Vidyakara:
Subhasitaratnakosa
Based on the edition by D.D. Kosambi and V.V. Gokhale.
Cambridge, Massachusetts 1957
(Harvard Oriental Series, 42)


Input by Harunaga Isaacson
(original input 1999-2000; revised 2004, with corrections by Jan Brzezinski)
Revised GRETIL version.


PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akaruṇakiraṇolkāḥ kandalīkomalāyām VidSrk_23.10d *(761d)
akalitanijapararūpaḥ svakam api doṣaṃ parasthitaṃ vetti VidSrk_38.30a *(1283a)
akasmād ardhakuṅkumam VidSrk_32.23d *(1017d)
akasmād unmatta praharasi kim adhvakṣitiruhaṃ VidSrk_33.54a *(1072a)
akāraṇāviṣkṛtavairadāruṇād VidSrk_38.5a *(1258a)
akārye tathyo vā bhavati vitathaḥ kāmam athavā VidSrk_40.6a *(1338a)
akṛtapremaiva varaṃ na punaḥ saṃjātavighaṭitapremā VidSrk_23.54a *(805a)
akrīḍan nimiṣaṃ sa naiti phalinaṃ yat tvāṃ vikāśaikamut VidSrk_33.85c *(1103c)
akṣāṇām iva śārayaḥ pratigṛhaṃ bhrāntās tavāristriyaḥ VidSrk_41.20d *(1400d)
akṣāṇāṃ ca yudhiṣṭhireṇa mahatā jñāto na doṣaḥ kathaṃ VidSrk_40.5c *(1337c)
akṣāli sphaṭikopalaiḥ kim aghaṭi dyāvāpṛthivyor vapuḥ VidSrk_29.4b *(900b)
akṣuṇṇasvargalokasthitimuditasurajyeṣṭhagoṣṭhīstutāya VidSrk_4.27b *(56b)
akṣuṇṇo vidhir adhvagena ghaṭito vīkṣya prapāpālikām VidSrk_17.50d *(514d)
akṣṇor bāṣpacayaṃ nigṛhya katham apy ālokitaḥ kevalaṃ VidSrk_22.42c *(741c)
agamyāyām anyair diśi pariṇateś cārthavacasor VidSrk_50.27c *(1724c)
agamyo mantrāṇāṃ prakṛtibhiṣajām apy aviṣayaḥ VidSrk_38.17a *(1270a)
agnir eva tathāpy asmin VidSrk_38.31c *(1284c)
agre gacchata dhenudagdhakalaśān ādāya gopyo gṛhaṃ VidSrk_6.36a *(139a)
agre gītaṃ sarasakavayaḥ pārśvayor dākṣiṇātyāḥ VidSrk_48.12a *(1605a)
agre 'gre saṃraṭantaḥ pracurataramasīpātadurlakṣadhūmrā VidSrk_35.40c *(1187c)
agre taptajalā nitāntaśiśirā mūle muhur bāhubhir VidSrk_9.16a *(206a)
agre śyāmalabindubaddhatilakair madhye 'pi pākānvaya- VidSrk_12.2a *(294a)
aṅkasthād asthisaṃsthasthapuṭagatam api kravyam avyagram atti VidSrk_44.3d *(1530d)
aṅkuritaḥ pallavitaḥ korakito vikasitaś ca hṛdi madanaḥ VidSrk_8.37b *(188b)
aṅkurite pallavite korakite vikasite ca sahakāre VidSrk_8.37a *(188a)
aṅke nilīya kamituḥ śithilāṅgamudrā VidSrk_19.4c *(562c)
aṅgasphikpṛṣṭhapiṇḍādyavayavasulabhāny agrapūtīni jagdhvā VidSrk_44.3b *(1530b)
aṅgaṃ vihvalayan mano vikalayan mānaṃ samunmūlayan VidSrk_34.9c *(1133c)
aṅgākṛṣṭadukūlayā sarabhasaṃ gūḍhau bhujābhyāṃ stanāv VidSrk_19.12a *(570a)
aṅgāmodasamocchvaladghṛṇipatadbhṛṅgāvalīmālitaḥ VidSrk_3.1a *(25a)
aṅgulīkathanād eva VidSrk_37.36c *(1248c)
aṅguṣṭhākramavakritāṅgulir adhaḥ pādārdhanīruddhabhūḥ VidSrk_35.10a *(1157a)
aṅge ca pratibhāti mārdavam idaṃ snigdhasvabhāvaś ciraṃ VidSrk_17.29c *(493c)
aṅgenāṅgam anupraviśya milato hastāvalepādibhiḥ VidSrk_33.9a *(1027a)
aṅgeṣu kiṃ nakhapadāni na maṇḍalāni VidSrk_20.9d *(620d)
aṅgeṣu prathamapravṛddhaphalinī lāvaṇyasampādinī VidSrk_22.30c *(729c)
aṅgeṣv alabdhaparibhogasukho 'ndhakāro VidSrk_28.8c *(892c)
acchaḥ kaccheṣu paṅkaḥ sukhayati saritām ātapād ukṣapālam VidSrk_11.17d *(282d)
ajagaram api cāhaṃ muṣṭiniṣpiṣṭavaktraṃ VidSrk_45.14c *(1555c)
ajājījambāle rajasi maricānāṃ ca luṭhitāḥ VidSrk_35.1a *(1148a)
ajānānas tattvaṃ na sa mṛgayate 'nyāṃ ca sarasīm VidSrk_40.15c *(1347c)
ajānānas teṣām api niyatakarma svakaphalaṃ VidSrk_49.34c *(1671c)
ajñātopanatena tena sahasā mūrdhnaiva sambhāvitaḥ VidSrk_21.59d *(693d)
añjalisthāni puṣpāṇi VidSrk_37.20a *(1232a)
aṭṭeṣu kāṇḍapaṭavāritaśīkareṣu VidSrk_10.10c *(224c)
aṇur api nanu naiva kroḍabhūṣāsya kācit VidSrk_33.61a *(1079a)
ata eva khalo doṣān VidSrk_38.22c *(1275c)
ata eva tayoḥ sparśe VidSrk_43.3c *(1520c)
ataruvārir ataḥ param asamaśilādurgamo mārgaḥ VidSrk_24.5b *(811b)
ataḥ kācit tanvī rativihitasaṃketagataye VidSrk_24.24c *(830c)
ataḥ khedo nāsminn aparam anukampaiva bhavati VidSrk_42.8c *(1468c)
ataḥ pariharanty ājā- VidSrk_41.49c *(1429c)
ataḥ śaṃkara evāsi sadā skandaḥ paraṃ na te VidSrk_41.52b *(1432b)
ataḥ saṃyoge 'smin paravati viyoge ca sahaje VidSrk_48.42c *(1635c)
atikrāntaṃ tais taiḥ kavibhir abhinandādibhir api VidSrk_42.40b *(1500b)
atigatasakhīhastonmānakramaṃ divasakramair VidSrk_15.45c *(378c)
atithijanaśeṣam aśnati sajjanajihve kṛtāthāsi VidSrk_37.40b *(1252b)
atipīnāṃ tamorājīṃ VidSrk_26.2a *(855a)
atiprauḍhā rātrir bahalaśikhadīpaḥ prabhavati VidSrk_19.15a *(573a)
atimaline kartavye bhavati khalānām atīva nipuṇā dhīḥ VidSrk_38.1a *(1254a)
atirabhasakṛtānāṃ karmaṇām ā vipatter VidSrk_49.29c *(1666c)
atiharitapatraparikarasampannaspandanaikaviṭapasya VidSrk_27.19a *(876a)
atyaktāyādriputryā tripuraharajagatkleśahantre namas te VidSrk_4.27d *(56d)
atyaccho 'yam adhaś ca paṅkam akhilaṃ chāyāpadeśād abhūt VidSrk_29.17b *(913b)
atyantaṃ karisūkarāhigavayair bhīmaṃ puraḥ kānanam VidSrk_24.4b *(810b)
atyantābhimate 'pi vastuni vidhir yāsāṃ niṣedhātmakaṃ VidSrk_16.1c *(384c)
atyuktau yadi na prakupyasi mṛṣāvādaṃ na cen manyase VidSrk_41.24a *(1404a)
atyuccaiḥ padam icchatā punar iyaṃ no laṅghanīyā tvayā VidSrk_33.105b *(1123b)
atyutsārya bahir viṭaṅgavaḍabhīgaṇḍasthalaśyāmikāṃ VidSrk_28.10a *(894a)
atyudgāḍharayasthirākṛtighanadhvānabhramanmandara- VidSrk_2.3a *(19a)
atyunmāthini candane 'pi niyataṃ nāmāgnir uttiṣṭhati VidSrk_21.31d *(665d)
atrāsthaḥ piśitaṃ śavasya kaṭhinair utkṛtya kṛtsnaṃ nakhair VidSrk_44.8a *(1535a)
atraiṣa svayam eva citraphalake kampaskhalallekhayā VidSrk_18.15a *(549a)
atha ca savituḥ śītollāsaṃ lunanti marīcayo VidSrk_8.13c *(164c)
atha ca hṛdaye mānagranthiḥ svayaṃ śithilāyate VidSrk_8.8d *(159d)
atha jāmbūnadapatrapiñjarābham VidSrk_29.45b *(941b)
athāśāḥ pūrayann eva VidSrk_33.39c *(1057c)
adarpaṃ kandarpaṃ jananayananirmāṇam aphalaṃ VidSrk_16.22c *(405c)
adātari samṛddhe 'pi VidSrk_49.10c *(1647c)
adya śvo vā sarid akaruṇā tvāṃ śriyā pātayitrī VidSrk_33.59d *(1077d)
adya śvo vijaniṣyamāṇagṛhiṇī tatraiva yat kunthati VidSrk_39.7d *(1310d)
adya smarāmi parimṛjya paṭāñcalena VidSrk_23.36c *(787c)
adya svargavadhūgaṇe guṇamaya tvatkīrtim indūjvalām VidSrk_32.13a *(1007a)
adya svāṃ jananīm akāraṇaruṣā prātaḥ sudūraṃ gatāṃ VidSrk_24.22a *(828a)
adyānandaṃ dadati vicaraccakravākopacañcu- VidSrk_11.23c *(288c)
adyāpi śaiśavadaśālaḍitāni tāni VidSrk_15.10b *(343b)
adyāpi stanaśailadurgaviṣame sīmantinīnāṃ hṛdi VidSrk_29.25a *(921a)
adyāpy unmanayanti kānanaśukāḥ so 'yaṃ girir mālyavān VidSrk_47.10d *(1586d)
adyāpy urvīvalayatilaka śyāmalimnāvaliptāny VidSrk_32.24c *(1018c)
adyābhogini gāḍhamarmanivahe harmāgravedījuṣāṃ VidSrk_34.12a *(1136a)
adyāmbhaḥ paritaḥ patiṣyati bhuvas tāpo 'dya nirvāsyati VidSrk_10.29a *(243a)
adyāyaṃ paracakrabhūmanṛpater voḍhuṃ trilokīdhuraṃ VidSrk_41.33c *(1413c)
adyāśanaṃ śiśujanasya balena jātaṃ VidSrk_39.8a *(1311a)
adyainaṃ badarīnikuñjakuhare līnaṃ pracaṇḍorage VidSrk_24.12c *(818c)
adyaiva vā maraṇam astu yugāntare vā VidSrk_37.3c *(1215c)
adyodyānagṛhāṅgaṇe sakhi mayā svapnena lākṣāruṇaḥ VidSrk_21.59a *(693a)
adrākṣīd apanidrakorakabharavyānamravallīskhalad- VidSrk_49.42a *(1679a)
adridroṇīkuṭīre kuhariṇi hariṇārātayo yāpayatni VidSrk_9.13d *(203d)
adha upari nidhāya stambhikāṃ romarājīm VidSrk_16.32b *(415b)
adharam indukarād api śubhrayanty aruṇayanty aruṇād api kiṃ dṛśam VidSrk_17.23b *(487b)
adharaḥ padmarāgo 'yam VidSrk_20.18a *(629a)
adhareṇonnatibhājā bhujaṅgaparipīḍitena te dūti VidSrk_25.15a *(851a)
adhare vraṇakhaṇḍite VidSrk_25.8b *(844b)
adharau vītarāgau te VidSrk_25.4c *(840c)
adhastād īkṣate janam VidSrk_33.68d *(1086d)
adhaḥ paśyan pārśvadvayavalitasācīkṛtaśirāḥ VidSrk_11.8a *(273a)
adhikavikasadantarvismayasmeratāraiḥ VidSrk_17.18b *(482b)
adhikaśyāmakalaṅkapaṅkalekhaḥ VidSrk_30.22b *(978b)
adhigatapativikramāstabhītis tu dayitāpi vilokayāṃcakāra VidSrk_45.17b *(1558b)
adhīte bhikṣābhug bhuvam adhiśayānaś cirataram VidSrk_42.18b *(1478b)
adhīrākṣyāḥ pīnastanakalaśam āskandasi muhuḥ VidSrk_16.39a *(422a)
adho 'dhaḥ paśyataḥ kasya VidSrk_49.50a *(1687a)
adho 'dho gaṅgāvad vayam upagatā dūram athavā VidSrk_40.21c *(1353c)
adhyetṝṇāṃ dadhānaṃ bhṛśam alasadṛśāṃ kiṃcid aṅgāvasādaṃ VidSrk_31.6c *(986c)
adhvanyasya vadhūr viyogavidhurā bhartuḥ smarantī yadi VidSrk_49.41a *(1678a)
adhvanyānām aśaraṇamaruprāntare ko 'bhyupāyaḥ VidSrk_33.21d *(1039d)
adhvany eva hi bindubhir vigalitaṃ śrāṇe śarāvodare VidSrk_39.12d *(1315d)
adhvaśramāya caraṇau virahāya dārā VidSrk_39.18a *(1321a)
adhvaśrāntapravahaṇaharitphenaśaṅkāṃ diśadbhiḥ VidSrk_11.21b *(286b)
anaṅga palitaṃ mūrdhni VidSrk_43.1a *(1518a)
anadhigataparimalāpi hi harati dṛśaṃ mālatīmālā VidSrk_50.21b *(1718b)
anantanāma yad rūpaṃ VidSrk_49.38c *(1675c)
anayanapathavartī yas tvayālekhi nāthaḥ VidSrk_22.41b *(740b)
anarghaḥ savraṇo 'pi te VidSrk_20.18b *(629b)
analasajavāpuṣpotpīḍacchavi prathamaṃ tataḥ VidSrk_29.47a *(943a)
analpaṃ saṃtāpaṃ śamayati manojanmajanitaṃ VidSrk_19.22a *(580a)
anavadhikaṭhinatvaṃ nārikerasya yasmin VidSrk_33.102c *(1120c)
anavalokanam eva vilokanam VidSrk_17.38b *(502b)
anavahitakamalamīlana madhukara kiṃ viphalam utphalasi VidSrk_33.66b *(1084b)
anākāśe ko 'yaṃ galitahariṇaḥ śītakiraṇaḥ VidSrk_16.64b *(447b)
anāthānāṃ bāle kim iha viparītaṃ na bhavati VidSrk_22.39d *(738d)
anādṛtyaucityaṃ hriyam avigaṇayyātimahatīṃ VidSrk_42.4a *(1464a)
anāryair asmābhiḥ param iyam apūrvaiva racanā VidSrk_42.36b *(1496b)
anālocya premṇaḥ pariṇatim anādṛtya suhṛdaṃ VidSrk_21.25a *(659a)
anirvāṇotthena prabalataratailāktatanavo VidSrk_35.1c *(1148c)
anirvyūḍhe tasmin prakṛtisukumārāṅgalatayā VidSrk_19.27c *(585c)
anucitam idam akramaś ca puṃsāṃ VidSrk_43.2a *(1519a)
anudghuṣṭaḥ śabdair atha ca ghaṭanātaḥ sphuṭarasaḥ VidSrk_50.8a *(1705a)
anubhavamṛdūbhūtatrāsāṃ manaḥ smarati priyām VidSrk_15.33d *(366d)
anumatam ivānetuṃ joṣaṃ tamītamasāṃ kulaṃ VidSrk_24.30a *(836a)
anurasitagurūṇi styānam ambūkṛtāni VidSrk_47.15b *(1591b)
anurūpārgham alabdhvā punar iva ratnākare nihitaḥ VidSrk_27.20b *(877b)
anuharataḥ khalasujanāv agrimapāścātyabhāgayoḥ sūcyoḥ VidSrk_37.6a *(1218a)
anena kila nirjitā vayam iti priyāyāḥ karaṃ VidSrk_14.1c *(323c)
anena kumbhadvayasaṃniveśa- VidSrk_16.30a *(413a)
anena dṛṣṭāntayugena gamyate VidSrk_40.7c *(1339c)
anena rambhoru bhavanmukhena VidSrk_16.60a *(443a)
anena vītarāgeṇa VidSrk_25.7a *(843a)
antargūḍhavigāḍhasambhramarasasphārībhavadgaṇḍayā VidSrk_19.47c *(605c)
antarnibaddhagurumanyuparamparābhir VidSrk_23.35a *(786a)
antarbhūtā jhaṭiti guṇino yatra pūrṇā bhavanti VidSrk_41.74b *(1454b)
antarmanā asādhur gaṇayati na tadāyuṣo madhye VidSrk_38.37b *(1290b)
antar malinadehena VidSrk_38.7a *(1260a)
antar me dayitāmukhaṃ tava śaśī vṛttiḥ samaivāvayos VidSrk_10.26c *(240c)
antarvinyastavīruttṛṇamayapuruṣatrāsavighnaṃ kathaṃcit VidSrk_10.50c *(264c)
antar visphurati smaro bahir api vrīḍā samunmīlate VidSrk_15.39c *(372c)
antarvisphuradindranīlamaṇimanmuktāvalīmāṃsalāḥ VidSrk_17.1c *(465c)
antarveśmaniveśitaikanayanaṃ niṣkampakarṇadvayam VidSrk_35.16b *(1163b)
antarhāsacalatkapolaphalakāṃ dhūrto 'parāṃ cumbati VidSrk_19.45d *(603d)
antas tāraṃ taralitatalāḥ stokam utpīḍabhājaḥ VidSrk_22.47a *(746a)
antas te yadi koṭharodaracaladvyālāvalīvisphurad- VidSrk_33.32c *(1050c)
antastoṣatuṣārasaurabhamayaśvāsānilāpūraṇa- VidSrk_41.31c *(1411c)
antaḥ kañcukibhiḥ sphuranmaṇidharair adhyāsitā bhūmayaḥ VidSrk_41.23b *(1403b)
antaḥ kiṃ ca sudhāsapatnam aniśaṃ jāgarti yad rāgiṇāṃ VidSrk_16.52c *(435c)
antaḥkhinnabhujaṅgabhogavigalallālābhir āsīn nadī VidSrk_41.26b *(1406b)
antaḥkhedam ivodvahan yad aniśaṃ ratnākaro ghūrṇate VidSrk_41.78a *(1458a)
antaḥ prajvalatā payāṃsi dahatā jvālāvalīr muñcatā VidSrk_36.18c *(1210c)
antaḥprajvalitasya kāmaśikhino dāhārjitair bhasmabhiḥ VidSrk_18.14c *(548c)
antaḥprataptamarusaikatadahyamāna- VidSrk_40.43c *(1375c)
antaḥpravṛddhamakaradhvajapāvakasya VidSrk_20.1c *(612c)
antaḥ prastarasaṃgraho bahir api bhraśyanti gandhadrumā VidSrk_33.10c *(1028c)
antaḥprāṇāvarodhād uparatasakaladhyānaruddhendriyasya VidSrk_4.28b *(57b)
antaḥprauḍhakalaṅkatuccham abhitaḥ sāndraṃ paristīryate VidSrk_29.22c *(918c)
antaḥśīrṇakaraṅkakarkarataratsaṃrodhikūlaṃkaṣa- VidSrk_44.7c *(1534c)
antodvelladbalākāvalikuṇapaśironaddhanīlābhrakeśaḥ VidSrk_10.35b *(249b)
antraiḥ kalpitamaṅgalapratisarāḥ strīhastaraktotpala- VidSrk_44.5a *(1532a)
andhrīnīrandhrapīnastanataṭaluṭhanāyāsamandapracārāś VidSrk_34.2a *(1126a)
anyat paragṛhotkhātāt karma yeṣāṃ na vidyate VidSrk_38.11b *(1264b)
anyad vā surasindhusaikatataṭīdarbhāṣṭakasrastara- VidSrk_48.8c *(1601c)
anyasyāpi mahātmano na vapuṣi svalpo 'pi toyavyayaḥ VidSrk_36.6d *(1198d)
anyaḥ ko 'pi kaṣāyakaṇṭhaliṭhanād āghargharo nisvanaḥ VidSrk_11.19b *(284b)
anyaḥ ko 'pi sa kumbhasambhavamuner āstāṃ śikhī jāṭharo VidSrk_36.8a *(1200a)
anyādānākulāntaḥkaraṇavaśavipadbādhitapretaraṅkaṃ VidSrk_44.13a *(1540a)
anyān mantrayate punar mayi gate maunaṃ samālambate VidSrk_17.30c *(494c)
anyāpi kiṃ na sakhi bhājanam īdṛśānāṃ VidSrk_49.3c *(1640c)
anyeṣāṃ cakṣuṣaḥ phalam VidSrk_17.36d *(500d)
anyaiva sā sthitir aho malayadrumasya VidSrk_33.18c *(1036c)
anyonyapracalāsthipañjararaṇatkaṅkālajanmā ravaḥ VidSrk_5.1d *(71d)
anyonyapratikūlam īśaśivayoḥ pāṇigrahe pātu vaḥ VidSrk_5.29d *(99d)
anyonyamaṇḍalākrāntau VidSrk_16.78c *(461c)
anyonyamiśritam api vyatiricya śuddhaṃ VidSrk_40.42c *(1374c)
anyonyaṃ śayanīyam īhitarasavyāptipravṛttaspṛham VidSrk_20.8b *(619b)
anyonyaṃ hṛdaye sthite 'py anunaye saṃrakṣator gauravam VidSrk_21.33b *(667b)
anyonyākramiṇaḥ śarāriśiśavaḥ prātar nadīrodhasi VidSrk_35.4c *(1151c)
anyonyāntaranirgatāṅgulidalaśreṇībhavanniścala- VidSrk_15.37a *(370a)
anyonyālokinībhiḥ paricayajanitapremaniṣyandinībhir VidSrk_29.24c *(920c)
anyonyopamitaṃ yugaṃ nirupamaṃ te 'yugmam aṅgeṣu yat VidSrk_16.70a *(453a)
anyo 'pi candanataror mahanīyamūrteḥ VidSrk_33.69a *(1087a)
anyo mandiram āgataḥ paricayād aprāptakāmo gataḥ VidSrk_42.44c *(1504c)
anviṣyanty arthino nārthān VidSrk_37.27c *(1239c)
apagatarajovikārā ghanapaṭalākrāntatārakālokā VidSrk_10.17a *(231a)
apatyāni prāyo daśa daśa varāhī janayati VidSrk_36.14a *(1206a)
apanaya mahāmohaṃ rājann anena tavāsinā VidSrk_32.21a *(1015a)
apaśyat kāsāraśriyam amṛtavartipraṇayinīṃ VidSrk_33.14c *(1032c)
apahṛtam apaviddhaṃ pītam unmūlitaṃ ca VidSrk_17.18d *(482d)
apārtha iha dīyate VidSrk_20.18d *(629d)
apāṃ mūle līnaṃ kṣaṇaparicitaṃ candanarase VidSrk_9.11a *(201a)
api kusumapṛṣatkair devadevasya jetā VidSrk_14.5c *(327c)
api kṣoṇīndrāṇāṃ kuru phalavataḥ svān api guṇān VidSrk_33.1b *(1019b)
api ca kim api vrīḍāṃ krīḍāsakhīm iva manyate VidSrk_15.40d *(373d)
api jñātvā śāstraṃ kaṭakam aṭato jīryati vapus VidSrk_42.18c *(1478c)
api taruṇayoḥ kiṃ syāt tasyāṃ divi spṛhayālutā VidSrk_19.19c *(577c)
api nanu śaśalakṣman mā mucas tvaṃ ca tasyām VidSrk_23.10c *(761c)
api padbhyāṃ parābhavam VidSrk_42.25b *(1485b)
api pariṇamayitrī rājarambhāphalānāṃ VidSrk_9.23c *(213c)
api bahalapipāsāpāṃśulaḥ kaṇṭhanālaḥ VidSrk_33.36d *(1054d)
api ramayituṃ rāgāndheva bhramaty akhilaṃ jagat VidSrk_32.14d *(1008d)
api rahasi kṛtānāṃ vāgvihīno 'pi jātaḥ VidSrk_20.15c *(626c)
api vajreṇa saṃgharṣam VidSrk_42.25a *(1485a)
api sa divasaḥ kiṃ syād yatra priyāmukhapaṅkaje VidSrk_23.26a *(777a)
api stokonnidrair nayanakumudair modaya diśo VidSrk_22.31c *(730c)
api spardhāyuddhaṃ tad iha hi namasyaḥ kaṇṭhinimā VidSrk_16.46d *(429d)
api hataka himāṃśo mā spṛśa krīḍayāpi VidSrk_22.15b *(714b)
apūrvaḥ ko 'pi kopāgniḥ VidSrk_37.16a *(1228a)
apūrveyaṃ dhanurvidyā VidSrk_41.41a *(1421a)
apekṣante na ca snehaṃ VidSrk_37.18a *(1230a)
apetāḥ śatrubhyo vayam iti viṣādo 'yam aphalaḥ VidSrk_40.39a *(1371a)
apy asmād avatāra eva bhavato nonmādabherīravaḥ VidSrk_33.8c *(1026c)
apy usrair dhavalībhavatsu giriṣu kṣubdho 'yam unmajjatā VidSrk_29.14c *(910c)
apy etās tu cikīrṣayeva tapasāṃ tārākṣamālā diśo VidSrk_27.6c *(863c)
apy ete sahakārasaurabhamuco vācālitāḥ kokilair VidSrk_8.1c *(152c)
apratyākalitaprabhāvavibhave sarvāśrayāmbhonidhau VidSrk_33.2a *(1020a)
aprāptakelisukhayor atimānaruddha- VidSrk_21.52a *(686a)
apriyāṇy api kurvāṇo VidSrk_49.33a *(1670a)
abdhir laṅghita eva vānarabhaṭaiḥ kiṃ tv asya gambhīratām VidSrk_50.4c *(1701c)
abhayam abhayaṃ deva brūmas tavāsilatāvadhūḥ VidSrk_32.14a *(1008a)
abhinavamukhamudraṃ kṣudrakūpopavītaṃ VidSrk_35.45a *(1192a)
abhinavavadhūroṣasvāduḥ karīṣatanūnapād VidSrk_13.12c *(317c)
abhinno 'pi svāmin na kim asi samudraḥ svaviṣaye VidSrk_41.80d *(1460d)
abhipatati ghanaṃ śṛṇoti garjāḥ VidSrk_33.65a *(1083a)
abhimukhapatayālubhir lalāṭaśramasalilair avidhautapatralekhaḥ VidSrk_20.14a *(625a)
abhimukhe mayi saṃvṛtam īkṣitaṃ VidSrk_17.41a *(505a)
abhilaṣati bakulakalikāṃ madhulihi maline kutaḥ satyam VidSrk_49.23b *(1660b)
abhūmiḥ kopānāṃ nanu niraparādhaḥ parijanaḥ VidSrk_21.36d *(670d)
abhūmau pratyāśā na hi phalati vighnaṃ ca kurute VidSrk_40.15d *(1347d)
abhedabhāg īśvaraviśvarūpayoḥ VidSrk_49.1b *(1638b)
abhyarṇaśrīr ghananidhuvanaklāntinidrāntareṣu VidSrk_6.39b *(142b)
abhyarthanāya vacanaṃ ca vapur jarāyai VidSrk_39.18b *(1321b)
abhyasyanti tathaiva citraphalake laṅkāpates tat punar VidSrk_45.1c *(1542c)
abhyāsasya kim asty agocaram iti pratyāśayā mohitaḥ VidSrk_16.70d *(453d)
abhyukṣya bāṣpasalilair nijadehahavyam VidSrk_18.16b *(550b)
abhyudgate sakaladhāmanidhau ca tasminn VidSrk_36.13c *(1205c)
abhyudyatkavalagrahapraṇayinas te śallakīpallavās VidSrk_33.106a *(1124a)
amandamaṇinūpurakvaṇanacārucārīkramaṃ VidSrk_17.62a *(526a)
amī netrānandaṃ dadati caraṇācoṭitamukhāḥ VidSrk_35.38b *(1185b)
amī pānakaraṅkābhāḥ VidSrk_32.4c *(998c)
