥ VidSrk_33.30 *(1048) // श्रुतं दूरे रत्नाकर इति परं नाम जलधेर् $ न चास्माभिर् दृष्टा नयनपथगम्यस्य मणयः & पुरो नः सम्प्राप्तास् तटभुवि सलिप्सं तु वसताम् % उदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश् च मकराः ॥ VidSrk_33.31 *(1049) // सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं $ त्वाम् आलोक्य महीरुहं वयम् अमी मार्गं विहायागताः & अन्तस् ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्- % वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस् तदानीं भवान् ॥ VidSrk_33.32 *(1050) // परभृतशिशो मौनं तावद् विधेहि नभस्तलोत्- $ पतनविषये पक्षौ स्यातां न यावद् इमौ क्षमौ & ध्रुवम् इतरथा द्रष्टव्यो ऽसि स्वजातिविलक्षण- % ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥ VidSrk_33.33 *(1051) // मज्जत्कोठरनखरक्षतकृत्तिकृत्त- $ रक्तच्छटाछुरितकेसरभारकायः & सिंहो ऽप्य् अलङ्घ्यमहिमा हरिनामधेयं % धत्ते जरत्कपिर् अपीति किम् अत्र वाच्यम् ॥ VidSrk_33.34 *(1052) // क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः $ क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः & क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता % मलयज सखे मा गाः खेदं गुणास् तव दूषणम् ॥ VidSrk_33.35 *(1053) // वदत विदितजम्बूद्वीपसंवृत्तवार्तां $ कथम् अपि यदि दृष्टं वारिवाहं विहाय & सरिति सरसि सिन्धौ चातकेनार्पितो ऽसाव् % अपि बहलपिपासापांशुलः कण्ठनालः ॥ VidSrk_33.36 *(1054) // लक्ष्मीधरस्य उच्चैर् उन्मथितस्य तेन बलिना दैवेन धिक् कर्मणा $ लक्ष्मीम् अस्य निरस्यतो जलनिधेर् जातं किम् एतावता & गाम्भीर्यं किम् अयं जहाति किम् अयं पुष्णाति नाम्भोधरान् % मर्यादां किम् अयं भिनत्ति किम् अयं न त्रायते वाडवम् ॥ VidSrk_33.37 *(1055) // उन्मुक्तक्रमहारिभेरुशिखरात् क्रामन्तम् अन्यो धरः $ को ऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः & तस्माद् दुर्गम् अशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज % त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥ VidSrk_33.38 *(1056) // वल्लणस्य दुर्दिनानि प्रशान्तानि $ दृष्टस् त्वं तेजसां निधिः & अथाशाः पूरयन्न् एव % किं मेघैर् व्यवधीयते ॥ VidSrk_33.39 *(1057) // व्याप्याशाः शयितस्य वीचिशिखरैर् उल्लिख्य खं प्रेङ्खतः $ सिन्धोर् लोचनगोचरस्य महिमा तेषां तनोत्य् अद्भुतम् & संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर् नीरवो % यैर् नायं करकुण्डिकोदरलघुर् दृष्टो मुनेर् अञ्जलौ ॥ VidSrk_33.40 *(1058) // अभिनन्दस्य भेकैः कोठरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः $ पाठीनैः पृथुपङ्कपीठलुठनाद् अस्मिन् मुहुर् मूर्छितम् & तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच्चेष्टितं % येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ VidSrk_33.41 *(1059) // द्वन्दूकस्य हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा $ हत्वैनं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता & एवं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो % नालं प्लावयितुं जगज् जलन्हिधिर् धैर्यं यद् आलम्बते ॥ VidSrk_33.42 *(1060) // सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया $ सन्मार्गो ऽयम् अलंकृतः किम् अपरं त्वं मूर्तिभेदो हरेः & किं चान्यत् फलभोगहृष्टमुखरास् त्वाम् आश्रिताः पत्रिणो % यत् पुंस्कोकिलकूजितं विदधते तन् नानुरूपं परम् ॥ VidSrk_33.43 *(1061) // न्यग्रोधे फलशालिनि स्फुटरसं किंचित् फलं पच्यते । $ बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि & एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं % याम् अध्वन्यजनः स्वमातरम् इव क्लान्तच्छिदे धावति ॥ VidSrk_33.44 *(1062) // शालिकस्य एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं $ रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया & शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो % यावत् तत्पुटसंधिनिर्गतपतत्तूलं फलात् पश्यति ॥ VidSrk_33.45 *(1063) // माधुर्याद् अतिशैत्यतः शुचितया संतापशान्त्या द्वयोः $ स्थाने मैत्र्यम् इदं पयः पय इति क्षीरस्य नीरस्य च & तत्राप्य् अर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते % दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ॥ VidSrk_33.46 *(1064) // दारैः क्रीडितम् उन्मदैः सुरगुरोस् तेनैव नैवामुना $ भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना & नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः % को ऽयं भोः शशिनीव लोचनवताम् अर्के कलङ्कः समः ॥ VidSrk_33.47 *(1065) // मधुकूटस्य आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति /* विद्मो न हन्त दिवसाः कस्य किम् एते करिष्यन्ति ॥ VidSrk_33.48 *(1066) //* उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा $ हरेर् नाभीपद्मः प्रभवति हि सर्वत्र नियतिः & यद् अत्रैव ब्रह्मा पिबति निजम् आयुर् मधु पुनर् % विलुम्पन्ति स्वेदाधिकम् अमृतहृद्यं मधुलिहः ॥ VidSrk_33.49 *(1067) // यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा $ जगन्नेत्रं मित्रः प्रभवति गतो ऽसाव् अवसरः & इदानीम् अस्ताद्रिं श्रयति गलितालोकविभवः % पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ॥ VidSrk_33.50 *(1068) // कुशलनाथस्य उपाध्वं तत्पान्थाः पुनर् अपि सरो मार्गतिलकं $ यद् आसाद्य स्वच्छं विलसथ विनीतक्लमभराः & इतस् तु क्षाराब्धेर् जरठमकरक्षुण्णपयसो % निवृत्तिः कल्याणी न पुनर् अवतारः कथम् अपि ॥ VidSrk_33.51 *(1069) // यंप्याकस्य सलीलं हंसानां पिबति निवहो यत्र विमलं $ जलं तस्मिन् मोहात् सरसि रुचिरे चातकयुवा & स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनेः % किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥ VidSrk_33.52 *(1070) // प्रसीर प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां $ हरे जीमूतानां ध्वनिर् अयम् उदीर्णो न करिणाम् & असंज्ञाः खल्व् एते जलशिखरमरुद्धूमनिचयाः % प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदम् इदम् ॥ VidSrk_33.53 *(1071) // अमरसिंहस्य अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं $ ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लनलिनम् & तदा जानीमस् ते करिवर बलोद्गारम् असमं % सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ VidSrk_33.54 *(1072) // समुद्रेणान्तःस्थतटभुवि तरङ्गैर् अकरुणैः $ समुत्क्षिप्तो ऽस्मीति त्वम् इह परितापं त्यज मणे & अवश्यं को ऽपि त्वद्गुणपरिचयाकृष्टहृदयो % नरेन्द्रस् त्वां कुर्यान् मुकुटमकरीचुम्बितरुचिम् ॥ VidSrk_33.55 *(1073) // अशोके शोकार्तः किम् असि बकुले ऽप्य् आकुलमना $ निरानन्दः कुन्दे सह च सहकारैर् न रमसे & कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर् % असंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥ VidSrk_33.56 *(1074) // पातः पूष्णो भवति महते नैव खेदाय यस्मात् $ कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये & एतावत् तु व्यथयति यदालोकबाह्यैस् तमोभिस् % तस्मिन्न् एव प्रकृतिमहति व्योम्नि लब्धो ऽवकाशः ॥ VidSrk_33.57 *(1075) // कश्चित् कष्टं किरति करकाजालम् एको ऽतिमात्रं $ गर्जत्य् एव क्षिपति विषमं वैद्युतं वह्निम् अन्यः & सूते वातं जवनम् अपरस् तेन जानीहि तावत् % किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥ VidSrk_33.58 *(1076) // मा संचैषीः फलसमुदयं मा च पत्रैः पिधास् त्वं $ रोधःशाखिन् वितर तद् इदं दानम् एवानुकूलम् & नूनं प्रावृत्समयकलुषैर् ऊर्मिभिस् तालतुङ्गैर् % अद्य श्वो वा सरिद् अकरुणा त्वां श्रिया पातयित्री ॥ VidSrk_33.59 *(1077) // आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः $ साक्षाल् लक्ष्म्या तव मलयज द्रष्टुम् अभ्यागताः स्मः & किं पश्यामः सुभग भवतः क्रीडति क्रोड एव % व्याडस् तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ VidSrk_33.60 *(1078) // अणुर् अपि ननु नैव क्रोडभूषास्य काचित् $ परिभजसि यद् एतत् तद्विभूतिस् तथैव & इह सरसि मनोज्ञे संततं पातुम् अम्भः % श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥ VidSrk_33.61 *(1079) // श्रीधर्मकरस्य नभसि निरवलम्बे सीदता दीर्घकालं $ त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन & जलधर जलधारा दूरतस् तावद् आस्तां % ध्वनिर् अपि मधुरस् ते न श्रुतश् चातकेन ॥ VidSrk_33.62 *(1080) // श्रमपरिगतैर् विस्तीर्णश्रीर् असीति पयः परं $ कतिपयम् अपि त्वत्तो ऽस्माभिः समुद्र समीहितम् & किम् असि नितराम् उत्क्षुब्धोर्मिः प्रसीद नमो ऽस्तु ते % दिशि दिशि शिवाः सन्त्य् अस्माकं शतं कमलाकराः ॥ VidSrk_33.63 *(1081) // अचलस्यैतौ ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं $ मलयजसमो दृष्टो ऽस्माभिर् न को ऽपि महीरुहः & उपचितरसो दाहे च्छेदे शिलातलघर्षणे % 'प्य् अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥ VidSrk_33.64 *(1082) // तरणिनन्दिनः अभिपतति घनं शृणोति गर्जाः $ सहति शिलाः सहते तडित्तरङ्गान् & विधुवति गरुतं रुतं विधत्ते % जलपृषते कियते ऽपि चातको ऽयम् ॥ VidSrk_33.65 *(1083) // अचलस्य बद्धो ऽसि विद्धि तावन् मधुरसन व्यसनम् ईदृग् एतद् इति /* अनवहितकमलमीलन मधुकर किं विफलम् उत्फलसि ॥ VidSrk_33.66 *(1084) //* तस्यैव हृत्वापि वसुसर्वस्वम् अमी ते जलदाः सखि /* मित्राप्य् अपकुर्वन्ति विप्रियाणां तु का कथा ॥ VidSrk_33.67 *(1085) //* श्रीफलेनामुनैवायं $ कुरुते किं न वानरः & हसत्य् उल्लसति प्रेङ्खत्य् % अधस्ताद् ईक्षते जनम् ॥ VidSrk_33.68 *(1086) // तरणिनन्दिनः अन्यो ऽपि चन्दनतरोर् महनीयमूर्तेः $ सेकार्थम् उत्सहति तद्गुणबद्धतृष्णः & शाखोटकस्य पुनर् अस्य महाशयो ऽयम् % अम्भोद एव शरणं यदि निर्गुणस्य ॥ VidSrk_33.69 *(1087) // त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम $ विद्युल्लताभिर् अभितर्जय नाम भूयः & प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर् % एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥ VidSrk_33.70 *(1088) // आमन्थिनीकलश एष सदुग्धसिन्धुर् $ वेत्रं च वासुकिर् अयं गिरिर् एष मन्थः & सम्प्रत्य् उपोढमदमन्थरबाहुदण्ड- % कण्डूयनावसर एव सुरासुराणाम् ॥ VidSrk_33.71 *(1089) // भट्टगणपतेः व्याकुर्महे बहु किम् अस्य तरोः सदैव $ नैसर्गिको ऽयम् उपकाररसः परेषु & उन्मूलितो ऽपि मरुता बत वारिदुर्ग- % मार्गे यद् अत्र जनसंक्रमताम् उपेतः ॥ VidSrk_33.72 *(1090) // विस्रं वपुः परवधप्रवणं च कर्म $ तिर्यक्तयैव कथितः सदसद्विवेकः & इत्थं न किंचिद् अपि चारु मृगाधिपस्य % तेजस् तु तत् किम् अपि येन जगद् वराकम् ॥ VidSrk_33.73 *(1091) // कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति /* यदि सन्मार्गजलाशय नक्रो न क्रोडम् अधिवसति ॥ VidSrk_33.74 *(1092) //* वीरस्य न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः /* न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः ॥ VidSrk_33.75 *(1093) //* न भवतु कथं कदम्बः प्रतिप्रतीकप्ररूढघनपुलकः /* विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः ॥ VidSrk_33.76 *(1094) //* अचलसिंहस्य करं प्रसार्य सूर्येण $ दक्षिणाशावलम्बिना & न केवलम् अनेनात्मा % दिवसो ऽपि लघूकृतः ॥ VidSrk_33.77 *(1095) // न शक्यं स्नेहपात्राणां $ वितानं च विरूक्षणम् & दह्यमानान्य् अपि स्नेह- % व्यक्तिं कृत्वा स्फुटन्ति यत् ॥ VidSrk_33.78 *(1096) // नालम्बनाय धरणिर् न तृषार्तिशान्त्यै $ सप्तापि वारिनिधयो न धनाय मेरुः & पूर्वार्जिताशुभवशीकृतपौरुषस्य % कल्पद्रुमो ऽपि न समीहितम् आतनोति ॥ VidSrk_33.79 *(1097) // आश्वास्य पर्वतकुलं तपनोष्मतप्तं $ निर्वाप्य दावविधुराणि च काननानि & नानानदीनदशतानि च पूरयित्वा % रिक्तो ऽसि यज् जलद सैव तवोन्नतश्रीः ॥ VidSrk_33.80 *(1098) // ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो $ विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् & एताः संनिधिमात्रकल्पितपुरस्कारास् तु धन्यास् त्वचो % यासां छेदनम् अन्तरेण पतितो नायं कुठारस् त्वयि ॥ VidSrk_33.81 *(1099) // वित्तोकस्य दूरं यदि क्षिपसि भीमजवैर् मरुद्भिः $ संचूर्णयस्य् अपि दृढं यदि वा शिलाभिः & सौदामिनीभिर् असकृद् यदि हंसि चक्षुर् % नान्या गतिस् तद् अपि वारिद चातकस्य ॥ VidSrk_33.82 *(1100) // यस्योदये बहुमनोरथमन्थरेण $ संचिन्तितं किम् अपि चेतसि चातकेन & हा कष्टम् इष्टफलदानविधानहेतोर् % अम्भोधरात् पतति सम्प्रति वज्रघातः ॥ VidSrk_33.83 *(1101) // लडहचन्द्रस्य देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं $ हन्त ध्वान्त किम् एधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया & तस्यैवास्तम् उपेयुषः करशतान्य् आदाय विध्वंसयन्न् % एष त्वां कलितः कलाभिर् उदयत्य् अग्रे शशी पार्वणः ॥ VidSrk_33.84 *(1102) // धन्यस् त्वं सहकार सम्प्रति फलैः काक्ठशुकान् पूरयन् $ पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः & अक्रीडन् निमिषं स नैति फलिनं यत् त्वां विकाशैकमुत् % तद्धर्मो ऽस्य फलाशया परिचयः कल्पद्रुमे ऽप्य् अस्ति किम् ॥ VidSrk_33.85 *(1103) // यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः $ प्रायः स द्विदलादिकक्रमवशाद् आरब्धशाखासनः & स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः % सोत्कर्षं फलितो भृशं च विनतः को ऽप्य् एष चूतद्रुमः ॥ VidSrk_33.86 *(1104) // जायन्ते बहवो ऽत्र कच्छपकुले किं तु क्वचित् कच्छपी $ नैकाप्य् एकम् असूत नापि च पुनः सूते न वा सोष्यते & आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो % यः कूर्मस्य दिनानि नाम कतिचिद् विश्रामदानक्षमः ॥ VidSrk_33.87 *(1105) // हनूमतः भवकाष्ठमयी नाम $ नौके हृदयवत्य् असि & परकीयैर् अपरथा % कथम् आकृष्यसे गुणैः ॥ VidSrk_33.88 *(1106) // भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः /* गतवति रजनीनाथे कज्जलमलिनं वपुर् वहसि ॥ VidSrk_33.89 *(1107) //* धिग् एतद् गाम्भीर्यं धिग् अमृतमयत्वं च जलधेर् $ धिग् एतां द्राघीयः प्रचलतरकल्लोलभुजताम् & यद् एतस्यैवाग्रे कवलिततनुर् दावदहनैर् % न तीरारण्यानी सलिलचुकुलेनाप्य् उपकृता ॥ VidSrk_33.90 *(1108) // कणिकाकारस्य अम्भोनिधेर् अनवगीतगुणैकराशेर् $ उच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु & आश्वासनं यद् अवकृष्टम् अभून् महर्षे % तोयं त्वया तद् अपि निष्करुणेन पीतम् ॥ VidSrk_33.91 *(1109) // वनारोहस्य कतिपयदिवसस्थायी पूरो दूरोन्नतो ऽपि भविता ते /* तटिनि तटद्रुमपातनपातकम् एकं चिरस्थायि ॥ VidSrk_33.92 *(1110) //* प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं $ विनीतो ऽयं वेशः शमम् इव नदीनां कथयति & तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः % स एवाग्रे बुद्धौ परिणमति रुद्धो ऽप्य् अविनयः ॥ VidSrk_33.93 *(1111) // सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति /* पुष्करिणि किम् इदम् उचितं तां चेदानीम् अधो नयसि ॥ VidSrk_33.94 *(1112) //* कुशलनाथस्य कृतम् इदम् असाधु हरिणैः शिरसि तरूणां दवानले ज्वलति /* आजन्म केलिभवनं यद् भीतैर् उज्झितं विपिनम् ॥ VidSrk_33.95 *(1113) //* खदिरस्य विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता $ धूमैर् अन्तरिताः स्वभावमलिनैर् आशा मही तापिता & भस्मीकृत्य सपुष्पपल्लवदलांस् तांस् तान् महापादपान् % दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं vanam ॥ VidSrk_33.96 *(1114) // /var{@ntaritàþ/lem /emend, @ntarità /edKG} कर्णाहतिव्यतिकरं करिणां विपक्ष- $ दानं व्यवस्यति मधुव्रत एष तिक्तम् & स्मर्तव्यताम् उपगतेषु सरोरुहेषु % धिग् जीवितव्यसनम् अस्य मलीमसस्य ॥ VidSrk_33.97 *(1115) // चित्रं तद् एव महद् अश्मसु तापनेषु $ यन् नोद्गिरन्त्य् अनलम् इन्दुकराभिमृष्टाः & सम्भाव्यते ऽपि किम् इदं नु यथेन्दुकान्तास् % ते पावनं च शिशिरं च रसं सृजन्ति ॥ VidSrk_33.98 *(1116) // दाहच्छेदनिकाषैर् अतिपरिशुद्धस्य ते वृथा गरिमा /* यद् असि तुलाम् अधिरूढं काञ्चन गुञ्जाफलैः सार्धम् ॥ VidSrk_33.99 *(1117) //* सुरभेः सिन्धोर् उच्चैः पवनचलनाद् उत्सलद्भिस् तरङ्गैः $ कूलं नीतो हतविधिवशाद् दक्षिणावर्तशङ्खः & दग्धः किं वा न भवति मसी चेति संदेहनीभिः % शम्बूकाभिः सह परिचितो नीयते पामरीभिः ॥ VidSrk_33.100 *(1118) // सुचरितस्य छिद्रं मणेर् गुणार्थं नायकपदहेतुर् अस्य तारल्यम् /* कथम् अन्यथेश्वराणां विलुठति हृदये च मौलौ च ॥ VidSrk_33.101 *(1119) //* परिणतिसुकुमार स्वादुमाकन्द निन्दां $ कथम् इव तव भृष्टो राजकीरः करोतु & अनवधिकठिनत्वं नारिकेरस्य यस्मिन् % वशिकहृदयवृत्तेर् लुप्तसारश्रियश् च ॥ VidSrk_33.102 *(1120) // किंपाक पाके बहिर् एव रक्त तिक्तासितान्तर् दृशि कान्तिम् एषि /* एतावता काकम् अपास्य कस्य हृत्प्रीतिभित्तिस् त्वम् इदं न जाने ॥ VidSrk_33.103 *(1121) //* बुद्धाकरगुप्तस्य विगर्जाम् उन्मुञ्च त्यज तरलताम् अर्णव मनाग् $ अहंकारः को ऽयं कतिपयमणिग्रावगुडकैः & दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो % महामौनः स्थैर्याद् अथ भुवनम् एव स्थिरयति ॥ VidSrk_33.104 *(1122) // आज्ञाम् एव मुनेर् निधाय शिरसा विन्ध्याचल स्थीयताम् $ अत्युच्चैः पदम् इच्छता पुनर् इयं नो लङ्घनीया त्वया & मैनाकादिमहीध्रलब्धवसतिं यः पीतवान् अम्बुधिं % तस्य त्वां गिलतः कपोलमिलनक्लेशो ऽपि किं जायते ॥ VidSrk_33.105 *(1123) // अभ्युद्यत्कवलग्रहप्रणयिनस् ते शल्लकीपल्लवास् $ तच् चास्फालसहं सरः क्षितिभृताम् इत्य् अस्ति को निह्नुते & दन्तस्तम्भनिषण्णनिःसहकरः श्वासैर् अतिप्रांशुभिर् % येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥ VidSrk_33.106 *(1124) // /चोलो इत्य् अन्यापदेशव्रज्या ततो वातव्रज्या उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित- $ व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः & दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः % कर्पूरद्रवशीकरैर् इव दिशो लिम्पन्ति पम्पानिलाः ॥ VidSrk_34.1 *(1125) // अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश् $ चारून् उल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् & जिघ्रन्तः सिंहलीनां मुखकमलम् अलं केरलीनां कपोलं % चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥ VidSrk_34.2 *(1126) // वसुकल्पस्यैतौ लतां पुष्पवतीं स्पृष्ट्वा $ कृतस्नानो जलाशये & पुनस् तत्सङ्गशङ्कीव % वाति वातः शनैः शनैः ॥ VidSrk_34.3 *(1127) // विनयदेवस्य कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश् $ चौराश् चोडनितम्बिनीस्तनतटे निष्पन्दताम् आगताः & रेवाशीकरधारिणो ऽन्ध्रमुरलस्त्रीमानमुद्राभिदो % वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ॥ VidSrk_34.4 *(1128) // श्रीकण्ठस्य धुनानः कावेरीपरिसरभुवश् चम्पकतरून् $ मरुन् मन्दं कुन्दप्रकरमकरन्दान् अवकिरन् & प्रियप्रेमाकर्षच्युतरचनम् आमूलसरलं % ललाटे लाटीनां लुठितम् अलकं ताण्डवयति ॥ VidSrk_34.5 *(1129) // वहति ललितमन्दः कामिनीमानबन्धं $ श्लथयितुम् अयम् एको दक्षिणो दाक्षिणात्यः & वितरति घनसारामोदम् अन्तर् धुनानो % जलधिजलतरङ्गान् खेलयन् गन्धवाहः ॥ VidSrk_34.6 *(1130) // भुक्त्वा चिरं दक्षिणदिग्वधूम् इमां $ विहाय तस्या भयतः शनैः शनैः & सगन्धसारादिकृताङ्गभूषणः % प्रयात्य् उदीचीं दयिताम् इवानिलः ॥ VidSrk_34.7 *(1131) // /var{@bhåùaõaþ/lem /emend/ /Ingalls, @bhåùaþ /edKG} वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमान् $ आधुन्वन्न् उपभुक्तम् उक्तमुरलातोयोर्मिमालाजडः & स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः % कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः ॥ VidSrk_34.8 *(1132) // चुम्बन्न् आननम् आलुठन् स्तनतटीम् आन्दोलयन् कुन्तलं $ व्यस्यन्न् अंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् & अङ्गं विह्वलयन् मनो विकलयन् मानं समुन्मूलयन् % नारीणां मलयानिलः प्रिय इव प्रत्यङ्गम् आलिङ्गति ॥ VidSrk_34.9 *(1133) // अलीनां मालाभिर् विरचितजटाभारमहिमा $ परागैः पुष्पाणाम् उपरचितभस्मव्यतिकरः & वनानाम् आभोगे कुसुमवति पुष्पोच्चयपरो % मरुन् मन्दं मन्दं विचरति परिव्राजक इव ॥ VidSrk_34.10 *(1134) // शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित- $ क्रीडोद्याननिकेतनाजिरजुषाम् अस्पृष्टभूरेणवः & सुप्तं सम्प्रति बोधयन्ति शनकैश् चेतोभुवं कामिनां % प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ॥ VidSrk_34.11 *(1135) // अचलसिंहस्य अद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां $ सद्यश् चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् & प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते % निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ॥ VidSrk_34.12 *(1136) // शतानन्दस्य शिशिरशीकरवाहिनि मारुते $ चरति शीतभयाद् इव सत्वरः & मनसिजः प्रविवेश वियोगिनी- % हृदयम् आहितशोकहुताशनः ॥ VidSrk_34.13 *(1137) // कुमारदासस्य दीर्घान् मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गाद् $ आविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य & मन्दं मन्दं निपतति चिराद् आगतो माधवीषु % व्याकुर्वाणो भयम् इव परं दाक्षिणो गन्धवाहः ॥ VidSrk_34.14 *(1138) // मधुशीलस्य प्रभाते सन्नद्धस्तनितमहिमानं जलधरं $ स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः & अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी- % ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥ VidSrk_34.15 *(1139) // सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः /* पुनर् इह विरहिश्वासैर् मलयमरुन् मांसलीभवति ॥ VidSrk_34.16 *(1140) //* एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि- $ क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः & वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द- % त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥ VidSrk_34.17 *(1141) // नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश् चन्द्रकान्त- $ प्रासादैर् द्वारकायां तरलितचरमाम्भोधिनीराः समीराः & सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध- % क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ॥ VidSrk_34.18 *(1142) // हिमस्पर्शाद् अङ्गे घनपुलकजालं विदधतः $ पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः & अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं % दिनापाये चक्षुःक्लमम् अपहरन्तो मृगदृशाम् ॥ VidSrk_34.19 *(1143) // अयम् उषसि विनिद्रद्राविडीतुङ्गपीन- $ स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी & स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो % वहति सखि भुजङ्गीभुक्तशेषः समीरः ॥ VidSrk_34.20 *(1144) // ये दोलाकेलिकाराः किम् अपि मृगदृशां मन्युतन्तुच्छिदो ये $ सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रये ऽपि & ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं % वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ VidSrk_34.21 *(1145) // राजशेखरस्य दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर् $ लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः & विभिन्दन्न् उद्यानान्य् अतनुमकरन्दद्रवहर- % श्रमस्वैरो वायुर् मनसिजशरैर् जर्जरयति ॥ VidSrk_34.22 *(1146) // श्रान्ताश् चूतवनानि कुञ्जपटलप्रेङ्खोलनाद् उन्मिषन्- $ मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः & एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्- % मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः ॥ VidSrk_34.23 *(1147) // बुद्धाकरगुप्तस्य /चोलो इति वातव्रज्या ततो जातिव्रज्या॥ 35 अजाजीजम्बाले रजसि मरिचानां च लुठिताः $ कटुत्वाद् उष्णत्वाज् जनितरसनौष्ठव्यतिकराः & अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो % मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥ VidSrk_35.1 *(1148) // ग्रीवाभङ्गाभिरामं मुहुर् अनुपतति स्यन्दने दत्तदृष्टिः $ पश्चार्धेन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् & शष्पैर् अर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा % पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकम् उर्व्यां प्रयाति ॥ VidSrk_35.2 *(1149) // कालिदासस्य स्वैरं चक्रानुवृत्त्या मुहुर् उपरि परिभ्रम्य सम्यक्कृतास्थः $ क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु & तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश् % चिल्लश् चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्य् अर्धदग्धम् ॥ VidSrk_35.3 *(1150) // उद्ग्रीवा विवृतारुणास्यकुहरास् तृष्णाचलत्तालवः $ पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद् भुवः & अन्योन्याक्रमिणः शरारिशिशवः प्रातर् नदीरोधसि % प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ॥ VidSrk_35.4 *(1151) // रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी $ सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी & तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता- % भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥ VidSrk_35.5 *(1152) // पक्षाभ्यां सहितौ प्रसार्य चरणाव् एकैकशः पार्श्वयोर् $ एकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती & निद्राशेषविशेषरक्तनयनो निर्याय नीडोदराद् % आसृक्कान्तविदारिताननपुटः पारावतो जृम्भते ॥ VidSrk_35.6 *(1153) // भृङ्गारस्य प्रातर् वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैर् $ उद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् & किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं % मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठम् उत्कूजति ॥ VidSrk_35.7 *(1154) // विक्रमादित्यतपस्विनोः उत्प्लुत्य दूरं परिधूय पक्षा- $ वधो निरीक्ष्य क्षणबद्धलक्ष्यः & मध्येजलं बुड्डति दत्तझम्पः % समत्स्यम् उत्सर्पति मत्स्यरङ्कः ॥ VidSrk_35.8 *(1155) // वाक्पतिराजस्य नीडाद् अपक्रम्य विधूय पक्षौ $ वृक्षाग्रम् आरुह्य ततः क्रमेण & उद्ग्रीवम् उत्पुच्छम् उदेकपादम् % उच्चूडम् उत्कूजति ताम्रचूडः ॥ VidSrk_35.9 *(1156) // अङ्गुष्ठाक्रमवक्रिताङ्गुलिर् अधः पादार्धनीरुद्धभूः $ पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः & न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्- % धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥ VidSrk_35.10 *(1157) // उपाध्यायदामरस्य कर्णाग्रन्थितकिंतनुर् नतशिरा बिभ्रज्जराजर्जर- $ स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् & आराद् वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं % श्वा मल्लीकलिकाविकाशिदशनः किंचित् क्वणन् गच्छति ॥ VidSrk_35.11 *(1158) // तुन्दी चेत् परिचुम्बति प्रियतमां स्वार्थात् ततो भ्रश्यति $ स्वार्थं चेत् कुरुते प्रियाधररसास्वादं न विन्दत्य् असौ & तं चेमं च करोति मूढजडधीः कामान्धमुग्धो यतस् % तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन् नापरः ॥ VidSrk_35.12 *(1159) // नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा $ हस्तस्वस्तिकसंयमे नवकुचप्राग्भारम् आतन्वती & पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात् % तीरोद्देशनिमेषलोलनयना बालेयम् उत्तिष्ठति ॥ VidSrk_35.13 *(1160) // भोज्यदेवस्य अम्भोमुचां सलिलम् उद्गिरतां निशीथे $ ताडीवनेषु निभृतस्थितकर्णतालाः & आकर्णयन्ति करिणो ऽर्धनिमीलिताक्षा % धारारवं दशनकोटिनिषण्णहस्ताः ॥ VidSrk_35.14 *(1161) // हस्तिपकस्य हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका $ लुठन्ति स्वच्छन्दं नखरशिखराच् छोटितमृदः & चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः- % कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः ॥ VidSrk_35.15 *(1162) // आकुब्जीकृतपृष्ठम् उन्नतवलद्वक्त्राग्रपुच्छं भयाद् $ अन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् & लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः % श्वा निःश्वासनिरोधपीवरगलो मार्जारम् आस्कन्दति ॥ VidSrk_35.16 *(1163) // पयसि सरसः स्वच्छे मत्स्य्ठजिघृक्षुर् इतस् ततो $ वलितनयनो मन्दं मन्दं पदं निदधद् बकः & वियति विधृतैकाङ्घ्रिस् तिर्यग्विवर्तितकन्धरो % दलम् अपि चलत्सप्रत्याशं मुहुर् मुहुर् ईक्षते ॥ VidSrk_35.17 *(1164) // मुक्तेषु रश्मिषु निरायतपूर्वकाया $ निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः & आत्मोद्धतैर् अपिरजोभिर् अलङ्घनीया % धावन्य् अमी मृगजवाक्षमयेव रथ्याः ॥ VidSrk_35.18 *(1165) // पश्चाद् अङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गम् उच्चैर् $ आसज्याभुग्नकण्ठो मुखम् उरसि सटां धूलिधूम्रां विधूय & घासग्रासाभिलाषाद् अनवरतचलत्प्रोथतुण्डस् तुरङ्गो % मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥ VidSrk_35.19 *(1166) // आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस् तुरङ्गः $ पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुर् उन्मुक्तकायः & पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद् द्विस् त्रिर् उद्वर्तिताङ्गः % प्रोत्थाय द्राङ् निरीहः क्षणम् अथ वपुर् आस्यानुपूर्व्यां धुनोति ॥ VidSrk_35.20 *(1167) // आदौ वितत्य चरणौ विनमय्य कण्ठम् $ उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः & मात्रा प्रवर्तितमुखं मुखलिह्यमान- % पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति ॥ VidSrk_35.21 *(1168) // प्रियायां स्वैरायाम् अतिकठिनगर्भालसतया $ किराते चाकर्णीकृतधनुषि धावत्य् अनुपदम् & प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो % मृगः पश्चाद् आलोकयति च मुहुर् याति च मुहुः ॥ VidSrk_35.22 *(1169) // शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश् $ चूडानिर्व्यूढबिल्वच्छद उदरदरीभीषणो जीर्णकण्ठः & दूराध्वभ्रान्तिखिन्नः कथम् अपि शनकैर् अङ्घ्रिपीडां नियम्य % स्वैरेन्धस्फोटनाय द्विजभवनम् अनु स्नातकः सायम् एति ॥ VidSrk_35.23 *(1170) // चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रम् उग्रं पतच्- $ चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् & वारं वारम् उदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः % कामं कुक्कुटयोर् द्वयं द्रुतपदक्रूरक्रमं युध्यति ॥ VidSrk_35.24 *(1171) // एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः $ शाखाकम्पविहस्तदुःस्थविहगान् आकम्पयन्तस् तरून् & हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित- % प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ॥ VidSrk_35.25 *(1172) // एते संततभृज्यमानचणकामोदप्रधाना मनः $ कर्षन्त्य् ऊषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः & तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह- % भ्राम्यत्पीवरयन्त्रकध्वनिर् असद्गम्भीरगेहोदराः ॥ VidSrk_35.26 *(1173) // अस्मिन् ईषद्वलितविततस्तोकविच्छिन्नभुग्नः $ किंचिल्लीलोपचितविभवः पुञ्जितश् चोत्थितश् च & धूमोद्गारस् तरुणमहिषस्कन्धनीलो दवाग्नेः % स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥ VidSrk_35.27 *(1174) // कैश्चिद् वीतदयेन भोगपतिना निष्कारणोपप्लुत- $ प्रक्षीणैर् निजवंशभूर् इति मितैर् अत्यज्यमानाः कुलैः & ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः % प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्य् उत्कताम् ॥ VidSrk_35.28 *(1175) // दुरुपहितहलेषासार्गलद्वारमारात् $ परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् & पवनरयतिरश्चीस् तोयधाराः प्रतीच्छन् % विशति वलितशृङ्गः पामरागारम् उक्षा ॥ VidSrk_35.29 *(1176) // उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो $ वक्त्रस्वैरपदक्रमैर् उपगताः किंचिच्चलन्तो गले & भेकाः पूतिनिपातिनो मिचिमिचीत्य् उन्मीलितार्धेक्षणा % नक्राकारविदारिताननपुटैर् निर्मक्षिकं कुर्वते ॥ VidSrk_35.30 *(1177) // विलासमसृणोल्लसन्मुसललोलदोःकन्दली- $ परस्परपरिस्खलद्वलयनिःस्वनैर् दन्तुराः & हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल- % त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥ VidSrk_35.31 *(1178) // विकासयति लोचने स्पृशति पाणिनाकुञ्चिते $ विदूरम् अवलोकयत्य् अतिसमीपसंस्थं पुनः & बहिर् व्रजति सातपे स्मरति नेत्रवर्तेः पुम्ठ% जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ॥ VidSrk_35.32 *(1179) // वराहस्य प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां $ जाल्मैः पृष्ठापहृतसलवाः सक्षुधो माम् अहोक्षाः & स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश- % प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति ॥ VidSrk_35.33 *(1180) // सीमनि लघुपङ्कायाम् अङ्कुरगौराणि चञ्चितोरस्काः /* लघुतरम् उत्प्लवमानाश् चरन्ति बीजान्ति कलविङ्काः ॥ VidSrk_35.34 *(1181) //* क्वणद्वलयसंततिक्षणम् उदञ्चिदोष्कन्दली $ गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली & कराम्बुजधृतोल्लसन्मुशलम् उन्नमन्ती मुहुः % प्रलम्बिमणिमालिनी कलमकण्डनी राजते ॥ VidSrk_35.35 *(1182) // वागुरस्य उत्पुच्छः प्रमदोच्छ्वसद्वपुर् अधोविस्रंसिपक्षद्वयः $ स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः & उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- % न्यग्भूतां चटकः प्रियाम् अभिसरत्य् उद्वेपमानः क्षणम् ॥ VidSrk_35.36 *(1183) // सोन्नोकस्य सिद्धार्थयष्टिषु यथोत्तरहीयमान- $ संस्थानबद्धफलसूचिपरम्परासु & विच्छिद्यमानकुसुमासु जनिक्रमेण % पाकक्रमः कपिशिमानम् उपादधाति ॥ VidSrk_35.37 *(1184) // बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताम् $ अमी नेत्रानन्दं ददति चरणाचोटितमुखाः & धुनाना मूर्धानं गलबिलगलत्स्फारशफर- % स्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः ॥ VidSrk_35.38 *(1185) // तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः $ किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् & निश्वासैर् अतिसंततैर् बुषकणाजालं खले विक्षिपन्न् % उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति ॥ VidSrk_35.39 *(1186) // अचलस्य अर्चिर्मालाकरालाद् दिवम् अभिलिहतो दाववह्नेर् अदूराद् $ उड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः & अग्रे ऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा % धूम्याटाः पर्यटन्ति प्रतिविटपम् अमी निष्ठुराः स्वस्थलीषु ॥ VidSrk_35.40 *(1187) // मधुकण्ठस्य नीवारौदनमण्डम् उष्णमधुरं सद्यःप्रसूतप्रिया- $ पीताद् अप्य् अधिकं तपोवनमृगः पर्याप्तम् आचामति & गन्धेन स्फुरता मनाग् अनुसृतो भक्तस्य सर्पिष्मतः % कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ VidSrk_35.41 *(1188) // भवभूतेः मधुरम् इव वदन्तः स्वागतं भृङ्गशब्दैर् $ नतिम् इव फलनम्रैः कुर्वते ऽमी शिरोभिः & मम ददत इवार्घं पुष्पवृष्टिं किरन्तः % कथय नतिसपर्यां शिक्षिताः शाखिनो ऽपि ॥ VidSrk_35.42 *(1189) // श्रीहर्षस्य अस्मिन् वृद्धवनेचरीकरतलैर् दत्ताः सपञ्चाङ्गुलाः $ . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः & द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश् % चित्तोत्कम्पम् इवानयन्ति गहनाः कान्तार . . . . ॥ VidSrk_35.43 *(1190) // तैस् तैर् जीवोपहारैर् इह कुहरशिलासंश्रयाम् अर्चयित्वा $ देवीं कान्तारदुर्गां रुधिरम् उपतरु क्षेत्रपालाय दत्त्वा & तुम्बीवीणाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं % हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति ॥ VidSrk_35.44 *(1191) // योगेश्वरस्य अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं $ प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् & परिणतिपरिपाटिव्याकृतेनारुणिम्ना % हतहरितिम् अशेषं नागरङ्गं चकास्ति ॥ VidSrk_35.45 *(1192) // अभिनन्दस्य /चोलो इति जातिव्रज्या॥ 35 ततो माहात्म्यव्रज्या॥ 36 तद् ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास् $ ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद् भूभृतः & आश्चर्यं गगनस्य को ऽपि महिमा सर्वैर् अमीभिः स्थितैर् % दूरे पूरणम् अस्य शून्यम् इति यन् नामापि नाछादितम् ॥ VidSrk_36.1 *(1193) // केशटस्य आपीयमानम् असकृद् भ्रमरायमाणैर् $ अम्भोधरैः स्फुरितवीचिसहस्रपत्रम् & क्षीराम्बुराशिम् अवलोकय शेषनालम् % एकं जगत्त्रयसरःपृथुपुण्डरीकम् ॥ VidSrk_36.2 *(1194) // विष्णुर् बभार भगवान् अखिलां धरित्रीं $ तं पन्नगस् तम् अपि तत्सहितं पयोधिः & कुम्भोद्भवस् तु तम् अपीयत हेलयैव % सत्यं न कश्चिद् अवधिर् महतां महिम्नः ॥ VidSrk_36.3 *(1195) // किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं $ वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः & त्यागः को ऽपि स तस्य बिभ्रति जगन्त्य् अस्यार्थिनो ऽप्य् अम्बुदाः % शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ VidSrk_36.4 *(1196) // वाचस्पतेः एतस्माज् जलधेर् जलस्य कणिकाः काश्चिद् गृहीत्वा ततः $ पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः & अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां % प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमान् अभूद् अच्युतः ॥ VidSrk_36.5 *(1197) // मुञ्जराजस्य आश्चर्यं वडवानलः स भगवान् आश्चर्यम् अम्भोनिधिर् $ यत् कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते & एकस्याश्रयघस्मरस्य पिबतस् तृप्तिर् न जाता जलैर् % अन्यस्यापि महात्मनो न वपुषि स्वल्पो ऽपि तोयव्ययः ॥ VidSrk_36.6 *(1198) // केशटस्य निपीतो येनायं तटम् अधिवसत्य् अस्य स मुनिर् $ दधानो ऽन्तर्दाहं स्रज इव स चौर्वो ऽस्ति दहनः & तथा सर्वस्वार्थे बहुविमथितो येन स हरिः % स्वपित्य् अङ्के श्रीमान् अहह महिमा को ऽपि जलधेः ॥ VidSrk_36.7 *(1199) // धराधरस्य /वर्{दधानो/lem /emend, dadàno /edKG} अन्यः को ऽपि स कुम्भसम्भवमुनेर् आस्तां शिखी जाठरो $ यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः & वन्द्यं तज्जठरं स मीनमकरग्राहावलिस् तोयधिः % पश्चात् पार्श्वम् अपूरितान्तरवियद् यत्र स्वनन् भ्राम्यति ॥ VidSrk_36.8 *(1200) // वाशटस्य श्वासोन्मूलितमेरुर् अम्बरतलव्यापी निमज्जन् मुहुर् $ यत्रासीच् छिशुमारविभ्रमकरः क्रीडावराहो हरिः & सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते % पीतः सो ऽपि न पूरितं च जठरं तस्मै नमो ऽगस्तये ॥ VidSrk_36.9 *(1201) // वाचस्पतेः उद्यन्तु नाम सुबहूनि महामहांसि $ चन्द्रो ऽप्य् अलं भुवनमण्डलमण्डनाय & सूर्याद् ऋते न तद् उदेति न चास्तम् एति % येनोदितेन दिनम् अस्तमितेन रात्रिः ॥ VidSrk_36.10 *(1202) // उत्पत्तिर् जमदग्नितः स भगवान् देवः पिनाकी गुरुस् $ त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः & शौर्यं यच् च न तद्गिरां पथि ननु व्यक्तं हि तत् कर्मभिः % सत्यं ब्रह्मतपोनिधेर् भगवतः किं नाम लोकान्तरम् ॥ VidSrk_36.11 *(1203) // इतो वसति केशवः पुरम् इतश् च तद्विद्विषाम् $ इतश् च शरणागताः शिखरिपक्षिणः शेरते & इतश् च वडवानलः सह समस्तसंवर्तकैर् % अहो विततम् ऊर्जितं भरसहं च सिन्धोर् वपुः ॥ VidSrk_36.12 *(1204) // तत् तावद् एव शशिनः स्फुरितं महीयो $ यावन् न तिग्मरुचिमण्डलम् अभ्युदैति & अभ्युद्गते सकलधामनिधौ च तस्मिन्न् % इन्दोः सिताम्रपटलस्य च को विशेषः ॥ VidSrk_36.13 *(1205) // अपत्यानि प्रायो दश दश वराही जनयति $ क्षमाभारे धुर्यः स पुनर् इह नासीन् न भविता & पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये % निमज्जन्तीम् अन्तर् जलधिवसुधाम् उत्तुलयति ॥ VidSrk_36.14 *(1206) // तेषां तृषः परिणमन्ति न यत्र तत्र $ नान्यस्य वारिविभवो ऽपि च तादृग् अस्ति & विश्वोपकारजननीव्यवसायसिद्धिम् % अम्भोमुचां जलधयो यदि पूरयन्ति ॥ VidSrk_36.15 *(1207) // किं वाच्यो महिमा महाजलनिधेर् यत्रेन्द्रवज्राहति- $ त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः & मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्- % छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ VidSrk_36.16 *(1208) // वल्लणस्य किं ब्रूमो हरिम् अस्य विश्वम् उदरे किं वा फणां भोगिनः $ शेते यत्र हरिः स्वयं जलनिधेः सो ऽप्य् एकदेशे स्थितः & आश्चर्यं कलशोद्भवः स जलधिर् यस्यैकहस्तोदरे % गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ VidSrk_36.17 *(1209) // विस्तारो यदि नेदृशो न यदि तद् गाम्भीर्यम् अम्भोनिधेर् $ न स्याद् वा यदि सर्वसत्त्वविषयस् तादृक् कृपानुग्रहः & अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर् मुञ्चता % के न स्युर् वडवानलेन बलिना भस्मावशेषीकृताः ॥ VidSrk_36.18 *(1210) // केशटस्य उद्दीप्ताग्निर् असौ मुनिर् विजयते यस्योदरे जीर्यतः $ पाथोदेर् अवशिष्टम् अम्बु कथम् अप्य् उद्गीर्णम् अन्तो ऽर्णवम् & किं चास्माज् जठरानलाद् इव नवस् तत्कालवान्तिक्रमान् % निर्यातः स पुनर् यमाय पयसाम् अन्तर्गतो वाडवः ॥ VidSrk_36.19 *(1211) // श्रीदशरथस्य यस्मिन्न् आपस्त् तदधिकरणस्यास्य वह्नेर् निवृत्तिः $ संवासान्ते व्रजति जलदे वैकृतस् ताभिर् एव & अस्त्य् अन्यो ऽपि प्रलयरजनीसंनिपाते ऽप्य् अनिद्रो % यः सामुद्रीर् अविरतम् इमास् तेजसि स्वे जुहोति ॥ VidSrk_36.20 *(1212) // केशटस्य /चोलो इति माहात्म्यव्रज्या॥ 36 ततः सद्व्रज्या॥ 37 असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यस् तनुधनः $ प्रिया वृत्तिर् न्याय्या चरितम् असुभङ्गे ऽप्य् अमलिनम् & विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतां % सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ VidSrk_37.1 *(1213) // धर्मकीर्तेः प्रियप्राया वृत्तिर् विनयमधुरो वाचि नियमः $ प्रकृत्या कल्याणी मतिर् अनवगीतः परिचयः & पुरो वा पश्चाद् वा तद् इदम् अविपर्यासितरसं % रहस्यं साधूनाम् अनुपदि विशुद्धं विजयते ॥ VidSrk_37.2 *(1214) // निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु $ लक्ष्मीः परापततु गच्छतु वा यथेष्टम् & अद्यैव वा मरणम् अस्तु युगान्तरे वा % न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ VidSrk_37.3 *(1215) // भर्तृहरेः निर्मलानां कुतो रन्ध्रं $ कथंचिद् अपविध्यते & विधीयते गुणैर् एव % तच् च मुक्तामणेर् इव ॥ VidSrk_37.4 *(1216) // त्र्यम्बकस्य यदा किंचिज्ज्ञो ऽहं गज इव मदान्धः समभवं $ तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनः & यदा किंचित् किंचिद् बुधजनसकाशाद् अधिगतं % तदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ VidSrk_37.5 *(1217) // कालिदासस्य अनुहरतः खलसुजनाव् अग्रिमपाश्चात्यभागयोः सूच्योः /* एकः कुरुते च्छिद्रं गुणवान् अन्यः प्रपूरयति ॥ VidSrk_37.6 *(1218) //* गोभट्टस्य पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः $ सन्तः स्वयं यदि नमन्ति नमन्ति कामम् & आन्दोलितास् तु नमनस्पृहया परेण % भज्यन्त एव शतधा न पुनर् नमन्ति ॥ VidSrk_37.7 *(1219) // जतुपङ्कायते दोषः $ प्रविश्यैवासतां हृदि & सतां तु न विशत्य् एव % यदि वा पारदायते ॥ VidSrk_37.8 *(1220) // कुसुमस्तबकस्येव $ द्वयी वृत्तिर् मनस्विनः & सर्वलोकस्य वा मूर्ध्नि % शीर्यते वन एव वा ॥ VidSrk_37.9 *(1221) // व्यासस्य राजा त्वं वयम् अप्य् उपासितगुरुप्रज्ञाभिमानोन्नताः $ ख्यातस् त्वं विभवैर् यशांसि कवयो दिक्षु प्रतन्वन्ति नः & इत्थं मानद नातिदूरम् उभयोर् अप्य् आवयोर् अन्तरं % यद्य् अस्मासु पराङ्मुखो ऽसि वयम् अप्य् एकान्ततो निःस्पृहाः ॥ VidSrk_37.10 *(1222) // भर्तृहरेः उदन्वच्छिन्ना भूः स च निधिर् अपां योजनशतं $ सदा पान्थः पूषा गगनपरिमाणं कलयति & इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः % सतां प्रज्ञोन्मेषः पुनर् अयम् असीमा विजयते ॥ VidSrk_37.11 *(1223) // राजशेखरस्य सत्पक्षा ऋजवः शुद्धाः $ सफला गुणसेविनः & तुल्यैर् अपि गुणैश् चित्रं % सन्तः सन्तः शराः शराः ॥ VidSrk_37.12 *(1224) // विपदि धैर्यम् अथाभ्युदये क्षमा $ सदसि वाक्पटुता युधि विक्रमः & यशसि चाभिरतिर् व्यसनं श्रुतौ % प्रकृतिसिद्धम् इदं हि महात्मनाम् ॥ VidSrk_37.13 *(1225) // स साधुर् यो विपन्नानां $ साहाय्यम् अधिगच्छति & न तु दुर्विहितातीत- % वस्तुपालनपण्डितः ॥ VidSrk_37.14 *(1226) // सत्यं गुणा गुणवतां विधिवैपरीत्याद् $ यत्नार्जिता अपि कलौ विफला भवन्ति & साफल्यम् अस्ति सुतराम् इदम् एव तेषां % यत् तापयन्ति हृदयानि पुनः खलानाम् ॥ VidSrk_37.15 *(1227) // अपूर्वः को ऽपि कोपाग्निः $ सज्जनस्य खलस्य च & एकस्य शाम्यति स्नेहाद् % वर्धते ऽन्यस्य वारितः ॥ VidSrk_37.16 *(1228) // छायां कुर्वन्ति चान्यस्य $ तापं तिष्ठन्ति वातपे & फलन्ति च परार्थाय % पादपा इव सज्जनाः ॥ VidSrk_37.17 *(1229) // अपेक्षन्ते न च स्नेहं $ न पात्रं न दशान्तरम् & सदा लोकहिते सक्ता % रत्नदीपा इवोत्तमाः ॥ VidSrk_37.18 *(1230) // लक्ष्मीं तृणाय मन्त्यन्ते $ तद्भरेण नमन्ति च & अहो किम् अपि चित्राणि % चरित्राणि महात्मनाम् ॥ VidSrk_37.19 *(1231) // अञ्जलिस्थानि पुष्पाणि $ वासयन्ति करद्वयम् & अहो सुमनसां वृत्तिर् % वामदक्षिणयोः समा ॥ VidSrk_37.20 *(1232) // परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् /* मधुरम् अशठं च वाक्यं केनाप्य् उपदिष्टम् आर्याणाम् ॥ VidSrk_37.21 *(1233) //* विचिन्त्यमानो हि करोति विस्मयं $ विसारिणा सच्चरितेन सज्जनः & यदा तु चक्षुःपथम् एति देहिनां % तदामृतेनेव मनांसि सिञ्चति ॥ VidSrk_37.22 *(1234) // सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां $ क्रूरो ऽपि प्रकृतं विहाय मलिनाम् आलम्बते भद्रताम् & यत् तृष्णाग्लपितो ऽपि नेच्छति जनः पातुं तद् एव क्षणाद् % उज्झत्य् अम्बुधरोदरस्थितम् अपांपत्युः पयः क्षारताम् ॥ VidSrk_37.23 *(1235) // क्वाकराणारुषां संख्या $ संख्याताः कारणक्रुधः & कारणे ऽपि न कुप्यन्ति % ये ते जगति पञ्चषाः ॥ VidSrk_37.24 *(1236) // सुजनाः परुषाभिधायिनो यदि कः स्याद् अपरो ऽपि मञ्जुवाक् /* यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतो ऽन्यतः ॥ VidSrk_37.25 *(1237) //* मङ्गलस्य॥ ये दीनेषु कृपालवः स्पृशति यान् अल्पो ऽपि न श्रीमदः $ श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः & स्वस्थाः सत्य् अपि यौवनोदयमहाव्याधिप्रकोपे ऽपि ये % ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥ VidSrk_37.26 *(1238) // यशो रक्षन्ति न प्राणान् $ पापाद् बिभति न द्विषः & अन्विष्यन्त्य् अर्थिनो नार्थान् % निसर्गो ऽयं महात्मनाम् ॥ VidSrk_37.27 *(1239) // यथा यथा परां कोटिर् $ गुणः समधिरोहति & सन्तः कोदण्डधर्माणो % विरमन्ति तथा तथा ॥ VidSrk_37.28 *(1240) // अयं निजः परो वेति $ गणना लघुचेतसाम् & उदारचरितानां तु % वसुधैव कुटुम्बकम् ॥ VidSrk_37.29 *(1241) // ये प्राप्ते व्यसने ऽप्य् अनाकुलधियः सम्पत्सु नैवोन्नताः $ प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैर् अपि & ह्रीमन्तः स्वगुणप्रशंसनविधाव् अन्यस्तुतौ पण्डिता % धिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ॥ VidSrk_37.30 *(1242) // करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयिता $ मुखे सत्या वाणी श्रुतम् अनवगीतं श्रवणयोः & हृदि स्वच्छा वृत्तिर् विजयिभुजयोर् वीर्यम् अतुलं % विनाप्य् ऐश्वर्येण स्फुरति महतां मण्डनम् इदम् ॥ VidSrk_37.31 *(1243) // वज्राद् अपि कठोराणि $ मृदूनि कुसुमाद् अपि & लोकोत्तराणां चेतांसि % को हि विज्ञातुम् अर्हति ॥ VidSrk_37.32 *(1244) // चेः आ परितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम् /* बलवद् अपि शिक्षितानाम् आत्मन्य् अप्रत्ययं चेतः ॥ VidSrk_37.33 *(1245) //* पुराणम् इत्य् एव न साधु सर्वं $ न चापि काव्यं नवम् इत्य् अवद्यम् & सन्तः परीक्ष्यान्यतरद् भजन्ते % मूढः परप्रत्ययहार्यबुद्धिः ॥ VidSrk_37.34 *(1246) // कालिदासस्यैतौ गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् /* भवताम् अयं विडम्बो यद् इदं छिद्रैर् विसूत्रयतु ॥ VidSrk_37.35 *(1247) //* ब्रूत नूतनकूष्माण्ड- $ फलानां के भवन्त्य् अमी & अङ्गुलीकथनाद् एव % यन् न जीवन्ति मानिनः ॥ VidSrk_37.36 *(1248) // यन् नेत्रैस् त्रिभिर् ईक्षते न गिरिशो नाष्टाभिर् अप्य् अब्जभूः $ स्कन्दो द्वादशभिर् न वा न मघवा चक्षुःसहस्रेण वा & सम्भूयापि जगत्त्रयस्य नयनैर् द्रष्टुं न तच् छक्यते % प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत् पण्डिताः ॥ VidSrk_37.37 *(1249) // नीरसान्य् अपि रोचन्ते $ कर्पासस्य फलानि नः & येषां गुणमयं जन्म % परेषां गुह्यगुप्तये ॥ VidSrk_37.38 *(1250) // गुणवत्पात्र मात्रैक- $ हार्यनिर्यासम् आशयन् & आत्मनावैति ते लोकः % स्वबन्धुर् इति धावति ॥ VidSrk_37.39 *(1251) // सततम् असत्याद् बिभ्यति मा भैषीर् इति वदन्ति भीतेषु /* अतिथिजनशेषम् अश्नति सज्जनजिह्वे कृताथासि ॥ VidSrk_37.40 *(1252) //* यद्य् अपि दैवात् स्नेहो नश्यति साधोस् तथापि सत्त्वेषु /* घण्टाध्वनेर् इवान्तश् चिरम् अनुबध्नाति संस्कारः ॥ VidSrk_37.41 *(1253) //* रविगुप्तस्य /चोलो इति सद्व्रज्या॥ 37 ततो ऽसद्व्रज्या अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः /* तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ॥ VidSrk_38.1 *(1254) //* सद्गुणालंकृते काव्ये $ दोषान् मृगयते खलः & वने पुष्पकलाकीर्णः % करभः कण्टकान् इव ॥ VidSrk_38.2 *(1255) // मुखरस्याप्रसन्नस्य $ मित्रकार्यविघातिनः & निर्माणम् आशानाशाय % दुर्जनस्य घनस्य च ॥ VidSrk_38.3 *(1256) // निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः $ पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे & इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता % मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ VidSrk_38.4 *(1257) // अकारणाविष्कृतवैरदारुणाद् $ असज्जनात् कस्य भयं न जायते & विषं महाहेर् इव यस्य दुर्वचः % सुदुःसहं संनिहितं सदा मुखे ॥ VidSrk_38.5 *(1258) // खलवृन्दं श्मशानं च $ भवत्य् अपचितं यदा & ध्रुवं तदैव लोकानां % कल्याणम् अवगम्यते ॥ VidSrk_38.6 *(1259) // अन्तर् मलिनदेहेन $ बहिर् आह्लादकारिणा & महाकालफलेनेव % कः खलेन न वञ्चितः ॥ VidSrk_38.7 *(1260) // सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां $ साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः & सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं % लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् ॥ VidSrk_38.8 *(1261) // देवानाम् अपि पश्यन्तां $ स श्रिया मेध्यते खलु & वाससापि न योगो ऽस्ति % निश्चक्रस्य पिनाकिनः ॥ VidSrk_38.9 *(1262) // स्तोकेनोन्नतिम् आयाति $ स्तोकेनायात्य् अधोगतिम् & अहो न सदृशी वृत्तिस् % तुलाकोटेः खलस्य च ॥ VidSrk_38.10 *(1263) // आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः /* अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ॥ VidSrk_38.11 *(1264) //* दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः /* बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ॥ VidSrk_38.12 *(1265) //* गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं $ खलः किंचिद् वाक्यं रचयति च विस्तारयति च & न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ % मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ॥ VidSrk_38.13 *(1266) // प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- $ परिचयचले चिन्ताचक्रे निधाय विधिः खलः & मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् % भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ॥ VidSrk_38.14 *(1267) // पादाहतो ऽथ धृतदण्डविघट्टितो वा $ यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः & को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा % कर्णे परं स्पृशति हन्त्य् अपरं समूलम् ॥ VidSrk_38.15 *(1268) // परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते /* पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ॥ VidSrk_38.16 *(1269) //* रविगुप्तस्य अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः $ सुधासारासाध्यो विसदृशतरारम्भगहनः & जगद् भ्रामीकर्तुं परिणतधियानेन विधिना % स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥ VidSrk_38.17 *(1270) // यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- $ वृत्तिर् गुणान् खलतया मलिनीकरोति & तस्यास्य भोगिन इवोग्ररुषः खलस्य % दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे ॥ VidSrk_38.18 *(1271) // रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि $ क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि & स्वार्थार्थं मृदुभाषिणीष्टविहताव् एकान्ततस् तोषिणि % श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ॥ VidSrk_38.19 *(1272) // गुणाकरस्य श्लेषश्लोकौ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं $ शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि & तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे % तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ॥ VidSrk_38.20 *(1273) // वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् $ शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् & गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् % ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः ॥ VidSrk_38.21 *(1274) // यद् यद् इष्टतरं तत् तद् $ देयं गुणवते किल & अत एव खलो दोषान् % साधुभ्यः सम्प्रयच्छति ॥ VidSrk_38.22 *(1275) // करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते /* मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ॥ VidSrk_38.23 *(1276) //* आरम्भगुर्वी क्षयिणी क्रमेण $ लघ्वी पुरा वृद्धिमती च पश्चात् & दिनस्य पूर्वार्धपरार्धभिन्ना % छायेव मैत्री खलसज्जनानाम् ॥ VidSrk_38.24 *(1277) // खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः $ क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः & इतीमं व्यामोहं परिहर विचित्राः शृणु कथा % यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति ॥ VidSrk_38.25 *(1278) // उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् /* तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि ॥ VidSrk_38.26 *(1279) //* मुखे नीचस्य पतिता $ अहेर् इव पयःकणाः & क्षणेन विषतां यान्ति % सूक्तपीयूषबिन्दवः ॥ VidSrk_38.27 *(1280) // मुण्डाप्रियाद् आयतिदुःखदायिनो $ वसन्तम् उत्सार्य विजृम्भितश्रियः & न कः खलात् तापितमित्रमण्डलाद् % उपैति पापं तपवासराद् इव ॥ VidSrk_38.28 *(1281) // नरदत्तस्य तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ $ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते & शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः % को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ॥ VidSrk_38.29 *(1282) // अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति /* नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ॥ VidSrk_38.30 *(1283) //* आश्रयाशः कृष्णवर्त्मा $ दहनश् चैष दुर्जनः & अग्निर् एव तथाप्य् अस्मिन् % स्याद् भस्मनि हुतं हुतम् ॥ VidSrk_38.31 *(1284) // वरम् आक्षीणतैवास्तु $ शशिनो दुर्जनस्य च & न प्रवृद्धिस् तु विस्तारि- % लाञ्छनप्रतिपादिनी ॥ VidSrk_38.32 *(1285) // सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः /* तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः ॥ VidSrk_38.33 *(1286) //* आरम्भरमणीयानि $ विमर्दे विरसानि च & प्रायो वैरावसानानि % संगतानि खलैः सह ॥ VidSrk_38.34 *(1287) // गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते /* चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ॥ VidSrk_38.35 *(1288) //* बिभीमो वयम् अत्यन्तं $ चाक्रिकस्य गुणाद् अपि & निष्पन्नम् अपि यः पात्रं % गुणेनैव निकृन्तति ॥ VidSrk_38.36 *(1289) // परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् /* अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये ॥ VidSrk_38.37 *(1290) //* दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् /* ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ VidSrk_38.38 *(1291) //* दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः $ परां व्रजति विक्रियां न हि भयं ततः पश्यति & यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते % विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ॥ VidSrk_38.39 *(1292) // शूरस्य असज्जनाश् चेन् मधुरैर् वचोभिः $ शक्यन्त एव प्रतिकर्तुम् आर्यैः & तत् केतकीरेणुभिर् अम्बुराशेर् % बन्धक्रियायाम् अपि कः प्रयासः ॥ VidSrk_38.40 *(1293) // नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं $ नीतं चेतो न च धवलितं हेलया नार्पितं च & येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् % यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव ॥ VidSrk_38.41 *(1294) // निर्यन्त्रणं यत्र न वर्तितव्यं $ न मोदितव्यं प्रणयातिवादे & विशङ्कितान्योन्यभयं सुदूरान् % नमस्क्रियाम् अर्हति सौहृदं तत् ॥ VidSrk_38.42 *(1295) // अभिनन्दस्य एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् /* सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ॥ VidSrk_38.43 *(1296) //* वृथाज्वलितकोपाग्नेः $ परुषाक्षरवादिनः & दुर्जनस्यौषधं नास्ति % किंचिद् अन्यद् अनुत्तरात् ॥ VidSrk_38.44 *(1297) // चक्रसम्भारिणि क्रूरे $ परच्छिद्रानुसारिणि & द्विजिह्वे दृष्टमात्रे चेत् % कस्य न स्याच् चमत्कृतिः ॥ VidSrk_38.45 *(1298) // चक्षुर् आश्रयते कामः $ कामुकस्य दरिद्रतः & क्रूरस्य चाप्रभवतः % परद्रोहः सरस्वतीम् ॥ VidSrk_38.46 *(1299) // शतानन्दस्य खलं दृष्ट्वैव साधूनां $ हृदयं काष्ठवद् भवेत् & ततस् तद् दारयत्य् अस्य % वाचः क्रकचकर्कशाः ॥ VidSrk_38.47 *(1300) // हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् /* तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् ॥ VidSrk_38.48 *(1301) //* आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा $ सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः & बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती % जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ VidSrk_38.49 *(1302) // श्रीधर्मदासस्य प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे $ विनयललितभावे द्वेषरक्ता च बुद्धिः & उभयम् इदम् अवश्यं जायते सर्ववारं % पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ॥ VidSrk_38.50 *(1303) // /चोलो इत्य् असद्व्रज्या॥ 38 ततो दीनव्रज्या प्रातर् बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कः कथंचित् $ किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः & मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः % कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति ॥ VidSrk_39.1 *(1304) // पुण्याग्नौ पूर्णवाञ्छः प्रथमम् अगणितप्लोषदोषः प्रदोषे $ पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः & उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो % वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति ॥ VidSrk_39.2 *(1305) // बाणस्यैतौ पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं $ यावन् निर्वाहयति भवती येन वा केनचिद् वा & पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी % कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ॥ VidSrk_39.3 *(1306) // धरणीधरस्य क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो $ लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते & गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं % कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ॥ VidSrk_39.4 *(1307) // साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः $ प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी & कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा % सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते ॥ VidSrk_39.5 *(1308) // एते दरिद्रशिशवस् तनुजीर्णकन्थां $ स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः & सूर्यस्फुरत्करकरम्बितभित्तिदेश- % लाभाय शीतसमये कलिम् आचरन्ति ॥ VidSrk_39.6 *(1309) // तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी $ तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् & एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् % अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति ॥ VidSrk_39.7 *(1310) // अद्याशनं शिशुजनस्य बलेन जातं $ श्वो वा कथं नु भवितेति विचिन्तयन्ती & इत्य् अश्रुपातमलिनीकृतगण्डदेशा % नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ॥ VidSrk_39.8 *(1311) // सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् $ प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति & दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला % किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥ VidSrk_39.9 *(1312) // योगेश्वरस्य जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् /* परिमितकदन्नवण्टनविद्यापारंगता गृहिणी ॥ VidSrk_39.10 *(1313) //* वीरस्य मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् $ आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी & श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो % निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः ॥ VidSrk_39.11 *(1314) // कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना $ भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् & तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् % अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ॥ VidSrk_39.12 *(1315) // मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके $ द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् & इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः % स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति ॥ VidSrk_39.13 *(1316) // लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः $ पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले & एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे % सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥ VidSrk_39.14 *(1317) // शीतवातसमुद्भिन्न- $ पुलकाङ्कुरशालिनी & ममाम्बरविहीनस्य % त्वग् एव पटिकायते ॥ VidSrk_39.15 *(1318) // सद्यो विभिद्यते नूनं $ दरिद्रतनुपञ्जरम् & यदि न स्यान् मनोराज्य- % रज्जुभिर् दृढसंयतम् ॥ VidSrk_39.16 *(1319) // प्रायो दरिद्रशिशवः परमन्दिराणां $ द्वारेषु दत्तकरपल्लवलीनदेहाः & लज्जानिगूढवचसो बत भोक्तुकामा % भोक्तारम् अर्धनयनेन विलोकयन्ति ॥ VidSrk_39.17 *(1320) // अध्वश्रमाय चरणौ विरहाय दारा $ अभ्यर्थनाय वचनं च वपुर् जरायै & एतानि मे विदधतस् तव सर्वदैव % धातस् त्रपा यदि न किं न परिश्रमो ऽपि ॥ VidSrk_39.18 *(1321) // वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् /* पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः ॥ VidSrk_39.19 *(1322) //* वरं मृतो न तु क्षुद्रस् $ तथापि महद् अन्तरम् & एकस्य बन्धुर् नादत्ते % नामान्यस्याखिलो जनः ॥ VidSrk_39.20 *(1323) // कृपणस्यास्तु दारिद्र्यं $ कार्पण्यावृतिकारकम् & विभवस् तस्य तद्दोष- % घोषणापटुडिण्डिमः ॥ VidSrk_39.21 *(1324) // व्यासस्य जीवतापि शवेनापि $ कृपणेन न दीयते & मांसं वर्धयतानेन % काकस्योपकृतिः कृता ॥ VidSrk_39.22 *(1325) // कविराजस्य श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् /* तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स ॥ VidSrk_39.23 *(1326) //* रिसूकस्य दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य /* कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ॥ VidSrk_39.24 *(1327) //* गोभट्टस्य पथिक हे विजहीहि वृथार्थितां $ न खलु वेत्सि नवस् त्वम् इहागतः & इदम् अहिभ्रमितं पचमन्दिरं % बलिभुजो ऽपि न यान्ति यदन्तिकम् ॥ VidSrk_39.25 *(1328) // रवेर् अस्तमये येन $ निद्रा नेत्रेषु निर्मिता & तेन किं न कृतो मृत्युर् % मर्त्यानां विभवक्षये ॥ VidSrk_39.26 *(1329) // येनैवाम्बरखण्डेन $ दिवा संचरते रविः & तेनैव निशि शीतांशुर् % अहो दौर्गत्यम् एतयोः ॥ VidSrk_39.27 *(1330) // मलीमसेन देहेन $ प्रतिगेहम् उपस्थिताः & आत्मनैवात्मकथका % वयं वायसवृत्तयः ॥ VidSrk_39.28 *(1331) // भूयाद् अतो बहुव्रीहि- $ शासनाशा मुधैव मे & पूर्वापरापरामर्शाद् % विमूढस्येव मे मतिः ॥ VidSrk_39.29 *(1332) // /चोलो इति दीनव्रज्या॥ 39 ततो ऽर्थान्तरन्यासव्रज्या॥ 40 कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसो ऽन्तर्जले $ मग्नस्याञ्जनपुञ्जसंचयनिभस्याहेः कुतो ऽन्वेषणा & ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो % यैर् एवोन्नतिम् आप्नुवन्ति गुणिनस् तैर् एव यान्त्य् आपदम् ॥ VidSrk_40.1 *(1333) // भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधा $ कृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः & तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः पथा % स्वस्थास् तिष्ठत दैवम् एव जगतः शान्तौ क्षये चाकुलम् ॥ VidSrk_40.2 *(1334) // यस्याः कृते नृपतयस् तृणवत् त्यजन्ति $ प्राणान् प्रियान् अपि परस्परबद्धवैराः & तेषाम् असृक् पिबति सैव मही हतानां % श्रीः प्रायशो विकृतिम् एति बहूपभुक्ता ॥ VidSrk_40.3 *(1335) // रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा $ निरालम्बो मार्गश् चरणरहितः सारथिर् अपि & रविर् यात्य् एवान्तं प्रतिदिनम् अपारस्य नभसः % क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ VidSrk_40.4 *(1336) // वागीश्वरस्य पौलस्त्यः कथम् अन्यदारहरणे दोषं न विज्ञातवान् $ काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः & अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं % प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ VidSrk_40.5 *(1337) // अकार्ये तथ्यो वा भवति वितथः कामम् अथवा $ तथाप्य् उच्चैर् धाम्नां हरति महिमानं जनरवः & तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो % रवेस् तादृक् तेजो न हि भवति कन्यां गत इति ॥ VidSrk_40.6 *(1338) // कृतो यद् अह्नस् तनिमा हिमागमे $ लघीयसी यच् च निदाघशर्वरी & अनेन दृष्टान्तयुगेन गम्यते % सदर्थसंकोचसमुद्यतो विधिः ॥ VidSrk_40.7 *(1339) // पीताम्बराय तनयां प्रददौ पयोधिस् $ तत्कालकूटगरलं च दिगम्बराय & तत्रानयोर् वदत कस्य गुणातिरेकः % प्रायः परिच्छदकृतादर एव लोकः ॥ VidSrk_40.8 *(1340) // किं जन्मना जगति कस्यचिद् ईक्षितेन $ शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् & शक्ता हि कूपम् अपि शोषयितुं न कुम्भाः % कुम्भोद्भवेन पुनर् अम्बुधिर् एव पीतः ॥ VidSrk_40.9 *(1341) // पुंसः स्वरूपविनिरूपणम् एव कार्यं $ तज्जन्मभूमिगुणदोषकथा वृथैव & कः कालकूटम् अभिनन्दति सागरोत्थं % को वारविन्दम् अभिनिन्दति पङ्कजातम् ॥ VidSrk_40.10 *(1342) // खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि $ छायाम् आतपवैरिणीम् अनुसरन् बिल्वस्य मूलं गतः & तत्राप्य् आशु कदाचिद् एव पतता बिल्वेन भग्नं शिरः % प्रायो गच्छति यत्र भाग्यरहितस् तत्रापदां भाजनम् ॥ VidSrk_40.11 *(1343) // अलंकारः शङ्काकरनरकपालः परिकरः $ प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः & अवस्थेयं स्थाणोर् अपि भवति यत्रामरगुरोर् % विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनर् अमी ॥ VidSrk_40.12 *(1344) // न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः $ प्रहृष्टप्रेमाणां स हि सहज एषाम् उदयते & क एते सम्बन्धान् मलयमरुतश् चूततरवो % यद् एतान् आलभ्य प्रतिपरुरुदानं जनयति ॥ VidSrk_40.13 *(1345) // लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां $ पुंसः कुलं न हि निमित्तम् उदात्ततायाः & वातापितापनमुनेः कलशात् प्रसूतिर् % लीलायितं पुनर् अमुष्यसमुद्रपानम् ॥ VidSrk_40.14 *(1346) // स्थलीनां दग्धानाम् उपरि मृगतृष्णानुसरणात् $ तृषार्तः शारङ्गो विरमति न खिन्ने ऽपि वपुषि & अजानानस् तत्त्वं न स मृगयते ऽन्यां च सरसीम् % अभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ॥ VidSrk_40.15 *(1347) // किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्य् एष यत् $ किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन् निश्चलः & किं त्व् अङ्गीकृतम् उत्सृजन् कृपणवच् छ्लाघ्यो जनो लज्जते % निर्व्यूढिः प्रतिपन्नवस्तुषु सताम् एकं बताहो व्रतम् ॥ VidSrk_40.16 *(1348) // स्वच्छाशयो भवति को ऽपि जनः प्रकृत्या $ सङ्गः सताम् अभिजनश् च न हेतुर् अत्र & दुग्धाब्धिलब्धजननो हरकन्धरास्थः % स्वां कालतां त्यजति जातु न कालकूटः ॥ VidSrk_40.17 *(1349) // वासश् चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं $ गौर् एकः स च लाङ्गले ऽप्य् अकुशलस् तन्मात्रसारं धनम् & शर्वस्येत्य् अवगम्य याति विमुखी रत्नालयं जाह्वनी % कष्टं दुर्गतिकस्य जीवितम् अहो दारैर् अपि त्यज्यते ॥ VidSrk_40.18 *(1350) // कैवर्तकर्कशकरग्रहणच्युतो ऽपि $ जाले पुनर् निपतितः शफरो वराकः & दैवात् ततो ऽपि गलितो गिलितो बकेन % वामे विधौ वद कथं व्यसनस्य शान्तिः ॥ VidSrk_40.19 *(1351) // खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं $ प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गाम् अपि & वहति तु धुरं धुर्यो धैर्याद् अनुद्धतकन्धरो % जगति कृतिनः कार्यौदार्यात् परान् अतिशेरते ॥ VidSrk_40.20 *(1352) // शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिभृतं $ महीध्राद् उत्तुङ्गाद् अवनितलम् अस्माच् च जलधिम् & अधो ऽधो गङ्गावद् वयम् उपगता दूरम् अथवा % पदभ्रंशेतानां भवति विनिपातः शतमुखः ॥ VidSrk_40.21 *(1353) // क्वापि कस्य च कुतो ऽपि कारणाच् $ चित्तवृत्तिर् इह किं गुणागुणैः & उन्नतं यद् अवधीर्य भूधरं % नीचम् अब्धिम् अभियाति जाह्नवी ॥ VidSrk_40.22 *(1354) // सरसि बहुशस् ताराछायां दशन् परिवञ्चितः $ कुमुदविटपान्वेषी हंसो निशासु विचक्षणः & न दशति पुनस् ताराशङ्की दिवापि सितोत्पलं % कुहकचकितो लोकः सत्ये ऽप्य् अपायम् अवेक्षते ॥ VidSrk_40.23 *(1355) // अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् /* बालाद् अन्यः को ऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥ VidSrk_40.24 *(1356) //* निर्गुणम् अप्य् अनुरक्तं प्रायो न समाश्रितं जहति सन्तः /* सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कम् अपि ॥ VidSrk_40.25 *(1357) //* अविकारिणम् अपि सज्जनम् अनिशम् अनार्यः प्रबाधते ऽत्यर्थम् /* कमलिन्या किम् अपकृतं हिमस्य यस् तां सदा दहति ॥ VidSrk_40.26 *(1358) //* भयं यद् धनुरीश्वरस्य शिशिना यज् जामदग्न्यो हतस् $ त्यक्ता येन गुरोर् गिरा वसुमती बद्धो यद् अम्भोनिधिः & एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते % दैवं वर्णय येन सो ऽपि सहसा नीतः कथाशेषताम् ॥ VidSrk_40.27 *(1359) // शशिनम् उदितं लेखामात्रं नमन्ति न चेतरं $ गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् & त्रिभुवनपतिर् लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः % परिचितगुणद्वेषी लोको नवं नवम् इच्छति ॥ VidSrk_40.28 *(1360) // उपशमफलाद् विद्याबीजात् फलं धनम् इच्छतां $ भवति विफलः प्रारम्भो यत् तद् अत्र किम् अद्भुतम् & नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां % जनयितुम् अलं शालेर् बीजं न जातु जवाङ्कुरम् ॥ VidSrk_40.29 *(1361) // तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं $ घनैर् मुक्ता धाराः सपदि पयसस् तान् प्रति मुहुः & खगानां के मेघाः क इव विहगा वा जलमुचाम् % अयाच्यो नार्तानाम् अनुपकरणीयो न महताम् ॥ VidSrk_40.30 *(1362) // अमरसिंहस्य पयस् तेजो वायुर् गगनम् अवनिर् विश्वम् अपि वा $ स्वयं विष्णुस् तस्य त्रिदशजयिनः किं न सुकरम् & छलान् नीतो ऽधस्ताद् बलिर् अणुकरूपेण तद् अपि % स्वभावाच् चक्री यः प्रगुणम् अपि चक्रेण सृजति ॥ VidSrk_40.31 *(1363) // मुष्टिकरगुहस्य किं नोज्ज्वलः किम् उ कलाः सकला न धत्ते $ दत्ते न किं नयनयोर् मुदम् उन्मयूखः & राहोस् तु चक्रपतितो ऽस्तमितो ऽयम् इन्दुः % सत्यं सताम् अहृदयेषु गुणास् तृणानि ॥ VidSrk_40.32 *(1364) // अतुलस्य लूनास् तिलास् तदनु शोषम् उपागतास् ते $ शोषाद् धि शुद्धिम् अथ तापम् उपेतवन्तः & तापात् कठोरतरयन्त्रनिपीडनानि % स्नेहो निमित्तम् इति दुःखपरंपरायाः ॥ VidSrk_40.33 *(1365) // दुग्ध मुग्धम् अस्ति यस् त्वया धृतः स्नेह एष विपदेककारणम् /* यत्कृते त्वम् अपवासितं पुनश् छिन्नम् उन्मथितम् अग्निसाकृतम् ॥ VidSrk_40.34 *(1366) //* मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी $ कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः & नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किम् अत्रोच्यतां % पात्रापात्रविचारणास्व् अनिपुणः प्रायो भवेद् ईश्वरः ॥ VidSrk_40.35 *(1367) // काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि $ क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः & पार्थस्यापि पराभवं यदि रिपुर् नादात् क्व तादृक् तपो % नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ॥ VidSrk_40.36 *(1368) // शम्बूकाः किल निर्गता जलनिधेस् तीरेषु दावाग्निना $ दह्यन्ते मणयो वणिक्करतलैर् आयान्ति राज्ञां शिरः & स्थानप्रच्युतिर् अल्पकस्य विपदे सन्तस् तु देशान्तरं % यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः पराम् उन्नतिम् ॥ VidSrk_40.37 *(1369) // य एको लोकानां परमसुहृद् आनन्दजनकः $ कलाशाली श्रीमान् निधुवनविधौ मङ्गलघटः & सुधासूतिः सो ऽयं त्रिपुरहरचूडामणिर् अहो % प्रयात्य् अस्तं हन्त प्रकृतिविषमा दैवगतयः ॥ VidSrk_40.38 *(1370) // अपेताः शत्रुभ्यो वयम् इति विषादो ऽयम् अफलः $ प्रतीकारस् त्व् एषाम् अनिशम् अनुसंधातुम् उचितः & जरासंधाद् भग्नः सह हलभृता दानवरिपुर् % जघानैनं पश्चान् न किम् अनिलसूनुः प्रियसखः ॥ VidSrk_40.39 *(1371) // चन्द्रः क्षयी प्रकृतिवक्रतनुर् जडात्मा $ दोषाकारः स्फुरति मित्रविपत्तिकाले & मूर्ध्ना तथापि विधृतः परमेश्वरेण % नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ VidSrk_40.40 *(1372) // शुक्लीकरोति मलिनानि दिगन्तराणि $ चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् & नित्यं यथार्थघटनाहितमानसानां % स्वार्थोद्यमो भवति नो महतां कदाचित् ॥ VidSrk_40.41 *(1373) // गृह्णाति युक्तम् इतरच् च जहाति धीमान् $ एष स्वभावजनितो महतां विवेकः & अन्योन्यमिश्रितम् अपि व्यतिरिच्य शुद्धं % दुग्धं पिबत्य् उदकम् उज्झति राजहंसः ॥ VidSrk_40.42 *(1374) // प्रायो भवत्य् अनुचितस्थितिदेशभाजः $ श्रेयः स्वजीवपरिपालनमात्रम् एव & अन्तःप्रतप्तमरुसैकतदह्यमान- % मूलस्य चम्पकतरोः क विकाशचिन्ता ॥ VidSrk_40.43 *(1375) // विद्यायाः ग्रहपरिकवलिततनुर् अपि रविर् इह बोधयति पद्मषण्डानि /* भवति विपद्य् अपि महताम् अङ्गीकृतवस्तुनिर्वाहः ॥ VidSrk_40.44 *(1376) //* प्रणत्या बहुलाभो ऽपि $ न सुखाय मनीषिणः & चातकः स्वल्पम् अप्य् अम्बु % गृह्णात्य् अनन्तकन्धरः ॥ VidSrk_40.45 *(1377) // कस्योपयोगमात्रेण $ धनेन रमते मनः & पदप्रमाणम् आधारम् % आरूढः को न कम्पते ॥ VidSrk_40.46 *(1378) // उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं $ पुरो नानाभङ्गान् अनुभवति पश्यैष जलदः & कथंचिल् लब्धानि प्रवितरति तोयानि जगते % गुणं वा दोषं वा गणयति न दानव्यसनिता ॥ VidSrk_40.47 *(1379) // वल्लणस्यैते सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्य् उडुगणं $ किरत्य् उष्णं तेजः कुमुदवनलक्ष्मीः शमयति & रविर् जानात्य् एव प्रतिदिवसम् अस्ताद्रिपतनं % तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते ॥ VidSrk_40.48 *(1380) // कविराजस्य /चोलो इत्य् अर्थान्तरन्यासव्रज्या॥ 40 ततश् चाटुव्रज्या॥ 41 देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली- $ विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति & भानोर् वाजिभिर् अङ्गरूषणरसास्वादः समासादितो % लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः ॥ VidSrk_41.1 *(1381) // त्वद्यन्त्राणां प्रयाणेष्व् अनवरतवलत्कर्णतालप्रकीर्णैर् $ आकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः & बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युर् अह्नां % मध्याह्ने ऽप्य् अस्तसंध्याभ्रमचकितदृशश् चक्रिरे चक्रवाकान् ॥ VidSrk_41.2 *(1382) // स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः $ स्निग्धश्यामः कुवलयरुचिर् युद्धमल्ल त्वदीयः & वर्षे ऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा- % क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः ॥ VidSrk_41.3 *(1383) // दिग्दन्तिनः स्वकरपुष्करलेखनीभिर् गण्डस्थलान् मदमसिं मुहुर् आददानाः /* श्रीचन्द्रदेव तव तोयनिधितीरताडीपत्रोदरेषु विजयस्तुतिम् आलिखन्ति ॥ VidSrk_41.4 *(1384) //* अभिनन्दस्य सत्सु रक्तो द्विषां कालः $ पीतः स्त्रीणां विलोचनैः & शुभ्रकीर्त्यासि तत् सत्यं % चतुर्वर्णाश्रमो भवान् ॥ VidSrk_41.5 *(1385) // अचलस्य न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् /* त्यजसि न सत्योन्मुखताम् इति सत्यं वासुदेवो ऽसि ॥ VidSrk_41.6 *(1386) //* भद्रस्य न लोपो वर्णानां न खलु परतः प्रत्ययविधिर् $ विकारो नास्त्य् एव क्वचिद् अपि न भग्नाः प्रकृतयः & गुणो वा वृद्धिर् वा सततम् उपकाराय जगतां % मुनेर् दाक्षीपुत्राद् अपि तव समर्थः पदविधिः ॥ VidSrk_41.7 *(1387) // पाणिनेः सत्यं त्वद्गुणकीर्तनेन सुखयत्य् आखण्डलं नारदः $ किं तु श्रोत्रकटु क्वणन्ति मधुपास् तत्पारिजातस्रजाम् & वार्यन्ते यदि चाप्सरःपरिषदा ते चामराडम्बरैर् % उद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस् तदा दुःसहः ॥ VidSrk_41.8 *(1388) // मधुकूटस्य यस्य द्वीपं धरित्री स च जलधिर् अभूद् यस्य गण्डूषतोयं $ तस्याश्चर्यैकमूर्तेर् अपि नभसि वपुर् यत्र दुर्लक्षम् आसीत् & तत् पीतं त्वद्यशोभिस् त्रिभुवनम् अभजंस् तानि विश्रामहेतोस् % तच् चान्तः कैटभारेः स च तव हृदये वन्दनीयस् त्वम् एकः ॥ VidSrk_41.9 *(1389) // तथागतदासस्य कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां $ येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः & तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं % क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥ VidSrk_41.10 *(1390) // शुभाङ्गस्य लक्ष्मीवशीकरणचूर्णसहोदराणि $ त्वत्पादपङ्कजरजांसि चिरं जयन्ति & यानि प्रणाममिलितानि नृणां ललाटे % लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ VidSrk_41.11 *(1391) // अभिनन्दस्य त्वं चेन् नाथ कलानिधिः शशधरस् तत् तोयनाथा वयं $ मर्यादानिधिर् अम्भसां पतिर् अथ त्वं चेद् वयं वारिदाः & सर्वाशापरिपूरको जलधरस् त्वं चेद् वयं भूरुहः % सन्मार्ग्वस्थितिसुन्दरस् त्वम् इह चेच् छाखी वयं चाध्वगाः ॥ VidSrk_41.12 *(1392) // पदहीनान् बिलवसतीन् भुजगान् इव जातभोगसंकोचान् /* व्यथयति मन्त्राक्षरम् इव नाम तवारीन् वनेचरैर् गीतम् ॥ VidSrk_41.13 *(1393) //* येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः $ प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् & षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण- % श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥ VidSrk_41.14 *(1394) // नाथ त्वाम् अनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् /* उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः ॥ VidSrk_41.15 *(1395) //* देव स्वस्तुतिर् अस्तु नाम हृदि नः सर्वे वसन्त्य् आगमास् $ तीर्थं न क्वचिद् ईदृग् अत्रभवती त्वत्खड्गधारा यथा & याम् एकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर् % द्वैविध्याद् अनु पञ्चतां तदनु च त्रैदश्यम् आप क्षणात् ॥ VidSrk_41.16 *(1396) // रथाङ्गस्य मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया $ सर्वं ढौकितम् एव तुभ्यम् अधुना जातो ऽस्मि निष्किंचनः & इत्य् उल्लासितवीचिबाहुर् उदयन्मार्तण्डबिम्बच्छलात् % प्रातस् तप्तकुठारम् एष वहते देव त्वदग्रे ऽम्बुधिः ॥ VidSrk_41.17 *(1397) // वसुकल्पस्य संदिष्टं मरुभूमिभूरुहचयैर् भूपाल भूयाद् भवान् $ निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद् वयम् & प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्- % बाष्पाम्भःप्लवपङ्कपिच्छलतलाः श्रीमुञ्ज मोदामहे ॥ VidSrk_41.18 *(1398) // तन्वीम् उज्झितभूषणां कलगिरं सीत्कारम् आतन्वतीं $ वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् & हेमन्ते हिमशीतमारुतभयाद् आश्लिष्य दोर्भ्यां तनुं % स्वां मूर्तिं दयिताम् इवातिरसिकां त्वद्विद्विषः शेरते ॥ VidSrk_41.19 *(1399) // भूसम्पर्करजोनिपातमलिनाः स्वस्माद् गृहात् प्रच्युताः $ सामान्यैर् अपि जन्तुभिः करतलैर् निःशङ्कम् आलिङ्गिताः & निर्लग्नाः क्वचिद् एकताम् उपगता बद्धाः क्वचिन् मोचिता % अक्षाणाम् इव शारयः प्रतिगृहं भ्रान्तास् तवारिस्त्रियः ॥ VidSrk_41.20 *(1400) // वर्षासम्भृतपीतिसारम् अवशं स्तब्धाङ्घ्रिहस्तद्वयं $ भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् & मुग्धा व्याधवधुस् तवारिनगरे शून्ये चिरात् सम्प्रति % स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतम् आदित्सति ॥ VidSrk_41.21 *(1401) // पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान् नोत्थितं $ न क्रोधानलधूमराजिर् इव च भ्रूवल्लिर् उल्लासिता & राज्ञां त्वच्चरणारविन्दम् अथ च श्रीचन्द्र पुष्पन्त्य् अमूश् % चञ्चच्चारुमरीचिसंचयमुचां चूडामणीनां रुचः ॥ VidSrk_41.22 *(1402) // सुविनीतस्य द्वारं खड्गिभिर् आवृतं बहिर् अपि प्रक्लिन्नगण्डैर् गजैर् $ अन्तः कञ्चुकिभिः स्फुरन्मणिधरैर् अध्यासिता भूमयः & आक्रान्तं महिषीभिर् एव शयनं त्वद्विद्विषां मन्दिरे % राजन् सैव चिरन्तनप्रणयिनीशून्ये ऽपि राज्यस्थितिः ॥ VidSrk_41.23 *(1403) // विजयपालस्य अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन् मन्यसे $ तद् ब्रूमो ऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते & देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः % सर्वे वारिधयस् ततो रिपुवधूबाष्पाम्बुभिः पूरिताः ॥ VidSrk_41.24 *(1404) // ताडीताडङ्कमात्राभरणपरिणतीन्य् उल्लसत्सिन्दुवार- $ स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि & विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि % क्रीडन्ति क्रोडलग्नैः कपिशिशुभिर् अविश्रान्तम् अन्तःपुराणि ॥ VidSrk_41.25 *(1405) // त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणाद् $ अन्तःखिन्नभुजङ्गभोगविगलल्लालाभिर् आसीन् नदी & किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण- % श्रेणीभिर् मणिकेशराभिर् अभवत् सम्भूतिर् अम्भोरुहाम् ॥ VidSrk_41.26 *(1406) // गङ्गाधरस्य संग्रामाङ्गणसंगतेन भवता चापे समारोपिते $ देवाकर्णय येन येन महसा यद् यत् समासादितम् & कोदण्डेन शराः शरई रिपुशिरस् तेनापि भूमण्डलं % तेन त्वं भवता च कीर्तिर् अनघा कीर्त्या च लोकत्रयम् ॥ VidSrk_41.27 *(1407) // संग्रामाङ्गणस्य शरैर् व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस् $ तव ज्यानिर्घोषं नृपतिर् इह को नाम सहते & यम् उच्चैर् आकर्ण्य त्रिदशपतिर् अप्य् आहवभिया % ह्रिया पार्श्वं पश्यन् निभृतनिभृतं मुञ्चति धनुः ॥ VidSrk_41.28 *(1408) // नाहिल्लस्य ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् $ आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले & प्रातर् निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुर् एकं % व्याधाः पालालभस्मस्थितदहनकणाकारम् आलोकयन्ति ॥ VidSrk_41.29 *(1409) // ते कौपीनधनास् त एव हि परं धात्रीफलं भुञ्जते $ तेषां द्वारि नदन्ति वाजिनिवहास् तैर् एव लब्धा क्षितिः & तैर् एतत् समलंकृतं निजकुलं किं वा बहु ब्रूमहे % ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ VidSrk_41.30 *(1410) // जयादित्यस्य दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया $ त्वद्वृत्त्या शिथिलीकृतस् त्रिभुवनत्राणाय नारायणः & अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण- % प्राणोत्तुङ्गभुजङ्गतल्पम् अधुना भद्रेण निद्रायते ॥ VidSrk_41.31 *(1411) // वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये $ हा मातर् मदयन्ति हा कुरबक भ्रातः स्वसर् मालति & इत्य् एवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा % गोलाङ्गूलविमर्दसम्भ्रमवशाद् उद्यानदेवीगिरः ॥ VidSrk_41.32 *(1412) // शुभाङ्गस्य वज्रिन् वज्रम् इदं जहीहि भगवन् ईश त्रिशूलेन किं $ विष्णो त्वं च विमुञ्च चक्रम् अमराः सर्वे त्यजन्त्व् आयुधम् & अद्यायं परचक्रभूमनृपतेर् वोढुं त्रिलोकीधुरं % प्रौढारातिघटाविघट्टनपटुर् दोर्दण्ड एवोद्यतः ॥ VidSrk_41.33 *(1413) // बाणास् ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर् $ वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः & हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन- % क्रीडालोलदिगङ्गनासमुदयोन्मुक्ताः कटाक्षा इव ॥ VidSrk_41.34 *(1414) // मञ्जुश्रीमित्रस्य मन्दोद्वृन्तैः शिरोभिर् मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड- $ स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः & जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं % वेलाशैलाङ्कभाजो भुजगयुवतयस् त्वद्गुणान् उद्गृणन्ति ॥ VidSrk_41.35 *(1415) // मुरारेः जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर- $ व्याघूर्णद्घुणचूर्णलङ्गिमजुषस् त्वत्पादयोः पांसवः & लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्- % भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः ॥ VidSrk_41.36 *(1416) // वल्लणस्य पृथुर् असि गुणैः कीर्त्या रामो नलो भरतो भवान् $ महति समरे शत्रुघ्नस् त्वं सदैव युधिष्ठिरः & इति सुचरितैर् बिभ्रद् रूपं चिरंतनभूभुजां % कथम् असि न मांधाता देव त्रिलोकविजय्य् अपि ॥ VidSrk_41.37 *(1417) // प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो $ वचनकुसुमं तेनास्माभिस् तवादरढौकितम् & यदि तद् अगुणं कण्ठे मा धास् तथोरसि मा कृथा % नवम् इति कियत् कर्णे धेहि क्षणं फलतु श्रमः ॥ VidSrk_41.38 *(1418) // भयम् एकम् अनेकेभ्यः $ शत्रुभ्यो युगपत् सदा & ददाति तच् च तेनास्ति % राजंश् चित्रम् इदं महत् ॥ VidSrk_41.39 *(1419) // सर्वदा सर्वदो ऽसीति $ मिथ्या संस्तूयसे बुधैः & नारयो लेभिरे पृष्ठं % न वक्षः परयोषितः ॥ VidSrk_41.40 *(1420) // अपूर्वेयं धनुर्विद्या $ भवता शिक्षिता कुतः & मार्गणौघः समायाति % गुणो याति दिगन्तरम् ॥ VidSrk_41.41 *(1421) // सालकाननयोगे ऽपि $ सालकाननवर्जिता & हारावरुद्धकण्ठापि % विहारारिवधूस् तव ॥ VidSrk_41.42 *(1422) // अमी वीर्यमित्रस्य कर्षद्भिः सिचयाञ्चलान् अतिरसात् कुर्वद्भिर् आलिङ्गनम् । $ गृह्णानैः कचम् आलिखद्भिर् अधरं विद्रावयद्भिः कुचौ & प्रत्यक्षे ऽपि कलिङ्गमण्डलपतेर् अन्तःपुराणाम् अहो % धिक् कष्टं विटपैर् विटैर् इव वने किं नाम नाचेष्टितम् ॥ VidSrk_41.43 *(1423) // वसुकल्पस्य गम्भीरनीरसरसीर् अपि पङ्कशेषाः $ कुर्वन्ति ये दिनकरस्य करास् त एव & स्त्वद्वीरवैरिवनितानयनाम्बुलेश- % शोषे कथं प्रतिहता इति मे वितर्कः ॥ VidSrk_41.44 *(1424) // त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं $ विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति & देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तम् एकोत्तर- % स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते ॥ VidSrk_41.45 *(1425) // शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः $ सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः & नासीरे च मुहुर् मुहुश् चल चलेत्य् आलापकोलाहलान् % कर्तुं नाथ वरूथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ ॥ VidSrk_41.46 *(1426) // वसुकल्पस्य देव त्वत्सैन्यभाराद् अवनिम् अवनतां धर्तुम् उत्तब्धदेहः $ स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः & दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः % कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश् चत्वरे सर्पराजः ॥ VidSrk_41.47 *(1427) // अम्भः कर्दमताम् उपैति सहसा पङ्कद्रवः पांशुतां $ पांशुर् वारणकर्णतालपवनैर् दिक्प्रान्तनीहारताम् & निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं % निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥ VidSrk_41.48 *(1428) // महोदधेः असिन्दूरेण सीमन्तो $ मा भून् नो योषिताम् इति & अतः परिहरन्त्य् आजा- % वसिं दूरेण ते ऽरयः ॥ VidSrk_41.49 *(1429) // देव त्वं किल कुन्तलग्रहरुचिः काञ्चीम् अपासारयन् $ क्षिप्रं क्षिप्रकरस् ततः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि & इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते % लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥ VidSrk_41.50 *(1430) // भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ $ गृह्णीताह्नाय सर्वे भुवि भुवनभुजश् चामरं वा दिशो वा & नैवं चेद् वस् तदानीं प्रधनधृतधनुर् मुक्तरावर्णविद्धं % गृध्रा मूर्धानम् ऊर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ॥ VidSrk_41.51 *(1431) // वसुकल्पस्य भवान् ईहितकृन् नित्यं त्वं हिमानीगिरिस्थितः /* अतः शंकर एवासि सदा स्कन्दः परं न ते ॥ VidSrk_41.52 *(1432) //* आबाल्याधिगमान् मयैव गमितः कोटिं पराम् उन्नतेर् $ अस्मत्संकथयैव पार्थिवसुतः सम्प्रत्य् अयं लज्जते & इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बो ऽम्बुधेः % प्राप्तस् तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥ VidSrk_41.53 *(1433) // स्तनयुगम् अश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः /* चरति विमुक्ताहारं व्रतम् इव भवतो रिपुस्त्रीणाम् ॥ VidSrk_41.54 *(1434) //* संकल्पे ऽङ्कुरितं द्विपत्रितम् अथ प्रस्थानवेलागमे $ मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैर् उद्गतम् & प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि % प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥ VidSrk_41.55 *(1435) // भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः /* त्रिकलिङ्गन्यस्तकरा भवदरयस् त्वत्समा जाताः ॥ VidSrk_41.56 *(1436) //* जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां $ भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो ऽम्बुधिः & तत् पश्यामि च रोहणो मणिभरैर् आध्मायमानोदरः % पाकोत्पीडितदाडिमीफलदशां कैश्चिद् दिनैर् यास्यति ॥ VidSrk_41.57 *(1437) // एकस् त्रिधा हृदि सदा वससि स्म चित्रं $ यो विद्विषां च विदुषां च मृगीदृशां च & तापं च संमदरसं च रतिं च तन्वञ् % शौर्योष्मणा च विनयेन च लीलया च ॥ VidSrk_41.58 *(1438) // देव त्वाम् अहम् अर्थये चिरम् असौ वर्षागमो निर्गतस् $ तीर्थं तीर्थम् इतस् ततो विचरितुं चेतो ऽधुना धावति & तद् विश्रामय वीर वीर्यनिबिडज्याबन्धनात् कार्मुकं % मा भूद् वैरिवधूविलोचनजलैर् मार्गक्रमो दुर्गमः ॥ VidSrk_41.59 *(1439) // द्विरूपा समरे राजन्न् $ एकैवासिलतावधूः & दारिकारिकरीन्द्राणां % सुभटानां च कुट्टनी ॥ VidSrk_41.60 *(1440) // आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं $ ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैर् आहन्यमानः करैः & सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः % कर्णान्ते मशकः किम् अप्य् अरिवधूसार्थस्य ते जल्पति ॥ VidSrk_41.61 *(1441) // लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् /* आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः ॥ VidSrk_41.62 *(1442) //* मा ते भवतु शत्रूणां $ या श्रुतिः श्रूयते क्विपः & सार्धं बन्धुभिर् अङ्गस्य % या परस्मैपदे सिचि ॥ VidSrk_41.63 *(1443) // तत् कल्पद्रुमपुष्पसंस्तरिरजस् तत् कामधेनोः पयस् $ तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् & पद्मायाः श्वसितानिलानि च शरत्कालस्य तच् च स्फुटं % व्योमादाय विनिर्मितो ऽसि विधिना काम्बोज तुभ्यं नमः ॥ VidSrk_41.64 *(1444) // वसुकल्पस्य द्विषो भवन्ति वीरेन्द्र $ मुखे न तव संमुखाः & भवद्भुजबलप्रौढि- % परित्याजितहेतयः ॥ VidSrk_41.65 *(1445) // क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो $ दिक्पाला अपि पालिपालनविधव् आनीय नारोपिताः & नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन- % क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥ VidSrk_41.66 *(1446) // दक्षस्य वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर् $ धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे & दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली % दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस् ताम्यति ॥ VidSrk_41.67 *(1447) // दातैष विश्वविदितः किम् अयं ददाति $ सर्वाहितानि जगते ननु वार्तम् एतत् & अस्योदयात् प्रभृति वाञ्छति दानपात्रं % चिन्तामणिर् यदि ददाति ददातु तावत् ॥ VidSrk_41.68 *(1448) // अङ्कोकस्य पूर्णे ऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका $ दानक्लिन्नकपोलपद्धतिर् इभो गौरद्युतिर् गोवृषः & क्षीरक्ष्मारुहि वायसो मधुरवाग् वामा शिवेति ध्रुवं % त्वां प्रत्य् उच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्य् अर्थिनाम् ॥ VidSrk_41.69 *(1449) // यतो यतो नृप नखपृष्ठपाटलं $ विलोचनं चलति तव प्रसीदतः & ततस् ततो नलिनवनाधिवासिनी % तदीप्सया किल कमलानुधावति ॥ VidSrk_41.70 *(1450) // परमेश्वरस्य रुदितं वनेचरैर् अपि विन्ध्याद्रिनिवासिभिस् तवारिशिशौ /* वनमानुषीषु हस्तं फलहस्तासु प्रसारयति ॥ VidSrk_41.71 *(1451) //* आबद्धभीमभृकुटीस्थपुटं ललाटं $ बिभ्रत् पराङ्मुखरिपोर् विधुताधरोष्ठः & आत्मैव सङ्गरमुखे निजमण्डलाग्र- % च्छायाछलाद् अभिमुखस् तव देव जातः ॥ VidSrk_41.72 *(1452) // निजगृहमयूरनामभिर् आहूतानागतेषु वनशिखिषु /* बालतनयेन रुदता त्वदरिवधूर् रोदिता दीर्घम् ॥ VidSrk_41.73 *(1453) //* योगेश्वरस्य ये तृष्णार्तैर् अधिकम् अनिशं भुज्यमानाः प्रसन्ना $ अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति & नम्रीभूतैः फलम् अभिनवं प्राप्यते यद्य् अवश्यं % तत् किं कूपाः सुकृतघटितास् त्वादृशा वा पुमांसः ॥ VidSrk_41.74 *(1454) // अमरदत्तस्य भ्रान्तं येन चतुर्भिर् एव चरणैः सत्याभिधाने युगे $ त्रेतायां त्रिभिर् अङ्घ्रिभिः कथम् अपि द्वाभ्यां ततो द्वापरे & न स्यात् त्वं यदि देव पुद्गलगुडः काले कलऊत्कले % सो ऽयं पङ्गुर् अवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥ VidSrk_41.75 *(1455) // चित्तूकस्य त्वं धर्मभूस् त्वम् इह संगरमूर्ध्नि भीमः $ कीर्त्यार्जुनो ऽसि नकुलेन तवोपमास्ति & तुल्यस् त्वया यदि परं सहदेव एव % दुःशासनस् तव पुनर् ननु को ऽपि शत्रुः ॥ VidSrk_41.76 *(1456) // हलायुधस्य कूर्मः पादो ऽत्र यष्टिर् भुजगपतिर् असौ भाजनं भूतधात्री $ तैलोत्पूरः समुद्राः कनकगिरिर् अयं वृत्तवर्तिप्ररोहः & अर्चिस् तिग्मांशुरोचिर् गगनमलिनिमा कज्जलं दह्यमाना % शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥ VidSrk_41.77 *(1457) // खिपाकस्य अन्तःखेदम् इवोद्वहन् यद् अनिशं रत्नाकरो घूर्णते $ यच् च ध्यानम् इवास्थितो न कनकक्षोणीधरः स्यन्दते & जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवान् % एको मन्थविघट्टनास् तदपरष् टङ्काहतीः शङ्कते ॥ VidSrk_41.78 *(1458) // वाक्कूटस्य मया तावद् दृष्टो न खलु कलिकन्दर्पनृपतेर् $ गुणैस् तुल्यः को ऽपि क्वचिद् अपि किम् अश्रावि भवता & इति प्रश्नश्रद्धाकुलितम् इव कर्णान्तिकम् अगान् % मृगाक्षीणां चक्षुश् चटुलतरतारान्ततरलम् ॥ VidSrk_41.79 *(1459) // वसुकल्पस्य न दीनस् त्वं पुण्यप्रभवरमणीनां विलसितैर् $ विराजच्छुद्धान्तस् त्वम् अहिमकरप्रौढमहिमा & क्वचिन् न क्रोधस् ते स्वपदजितदेवस् त्वम् उदधेर् % अभिन्नो ऽपि स्वामिन् न किम् असि समुद्रः स्वविषये ॥ VidSrk_41.80 *(1460) // /चोलो इति चाटुव्रज्या समाप्ता॥ ततो निर्वेदव्रज्या धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायताम् $ आनन्दाश्रुजलं पिबन्ति शकुना निःशङ्कम् अङ्कस्थिताः & अस्माकं तु मनोरथोपरचितप्रासादवापीतट- % क्रीडाकाननकेलिमण्डपसदाम् आयुः परं क्षीयते ॥ VidSrk_42.1 *(1461) // आस्वाद्य स्वयम् एव वच्मि महतीर् मर्मच्छिदो वेदना $ मा भूत् कस्यचिद् अप्य् अयं परिभवो याञ्छेति संसारिणः & पश्य भ्रातर् इयं हि गौरवजराधिक्कारकेलिस्थली % मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥ VidSrk_42.2 *(1462) // पश्य गोभट किं कुर्मः $ कर्मणां गतिर् ईदृशी & दुषेर् धातोर् इवास्माकं % दोषनिष्पत्तये गुणः ॥ VidSrk_42.3 *(1463) // अनादृत्यौचित्यं ह्रियम् अविगणय्यातिमहतीं $ यद् एतस्याप्य् अर्थे धनलवदुराशातरलिताः & अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां % मुखानि प्रेक्ष्यन्ते धिग् इदम् अतिदुष्पूरम् उदरम् ॥ VidSrk_42.4 *(1464) // जातिर् यातु रसातलं गुणगणस् तस्याप्य् अधो गच्छतु $ शीलं शैलतटात् पताव् अभिजनः संदह्यतां वह्निना & शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलं % येनैकेन विना गुणास् तृणलवप्रायाः समस्ता इमे ॥ VidSrk_42.5 *(1465) // निष्कन्दाः किम् उ कन्दरोदरभुवः क्षीणास् तरूणां त्वचः $ किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः & प्रत्युत्थानम् इतस् ततः प्रतिदिनं कुर्वद्भीर् उद्गीतिभिर् % यद् धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिर् अप्य् आस्यते ॥ VidSrk_42.6 *(1466) // अमीषां प्राणानां तुलितबिसिनीपत्रपयसां $ कृते किं नास्माभिर् विगलितविवेकैर् व्यवसितम् & यदीशानाम् अग्रे द्रविणकणमोहान्धमनसां % कृतं वीतव्रीडैर् निजगुणकथापातकम् अपि ॥ VidSrk_42.7 *(1467) // यद् एते साधूनाम् उपरि विमुखाः सन्ति धनिनो $ न चैषावज्ञैषाम् अपि तु निजवित्तव्ययभयम् & अतः खेदो नास्मिन्न् अपरम् अनुकम्पैव भवति % स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ॥ VidSrk_42.8 *(1468) // नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं $ व्रीडामन्थरकोमलं नववधूवक्त्रं च नास्वादितम् & नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा % कालो जीर्णमठेषु धृष्टपिशुनैश् छात्रैः सह प्रेरितः ॥ VidSrk_42.9 *(1469) // वयम् अकुशलाः कर्णोपान्ते निवेशयितुं मुखं $ कृतकचरितैर् भर्तुश् चेतो न वञ्चयितुं क्षमाः & प्रियम् अपि वचो मिथ्या वक्तुं जडैर् न च शिक्षितं % क इव हि गुणो यो ऽस्मान् कुर्यान् नरेश्वरवल्लभान् ॥ VidSrk_42.10 *(1470) // खलोल्लापाः सोढाः कथम् अपि पराराधनपरैर् $ निगृह्यान्तर् दुःखं हसितम् अपि शून्येन मनसा & कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिर् अपि % त्वम् आशे मोघाशे किम् अपरम् अतो नर्तयसि माम् ॥ VidSrk_42.11 *(1471) // जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया $ वचो वैदेहीति प्रतिदिशम् उदश्रु प्रलपितम् & कृता लङ्गाभर्तुर् वदनपरिपाटीषु घटना % मयाप्तं रामत्वं कुशलवसुता न त्व् अधिगता ॥ VidSrk_42.12 *(1472) // सृजति तावद् अशेषगुणालयं $ पुरुषरत्नम् अलंकरणं भुवः & तदनु तत् क्षणभङ्गि करोति चेद् % अहह कष्टम् अपण्डितता विधेः ॥ VidSrk_42.13 *(1473) // सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस् तुभ्यम् /* या त्वं स्वयम् अकृतज्ञं जडम् अकुलीनं न संस्पृशति ॥ VidSrk_42.14 *(1474) //* दाता बलिः प्रार्थयिता च विष्णुर् $ दानं मही वाजिमखस्य कालः & नमो ऽस्तु तस्यै भवितव्यतायै % यस्याः फलं बन्धनम् एव जातम् ॥ VidSrk_42.15 *(1475) // प्रिया दुहितरो धातुर् $ विपदः प्रतिभान्ति नः & गुणवत्यः कुलीनेभ्यो % दीयन्ते कथम् अन्यथा ॥ VidSrk_42.16 *(1476) // भद्रे वाणि विधेहि तावद् अमलां वर्णानुपूर्वीं मुखे $ चेतः स्वास्थ्यम् उपेहि गच्छ गुरुते यत्र स्थिता मानिनः & लज्जे तिष्ठ पराङ्मुखी क्षणम् इतस् तृष्णु पुरः स्थीयतां % पापो यावद् अहं ब्रवीमि धनिने देहीति दीनं वचः ॥ VidSrk_42.17 *(1477) // प्रियां हित्वा बालाम् अभिनवविसालव्यसनिनीम् $ अधीते भिक्षाभुग् भुवम् अधिशयानश् चिरतरम् & अपि ज्ञात्वा शास्त्रं कटकम् अटतो जीर्यति वपुस् % ततो रे पाण्डित्यं यद् इह न सुखं नो ऽपि च तपः ॥ VidSrk_42.18 *(1478) // विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने /* विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ॥ VidSrk_42.19 *(1479) //* उन्मादगद्गदगिरो मदविह्वलाक्ष्या $ भ्रश्यन्निजप्रकृतयः कृतम् अस्मरन्तः & ऐश्वर्यसीधुरसपानविघूर्णमानाः % के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥ VidSrk_42.20 *(1480) // स्वल्पद्रविणकणा वयम् अमी च गुणिनो दरिद्रति सहस्रम् /* दानव्यसनलवो हृदि धिग् धातः किं विडम्बयसि ॥ VidSrk_42.21 *(1481) //* विद्यावान् अपि जन्मवान् अपि तथा युक्तो ऽपि चान्यैर् गुणैर् $ यन् नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता & एतावत् तु हृदि व्यथां वितनुते यत् प्राक्तनैः कर्मभिर् % लक्ष्मीं प्राप्य जडो ऽप्य् असाधुर् अपि च स्वां योग्यतां मन्यते ॥ VidSrk_42.22 *(1482) // ईश्वरगृहम् इदम् अत्र हि विषं च वृषभश् च भस्म चाद्रियते /* यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ VidSrk_42.23 *(1483) //* कामघ्नाद् विषसदृशो भूत्यवलिप्ताद् भुजङ्गसङ्गरुचेः /* को भृङ्गीव न शुष्यति वाञ्छ न फलम् ईश्वराद् अगुणात् ॥ VidSrk_42.24 *(1484) //* अपि वज्रेण संघर्षम् $ अपि पद्भ्यां पराभवम् & सहन्ते गुणलोभेन % त एव मणयो यदि ॥ VidSrk_42.25 *(1485) // लभन्ते कथम् उत्थानम् $ अस्थानं गुणिनो गताः & दृष्टः किं क्वापि केनापि % कर्दमात् कन्दुकोद्गमः ॥ VidSrk_42.26 *(1486) // हृत्पट्टके यद् यद् अहं लिखामि तत् तद् विधिर् लुम्पति सावधानः /* भूयोविलोपान् मसृणे त्व् इदानीं रेखापि नोदेति मनोरथस्य ॥ VidSrk_42.27 *(1487) //* कुर्यान् न किं धनवतः स्वजनस्य वार्ता $ किं तत्क्रिया नयनयोर् न धृतिं विदध्यात् & माम् एष याचितुम् उपागत इत्य् असत्य- % सम्भावनाविकलम् अस्य न चेन् मनः स्यात् ॥ VidSrk_42.28 *(1488) // अस्मादृशां नूनम् अपुण्यभाजां $ न स्वोपयोगी न परोपयोगी & सन्न् अप्य् असद्रूपतयैव वेद्यो % दारिद्र्यमुद्रो गुणरत्नकोषः ॥ VidSrk_42.29 *(1489) // तावत् कथं कथय यासि गृहं परस्य $ तत्रापि चाटुशतम् आरभसे कथं च & स्वं वर्णयस्य् अथ कथं कुलपुत्र मानी % हा मुग्ध दग्धजठरेण विडम्बितो ऽसि ॥ VidSrk_42.30 *(1490) // सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः /* सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ॥ VidSrk_42.31 *(1491) //* सुबन्धोः उचितकर्म तनोति न सम्पदाम् $ इतरद् अप्य् असद् एव विवेकिनाम् & इति निरस्तसमस्तसुखान्वयः % कथम् अतो न विषीदतु पण्डितः ॥ VidSrk_42.32 *(1492) // छित्वा पाशम् अपास्य कूटरचनां भङ्क्त्वा बलाद् वागुरां $ पर्यस्ताग्निशिखाकलापजटिलान् निःसृत्य दूरं वनात् & व्याधानां शरगोचराद् अतिजवेनोत्प्लुत्य गच्छन् मृगः % कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् ॥ VidSrk_42.33 *(1493) // कामं वनेषु हरिणास् तृणेन जीवन्त्य् अयत्नसुलभेन /* विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ॥ VidSrk_42.34 *(1494) //* वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति /* तांश् च तृणान् इव दधती कलयसि वद गौरवं कस्य ॥ VidSrk_42.35 *(1495) //* कपोलेभ्यो बद्धः कथम् अखिलविश्वप्रभुर् असाव् $ अनार्यैर् अस्माभिः परम् इयम् अपूर्वैव रचना & यद् इन्दोः पीयूषद्रवमयमयूखोत्करकिरः % कलङ्को रत्नं तु प्रतिफणम् अनर्घं विषभृताम् ॥ VidSrk_42.36 *(1496) // वित्तोकस्य सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां $ प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति & उत्तीर्णस् तु ततो धनार्थम् अपरां भूयो विशत्य् आपदं % प्राणानां च धनस्य चायम् अधियाम् अन्योन्यहेतुः पणः ॥ VidSrk_42.37 *(1497) // नो मेघायितम् अर्थवारिविरहक्लिष्टे ऽर्थशस्ये मया $ नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् & नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं % मातुः केवलम् एव यौवनवनच्छेदे कुठारायितम् ॥ VidSrk_42.38 *(1498) // भर्तृहरेः ये कारुण्यपरिग्रहाद् अपणितस्वार्थाः परार्थान् प्रति $ प्राणैर् अप्य् उपकुर्वते व्यसनिनस् ते साधवो दूरतः & विद्वेषानुगमाद् अनर्जितकृपो रूक्षो जनो वर्तते % चक्षुः संहर बाष्पवेगम् अधुना कस्याग्रतो रुद्यते ॥ VidSrk_42.39 *(1499) // मातृगुप्तस्य नरेन्द्रैः श्रीचन्द्रप्रभृतिभिर् अतीतं सहृदयैर् $ अतिक्रान्तं तैस् तैः कविभिर् अभिनन्दादिभिर् अपि & इदानीं वाक् तूष्णीं भव किम् उ मुधैव प्रलपसि % क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः ॥ VidSrk_42.40 *(1500) // वाक्कूटस्य सुधासूतिः क्षीणो गणपतिर् असाव् एकदशनः $ पदभ्रष्टा देवी सरिद् अपि सुराणां भगवती & द्विजिह्वाद् अन्येषां क्व ननु गुणिनाम् ईश्वरजुषां % त्वया दृष्टो भोगः किम् इह विफलं क्लिश्यसि मनः ॥ VidSrk_42.41 *(1501) // गच्छ त्रपे विरम धैर्य धियः किम् अत्र $ मिथ्या विडम्बयसि किं पुरुषाभिमान & प्रध्वस्तसर्वगुणम् अर्जितदोषसैन्यं % दैन्यं यद् आदिशति तद् वयम् आचरामः ॥ VidSrk_42.42 *(1502) // निरानन्दा दारा व्यसनविधुरो बान्धवजनो $ जनीभूतं मित्रं धनविरहदीनः परिजनः & असंतुष्टं चेतः कुलिशकठिनं जीवितम् इदं % विधिर् वामारम्भस् तद् अपि च मनो वाञ्छति सुखम् ॥ VidSrk_42.43 *(1503) // दुर्वासो मलिनाङ्गयष्टिर् अबला दृष्टो जनः स्वे गृहे $ नीचात् कर्णकटु श्रुतं धनम् अदाद् आरुढगर्वं वचः & अन्यो मन्दिरम् आगतः परिचयाद् अप्राप्तकामो गतः % खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस् तनुम् ॥ VidSrk_42.44 *(1504) // क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं $ शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः & कलिः क्वायं पापः क्व च गुणनिधेर् जन्म भवतो % विधिः सत्यं सत्यं सदृशविनियोगेष्व् अकुशलः ॥ VidSrk_42.45 *(1505) // नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः $ सुखी मूर्खः सो ऽपि स्वगतमहिमाद्वैतहृदयः & अयं मा भूत् कश्चित् प्रतनुमतिकिर्मीरितमनः- % समाधानोन्मीलत्सदसदितिसंदेहविधुरः ॥ VidSrk_42.46 *(1506) // वल्लणस्य अस्माभिश् चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं $ भ्राम्यद्भिर् न स को ऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः & यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा % संजल्प्य क्षणम् एकम् अर्धम् अथवा निःश्वस्य विश्राम्यते ॥ VidSrk_42.47 *(1507) // इतो दावज्वालः स्थलभुव इतो जालजटिला $ इतो व्याधो धावत्य् अयम् अनुपदं वक्रितधनुः & इतो ऽप्य् अग्रे तिष्ठत्य् अयम् अजगरो विस्तृतमुखः % क्व यायात् किं कुर्यान् मृगशिशुर् अयं दैववशगः ॥ VidSrk_42.48 *(1508) // केनेयं श्रीर् व्यसनरुचिना शोण विश्राणिता ते $ जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः & वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः % कस्येदानीं कलुषसलिलः कूलभेदी प्रियो ऽसि ॥ VidSrk_42.49 *(1509) // शतानन्दस्य सिन्धोर् अर्णः स्थगितगगनाभोगपातालकुक्षः $ पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते & आहो रिक्तः कथम् अपि भवेद् एष दैवात् तदानीं % को नाम स्याद् अतटकुहरालोकनैर् यस्य कल्पः ॥ VidSrk_42.50 *(1510) // केशटस्य दैवे समर्प्य चिरसंचितमोहभारं $ स्वस्थाः सुखं वसत किं परयाचनाभिः & मेरुं प्रदक्षिणयतो ऽपि दिवाकरस्य % ते तस्य सप्त तुरगा न कदाचिद् अष्टौ ॥ VidSrk_42.51 *(1511) // अर्थो न सम्भृतः कश्चिन् $ न विद्या काचिद् अर्जिता & न तपः संचितं किंचिद् % गतं च सकलं वयः ॥ VidSrk_42.52 *(1512) // आजन्मानुगते ऽप्य् अस्मिन् $ नाले विमुखम् अम्बुजम् & प्रायेण गुणपूर्णेषु % रीतिर् लक्ष्मीवताम् इयम् ॥ VidSrk_42.53 *(1513) // सरोकस्य दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः $ पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना & रम्भे नोपरि पद्मयोर् बिसलते नाग्रस्फुरत्पल्लवे % सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः ॥ VidSrk_42.54 *(1514) // शशीकरस्य तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः $ स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता & दुग्धा सेयम् अचेतनेन जरती दुग्धस्यता गर्दभी % कष्टं यत् खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥ VidSrk_42.55 *(1515) // जोयीकस्य रत्नाकरस् तव पिता स्थितिर् अम्बुजेषु $ भ्राता सुधारसमयः पतिर् आद्यदेवः & केनापरेण कमले वद शिशिक्षितासि % शारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ VidSrk_42.56 *(1516) // अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये /* नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥ VidSrk_42.57 *(1517) //* /चोलो इति निर्वेदव्रज्या॥ 42 ततो वार्धक्यव्रज्या अनङ्ग पलितं मूर्ध्नि $ पश्यैतद् विजयध्वजम् & इदानीं जितम् अस्माभिस् % तवाकिंचित्कराः शराः ॥ VidSrk_43.1 *(1518) // धर्मकीर्तेः अनुचितम् इदम् अक्रमश् च पुंसां $ यद् इह जरास्व् अपि मान्मथा विकाराः & यद् अपि च न कृतं नितम्बिनीनां % स्तनपतनावधि जीवितं रतं वा ॥ VidSrk_43.2 *(1519) // विद्याकालिदासयोः प्रायश्चित्तं न गृह्णीतः $ कान्तायाः पतितौ स्तनौ & अत एव तयोः स्पर्शे % लोको ऽयं शिथिलादरः ॥ VidSrk_43.3 *(1520) // धिग् वृद्धतां विषलताम् इव धिक् तथापि $ वामभ्रुवाम् उपरि सस्पृहताम् अतन्वीम् & को ऽत्रापराध्यति विधिश् च शठः कुठार- % योग्यः कठोरहृदयः कुसुमायुधश् च ॥ VidSrk_43.4 *(1521) // स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिर् एव मन्मथकथायाः /* ता अपि माम् अतिवयसं तरलदृशः शरलम् ईक्षन्ते ॥ VidSrk_43.5 *(1522) //* क्षणात् प्रबोधम् आयाति $ लङ्घ्यते तमसा पुनः & निर्वास्यतः प्रदीपस्य % शिखेव जरतां मतिः ॥ VidSrk_43.6 *(1523) // पलितेष्व् अपि दृष्टेषु $ पुंसः का नाम कामिता & भैषज्यम् इव मन्यन्ते % यद् अन्यमनसः स्त्रियः ॥ VidSrk_43.7 *(1524) // एकगर्भोषिताः स्निग्धा $ मूर्ध्ना सत्कृत्य धारिताः & केशा अपि विरज्यन्ते % जरया किम् उताङ्गनाः ॥ VidSrk_43.8 *(1525) // गात्रैर् गिरा च विकलश् चटुम् ईश्वराणां $ कुर्वन्न् अयं प्रहसनस्य नटः कृतो ऽस्मि & नो वेद्मि मां पलितवर्णकभाजम् एतं % नाट्येन केन नटयिष्यति दीर्घम् आयुः ॥ VidSrk_43.9 *(1526) // अविविक्ताव् अतिस्तब्धौ $ स्तनव् आढ्याव् इवादृतौ & विविक्तव् आनताव् एव % दरिद्राव् इव गर्हितौ ॥ VidSrk_43.10 *(1527) // निर्दयस्य /चोलो इति वार्धक्यव्रज्या॥ 43 ततः श्मशानव्रज्या चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश् चितायाः $ क्रोडाद् आकृष्टमूर्तेर् अहमहमिकया चण्डचञ्चुग्रहेण & सद्यस् तप्तं शवस्य ज्वलद् इव पिशितं भूरि जग्ध्वार्धदग्धं % पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः ॥ VidSrk_44.1 *(1528) // पाणिनेः उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु $ प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् & उल्कालोकैः स्फुरद्भिर् निजवदनगुहोत्सर्पिभिर् वीक्षितेभ्यश् % च्योतत् सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥ VidSrk_44.2 *(1529) // पाणिनेः उत्कृत्योत्कृत्य कृत्तिं प्रथमम् अथ पृथूच्छोफभूयांसो मांसान्य् $ अङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्य् अग्रपूतीनि जग्ध्वा & आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काद् % अङ्कस्थाद् अस्थिसंस्थस्थपुटगतम् अपि क्रव्यम् अव्यग्रम् अत्ति ॥ VidSrk_44.3 *(1530) // कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर् $ दंष्ट्राकोटिविसंकटैर् इत इतो धावद्भिर् आकीर्त्यते & विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर् नभो % लक्ष्यालक्ष्यविशुष्कदीर्घवपुषाम् उल्कामुखानां मुखैः ॥ VidSrk_44.4 *(1531) // अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल- $ व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः & एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्य् % अस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ VidSrk_44.5 *(1532) // एतत् पूतनचक्रम् अक्रमकृतश्वासार्धमुक्तैर् वृकान् $ उत्पुष्णत् परितो नृमांसविघसैर् आदर्दरं क्रन्दतः & खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत- % स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालम् आलोक्यते ॥ VidSrk_44.6 *(1533) // गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित- $ क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस् तटैः & अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष- % स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ VidSrk_44.7 *(1534) // भवभूतेर् अमी अत्रास्थः पिशितं शवस्य कठिनैर् उत्कृत्य कृत्स्नं नखैर् $ नग्नस्नायुकरालघोरकुहरैर् मस्तिष्कदिग्धाङ्गुलिः & संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश् चिताग्निद्रुतं % सूत्कारैर् नलकास्थिकोटरगतं मज्जानम् आकर्षति ॥ VidSrk_44.8 *(1535) // जयादित्यस्य चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर् $ गृध्रैर् आरब्धपक्षद्वितयविधुतिभिर् बद्धसान्द्रान्धकारे & वक्त्रोद्वान्ताः पतन्त्यश् छिमितिशिखिशिखाश्रेणयो ऽस्मिञ् शिवानाम् % अस्रस्रोतस्य् अजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति ॥ VidSrk_44.9 *(1536) // श्रीहर्षदेवस्य विदूराद् अभ्यस्तैर् वियति बहुशो मण्डलशतैर् $ उदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः & पतन्त्य् एते गृध्राः शवपिशितलोलाननगुहा- % गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः ॥ VidSrk_44.10 *(1537) // पिबत्य् एको ऽन्यस्माद् घनरुधिरम् आछिद्य चषकं $ ललज्जिह्वो वक्त्राद् गलितम् अपरो लेढु पिबतः & ततः स्त्यानाः कश्चिद् भुवि निपतिताः शोणितकणाः % क्षणाद् उच्चग्रीवो रसयति लसद्दीर्घरसनः ॥ VidSrk_44.11 *(1538) // चिताग्नेर् आकृष्टं नलकशिखरप्रोतम् असकृत् $ स्फुरद्भिर् निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः & शिरो नारं प्रेतः कबलयति तृष्णावशवलत्- % करालास्यः प्लुष्यद्वदनकुहरस् तूद्गिरति च ॥ VidSrk_44.12 *(1539) // अमी श्रीक्षेमीश्वरस्य अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं $ ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् & सर्वैः क्रामद्भिर् उल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् % व्यक्तैस् तैः संवलद्भिः क्षणम् अपरम् इव व्योम्नि वृत्तं श्मशानम् ॥ VidSrk_44.13 *(1540) // वल्लणस्य नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो $ दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः & हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्न् % उन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्याद् अयं नृत्यति ॥ VidSrk_44.14 *(1541) // /चोलो इति श्मशानव्रज्या॥ 44 ततो वीरव्रज्या॥ 45 श्रुत्वा दाशरथी सुवेलकटके सानन्दम् अर्धे धनुष्- $ टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् & अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस् तत् पुनर् % वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यम् अर्धे कराः ॥ VidSrk_45.1 *(1542) // संतुष्टे तिसृणां पुराम् अपि रिपौ कण्डूलदोर्मण्डल- $ क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर् वरम् & याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस् त्वं वृणु % त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं कथ्यते ॥ VidSrk_45.2 *(1543) // एको भवान् मम समं दश वा नमन्ति $ ज्याघोषपूरितवियन्ति शरासनानि & तल् लोकपालसहितः सह लक्ष्मणेन % चापं गृहाण सदृशं क्षणम् अस्तु युद्धम् ॥ VidSrk_45.3 *(1544) // रे वृद्धगृध्र किम् अकाण्डम् इह प्रवीर $ दावानले शलभतां लभसे प्रमत्त & लक्पावसानपवनोल्लसितस्य सिन्धोर् % अम्भो रुणद्धि किम् उ सैकतसेतुबन्धः ॥ VidSrk_45.4 *(1545) // एतौ संघश्रियः॥ आस्कन्धावधि कण्ठकाण्डविपिने द्राक् चन्द्रहासासिना $ छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ & अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्य् अभूद् % वक्त्रेष्व् एकम् अपि स्वयं स भगवांस् तन् मे प्रमाणं शिवः ॥ VidSrk_45.5 *(1546) // देवो यद्य् अपि ते गुरुः स भगवान् अर्धेन्दुचूडामणिः $ क्षोणीमण्डलम् एकविंशतिम् इदं वार्ठजितं यद्य् अपि & द्रष्टव्यो ऽस्य् अमुम् एव भार्गवबटः कण्ठे कुठारं वहन् % पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः ॥ VidSrk_45.6 *(1547) // रुद्रादेस् तुलनं स्वकण्ठविपिनच्छेदो हरेर् वासनं $ कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः & सो ऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस् तस्य मे % का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥ VidSrk_45.7 *(1548) // वीरप्रसूर् जयति भार्गवरेणुकैव $ यत् त्वां त्रिलोकतिलकं सुतम् अभ्यसूत & शक्रेभकुम्भतटखण्डनचण्डधामा % येनैष मे न गणितो युधि चन्द्रहासः ॥ VidSrk_45.8 *(1549) // रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः $ सिञ्जासञ्जनतत्परे ऽवहसितं दत्त्वा मिथस् तालिकाः & आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने % स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ॥ VidSrk_45.9 *(1550) // पृथ्वि स्थिरा भव भुजंगम धारयैनां $ त्वं कूर्मराज तद् इदं द्वितयं दधीथाः & दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां % रामः करोतु हरकार्मुकम् आततज्यम् ॥ VidSrk_45.10 *(1551) // राजशेखरस्यामी लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना $ जीमूता विधुताः शटाभिर् उडवो दंष्ट्राभिर् आसादिताः & उत्तीर्णो ऽम्बुनिधिर् दृशैव विषदैस् तेनाट्टहासोर्मिभिर् % लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ॥ VidSrk_45.11 *(1552) // अभिनन्दस्य यो यः कृत्तो दशमुखभुजस् तस्य तस्यैव वीर्यं $ लब्ध्वा दृप्यन्त्य् अधिकम् अधिकं बाहवः शिष्यमाणाः & यद्य् अच्छिन्नं दशमुखशिरस् तस्य तस्यैव कान्तौ % संक्रामन्त्याम् अतिशयवती शेषवक्त्रेषु लक्ष्मीः ॥ VidSrk_45.12 *(1553) // मुरारेः भग्नं देव समस्तवानरभटैर् नष्टं च यूथाधिपैः $ किं धैर्येण पुरो विलोक्य दशग्रीवो ऽयम् आराद् अभूत् & इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस् % तेनाकेकरम् ईक्षितं दश शनैर् बाणान् ऋजूकुर्वता ॥ VidSrk_45.13 *(1554) // भ्रमणजवसमीरैः शेरते शालषण्डा $ मम नखकुलिशाग्रैर् ग्रावगर्भाः स्फुटन्ति & अजगरम् अपि चाहं मुष्टिनिष्पिष्टवक्त्रं % निजभुजतरुमूलस्यालवालं करोमि ॥ VidSrk_45.14 *(1555) // कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा $ येनास्याः परिधानम् अप्य् अपहृतं राज्ञां गुरूणां पुरः & यस्योरःस्थलशोणितासवम् अहं पातुं प्रतिज्ञातवान् % सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ VidSrk_45.15 *(1556) // कपोले जानक्याः करिकलभदन्तद्युतिमुषि $ स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् & मुहुः पश्यञ् श्रुत्वा रजनिचरसेनाकलकलं % जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ VidSrk_45.16 *(1557) // हरिर् अलसविलोचनः सगर्वं बलम् अवलोक्य पुनर् जगाम निद्राम् /* अधिगतपतिविक्रमास्तभीतिस् तु दयितापि विलोकयांचकार ॥ VidSrk_45.17 *(1558) //* मेठस्य भूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर् $ यत्संख्येषु चकार शीकरकणैर् एव द्विषां दुर्दिनम् & किं चाकाण्डकृतोद्यमस् त्रिपथगासंचारिनौकागणो % गीर्वाणेन्द्रफणीन्द्रयोर् अपि ददौ शङ्कां विशङ्को ऽपि यः ॥ VidSrk_45.18 *(1559) // नरसिंहस्य मैनाकः किम् अयं रुणद्धि गगने मन्मार्गम् अव्याहतं $ शक्तिस् तस्य कुतः स वज्रपतनाद् भीतो महेन्द्राद् अपि & तार्क्ष्यः सो ऽपि समं निजेन विभुना जानाति मां रावणं % विज्ञातं स जटायुर् एष जरसा क्लिष्टो वधं वाञ्छति ॥ VidSrk_45.19 *(1560) // पुत्रस् त्वं त्रिपुरद्रुहः पुनर् अहं शिष्यः किम् एतावता $ तुल्यः सो ऽपि कृतस् तवायम् अधिकः कोदण्डदीक्षाविधिः & तत्राधारनिबन्धनो यदि भवेद् आधेयधर्मोदयस् % तद् भोः स्कन्द गृहाण कार्मुकम् इदं निर्णीयताम् अन्तरम् ॥ VidSrk_45.20 *(1561) // द्राङ् निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- $ ग्रन्थ्युद्भासिनि भङ्गम् ओघम् अघवन् मातङ्गदन्तोद्यमे & भर्तुर् नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता % वीरश्रीर् इव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ VidSrk_45.21 *(1562) // चेः॥ /चोलो इति वीरव्रज्या॥ 45 ततः प्रशस्तिव्रज्या॥ 46 यद्वर्ग्याभिर् जग्राहे पृथुशकुलकुलास्फालनत्रासहास- $ व्यस्तोरुस्तम्भिकाभिर् दिशि दिशि सरितां दिग्जयप्रक्रमेषु & अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्- % कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः ॥ VidSrk_46.1 *(1563) // मज्जत्य् आमज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे $ यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार & कृच्छ्रात् पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः % पृष्ठाष्ठीलप्रतिष्ठाम् अवनिम् अवनमत् कर्परः कूर्मराजः ॥ VidSrk_46.2 *(1564) // यस्योद्योगे बलानां सकृद् अपि चलताम् उज्जिहानई रजोभिर् $ जम्बालिन्य् अम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे & निर्मज्जच्चक्रशल्याकुलतरणिकरोत्ताडिताश्वीयदत्त- % द्वित्रावस्कन्दमन्दः कथम् अपि चलति स्यन्दनो भानवीयः ॥ VidSrk_46.3 *(1565) // भवभूतेर् अमी देवे दिशां विजयकौतुकसुप्रयाते $ निर्यन्त्रणप्रसरसैन्यभरेण यत्र & प्रत्यूप्यमानमणिकीलकगाढबन्ध- % प्राणः . . फणपतिर् वसुधां दधाति ॥ VidSrk_46.4 *(1566) // मुरारेः गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः $ प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः & लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये % यस्य भ्रेमुर् अमन्ददुन्दुभिरवैर् आशारुधो घोषणाः ॥ VidSrk_46.5 *(1567) // त्वं सर्वदा नृपतिचन्द्र जयश्रियो ऽर्थी $ स्वप्ने ऽपि न प्रणयिनी भवतो ऽहम् आसम् & इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या % संजघ्निरे समरकेलिसुखानि यस्य ॥ VidSrk_46.6 *(1568) // ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी- $ कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः & सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो % वंशे तस्य बभूवुर् अद्भुतगुणा धाराधरित्रीभुजः ॥ VidSrk_46.7 *(1569) // यन्निस्त्रिंशहतोद्गतैर् अरिशिरश्चक्रैर् बभूव क्षणं $ लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः & किं चामीभिर् अपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं % बिभ्राणैर् उदपादि राहुभुवने भूयान् सुभिक्षोत्सवः ॥ VidSrk_46.8 *(1570) // तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्- $ पाषाणप्रकरः कृतो ऽयम् अखिलः क्षीणो गिरीणां गणः & अर्थिभ्यो वसु वर्षता पुनर् असौ संरूढरत्नाङ्कुर- % श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः ॥ VidSrk_46.9 *(1571) // सुराणां पातासौ स पुनर् अतिपुण्यैकहृदयो $ ग्रहस् तस्यास्थाने गुरुर् उचितमार्गे स निरतः & करस् तस्यात्यर्थं वहति शतकोटिप्रणयितां % स सर्वस्वं दाता तृणम् इव सुरेशं विजयते ॥ VidSrk_46.10 *(1572) // जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुर् आसीद् गतासुर् $ लक्षाप्तिर् मार्गणानाम् अभवद् अरिबले तद्यशस् तेन लब्धम् & मुक्ता तेन क्षमेति त्वरितम् अरिगणैर् उत्तमाङ्गैः प्रतीष्ठा % पञ्चत्वं द्वेषिसैन्ये स्थितम् अवनिपतिर् नाप संख्यान्तरं स ॥ VidSrk_46.11 *(1573) // येषां कल्पमहीरुहां मरकतव्याजेन तैर् अर्थिभिर् $ व्यक्रीयन्ते शलाटवो ऽपि मणयस् ते पद्मरागादयः & तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस् % त्यागाद्वैतम् अहर्निशं सुकृतिनो यस्यामरैर् गीयते ॥ VidSrk_46.12 *(1574) // यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्- $ कारोपग्रहवाच्यतामकिनितौ बिभ्रद् भुजौ भूपतिः & लोकान् वाचयति स्म विक्रममयीम् आख्यायिकाम् आत्मनः % क्वापि क्वाप्य् अनुगच्छदर्जुनकथासम्भारलम्भावतीम् ॥ VidSrk_46.13 *(1575) // मुरारेर् एतौ क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल- $ ज्वालापातितकुम्भमौक्तिकफलव्युत्पन्नलाजाञ्जलौ & हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर् % राज्ञा येन सलीलम् उत्कलपतेर् लक्ष्मीः पुनर्भूः कृता ॥ VidSrk_46.14 *(1576) // वसुकल्पस्य /चोलो इति प्रशस्तिव्रज्या॥ 46 ततः पर्वतव्रज्या॥ 47 गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- $ स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतो ऽयं गिरिः & एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् % उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः ॥ VidSrk_47.1 *(1577) // एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् $ सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः & येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः % श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः ॥ VidSrk_47.2 *(1578) // आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- $ व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः & आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना % जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः ॥ VidSrk_47.3 *(1579) // तत् तादृक् फणिराजरज्जुकषणं संरूढपक्षच्छिदा- $ घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् & एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां % लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् ॥ VidSrk_47.4 *(1580) // सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् $ छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् & यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् % उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ॥ VidSrk_47.5 *(1581) // गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- $ मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः & अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे % निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ VidSrk_47.6 *(1582) // दशमुखभुजदण्डमण्डलीनां $ दृढपरिपीडनपीतमेखलो ऽयम् & जलगृहकवितर्दिकासुखानि % स्फटिकगिरिर् गिरिशस्य निर्मिमीते ॥ VidSrk_47.7 *(1583) // कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- $ ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः & गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- % भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ॥ VidSrk_47.8 *(1584) // नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- $ त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते & यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते % चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् ॥ VidSrk_47.9 *(1585) // /वर्{पत्राणि te/lem /emend/ /Ingalls, patràõi /edKG} ete ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना $ वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् & इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् % अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् ॥ VidSrk_47.10 *(1586) // करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते ऽग्रकुञ्जैः /* चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ VidSrk_47.11 *(1587) //* कमलायुधस्य इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना $ भुवः क्रीडालोलद्विरददशनाभुग्नतरवः & लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- % कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ॥ VidSrk_47.12 *(1588) // दक्षस्य स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः $ स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् & एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः % संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः ॥ VidSrk_47.13 *(1589) // भवभूतेः निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः $ स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः & सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं % तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ VidSrk_47.14 *(1590) // दधति कुहरभाजाम् अत्र भल्लूकयूनाम् $ अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि & शिशिरकटुकषायः स्त्यायते शल्लकीनाम् % इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ VidSrk_47.15 *(1591) // भवभूतेर् एतौ इह समदशकुन्ताक्रान्तवानीरमुक्त- $ प्रसवसुरभिशीतस्वच्छतोया भवन्ति & फलभरपरिणामश्यामजम्बूनिकुञ्ज- % स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ VidSrk_47.16 *(1592) // एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः $ प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् & व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- % श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥ VidSrk_47.17 *(1593) // /चोलो इति पर्वतव्रज्या॥ 47 ततः शान्तिव्रज्या॥ 48 यद् एतत् स्वच्छन्दं विरहणम् अकार्पण्यम् अशनं $ सहार्यैः संवासः श्रुतम् उपशमैकश्रमफलम् & मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन् % न जाने कस्यैषा परिणतिर् उदारस्य तपसः ॥ VidSrk_48.1 *(1594) // हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः $ कुसुमशबलैर् विष्वग्वातैस् तरङ्गितपादपाः & मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता % मनसि न मुदं कस्यादध्युः शिवा वनभूमयः ॥ VidSrk_48.2 *(1595) // गुणाकरभद्रस्य पूरयित्वार्थिनाम् आशां $ प्रियं कृत्वा द्विषाम् अपि & पारं गत्वा श्रुतौघस्य % धन्या वनम् उपासते ॥ VidSrk_48.3 *(1596) // ते तीक्ष्णदुर्जननिकारशरैर् न भिन्ना $ धीरास् त एव शमसौख्यभुजस् त एव & सीमन्तिनीविषलतागहनं व्युदस्य % ये ऽवस्थिताः शमफलेषु तपोवनेषु ॥ VidSrk_48.4 *(1597) // वासो वल्कलम् आस्तरः किसलयान्य् ओकस् तरूणां तलं $ मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये & क्रीडा मुग्धमृगैर् वयांसि सुहृदो नक्तं प्रदीपः शशी % स्वाधीने ऽपि वने तथापि कृपणा याचन्त इत्य् अद्भुतम् ॥ VidSrk_48.5 *(1598) // गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः $ कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति & इदानीम् अस्माकं जठरकमठीपृष्ठकठिना % मनोवृत्तिस् तत् किं व्यसनिनि मुधैव क्षपयसि ॥ VidSrk_48.6 *(1599) // मातर् जरे मरणम् अन्तिकम् आनयन्त्याप्य् अन्तस् त्वया वयम् अमी परितोषिताः स्मः /* नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग् यौवनं यद् अपनीय तवावतारः ॥ VidSrk_48.7 *(1600) //* एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं $ तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने & अन्यद् वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर- % स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ॥ VidSrk_48.8 *(1601) // ज्ञानानन्तस्य यद् वक्त्रं मुहुर् ईक्षसे न धनिनां ब्रूषे न चाटुं मृषा $ नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि & काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे % तन् मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ VidSrk_48.9 *(1602) // क्वचिद् वीणागोष्ठी क्वचिद् अमृतकीर्णाः कविगिरः $ क्वचिद् व्याधिक्लेशः क्वचिद् अपि वियोगश् च सुहृदाम् & इति ध्यात्वा हृष्यन् क्षणम् अथ विघूर्णन् क्षणम् अहो % न जाने संसारः किम् अमृतमयः किं विषमयः ॥ VidSrk_48.10 *(1603) // आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करं $ यन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः & न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो % वाञ्छामात्रपरिग्रहाण्य् अपि वयं त्यक्तुं न तानि क्षमाः ॥ VidSrk_48.11 *(1604) // अग्रे गीतं सरसकवयः पार्श्वयोर् दाक्षिणात्याः $ पश्चाल् लीलावलयरणितं चामरग्राहिणीनाम् & यद्य् एतत् स्यात् कुरु भवरसे लम्पटत्वं तदानीं % नो चेच् चेतः प्रविश परमब्रह्मणि प्रार्थनैषा ॥ VidSrk_48.12 *(1605) // उत्पलराजस्य आस्तां सकण्टकम् इदं वसुधाधिपत्यं $ त्रैलोक्यराज्यम् अपि देव तृष्णाय मन्ये & निःशङ्कसुप्तहरिणीकुलसंकुलासु % चेतः परं वलति शैलवनस्थलीषु ॥ VidSrk_48.13 *(1606) // ददति तावद् अमी विषयाः सुखं $ स्फुरति यावद् इयं हृदि मूढता & मनसि तत्त्वविदां तु विवेचके % क्व विषयाः क्व सुखं क्व परिग्रहः ॥ VidSrk_48.14 *(1607) // सत्यं मनोहरा रामाः $ सत्यं रम्या विभूतयः & किं तु मत्ताङ्गनापाङ्ग- % भङ्गिलोकं हि जीवितम् ॥ VidSrk_48.15 *(1608) // धिग् धिक् तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो $ निष्कन्दीकृतशान्ति ये ऽपि च तपःकारागृहेष्व् आसते & तं विद्वांसम् इह स्तुमः करपुटीभिक्षाल्पशाके ऽपि वा % मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः ॥ VidSrk_48.16 *(1609) // बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं $ प्रायो बन्धुभिर् अध्वनीव पथिकैः सङ्गो वियोगावहः & हातव्यायम् असंस्तवाय विसरः संसार इत्यादिकं % सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ VidSrk_48.17 *(1610) // भर्तृहरेः यदासीद् अज्ञानं स्मरतिमिरसंस्कारजनितं $ तदा दृष्टं नारीमयम् इदम् अशेषं जगद् अपि & इदानीं त्व् अस्माकं पटुतरविवेकाञ्जनजुषां % समीभूता दृष्टिस् त्रिभुवनम् अपि ब्रह्म मनुते ॥ VidSrk_48.18 *(1611) // मातर् लक्ष्मि भजस्व कंचिद् अपरं मत्काङ्क्षिणी मा स्म भूर् $ भोगेभ्यः स्पृहयालवस् तव वशाः का निःस्पृहाणाम् असि & सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर् % भिक्षासक्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ॥ VidSrk_48.19 *(1612) // धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस् $ त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये & त्वत्तोयान्तशिलानिषण्णवपुषस् त्वद्वीचिभिः प्रेङ्खतस् % त्वन्नाम स्मरतस् त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे ॥ VidSrk_48.20 *(1613) // वाक्कूटस्य तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं $ भवत्सौख्यं हित्वा शमसुखम् उपादेयम् अनघम् & इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो % वयं वीतव्रीडाः शुक इव पठामः परम् अमी ॥ VidSrk_48.21 *(1614) // विषयसरितस् तीर्णाः कामं रुजो ऽप्य् अवधीरिता $ विषयविरहग्लानिः शान्ता गता मलिनाथ धीः & इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो % व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः ॥ VidSrk_48.22 *(1615) // कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने $ कुर्याम् अम्बुभिर् अप्य् अयाचितसुखैः प्राणावबन्धस्थितिम् & साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं % वक्तुं न त्व् अहम् उत्सहेय कृपणं देहीत्य् अवद्यं वचः ॥ VidSrk_48.23 *(1616) // अवश्यं यातरश् चिरतरम् उषित्वापि विषया $ वियोगे को भेदस् त्यजति न जनो यत् स्वयम् इमान् & व्रजन्तः स्वातन्त्र्यात् परमपरितापाय मनसः % स्वयं त्यक्त्वा ह्य् एते शमसुखम् अनन्तं विदधति ॥ VidSrk_48.24 *(1617) // भाग्यं नः क्व नु तादृग् अल्पतपसां येनाटवीमण्डनाः $ स्यामः क्षोणिरुहो दहत्य् अविरतं यान् एव दावानलः & येषां धूमसमूहबद्धवपुषः सिन्धोर् अमी बन्धवो % निर्व्याजं परिपालयन्ति जगतीरम्भोभिर् अम्भोमुचः ॥ VidSrk_48.25 *(1618) // एतत् तद् वक्त्रम् अत्र क्व तद् अधरमधु क्वायातास् ते कटाक्षाः $ क्वालापाः कोमलास् ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः & इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं % रागान्धानाम् इवोच्चैर् उपहसितम् अहो मोहजालं कपालम् ॥ VidSrk_48.26 *(1619) // इत्थं बाला मां प्रत्य् अनवरतम् इन्दीवरदल- $ प्रभाचौरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया & गतो मोहो ऽस्माकं स्मरसमरबाणव्यतिकर- % ज्वरज्वाला शान्ता तद् अपि न वराकी विरमति ॥ VidSrk_48.27 *(1620) // शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं $ गताः पांशुक्रीडां विषयपरिपाटीम् उपशमम् & लसन्तो ऽङ्के मातुः कुवलयदृशां पुण्यसरितां % पिबन्ति स्वच्छन्दं स्तनम् अधरम् अम्भः सुकृतिनः ॥ VidSrk_48.28 *(1621) // वहति निकटे कालस्रोतः समस्तभयावहं $ दिवसरजनीकुलच्छेदैः पतद्भिर् अनारतम् & इह हि पततां नास्त्य् आलम्बो न वापि निवर्तनं % तद् अपि महतां को ऽयं मोहो यद् एवम् अनाकुलाः ॥ VidSrk_48.29 *(1622) // भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे /* इति मे मे कुर्वन्तं पशुम् इव बद्ध्वा नयति कालः ॥ VidSrk_48.30 *(1623) //* दिशो वासः पात्रं करकुहरम् एणाः प्रणयिनः $ समाधानं निद्रा शयनम् अवनी मूलम् अशनम् & कदैतत् सम्पूर्णं मम हृदयवृत्तेर् अभिमतं % भविष्यत्य् अत्युग्रं परमपरितोषोपचितये ॥ VidSrk_48.31 *(1624) // शरदम्बुधरच्छाया- $ गत्वर्यो यौवनश्रियः & आपातरम्या विषयाः % पर्यन्तपरितापिनः ॥ VidSrk_48.32 *(1625) // कुरङ्गाः कल्याणं प्रतिविटपम् आरोग्यम् अटवि $ स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रम् उपलाः & निशान्ताद् अस्वन्तात् कथम् अपि विनिष्क्रान्तमधुना % मनो ऽस्माकं दीर्घाम् अभिलषति युष्मत्परिचितिम् ॥ VidSrk_48.33 *(1626) // मन्निन्दया यदि जनः परितोषम् एति $ नन्व् अप्रयत्नजनितो ऽयम् अनुग्रहो मे & श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर् % दुःखार्जितान्य् अपि धनानि परित्यजन्ति ॥ VidSrk_48.34 *(1627) // क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं $ निरुपमरसप्रीत्या खादन् नरास्थि निरामिषम् & सुरपतिम् अपि श्वा पार्श्वस्थं सशङ्कितम् ईक्षते % गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ VidSrk_48.35 *(1628) // विवेकः किं सो ऽपि स्वरसवलिता यत्र न कृपा $ स किं मार्गो यस्मिन् न भवति परानुग्रहरसः & स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः % श्रुतं किं तद् वा स्याद् उपशमपदं यन् न नयति ॥ VidSrk_48.36 *(1629) // गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य $ ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य & किं तैर् भाव्यं मम सुदिवसैर् यत्र ते निर्विशङ्काः % सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ॥ VidSrk_48.37 *(1630) // प्रेम्णा पुरा परिगृहीतम् इदं कुटुम्बं $ चेल् लालितं तदनु पालितम् अद्य यावत् & सम्प्रत्य् अपि स्तिमितवस्त्रम् इवाङ्गलग्नम् % एतज् जिहासुर् अपि हातुम् अनीश्वरो ऽस्मि ॥ VidSrk_48.38 *(1631) // क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः $ सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः & ध्यातं वित्तम् अहर्निशं न च पुनस् तत्त्वान्तरं शाश्वतं % तत् तत् कर्म कृतं यद् एव मुनिभिस् तैस् तैः फलैर् वञ्चितम् ॥ VidSrk_48.39 *(1632) // भिक्षाशनं भवनम् आयतनैकदेशः $ शय्या भुवः परिजनो निजदेहभारः & वासश् च कीर्णपटखण्डनिबद्धकन्था % हा हा तथापि विषयान् न जहाति चेतः ॥ VidSrk_48.40 *(1633) // रेतःशोणितयोर् इयं परिणतिर् यद् वर्ष्म तच् चाभवन् $ मृत्योर् आमिषम् आस्पदं गुरुशुचां रोगस्य विश्रामभूः & जानन्न् अप्य् अवशी विवेकविरहान् मज्जन्न् अविद्याम्बुधौ % शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥ VidSrk_48.41 *(1634) // यदा पूर्वं नासीद् उपरि च यदा नैव भविता $ तदा मध्यावस्थातनुपरिचयो भूतनिचयः & अतः संयोगे ऽस्मिन् परवति वियोगे च सहजे % किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ VidSrk_48.42 *(1635) // भर्तृहरेः गोमायवः शकुनयश् च शुनां गणो ऽयं $ लुम्पन्ति कीटकृमयः परितस् तथैव & स्वां सम्पदं सकलसत्त्वकृतोपकारान् % नो दृष्टवान् यद् असि तच् छव वञ्चितो ऽसि ॥ VidSrk_48.43 *(1636) // केशटस्य धूर्तैर् इन्द्रियनामभिः प्रणयिताम् आपादयद्भिः स्वयं $ सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः & तैः शेषे कृतकृत्यताम् उपगतैर् औदास्यम् आलम्बितं % सम्प्रत्य् एष विधेर् नियोगवशगः कर्मान्तरैर् बध्यते ॥ VidSrk_48.44 *(1637) // दशरथस्य /चोलो इति शान्तिव्रज्या ततः संकीर्णव्रज्या॥ 49 तुषारशैलाञ्जनशैलकल्पयोर् $ अभेदभाग् ईश्वरविश्वरूपयोः & शरत्पयोदस्थसितार्धतारका- % पथप्रतिस्पार्धि वपुर् धिनोतु वः ॥ VidSrk_49.1 *(1638) // यद् बद्धोर्ध्वजटं यद् अस्थिमुकुटं यच् चन्द्रमन्दारयोर् $ धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः & यत् खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर् % वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कम् एकं वपुः ॥ VidSrk_49.2 *(1639) // मा गर्वम् उद्वह कपोलतले चकास्ति $ कान्तस्वहस्तलिखिता मम मञ्जरीति & अन्यापि किं न सखि भाजनम् ईदृशानां % वैरी न चेद् भवति वेपथुर् अन्तरायः ॥ VidSrk_49.3 *(1640) // चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां $ प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी & यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण- % क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर् मूर्छति ॥ VidSrk_49.4 *(1641) // कथाभिर् देशानां कथम् अपि च कालेन बहुना $ समायाते कान्ते सखि रजनिर् अर्धं गतवती & ततो यावल् लीलाप्रणयकुपितास्मि प्रकुपिता % सपत्नीव प्राची दिग् इयम् अभवत् तावद् अरुणा ॥ VidSrk_49.5 *(1642) // विततकरे ऽप्य् अनुरागिणि मित्रे कोषं सदैव मुद्रयतः /* उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ॥ VidSrk_49.6 *(1643) //* पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव /* विलसत्करेणुगहनं सम्प्रति समम् आवयोर् भवनम् ॥ VidSrk_49.7 *(1644) //* गुरुर् अपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा /* पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ॥ VidSrk_49.8 *(1645) //* राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् /* साध्वसदूषितहृदयो वाक्पटुर् अपि कातरीभवति ॥ VidSrk_49.9 *(1646) //* किंशुके किं शुकः कुर्यात् $ फलिते ऽपि बुभुक्षितः & अदातरि समृद्धे ऽपि % किं कुर्युर् अनुजीविनः ॥ VidSrk_49.10 *(1647) // अहम् इह स्थितवत्य् अपि तावकी $ त्वम् अपि तत्र वसन्न् अपि मामकः & हृदयसंगतम् एव सुसंगतं % न तनुसंगतम् आर्य सुसंगतम् ॥ VidSrk_49.11 *(1648) // द्याम् आलोकयतां कलाः कलयतां छायाः समाचिन्वतां $ क्लेशः केवलम् अङ्गुलीर् दलयतां मौहूर्तिकानाम् अयम् & धन्या सा रजनी तद् एव सुदिनं पुण्यः स एव क्षणो % यत्राज्ञातचरश् चिरान् नयनयोः सीमानम् एति प्रियः ॥ VidSrk_49.12 *(1649) // तेषां त्वं निधिर् आगसाम् असहना मानोन्नता साप्य् अतो $ गन्तव्यं भवया न तद् गृहम् इति त्वं वार्यसे यासि चेत् & गाढं मेखलया बलान् नियमितः कर्णोत्पलैस् ताडितः % क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥ VidSrk_49.13 *(1650) // जाने सासहना स चाहम् अपकृन् मय्य् अङ्गणस्थे पुनस् $ तस्याः सम्भविता स साध्वसभरः को ऽपि प्रकोपापहः & यत्रोद्यत्पुलकैः प्रकम्पविकलैर् अङ्गैः क्व कर्णोत्पलं % कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ॥ VidSrk_49.14 *(1651) // तुरुष्कराजभोजदेवयोः जातानन्तरम् एव यस्य मधुरां मूर्तिश्रियं पश्यतः $ सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः & उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्याम् इमां % धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ॥ VidSrk_49.15 *(1652) // वल्लणस्य सीत्कारं शिक्षयति व्रणयत्य् अधरं तनोति रोमाञ्चम् /* नागरकः किम् उ मिलितो न हि न हि सखि हैमनः पवनः ॥ VidSrk_49.16 *(1653) //* सव्रीडार्धनिरीक्षणं यद् उभयोर् यद् दूतिकाप्रेषणं $ वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश् च यः & प्राप्ते चैव समागमे सरभसं यच् चुम्बनालिङ्गनान्य् % एतत् कामफलं तद् एव सुरतं शेषः पशूनाम् इव ॥ VidSrk_49.17 *(1654) // पश्योदञ्चद् अवाञ्चद् अञ्चितवपुः पश्चार्धपूर्वार्धभाक् $ स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् & दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटाम् उत्कटाम् % उत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥ VidSrk_49.18 *(1655) // एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः $ संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः & लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित- % त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥ VidSrk_49.19 *(1656) // वातैः शीकरबन्धुभिः श्रुतिसुखैर् हंसावलीनिस्वनैः $ प्रोत्फुल्लैः कमलैः पयोभिर् अमलैर् नीत्वा जगन् निर्वृतिम् & पश्चात् क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलाद् % अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ॥ VidSrk_49.20 *(1657) // विद्यते स न हि कश्चिद् उपायः $ सर्वलोकपरितोषकरो यः & सर्वथा स्वहितम् आचरणीयं % किं करिष्यति जनो बहुजल्पः ॥ VidSrk_49.21 *(1658) // चापस्यैव परं कोटि- $ विभवत्वं विराजते & यस्माल् लभन्ते लक्षाणि % निर्गुणा अपि मार्गणाः ॥ VidSrk_49.22 *(1659) // कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः /* अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ VidSrk_49.23 *(1660) //* ग्रामे ऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते $ रात्राव् अत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा & तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत् कृतं % तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ॥ VidSrk_49.24 *(1661) // आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन /* सेहिरे न किरणा हिमरश्मेर् दुःखिते मनसि सर्वम् असह्यम् ॥ VidSrk_49.25 *(1662) //* उन्मुद्रीकृतविश्वविस्मयभरैस् तत् तन् महार्घैर् गुणैर् $ दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिगङ्गा यदि & विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्य् अमन्दध्वनिर् % गङ्गासागरसंगमः पुनर् इवापूर्वः समुन्मीलति ॥ VidSrk_49.26 *(1663) // एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर- $ प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते & तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना- % दीनं त्वाम् अनुनाथते कुचयुगं पत्रांशुकैर् मा पिधाः ॥ VidSrk_49.27 *(1664) // ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं $ द्वयोर् दृष्ट्वालापं कलयति कथाम् आत्मविषयाम् & सखीषु स्मेरासु प्रकटयति वैलक्ष्यम् अधिकं % प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥ VidSrk_49.28 *(1665) // गुणवद् अगुणवद् वा कुर्वता कर्मजातं $ परिणतिर् अवधार्या यत्नतः पण्डितेन & अतिरभसकृतानां कर्मणाम् आ विपत्तेर् % भवति हृदयदाही शल्यतुल्यो विपाकः ॥ VidSrk_49.29 *(1666) // वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद् $ धेमन्ते जडता तथैव शिशिरे ऽप्य् आयास्यते वायुना & चित्तोन्मादकरो वसन्तसमयो ग्रीष्मो ऽपि चण्डातपः % कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ॥ VidSrk_49.30 *(1667) // दृष्टिरोधकरं यूनां $ यौवनप्रभवं तमः & अरत्नालोकसंहार्यम् % अवार्यं सूर्यरश्मिभिः ॥ VidSrk_49.31 *(1668) // आपातमात्ररसिके सरसीरुहस्य $ किं बीजम् अर्पयितुम् इच्छसि वापिकायाम् & कालः कलिर् जगद् इदं न कृतज्ञम् अज्ञे % स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥ VidSrk_49.32 *(1669) // अप्रियाण्य् अपि कुर्वाणो $ यः प्रियः प्रिय एव स & दग्धमन्दिरसारे ऽपि % कस्य वह्नाव् अनादरः ॥ VidSrk_49.33 *(1670) // अयं काणः शुक्रो विषमचरणः सूर्यतनयः $ क्षताङ्गो ऽयं राहुर् विकलमहिमा शीतकिरणः & अजानानस् तेषाम् अपि नियतकर्म स्वकफलं % ग्रहग्रामग्रस्ता वयम् इति जनो ऽयं प्रलपति ॥ VidSrk_49.34 *(1671) // कनकभूषणसंग्रहणोचितो $ यदि मणिस् त्रपुणि प्रतिबध्यते & न स विरौति न चापि पलायते % भवति योजयितुर् वचनीयता ॥ VidSrk_49.35 *(1672) // नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगा $ विधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः & फलं कर्मायत्तं यदि किम् अपरैः किं च विधिना % नमः सत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ VidSrk_49.36 *(1673) // यदा विगृह्णाति तदा हतं यशः $ करोति मैत्रीम् अथ दूषिता गुणाः & स्थितः समीक्ष्योभयता परीक्षकः % करोत्य् अवज्ञोपहतं पृथग्जनम् ॥ VidSrk_49.37 *(1674) // तृष्णे देवि नमस् तुभ्यं $ कृतकृत्यासि साम्प्रतम् & अनन्तनाम यद् रूपं % तत् त्वया वामनीकृतम् ॥ VidSrk_49.38 *(1675) // पुरा याताः केचित् तदनु चलिताः केचिद् अपरे $ विषादः को ऽस्माकं न हि न वयम् अप्य् अत्र गमिनः & मनःखेदस् त्व् एवं कथम् अकृतसंकेतविधयो % महामार्गे ऽस्मिन् नो नयनपथम् एष्यन्ति सुहृदः ॥ VidSrk_49.39 *(1676) // सन्मार्गे तावद् आस्ते प्रभवति पुरुषस् तावद् एवेन्द्रियाणां $ लज्जां तावद् विधत्ते विनयम् अपि समालम्बते तावद् एव & भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते % यावल् लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ VidSrk_49.40 *(1677) // अध्वन्यस्य वधूर् वियोगविधुरा भर्तुः स्मरन्ती यदि $ प्राणान् उज्झति कस्य तन् महद् अहो संजायते किल्बिषम् & इत्य् एवं पथिकः करोति हृदये यावत् तरोर् मूर्धनि % प्रोद्घुष्टं परपुष्टया तव तवेत्य् उच्चैर् वचो ऽनेकशः ॥ VidSrk_49.41 *(1678) // अद्राक्षीद् अपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- $ धूलीदुर्दिनसूदिताम्बरम् असाव् उद्यानम् उर्वीपतिः & आस्थानीभवनं वसन्तनृपतेर् देवस्य चेतोभुवः % सत्रागारम् अनुत्तरं मधुलिहाम् एकं प्रपामण्डपम् ॥ VidSrk_49.42 *(1679) // मदनज्वरम् अपनेतुं कुरु सम्प्रति सततम् औषधद्वितयम् /* बालाधरमधुपानं कुचपीडनमुष्टियोगं च ॥ VidSrk_49.43 *(1680) //* उपचारविधिज्ञो ऽपि $ निर्धनः किं करिष्यति & निरङ्कुश इवारूढो % मत्तद्विरदमूर्धनि ॥ VidSrk_49.44 *(1681) // कस्या नाम किम् अत्र नास्ति विदितं यद् वीक्ष्यमाणो ऽप्य् अयं $ लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस् तप्यते & शक्यं दर्शयितुं न पूगफलवत् कृत्वा द्विधेदं वपुर् % यत् सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ VidSrk_49.45 *(1682) // खुराघातैः शृङ्गैः प्रतिदिनम् अलं हन्ति पथिकान् $ भृशं शस्योत्सादैः सकलनगराख्यातपटिमा & युगं नैव स्कन्धे वहति नितरां याति धरणीं % वरं शून्या शाला न च पुनर् अयं दुष्टवृषभः ॥ VidSrk_49.46 *(1683) // पूरोत्पीडे तडागस्य $ परीवाहः प्रतिक्रिया & शोकक्षोभे च हृदयं % प्रलापैर् अवधार्यते ॥ VidSrk_49.47 *(1684) // धिक् चन्दनं कैव सुधा वराकी $ किम् इन्दुना हारितम् अब्जकन्दैः & न वेद्मि तद् वस्तु यद् अत्र लोके % सुताङ्गधूलेर् उपमानपात्रम् ॥ VidSrk_49.48 *(1685) // यौवनं चलम् अपायि शरीरं $ गत्वरं वसु विमृश्य विशिष्टः & नान्यजन्मगततिक्तविपाकं % दृष्टसौख्यम् अपि कर्म विधत्ते ॥ VidSrk_49.49 *(1686) // अधो ऽधः पश्यतः कस्य $ महिमा नोपजायते & उपर्य् उपरि पश्यन्तः % सर्व एव दरिद्रति ॥ VidSrk_49.50 *(1687) // तिमिरम् इदम् इन्दुबिम्बात् पूतिर् गन्धो ऽयम् अम्बुरहकोषात् /* निन्दितम् अभिजातमुखाद् यद् अलीकं वचनम् उच्चरति ॥ VidSrk_49.51 *(1688) //* यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे $ पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः & तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं % सोत्कण्ठं सभयं च पश्यति शनैर् दूरे स्थितस् तापसः ॥ VidSrk_49.52 *(1689) // पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस् $ ता इत्य् आकृतिलेशतो मनसि नः किंचित् प्रतीतिं गताः & वैचित्र्यात् पुनर् उक्तलाञ्छनभृतः खण्डेन वाक्येन वा % व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥ VidSrk_49.53 *(1690) // ताडीदलं यद् अकठोरम् इदं यद् अत्र $ मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः & यद् बन्धनं बिसलतातनुतन्तवश् च % कस्याश्चिद् एषा गलितस् तदनङ्गलेखः ॥ VidSrk_49.54 *(1691) // मृणालम् एतद् वलयीकृतं तया तदीय एवैष वतंसपल्लवः /* इदं च तस्याः कदलीदलांशुकं यद् अत्र संक्रान्त इव स्मरज्वरः ॥ VidSrk_49.55 *(1692) //* राजशेखरस्यामी मधुर् मासो रम्यो विपिनम् अजनं त्वं च तरुणी $ स्फुरत्कामावेशे वयसि वयम् अप्य् आहितभराः & व्रजत्व् अम्बा मुग्धे क्षणम् इह विलम्बस्व यदि वा % स्फुटस् तावज् जातः पिशुनवचसाम् एष विषयः ॥ VidSrk_49.56 *(1693) // वल्लणस्य मुनीन्दोर् वाग्बिन्दुः प्रविततसुधापूरपरमो $ न चेच् चिन्तापात्रे मिलति कथम् अप्य् अस्य मनसः & कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषो ऽप्य् % असह्यः सह्येत प्रियविरहदाहव्यतिकरः ॥ VidSrk_49.57 *(1694) // धर्मकीर्तेः सर्वस्यैव हि लोकस्य $ बहुमानं यद् आत्मनि & विष्णोर् मायासहस्रस्य % इयम् एका गरीयसी ॥ VidSrk_49.58 *(1695) // कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः $ क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः & व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैर् आचिततनुः % शुनीम् अभ्येति श्वा हतम् अपि निहन्त्य् एव मदनः ॥ VidSrk_49.59 *(1696) // तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि $ स्वसाराभ्याम् आभ्यां हृदि विदधतः कौतुकशतम् & प्रविश्यान्तर्लीनं किम् अपि सुविवेच्योद्धरति यश् % चिरं रुद्धश्वासः स खलु पुनर् एतेषु विरलः ॥ VidSrk_49.60 *(1697) // पण्डितज्ञानश्रियः /चोलो इति संकीर्णव्रज्या ततः कविस्तुतिव्रज्या सुबन्धौ भक्तिर् नः क इह रघुकारे न रमते $ धृतिर् दाक्षीपुत्रे हरति हरिचन्द्रो ऽपि हृदयम् & विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस् % तथाप्य् अन्तर्मोदं कम् अपि भवभूतिर् वितनुते ॥ VidSrk_50.1 *(1698) // तातः सृष्टिम् अपूर्ववस्तुविषयाम् एको ऽत्र निर्व्यूढवान् $ निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः & रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित- % प्राये ऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥ VidSrk_50.2 *(1699) // अभिनन्दस्य पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां $ व्युत्पत्तिं परमाम् अवाप्तुम् अवधिं लब्धुं रसस्रोतसः & भोक्तुं स्वादुफलं च जीविततरोर् यद्य् अस्ति ते कौतुकं % तद् भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ॥ VidSrk_50.3 *(1700) // शंकरवर्मणः देवीं वाचम् उपासते हि बहवः सारं तु सारस्वतं $ जानीते नितराम् असौ गुरुकुलक्लिष्टो मुरारिः कविः & अब्धिर् लङ्घित एव वानरभटैः किं त्व् अस्य गम्भीरताम् % आपातालविलग्नपीवरवपुर् जानाति मन्थाचलः ॥ VidSrk_50.4 *(1701) // तत् तादृग् उज्ज्वलककुत्स्थकुलप्रशस्ति- $ सौरभ्यनिर्भरगभीरमनोहराणि & वाल्मीकिवागमृतकूपनिपातलक्ष्मीम् % एतानि बिभ्रति मुरारिकवेर् वचांसि ॥ VidSrk_50.5 *(1702) // मुरारेर् एतौ धिग् धिक् तान् समयान् परिश्रमरुजो धिक् ता गिरो निष्फला $ यत्रामूर् न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः & रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः % साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः ॥ VidSrk_50.6 *(1703) // उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां $ वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला & रथ्यागर्तविगाहनाद्भुतकृतैर् गाह्यः क्व रत्नाकरो % यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः ॥ VidSrk_50.7 *(1704) // अनुद्घुष्टः शब्दैर् अथ च घटनातः स्फुटरसः $ पदानाम् अर्थात्मा रमयति न तूत्तानितरसः & यथा किंचित् किंचित् पवनचलचीनांशुकतया % स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ॥ VidSrk_50.8 *(1705) // वल्लणस्यैते अस्तंगतभारविरवि कालवशात् कालिदासविधुविधुरम् /* निर्वाणबाणदीपं जगद् इदम् अद्योति रत्नेन ॥ VidSrk_50.9 *(1706) //* जानकीहरणं कर्तुं $ रघुवंशे पुरःस्थिते & कविः कुमारदासो वा % रावणो वा यदि क्षमः ॥ VidSrk_50.10 *(1707) // शब्दास् ते न तथाविधाः पथि धियां लोकस्य ये नासते $ नार्थात्मापि स को ऽपि धावति गिरां भूपालमार्गे न यः & अस्त्य् अन्यस् तु स संनिवेशशिशिरः शब्दार्थयोः संगमो % येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः ॥ VidSrk_50.11 *(1708) // जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे /* यन्मतिदात्रविलूने शिलोञ्छम् इव कुर्वते कवयः ॥ VidSrk_50.12 *(1709) //* कवीनाम् अगलद् दर्पो $ नूनं वासवदत्तया & शक्त्येव पाण्डुपुत्राणां % गतया कर्णगोचरम् ॥ VidSrk_50.13 *(1710) // कीर्तिः प्रवरसेनस्य $ प्रयाता कुसुमोज्ज्वला & समुद्रस्य परं पारं % कपिसेनेव सेतुना ॥ VidSrk_50.14 *(1711) // सन्ति श्वान इवासंख्या $ जातिभाजो गृहे गृहे & उत्पादका न बहवः % कवयः शरभा इव ॥ VidSrk_50.15 *(1712) // बाणस्यामी कवयः कालिदासाद्याः $ कवयो वयम् अप्य् अमी & पर्वते परमाणौ च % वस्तुत्वम् उभयोर् अपि ॥ VidSrk_50.16 *(1713) // सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी- $ चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ & सौभाग्यैकनिवेश पेशलगिराम् आधार धैर्याम्बुधे % धर्माद्रिद्रुम राजशेखर सखे दृष्टो ऽसि यामो वयम् ॥ VidSrk_50.17 *(1714) // यद् एतद् वागर्थव्यतिकरमयं किंचिद् अमृतं $ प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति & इदं काव्यं तत्त्वं स्फुरति तु यद् अत्राणु परमं % तद् अन्तर्बुद्धीनां स्फुटम् अथ च वाचाम् अविषयः ॥ VidSrk_50.18 *(1715) // सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा $ स्फुरद्वैदर्भोक्तिर् ललितपदबन्धक्रमगतिः & लसद्भूयोभावा मृदुर् अपि विमर्दोचिततनुः % कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥ VidSrk_50.19 *(1716) // अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान् $ नानाचाटुमुखी स दुर्लडितवान् खेलाभिर् उच्छृङ्खलः & जिह्वादुर्व्यसनैर् उपद्रवरुजः कुर्वन्ति ये दुःसुतास् % तान् दृष्ट्वार्थम् इतस् ततो निखनति स्वं निःस्वम् आतन्वती ॥ VidSrk_50.20 *(1717) // वल्लणस्य अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् /* अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ VidSrk_50.21 *(1718) //* सुबन्धोः बभूव वल्मीकभवः पुरा कविस् $ ततः प्रपेदे भुवि भर्तृमेठताम् & पुनः स्थितो यो भवभूतिरेखया % स वर्तते सम्प्रति राजशेखरः ॥ VidSrk_50.22 *(1719) // उच्छ्वासो ऽपि न निर्याति $ बाणे हृदयवर्तिनि & किं पुनर् विकटाटोप- % पदबन्धा सरस्वती ॥ VidSrk_50.23 *(1720) // यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति /* तद् अपि कवेः किम् उ काव्यं काण्डो वा धन्विनां किम् असौ ॥ VidSrk_50.24 *(1721) //* तामरसस्य कथंचित् कालिदासस्य $ कालेन बहुना मया & अवगाढेव गम्भीर- % मसृणौघा सरस्वती ॥ VidSrk_50.25 *(1722) // कश्चिद् वाचं रचयितुम् अलं श्रोतुम् एवापरस् तां $ कल्याणी ते मतुर् उभयतो विस्मयं नस् तनोति & न ह्य् एकस्मिन्न् अतिशयवतां संनिपातो गुणानाम् % एकः सूते कनकम् उपलस् तत्परीक्षाक्षमो ऽन्यः ॥ VidSrk_50.26 *(1723) // कालिदास्य॥ % NB Ingalls points out that the attribution to Kàlidàsa is based % on a misunderstanding of the remarks with which Ràja÷ekhara % precedes his citation of the verse in the काव्यमीमांसा. प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने $ प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने & अगम्यायाम् अन्यैर् दिशि परिणतेश् चार्थवचसोर् % मतं चेद् अस्माकं कविर् अमरसिंहो विजयते ॥ VidSrk_50.27 *(1724) // शालिकस्य इयं गौर् उद्दामा तव निबिडबन्धापि हि कथं $ न वैदर्भाद् अन्यत् स्पृशति सुलभत्वे ऽपि हि कथम् & अवन्ध्या च ख्याता भुवि कथम् अगम्या कविवृषैः % कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥ VidSrk_50.28 *(1725) // शब्दार्णवस्य शैलैर् बन्धयति स्म वानरहृतैर् वाल्मीकिर् अम्भोनिधिं $ व्यासः पार्थशरैस् तथापि न तयोर् अत्युक्तिर् उद्भाव्यते & वागर्थौ च तुलाधृताव् इव तथाप्य् अस्मिन् निबन्धान् अयं % लोको दूषयति प्रसारितमुखस् तुभ्यं प्रतिष्ठे नमः ॥ VidSrk_50.29 *(1726) // धर्मकीर्तेः हा कष्टं कविचक्रमौलिमणिना दक्षेण यन् नेक्षितः $ श्रीमान् उत्पलराजदेवनृपतिर् विद्यावधूवल्लभः & तस्याप्य् अर्थिजनैकरोहणगिरेर् लक्ष्मीर् वृथैवाभवद् % दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः ॥ VidSrk_50.30 *(1727) // दक्षस्य यस्य यथा विज्ञानं तादृक् तस्येह हृदयसद्भावः /* उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च ॥ VidSrk_50.31 *(1728) //* वहति न पुरः कश्चित् पश्चान् न को ऽप्य् अनुयाति मां $ न च नवपदक्षुण्णो मार्गः कथं न्व् अहम् एककः & भवति विदितं पूर्वव्यूढो ऽधुना खिलतां गतः % स खलु बहुलो वामः पन्था मया स्फुटम् उर्जितः ॥ VidSrk_50.32 *(1729) // धर्मकीर्तिपदानाम् विद्यावधूम् अपरिणीय कुलानुरूपां $ श्लाघ्यां सुताम् इव ततः श्रियम् अप्रसूय & तां चार्थिने प्रणयपेशलम् अप्रदाय % धिक् तं मनुष्यपदम् आत्मनि यः प्रयुङ्क्ते ॥ VidSrk_50.33 *(1730) // भर्तृहरेः ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां $ जानन्ति ते किम् अपि तान् प्रति नैष यत्नः & उत्पत्स्यते तु मम को ऽपि समानधर्मा % कालो ह्य् अयं निरवधिर् विपुला च लक्ष्मीः ॥ VidSrk_50.34 *(1731) // चेः। निधानं विद्यानां कुलगृहम् अपारस्य यशसः $ शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् & कलासम्पद्रत्नव्रततिविटपानां सुरतरुः % प्रकृत्या गम्भीरः कविर् इह सशब्दो विजयते ॥ VidSrk_50.35 *(1732) // उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा $ यश् चीर्णः कमलायुधेन सुचिरं येनागमत् केशटः & यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश् चिरं % दिष्ट्या श्लाघगुणस्य कस्यचिद् असौ मार्गः समुन्मीलति ॥ VidSrk_50.36 *(1733) // परमाद्भुतरसधामन्य् उत्सलिते जगति वल्लनाम्भोधौ /* विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा को ऽपि ॥ VidSrk_50.37 *(1734) //* वल्लणस्य आढ्यराजकृतारम्भैर् $ हृदयस्थैः स्मृतैर् अपि & जिह्वान्तः कृष्यमाणेव % न कवित्वे प्रगल्भते ॥ VidSrk_50.38 *(1735) // बाणस्य वाल्मीकेर् मुकुलीकृतैव कविता कः स्तोतुम् अस्त्य् आदरो $ वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना & काव्यं चेद् अवतंसभूपम् अभजद् धर्मायणं कर्णयोस् % तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः ॥ VidSrk_50.39 *(1736) // धर्माशोकस्य वामाङ्गं पृथुलस्तनस्तबकितं यावद् भवानीपतेर् $ लक्ष्मीकण्ठहठग्रहव्यसनिता यावच् च दोषाणां हरेः & यावच् च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः % स्थेयासुः श्रुतिशुक्तिलेह्यमधवस् तावत् सतां सूक्तयः ॥ VidSrk_50.40 *(1737) // कीर्त्या समं त्रिदिववासम् उपस्थितानां $ मर्त्यावतीर्णमरुताम् अपि सत्कवीनाम् & जग्रन्थ दुर्लभसुभाषितरत्नकोषं % विद्याकरः सुकृतिकण्ठविभूषणाय ॥ VidSrk_50.41 *(1738) // /चोलो इति कविवर्णनव्रज्या समाप्ता॥ /चोलो समाप्तो ऽयं सुभाषितरत्नकोष इति॥ /चोलो पण्डितश्रीभीमार्जुनसोमस्य॥