amī mandaṃ mandaṃ suratasamaraśrāntataruṇī- VidSrk_34.15c *(1139c)
amī mandārāṇāṃ davadahanasaṃdehitadhiyo VidSrk_9.10c *(200c)
amīṣāṃ prāṇānāṃ tulitabisinīpatrapayasāṃ VidSrk_42.7a *(1467a)
amīṣāṃ mañjuśrīruciravadanaśrīkṛtarucāṃ VidSrk_3.5a *(29a)
amīṣāṃ maṇḍalābhogaḥ VidSrk_16.80a *(463a)
amī svairaṃ svairaṃ malayamaruto vānti dinajaṃ VidSrk_34.19c *(1143c)
amuṣminn āruhya sphaṭikamayasarvāṅgasubhage VidSrk_47.6c *(1582c)
amuṣmin saṃnaddhe jalamuci samabhyasya katicit VidSrk_10.51a *(265a)
amuṃ kālakṣepaṃ tyaja lajada gambhīramadhuraiḥ VidSrk_33.11a *(1029a)
amṛtam adhare tiryagbhūte viṣaṃ ca vilocane VidSrk_16.18d *(401d)
amṛtasiktam ivāṅgam idaṃ yadi bhavati tanvi tavādbhutavīkṣitaiḥ VidSrk_17.23a *(487a)
amba dviguṇagambhīre VidSrk_5.8c *(78c)
ambare kati tārakāḥ VidSrk_23.39d *(790d)
ambā yena sarasvatī sutavatī tasyārpayantī rasān VidSrk_50.20a *(1717a)
ambā śete 'tra vṛddhā pariṇatavayasām agraṇīr atra tāto VidSrk_24.6a *(812a)
ambeyaṃ neyam ambā na hi kharakapiśaṃ śmaśru tasyā mukhārdhe VidSrk_5.20a *(90a)
ambhasi vikasatīva hasatīva sudhādhavaleṣu dhāmasu VidSrk_29.46c *(942c)
ambhaḥ kardamatām upaiti sahasā paṅkadravaḥ pāṃśutāṃ VidSrk_41.48a *(1428a)
ambho gambhīranābhīkuharakavalanomuktaparyastalolat- VidSrk_46.1c *(1563c)
ambhoda eva śaraṇaṃ yadi nirguṇasya VidSrk_33.69d *(1087d)
ambhodharaśyāmadalaprakāśam VidSrk_10.45d *(259d)
ambhodharāt patati samprati vajraghātaḥ VidSrk_33.83d *(1101d)
ambhodharāvalighanadhvanir aṭṭahāsaḥ VidSrk_4.12d *(41d)
ambhodharaiḥ sphuritavīcisahasrapatram VidSrk_36.2b *(1194b)
ambhodher jalayantramandiraparaspande 'pi nidrāṇayoḥ VidSrk_9.24a *(214a)
ambhodher vaḍavāmukhānalajhalājvālopagūḍhāntarā VidSrk_10.18a *(232a)
ambhonidher anavagītaguṇaikarāśer VidSrk_33.91a *(1109a)
ambhomucāṃ jaladhayo yadi pūrayanti VidSrk_36.15d *(1207d)
ambhomucāṃ salilam udgiratāṃ niśīthe VidSrk_35.14a *(1161a)
ambho ruṇaddhi kim u saikatasetubandhaḥ VidSrk_45.4d *(1545d)
ambhoruhaṃ vadanam ambakam indukāntaḥ VidSrk_18.4a *(538a)
ayam ayamayaṃ kiṃ ca klāmyaty asaṃsmaraṇena te VidSrk_22.32c *(731c)
ayam udayati mudrābhañjanaḥ padminīnām VidSrk_30.23a *(979a)
ayam udayācalaikacūḍāmaṇir abhinavadarpaṇo diśām VidSrk_29.34c *(930c)
ayam udeti kareṇa digaṅganāḥ VidSrk_29.2c *(898c)
ayam uṣasi vinidradrāviḍītuṅgapīna- VidSrk_34.20a *(1144a)
ayaṃ kaṇṭhe bāhuḥ śiśiramasṛṇo mauktikarasaḥ VidSrk_16.44c *(427c)
ayaṃ kāṇaḥ śukro viṣamacaraṇaḥ sūryatanayaḥ VidSrk_49.34a *(1671a)
ayaṃ jṛmbhārambhasphaṭikaśucidantāṃśunicayo VidSrk_16.66c *(449c)
ayaṃ te vidrumacchāyo VidSrk_17.28a *(492a)
ayaṃ tv ākūtajñaḥ pariṇatiparāmarśakuśalaḥ VidSrk_21.22c *(656c)
ayaṃ dhārāvāhas taḍid iyam iyaṃ dagdhakarakā VidSrk_22.9a *(708a)
ayaṃ dhūrto māyāvinayamadhurād asya caritāt VidSrk_21.51a *(685a)
ayaṃ nandī saṃdhyāsamayakṛtakṛtyavyavasitis VidSrk_27.9c *(866c)
ayaṃ nijaḥ paro veti VidSrk_37.29a *(1241a)
ayaṃ mā bhūt kaścit pratanumatikirmīritamanaḥ- VidSrk_42.46c *(1506c)
ayaṃ mugdhe candraḥ kim iti mayi tāpaṃ prakaṭayaty VidSrk_22.39c *(738c)
ayaṃ lokanmuktāvalikiraṇamālāparikaraḥ VidSrk_17.8a *(472a)
ayaṃ vārām eko nilaya iti ratnākara iti VidSrk_33.7a *(1025a)
ayaṃ sa bhuvanatrayaprathitasaṃyamaḥ śaṃkaro VidSrk_14.1a *(323a)
ayācyo nārtānām anupakaraṇīyo na mahatām VidSrk_40.30d *(1362d)
ayi pibata cakorāḥ kṛtsnam unnāmikaṇṭhakramasaralitacañcaccañcavaś can VidSrk_23.49a *(800a)
ayi purāri parunmalayānilā vavur amī jagur eva ca kokilāḥ VidSrk_15.48a *(381a)
aye kiṃcidvakre tvayi subhaga sarve katham amī VidSrk_18.20c *(554c)
aye paśyāvasthām akaruṇasamīravyatikara- VidSrk_33.11c *(1029c)
aye muktāratna prasara bahir uddyotaya gṛhān VidSrk_33.1a *(1019a)
aratir iyam upaiti māṃ na nidrā VidSrk_22.24a *(723a)
aratnālokasaṃhāryam VidSrk_49.31c *(1668c)
arkālokaḥ kriyād vo mudam udayaśiraścakravālālavālād VidSrk_7.4c *(151c)
arcirmālākarālād divam abhilihato dāvavahner adūrād VidSrk_35.40a *(1187a)
arciṣmanti vidārya vaktrakuharāṇy ā sṛkkaṇo vāsukes VidSrk_5.25a *(95a)
arcis tigmāṃśurocir gaganamalinimā kajjalaṃ dahyamānā VidSrk_41.77c *(1457c)
arṇavaḥ phenacandanam VidSrk_29.39b *(935b)
arthābhāve mṛdutā kāṭhinyaṃ bhavati cārthabāhulye VidSrk_42.57a *(1517a)
arthibhyaḥ pradadau navenduviśadāny asthīni padmākaraḥ VidSrk_49.20d *(1657d)
arthibhyo vasu varṣatā punar asau saṃrūḍharatnāṅkura- VidSrk_46.9c *(1571c)
artho na sambhṛtaḥ kaścin VidSrk_42.52a *(1512a)
ardhāvadagdhagaladaṅgarasāvasiktam VidSrk_22.8c *(707c)
ardhocchvāsasphuṭanakhapadālaṃkṛtābhyāṃ stanābhyāṃ VidSrk_19.31c *(589c)
ardhodgatena kadalī mṛdutāmratalena garbhakoṣeṇa VidSrk_10.44a *(258a)
ardhorukaṃ truṭati putri tava kṣaṇena VidSrk_15.10d *(343d)
alakeṣu cūrṇabhāsaḥ svedalavābhān kapolaphalakeṣu VidSrk_10.31a *(245a)
alam aticapalatvāt svapnamāyopamatvāt VidSrk_17.13a *(477a)
alasamadhurair līlātantrais tayārdhavilokitaiḥ VidSrk_17.66d *(530d)
alasayati gātram adhikaṃ bhramayati cetas tanoti saṃtāpam VidSrk_17.32a *(496a)
alasavalitamugdhasnigdhaniṣpandamandair VidSrk_17.18a *(482a)
alasavalitaiḥ premārdrārdrair nimeṣaparāṅmukhaiḥ VidSrk_17.44a *(508a)
alaṃkāraḥ śaṅkākaranarakapālaḥ parikaraḥ VidSrk_40.12a *(1344a)
alīkavyāmuktapracurakabarībandhanamiṣād VidSrk_16.66a *(449a)
alīkāhaṃkārajvarakuṭilitabhrūṇi dhanināṃ VidSrk_42.4c *(1464c)
alīnāṃ mālābhir viracitajaṭābhāramahimā VidSrk_34.10a *(1134a)
avagāḍheva gambhīra- VidSrk_50.25c *(1722c)
avacanaṃ vacanaṃ priyasaṃnidhāv VidSrk_17.38a *(502a)
avatād vo haraguhayor ubhayaparitrāṇakātaratā VidSrk_4.37b *(66b)
avanamramukhi vyaktam VidSrk_16.76c *(459c)
avandhyā ca khyātā bhuvi katham agamyā kavivṛṣaiḥ VidSrk_50.28c *(1725c)
avayavāvaraṇaṃ ca yad añcala- VidSrk_17.38c *(502c)
avaśyaṃ ko 'pi tvadguṇaparicayākṛṣṭahṛdayo VidSrk_33.55c *(1073c)
avaśyaṃ yātaraś cirataram uṣitvāpi viṣayā VidSrk_48.24a *(1617a)
avasthām āpannā madanadahanoddāhavidhurām VidSrk_22.17c *(716c)
avastheyaṃ sthāṇor api bhavati yatrāmaraguror VidSrk_40.12c *(1344c)
avāryaṃ sūryaraśmibhiḥ VidSrk_49.31d *(1668d)
avikāriṇam api sajjanam aniśam anāryaḥ prabādhate 'tyartham VidSrk_40.26a *(1358a)
avighnaṃ herambo bhavadaghavighātaṃ ghaṭayatu VidSrk_5.23d *(93d)
avicalitakapolaṃ jalpatoś ca krameṇa VidSrk_19.40b *(598b)
aviditagatayāmā rātrir eva vyaraṃsīt VidSrk_19.40d *(598d)
aviditaguṇāpi satkavibhaṇitiḥ karṇeṣu vamati madhudhārām VidSrk_50.21a *(1718a)
avinyavatīnirvicchedasmaravyayadāyinaḥ VidSrk_24.3c *(809c)
aviviktāv atistabdhau VidSrk_43.10a *(1527a)
aviveki kucadvayam VidSrk_16.54b *(437b)
avocad yaṃ paśyety avatu sa śivaḥ sā ca girijā VidSrk_4.18c *(47c)
avyaktahūṃkṛticalatkucamaṇḍalāyās VidSrk_23.35c *(786c)
avyād vo valikāṅghripātavicaladbhūgolahelonmukha- VidSrk_5.13a *(83a)
avyād vo hatadevadundubhighanadhvānātiriktas tayor VidSrk_5.1c *(71c)
avyāla mārayati kāpi bhujaṅgabhaṅgiḥ VidSrk_18.12d *(546d)
avyāhataṃ murajitaḥ kṛtakaprasuptam VidSrk_6.18d *(121d)
aśithilaparirambhavyāpṛtaikaikadoṣṇor VidSrk_19.40c *(598c)
aśithilaparispandaḥ kunde tathaiva madhuvrato VidSrk_8.8a *(159a)
aśoke śokārtaḥ kim asi bakule 'py ākulamanā VidSrk_33.56a *(1074a)
aśreyāṃsi kṣiṇoti tripuraharaśarodgārajanmānalo vaḥ VidSrk_4.38d *(67d)
aśreyo vyasyatād vas trinayananayanopāntavānto hutāśaḥ VidSrk_4.22d *(51d)
asajjanāt kasya bhayaṃ na jāyate VidSrk_38.5b *(1258b)
asajjanāś cen madhurair vacobhiḥ VidSrk_38.40a *(1293a)
asadvṛtto nāyaṃ na ca sakhi guṇair eṣa rahitaḥ VidSrk_21.24a *(658a)
asanto nābhyarthyāḥ suhṛd api na yācyas tanudhanaḥ VidSrk_37.1a *(1213a)
asaralajanāśleṣakrūras tuṣārasamīraṇaḥ VidSrk_13.12d *(317d)
asahyaḥ sahyeta priyavirahadāhavyatikaraḥ VidSrk_49.57d *(1694d)
asaṃjñāḥ khalv ete jalaśikharamaruddhūmanicayāḥ VidSrk_33.53c *(1071c)
asaṃtuṣṭaṃ cetaḥ kuliśakaṭhinaṃ jīvitam idaṃ VidSrk_42.43c *(1503c)
asaṃdigdhaṃ dagdhabhramara bhavitāsi kṣatavapuḥ VidSrk_33.56d *(1074d)
asāraṃ saṃsāraṃ parimuṣitaratnaṃ tribhuvanaṃ VidSrk_16.22a *(405a)
asāv asyāḥ sparśo vapuṣi balahaś candanarasaḥ VidSrk_16.44b *(427b)
asāv ahaṃ lohamayī sa yasyāḥ VidSrk_22.25a *(724a)
asāv ekadvitriprabhṛtiparipāṭyā prakaṭayan VidSrk_29.13a *(909a)
asitabhujagaśiśuveṣṭitam abhinavam ābhāti ketakīkusumam VidSrk_10.33a *(247a)
asitasicayaprāntabhrāntyā muhur muhur utkṣipañ VidSrk_6.44c *(147c)
asindūreṇa sīmanto VidSrk_41.49a *(1429a)
asau gataḥ saugata eva yasmāt VidSrk_22.7a *(706a)
asau nāstīvenduḥ kvacid api raviḥ proṣita iva VidSrk_10.48a *(262a)
asau bibhrattāmratviṣam udayaśailasya śirasi VidSrk_29.42a *(938a)
asau samālokitakānanāntare VidSrk_29.50a *(946a)
astavyāstān kramatatagatīn patrimālātaraṅgān VidSrk_27.8a *(865a)
astaṃgatabhāraviravi kālavaśāt kālidāsavidhuvidhuram VidSrk_50.9a *(1706a)
astaṃ bhāsvati lokalocanakalāloke gate bhartari VidSrk_27.6a *(863a)
astād dadau jhagiti jhampamayaṃ payodhau VidSrk_30.15d *(971d)
astādriśirovinihitaravimaṇḍalasarasayāvaghaṭṭāṅkam VidSrk_27.23a *(880a)
asti bhayam asti kautukam asti ca mandākṣam asti cotkaṇṭhā VidSrk_15.35a *(368a)
asti śrīstanapatrabhaṅgamakarīmudrāṅkitoraḥsthalo VidSrk_6.1a *(104a)
astopadhānavinihitaravibimbaśironikuñcitadigaṅgaḥ VidSrk_27.26a *(883a)
asty anyas tu sa saṃniveśaśiśiraḥ śabdārthayoḥ saṃgamo VidSrk_50.11c *(1708c)
asty anyo 'pi pralayarajanīsaṃnipāte 'py anidro VidSrk_36.20c *(1212c)
asthānaṃ guṇino gatāḥ VidSrk_42.26b *(1486b)
asthānābhiniveśī prāyo jaḍa eva bhavati no vidvān VidSrk_40.24a *(1356a)
asthisnehasurāḥ kapālacaṣakaiḥ prītāḥ piśācāṅganāḥ VidSrk_44.5d *(1532d)
asmatsaṃkathayaiva pārthivasutaḥ sampraty ayaṃ lajjate VidSrk_41.53b *(1433b)
asmākam ivocchvāsā divasā dīrghāś ca taptāś ca VidSrk_23.31b *(782b)
asmākaṃ tu manorathoparacitaprāsādavāpītaṭa- VidSrk_42.1c *(1461c)
asmākaṃ tu vidīrṇadaṇḍitapaṭīpracchāditodghāṭita- VidSrk_13.7c *(312c)
asmādṛśāṃ nūnam apuṇyabhājāṃ VidSrk_42.29a *(1489a)
asmān mandarakūṭakoṭighaṭanābhītibhramattārakāṃ VidSrk_36.5c *(1197c)
asmābhiś caturamburāśiraśanāvacchedinīṃ medinīṃ VidSrk_42.47a *(1507a)
asmin īṣadvalitavitatastokavicchinnabhugnaḥ VidSrk_35.27a *(1174a)
asmin pāpāham ekā katipayadivasproṣitaprāṇanāthā VidSrk_24.6c *(812c)
asmin vṛddhavanecarīkaratalair dattāḥ sapañcāṅgulāḥ VidSrk_35.43a *(1190a)
asmeraṃ galitāśrugadgadapadaṃ bhinnabhruvā yady abhūd VidSrk_45.5c *(1546c)
asyā mukham abhūd dhruvam VidSrk_16.14b *(397b)
asyā yaj jaghanaṃ ghanaṃ ca kalayā pratyaṅgam eṇīdṛśaḥ VidSrk_15.47c *(380c)
asyās tuṅgam iva stanadvayam idaṃ nimneva nābhiḥ sthitā VidSrk_17.29a *(493a)
asyās trivalibandhena VidSrk_16.10c *(393c)
asyāḥ sargavidhau prajāpatir abhūc candro nu kāntipradaḥ VidSrk_16.73a *(456a)
asyodayāt prabhṛti vāñchati dānapātraṃ VidSrk_41.68c *(1448c)
asrasrotasy ajasrasrutabahalavasā vāsavisre svananti VidSrk_44.9d *(1536d)
aham api candanapaṅkair aṅkam anaṅkaṃ kariṣyāmi VidSrk_29.10b *(906b)
aham iva śūnyam araṇyaṃ vayam iva tanutāṃ gatāni toyāni VidSrk_23.31a *(782a)
aham iha sthitavaty api tāvakī VidSrk_49.11a *(1648a)
ahar vā rātrir vā dvayam api viluptapravicayaṃ VidSrk_10.48c *(262c)
ahalyāsutrāmṇoḥ kṣaṇikam iva tat saṃgatam abhūt VidSrk_24.8d *(814d)
ahaha kaṣṭam apaṇḍitatā vidheḥ VidSrk_42.13d *(1473d)
ahaṃkāraḥ ko 'yaṃ katipayamaṇigrāvaguḍakaiḥ VidSrk_33.104b *(1122b)
aher iva payaḥkaṇāḥ VidSrk_38.27b *(1280b)
aho kim api citrāṇi VidSrk_37.19c *(1231c)
aho divyaṃ cakṣur vahasi tava sāpi praṇayinī VidSrk_21.35a *(669a)
aho daurgatyam etayoḥ VidSrk_39.27d *(1330d)
aho dhanuṣi naipuṇyaṃ VidSrk_14.8a *(330a)
aho na sadṛśī vṛttis VidSrk_38.10c *(1263c)
aho mohaḥ ko 'yaṃ śatamakhamukhānāṃ sumanasāṃ VidSrk_16.49c *(432c)
aho vitatam ūrjitaṃ bharasahaṃ ca sindhor vapuḥ VidSrk_36.12d *(1204d)
aho sāraṅgākṣyās taruṇimani gāḍhaḥ paricayaḥ VidSrk_15.42d *(375d)
aho sumanasāṃ vṛttir VidSrk_37.20c *(1232c)
aṃsau pṛṣṭham uraḥ sapakṣatitalaṃ gāḍhaṃ spṛśanto muhuḥ VidSrk_10.24b *(238b)
ākaṇṭhārpitakañcukāñcalam uro hastāṅgulīmudraṇā- VidSrk_15.15a *(348a)
ākapolatalalolakuntalāḥ saṃcaranti tava vairiyoṣitaḥ VidSrk_41.62b *(1442b)
ākampakāni śirasaś ca mahākavīnāṃ VidSrk_0.1c *(1c)
ākarṇayanti kariṇo 'rdhanimīlitākṣā VidSrk_35.14c *(1161c)
ākarṇāntavisarpiṇaḥ kuvalayacchāyāmuṣaś cakṣuṣaḥ VidSrk_17.2a *(466a)
ākarṣakadrāvakacumbakeṣu VidSrk_22.25c *(724c)
ākalpaṃ dharaṇībharodvahanataḥ saṃkocakhinnātmano VidSrk_33.87c *(1105c)
ākāramātramasṛṇena viceṣṭitena VidSrk_21.1c *(635c)
ākīrṇe vyomni sarpasamadagajaghaṭākumbhasindūrapūraiḥ VidSrk_41.2b *(1382b)
ākubjīkṛtapṛṣṭham unnatavaladvaktrāgrapucchaṃ bhayād VidSrk_35.16a *(1163a)
ākṛṣṭaṃ sahajābhijātyakalanāt premṇā puraḥ preritaṃ VidSrk_17.26c *(490c)
ākṛṣṭā kabarīṣu gāḍham adhare sītkurvatī khaṇḍitā VidSrk_21.43b *(677b)
ākṛṣṭe jaghanāṃśuke kṛtam adhaḥsaṃsaktam ūrudvayam VidSrk_19.12b *(570b)
ākṛṣyādāv amandagraham alakacayaṃ vaktram āsajya vaktre VidSrk_24.14a *(820a)
ākrandāḥ stanitair vilocanajalāny aśrāntadhārāmbubhis VidSrk_10.26a *(240a)
ākrāntaṃ mahiṣībhir eva śayanaṃ tvadvidviṣāṃ mandire VidSrk_41.23c *(1403c)
ākrānteva mahopalena muninā śapteva durvāsasā VidSrk_38.49a *(1302a)
ākhubhyaḥ kiṃ khalair jñātaṃ khalebhyaḥ kim athākhubhiḥ VidSrk_38.11a *(1264a)
āgaskāriṇy aham iha yayā jīvitaṃ tvadviyoge VidSrk_21.9c *(643c)
āghrātakṣoṇipīṭhaḥ khuraśikharasamākṛṣṭareṇus turaṅgaḥ VidSrk_35.20a *(1167a)
ācarati smṛtibāhyaṃ jātā sā bauddhabuddhir iva VidSrk_18.10b *(544b)
ācinvanti kadambakāni madhunaḥ pāṇḍūni mattālayaḥ VidSrk_8.38c *(189c)
ājanma kelibhavanaṃ yad bhītair ujjhitaṃ vipinam VidSrk_33.95b *(1113b)
ājanmasthitayo mahīruha ime kūle samunmūlitāḥ VidSrk_33.10a *(1028a)
ājanmānugate 'py asmin VidSrk_42.53a *(1513a)
ājānūddhṛtanūpurā karatalenāchādya netre bhṛśaṃ VidSrk_24.20c *(826c)
ā jñātaṃ madhulampaṭair madhukarair ābaddhakolāhale VidSrk_23.9c *(760c)
ājñām eva muner nidhāya śirasā vindhyācala sthīyatām VidSrk_33.105a *(1123a)
āḍhyarājakṛtārambhair VidSrk_50.38a *(1735a)
āḍhyaṃ bhaviṣṇur ayam ambaram āvṛṇoti VidSrk_29.49d *(945d)
āḍhyān nivāpalambho niketagāmī ca picchilaḥ panthāḥ VidSrk_11.27a *(292a)
ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena VidSrk_49.25a *(1662a)
āttasnāyvantranetraḥ prakaṭitadaśanaḥ pretaraṅkaḥ karaṅkād VidSrk_44.3c *(1530c)
āttaḥ pāṇiyugodareṇa karaśreṇyā śriyālambhitaḥ VidSrk_6.8b *(111b)
ātte vāsasi roddhum akṣamatayā doḥkandalībhyāṃ stanau VidSrk_19.10a *(568a)
ātmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ VidSrk_48.11a *(1604a)
ātmadrohiṇi rohiṇīparivṛḍhe paryaṅkapaṅkeruhaḥ VidSrk_16.59c *(442c)
ātmanāvaiti te lokaḥ VidSrk_37.39c *(1251c)
ātmanaivātmakathakā VidSrk_39.28c *(1331c)
ātmany ātmānam eva vyapagatakaraṇaṃ paśyatas tattvadṛṣṭyā VidSrk_4.28c *(57c)
ātmavyāpāragurvī janitajalalavā jṛmbhitaiḥ sāṅgabhaṅgaiḥ VidSrk_6.30b *(133b)
ātmā nivedyam itaravratasārajetrīṃ VidSrk_14.11c *(333c)
ātmaiva saṅgaramukhe nijamaṇḍalāgra- VidSrk_41.72c *(1452c)
ātmoddhatair apirajobhir alaṅghanīyā VidSrk_35.18c *(1165c)
ādāya vāri paritaḥ saritāṃ śatebhyaḥ VidSrk_33.23a *(1041a)
ā dṛṣṭiprasarāt priyasya padavīm udvīkṣya nirviṇṇayā VidSrk_22.29a *(728a)
ādau mānaparigraheṇa guruṇā dūraṃ samāropitā VidSrk_31.3a *(983a)
ādau vitatya caraṇau vinamayya kaṇṭham VidSrk_35.21a *(1168a)
ādau vismayanistaraṅgam anu ca preṅkholitaṃ sādhvasair VidSrk_17.26a *(490a)
ādau śuṣyati saṃkucaty anu tataś cūrṇatvam ādadyate VidSrk_18.19c *(553c)
ādyakulopanimantraṇasuhitadvijaduḥsahoṣmāṇaḥ VidSrk_11.26b *(291b)
ādhatte danusūnusūdanabhujākeyūravajrāṅkura- VidSrk_47.3a *(1579a)
ādhārāḥ plutabālaśaivaladalacchedāvakīrṇormayaḥ VidSrk_9.16c *(206c)
ādhārīkṛtakūrmapṛṣṭhakaṣaṇakṣīṇorumūlo 'dhunā VidSrk_47.3c *(1579c)
ādhunvann upabhuktam uktamuralātoyormimālājaḍaḥ VidSrk_34.8b *(1132b)
ānandāśrujalaṃ pibanti śakunā niḥśaṅkam aṅkasthitāḥ VidSrk_42.1b *(1461b)
ānandottaralasya puṣpadhanuṣas tatkālanṛtyotsava- VidSrk_16.16c *(399c)
ānīlacūcukaśilīmukham udgataika- VidSrk_16.51a *(434a)
āndolitās tu namanaspṛhayā pareṇa VidSrk_37.7c *(1219c)
ā paritoṣād viduṣāṃ na sādhu manye prayogavijñānam VidSrk_37.33a *(1245a)
āpāṇḍupīvarapayodharam udvahantī VidSrk_11.12c *(277c)
āpāṇḍuḥ karapallave ca nibhṛtaṃ śete kapolasthalī VidSrk_22.43c *(742c)
āpātamātrarasike sarasīruhasya VidSrk_49.32a *(1669a)
āpātaramyā viṣayāḥ VidSrk_48.32c *(1625c)
āpātālavilagnapīvaravapur jānāti manthācalaḥ VidSrk_50.4d *(1701d)
āpīnapravisāritoruvikaṭaiḥ paścārdhabhāgair gurur VidSrk_11.14a *(279a)
āpīyamānam asakṛd bhramarāyamāṇair VidSrk_36.2a *(1194a)
āpuṅkhāgram amī śarā manasi me magnāḥ samaṃ pañca te VidSrk_23.20a *(771a)
āpyāyamānajaghanasthalapīḍyamānam VidSrk_15.10c *(343c)
ābaddhabhīmabhṛkuṭīsthapuṭaṃ lalāṭaṃ VidSrk_41.72a *(1452a)
ābālyādhigamān mayaiva gamitaḥ koṭiṃ parām unnater VidSrk_41.53a *(1433a)
ābāhūdgatamaṇḍalāgrarucayaḥ saṃnaddhavakṣaḥsthalāḥ VidSrk_1.1a *(2a)
ābhāti yo daśanaśūnyamukhaikadeśa- VidSrk_5.24c *(94c)
ābhāsante vada dhavalitaṃ kiṃ yaśobhis tvadīyaiḥ VidSrk_32.24d *(1018d)
ābhoginaḥ kim api samprati vāsarānte VidSrk_12.11a *(303a)
āmagnānāṃ trivalivalayacchadmanā bhānti mudrāḥ VidSrk_17.9d *(473d)
āmanthinīkalaśa eṣa sadugdhasindhur VidSrk_33.71a *(1089a)
āmudrantas tama iva saraḥsīmni sambhūya paṅkaṃ VidSrk_30.21a *(977a)
āmṛśya stanamaṇḍalaṃ pratimuhuḥ saṃcumbya gaṇḍasthalīṃ VidSrk_41.61a *(1441a)
āmṛṣṭaṃ karabhaya keśarasaṭābhārāvalagnaṃ rajaḥ VidSrk_17.48d *(512d)
āmṛṣṭo muhur īkṣito muhur abhighrāto muhur loṭhitaḥ VidSrk_8.4c *(155c)
āmodate kumudam ambhasi palvalasya VidSrk_11.15d *(280d)
āmodam ulbaṇam akṛtrimam udvahanti VidSrk_16.31c *(414c)
āmodinā samadhunā paridhūsareṇa VidSrk_24.15a *(821a)
āmodais te diśi diśi gatair dūram ākṛṣyamāṇāḥ VidSrk_33.60a *(1078a)
āyasavalayākaṃkṛtaviṣāṇam iva dantinaḥ patitam VidSrk_10.33b *(247b)
āyāte dayite marusthalabhuvām ullaṅghya durlaṅghyatāṃ VidSrk_17.48a *(512a)
āyāto bhavato 'pi dāsyati pitā graiveyakaṃ vāsasī VidSrk_39.11b *(1314b)
āyānti priyaviprayuktayuvatīmarmacchido vāsarāḥ VidSrk_8.1d *(152d)
āyānti yānti satataṃ nīraṃ śiśiraṃ kharaṃ na gaṇayanti VidSrk_33.48a *(1066a)
āyāntīṃ śaradaṃ kiranti rabhasāl lājair ivāśāṅganāḥ VidSrk_11.4b *(269b)
āyāsitāsmi sakhi tena divāvasāne VidSrk_24.15c *(821c)
āyuḥkarma samāpayanti dhig amūr madhye 'hni śūnyā diśaḥ VidSrk_31.5d *(985d)
āraktāṅkuradanturā kamalinī nāyāminī yāminī VidSrk_8.1a *(152a)
āraktair navapallavair viṭapino netrotsavaṃ tanvate VidSrk_8.23a *(174a)
ārabdhe dayitāmukhapratisame nirmātum asminn api VidSrk_16.59a *(442a)
ārambhagurvī kṣayiṇī krameṇa VidSrk_38.24a *(1277a)
ārambharamaṇīyāni VidSrk_38.34a *(1287a)
ārāt suptasya vīra tvadarivarapuradvāri nīhārakāle VidSrk_41.29b *(1409b)
ārād vīkṣya vipakvasākramakṛtakrodhasphuratkandharaṃ VidSrk_35.11c *(1158c)
ārūḍhasya bhareṇa yauvanam iva dhvāntasya naktaṃ mukhe VidSrk_28.10c *(894c)
ārūḍhaḥ ko na kampate VidSrk_40.46d *(1378d)
āropya pracalāṅgulīkiśalaye mlānaṃ guṇāsphālane VidSrk_45.9c *(1550c)
ārohavallībhir ivāmbudhārā- VidSrk_10.45a *(259a)
ārdrāṇi kuṅkumarucīni vilāsinīnām VidSrk_20.9c *(620c)
ārdrāṃ kaṇṭhe mukhābjasrajam avanamayaty ambikā jātulambāṃ VidSrk_5.6a *(76a)
ārdrendhanaṃ tad iva bhasmakaṇānuyātam VidSrk_22.8d *(707d)
ālasyād avimuñcatā giriguhāṃ siṃhena nidrālunā VidSrk_33.17c *(1035c)
āliṅgane 'pi na niṣadhati cumbane 'pi VidSrk_21.55b *(689b)
āliṅgan pavana mama spṛśāṅgam aṅgam VidSrk_23.3d *(754d)
āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ VidSrk_4.20c *(49c)
ālokya tripurāvarodhanavadhūvargasya dhūmadhvajaṃ VidSrk_4.32c *(61c)
ālokyātmana eva mārasubhaṭaḥ paryastadhairyodayaḥ VidSrk_1.10d *(11d)
āvartitair uḍubhir eva bhṛto 'yam induḥ VidSrk_29.20d *(916d)
āvāti sphuṭitapriyaṅgusurabhir nīhāravāricchalāt VidSrk_12.4a *(296a)
āvirgandhaśilīndhralodhrakusumasmerā vanānāṃ gatiḥ VidSrk_10.3d *(217d)
āviṣkurvan praṇayapiśunaṃ saurabhaṃ candanasya VidSrk_34.14b *(1138b)
āvṛṇoti vivṛṇoti cekṣate VidSrk_20.4c *(615c)
āvṛṇvānā jhagiti jaghanaṃ maddukūlāñcalena VidSrk_19.31a *(589a)
āvṛttavṛntaśatapatranibhaṃ vahantyā VidSrk_17.19b *(483b)
āvṛttālātalīlāṃ racayati rayato maṇḍalaṃ tigmadhāmnaḥ VidSrk_7.1b *(148b)
āśācchedini dūti bāndhavajanasyājñātapīḍāgame VidSrk_25.1c *(837c)
āścaryam ūrjitam idaṃ kim u kiṃ madīya VidSrk_16.7a *(390a)
āścaryaṃ kalaśodbhavaḥ sa jaladhir yasyaikahastodare VidSrk_36.17c *(1209c)
āścaryaṃ gaganasya ko 'pi mahimā sarvair amībhiḥ sthitair VidSrk_36.1c *(1193c)
āścaryaṃ vaḍavānalaḥ sa bhagavān āścaryam ambhonidhir VidSrk_36.6a *(1198a)
āśyānasaikatataraṅgaparaṃparāṇi VidSrk_11.24b *(289b)
āśrayāśaḥ kṛṣṇavartmā VidSrk_38.31a *(1284a)
āśliṣyanmadhulampaṭālinivahasyoccair mithaś cumbanair VidSrk_1.11c *(12c)
āśleṣacumbanaratotsavakautukāni VidSrk_19.48a *(606a)
āśleṣam arpaya madarpitapūrvam uccair VidSrk_21.37c *(671c)
āśleṣeṇa payodharapraṇiyinīṃ pratyādiśantyā dṛśaṃ VidSrk_21.56a *(690a)
āśleṣe prathamaṃ kramād apahṛte hṛdye 'dharasyārpaṇe VidSrk_19.47a *(605a)
āśvāsanaṃ yad avakṛṣṭam abhūn maharṣe VidSrk_33.91c *(1109c)
āśvāsya parvatakulaṃ tapanoṣmataptaṃ VidSrk_33.80a *(1098a)
āsajyābhugnakaṇṭho mukham urasi saṭāṃ dhūlidhūmrāṃ vidhūya VidSrk_35.19b *(1166b)
āsādya bhinnasamayas tridaśoddhṛtāni VidSrk_29.38b *(934b)
āsārāntamṛdupravṛttamaruto meghopaliptāmbarā VidSrk_10.6a *(220a)
āsārodakamattakīṭapaṭalīkvāṇottarā rātrayaḥ VidSrk_10.38d *(252d)
āsāroparame pragāḍhatimirāḥ kim īrayantyo niśāḥ VidSrk_10.20a *(234a)
āsīd adbhutamauliratnamilitāṃ vyāttānanacchāyikām VidSrk_1.10c *(11c)
āsīd uptaṃ yad etad raṇabhuvi bhavatā vairimātaṅgakumbhān VidSrk_32.12a *(1006a)
āsīd vivṛttavadanā ca vimocayantī VidSrk_17.49c *(513c)
āsṛkkāntavidāritānanapuṭaḥ pārāvato jṛmbhate VidSrk_35.6d *(1153d)
āskandhāvadhi kaṇṭhakāṇḍavipine drāk candrahāsāsinā VidSrk_45.5a *(1546a)
āstāṃ dūreṇa viśleṣaḥ VidSrk_19.26a *(584a)
āstāṃ sakaṇṭakam idaṃ vasudhādhipatyaṃ VidSrk_48.13a *(1606a)
āste kevalam abjinīkisalayaprastāriśayyātale VidSrk_22.46c *(745c)
āsthānībhavanaṃ vasantanṛpater devasya cetobhuvaḥ VidSrk_49.42c *(1679c)
āsphālayati mṛdaṅgaṃ tadanu ghano 'yaṃ mahākālaḥ VidSrk_10.30b *(244b)
āsvādya svayam eva vacmi mahatīr marmacchido vedanā VidSrk_42.2a *(1462a)
āhāre viratiḥ samastaviṣayagrāme nivṛttiḥ parā VidSrk_22.4a *(703a)
āhūyātirasena karṣakajanān ābaddhakolāhalāḥ VidSrk_12.8b *(300b)
āho kṣobhaṃ vrajeyuḥ kvacid api samaye daivayogāt tadānīṃ VidSrk_33.30c *(1048c)
āho riktaḥ katham api bhaved eṣa daivāt tadānīṃ VidSrk_42.50c *(1510c)
āho śuṣyati daivadṛṣṭivalanād ambhobhir ambhomucaḥ VidSrk_33.29c *(1047c)
āḥ kiṃ chadmavidagdhamānini mayi brūṣe purobhāgini VidSrk_20.21c *(632c)
ikṣutvakkṣodasārāḥ śakaṭasaraṇayo dhīradhūlīpatākāḥ VidSrk_11.17a *(282a)
icchocitaṃ kim api vaktum aśaknuvatyāḥ VidSrk_23.35b *(786b)
itarad apy asad eva vivekinām VidSrk_42.32b *(1492b)
itaś ca vaḍavānalaḥ saha samastasaṃvartakair VidSrk_36.12c *(1204c)
itaś ca śaraṇāgatāḥ śikharipakṣiṇaḥ śerate VidSrk_36.12b *(1204b)
itas tu kṣārābdher jaraṭhamakarakṣuṇṇapayaso VidSrk_33.51c *(1069c)
itaḥ paurastyāyāṃ kakubhi vivṛṇoti kramadalat- VidSrk_20.22a *(633a)
iti cirasukhaprāptaḥ kiṃcinnimīlitalocano VidSrk_48.22c *(1615c)
iti janitavirodhād bhūtakopād ivāyaṃ VidSrk_16.27c *(410c)
iti tu niyataṃ nārīrūpaḥ sa lokadṛśāṃ priyas VidSrk_18.23c *(557c)
iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato VidSrk_17.68c *(532c)
iti dhyātvā hṛṣyan kṣaṇam atha vighūrṇan kṣaṇam aho VidSrk_48.10c *(1603c)
iti navahariṇākṣyāḥ kāntim ālokayanto VidSrk_16.48c *(431c)
iti nigadati nāthe tiryag āmīlitākṣyā VidSrk_21.44c *(678c)
iti nirastasamastasukhānvayaḥ VidSrk_42.32c *(1492c)
iti praśnaśraddhākulitam iva karṇāntikam agān VidSrk_41.79c *(1459c)
iti prāyo bhāvāḥ sphuradavadhimudrāmukulitāḥ VidSrk_37.11c *(1223c)
iti bhede 'pi darśite VidSrk_25.6b *(842b)
iti me me kurvantaṃ paśum iva baddhvā nayati kālaḥ VidSrk_48.30b *(1623b)
iti yadi śatakṛtvas tattvam ālokayāmas VidSrk_17.13c *(477c)
iti vitatavicitrāścaryasaṃkalpaśilpo VidSrk_14.3c *(325c)
iti viṣame hariṇākṣyā vapuṣi nave ka iha na skhalati VidSrk_15.46b *(379b)
iti vyaktodgāraṃ caṭulavacasaḥ śūnyamanaso VidSrk_48.21c *(1614c)
iti sarabhasaṃ mānāṭopād ādīrya vacas tayā VidSrk_21.32c *(666c)
iti sucaritair bibhrad rūpaṃ ciraṃtanabhūbhujāṃ VidSrk_41.37c *(1417c)
itīmaṃ vyāmohaṃ parihara vicitrāḥ śṛṇu kathā VidSrk_38.25c *(1278c)
itīmām udbhūtāṃ sphuṭam anupapattiṃ manasi me VidSrk_23.34c *(785c)
itīva duṣṭyā paridevite muhuḥ VidSrk_24.11c *(817c)
itīva pratyaṅgaprathitamadanāgniṃ kṛśatanur VidSrk_22.9c *(708c)
itīva śītadyutir ātmabimbaṃ VidSrk_16.75c *(458c)
itīvainān nūnaṃ ya iha sumanostratvam anayat VidSrk_1.15c *(16c)
ito dāvajvālaḥ sthalabhuva ito jālajaṭilā VidSrk_42.48a *(1508a)
ito niṣkrāmantī navaratiguroḥ proñchati vadhūḥ VidSrk_20.22c *(633c)
ito 'py agre tiṣṭhaty ayam ajagaro vistṛtamukhaḥ VidSrk_42.48c *(1508c)
ito vasati keśavaḥ puram itaś ca tadvidviṣām VidSrk_36.12a *(1204a)
ito vyādho dhāvaty ayam anupadaṃ vakritadhanuḥ VidSrk_42.48b *(1508b)
ito 'sty eṣa śrīmān aviralam idānīṃ mukulitaḥ VidSrk_8.36c *(187c)
ittabhramo yad ayam indur anambare 'pi VidSrk_16.7b *(390b)
itthaṃ khaṭvāṅgakoṭau prakaṭitadaśanaṃ mañjuguñjatsamīraṃ VidSrk_48.26c *(1619c)
itthaṃ khinna ivātmajena yaśasā dattāvalambo 'mbudheḥ VidSrk_41.53c *(1433c)
itthaṃ jalpati sambhramolbaṇamukhe sugrīvarāje muhus VidSrk_45.13c *(1554c)
itthaṃ tad bhuvi nāsti yatra vidhinā nopāyacintā kṛtā VidSrk_38.4c *(1257c)
itthaṃ daityādhirājaṃ nijanakhakuliśair jaghnivān yaḥ sa vo 'vyāt VidSrk_6.25d *(128d)
itthaṃ na kiṃcid api cāru mṛgādhipasya VidSrk_33.73c *(1091c)
itthaṃ nābhivinirgatena saśiraḥkampādbhutaṃ vedhasā VidSrk_6.34c *(137c)
itthaṃ nirvacanīkṛto girijayā śambhuś ciraṃ pātu vaḥ VidSrk_4.6d *(35d)
itthaṃ nirvacanīkṛto dayitayā hrīṇo hariḥ pātu vaḥ VidSrk_6.6d *(109d)
itthaṃ bālā māṃ praty anavaratam indīvaradala- VidSrk_48.27a *(1620a)
itthaṃ bhartari bhāvagopanaparā gaurī ciraṃ pātu vaḥ VidSrk_5.5d *(75d)
itthaṃ mānada nātidūram ubhayor apy āvayor antaraṃ VidSrk_37.10c *(1222c)
itthaṃ yadvadanastanadvayavaladromāvalīṣu bhramaḥ VidSrk_6.23c *(126c)
itthaṃ yasya viyogayogavidhuraṃ mugdhe tavedaṃ vapur VidSrk_22.22c *(721c)
itthaṃ vṛddhaparamparāpariṇatair yasmin vacobhir munīn VidSrk_47.10c *(1586c)
itthaṃ vyāhṛtapūrvajanmaviraho yo rādhayā vīkṣitaḥ VidSrk_6.28c *(131c)
itthaṃ śriyā kupitayeva ripūn vrajantyā VidSrk_46.6c *(1568c)
itthaṃ saṃkucadambujānukaraṇavyājopanītāñjaleḥ VidSrk_4.5c *(34c)
ity akṣuṇṇamanojñacāṭujanitavrīḍaḥ purandhrījano VidSrk_16.23c *(406c)
ity antaḥ paribhāvayan bhagavato dīrghaṃ dhiyaḥ kauśalaṃ VidSrk_5.27c *(97c)
ity antaḥ svakuṭumbadurṇayaparāmarśāgninā dahyate VidSrk_33.27c *(1045c)
ity anyavyapadeśaguptahṛdayaḥ kurvan viviktaṃ vrajaṃ VidSrk_6.36c *(139c)
ity anyonyaviruddhaceṣṭitam idaṃ paśyan nijasvāmino VidSrk_5.33c *(103c)
ity anyo madhuraḥ sa ko 'pi śiśutātāruṇyayor antare VidSrk_15.11c *(344c)
ity aśrupātamalinīkṛtagaṇḍadeśā VidSrk_39.8c *(1311c)
ity ākalayya niyataṃ śaśabhṛt samastam VidSrk_30.15c *(971c)
ity ākalpaḥ prakṛtilalito vallabhaḥ sundarīṇām VidSrk_10.46d *(260d)
ity ākūtajuṣas tava stavakṛtā vaitālikenodite VidSrk_41.50c *(1430c)
ity ākūtajuṣaḥ śriyaṃ jalanidher ardhotthitāṃ paśyato VidSrk_6.12c *(115c)
ity ākṛṣṭaśilīmukhena racanāṃ kṛtvā tad atyadbhutaṃ VidSrk_16.62c *(445c)
ityādau paricintitaṃ pratimuhus tad bhṛṅgikūṣṇāṇḍayor VidSrk_5.29c *(99c)
ity ālokya ciraṃ dṛśā kṛpaṇayā dūrāgatena stutaḥ VidSrk_12.13c *(305c)
ity āśokī jagati sakale vallarī cīrikeva VidSrk_8.9c *(160c)
ity āhur militāḥ parasparam amūr yasmin praśāntiṃ gate VidSrk_4.4c *(33c)
ity uktayā na hi na hīti śiro 'vadhūya VidSrk_19.29b *(587b)
ity uktasya yaśodayā muraripor avyāj jaganti sphurad- VidSrk_6.41c *(144c)
ity uktasya smitam avatu vo devakīnandanasya VidSrk_6.20d *(123d)
ity uktvā nīyamānaḥ sukhayatu vṛṣabhaḥ pārvatīpādamūle VidSrk_5.7c *(77c)
ity uktvā phaṇabhṛtphaṇāmaṇigatāṃ svām eva mantvā tanuṃ VidSrk_6.35c *(138c)
ity uktvāśrugalanmukhī viṭasakhī dhvastā viśantī gṛhaṃ VidSrk_21.48c *(682c)
ity uccakaiḥ śarad iyaṃ vahatīva tāpam VidSrk_11.2d *(267d)
ity uddamya sumandabāhulatikām utthāpayantyā ruṣā VidSrk_22.33b *(732b)
ity udbāṣpavadhūgiraḥ pratipadaṃ sampūrayantyāntike VidSrk_17.69c *(533c)
ity unnīya vidhor abhītivihasad yat saṃnidhiṃ sādhvagān VidSrk_2.7c *(23c)
ity ullāsitavīcibāhur udayanmārtaṇḍabimbacchalāt VidSrk_41.17c *(1397c)
ity evam ākalayituṃ sakalaṅkalajjad- VidSrk_26.3c *(856c)
ity evaṃ gṛhiṇīpracaṇḍavadanāvākyena nirbhartsitaḥ VidSrk_39.13c *(1316c)
ity evaṃ pathikaḥ karoti hṛdaye yāvat taror mūrdhani VidSrk_49.41c *(1678c)
ity evaṃ barhināthe kathayati sahasā bhartṛbhikṣāvibhūṣā- VidSrk_5.28c *(98c)
ity evaṃ ripumandireṣu bhavataḥ śṛṇvanti naktaṃcarā VidSrk_41.32c *(1412c)
ity eṣāṃ kim ivāstu hanta madanajyotirvighātāya yad VidSrk_23.50c *(801c)
idam anubhavadvāñchāpūrtikṣamarddhi kucadvayam VidSrk_15.45d *(378d)
idam amṛtam ameyaṃ seyam ānandasindhur VidSrk_19.8a *(566a)
idam ahibhramitaṃ pacamandiraṃ VidSrk_39.25c *(1328c)
idaṃ kāvyaṃ tattvaṃ sphurati tu yad atrāṇu paramaṃ VidSrk_50.18c *(1715c)
idaṃ ca tasyāḥ kadalīdalāṃśukaṃ yad atra saṃkrānta iva smarajvaraḥ VidSrk_49.55b *(1692b)
idaṃ cāsmatkarṇe yadi bhavati kenāpi kathitaṃ VidSrk_23.22c *(773c)
idaṃ taralakaṅkaṇāvaliviśeṣavācālitaṃ VidSrk_17.62c *(526c)
idaṃ tarītuṃ trivalītaraṅgiṇīṃ VidSrk_20.12c *(623c)
idaṃ tu preyasyāḥ prathayati ruṣo 'ntarvikasitāḥ VidSrk_21.54c *(688c)
idaṃ tv asya jyotir daradalitakarpūradhavalaṃ VidSrk_29.11c *(907c)
idaṃ nidrācchede rasati sarasaṃ sārasakulaṃ VidSrk_21.21c *(655c)
idaṃ muktāratnaṃ madananṛpater mudritam iva VidSrk_16.40d *(423d)
idaṃ ramyaṃ vāmyaṃ madanavivaśāyā mṛgadṛśaḥ VidSrk_19.7d *(565d)
idaṃ vīṇādaṇḍa prakaṭaya phalaṃ kasya tapasaḥ VidSrk_16.39d *(422d)
idaṃ vyastanyāsaṃ ślathabhujalatākṣepavalanaiḥ VidSrk_22.10c *(709c)
idānīm arkas tvaṃ khararucisamutsāritarasaḥ VidSrk_21.13c *(647c)
idānīm arghanti prathamakalamacchedamuditā VidSrk_13.9a *(314a)
idānīm astādriṃ śrayati galitālokavibhavaḥ VidSrk_33.50c *(1068c)
idānīm asmākaṃ jaṭharakamaṭhīpṛṣṭhakaṭhinā VidSrk_48.6c *(1599c)
idānīm etasyāḥ kuvalayadṛśaḥ pratyaham ayaṃ VidSrk_15.27c *(360c)
idānīṃ jitam asmābhis VidSrk_43.1c *(1518c)
idānīṃ tīvrābhir dahana iva bhābhiḥ parigato VidSrk_22.39a *(738a)
idānīṃ tv asmākaṃ paṭutaravivekāñjanajuṣāṃ VidSrk_48.18c *(1611c)
idānīṃ nāthas tvaṃ vayam api kalatraṃ kim aparaṃ VidSrk_21.12c *(646c)
idānīṃ nīhārastimitapavanaprītijanitāṃ VidSrk_9.5c *(195c)
idānīṃ plakṣāṇāṃ jaṭharadalaviśleṣacaturaḥ VidSrk_8.34a *(185a)
idānīṃ bālāyāḥ kim amṛtamayaḥ kiṃ madhumayaḥ VidSrk_15.1c *(334c)
idānīṃ vaṃśīnāṃ śabaramithunocchṛṅkhalarahaḥ- VidSrk_10.23a *(237a)
idānīṃ vāk tūṣṇīṃ bhava kim u mudhaiva pralapasi VidSrk_42.40c *(1500c)
idānīṃ sīmānaḥ prativihitamañcāḥ svapatibhiḥ VidSrk_11.20b *(285b)
indīvarāṇi ca visūtritavibhramāṇi VidSrk_16.65b *(448b)
indum indradig asūta sarasvān VidSrk_29.51a *(947a)
indur yatra na nindyate na madhuraṃ dūtīvacaḥ śrūyate VidSrk_24.17a *(823a)
indor lakṣma tripurajayinaḥ kaṇṭhamūlaṃ murārir VidSrk_32.24a *(1018a)
indor vilokaya tanūdari nūtanasya VidSrk_29.7b *(903b)
indoḥ sitāmrapaṭalasya ca ko viśeṣaḥ VidSrk_36.13d *(1205d)
ibhadalitavikīrṇagranthiniṣyandagandhaḥ VidSrk_47.15d *(1591d)
imās tā vindhyādreḥ śukaharitavaṃśīvanaghanā VidSrk_47.12a *(1588a)
imāṃ dhatte mudrām anaticiravṛttāntapiśunām VidSrk_21.51d *(685d)
imāṃ manye mudrām atanutarasindūrasubhagām VidSrk_16.40c *(423c)
imau rambhāstambhau dviradapatikumbhadvayam idaṃ VidSrk_16.41a *(424a)
iyam iva karajaḥ kṣīṇas tvam iva kaṭhorāṇi parvāṇi VidSrk_18.24b *(558b)
iyam ekā garīyasī VidSrk_49.58d *(1695d)
iyaṃ gehe lakṣmīr iyam amṛtavartir nayanayor VidSrk_16.44a *(427a)
iyaṃ gaur uddāmā tava nibiḍabandhāpi hi kathaṃ VidSrk_50.28a *(1725a)
iyaṃ naḥ kalyāṇī ramayati matiṃ kampayati ca VidSrk_22.17d *(716d)
iyāñ jetuṃ yasya tribhuvanam adehasya vibhavaḥ VidSrk_14.9c *(331c)
iṣubhir aśanikalpair mā vadhīs tvaṃ mameva VidSrk_23.10b *(761b)
iha tilataṇḍulitaṃ mṛgāṅkarociḥ VidSrk_29.18b *(914b)
iha bahalitam indor dīdhitīnāṃ prabhābhir VidSrk_29.33a *(929a)
iha samadaśakuntākrāntavānīramukta- VidSrk_47.16a *(1592a)
iha sarasi manojñe saṃtataṃ pātum ambhaḥ VidSrk_33.61c *(1079c)
iha syād atra syād iti nipuṇam anyām abhisṛtaḥ VidSrk_6.19b *(122b)
iha hi tava luṭhantaḥ ploṣapīḍāṃ bhajante VidSrk_22.15c *(714c)
iha hi nibiḍavrīḍānaṅgajvarāturacetasor VidSrk_19.42c *(600c)
iha hi patatāṃ nāsty ālambo na vāpi nivartanaṃ VidSrk_48.29c *(1622c)
īśvaragṛham idam atra hi viṣaṃ ca vṛṣabhaś ca bhasma cādriyate VidSrk_42.23a *(1483a)
īṣattāṇḍavapaṇḍite smitasudhācchekoktiṣu bhrūlate VidSrk_15.16b *(349b)
īṣannidrālasākṣā dṛḍhagṛhapaṭalārūḍhakuṣmāṇḍabandhyāḥ VidSrk_10.16b *(230b)
ukṣā goṣṭhataṭīṣu labdhavijayo govṛndam āskandati VidSrk_35.39d *(1186d)
ucitakarma tanoti na sampadām VidSrk_42.32a *(1492a)
ucitasahajalajjādurbalā bālikānāṃ VidSrk_15.6c *(339c)
ucitānabhijñakairava kairavahasitaṃ na te caritam VidSrk_49.6b *(1643b)
uccityaite bahuguṇam ivābibhrataḥ śoṇimānam VidSrk_27.1b *(858b)
uccūḍam utkūjati tāmracūḍaḥ VidSrk_35.9d *(1156d)
uccair unmathitasya tena balinā daivena dhik karmaṇā VidSrk_33.37a *(1055a)
uccair gāyati niṣkalaṅkimadaśāmād āsyate candramāḥ VidSrk_32.13b *(1007b)
uccaiḥśravaprabhṛtiṣu prasabhaṃ hṛteṣu VidSrk_33.91b *(1109b)
uccaiḥ samarpaya madarpitacumbanaṃ ca VidSrk_21.37d *(671d)
ucchindanty adha eva bandhuratayā kolīphalāny arbhakāḥ VidSrk_13.11b *(316b)
ucchūnāruṇam aśrunirgamavaśāc cakṣur manāṅ mantharaṃ VidSrk_22.43a *(742a)
ucchvāso 'pi na niryāti VidSrk_50.23a *(1720a)
ujjaharṣa jhaṣaketur avāpuḥ VidSrk_29.51c *(947c)
ujjṛmbhaḥ kila vallabho 'pi virate vastuny api prastute VidSrk_19.44c *(602c)
ujjṛmbhā babhrunetradyutim asakṛd asṛktṛṣṇayālokayantyaḥ VidSrk_4.10c *(39c)
ujjṛmbhitaṃ kuvalayadvitayaṃ yad atra VidSrk_16.7d *(390d)
ujjhaty ambudharodarasthitam apāṃpatyuḥ payaḥ kṣāratām VidSrk_37.23d *(1235d)
uḍḍīneṣu biḍaujasā punar asau dambholir ālokitaḥ VidSrk_4.21d *(50d)
uḍḍīyoḍḍīya kiṃcicchalabhakavalanānandamandapracārāḥ VidSrk_35.40b *(1187b)
uta ramayituḥ syūtāṅge 'ṅge śitaiḥ smarasāyakaiḥ VidSrk_19.53b *(611b)
utkaṇṭhālasakūjitaḥ kalarutāṃ bhūyo riraṃsārasa- VidSrk_35.36c *(1183c)
utkaṇṭhitāsi tarale na hi na hi sakhi picchilaḥ panthāḥ VidSrk_10.32b *(246b)
utkampamānadaśanacchadam ucchvasatyā VidSrk_23.36b *(787b)
utkampī karpaṭārdhe jarati parijaḍe chidriṇi cchinnanidro VidSrk_39.2c *(1305c)
utkarṇaḥ kurute kramaṃ karipatau krūrākṛtiḥ keśarī VidSrk_49.18d *(1655d)
utkalikā utkalikāś cetasi janayanti lokasya VidSrk_8.3b *(154b)
utkallolasya lakṣmīṃ lavaṇajalanidhir lambhitaḥ kṣīrasindhoḥ VidSrk_32.7a *(1001a)
utkīrṇaṃ kuśalaiḥ praśastiṣu sadā gītaṃ ca nākesadāṃ VidSrk_32.6c *(1000c)
utkṛtyotkṛtya kṛttiṃ prathamam atha pṛthūcchophabhūyāṃso māṃsāny VidSrk_44.3a *(1530a)
utkrāntaṃ girikūṭalaṅghanasahaṃ te vajrasārā nakhās VidSrk_33.17a *(1035a)
utkhelattrivalītaraṅgataralā romāvalīśaivala- VidSrk_15.30a *(363a)
uttaraṅgabhujarājir anṛtyan VidSrk_29.51b *(947b)
uttaṃsaḥ kekipicchair marakatavalayaśyāmale doḥprakāṇḍe VidSrk_28.12a *(896a)
uttānadviguṇāsamañjasamilajjānūdarāstāṃśuka- VidSrk_24.16c *(822c)
uttānollapitapratāritanavaśrotraiḥ kathaṃ bhāvyatāṃ VidSrk_50.7a *(1704a)
uttāmyattālavaś ca pratapati taraṇāvāṃśavīṃ tāpatandrīm VidSrk_9.13c *(203c)
uttiṣṭhantyā ratānte bharam uragapatau pāṇinaikena kṛtvā VidSrk_6.22a *(125a)
uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ VidSrk_42.37c *(1497c)
uttīrṇo 'mbunidhir dṛśaiva viṣadais tenāṭṭahāsormibhir VidSrk_45.11c *(1552c)
uttu|ngasaṃgatapayodharapadmayugmaṃ VidSrk_16.51c *(434c)
uttuṅgapīnakucam ālikhitā tvam eva VidSrk_21.16d *(650d)
utthāpya vaktram abhihatya muhuś ca vatsāḥ VidSrk_35.21b *(1168b)
utpattir jamadagnitaḥ sa bhagavān devaḥ pinākī gurus VidSrk_36.11a *(1203a)
utpatsyate tu mama ko 'pi samānadharmā VidSrk_50.34c *(1731c)
utpākatvād vighaṭitaśamīkoṣasaṃdarśitāni VidSrk_13.14c *(319c)
utpādakā na bahavaḥ VidSrk_50.15c *(1712c)
utpucchaḥ pramadocchvasadvapur adhovisraṃsipakṣadvayaḥ VidSrk_35.36a *(1183a)
utpucchānatadhūtapakṣatatayo jhātkāriṇo vibhramair VidSrk_10.22a *(236a)
utpuṣṇat parito nṛmāṃsavighasair ādardaraṃ krandataḥ VidSrk_44.6b *(1533b)
utplutya dūraṃ paridhūya pakṣā- VidSrk_35.8a *(1155a)
utplutyā gṛhakoṇataḥ pracalitāḥ stokāgrahaṅghaṃ tato VidSrk_35.30a *(1177a)
utphullā navamālikā madayati ghrāṇendriyāhlādinī VidSrk_8.38a *(189a)
utphullārjunasarvavāsitavahatpaurastyajhaṃjhāmarut- VidSrk_10.4a *(218a)
utsaṅgaślathamuktahastayugalanyastānanaḥ kānane VidSrk_31.1c *(981c)
utsaṅgāntaravartinām anugamāt sampīḍitā gām imāṃ VidSrk_31.3c *(983c)
utsaṅge kakubho nidhāya rasitair ambhomucāṃ ghorayan VidSrk_10.15c *(229c)
utsarpaddavadhūmavibhramabharaḥ kiṃ ca pratīcīr apaḥ VidSrk_31.13c *(993c)
utsarpaddhūmalekhātviṣi tamasi manāg visphuliṅgāyamānair VidSrk_27.10a *(867a)
utsārito hasitadīdhitibhiḥ kapolād VidSrk_28.8a *(892a)
utsṛṣṭāmbaradṛṣṭavigrahabharā yasya smarāgresarā VidSrk_1.1c *(2c)
udagrāḥ kallolāḥ sphuṭavikaṭadaṃṣṭrāś ca makarāḥ VidSrk_33.31d *(1049d)
udañcatpucchāgrastimitavitataiḥ pakṣatipuṭaiḥ VidSrk_44.10b *(1537b)
udañcaddorvallīdvayadhṛtaparīveśanihitaḥ VidSrk_16.66b *(449b)
udañcaddorvallīraṇitavalayābhir yuvatibhir VidSrk_13.9c *(314c)
udañcaddharmāṃśudyutiparicayonnidrabisinī- VidSrk_33.14a *(1032a)
udañcaya nijānanaṃ bhavatu ca dvicandraṃ nabhaḥ VidSrk_17.54d *(518d)
udanvacchinnā bhūḥ sa ca nidhir apāṃ yojanaśataṃ VidSrk_37.11a *(1223a)
udayagirivanālībālamandārapuṣpam VidSrk_30.23b *(979b)
udayati gaganasarasi haṃsasya hasann iva vibhramaṃ śaśī VidSrk_29.34d *(930d)
udaram aviśad draṣṭuṃ tasmai jagannidhaye namaḥ VidSrk_6.4d *(107d)
udarasyedam aṇutvaṃ sahajagurutvaṃ yadi nedaṃ hṛdayasya VidSrk_2.6a *(22a)
udāracaritānāṃ tu VidSrk_37.29c *(1241c)
udeti yasyāṃ na niśākaro ripus VidSrk_24.11a *(817a)
udeṣyatpīyūṣadyutirucikaṇārdrāḥ śaśamaṇi- VidSrk_24.25a *(831a)
udgacchaty ayam acchamauktikamaṇiprālambalambaiḥ karair VidSrk_29.12c *(908c)
udgacchaty alijhaṃkṛtiḥ smaradhanur jyāmañjuguñjāravair VidSrk_8.35a *(186a)
udgarbhahūṇataruṇīramaṇopamarda- VidSrk_29.28a *(924a)
udgāḍhāṃśukapallavena nibhṛtaṃ dattābhisārakramāḥ VidSrk_24.23b *(829b)
udgrīvam arcayasi kasya mṛgākṣi mārgam VidSrk_17.42b *(506b)
udgrīvam utpuccham udekapādam VidSrk_35.9c *(1156c)
udgrīvaś caraṇārdharuddhavasudhaḥ kṛtvāśrupūrṇāṃ dṛśaṃ VidSrk_23.14c *(765c)
udgrīvā vivṛtāruṇāsyakuharās tṛṣṇācalattālavaḥ VidSrk_35.4a *(1151a)
udgrīvikām iva dadāti ratipradīpaḥ VidSrk_26.3d *(856d)
udgrīvais tṛṣitair ivādya kumudair jyotsnāpayaḥ pīyate VidSrk_29.31b *(927b)
uddaṇḍābjacchadālītalam upagamayed rājahaṃsīkulāni VidSrk_31.6b *(986b)
uddaṇḍaiḥ prāpayan vaḥ pracuratamatamaḥstomam astaṃ samastam VidSrk_7.1d *(148d)
uddāmajvaladaṃśumālikiraṇavyarthātirekād iva VidSrk_31.8a *(988a)
uddāmadantarucipallavitārdhacandra- VidSrk_4.12a *(41a)
uddāmadyumaṇidyutivyatikaraprakrīḍadarkopala- VidSrk_31.5a *(985a)
uddāmadviradāvalūnabisinīsaurabhyasambhāvita- VidSrk_34.1a *(1125a)
uddāmadhvanipiṇḍitān parijane kiṃcic ca nidrāyite VidSrk_24.28b *(834b)
uddāmāno diśanti tripuraharaśiraścandralekhāmayūkhāḥ VidSrk_47.5d *(1581d)
uddīptāgnir asau munir vijayate yasyodare jīryataḥ VidSrk_36.19a *(1211a)
uddeśasphuradindracāpavalayajvālāpadeśād aho VidSrk_10.18c *(232c)
uddhārāya tayor gatā iva punas trāsān nivṛttā iva VidSrk_17.39c *(503c)
uddhūmair bījakoṣoccaṭanapaṭuravaiḥ sarṣapakṣodakūṭaiḥ VidSrk_13.13c *(318c)
uddhṛtanayanas tāmyati yathā hi na tatheha jātāndhaḥ VidSrk_23.54b *(805b)
udbaddhebhyaḥ sudūraṃ ghanarajanitamaḥpūriteṣu drumeṣu VidSrk_44.2a *(1529a)
udbuddhaḥ paridhūya pakṣatipuṭaṃ pārāvataḥ saspṛham VidSrk_35.7b *(1154b)
udbhinnastanakuḍmaladvayam uraḥ kiṃcit kapolasthalīṃ VidSrk_15.9a *(342a)
udbhinnastabakāvataṃsasubhagāḥ preṅkhanmarunnartitāḥ VidSrk_8.17a *(168a)
udbhedais tārakāṇāṃ viyati parigate paścimāśām upetā VidSrk_27.10b *(867b)
udyatkundalatāntaketakabhṛtaḥ kacchāḥ saricchrotasām VidSrk_10.3c *(217c)
udyantaḥ śatacandritāmbaratalaṃ te bindavaḥ saindhavāḥ VidSrk_6.10b *(113b)
udyantu nāma subahūni mahāmahāṃsi VidSrk_36.10a *(1202a)
udyan dūrataraprasāritakaraḥ karṣaty asau tatkṣaṇāt VidSrk_29.25c *(921c)
udyan bālapravālapratimarucir ahaḥpādapaprākpravālaḥ VidSrk_7.4d *(151d)
udyātān apahāya vigraham iha srotaḥpratīpān api VidSrk_5.9c *(79c)
udvācyās tatacañcavo layavaśād utkṣiptapādā muhuḥ VidSrk_10.22b *(236b)
udvelladbhujavallikaṅkaṇajhaṇatkāras tadā duḥsahaḥ VidSrk_41.8d *(1388d)
udvellanti purāṇarohaṇataruskandheṣu kumbhīnasāḥ VidSrk_47.1d *(1577d)
unnataṃ yad avadhīrya bhūdharaṃ VidSrk_40.22c *(1354c)
unnatibhājaḥ samprati santi vipakṣāḥ paraṃ girayaḥ VidSrk_41.15b *(1395b)
unnālālakabhañjanāni kabarīpāśeṣu śikṣāraso VidSrk_15.2a *(335a)
unnīto bhavabhūtinā pratidinaṃ bāṇe gate yaḥ purā VidSrk_50.36a *(1733a)
unnīyānyayuvāsyakālimakarīṃ tāruṇyaramyām imāṃ VidSrk_49.15c *(1652c)
unmagnacañcalavanāni vanāpagānām VidSrk_11.24a *(289a)
unmagnaṃ yat sphurati ca manāk kumbhayor dvandvam etat VidSrk_15.32c *(365c)
unmajjatā yauvanavāraṇena VidSrk_16.30c *(413c)
unmajjati dviradakumbhataṭī ca yatra VidSrk_16.43c *(426c)
unmatteva bhramati bhavato vallabhā hanta kīrtiḥ VidSrk_32.2d *(996d)
unmādagadgadagiro madavihvalākṣyā VidSrk_42.20a *(1480a)
unmādasmitaroṣalajjitam asau gauryā kathaṃcic cirād VidSrk_5.18c *(88c)
unmīlati kavipuṅgavacane ca purāṇapuruṣe ca VidSrk_50.31b *(1728b)
unmīlatkuṭajaprahāsiṣu girer ālambya sānūn itaḥ VidSrk_10.1c *(215c)
unmīlanti mṛṇālakomalaruco rājīvasaṃvartikā- VidSrk_29.14a *(910a)
unmīlannavamālatīparimalaḥ kiṃ tena vismaryate VidSrk_21.17d *(651d)
unmīlanmukulakarālakundakoṣa- VidSrk_23.3a *(754a)
unmīlyākṣi sakhīr na paśyasi na cāpy uktā dadāsy uttaraṃ VidSrk_22.49a *(748a)
unmuktakramahāribheruśikharāt krāmantam anyo dharaḥ VidSrk_33.38a *(1056a)
unmuktadhvanibhinnakarṇakuharaḥ kravyād ayaṃ nṛtyati VidSrk_44.14d *(1541d)
unmuktābhir divasam adhunā sarvatas tābhir eva VidSrk_27.3a *(860a)
unmudrīkṛtaviśvavismayabharais tat tan mahārghair guṇair VidSrk_49.26a *(1663a)
unmūlito 'pi marutā bata vāridurga- VidSrk_33.72c *(1090c)
unmeyākulaśībhir añjalipuṭair grāhyā mṛṇālāṅkuraiḥ VidSrk_29.56c *(952c)
upakaraṇam apūrvaṃ mālyam indur madhūni VidSrk_14.10d *(332d)
upakāriṇi śuddhamatau vārjane yaḥ samācarati pāpam VidSrk_38.26a *(1279a)
upacāravidhijño 'pi VidSrk_49.44a *(1681a)
upacitaraso dāhe cchede śilātalagharṣaṇe VidSrk_33.64c *(1082c)
upanayati kapole lolakarṇapravāla- VidSrk_8.32a *(183a)
upaprākārāgraṃ prahiṇu nayane tarkaya manāg VidSrk_16.64a *(447a)
upari kabarībandhagranther atha grathitāṅgulī VidSrk_17.45a *(509a)
upari ghanaṃ ghanapaṭalaṃ dūre kāntā tad etad āpatitam VidSrk_23.40a *(791a)
uparibharād ivotsalitayā chaṭayā gaganaṃ VidSrk_27.5c *(862c)
uparivighaṭamānaprauḍhatāpiñjanīlaḥ VidSrk_10.2c *(216c)
upary upari paśyantaḥ VidSrk_49.50c *(1687c)
upaśamaphalād vidyābījāt phalaṃ dhanam icchatāṃ VidSrk_40.29a *(1361a)
upādhvaṃ tatpānthāḥ punar api saro mārgatilakaṃ VidSrk_33.51a *(1069a)
upāyo nāsty anyo hṛdayaparitāpopaśamane VidSrk_21.24d *(658d)
upālabhyo nāyaṃ sakalabhuvanāścaryamahimā VidSrk_33.49a *(1067a)
upaiti kṣārābdhiṃ sahati bahuvātavyatikaraṃ VidSrk_40.47a *(1379a)
upaiti pāpaṃ tapavāsarād iva VidSrk_38.28d *(1281d)
ubhayam idam avaśyaṃ jāyate sarvavāraṃ VidSrk_38.50c *(1303c)
ubhau virodhakriyayā vibhinnau jāyāpatī sānuśayāv iva staḥ VidSrk_9.3b *(193b)
urasi nihitas tāro hāraḥ kṛtā jaghane jaghane VidSrk_24.29a *(835a)
ulkālokaiḥ sphuradbhir nijavadanaguhotsarpibhir vīkṣitebhyaś VidSrk_44.2c *(1529c)
uṣasi gurusamakṣaṃ lajjamānā mṛgākṣī VidSrk_20.5a *(616a)
ūnasya nūnaṃ paripūraṇāya VidSrk_16.60c *(443c)
ūrvor antarayor niṣeduṣi karau kṛtvā kukūlānale VidSrk_12.9b *(301b)
ūrvor gāḍhanipīḍanena jaghane pāṇiṃ ca ruddhvānayā VidSrk_21.56c *(690c)
ṛkṣasya kroḍasaṃdhiprahitamukhatayā maṇḍalībhūtamūrter VidSrk_41.29a *(1409a)
ekagarbhoṣitāḥ snigdhā VidSrk_43.8a *(1525a)
ekatrāsanasaṃsthitiḥ parihṛtā pratyudgamād dūratas VidSrk_21.5a *(639a)
ekadviprabhṛtikrameṇa gaṇanām eṣām ivāstaṃ yatāṃ VidSrk_30.5a *(961a)
ekam eva baliṃ baddhvā VidSrk_16.10a *(393a)
ekas teṣv api kaścid aṅkuravaro badhnāti tām unnatiṃ VidSrk_33.44c *(1062c)
ekas tridhā hṛdi sadā vasasi sma citraṃ VidSrk_41.58a *(1438a)
ekasmiñ śayane parāṅmukhatayā vītottaraṃ tāmyator VidSrk_21.33a *(667a)
ekasya bandhur nādatte VidSrk_39.20c *(1323c)
ekasya śāmyati snehād VidSrk_37.16c *(1228c)
ekasyā nayane nimīlya vihitakrīḍānubandhacchalaḥ VidSrk_19.45b *(603b)
ekasyāpi manobhuvas tadabalāpāṅgair jagannirjaye VidSrk_1.8a *(9a)
ekasyāśrayaghasmarasya pibatas tṛptir na jātā jalair VidSrk_36.6c *(1198c)
ekaṃ jagattrayasaraḥpṛthupuṇḍarīkam VidSrk_36.2d *(1194d)
ekaṃ trīṇi navāṣṭa sapta ṣaḍ iti vyastāstasaṃkhyākramā VidSrk_5.25c *(95c)
ekaṃ vā kupitapriyāpraṇayinīṃ kṛtvā manonirvṛtiṃ VidSrk_48.8a *(1601a)
ekaḥ kurute cchidraṃ guṇavān anyaḥ prapūrayati VidSrk_37.6b *(1218b)
ekaḥ śīrṇajaradgavo vidhivaśāt sarvasvabhūto gṛhe VidSrk_39.14c *(1317c)
ekaḥ sa eva paripālayatāj jaganti VidSrk_5.24a *(94a)
ekaḥ sūte kanakam upalas tatparīkṣākṣamo 'nyaḥ VidSrk_50.26d *(1723d)
ekākinī vada kathaṃ na bibheṣi bāle VidSrk_24.10c *(816c)
ekākiny api yāmi tad varam itaḥ śrotas tamālākulaṃ VidSrk_24.1c *(807c)
ekākiny api setubandhurahitān saptāpi vārāṃnidhīn VidSrk_32.18c *(1012c)
ekāgrāṃ yad dadhati bhagavaty uṣṇabhānau ca bhaktiṃ VidSrk_16.61c *(444c)
ekādhīnaṃ kathayati manas tāvad eṣā daśā te VidSrk_22.16c *(715c)
ekāvalībhir avadhūta iva stanebhyaḥ VidSrk_28.8b *(892b)
ekīkṛtya śirodharopari śanaiḥ pāṇḍūdare pakṣatī VidSrk_35.6b *(1153b)
ekībhūte kucakalaśayor vāsasi śyāmasūkṣme VidSrk_10.47b *(261b)
ekenāpi payodhinā jalamucas te pūritāḥ koṭiśo VidSrk_33.29a *(1047a)
ekenaiva davānalavyatikaraḥ soḍhaḥ paraṃ śākhinā VidSrk_33.6d *(1024d)
ekaikaṃ daśakandharakṣayakṛto rāmasya kiṃ varṇyate VidSrk_40.27c *(1359c)
ekaivāsilatāvadhūḥ VidSrk_41.60b *(1440b)
eko jayati sadvṛttaḥ VidSrk_17.55a *(519a)
eko bhavān mama samaṃ daśa vā namanti VidSrk_45.3a *(1544a)
eko manthavighaṭṭanās tadaparaṣ ṭaṅkāhatīḥ śaṅkate VidSrk_41.78d *(1458d)
eko loke kathayati narasyeṣṭajāte nisargaṃ VidSrk_8.33c *(184c)
eṇaṃ tyajāsya vimale nayane gṛhāṇa VidSrk_16.151b *(398b)
eṇīdṛśaḥ kusumacāpanarendradatta- VidSrk_20.17c *(628c)
eṇīdṛśāṃ daśati locanadantaśūkaḥ VidSrk_17.35d *(499d)
eṇīdṛśāṃ makaraketuniketanāni VidSrk_19.24c *(582c)
eṇīdṛśāṃ rabhasahāsam ivārabhante VidSrk_29.53b *(949b)
eṇī yāti vilokya bālaśalabhāñ śaṣpāṅkurāditsayā VidSrk_10.5a *(219a)
etaj jagannayanahāri ghanaṃ tamo 'sya VidSrk_27.16c *(873c)
etaj jihāsur api hātum anīśvaro 'smi VidSrk_48.38d *(1631d)
etat kāmaphalaṃ tad eva surataṃ śeṣaḥ paśūnām iva VidSrk_49.17d *(1654d)
etat tad vaktram atra kva tad adharamadhu kvāyātās te kaṭākṣāḥ VidSrk_48.26a *(1619a)
etat tarkaya kairavaklamahare śṛṅgāradīkṣāgurau VidSrk_29.4c *(900c)
etat tv adṛṣṭacaram aśrutavārtam etāḥ VidSrk_33.12c *(1030c)
etat pūtanacakram akramakṛtaśvāsārdhamuktair vṛkān VidSrk_44.6a *(1533a)
etat soḍhavato 'pi duḥsthagṛhiṇaḥ kiṃ brūmahe durdaśām VidSrk_39.7c *(1310c)
etad dadhāti navayauvananartakasya VidSrk_15.4a *(337a)
etan mandavipakvatindukaphalaśyāmodarāpāṇḍura- VidSrk_49.27a *(1664a)
etal locanam utpalabhramavaśāt padmabhramād ānanaṃ VidSrk_16.50a *(433a)
etasmāj jaladher jalasya kaṇikāḥ kāścid gṛhītvā tataḥ VidSrk_36.5a *(1197a)
etasmin kusume svabhāvamahati prāyo mahīyaḥ phalaṃ VidSrk_33.45a *(1063a)
etasmin divasasya madhyasamaye vāto 'pi caṇḍātapa- VidSrk_31.2a *(982a)
etasminn avadātakāntini kucadvandve kuraṅgīdṛśaḥ VidSrk_16.16a *(399a)
etasminn udayāstabhūdharatarudvandvāntarāle tatair VidSrk_29.60c *(956c)
etasmin pracalākināṃ pracalatām udvejitāḥ kūjitair VidSrk_47.1c *(1577c)
etasmin madajarjarair upacite kambūravāḍambaraiḥ VidSrk_10.15a *(229a)
etasya paśya vihagasya gatis tvam eva VidSrk_33.70d *(1088d)
etasyā yad urastaṭīparisare yad bālyacāpalyayoḥ VidSrk_15.30c *(363c)
etasyā virahajvaraḥ karatalasparśaiḥ parīkṣyo na yaḥ VidSrk_22.12a *(711a)
etāni bibhrati murārikaver vacāṃsi VidSrk_50.5d *(1702d)
etāni me vidadhatas tava sarvadaiva VidSrk_39.18c *(1321c)
etāvatā kākam apāsya kasya hṛtprītibhittis tvam idaṃ na jāne VidSrk_33.103b *(1121b)
etāvat tu vyathayati yadālokabāhyais tamobhis VidSrk_33.57c *(1075c)
etāvat tu hṛdi vyathāṃ vitanute yat prāktanaiḥ karmabhir VidSrk_42.22c *(1482c)
etāvat sakhi vedmi kevalam ahaṃ tasyāṅgasaṅge punaḥ VidSrk_19.14c *(572c)
etāvad bahu yad babhūva katham apy ekatra manvantare VidSrk_17.24c *(488c)
etāṃ mlānim upāgatāṃ srajam iva tyaktvā tanuṃ durvahām VidSrk_22.28c *(727c)
etāḥ kuntalamallikāparimalavyālolabhṛṅgāvalī- VidSrk_24.23c *(829c)
etāḥ ketakabhedavāsitapurovātāḥ patadvārayo VidSrk_10.14c *(228c)
etāḥ paṅktilakūlarūḍhanakadastambakvaṇatkambavaḥ VidSrk_10.40a *(254a)
etāḥ śoṇitapaṅkakuṅkumakuṣaḥ sambhūya kāntaiḥ pibanty VidSrk_44.5c *(1532c)
etāḥ saṃnidhimātrakalpitapuraskārās tu dhanyās tvaco VidSrk_33.81c *(1099c)
etāḥ sthānaparigraheṇa śivayor atyantakāntaśriyaḥ VidSrk_47.17a *(1593a)
ete kiṃśukaśākhino 'pi malinair aṅgāritāḥ kuḍmalaiḥ VidSrk_23.8c *(759c)
ete kuñcitajānavo navajale nirvānti gharmāhatā VidSrk_10.24c *(238c)
ete 'kṣṇor janayanti kāmavirujaṃ sītāviyoge ghanā VidSrk_47.10a *(1586a)
ete candraśilāsamuccayamayāś candrātapaprasphurat VidSrk_47.2a *(1578a)
ete cūtamahīruho 'py aviralair dhūmāyitāḥ ṣaṭpadair VidSrk_23.8a *(759a)
ete jīrṇakulāyakālajaṭilāḥ pāṃsūtkarākarṣiṇaḥ VidSrk_35.25a *(1172a)
ete tīrthāśramagirisaridgartakāntāramiśrāḥ VidSrk_47.13c *(1589c)
ete daridraśiśavas tanujīrṇakanthāṃ VidSrk_39.6a *(1309a)
ete nūtanacūtakorakaghanagrāsātirekībhavat- VidSrk_8.20a *(171a)
etenaiva durātmanā jalanidher utthāpya pāpām imāṃ VidSrk_47.4c *(1580c)
etenaivāsya lāghavam VidSrk_16.76d *(459d)
ete pallīparivṛḍhavadhūprauḍhakandarpakeli- VidSrk_34.17a *(1141a)
ete prajvalitāḥ sphuṭakiśalayodbhedair aśokadrumāḥ VidSrk_23.8b *(759b)
ete mekalakanyakāpraṇayinaḥ pātālamūlaspṛśaḥ VidSrk_49.19a *(1656a)
ete lakṣmaṇa jānakīvirahiṇaṃ māṃ khedayanty ambudā VidSrk_6.28a *(131a)
eteṣām api paśya kiṃśukataroḥ patrair abhinnatviṣāṃ VidSrk_8.6c *(157c)
ete saṃtatabhṛjyamānacaṇakāmodapradhānā manaḥ VidSrk_35.26a *(1173a)
ete saṃvasathopakaṇṭhavilasadvṛṣṭyambuvīcīcayon- VidSrk_34.23c *(1147c)
ete snigdhatamā iti mā mā kṣudreṣu kuruta viśvāsam VidSrk_38.43a *(1296a)
enāṃ varṇayitā smaro yadi sa ced vaidarbhyam abhyasyati VidSrk_16.36d *(419d)
ebhir bhāti gabhastitantupaṭalaiḥ śvetorṇanābhaḥ śaśī VidSrk_29.60d *(956d)
evaṃ kartum ahaṃ samartha iti ced dhiṅ mūrkha kiṃ sarvato VidSrk_33.42c *(1060c)
evaṃ nartayataḥ svavaktramurajenāmbhodharadhvāninā VidSrk_4.31c *(60c)
evaṃsādanam utsaheta sa jagaj jetuṃ kathaṃ manmathaṃ VidSrk_16.20c *(403c)
evaṃ sthāpaya subhru bāhulatikām evaṃ kuru sthānakaṃ VidSrk_4.31a *(60a)
eṣa tvāṃ kalitaḥ kalābhir udayaty agre śaśī pārvaṇaḥ VidSrk_33.84d *(1102d)
eṣa sāndratimire gaganānte VidSrk_29.35a *(931a)
eṣa sphāramṛdaṅganādamadhurair ambhomucām āravair VidSrk_10.8c *(222c)
eṣa svabhāvajanito mahatāṃ vivekaḥ VidSrk_40.42b *(1374b)
eṣā kapolaphalake 'garupatravallī VidSrk_21.47c *(681c)
eṣāpi svaguṇānurūparamaṇābhāvād varākī hatā VidSrk_16.71c *(454c)
eṣāhaṃ sukhinī bhavāmi na sahe tīvrāṃ viyogavyathām VidSrk_22.28d *(727d)
eṣo 'haṃ muditālikokilakulaṃ kurvan vanaṃ prāptavān VidSrk_8.19c *(170c)
aindraṃ dhanuḥ pāṇḍupayodhareṇa VidSrk_11.1a *(266a)
airāvaṇanti kariṇaḥ phaṇino 'py aśeṣāḥ VidSrk_32.17a *(1011a)
aiśānam iva kapālaṃ sphuṭalakṣma sphurati śaśibimbam VidSrk_29.54b *(950b)
aiśvaryasīdhurasapānavighūrṇamānāḥ VidSrk_42.20c *(1480c)
oṣadhīśaṃ samādāya VidSrk_27.13c *(870c)
autsukyaṃ janayanti pānthapariṣadgharmāmbubindūtkara- VidSrk_9.7c *(197c)
ka iva hi guṇo yo 'smān kuryān nareśvaravallabhān VidSrk_42.10d *(1470d)
ka ekas tvaṃ puṣpāyudha mama samādhivyayavidhau VidSrk_1.15a *(16a)
ka ete sambandhān malayamarutaś cūtataravo VidSrk_40.13c *(1345c)
ka evaṃ jānīte nijakarapuṭīkoṭaragataṃ VidSrk_33.7c *(1025c)
kakārān paryantadviguṇamatarephaprasavinaḥ VidSrk_10.51b *(265b)
kakubhi kakubhi prāptāhārāḥ kulāyamahīruhāṃ VidSrk_27.12c *(869c)
kakubhi kakubhi bhrāntvā bhrāntvā vilokya vilokitaṃ VidSrk_33.64a *(1082a)
kacamūlabaddhapannaganiśvāsaviṣāgnidhūmahatamadhyam VidSrk_29.54a *(950a)
kacākarṣakrīḍāsaralakuralaśreṇisubhagaṃ VidSrk_23.30c *(781c)
kacān bibhrāṇānāṃ daravikacamallīmukulinaḥ VidSrk_9.2b *(192b)
kacchāntāḥ kāśatūlaiḥ pavanavaśagatair meṣayūthopameyāḥ VidSrk_11.18b *(283b)
kaṭākṣavyākṣepāḥ śiśuśapharaphālapratibhuvaḥ VidSrk_17.56b *(520b)
kaṭākṣaḥ kālindīlaghulaharivṛttiḥ prabhavati VidSrk_48.6b *(1599b)
kaṭākṣebhyo bibhyan nibhṛtam iva candro 'bhyudayate VidSrk_29.13d *(909d)
kaṭutvād uṣṇatvāj janitarasanauṣṭhavyatikarāḥ VidSrk_35.1b *(1148b)
kaṭumadhurāṇy āmodaiḥ parṇair utkīrṇapatrabhaṅgāni VidSrk_12.6a *(298a)
kaṭyācchādanabandhakena katham apy āsāditenāndhasā VidSrk_39.5c *(1308c)
kaṭhinahṛdaye mithyāmaunavratavyasanād ayaṃ VidSrk_21.53c *(687c)
kaṇāśleṣabhrāmadrutamukulitonmīlitadṛśaḥ VidSrk_35.15d *(1162d)
kaṇṭhadhvānajuṣo haranti hṛdayaṃ madhyevanaṃ kokilāḥ VidSrk_8.20b *(171b)
kaṇṭhān bibhrati viṣkirāḥ śaraśamīnīḍeṣu nāḍiṃdhamān VidSrk_9.14d *(204d)
kaṇṭhenoccair madakalarutastokavācālacañcuḥ VidSrk_11.9b *(274b)
kaṇṭhe mauktikamālikāḥ stanataṭe kārpūram acchaṃ rajaḥ VidSrk_16.2a *(385a)
kaṇṭhe lagnaḥ sukaṇṭhaḥ punar api kucayor dattagāḍhāṅgasaṅgaḥ VidSrk_24.14b *(820b)
kaṇḍūyanāvasara eva surāsurāṇām VidSrk_33.71d *(1089d)
katipayadivasasthāyī pūro dūronnato 'pi bhavitā te VidSrk_33.92a *(1110a)
katipayam api tvatto 'smābhiḥ samudra samīhitam VidSrk_33.63b *(1081b)
katham ato na viṣīdatu paṇḍitaḥ VidSrk_42.32d *(1492d)
katham anyatheśvarāṇāṃ viluṭhati hṛdaye ca maulau ca VidSrk_33.101b *(1119b)
katham api yadi dṛṣṭaṃ vārivāhaṃ vihāya VidSrk_33.36b *(1054b)
katham api haṭhād ākṛṣyānte paṭasya niveśitām VidSrk_15.33b *(366b)
katham api hatavrīḍaṃ ceto na yāti virāgitām VidSrk_21.60d *(694d)
katham asi na māṃdhātā deva trilokavijayy api VidSrk_41.37d *(1417d)
katham ākṛṣyase guṇaiḥ VidSrk_33.88d *(1106d)
katham iva tava bhṛṣṭo rājakīraḥ karotu VidSrk_33.102b *(1120b)
kathaya kuhakakrīḍāścaryaṃ kathaṃ kva ca śikṣitam VidSrk_32.21b *(1015b)
kathayati puruṣāyitaṃ vadhūnāṃ mṛditahimadyutidurmanāḥ VidSrk_20.14b *(625b)
kathaya natisaparyāṃ śikṣitāḥ śākhino 'pi VidSrk_35.42d *(1189d)
kathaya murale kenāmī te kṛtā niculadrumāḥ VidSrk_24.3d *(809d)
kathaya sukṛtī ko 'sau mugdhe tvayādya vilokyate VidSrk_17.44d *(508d)
kathaṃcit kālidāsasya VidSrk_50.25a *(1722a)
kathaṃcid apavidhyate VidSrk_37.4b *(1216b)
kathaṃcin nīyante ratiramaṇabāṇair api hataiḥ VidSrk_23.29b *(780b)
kathaṃcin naidāghe divasa iva kope vigalite VidSrk_21.40a *(674a)
kathaṃcil labdhāni pravitarati toyāni jagate VidSrk_40.47c *(1379c)
kathaṃ vā pīyūṣaṃ sravati bahu dugdhāpi bahubhiḥ VidSrk_50.28d *(1725d)
kathaṃ svapnaḥ sākṣāt kuvalayadṛśaṃ kalpayatu tām VidSrk_17.64d *(528d)
kathāpi śrotavyā bhavati hataketor na ca punar VidSrk_33.13c *(1031c)
kathābhir deśānāṃ katham api ca kālena bahunā VidSrk_49.5a *(1642a)
kadācin muñceyaṃ madanaśikhipīḍāparibhavam VidSrk_23.21d *(772d)
kadā tad draṣṭavyaṃ vadanam avadātaṃ mṛgadṛśaḥ VidSrk_23.30d *(781d)
kadā nu drakṣyāmo vigalitadukūlaṃ mṛgadṛśaḥ VidSrk_23.7d *(758d)
kadaitat sampūrṇaṃ mama hṛdayavṛtter abhimataṃ VidSrk_48.31c *(1624c)
kanakanikaṣasvacche rādhāpayodharamaṇḍale VidSrk_6.44a *(147a)
kanakabhūṣaṇasaṃgrahaṇocito VidSrk_49.35a *(1672a)
kandarpakandali salīkadṛśā lunīhi VidSrk_21.34a *(668a)
kandarpadarpadalanavyasanī munīndraḥ VidSrk_1.5d *(6d)
kandarpād api sundarākṛtir iti prauḍhotsaladrāgayā VidSrk_1.13a *(14a)
kandarpānaddhabāṇavyatikarataralaṃ kāminaṃ yāminīṣu VidSrk_26.1d *(854d)
kandaṃ nāgādhirājo viyad ativipulaḥ patrakośāvakāśaḥ VidSrk_6.43b *(146b)
kanyāyāś ca stanamukulayor aṅgulībhasmamudrāḥ VidSrk_5.10b *(80b)
kapāṭaghnīm induḥ kiraṇalaharīm ullalayati VidSrk_29.19b *(915b)
kapāle gambhīraḥ kuhariṇi jaṭāsaṃdhiṣu kṛśaḥ VidSrk_4.24a *(53a)
kapālenonmuktaḥ sphaṭikadhavalenāṅkura iva VidSrk_4.17d *(46d)
kapāle mārjāraḥ paya iti karāṃl leḍhi śaśinas VidSrk_29.9a *(905a)
kapiseneva setunā VidSrk_50.14d *(1711d)
kapotaiḥ potārthaṃ kṛtanibiḍanīḍā viṭapinaḥ VidSrk_11.20c *(285c)
kapolavyāsaṅgaṃ kucakalaśam asyāḥ kalayati VidSrk_21.28b *(662b)
kapolasvedāmbhaḥkaṇacayanudo vānti marutaḥ VidSrk_47.12d *(1588d)
kapolaṃ pakṣmabhyaḥ kalayati kapolāt kucataṭaṃ VidSrk_21.49a *(683a)
kapolād uḍḍīnair bhayavaśavilolair madhukarair VidSrk_5.23a *(93a)
kapole grīvāyāṃ kucakalaśayoś cumbati śaśī VidSrk_29.5d *(901d)
kapole jānakyāḥ karikalabhadantadyutimuṣi VidSrk_45.16a *(1557a)
kapole patrālī karatalanirodhena mṛditā VidSrk_21.30a *(664a)
kapolebhyo baddhaḥ katham akhilaviśvaprabhur asāv VidSrk_42.36a *(1496a)
kapole yal lākṣārasabahalarāgapraṇayinīm VidSrk_21.51c *(685c)
kamapraślathabāhubandhanam asav āliṅgito bālayā VidSrk_19.43d *(601d)
kamalam iti gṛhītaṃ haṃsam āśu tyajantyāḥ VidSrk_17.7b *(471b)
kamalaṣaṇḍanimīlanapaṇḍitaḥ VidSrk_29.2b *(898b)
kamalinyā kim apakṛtaṃ himasya yas tāṃ sadā dahati VidSrk_40.26b *(1358b)
kampante kapayo bhṛśaṃ jaḍakṛśaṃ go 'jāvikaṃ glāyati VidSrk_13.8a *(313a)
kampī pāyād apāyāj jvalitaśikhiśikhe cakṣuṣi nyastahastaḥ VidSrk_5.21d *(91d)
kambor viḍambanakaraś ca sa eva kaṇṭhaḥ VidSrk_17.63c *(527c)
karakalitasakhīkaṃ māṃ didṛkṣoḥ smarāmi VidSrk_17.59d *(523d)
karakisalayalīlābhañjanavyañjikābhiḥ VidSrk_29.33d *(929d)
karakisalayaṃ dhūtvā dhūtvā vimārgati vāsasī VidSrk_19.33a *(591a)
karabhaḥ kaṇṭakān iva VidSrk_38.2d *(1255d)
karas tasyātyarthaṃ vahati śatakoṭipraṇayitāṃ VidSrk_46.10c *(1572c)
karasparśārambhapragalitadukūlāntaśayanam VidSrk_24.8b *(814b)
karaṃ prasārya sūryeṇa VidSrk_33.77a *(1095a)
karaṃ vyādhunvatyāḥ pibasi ratisarvasvam adharaṃ VidSrk_17.51c *(515c)
karāmbujadhṛtollasanmuśalam unnamantī muhuḥ VidSrk_35.35c *(1182c)
karālāsyaḥ pluṣyadvadanakuharas tūdgirati ca VidSrk_44.12d *(1539d)
karikavalitamṛṣṭaiḥ śākhiśākhāgrapatrair aruṇasaraṇayo 'mī bhīṣayante VidSrk_47.11a *(1587a)
karuṇādravam eva durjanaḥ sutarāṃ satpuruṣaṃ prabādhate VidSrk_38.23a *(1276a)
kareṇa paritāḍayañ jayati jātahāsaḥ smaraḥ VidSrk_14.1d *(323d)
kare ślāghyas tyāgaḥ śirasi gurupādapraṇayitā VidSrk_37.31a *(1243a)
karoti kasya no bāle VidSrk_17.28c *(492c)
karoti maitrīm atha dūṣitā guṇāḥ VidSrk_49.37b *(1674b)
karoty avajñopahataṃ pṛthagjanam VidSrk_49.37d *(1674d)
karkandhūphalamiśraśākapacanāmodaḥ paristīryate VidSrk_35.41d *(1188d)
karṇāgranthitakiṃtanur nataśirā bibhrajjarājarjara- VidSrk_35.11a *(1158a)
karṇāṭīsitadantapatramahaso 'py atyantam uddyotinī VidSrk_32.3c *(997c)
karṇānte ca parāpakāracaturo nyasto dvijihvādhipaḥ VidSrk_40.35b *(1367b)
karṇānte maśakaḥ kim apy arivadhūsārthasya te jalpati VidSrk_41.61d *(1441d)
karṇābhyarṇavidīrṇasṛkkavikaṭavyādānadīptāgnibhir VidSrk_44.4a *(1531a)
karṇāhativyatikaraṃ kariṇāṃ vipakṣa- VidSrk_33.97a *(1115a)
karṇe paraṃ spṛśati hanty aparaṃ samūlam VidSrk_38.15d *(1268d)
karṇe yan na kṛtaṃ sakhījanavaco yan nādṛtā bandhuvāg VidSrk_22.3a *(702a)
karṇopānte navakuvalayair acyutaḥ karṇikārthaḥ VidSrk_11.22b *(287b)
kartavyaṃ kim ataḥ param VidSrk_25.3b *(839b)
kartuṃ na śaktaḥ sadṛśaṃ priyāyāḥ VidSrk_16.75b *(458b)
kartuṃ nātha varūthinīyam avanīṃ jetuṃ punas tvadbhujau VidSrk_41.46d *(1426d)
kardamāt kandukodgamaḥ VidSrk_42.26d *(1486d)
karpāsasya phalāni naḥ VidSrk_37.38b *(1250b)
karpāsāsthipracayanicitā nirdhanaśrotriyāṇāṃ VidSrk_41.10a *(1390a)
karpūradravaśīkarair iva diśo limpanti pampānilāḥ VidSrk_34.1d *(1125d)
karpūradravaśīkarotkaramahānīhāramagnām iva VidSrk_29.41a *(937a)
karpūraiḥ kim apūri kiṃ malayajair ālepi kiṃ pāradair VidSrk_29.4a *(900a)
karmaṇāṃ gatir īdṛśī VidSrk_42.3b *(1463b)
karṣaty eṣa kareṇa keśarasaṭābhāraṃ jaratkuñjaraḥ VidSrk_33.16d *(1034d)
karṣadbhiḥ sicayāñcalān atirasāt kurvadbhir āliṅganam / VidSrk_41.43a *(1423a)
karṣantyā mama tāvad aṅgalikhanair evāpadeṣāgatā VidSrk_24.12d *(818d)
karṣanty ūṣarasaṃniveśajaraṭhacchāyāḥ sthalīgrāmakāḥ VidSrk_35.26b *(1173b)
kalakalavatī kāñcī pādau raṇanmaṇinūpurau VidSrk_24.29b *(835b)
kalaṅkas tatratyo vahati malināṅgāratulanām VidSrk_29.11b *(907b)
kalaṅko ratnaṃ tu pratiphaṇam anarghaṃ viṣabhṛtām VidSrk_42.36d *(1496d)
kalaṅgas tatratyo yadi ca vikacendīvaravanam VidSrk_23.21b *(772b)
kalamalotkalitaṃ tu na me manaḥ sakhi babhūva vṛthaiva yathaiṣamaḥ VidSrk_15.48b *(381b)
kalayati parāvṛttenākṣṇā nitambasamunnatim VidSrk_15.40b *(373b)
kalahakalayā yat saṃvṛtyai trapāvanatānanā VidSrk_19.49a *(607a)
kalādhāro vakraḥ sphuradadhararāgo navatanur VidSrk_29.5a *(901a)
kalā na yadi śītāṃśor VidSrk_23.39c *(790c)
kalāśālī śrīmān nidhuvanavidhau maṅgalaghaṭaḥ VidSrk_40.38b *(1370b)
kalāśeṣā mūrtiḥ śaśina iva netrotsavakarī VidSrk_22.17b *(716b)
kalāsampadratnavratativiṭapānāṃ surataruḥ VidSrk_50.35c *(1732c)
kalāḥ svairaṃ svairaṃ navakamalakandāṅkurarucaḥ VidSrk_29.13b *(909b)
kaliḥ kvāyaṃ pāpaḥ kva ca guṇanidher janma bhavato VidSrk_42.45c *(1505c)
kalpadrumo 'pi na samīhitam ātanoti VidSrk_33.79d *(1097d)
kalpāntasaṃtatapayaḥprasarair ahāryaḥ VidSrk_1.4d *(5d)
kalpāntārabhaṭīnaṭasya bhavatāt tad vaḥ śriye tāṇḍavam VidSrk_4.4d *(33d)
kalpau stanau pāṇḍutarau taruṇyāḥ VidSrk_15.23d *(356d)
kalyāṇam avagamyate VidSrk_38.6d *(1259d)
kalyāṇaṃ naḥ kim adhikam ito jīvanārthaṃ yad asmāl VidSrk_33.21a *(1039a)
kalyāṇaṃ parikalpyatāṃ pikakule rohantu vāñcāptayo VidSrk_17.69a *(533a)
kalyāṇaṃ bhujagendravalli kuśalaṃ viśve śaṭāsantate VidSrk_4.4b *(33b)
kalyāṇaṃ vo diśatu sa munigrāmaṇīr arkabandhuḥ VidSrk_1.3d *(4d)
kalyāṇī te matur ubhayato vismayaṃ nas tanoti VidSrk_50.26b *(1723b)
kallolapratimallakīrtilaharīlāvaṇyaliptāmbarāḥ VidSrk_46.7b *(1569b)
kallolābaddhamugdhadhvanicakitakaṇatkukkubhaṃ kāminībhiḥ VidSrk_46.1d *(1563d)
kallolāḥ kṣaṇabhaṅgurāḥ punar amī nītāḥ parām unnatim VidSrk_33.10b *(1028b)
kavayaḥ kālidāsādyāḥ VidSrk_50.16a *(1713a)
kavayaḥ śarabhā iva VidSrk_50.15d *(1712d)
kavayo vayam apy amī VidSrk_50.16b *(1713b)
kavalanatuccham ivāntarāntarābhūt VidSrk_29.18d *(914d)
kaviḥ kumāradāso vā VidSrk_50.10c *(1707c)
kavīnām agalad darpo VidSrk_50.13a *(1710a)
kavīndra tvadvāṇī harati hariṇākṣīva hṛdayam VidSrk_50.19d *(1716d)
kaścit kaṣṭaṃ kirati karakājālam eko 'timātraṃ VidSrk_33.58a *(1076a)
kaścid vācaṃ racayitum alaṃ śrotum evāparas tāṃ VidSrk_50.26a *(1723a)
kaśmīrajacchuritatālakayugmalakṣmīm VidSrk_15.4b *(337b)
kaśmīrajacchuritanūtanakāṃsyatālam VidSrk_15.7d *(340d)
kaṣṭaṃ kāma nirāyudho 'si bhavatā jetuṃ na śakyo jano VidSrk_23.20c *(771c)
kaṣṭaṃ durgatikasya jīvitam aho dārair api tyajyate VidSrk_40.18d *(1350d)
kaṣṭaṃ yat khalu dīrghayā dhanatṛṣā nīco janaḥ sevitaḥ VidSrk_42.55d *(1515d)
kaṣṭaṃ viśramayāmi kutra nayane sarvatra vāmo vidhiḥ VidSrk_23.8d *(759d)
kastūrībhiḥ kim iha likhito drāviḍaḥ patrabhaṅgaḥ VidSrk_16.24b *(407b)
kasmāt kṛśāsi virasāsi malīmasāsi VidSrk_22.23d *(722d)
kasmāt tvaṃ tātagehād aparam abhinavā brūhi kā tatra vārtā VidSrk_5.28a *(98a)
kasmāt pārvati niṣṭhurāsi sahajaḥ śailodbhavānām ayaṃ VidSrk_4.6a *(35a)
kasmād idaṃ nayanam astamitāñ janaśri VidSrk_22.23a *(722a)
kasmād brūhi tavādya kaṇṭhavigalanmuktāvalīvibhramaṃ VidSrk_21.29c *(663c)
kasmād vepitam etad induvadane bhogīndrabhīter bhava VidSrk_5.5b *(75b)
kasmān nirvāṇalābhī na bhavatu paramabrahmavad vīkṣya dīpaḥ VidSrk_26.1b *(854b)
kasmān mlāyasi mālatīva mṛditety ālījane pṛcchati VidSrk_22.42a *(741a)
kasmai kupyasi yāvad asmi calitā tāvad vidhipreritaḥ VidSrk_24.28c *(834c)
kasya tṛṣaṃ na kṣapayasi na payasi tava kathaya ke nimajjanti VidSrk_33.74a *(1092a)
kasya na syāc camatkṛtiḥ VidSrk_38.45d *(1298d)
kasya vahnāv anādaraḥ VidSrk_49.33d *(1670d)
kasyā nāma kim atra nāsti viditaṃ yad vīkṣyamāṇo 'py ayaṃ VidSrk_49.45a *(1682a)
kasyāścid eṣā galitas tadanaṅgalekhaḥ VidSrk_49.54d *(1691d)
kasyedānīṃ kaluṣasalilaḥ kūlabhedī priyo 'si VidSrk_42.49d *(1509d)
kasyopayogamātreṇa VidSrk_40.46a *(1378a)
kasrāghātaiḥ surabhir abhitaḥ satvaraṃ tāḍanīyo VidSrk_23.6a *(757a)
kahlārasparśigarbhaiḥ śiśiraparigamāt kāntimadbhiḥ karāgraiś VidSrk_29.24a *(920a)
kaṃcit kālaṃ kvacid api ratis tena kas te 'parādhaḥ VidSrk_21.9b *(643b)
kaṃcit kālaṃ naṭati nikaṭe khañjarīṭaḥ priyāyāḥ VidSrk_11.9d *(274d)
kaṃ deśam āśrayatu yūthapatir mṛgāṇām VidSrk_33.22d *(1040d)
kaḥ kālakūṭam abhinandati sāgarotthaṃ VidSrk_40.10c *(1342c)
kaḥ kopāvasaraḥ prasīda rahasi svedāmbhasāṃ bindavo VidSrk_21.26c *(660c)
kaḥ khalena na vañcitaḥ VidSrk_38.7d *(1260d)
kākasyopakṛtiḥ kṛtā VidSrk_39.22d *(1325d)
kākāḥ samprati ghoṣayanti sabhayāḥ kāketi nāmnātmanaḥ VidSrk_30.11d *(967d)
kākutsthasya daśānano na kṛtavān dārāpahāraṃ yadi VidSrk_40.36a *(1368a)
kākutsthena kathaṃ na hemahariṇasyāsambhavo lakṣitaḥ VidSrk_40.5b *(1337b)
kācid vadhūr virahiṇīva śarad vibhāti VidSrk_11.12d *(277d)
kāñcīdāmamaṇiprabhābhir anu cārabdhe dukūlāntare VidSrk_19.1b *(559b)
kā tvaṃ kuntalamallakīrtir ahaha kvāsi sthitā na kvacit VidSrk_32.11a *(1005a)
kādambāni kuraṅgayūthakalitastūpāny udambhāṃsi ca VidSrk_10.7b *(221b)
kāntadattam abalā nakhakṣatam VidSrk_20.4b *(615b)
kāntasvahastalikhitā mama mañjarīti VidSrk_49.3b *(1640b)
kāntaṃ karṇāv abhiniviśate komalāgraṃ śirīṣaṃ VidSrk_9.19c *(209c)
kāntaḥ prasthitikalpitopakaraṇaḥ sakhyā bhṛśaṃ vāritaḥ VidSrk_17.69d *(533d)
kāntākarṣaṇalolakeralavadhūdhamillamallīrajaś VidSrk_34.4a *(1128a)
kāntāpayodharayuge ratikhedakhinnaḥ VidSrk_17.33b *(497b)
kāntāpādatalāhatis tava mude satyaṃ mamāpy āvayoḥ VidSrk_23.19c *(770c)
kāntām ayaṃ virahiṇīm anurantukāmaḥ VidSrk_17.16c *(480c)
kāntāyāḥ patitau stanau VidSrk_43.3b *(1520b)
kāntāṃ kvāpi vilambinīṃ kalarutair āhūya bhūyas tato VidSrk_10.8a *(222a)
kāntāṃ hitvā virahavidhurārambhakhedālasāṅgīṃ VidSrk_8.9a *(160a)
kāntir maṇḍalam aindavaṃ mama punar nādyāpi viśrāmabhūḥ VidSrk_32.11d *(1005d)
kānte talpam upāgate vigalitā nīvī svayaṃ bandhanād VidSrk_19.14a *(572a)
kāntena prahito navaḥ priyasakhīvargeṇa baddhaspṛhaś VidSrk_8.4a *(155a)
kāntenāśu mudhā vilokitam atho tanvyā mudhā lajjitaṃ VidSrk_19.1c *(559c)
kāpotaṃ kodravāṇāṃ kavalayati kaṇān kṣetrakoṇaikadeśe VidSrk_10.50d *(264d)
kāpy anyā mukulādhikāramilitā lakṣmīr aśokadrume VidSrk_8.24a *(175a)
kāpy anyā hariṇīdṛśaḥ pariṇatiḥ kandarpamudrāṅkitā VidSrk_15.50d *(383d)
kāmakrodhau dvayam api padaṃ pratyanīkaṃ vaśitve VidSrk_1.3a *(4a)
kāmaghnād viṣasadṛśo bhūtyavaliptād bhujaṅgasaṅgaruceḥ VidSrk_42.24a *(1484a)
kāmasya ghoraharahūṃkṛtidagdhamūrteḥ VidSrk_16.72c *(455c)
kāmaṃ kukkuṭayor dvayaṃ drutapadakrūrakramaṃ yudhyati VidSrk_35.24d *(1171d)
kāmaṃ kūle nadīnām anugiri mahiṣīyūthanīḍopakaṇṭhe VidSrk_10.50a *(264a)
kāmaṃ nihnutasarvavismayarasavyaktiprakārā vayam VidSrk_1.8b *(9b)
kāmaṃ vaneṣu hariṇās tṛṇena jīvanty ayatnasulabhena VidSrk_42.34a *(1494a)
kāmaṃ śīrṇapalāśasaṃhatikṛtāṃ kanthāṃ vasāno vane VidSrk_48.23a *(1616a)
kāmaḥ puṣpaśaraḥ kileti sumanovargaṃ lunīte ca yat VidSrk_18.7c *(541c)
kāmājñayā priyatamām iva nīyate sma VidSrk_10.28d *(242d)
kāmāturo japati mantram ivāntarātmā VidSrk_17.16d *(480d)
kāminī puruṣāyate VidSrk_19.34d *(592d)
kāminyā smaravedanākuladṛśā yaḥ kelikāle kṛtaḥ VidSrk_20.13c *(624c)
kāmī daridra iva śoṇam upaiti paṅkaḥ VidSrk_11.11d *(276d)
kāmīvārdrāparādhaḥ sa haratu duritaṃ śāmbhavo vaḥ śarāgniḥ VidSrk_4.20d *(49d)
kāmukasya daridrataḥ VidSrk_38.46b *(1299b)
kāraṇe 'pi na kupyanti VidSrk_37.24c *(1236c)
kārāgāre kṣipata tarasā pañcamaṃ rāgarājaṃ VidSrk_23.6c *(757c)
kārāveśmani puṣpakasya ca jayo yasyedṛśaḥ kelayaḥ VidSrk_45.7b *(1548b)
kārīṣāgniḥ satatamṛtunā sevyatāṃ nīyamānaḥ VidSrk_12.10b *(302b)
kārīṣāgneḥ paṭamayagṛhā vāmalīlāṃ tanoti VidSrk_13.2b *(307b)
kāruṇyāmṛtakandalīsumanasaḥ prajñānvadhūmauktika- VidSrk_1.6a *(7a)
kāreṇa sphuṭam eva tat pariṇataṃ kvedaṃ vadāmo 'dbhutam VidSrk_16.5d *(388d)
kāropagrahavācyatāmakinitau bibhrad bhujau bhūpatiḥ VidSrk_46.13b *(1575b)
kārkaśyaṃ gamite 'pi cetasi tanū romāñcam ālambate VidSrk_21.61c *(695c)
kārpaṇyāvṛtikārakam VidSrk_39.21b *(1324b)
kālavyālahataṃ vīkṣya VidSrk_27.13a *(870a)
kālaḥ kalir jagad idaṃ na kṛtajñam ajñe VidSrk_49.32c *(1669c)
kālaḥ kāla iti prahṛṣyati janaḥ kālasya kā ramyatā VidSrk_49.30d *(1667d)
kālaḥ kṛttiṃ nibadhnāty upanayati kare kālarātriḥ kapālaṃ VidSrk_5.6c *(76c)
kālaḥ so 'pi kim asti yatra bhagavān udgamya śītadyutir VidSrk_28.7c *(891c)
kālaḥ so 'yaṃ kamalasarasāṃ sampadaḥ kāladūtaḥ VidSrk_12.1b *(293b)
kālindīsurasindhusaṃgapayasi snātuṃ samīhāmahe VidSrk_32.1b *(995b)
kālindyā dalitendranīlaśakalaśyāmāmbhaso 'ntarjale VidSrk_40.1a *(1333a)
kālena bahunā mayā VidSrk_50.25b *(1722b)
kālenāstaṃ ka iha na gatā yānti yāsyanti cānye VidSrk_33.57b *(1075b)
kāle bālatṛṇāni khādasi sukhaṃ nidrāsi nidrāgame VidSrk_48.9c *(1602c)
kāle yad enam avanīruham etad astu VidSrk_33.12b *(1030b)
kāle vāridharāṇām apatitayā naiva śakyate sthātum VidSrk_10.32a *(246a)
kālo jīrṇamaṭheṣu dhṛṣṭapiśunaiś chātraiḥ saha preritaḥ VidSrk_42.9d *(1469d)
kālo yāti calaṃ ca jīvitam iti kṣuṇṇaṃ manaś cintayā VidSrk_21.41d *(675d)
kālo hy ayaṃ niravadhir vipulā ca lakṣmīḥ VidSrk_50.34d *(1731d)
kā vārtā yudhi gandhasindhurapater gandho 'pi cet ke dvipāḥ VidSrk_33.9b *(1027b)
kā vārteti mṛgīdṛśo vijayate bāṣpāntarāyaṃ vacaḥ VidSrk_22.19d *(718d)
kāverītaṭatāḍitāḍanataṭatkārottaro mārutaḥ VidSrk_34.8d *(1132d)
kāvyaṃ ced avataṃsabhūpam abhajad dharmāyaṇaṃ karṇayos VidSrk_50.39c *(1736c)
kāśmaryāḥ kṛtamālam udgatadalaṃ koyaṣṭikaṣṭīkate VidSrk_31.7a *(987a)
kāśmīrapaṅkakhacitastanapṛṣṭhatāmra- VidSrk_20.17a *(628a)
kāśmīrapiṇḍaparipāṭalamaṇḍalaśrīḥ VidSrk_30.12b *(968b)
kāśmīrīkucakumbhasambhramaharaḥ śītāṃśur abhyudyataḥ VidSrk_24.28d *(834d)
kāśmīreṇa dihānam ambaratalaṃ vāmabhruvām ānana- VidSrk_29.15a *(911a)
kā ślāghā ghuṇajarjareṇa dhanuṣā kṛṣṭena bhagnena vā VidSrk_45.7d *(1548d)
kāṣāye tava locane VidSrk_25.4b *(840b)
kāsāre sphuṭitodare sunibhṛtaṃ kīṭair ahar nīyate VidSrk_31.1b *(981b)
kāsārodaraśeṣam ambu mahiṣo mathnāti tāmyattimi VidSrk_9.14b *(204b)
kim aṅge tanvaṅgyāḥ kalayati jagat kāntam adhikaṃ VidSrk_16.41c *(424c)
kim atraivātmānaṃ jarayasi mudhā śuktikuhare VidSrk_33.1c *(1019c)
kim atha nalinalakṣmīḥ kiṃ nu śṛṅgāravallī VidSrk_16.48b *(431b)
kimadhikaraṇā kīdṛk kasya vyavasthitir ity asāv VidSrk_6.4c *(107c)
kim anyāsāṃ kathāvyayaḥ VidSrk_23.39b *(790b)
kim aparam ataś citraṃ yan me tathāpi sa vallabhaḥ VidSrk_22.35d *(734d)
kim api kaṭhinayantī nārikelīphalāmbhaḥ VidSrk_9.23b *(213b)
kim api kim api mandaṃ mandam āsattiyogād VidSrk_19.40a *(598a)
kim api vapuṣi līlākuḍmalāni sphuṭanti VidSrk_15.49d *(382d)
kim api sakhi kuru tvaṃ dehayātrānurūpaṃ VidSrk_22.532c *(751c)
kimabhidhānam asāv akarot tapaḥ VidSrk_16.56b *(439b)
kim asi nitarām utkṣubdhormiḥ prasīda namo 'stu te VidSrk_33.63c *(1081c)
kim asyā na preyo yadi param asahyas tu virahaḥ VidSrk_16.44d *(427d)
kimādhāraḥ premā kimadhikaraṇāḥ santu ca śucaḥ VidSrk_48.42d *(1635d)
kim ānandaḥ sākṣād dhvanati madhuraḥ pañcamakalaḥ VidSrk_15.1d *(334d)
kim icchasi padatrayaṃ nanu bhuvā kim atyalpayā VidSrk_6.11b *(114b)
kim iti kabarī yādṛk tādṛg dṛśau kim akajjale VidSrk_22.32a *(731a)
kim idam aparaṃ trāsotkampā diśo muhur īkṣase VidSrk_24.29d *(835d)
kim indunā hāritam abjakandaiḥ VidSrk_49.48b *(1685b)
kim iyam amṛtavartiḥ kiṃ nu lāvaṇyasindhuḥ VidSrk_16.48a *(431a)
kim uta sakale yāte 'py ahni tvam adya sameṣv asi VidSrk_17.68b *(532b)
kim upagamitā bhartrā taptadvilohavedakatām VidSrk_19.53a *(611a)
kim u rudhirakapālaṃ kālakāpālikasya VidSrk_27.17b *(874b)
kim etenoccais tvaṃ bhavati laghimā vāpi sarasaḥ VidSrk_33.52d *(1070d)
kim ebhir nirghoṣaiḥ sṛja jhaṭiti jhāṭkāri salilam VidSrk_33.11b *(1029b)
kiyanmātraṃ gotraskhalitam aparādhaś caraṇayoś VidSrk_21.46a *(680a)
kirañ jyotsnām acchāṃ navalavalapākapraṇayinīm VidSrk_16.64d *(447d)
kiraṇajalasiktalāñchanabālatamālaikaviṭapasya VidSrk_29.32b *(928b)
kirati mihire viṣvadrīcaḥ karān ativāmanī VidSrk_31.4a *(984a)
kiraty uṣṇaṃ tejaḥ kumudavanalakṣmīḥ śamayati VidSrk_40.48b *(1380b)
kirantī kopāgnīn aham api ravigrāvaghaṭitā VidSrk_21.13d *(647d)
kirāte cākarṇīkṛtadhanuṣi dhāvaty anupadam VidSrk_35.22b *(1169b)
kiṃ kariṣyati jano bahujalpaḥ VidSrk_49.21d *(1658d)
kiṃ kiṃ na hanta hṛdayaṃgamam aṅganāyāḥ VidSrk_19.2d *(560d)
kiṃ kiṃ siṃhas tataḥ kiṃ narasadṛśavapur deva citraṃ gṛhīto VidSrk_6.25a *(128a)
kiṃ kuryur anujīvinaḥ VidSrk_49.10d *(1647d)
kiṃ kūrmasya bharavyathā na vapuṣi kṣmāṃ na kṣipaty eṣa yat VidSrk_40.16a *(1348a)
kiṃ kṛṣṇena na yāmunena payasā kṛṣṇānurāgas tava VidSrk_24.13d *(819d)
kiṃ kaumudīḥ śaśikalāḥ sakalā vicūrṇya VidSrk_16.72a *(455a)
kiṃ ca trīṇi jagani jiṣṇu divasair dvitrair manojanmano VidSrk_8.15c *(166c)
kiṃ candrikāṃ kvacid aśītaruciḥ prasūte VidSrk_16.65d *(448d)
kiṃ ca stokatamaḥkalāpakalanāśyāmāyamānaṃ manāg VidSrk_27.21c *(878c)
kiṃ ca svāśrayasambhṛtaprathimasu cchāyātapāṅgeṣv ayaṃ VidSrk_8.16c *(167c)
kiṃ cākāṇḍakṛtodyamas tripathagāsaṃcārinaukāgaṇo VidSrk_45.18c *(1559c)
kiṃ cākuñcitakaṇṭharodhakuṭilāḥ śrotrāmṛtasyandino VidSrk_22.38c *(737c)
kiṃ cāntarnihitānurāgamadhurām avyaktavarṇakramāṃ VidSrk_16.67c *(450c)
kiṃ cānyat kathayāmi rātrim akhilāṃ tvadvartmavātāyane VidSrk_18.6c *(540c)
kiṃ cānyat karasaṃgamaikagamakaḥ svāṅge 'pi sampratyayaḥ VidSrk_28.4d *(888d)
kiṃ cānyat kalikormimeduramukhī jātā kadambacchaviś VidSrk_10.11c *(225c)
kiṃ cānyat paritaptadhūliluṭhanaploṣāsahatvād iva VidSrk_31.2c *(982c)
kiṃ cānyat priyasaṃgame 'dya calito gacchan vipadvatsalo VidSrk_22.18c *(717c)
kiṃ cānyat phalabhogahṛṣṭamukharās tvām āśritāḥ patriṇo VidSrk_33.43c *(1061c)
kiṃ cānyad virahavyathāpraṇayinī samprāpya mūrchāṃ cirāt VidSrk_18.21c *(555c)
kiṃ cāpi sphuṭadṛṣṭivibhramakalānirmāṇaśikṣārasaḥ VidSrk_15.21c *(354c)
kiṃ cābhyarṇaparākrameṇa tamasā prorṇūyate rodasī VidSrk_28.3d *(887d)
kiṃ cāmībhir api sphuranmaṇitayā caṇḍāṃśukoṭibhramaṃ VidSrk_46.8c *(1570c)
kiṃ cāmī śalyayantas timiram ubhayato nirbharāhas tamisrā- VidSrk_27.4c *(861c)
kiṃ cāyaṃ rajanīpatiḥ pravigalallāvaṇyalakṣmīritaḥ VidSrk_30.1c *(957c)
kiṃ cāṣāḍhagirer anaṅgavijayaprastāvanāpaṇḍitaḥ VidSrk_8.24c *(175c)
kiṃ cāsmāj jaṭharānalād iva navas tatkālavāntikramān VidSrk_36.19c *(1211c)
kiṃ cāsyā malayadrumadravabharair limpāmi yāvat karaṃ VidSrk_22.1c *(700c)
kiṃ cāsyāṃ jalakelilālasavalannāgāṅganānāṃ phaṇa- VidSrk_41.26c *(1406c)
kiṃcitkuñcitalocanaḥ khurapuṭenācoṭayan bhūtalam VidSrk_35.39b *(1186b)
kiṃcitkuñcitalocanāṃ sahacarīṃ saṃcumbya cañcvā ciraṃ VidSrk_35.7c *(1154c)
kiṃcit kuḍmalakoṭibhinnaśikharaś cūtadrumaḥ prāṅgaṇe VidSrk_22.42d *(741d)
kiṃ citraṃ yadi tanvaṅgyāḥ VidSrk_17.55c *(519c)
kiṃcit saṃkubjajaṅghājanitajaḍajavo jīrṇajānur jarārtaḥ VidSrk_39.1b *(1304b)
kiṃcid anyad anuttarāt VidSrk_38.44d *(1297d)
kiṃcinmugdhavilokanīrajadṛśas tāruṇyapuṇyātithes VidSrk_15.28c *(361c)
kiṃcillīlopacitavibhavaḥ puñjitaś cotthitaś ca VidSrk_35.27b *(1174b)
kiṃ caitaddanujādhirājayuvatīvargāvagāhotsarat- VidSrk_31.8c *(988c)
kiṃ cottaptaviyatkalāpaphalake kaṅkālaśeṣaśriyaṃ VidSrk_9.24c *(214c)
kiṃ janmanā jagati kasyacid īkṣitena VidSrk_40.9a *(1341a)
kiṃ tatkriyā nayanayor na dhṛtiṃ vidadhyāt VidSrk_42.28b *(1488b)
kiṃ tad yan na karoti duḥsthagṛhiṇī deve bhṛśaṃ varṣati VidSrk_39.9d *(1312d)
kiṃ tasya tat sakhi nirūpitam aṅgam aṅgam VidSrk_19.38b *(596b)
kiṃ tu prasādanabhayād atinihnutena VidSrk_21.55c *(689c)
kiṃ tu premastimitamadhurasingdhamugdhā na dṛṣṭir VidSrk_5.12c *(82c)
kiṃ tu mattāṅganāpāṅga- VidSrk_48.15c *(1608c)
kiṃ tu śrotrakaṭu kvaṇanti madhupās tatpārijātasrajām VidSrk_41.8b *(1388b)
kiṃ tena nīranidhinā mahatā taṭe 'pi VidSrk_33.3c *(1021c)
kiṃ te namratayā kim unnatatayā kiṃ te ghanacchāyayā VidSrk_33.20a *(1038a)
kiṃ te pallavalīlayā im anayā cāśoka puṣpaśriyā VidSrk_33.20b *(1038b)
kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ VidSrk_48.37c *(1630c)
kiṃ tv aṅgīkṛtam utsṛjan kṛpaṇavac chlāghyo jano lajjate VidSrk_40.16c *(1348c)
kiṃ tvaṃ nigūhase dūti VidSrk_25.2a *(838a)
kiṃ tv ekaḥ param asti dūṣaṇakaṇo yan nopayāti bhramāt VidSrk_32.16c *(1010c)
kiṃ tv etasminn aśanipiśunair ātapair ākulānām VidSrk_33.21c *(1039c)
kiṃ dūti jvaritāsi pāpam athavā spṛṣṭvā bhavanty āpadaḥ VidSrk_25.13d *(849d)
kiṃ dhairyeṇa puro vilokya daśagrīvo 'yam ārād abhūt VidSrk_45.13b *(1554b)
kiṃ nāma sādhitam anena mahārṇavena VidSrk_33.23b *(1041b)
kiṃ nu dhvāntapayodhir eṣa katakakṣodair ivendoḥ karair VidSrk_29.17a *(913a)
kiṃ nojjvalaḥ kim u kalāḥ sakalā na dhatte VidSrk_40.32a *(1364a)
kiṃ paśyāmaḥ subhaga bhavataḥ krīḍati kroḍa eva VidSrk_33.60c *(1078c)
kiṃpāka pāke bahir eva rakta tiktāsitāntar dṛśi kāntim eṣi VidSrk_33.103a *(1121a)
kiṃ pādānte patasi virama svāmino hi svatantrāḥ VidSrk_21.9a *(643a)
kiṃ pīḍyate sutanu bāṣpajalapraṇālaiḥ VidSrk_21.47d *(681d)
kiṃ punar analpanipatitamadhukaraviṣakalkalepena VidSrk_8.18b *(169b)
kiṃ punar dvau susaṃhatau VidSrk_17.55b *(519b)
kiṃ punar vikaṭāṭopa- VidSrk_50.23c *(1720c)
kiṃ bījam arpayitum icchasi vāpikāyām VidSrk_49.32b *(1669b)
kiṃ brūmahe 'bhyudayate ca jagatpidhānaṃ VidSrk_27.2c *(859c)
kiṃ brūmo jaladheḥ śriyaṃ sa hi khalu śrījanmabhūmiḥ svayaṃ VidSrk_36.4a *(1196a)
kiṃ brūmo vayam apy anena hatakenāpuṅkhamagnaiḥ śarair VidSrk_23.18c *(769c)
kiṃ brūmo harim asya viśvam udare kiṃ vā phaṇāṃ bhoginaḥ VidSrk_36.17a *(1209a)
kiṃ bhūṣaṇena racitena hiraṇmayena VidSrk_20.9a *(620a)
kiṃ meghair vyavadhīyate VidSrk_33.39d *(1057d)
kiṃ me rodhasi vetasīvanabhuvāṃ cetaḥ samutkaṇṭhate VidSrk_24.9d *(815d)
kiṃ rocanādiracitena viśeṣakeṇa VidSrk_20.9b *(620b)
kiṃ vācyo mahimā mahājalanidher yatrendravajrāhati- VidSrk_36.16a *(1208a)
kiṃ vācyo mahimā mahājalanidher yasyendravajrāhatas VidSrk_4.8a *(37a)
kiṃ vā tatkarakartarībhir abhito nistakṣaṇād ujjvalaṃ VidSrk_29.17c *(913c)
kiṃ vātena vilaṅghitā na na mahābhūtārditā kiṃ na na VidSrk_22.50a *(749a)
kiṃ vā nāsti pariśramo dinakarasyāste na yan niścalaḥ VidSrk_40.16b *(1348b)
kiṃ vāsasā stanāntaṃ ruṇatsi himarucikṛte vacmi VidSrk_20.7b *(618b)
kiṃ vṛttakaṃ taruṇayoḥ suratāvasāne VidSrk_26.3b *(856b)
kiṃ vṛttāntaiḥ paragṛhagataiḥ kiṃ tu nāhaṃ samarthas VidSrk_32.2a *(996a)
kiṃ vyādatse vihaga vadanaṃ tatra tatrāmbuvāhe VidSrk_33.58d *(1076d)
kiṃśukakalikāntargatacandrakalāsphardhi keśaraṃ bhāti VidSrk_8.21a *(172a)
kiṃśuke kiṃ śukaḥ kuryāt VidSrk_49.10a *(1647a)
kiṃ śuṣkāḥ saritaḥ sphuradgirigurugrāvaskhaladvīcayaḥ VidSrk_42.6b *(1466b)
kiṃ sāmbhodhikulābalāṃ vasumatīṃ svasmin vidhatte hariḥ VidSrk_28.1c *(885c)
kiṃ svarbhānur asau vilimpati jagad dehaprabhāvistarais VidSrk_28.1a *(885a)
kīrāḥ pakvaphalāśayā madhukarīś cumbanti muñcanti ca VidSrk_8.6b *(157b)
kīrṇaklinnamṛdo nadasthapuṭitaprāntās taṭībhūmayaḥ VidSrk_10.40d *(254d)
kīrtis te bhujavīryanirjitaripo lokatrayaṃ bhrāmyati VidSrk_32.3d *(997d)
kīrtiḥ pravarasenasya VidSrk_50.14a *(1711a)
kīrtyārjuno 'si nakulena tavopamāsti VidSrk_41.76b *(1456b)
kīrtyā samaṃ tridivavāsam upasthitānāṃ VidSrk_50.41a *(1738a)
kīryante kaṇaśaḥ kṛśāṅgi kim amī bāṣpāmbhasāṃ bindavaḥ VidSrk_22.38b *(737b)
kucakalaśayor ūḍhaḥ kampas tayā mama saṃnidhau VidSrk_19.37c *(595c)
kucapratyāsattyā hṛdayam api te caṇḍi kaṭhinam VidSrk_21.20d *(654d)
kucān madhyaṃ madhyān navamuditanābhīsarasijam VidSrk_21.49b *(683b)
kucopāntaṃ kānte likhati nakharāgrair akalitaṃ VidSrk_19.46a *(604a)
kucau dhattaḥ kampaṃ nipatati kapolaḥ karatale VidSrk_22.51a *(750a)
kutas tvam aṇukaḥ svataḥ svam iti kiṃ na yat kasyacit VidSrk_6.11a *(114a)
kutas tvādṛg dūti skhalitaśamanopāyanipuṇā VidSrk_25.11d *(847d)
kutaḥ prāpya prītiṃ tuhinagirigarbhasthitijuṣo 'py VidSrk_49.57c *(1694c)
kuto 'pi nāśrāvi yad atra pallyāṃ VidSrk_33.15c *(1033c)
kutrātmā kva ca mekhaleti galati prāyaḥ sa mānagrahaḥ VidSrk_49.14d *(1651d)
kuntala ivāvaśiṣṭaḥ smarasya candanasaronimagnasya VidSrk_30.13a *(969a)
kunthann utthāya pānthaḥ pathi paruṣamarunmūrchyamānaḥ prayāti VidSrk_39.1d *(1304d)
kundasyāpi na pūjanavyatikare nāpy ātmano maṇḍane VidSrk_13.1a *(306a)
kupitakapikapolakrodhatāmras tamāṃsi VidSrk_30.23d *(979d)
kupyantī prativeśinī pratidinaṃ sūcīṃ yathā yācitā VidSrk_39.4d *(1307d)
kumudarajaḥpaṭavāsaṃ vikirati gaganāṅgaṇe pavanaḥ VidSrk_29.23b *(919b)
kumudaviṭapānveṣī haṃso niśāsu vicakṣaṇaḥ VidSrk_40.23b *(1355b)
kumudvatyāḥ koṣe madhu śiśiramiśraṃ madhuliho VidSrk_12.3c *(295c)
kumbhadvandvam idaṃ punaḥ surataror agrollasanmañjarī VidSrk_6.23b *(126b)
kumbhabhraṃśavikīrṇamauktikaruco rājanty amūs tārakāḥ VidSrk_27.7d *(864d)
kumbhodbhavas tu tam apīyata helayaiva VidSrk_36.3c *(1195c)
kumbhodbhavena punar ambudhir eva pītaḥ VidSrk_40.9d *(1341d)
kuraṅgākṣī dīkṣāgurum akṛta kaṃcit sukṛtinam VidSrk_15.41d *(374d)
kuraṅgāḥ kalyāṇaṃ prativiṭapam ārogyam aṭavi VidSrk_48.33a *(1626a)
kuruṇṭakavipāṇḍuraṃ dadhati dhāma dīpāṅkurāś VidSrk_30.18c *(974c)
kurute kiṃ na vānaraḥ VidSrk_33.68b *(1086b)
kuryān na kiṃ dhanavataḥ svajanasya vārtā VidSrk_42.28a *(1488a)
kuryān nirālambanatāṃ mamaiva VidSrk_22.7b *(706b)
kuryām ambubhir apy ayācitasukhaiḥ prāṇāvabandhasthitim VidSrk_48.23b *(1616b)
kurvanti ye dinakarasya karās ta eva VidSrk_41.44b *(1424b)
kurvanty acchamarīcivīcinicayabhrāntyā hradānte mṛgāḥ VidSrk_31.13d *(993d)
kurvantyā harahāsahāri hṛdaye hārāvalībhūṣaṇam VidSrk_22.34b *(733b)
kurvann ayaṃ prahasanasya naṭaḥ kṛto 'smi VidSrk_43.9b *(1526b)
kurvan pārvaṇaśarvarīpatir asaūddāmam uddyotate VidSrk_29.41d *(937d)
kurvāṇā samakocayadṛśaśatāny ambhojasaṃvartikāḥ VidSrk_30.5b *(961b)
kurvāte vigrahaṃ gurum VidSrk_16.78b *(461b)
kulagurubalānāṃ kelidīkṣāpradāne VidSrk_14.5a *(327a)
kulāyair ākṛṣṭāḥ kṣaṇaviratakūjā balibhujaḥ VidSrk_27.14b *(871b)
kulīrair bhrāmyadbhir gaṇayitum iva vyāpṛtakarā VidSrk_10.41c *(255c)
kuvalayadalaśyāmā śatror uraḥsthalaśāyinī VidSrk_32.14b *(1008b)
kuvalayadalasraksaṃdigdhaśriyaḥ prahitā dṛśaḥ VidSrk_17.45d *(509d)
kuvalayadṛśā śūnye daivād atarkitalabdhayā VidSrk_24.7c *(813c)
kuvalayavanaṃ pratyākhyātaṃ navaṃ madhu ninditaṃ VidSrk_17.66a *(530a)
kuśeśayānāṃ śukaśāvabhāṃsi prādurbabhūvur navakuḍmalāni VidSrk_8.31b *(182b)
kusumadhanur anaṅgas tāḍayaty aspṛśadbhiḥ VidSrk_14.3b *(325b)
kusumaśabalair viṣvagvātais taraṅgitapādapāḥ VidSrk_48.2b *(1595b)
kusumaśayanaṃ kāmāstrāṇāṃ karoti sahāyatāṃ VidSrk_23.51c *(802c)
kusumastabakasyeva VidSrk_37.9a *(1221a)
kusumbhe viśrambhaṃ yad iha bhajase kaṇṭakaśatair VidSrk_33.56c *(1074c)
kuhakacakito lokaḥ satye 'py apāyam avekṣate VidSrk_40.23d *(1355d)
kuharakaṭāhakeṣu ravidhāmabhir utkvathataḥ VidSrk_27.5b *(862b)
kuhuṃkārasphāraṃ racayati ca nādaṃ namati ca VidSrk_31.10d *(990d)
kuhūkuhūr ity alam āha kokilaḥ VidSrk_24.11d *(817d)
kūjatkādambarājīpihitaparisarāḥ śāradīnāṃ nadīnāṃ VidSrk_11.10c *(275c)
kūpāntaḥpatitaḥ karoti viguṇe kiṃ vā vidhau pauruṣam VidSrk_42.33d *(1493d)
kūrmaḥ pādo 'tra yaṣṭir bhujagapatir asau bhājanaṃ bhūtadhātrī VidSrk_41.77a *(1457a)
kūrmeṇoddhṛtya kaṇṭhaṃ nijavipulavapuś catvare sarparājaḥ VidSrk_41.47d *(1427d)
kūlaṃ nīto hatavidhivaśād dakṣiṇāvartaśaṅkhaḥ VidSrk_33.100b *(1118b)
kūṣmāṇḍī ca prabhavati tadā bhūbhujaḥ ke vayaṃ ke VidSrk_39.3d *(1306d)
kūṣmāṇḍīviṭapaḥ phalaty avirataṃ siktaḥ suvarṇāmbunā VidSrk_39.12a *(1315a)
kūṣmāṇḍo dhṛtisambhṛtām anudinaṃ puṣṇāti tundaśriyam VidSrk_5.27d *(97d)
kṛkṛṣṇa vavada drutaṃ hahahasanti kiṃ vṛṣṇayaḥ VidSrk_6.24b *(127b)
kṛcchrāt pātālamūlāvilabahulanirālambajambālaniṣṭhaḥ VidSrk_46.2c *(1564c)
kṛcchrāl labdhapadasthitiḥ svabhavane panthānam abhyasyati VidSrk_24.20d *(826d)
kṛcchreṇoruyugaṃ vyatītya suciraṃ bhrāntvā nitambasthale VidSrk_17.12a *(476a)
kṛtakacaritair bhartuś ceto na vañcayituṃ kṣamāḥ VidSrk_42.10b *(1470b)
kṛtakṛtyāsi sāmpratam VidSrk_49.38b *(1675b)
kṛtanibhaśataṃ niṣkrāmantīṃ sakhībhir anūddhṛtāṃ VidSrk_15.33a *(366a)
kṛtapādanigūhano 'vasīdann VidSrk_30.22a *(978a)
kṛtam abhinayair dṛṣṭo mānaḥ prasīda vimucyatām VidSrk_21.4d *(638d)
kṛtam idam asādhu hariṇaiḥ śirasi tarūṇāṃ davānale jvalati VidSrk_33.95a *(1113a)
kṛtasnāno jalāśaye VidSrk_34.3b *(1127b)
kṛtaṃ yatnair ebhyo virama virama śrāmyasi mudhā VidSrk_16.26d *(409d)
kṛtaṃ vītavrīḍair nijaguṇakathāpātakam api VidSrk_42.7d *(1467d)
kṛtārthatve 'nyonyaṃ tadanu viditau kiṃ na kurutām VidSrk_20.6d *(617d)
kṛtā laṅgābhartur vadanaparipāṭīṣu ghaṭanā VidSrk_42.12c *(1472c)
kṛte kiṃ nāsmābhir vigalitavivekair vyavasitam VidSrk_42.7b *(1467b)
kṛto yad ahnas tanimā himāgame VidSrk_40.7a *(1339a)
kṛto vittastambhapratihatadhiyām añjalir api VidSrk_42.11c *(1471c)
kṛttaṃ kena śiro 'sya tāta kathayety ākrandataḥ śaiśavāt VidSrk_5.26b *(96b)
kṛtvākhur vivaraṃ svayaṃ nipatito naktaṃ mukhe bhoginaḥ VidSrk_40.2b *(1334b)
kṛtvāgaḥ sa ca nāgato 'pi kim api vyaktaṃ mano manyate VidSrk_21.48a *(682a)
kṛtvā nūpuramūkatāṃ caraṇayoḥ saṃyamya nīvīmaṇīn VidSrk_24.28a *(834a)
kṛtvāpi koṣapānaṃ bhramarayuvā purata eva kamalinyāḥ VidSrk_49.23a *(1660a)
kṛtvā picchilatāṃ pathaḥ sthagayatā nirbhartsanaṃ pādayoḥ VidSrk_10.19a *(233a)
kṛtvā pṛṣṭhatare paṭaccaram atha jyotiḥprataṅkāṅkayor VidSrk_12.9a *(301a)
kṛtvā svādu ca nirmalaṃ ca nihitaṃ yatnena śuktau tathā VidSrk_32.5b *(999b)
kṛpaṇasya kṛpāṇasya ca kevalam ākārato bhedaḥ VidSrk_39.24b *(1327b)
kṛpaṇasyāstu dāridryaṃ VidSrk_39.21a *(1324a)
kṛpaṇena na dīyate VidSrk_39.22b *(1325b)
kṛpāvṛṣṭisphūtāt tava hṛdayapīyūṣasarasaḥ VidSrk_2.4a *(20a)
kṛśaḥ kāṇaḥ khañjaḥ śravaṇavikalaḥ puccharahitaḥ VidSrk_49.59a *(1696a)
kṛśaḥ śambhujaṭājūṭa- VidSrk_16.77c *(460c)
kṛśāṅgyāḥ saṃtāpaṃ vadati bisinīpatraśayanam VidSrk_22.10d *(709d)
kṛṣṭā yena śiroruheṣu rudatī pāñcālarājātmajā VidSrk_45.15a *(1556a)
kṛṣṇaṃ śrīḥ śitikaṇṭham adritanayā nīlāmbaraṃ revatī VidSrk_32.16d *(1010d)
kṛṣṇo 'haṃ dayite bibhemi sutarāṃ kṛṣṇaḥ kathaṃ vānaraḥ VidSrk_6.6b *(109b)
kedāre navavāripūrṇajaṭhare kiṃcitkvaṇaddardure VidSrk_10.12a *(226a)
kedārebhyaḥ praṇālaiḥ praviśati śapharīpaṅktir ādhāram ārād VidSrk_11.17c *(282c)
kena prāpto bhuvanavijayaḥ kaḥ kṛtī kaḥ kalāvān VidSrk_22.44a *(743a)
ke na syur vaḍavānalena balinā bhasmāvaśeṣīkṛtāḥ VidSrk_36.18d *(1210d)
kenāpareṇa kamale vada śiśikṣitāsi VidSrk_42.56c *(1516c)
ke nāma na pratipadaṃ puruṣāḥ skhalanti VidSrk_42.20d *(1480d)
ke nāmātra vayaṃ śirīṣakalikākalpaṃ yadīyaṃ manaḥ VidSrk_23.28b *(779b)
kenāvyājaṃ smaracaraṇayor bhaktir āpāditā ca VidSrk_22.44b *(743b)
kenāsīnaḥ sukham akaruṇenākarād uddhṛtas tvaṃ VidSrk_33.5a *(1023a)
keneyaṃ śrīr vyasanarucinā śoṇa viśrāṇitā te VidSrk_42.49a *(1509a)
ke 'py utkarṣaṃ stuvanti smaram api jayatas tad vadāmaḥ kim asmin VidSrk_1.9c *(10c)
keyaṃ ko 'yaṃ kim etad yuvatir atha pumān vastu kiṃ syāt tṛtīyaṃ VidSrk_5.20c *(90c)
keyaṃ ruṣā paruṣitā likhitāpy anena VidSrk_21.16b *(650b)
keyūrīkṛtakaṅkaṇāvalir asau karṇāntikottaṃsita- VidSrk_22.14a *(713a)
kelidyūtavidhau paṇaṃ priyatame kāntāṃ punaḥ pṛcchati VidSrk_19.47b *(605b)
keliskhaladvasanam utpulakāṅgabhaṅgam VidSrk_21.16c *(650c)
ke vayaṃ smarakiṃkarāḥ VidSrk_17.15d *(479d)
keśā api virajyante VidSrk_43.8c *(1525c)
keśeṣu prāk pradīpas tvaci vikaṭacaṭatkārasāro 'timātraṃ VidSrk_4.22a *(51a)
kailāsādritaṭīṣu dhūrjaṭijaṭālaṃkāracandrāṅkura- VidSrk_47.8a *(1584a)
kailāsituṃ vyavasitā bhavato yaśobhiḥ VidSrk_32.17d *(1011d)
kaivartakarkaśakaragrahaṇacyuto 'pi VidSrk_40.19a *(1351a)
kaiścid vītadayena bhogapatinā niṣkāraṇopapluta- VidSrk_35.28a *(1175a)
kokaprīticakorapāraṇapaṭū jyotiṣmatī locane VidSrk_6.3b *(106b)
kokabhrāntikṣaṇavirahiṇīyan mayākāri haṃsī VidSrk_22.37c *(736c)
koṇākuñcaduronigūhitaśiraḥpucchā harīṇāṃ gaṇāḥ VidSrk_33.28b *(1046b)
koṇe koṇe khalānāṃ parisarasakaṭuḥ kīryate ko 'pi gandhaḥ VidSrk_13.13d *(318d)
ko 'tra tvāṃ śarabhikiśorapariṣaddhaureya dhartuṃ kṣamaḥ VidSrk_33.38b *(1056b)
ko 'trāparādhyati vidhiś ca śaṭhaḥ kuṭhāra- VidSrk_43.4c *(1521c)
kodaṇḍena śarāḥ śaraī ripuśiras tenāpi bhūmaṇḍalaṃ VidSrk_41.27c *(1407c)
ko nāma syād ataṭakuharālokanair yasya kalpaḥ VidSrk_42.50d *(1510d)
ko nāmāntaḥprakṛtikuṭilo durgatiṃ nābhiyāti VidSrk_38.29d *(1282d)
kopaprasādahasitāni kutaḥ śaśāṅke VidSrk_17.34d *(498d)
kopas te mayi niṣphalaḥ priyatame sthāṇau phalaṃ kiṃ bhaved VidSrk_4.6c *(35c)
kopas tvayā yadi kṛto mayi paṅkajākṣi VidSrk_21.37a *(671a)
kopaḥ sakhi priyatame nanu vañcanaiva VidSrk_21.18a *(652a)
kopāṅkuraṃ caraṇayoḥ śaraṇātithiḥ syām VidSrk_21.34b *(668b)
kopena ko 'pi nihito 'dya rasāvatāraḥ VidSrk_21.55d *(689d)
kopo yatra bhrukuṭiracanā nigraho yatra maunaṃ VidSrk_21.14a *(648a)
ko 'py anya eṣa piśuno 'tra bhujaṅgadharmā VidSrk_38.15c *(1268c)
ko bhṛṅgīva na śuṣyati vāñcha na phalam īśvarād aguṇāt VidSrk_42.24b *(1484b)
ko 'yaṃ dvāri hariḥ prayāhy upavanaṃ śākhāmṛgeṇātra kiṃ VidSrk_6.6a *(109a)
ko 'yaṃ bhoḥ śaśinīva locanavatām arke kalaṅkaḥ samaḥ VidSrk_33.47d *(1065d)
ko 'rthaś cetasi vedhasā vinihitas tanvyās tanuṃ tanvatā VidSrk_16.71d *(454d)
ko lokasya sakhi svabhāvakuṭilasyāntargataṃ jñāsyati VidSrk_25.12d *(848d)
ko vā tām abalāṃ vilokya sahasā nātropakṛcchro bhavet VidSrk_23.27d *(778d)
ko vāravindam abhinindati paṅkajātam VidSrk_40.10d *(1342d)
ko vindhyaḥ kaś ca gaurīgurur iti marutām abhyudasto vivekaḥ VidSrk_32.7b *(1001b)
koṣaḥ sphītataraḥ sthitāni paritaḥ patrāṇi durgaṃ jalaṃ VidSrk_16.62a *(445a)
koṣān bobhrati kiṃśukā madhukaraśreṇījuṣaḥ pañcaṣān VidSrk_8.5b *(156b)
ko 'sāv indumukhi prasannahṛdayaḥ kaḥ kumbhikumbhastani VidSrk_19.9b *(567b)
ko 'sāv ekaḥ kathaya sumukhi brahma vā vallabho vā VidSrk_22.16d *(715d)
ko 'sau kāsmi rataṃ tu kiṃ katham api svalpāpi me na smṛtiḥ VidSrk_19.14d *(572d)
ko 'sau kṛtī kathaya ko madanaikabandhur VidSrk_17.42a *(506a)
ko 'sau dhanyaḥ kathaya subhage kasya gaṅgāsarayvos VidSrk_22.36a *(735a)
ko 'sau sundari puṣpasāyakasakhaḥ saubhāgyavārāṃnidhaḥ VidSrk_19.9a *(567a)
ko hi vijñātum arhati VidSrk_37.32d *(1244d)
krandatpheravacaṇḍahātkṛtibhṛtiprāgbhārabhīmais taṭaiḥ VidSrk_44.7b *(1534b)
krandantī patrinādair vigalitatimiras tomadhammillabhārā VidSrk_30.14b *(970b)
kramaparigaladbālyaṃ tanvyā vapus tanute śriyam VidSrk_15.19d *(352d)
kramalaṅghitamugdhabhāvam indoḥ VidSrk_29.45c *(941c)
kramasaralitakaṇṭhaprakramollāsitoras VidSrk_17.59a *(523a)
kramād ūrudvandvaṃ kalayasi ca lāvaṇyalalitam VidSrk_16.39b *(422b)
kramād ūrudvandvaṃ jaraṭhaśaragauraṃ mṛgadṛśaḥ VidSrk_19.21b *(579b)
kramād evāpāṅge sahajam iva līlāmukulitam VidSrk_17.3b *(467b)
kramodañcattāraḥ kramavaśanaman mandamadhuraḥ VidSrk_10.51d *(265d)
krāntaprāntāḥ prasabhavilasadrājahaṃsāvataṃsāḥ VidSrk_11.23b *(288b)
krāmaty eṣa cakorayācakamahaḥ karpūravarṣaḥ śaśī VidSrk_29.59d *(955d)
krimukulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ VidSrk_48.35a *(1628a)
kriyāsakhyenālaṃ girivanasaridgrāmasuhṛdām VidSrk_10.23b *(237b)
kriyāsiddhiḥ sattve bhavati mahatāṃ nopakaraṇe VidSrk_40.4d *(1336d)
krīḍatkarkaṭacakravālavidalajjambālatoyāvilāḥ VidSrk_10.40b *(254b)
krīḍanti kramaśaḥ kṛśīkṛtaruṣaḥ pratyaṅgam aṅgāni me VidSrk_23.11d *(762d)
krīḍanti kroḍalagnaiḥ kapiśiśubhir aviśrāntam antaḥpurāṇi VidSrk_41.25d *(1405d)
krīḍākānanakelimaṇḍapasadām āyuḥ paraṃ kṣīyate VidSrk_42.1d *(1461d)
krīḍākūtakaṣāyitena manasā loko 'yam unmādyate VidSrk_8.23d *(174d)
krīḍākṛttapunaḥprarūḍhaśiraso vīrasya lipsor varam VidSrk_45.2b *(1543b)
krīḍākautukamiśrabhāvam anayā tāmraṃ vahantyānanam VidSrk_17.53b *(517b)
krīḍākroḍatanor navenduviśade daṃṣṭrāṅkure yasya bhūr VidSrk_6.1c *(104c)
krīḍāgopālamūrtir muraripur avatād āttagorakṣalīlaḥ VidSrk_6.26d *(129d)
krīḍā durodarapaṇaḥ pratibhūr anaṅgaḥ VidSrk_19.48b *(606b)
krīḍāpariśramaharaṃ vyajanaṃ ratānte VidSrk_23.13b *(764b)
krīḍāpāṇividhūtikaṅkaṇajhaṇatkāro muhur mūrchati VidSrk_49.4d *(1641d)
krīḍā mugdhamṛgair vayāṃsi suhṛdo naktaṃ pradīpaḥ śaśī VidSrk_48.5c *(1598c)
krīḍāyāṃ viniyojitā vada kṛtaṃ kiṃ kiṃ tvayā digjaye VidSrk_41.66d *(1446d)
krīḍāyuddhacchidurayuvatīhāramuktāḥ patanti VidSrk_41.10d *(1390d)
krīḍāloladigaṅganāsamudayonmuktāḥ kaṭākṣā iva VidSrk_41.34d *(1414d)
krīḍāveśmasu kāminaḥ kuśalayaty etac ca vaktītarat VidSrk_8.19b *(170b)
krīḍāśārikayā nilīya nibhṛtaṃ trātuṃ trapārtāṃ vadhūṃ VidSrk_20.20c *(631c)
krīḍā svargapurandhribhiḥ paricitāḥ sauvarṇavallīsrajaḥ VidSrk_33.8b *(1026b)
krīḍodyānaniketanājirajuṣām aspṛṣṭabhūreṇavaḥ VidSrk_34.11b *(1135b)
kruddhatryambakalocanāgniśikhayā kāmo 'pi dagdhaḥ kila VidSrk_23.18b *(769b)
krudhevedaṃ prāntāruṇam avatu vo locanayugmam VidSrk_3.5d *(29d)
krudhyatpañcānanāgradhvanibharavigaladguggulūdgāragarbhāḥ VidSrk_34.18d *(1142d)
krudhyadgandhakarīndradantamuṣalapreṅkholadīptānala- VidSrk_46.14a *(1576a)
krūrasya cāprabhavataḥ VidSrk_38.46c *(1299c)
krūraṃ dvijihvakuṭilāḥ kva vilāsinas te VidSrk_18.12b *(546b)
krūraḥ sakhi prastara eṣa kāntaḥ VidSrk_22.25b *(724b)
krūrair ullikhitāsmi tatra kusumāny uccinvatī kaṇṭakaiḥ VidSrk_20.21d *(632d)
krūro 'pi prakṛtaṃ vihāya malinām ālambate bhadratām VidSrk_37.23b *(1235b)
kroḍabhrāmyadamandamārutarayasphārībhavadbhāṃkṛti VidSrk_4.13b *(42b)
kroḍasvīkṛtajānuvepathumatāṃ cetaḥ paraṃ sīdati VidSrk_13.7d *(312d)
kroḍād ākṛṣṭamūrter ahamahamikayā caṇḍacañcugraheṇa VidSrk_44.1b *(1528b)
krodhād yatra taduttamāṅgakavalonmīlanmahāvikramaḥ VidSrk_1.10b *(11b)
klamaṃ bhindyād dadyāt praśamasukhapīyūṣalaharīm VidSrk_2.8d *(24d)
klāmyatkaṅkam acakravākam amilanmadgu prayātaplavam VidSrk_9.18b *(208b)
kliṣṭakrauñcam adhārtarāṣṭram apatatkoyaṣṭi niṣṭīṭibhaṃ VidSrk_9.18c *(208c)
kliṣṭāpīnastanaparisarakhedasampadvipakṣāḥ VidSrk_34.17b *(1141b)
kleśaḥ kevalam aṅgulīr dalayatāṃ mauhūrtikānām ayam VidSrk_49.12b *(1649b)
kva khalu paraśucchedaḥ kvāsau digantarasaṃgatiḥ VidSrk_33.35b *(1053b)
kva ca kharaśilāpaṭṭe dhṛṣṭiḥ kva paṅkasurūpatā VidSrk_33.35c *(1053c)
kva candre saundaryaṃ tadadhararuciḥ sātiśayinī VidSrk_16.6c *(389c)
kvacic cūrṇodgāraiḥ kvacid api ca sālaktakapadaḥ VidSrk_20.3b *(614b)
kvacit tāmbūlāṅkaḥ kvacid agarupaṅkāṅkamalinaḥ VidSrk_20.3a *(614a)
kvacid vīṇāgoṣṭhī kvacid amṛtakīrṇāḥ kavigiraḥ VidSrk_48.10a *(1603a)
kvacid vyādhikleśaḥ kvacid api viyogaś ca suhṛdām VidSrk_48.10b *(1603b)
kvacin na krodhas te svapadajitadevas tvam udadher VidSrk_41.80c *(1460c)
kva conmīlanmallīkusumasukumārāḥ kavigiraḥ VidSrk_38.25b *(1278b)
kva jātaṃ bālāyāḥ kva ca viṣayam akṣṇor iyam agāt VidSrk_15.43d *(376d)
kvaṇatkarajapañjarakrakacakāṣajanmānalaḥ VidSrk_6.13d *(116d)
kvaṇadvalayasaṃtatikṣaṇam udañcidoṣkandalī VidSrk_35.35a *(1182a)
kva dhairyaṃ tac cābdher viditam udayādreḥ pratisara- VidSrk_29.29c *(925c)
kva paṅkaḥ kvāmbhojaṃ kvaṇadalikulālāpamadhuraṃ VidSrk_42.45a *(1505a)
kva pātavyā jyotsnāmṛtabhavanagarbhāpi tṛṣitair VidSrk_17.64a *(528a)
kva pūjāsambhāraḥ kva ca tava guṇollāsarabhasaḥ VidSrk_42.40d *(1500d)
kva prasthitāsi karabhoru ghane niśīthe VidSrk_24.10a *(816a)
kva bālāyās te te kva caṭulakaṭākṣā nayamuṣaḥ VidSrk_16.6d *(389d)
kva malayataṭījanmasthānaṃ kva te ca vanecarāḥ VidSrk_33.35a *(1053a)
kva yāyāt kiṃ kuryān mṛgaśiśur ayaṃ daivavaśagaḥ VidSrk_42.48d *(1508d)
kva vā pārīmeyo bata bakuladāmnāṃ parimalaḥ VidSrk_17.64c *(528c)
kva viṣayāḥ kva sukhaṃ kva parigrahaḥ VidSrk_48.14d *(1607d)
kva sampraty uṣṇāṃśur gata iti samanveṣaṇaparās VidSrk_10.37c *(251c)
kvākarāṇāruṣāṃ saṃkhyā VidSrk_37.24a *(1236a)
kvāthotpheṇam ivāttacandanarasaṃ svedaṃ vapur muñcati VidSrk_18.14b *(548b)
kvāpi kasya ca kuto 'pi kāraṇāc VidSrk_40.22a *(1354a)
kvāpi kvāpi gaṇāḥ paṭhanti padaśo nātiprasiddhākṣarām VidSrk_4.25b *(54b)
kvāpi kvāpi madākulākulatayā kāntāparādhagraha- VidSrk_8.5c *(156c)
kvāpi kvāpy anugacchadarjunakathāsambhāralambhāvatīm VidSrk_46.13d *(1575d)
kvāpi svedasamuccayaḥ snapayati kvāpi prakamodgamaḥ VidSrk_17.22c *(486c)
kvāpy aṅgeṣu tuṣānalapratisamaḥ kandarpadarpakramaḥ VidSrk_17.22d *(486d)
kvāmagnaṃ sthalam asti nāma tad ibhīvoddāmasaudāminī- VidSrk_10.21c *(235c)
kvāmbhodhiḥ kva ca setubandhaghaṭanā kvottīrya laṅkājayaḥ VidSrk_40.36b *(1368b)
kvālāpāḥ komalās te kva sa madanadhanurbhaṅguro bhrūvilāsaḥ VidSrk_48.26b *(1619b)
kṣaṇam api sukhaṃ yasmin prāpte gate ca na labhyate VidSrk_22.35c *(734c)
kṣaṇam abhimukhaṃ lajjālolair muhur mukulīkṛtaiḥ VidSrk_17.44b *(508b)
kṣaṇamukulaniveśāndolanavyāpṛtānām VidSrk_8.32b *(183b)
kṣaṇaṃ vinyasyantyā jagad api na mūlyaṃ mṛgadṛśaḥ VidSrk_19.3d *(561d)
kṣaṇaṃ śroṇau pāṇī kṣaṇam api kucāgre priyadṛśoḥ VidSrk_19.3c *(561c)
kṣaṇāt prabodham āyāti VidSrk_43.6a *(1523a)
kṣaṇād antaḥśalyaṃ tapati patir adyāpi na rucām VidSrk_30.2d *(958d)
kṣaṇād uccagrīvo rasayati lasaddīrgharasanaḥ VidSrk_44.11d *(1538d)
kṣaṇād enaṃ tāmyattimimakaram āpāsyati muniḥ VidSrk_33.7d *(1025d)
kṣaṇena viṣatāṃ yānti VidSrk_38.27c *(1280c)
kṣatakṣāro hāraḥ sa khalu puṭapāko malayajaḥ VidSrk_18.20b *(554b)
kṣatāṅgo 'yaṃ rāhur vikalamahimā śītakiraṇaḥ VidSrk_49.34b *(1671b)
kṣatiṣu ca daśanānām aṅganāyāḥ saśeṣaḥ VidSrk_20.15b *(626b)
kṣapāṃ kṣāmīkṛtya prasabham apahṛtyāmbu saritāṃ VidSrk_10.37a *(251a)
kṣamābhāre dhuryaḥ sa punar iha nāsīn na bhavitā VidSrk_36.14b *(1206b)
kṣaratkṣatajanirjharaprativibhāvitasvākṛteḥ VidSrk_6.40b *(143b)
kṣāntaṃ na kṣamayā gṛhocitasukhaṃ tyaktaṃ na saṃtoṣataḥ VidSrk_48.39a *(1632a)
kṣāmakṣmāruhi mandam unmadhulihi svacchandakundadruhi VidSrk_9.4b *(194b)
kṣāmā tanur gatiḥ khinnā VidSrk_25.10a *(846a)
kṣārīkṛtaṃ ca vaḍavādahane hutaṃ ca VidSrk_33.23c *(1041c)
kṣipati sumanomālāśeṣaṃ pradīpaśikhāṃ prati VidSrk_19.33b *(591b)
kṣiptaḥ kṣīragṛhe na dugdhajaladhiḥ koṣe na hemācalo VidSrk_41.66a *(1446a)
kṣiptaḥ pādatale tadekaśaraṇo manye ciraṃ sthāsyasi VidSrk_49.13d *(1650d)
kṣiptādhidṛṣṭilakṣyīkṛtapalaśakalaḥ pakkaṇaprāṅgaṇeṣu VidSrk_35.3b *(1150b)
kṣiptāstrasya puradruho vijayate sandhānasīmāśramaḥ VidSrk_4.2d *(31d)
kṣipto hastāvalagnaḥ prasabham abhihato 'py ādadānāṃśukāntaṃ VidSrk_4.20a *(49a)
kṣiprakṣiptakapardamuṣṭikalanāṃ kurvanty amūs tārakāḥ VidSrk_30.1b *(957b)
kṣipraṃ kṣiprakaras tataḥ prahaṇanaṃ prārabdham aṅgeṣv api VidSrk_41.50b *(1430b)
kṣipre roṣiṇi śarmaśoṣiṇe vinā hetuṃ jagatploṣiṇi VidSrk_38.19b *(1272b)
kṣīṇakṣīṇā tadanu bhajate sāpi samyakprasādam VidSrk_8.33b *(184b)
kṣīṇāny eva tamāṃsi kiṃ tu dadhati prauḍhiṃ na samyag dṛśo VidSrk_30.9a *(965a)
kṣīṇāyur gatiṣu tvarā smitam api bhrūlāsyalīlāsakham VidSrk_15.50b *(383b)
kṣīyante suratāntare 'pi na dṛśāṃ pātrīkṛtāṃ kāmibhiḥ VidSrk_13.5c *(310c)
kṣīrakṣmāruhi vāyaso madhuravāg vāmā śiveti dhruvaṃ VidSrk_41.69c *(1449c)
kṣīranyastaṃ tulayati mahānīlaratnaṃ kṛpāṇaḥ VidSrk_41.3d *(1383d)
kṣīrābdher api śeṣato 'pi phaṇinaś caṇḍīśahāsād api VidSrk_32.3b *(997b)
kṣīrābdher navanītakūṭam avanītāpārtitoyopalaḥ VidSrk_29.59b *(955b)
kṣīrābdher mathane 'bhavad diviṣadāṃ lakṣmīr asāv astu vaḥ VidSrk_6.23d *(126d)
kṣīrāmburāśim avalokaya śeṣanālam VidSrk_36.2c *(1194c)
kṣīrāmbhodhirasāyanaṃ kamalinīnidrauṣadhīpallavo VidSrk_29.40c *(936c)
kṣīrodāmbhasi majjatīva divasavyāpārakhinnaṃ jagat VidSrk_29.31c *(927c)
kṣīvotsaṅgakuraṅgam aindavam idaṃ tadbimbam ujjṛmbhate VidSrk_29.15d *(911d)
kṣutkṣāmāḥ śiśavaḥ śavā iva tanur mandādaro bāndhavo VidSrk_39.4a *(1307a)
kṣudhākṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ VidSrk_49.59b *(1696b)
kṣubdhakṣīradhivīcisaṃcayagataprāleyapādopamaḥ VidSrk_2.3b *(19b)
kṣetreṣv adya yatiṣyate janapadaḥ sasyeṣu paryutsukaḥ VidSrk_10.29b *(243b)
kṣetropāntapalāyamānaśaśakadvandvaṃ parīkṣyāparān VidSrk_12.8a *(300a)
kṣepā eva tavāharanti hṛdayaṃ kiṃ sambhrameṇāmunā VidSrk_17.2b *(466b)
kṣepīyaḥpavanābhighātarabhasotkṣepair ahaḥ pakṣibhiḥ VidSrk_9.8d *(198d)
kṣepīyāḥ kṛṣṇasārā narahṛdayabhidas tāravakrūraśalyāḥ VidSrk_14.2b *(324b)
kṣemaṃ te sakhi nirvṛte nanu samaṃ kāntena yūyaṃ gatāḥ VidSrk_22.18b *(717b)
kṣemaṃ bhadra kalindarājatanayātīre latāveśmanām VidSrk_24.2b *(808b)
kṣemaṃ me 'nyad yugāntāvadhi tapatu bhavān yadyaśoghoṣaṇābhir VidSrk_32.9c *(1003c)
kṣoṇīmaṇḍalam ekaviṃśatim idaṃ vārāñ jitaṃ yady api VidSrk_45.6b *(1547b)
kṣobhaṃ dhatte yad api bahalaḥ snigdhalāvaṇyapaṅkaḥ VidSrk_15.32b *(365b)
kṣobhaṃ yad eti na manāg api tena manye VidSrk_16.38c *(421c)
kṣobhoḍḍīnavihaṃgamaṇḍalakṛtālīkātapatraṃ saraḥ VidSrk_31.8d *(988d)
kṣmāyāmakṣāmakīrtiṃ kuśalayati mahābhūbhujaṃ bhojyadevam VidSrk_32.9b *(1003b)
khagānāṃ ke meghāḥ ka iva vihagā vā jalamucām VidSrk_40.30c *(1362c)
khaḍgī saśabdam atha pustakavān sacintaṃ VidSrk_3.3a *(27a)
khadyotacchuritāndhakārapaṭalāḥ spaṣṭasphuradvidyutaḥ VidSrk_10.14a *(228a)
khadyotānumitopakaṇṭhataravaḥ puṣṇanti gambhīratām VidSrk_10.38c *(252c)
khanati na khuraiḥ kṣoṇīpṛṣṭhaṃ na nardati sādaraṃ VidSrk_40.20a *(1352a)
kharjūradrumadadhnajaṅghamasitatvaṅnaddhaviṣvaktata- VidSrk_44.6c *(1533c)
kharvagranthivimuktasandhivikasadvakṣaḥsphuratkaustubhaṃ VidSrk_6.21a *(124a)
khalavṛndaṃ śmaśānaṃ ca VidSrk_38.6a *(1259a)
khalaṃ dṛṣṭvaiva sādhūnāṃ VidSrk_38.47a *(1300a)
khalaḥ kiṃcid vākyaṃ racayati ca vistārayati ca VidSrk_38.13b *(1266b)
khalānāṃ kharjūrakṣitiruhakaṭhoraṃ kva ca manaḥ VidSrk_38.25a *(1278a)
khalollāpāḥ soḍhāḥ katham api parārādhanaparair VidSrk_42.11a *(1471a)
khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāpito mūrdhani VidSrk_40.11a *(1343a)
khinnāḥ smaḥ svaparopakārakaraṇaklībāṃ vahantas tanum VidSrk_42.44d *(1504d)
khurāghātaiḥ śṛṅgaiḥ pratidinam alaṃ hanti pathikān VidSrk_49.46a *(1683a)
khedās te katham īdṛśaḥ priyatame tvannetravahner vibho VidSrk_5.5a *(75a)
khedenevānatāsu skhaladalirasanāsv abjinīpreyasīṣu VidSrk_27.10c *(867c)
khedo 'smāsu na me 'parādhyati bhavān sarve 'parādhā mayi VidSrk_21.19b *(653b)
khelācañcalasaṃcarannijapadapreṅkholalīlāmilat- VidSrk_1.11a *(12a)
khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ VidSrk_37.10b *(1222b)
gaganatalataḍāgaprāntasīmni pradoṣa- VidSrk_29.36a *(932a)
gaganasaritaṃ dhatte mūrdhnā haro na nagātmajām VidSrk_40.28b *(1360b)
gaganodadhipaśimāntalagno VidSrk_30.22c *(978c)
gaṅgātīre himagiriśilābaddhapadmāsanasya VidSrk_48.37a *(1630a)
gaṅgātuṅgataraṅgasarpavasatir valmīkalakṣmīr iva VidSrk_4.26b *(55b)
gaṅgāvāriṇy agādhe jhaṭiti harajaṭājūṭato dattajhampaḥ VidSrk_5.21b *(91b)
gaṅgāsāgarasaṃgamaḥ punar ivāpūrvaḥ samunmīlati VidSrk_49.26d *(1663d)
gacchati puraḥ śarīraṃ dhāvati paścād asaṃsthitaṃ cetaḥ VidSrk_17.27a *(491a)
gaccha trape virama dhairya dhiyaḥ kim atra VidSrk_42.42a *(1502a)
gacchanty astagireḥ śiras tadanu ca cchāyādaridraḥ śaśī VidSrk_30.16b *(972b)
gacchantyā muhur arpitaṃ mṛgadṛśā tārasphuradvīkṣaṇaṃ VidSrk_17.22a *(486a)
gajapatimukhodgīrṇair āpyair api trasareṇubhiḥ VidSrk_31.4c *(984c)
gaṇanā laghucetasām VidSrk_37.29b *(1241b)
gaṇayati tasya guṇān mano na doṣān VidSrk_22.24b *(723b)
gaṇayati na hi kṣudro lokaḥ parigrahaphalgutām VidSrk_48.35d *(1628d)
gaṇitagarimā śroṇir madhyaṃ nibaddhavalitrayaṃ VidSrk_15.19a *(352a)
gaṇḍaḥ pāṇiniṣevaṇāc ca yad ayaṃ saṃkrāntapañcāṅguliḥ VidSrk_22.13b *(712b)
gaṇḍūṣīyati paṅkajīyati phaṇī bhṛṅgīyati śrīpatiḥ VidSrk_36.17d *(1209d)
gaṇḍe pāṇḍarimā na patramakarī śvāsā mukhe na smitam VidSrk_22.22b *(721b)
gaṇḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer VidSrk_5.14c *(84c)
gataprāyā rātriḥ kṛśatanu śaśī śīryata iva VidSrk_21.20a *(654a)
gatayā karṇagocaram VidSrk_50.13d *(1710d)
gatavati rajanīnāthe kajjalamalinaṃ vapur vahasi VidSrk_33.89b *(1107b)
gataṃ ca sakalaṃ vayaḥ VidSrk_42.52d *(1512d)
gataḥ kālo yatra priyasakhi mayi premakuṭilaḥ VidSrk_48.6a *(1599a)
gatā drāṅ mudrāpi kva nu kumudakoṣasya sarasaḥ VidSrk_29.29b *(925b)
gatāḥ pāṃśukrīḍāṃ viṣayaparipāṭīm upaśamam VidSrk_48.28b *(1621b)
gatir mandā sāndraṃ jaghanam udaraṃ kṣāmam atanuḥ VidSrk_15.43a *(376a)
gatīnām ārambhaḥ kisalayitalīlāparimalaḥ VidSrk_15.34c *(367c)
gate jyotsnāsitavyoma- VidSrk_29.55a *(951a)
gate daivāc choṣaṃ varasarasi tatraiva taralā VidSrk_33.25c *(1043c)
gate premābandhe hṛdayabahumāne vigalite VidSrk_21.63a *(697a)
gato dūraṃ candro jaṭharalavalīpāṇḍuravapur VidSrk_21.21a *(655a)
gato moho 'smākaṃ smarasamarabāṇavyatikara- VidSrk_48.27c *(1620c)
gatvaraṃ vasu vimṛśya viśiṣṭaḥ VidSrk_49.49b *(1686b)
gatvaryo yauvanaśriyaḥ VidSrk_48.32b *(1625b)
gatvā brūhi yathādya te dayitayā mānaḥ samālambitaḥ VidSrk_21.42b *(676b)
gantavyaṃ bhavayā na tad gṛham iti tvaṃ vāryase yāsi cet VidSrk_49.13b *(1650b)
gantavyā dayitasya me 'dya vasatir mugdheti kṛtvā matim VidSrk_24.20b *(826b)
gandhāndhair abhito madhuvratakulair utpakṣmabhiḥ sthīyate VidSrk_27.11b *(868b)
gandhena sphuratā manāg anusṛto bhaktasya sarpiṣmataḥ VidSrk_35.41c *(1188c)
gabhīre tan nābhīkuharapariṇāhe 'dhvani sakṛt VidSrk_31.10c *(990c)
gamanam alasaṃ śūnyā dṛṣṭiḥ śarīram asauṣṭhavaṃ VidSrk_23.1a *(752a)
gambhīrakramapañcamonmadapikadhvānocchaladgītayaḥ VidSrk_8.17c *(168c)
gambhīranīrasarasīr api paṅkaśeṣāḥ VidSrk_41.44a *(1424a)
gambhīrāmbhodharāṇām aviralanipatadvāridhārāninādān VidSrk_10.16a *(230a)
garjaty eva kṣipati viṣamaṃ vaidyutaṃ vahnim anyaḥ VidSrk_33.58b *(1076b)
garjābhiḥ kṣaṇajarjarīkṛtaghanānuttāladhārāravāḥ VidSrk_10.21b *(235b)
garbhagranthiṣu vīrudhāṃ sumanaso madhye 'ṅkuraṃ pallavā VidSrk_8.15a *(166a)
garbhaṃ bibhrati kiṃśukā iva diśāṃ tāpāya vahnyaṅkuram VidSrk_8.16b *(167b)
garvāyante palālaṃ prati pathikaśataiḥ pāmarāḥ stūyamānā VidSrk_12.5a *(297a)
galatpaṭasamunmiṣatkucataṭīnakhāṅkāvalī VidSrk_35.35b *(1182b)
galanmānāveśās taruṇaramaṇīr nāgara iva VidSrk_29.5b *(901b)
galallālākledasnapitanijacañcūbhayapuṭāḥ VidSrk_44.10d *(1537d)
galitavibhavasyājñevādya dyutir masṛṇā raveḥ VidSrk_13.12b *(317b)
gāḍhagranthipraphulladgalavikalaphaṇāpīḍaniryadviṣāgni- VidSrk_4.10a *(39a)
gāḍhaprasaktir abhavaṃ bata vāruṇītaḥ VidSrk_30.15b *(971b)
gāḍhaṃ navoḍhām upagūḍhavantam VidSrk_26.4b *(857b)
gāḍhaṃ nikhāta iva me hṛdaye kaṭākṣaḥ VidSrk_17.19d *(483d)
gāḍhaṃ mekhalayā balān niyamitaḥ karṇotpalais tāḍitaḥ VidSrk_49.13c *(1650c)
gāḍhāntardavathoḥ prataptasaralāḥ śvāsā hareḥ pāntu vaḥ VidSrk_6.33d *(136d)
gāḍhāmreḍaṃ malayamarutaḥ śṛṅkhalādāma datta VidSrk_23.6b *(757b)
gāḍhāvadhaḥkṛtavalitritayau susaṅgau tuṅgau stanāv iti tayos talam ārt VidSrk_18.22a *(556a)
gātrāpavṛttibharakharvitaśeṣam avyād VidSrk_6.18c *(121c)
gātrair girā ca vikalaś caṭum īśvarāṇāṃ VidSrk_43.9a *(1526a)
gāmbhīryaṃ kim ayaṃ jahāti kim ayaṃ puṣṇāti nāmbhodharān VidSrk_33.37c *(1055c)
gāyati hi nīlakaṇṭho nṛtyati gaurī taḍit taralatārā VidSrk_10.30a *(244a)
gāyan goyuddhagītīr uparacitaśiraḥśekharaḥ pragraheṇa VidSrk_6.26b *(129b)
gāhante śaṣparājīr abhinavaśalabhagrāsalokā balākāḥ VidSrk_10.50b *(264b)
giriḥ kailāso 'yaṃ daśavadanakeyūravilasan- VidSrk_47.6a *(1582a)
gītākarṇanamodamuktayavasagrāsābhilāṣo vada VidSrk_32.13c *(1007c)
gītāvarjitamugdhavātahariṇaśreṇīparītāntikāḥ VidSrk_9.7b *(197b)
gīyante nagareṣu nāgarajanapratyūṣanidrānudo VidSrk_30.24c *(980c)
gīrvāṇendraphaṇīndrayor api dadau śaṅkāṃ viśaṅko 'pi yaḥ VidSrk_45.18d *(1559d)
guñjatkuñjakuṭīrakuñjaraghaṭāvistīrṇakarṇajvarāḥ VidSrk_46.5a *(1567a)
guñjatkuñjakuṭīrakauśikaghaṭāghūtkāravatkīcaka- VidSrk_47.1a *(1577a)
guñjatkuñjakuṭīrakauśikaghaṭāghūtkārasaṃvallita- VidSrk_44.7a *(1534a)
guṇakaṇikān api sujanaḥ śaśilekhām iva śivaḥ śirasi kurute VidSrk_38.35a *(1288a)
guṇavatpātra mātraika- VidSrk_37.39a *(1251a)
guṇavatyaḥ kulīnebhyo VidSrk_42.16c *(1476c)
guṇavad aguṇavad vā kurvatā karmajātaṃ VidSrk_49.29a *(1666a)
guṇavṛddhir varṇalopadvandvanipātopasargasaṃkīrṇā VidSrk_16.34a *(417a)
guṇaṃ vā doṣaṃ vā gaṇayati na dānavyasanitā VidSrk_40.47d *(1379d)
guṇaḥ samadhirohati VidSrk_37.28b *(1240b)
guṇenaiva nikṛntati VidSrk_38.36d *(1289d)
guṇais tulyaḥ ko 'pi kvacid api kim aśrāvi bhavatā VidSrk_41.79b *(1459b)
guṇotkarṣadveṣāt prakṛtimahatām apy asadṛśaṃ VidSrk_38.13a *(1266a)
guṇo yāti digantaram VidSrk_41.41d *(1421d)
guṇo vā vṛddhir vā satatam upakārāya jagatāṃ VidSrk_41.7c *(1387c)
gurujanabhayabhājāṃ ke 'pi te bhrūvilāsāḥ VidSrk_15.6d *(339d)
guruṇā stanabhāreṇa VidSrk_17.43a *(507a)
gurutāṃ jaghanastanayoḥ sraṣṭur muṣṭyonnamayya tulitavataḥ VidSrk_16.21a *(404a)
gurur api galati vivekaḥ skhalati ca cittaṃ vinaśyati prajñā VidSrk_49.8a *(1645a)
gurur garbhārambhaḥ klamayati kalatraṃ balibhujaḥ VidSrk_9.5a *(195a)
gurvī vallabhatā jaḍair adhigatā doṣākaraḥ sevyate VidSrk_9.1c *(191c)
guhyapidhānaikaparaḥ sujano vastrāyate sadā piśunam VidSrk_37.35a *(1247a)
guhyāni prakaṭīkaroti ghaṭayaty anyonyavairāśrayān VidSrk_38.21c *(1274c)
gṛdhrā mūrdhānam ūrdhvaṃ nabhasi rabhasino lāghavenoddharanti VidSrk_41.51d *(1431d)
gṛdhrair ārabdhapakṣadvitayavidhutibhir baddhasāndrāndhakāre VidSrk_44.9b *(1536b)
gṛhāṇainaṃ mugdhe vrajatu tava kaṇṭhapraṇayitām VidSrk_21.24c *(658c)
gṛhād vāraṃvāraṃ nirasarad atha prāviśad atha VidSrk_24.24d *(830d)
gṛhītaniṣpandamṛgo niśākaraḥ VidSrk_29.50d *(946d)
gṛhītaprotkṣiptabhramitamasṛṇodgīrṇamuśalāḥ VidSrk_13.9d *(314d)
gṛhṇan keśeṣv apāstaś caraṇanipatito nekṣitaḥ sambhrameṇa VidSrk_4.20b *(49b)
gṛhṇāti keśaracanāsu ruṣeva nārīḥ VidSrk_28.8d *(892d)
gṛhṇāti yuktam itarac ca jahāti dhīmān VidSrk_40.42a *(1374a)
gṛhṇāty anantakandharaḥ VidSrk_40.45d *(1377d)
gṛhṇānaiḥ kacam ālikhadbhir adharaṃ vidrāvayadbhiḥ kucau VidSrk_41.43b *(1423b)
gṛhṇītāhnāya sarve bhuvi bhuvanabhujaś cāmaraṃ vā diśo vā VidSrk_41.51b *(1431b)
gehād bahir virama cāpalam astu dūram VidSrk_15.10a *(343a)
gehinyā paritoṣabāṣpataralām āsajya dṛṣṭiṃ mukhe VidSrk_17.48b *(512b)
gehinyā sphuṭitāṃśukaṃ ghaṭayituṃ kṛtvā sakāku smitaṃ VidSrk_39.4c *(1307c)
gehe gehe vipaṇiṣu tathā catvare pānagoṣṭhyām VidSrk_32.2c *(996c)
gotre sākṣād ajani bhagavān eṣa yat padmayoniḥ VidSrk_16.61a *(444a)
gonāsāya niyojitāgadarajāḥ sarpāya baddhauṣadhiḥ VidSrk_5.32a *(102a)
gopastrīnayanotsavo vitaratu śreyāṃsi vaḥ keśavaḥ VidSrk_6.7d *(110d)
gopān gogarbhiṇīnāṃ sukhayati bahulo rātriromanthabāṣpaḥ VidSrk_12.5b *(297b)
gobhir navīnabisatantuvitānagaurair VidSrk_29.49c *(945c)
gomāyavaḥ śakunayaś ca śunāṃ gaṇo 'yaṃ VidSrk_48.43a *(1636a)
gorocanārucakabhaṅgapiśaṅgitāṅgas VidSrk_29.49a *(945a)
gorocanāharitababhru bahiḥpalāśam VidSrk_11.15c *(280c)
golāṅgūlavimardasambhramavaśād udyānadevīgiraḥ VidSrk_41.32d *(1412d)
gauratviṣāṃ kucataṭeṣu kapolapīṭheṣv VidSrk_29.53a *(949a)
gaurāṅgīvadanopamāparicitas tārāvadhūvallabhaḥ VidSrk_29.6b *(902b)
gaurī krudhyatu vartate yadi na te tat ko 'pi citte yuvā VidSrk_22.13c *(712c)
gaurīgirīśacaritānukṛtiṃ dadhānaḥ VidSrk_5.24b *(94b)
gaurīpatīkṣaṇaśikhijvalito manobhūḥ VidSrk_16.58b *(441b)
gaurīpādānataḥ śambhur VidSrk_4.14c *(43c)
gaurīmātuḥ kim api kim api vyāhṛtaṃ karṇamūle VidSrk_5.10d *(80d)
gaurīmukhatiraskāra- VidSrk_4.35c *(64c)
gaurīvibhajyamānārdha- VidSrk_5.8a *(78a)
gaurīhastaguṇapravṛddhavapuṣaḥ puṣyanti dhātreyaka- VidSrk_47.8c *(1584c)
gaurīṃ hastayugena ṣaṇmukhavaco roddhuṃ nirīkṣyākṣamāṃ VidSrk_5.32c *(101c)
gaur ekaḥ sa ca lāṅgale 'py akuśalas tanmātrasāraṃ dhanam VidSrk_40.18b *(1350b)
granthicchedasamudyataṃ ca hṛdayaṃ dolāyate subhruvām VidSrk_8.5d *(156d)
granthipragrathitaṃ karadvayam upary uttānam āvibhratā VidSrk_15.37b *(370b)
granthyudbhāsini bhaṅgam ogham aghavan mātaṅgadantodyame VidSrk_45.21b *(1562b)
grastaṃ hanta niśācarair iva tamaḥstobhaiḥ samastaṃ jagat VidSrk_28.7b *(891b)
grahagrāmagrastā vayam iti jano 'yaṃ pralapati VidSrk_49.34d *(1671d)
grahaparikavalitatanur api ravir iha bodhayati padmaṣaṇḍāni VidSrk_40.44a *(1376a)
grahas tasyāsthāne gurur ucitamārge sa nirataḥ VidSrk_46.10b *(1572b)
grahoḍūnāṃ cakraṃ nabhasi likhitaproñchitam iva VidSrk_10.48b *(262b)
grāmā nistṛṇajīrṇakuḍyabahulāḥ svairaṃ bhramadbabhravaḥ VidSrk_35.28c *(1175c)
grāmāntāś ca masūradhūsarabhuvaḥ smeraṃ yamānīvanam VidSrk_13.16b *(321b)
grāmānteṣu navīnasasyahariteṣūddāmacandrātapa- VidSrk_11.14c *(279c)
grāmās tuṣārabandhuragomayāgni- VidSrk_12.11c *(303c)
grāme 'smin pathikāya naiva vasatiḥ pānthādhunā dīyate VidSrk_49.24a *(1661a)
grāvaśreṇīnikaṣamasṛṇakṣuṇṇakeyūrapatraḥ VidSrk_6.39d *(142d)
grāsatrāsapracalaśapharasmeranīrās taṭinyaḥ VidSrk_11.23d *(288d)
grāsabhraśyatkarālaślathapiśitaśavāgragrahe muktanādam VidSrk_44.13b *(1540b)
grāsārthinī nabhasi visphurati sma saṃdhyā VidSrk_27.15d *(872d)
grīvābhaṅgābhirāmaṃ muhur anupatati syandane dattadṛṣṭiḥ VidSrk_35.2a *(1149a)
grīvābhyarṇamilatkalāpaviṭapā nṛtyanti kekābhṛtaḥ VidSrk_10.22d *(236d)
grīvālaṃkaraṇaśriyaḥ śamasaritpūrotsalacchīkarāḥ VidSrk_1.6b *(7b)
grīvāṃ pratyavalambya sambhramabalair āhanyamānaḥ karaiḥ VidSrk_41.61b *(1441b)
ghaṭayati ghanaṃ kaṇṭhāśleṣaṃ sakampapayodharā VidSrk_24.18b *(824b)
ghaṇṭādhvaner ivāntaś ciram anubadhnāti saṃskāraḥ VidSrk_37.41b *(1253b)
ghanaūrū tasyā yadi yadi vidagdho 'yam adharaḥ VidSrk_16.17a *(400a)
ghanatamatimiraghuṇotkarajagdhānām iva patanti kāṣṭhānām VidSrk_28.5a *(889a)
ghanavāsanair mayūkhaiḥ kusumbhakusumāyate taraṇiḥ VidSrk_27.19b *(876b)
ghanaśroṇībimbe nayanamukule cādharadale VidSrk_29.5c *(901c)
ghanaśvāsotkṣepair jvalayati muhur mṛtyuvaśinī VidSrk_22.9d *(708d)
ghanāmodāhūtabhramarabharajhaṅkāramadhurām VidSrk_33.14b *(1032b)
ghanair baddhavyūhaiḥ kim idam atighoraṃ vyavasitam VidSrk_10.48d *(262d)
ghanair muktā dhārāḥ sapadi payasas tān prati muhuḥ VidSrk_40.30b *(1362b)
ghanaiḥ śephālīnāṃ hṛdayanibiḍāśliṣṭavasudhaiḥ VidSrk_11.6a *(271a)
ghanoruprāgbhāraṃ nidhimukham ivāmudritam aho VidSrk_23.7c *(758c)
gharmatviṣi sphuritaratnaśilākrameṇa VidSrk_27.22a *(879a)
gharmāmbhovigamāgamavyatikaraśrīvāhino vāsarāḥ VidSrk_10.4d *(218d)
ghātāruntudam apy aho katham ayaṃ manthācalaḥ soḍhavān VidSrk_47.4b *(1580b)
ghāsagrāsābhilāṣād anavaratacalatprothatuṇḍas turaṅgo VidSrk_35.19c *(1166c)
ghūrṇantī kila sāpi hūṃkṛtavatī śūnyaṃ sakhī dakṣiṇā VidSrk_19.44d *(602d)
ghoṣaṇāpaṭuḍiṇḍimaḥ VidSrk_39.21d *(1324d)
ghoṣastrībhir divasaviratau bhāti nirviśyamānaḥ VidSrk_12.10d *(302d)
cakitam iha na dṛṣṭaṃ mūḍha tad vañcito 'si VidSrk_17.7d *(471d)
cakoranayanāruṇā bhavati dik ca sautrāmaṇī VidSrk_30.18d *(974d)
cakorākṣi kṣipraṃ jahihi jahihi premalaḍitam VidSrk_21.21d *(655d)
cakorān bibhrāṇaṃ sarasiruhapāṇer avatu vaḥ VidSrk_2.1d *(17d)
cakorair uḍḍīnair jhaṭiti kṛtaśaṅkāḥ pratipadaṃ VidSrk_24.25c *(831c)
cakrasambhāriṇi krūre VidSrk_38.45a *(1298a)
cakrākārakarālakesarasaṭāsphārasphuratkandharam VidSrk_35.24b *(1171b)
cakrāṅkāṇām aviralajalair ārdraviśleṣabhājāṃ VidSrk_27.1c *(858c)
cakrā bandīkṛtavirahakṛccandralekhā ivaite VidSrk_30.21d *(977d)
cakṣur āśrayate kāmaḥ VidSrk_38.46a *(1299a)
cakṣur jātam aho prapañcacaturaṃ jātāgasi preyasi VidSrk_21.7d *(641d)
cakṣur bhūri kathaṃkathaṃcid agamat preyāṃsam eṇīdṛśaḥ VidSrk_17.26d *(490d)
cakṣur mecakam ambujaṃ vijayate vaktrasya mitraṃ śaśī VidSrk_16.36a *(419a)
cakṣurlagnam ivātimāṃsalamasīvarṇāyate yan nabhaḥ VidSrk_28.4a *(888a)
cakṣuścumabavighnitādharasudhāpānaṃ mukhaṃ śuṣyati VidSrk_23.11a *(762a)
cakṣuḥ saṃhara bāṣpavegam adhunā kasyāgrato rudyate VidSrk_42.39d *(1499d)
cañcaccañcalacañcuvañcitacalaccūḍāgram ugraṃ patac- VidSrk_35.24a *(1171a)
cañcaccañcuguṇodaraiḥ śithilitaprāyāṃsam utpakṣmala- VidSrk_9.8a *(198a)
cañcaccañcūdvṛtārdhacyutapiśitalavagrāsasaṃvṛddhagardhair VidSrk_44.9a *(1536a)
cañcaccārumarīcisaṃcayamucāṃ cūḍāmaṇīnāṃ rucaḥ VidSrk_41.22d *(1402d)
cañcaccolāñcalāni pratisaraṇarayavyastaveṇīni bāhor VidSrk_17.67a *(531a)
cañcatpakṣābhighātaglapitahutabhujaḥ prauḍhadhāmnaś citāyāḥ VidSrk_44.1a *(1528a)
caṭaccaṭiti carmiṇi cchamiti cocchalacchoṇite VidSrk_6.13a *(116a)
caṇḍālacandradhavalāsu niśāsu tasyāḥ VidSrk_18.4d *(538d)
caṇḍāṃśor api raśmayaḥ pratidiśaṃ mlānās tvam eko yuvā VidSrk_24.4c *(810c)
caṇḍīkeśariṇo vṛṣaṃ ca bhujagān sūnor mayūrād api VidSrk_5.27b *(97b)
caṇḍīśadarpadalanāt prabhṛti smarasya VidSrk_16.37a *(420a)
caturvarṇāśramo bhavān VidSrk_41.5d *(1385d)
candra iva padmalakṣmīṃ na kṣamate paraguṇaṃ piśunaḥ VidSrk_38.35b *(1288b)
candracāmaracārave VidSrk_4.19b *(48b)
candraṃ candanakardamena likhitaṃ sā mārṣṭi daṣṭādharā VidSrk_18.7a *(541a)
candraṃ cūrṇayata kṣaṇāc ca kaṇaśaḥ kṛtvā śilāpaṭṭake VidSrk_23.46c *(797c)
candraṃ cūrṇīkuruta ca śilāpaṭṭake piṣṭapeṣam VidSrk_23.6d *(757d)
candraṃ marmarayanti parpaṭam iva krūrā raver aṃśavaḥ VidSrk_9.24d *(214d)
candraṃ sundarayanti muktatuhinaprāvārayā jyotsnayā VidSrk_8.10c *(161c)
candraḥ kṣayī prakṛtivakratanur jaḍātmā VidSrk_40.40a *(1372a)
candraḥ kṣīram api kṣaraty avirataṃ dhārāsahasrotkarair VidSrk_29.31a *(927a)
candraḥ sundari dṛśyatām ayam itaś caṇḍīśacūḍāmaṇiḥ VidSrk_29.6c *(902c)
candreṇāliṅgitāyās timiranivasane sraṃsamāne rajanyāḥ VidSrk_29.24b *(920b)
candrairāvatakaustubhāḥ sthitim ivāmanyanta dugdhodadhau VidSrk_32.16b *(1010b)
candro jaḍaḥ kadalakāṇḍam akāṇḍaśītam VidSrk_16.65a *(448a)
candro na śuklayati cātmagataṃ kalaṅkam VidSrk_40.41b *(1373b)
candro 'py alaṃ bhuvanamaṇḍalamaṇḍanāya VidSrk_36.10b *(1202b)
candro vidhūya timirāvaraṇaṃ niśāyāḥ VidSrk_29.48b *(944b)
camatkāro gūḍhaṃ karajapadam āsāṃ kathayati VidSrk_20.23d *(634d)
caraṇapatito 'ṅguṣṭhāgreṇāpy ayaṃ na hato janaḥ VidSrk_21.53b *(687b)
carati vimuktāhāraṃ vratam iva bhavato ripustrīṇām VidSrk_41.54b *(1434b)
carati śītabhayād iva satvaraḥ VidSrk_34.13b *(1137b)
caraś cakṣuḥ karṇe kathayitum agāt satvaram iva VidSrk_15.29b *(362b)
caritrāṇi mahātmanām VidSrk_37.19d *(1231d)
carcāyāḥ katham eṣa rakṣati sadā sadyonṛmuṇḍasrajaṃ VidSrk_5.27a *(97a)
calatpakṣadvandvaprabhavamaruduttambhitarajaḥ- VidSrk_35.15c *(1162c)
caladbarhacchatraśriyam iva dadhāno 'tirucirām VidSrk_5.23c *(93c)
calaṃ sūkṣmaṃ lakṣyaṃ vyavahitam amūrtaṃ kva ca manaḥ VidSrk_23.34b *(785b)
calāpāṅgāṃ dṛṣṭiṃ spṛśasi bahuśo vepathumatīṃ VidSrk_17.51a *(515a)
calāḥ sthirā veti vitarkayantyo dhārāḥ karāgrair abalāḥ spṛśnati VidSrk_10.27b *(241b)
calitaśabarasenādattagośṛṅgacaṇḍadhvanicakitavarāhavyākulā vindhyapādā VidSrk_47.11b *(1587b)
calitaśiśudaśānāṃ yauvanārambharekhā- VidSrk_15.6a *(339a)
cākrikasya guṇād api VidSrk_38.36b *(1289b)
cātakaḥ svalpam apy ambu VidSrk_40.45c *(1377c)
cāpasyaiva paraṃ koṭi- VidSrk_49.22a *(1659a)
cāpaṃ gṛhāṇa sadṛśaṃ kṣaṇam astu yuddham VidSrk_45.3d *(1544d)
cāpaṃ cāpaṃ na khaḍgaṃ tvaritataram aho karkaśatvaṃ nakhānām VidSrk_6.25c *(128c)
cārūn ullāsayanto draviḍavaravadhūhāridhammillabhārān VidSrk_34.2b *(1126b)
citāgner ākṛṣṭaṃ nalakaśikharaprotam asakṛt VidSrk_44.12a *(1539a)
citācakraṃ candraḥ kusumadhanuṣo dagdhavapuṣaḥ VidSrk_29.11a *(907a)
citāś citrākārair niśi vikacanakṣatrakumudair VidSrk_11.13c *(278c)
cittavṛttir iha kiṃ guṇāguṇaiḥ VidSrk_40.22b *(1354b)
cittākarṣaṇamantra manmathasaritkallola vāgvallabha VidSrk_50.17b *(1714b)
cittātaṅkaṃ nijagarimataḥ samyag āsūtrayanto VidSrk_22.47c *(746c)
cittenopahṛtaḥ smarāya na samutsraṣṭuṃ gataḥ pāṇinā VidSrk_8.4b *(155b)
cittotkampam ivānayanti gahanāḥ kāntāra . . . . VidSrk_35.43d *(1190d)
cittonmādakaro vasantasamayo grīṣmo 'pi caṇḍātapaḥ VidSrk_49.30c *(1667c)
citraṃ tad eva mahad aśmasu tāpaneṣu VidSrk_33.98a *(1116a)
citraṃ duḥsahadāhadāyini dhṛtadveṣāpi puṣpāyudhe VidSrk_18.2c *(536c)
citrāṅgīyaṃ ramayati tamaḥstomalīlā dharitrī VidSrk_27.3d *(860d)
citreṇālikhituṃ tam icchati yadi svedaḥ sapatnījanaḥ VidSrk_22.27b *(726b)
cintāmaṇir yadi dadāti dadātu tāvat VidSrk_41.68d *(1448d)
cintāsaṃtatitantujālanibiḍasyūteva lagnā priyā VidSrk_23.32d *(783d)
cinvatyo vanadevatās tarulatām uccair vyadhuḥ kautukāt VidSrk_47.9d *(1585d)
ciram anubhavatu bhavatyā bāhulatābandhanaṃ dhūrtaḥ VidSrk_21.38b *(672b)
ciraṃ ruddhaśvāsaḥ sa khalu punar eteṣu viralaḥ VidSrk_49.60d *(1697d)
ciraṃ loṭhaty eṣa grahavati na mānād viramasi VidSrk_21.46b *(680b)
cirāc cillas tiryaktvaritataram āhāranipuṇo VidSrk_11.8c *(273c)
cirārūḍhapremapraṇayaparihāsena hṛtayā VidSrk_19.27a *(585a)
cillaś cāṇḍālapallīpiṭharajaṭharataḥ proddharaty ardhadagdham VidSrk_35.3d *(1150d)
cīnāṃśukam iva ketoḥ prativātaṃ nīyamānasya VidSrk_17.27b *(491b)
cubhrūś cubhrur iti bhramanti rabhasād udyāyimatsyotsukāḥ VidSrk_10.12d *(226d)
cumbanto jagatāṃ manaḥ sumanaso marmaspṛśaḥ sāyakā VidSrk_14.4c *(326c)
cumbanto vānti mandaṃ malayaparimalā vāyavo dākṣiṇātyāḥ VidSrk_34.2d *(1126d)
cumbann ānanam āluṭhan stanataṭīm āndolayan kuntalaṃ VidSrk_34.9a *(1133a)
cūḍānirvyūḍhabilvacchada udaradarībhīṣaṇo jīrṇakaṇṭhaḥ VidSrk_35.23b *(1170b)
cūḍāpīḍakapālasaṃkulapatanmandākinīvārayo VidSrk_4.15a *(44a)
cūḍāratnaiḥ sphuradbhir viṣadharavivarāṇy ujjvalāny ujjvalāni VidSrk_27.4a *(861a)
cūtadrumaḥ kim iti nirmita eṣa dhātrā VidSrk_23.17d *(768d)
cūtānāṃ kalikāmilanmadhulihāṃ kāpi sthitir vartate VidSrk_8.22b *(173b)
cūto dūta ivāntakasya kalikājālasphuratpallavaḥ VidSrk_8.35d *(186d)
cūrṇābhāḥ paritaḥ patanti taralāḥ khadyotakaśreṇayaḥ VidSrk_10.20d *(234d)
cetas tatparirambhaṇāya tad api sphītaspṛhaṃ tāmyati VidSrk_23.12d *(763d)
cetasy aṅkuritaṃ vikāriṇi dṛśor dvandve dvipatrāyitaṃ VidSrk_21.45a *(679a)
cetaḥ kandalitasmaravyatikaraṃ lāvaṇyam aṅgair vṛtaṃ VidSrk_15.16c *(349c)
cetaḥ kātaratāṃ vimuñca jhaṭiti svāsthyaṃ samālambyatāṃ VidSrk_49.4a *(1641a)
cetaḥ paraṃ valati śailavanasthalīṣu VidSrk_48.13d *(1606d)
cetaḥ svāsthyam upehi gaccha gurute yatra sthitā māninaḥ VidSrk_42.17b *(1477b)
cetobhuvo racitavibhramasaṃvidhānaṃ VidSrk_16.28a *(411a)
cetohāri tad eva tat kim api tat tattvāntaraṃ sarvathā VidSrk_19.36d *(594d)
cel lālitaṃ tadanu pālitam adya yāvat VidSrk_48.38b *(1631b)
colāñcalena calahāralatāprakāṇḍair VidSrk_17.61a *(525a)
caurāś coḍanitambinīstanataṭe niṣpandatām āgatāḥ VidSrk_34.4b *(1128b)
cchatracchāditamaulayo diśi diśi krīḍālasāḥ kekinaḥ VidSrk_10.29d *(243d)
cchadāgrābhis tvagbhir valayitakarīrās talabhuvaḥ VidSrk_10.23d *(237d)
cchannāhar niśi garjitapramanasi pramlānalīlāruṣi VidSrk_10.36b *(250b)
cchaviravir asau svecchādṛśyo diśaṃ bhṛśam appateḥ VidSrk_27.12b *(869b)
cchāyāchalād abhimukhas tava deva jātaḥ VidSrk_41.72d *(1452d)
cchāyā dūragatāpi bhūruhatale vyāvartya saṃlīyate VidSrk_31.2d *(982d)
cchāyādhāmabhṛto mṛṇālalatikālāvaṇyabhājo 'tra ye VidSrk_29.57b *(953b)
cchāyāḥ samprati yānti piṇḍapadavīṃ mūleṣu bhūmīruhām VidSrk_31.8b *(988b)
cchedojjvalais tava yaśobhir aśobhi viśvam VidSrk_32.8d *(1002d)
cyutasumanasaḥ kundāḥ puṣpodgameṣv alasā drumā VidSrk_8.13a *(164a)
cyutām indor lekhāṃ ratikalahabhagnaṃ ca valayaṃ VidSrk_4.18a *(47a)
cyotat sāndraṃ vasāmbhaḥ kvathitaśavavapurmaṇḍalebhyaḥ pibanti VidSrk_44.2d *(1529d)
chatratrayaṃ racayatīva ciraṃ natabhrūḥ VidSrk_17.61d *(525d)
chatrāvalambi vimalorupayaḥpravāha- VidSrk_10.28a *(242a)
chatrīkuḍmalakāni rakṣati cirād aṇḍabhramāt kukkuṭī VidSrk_10.5b *(219b)
chalān nīto 'dhastād balir aṇukarūpeṇa tad api VidSrk_40.31c *(1363c)
chāyā kāpi kapolayor anudinaṃ tanvyāḥ paraṃ śuṣyati VidSrk_18.5d *(539d)
chāyādānanirākṛtaśramabhrair naṣṭaṃ mṛgair bhīrubhiḥ VidSrk_33.6b *(1024b)
chāyāpathaś ca na bhavaty ayam asya setuḥ VidSrk_29.8b *(904b)
chāyā pītāpi yatra pratikṛtibhir upasthāpyate pādapānām VidSrk_47.5b *(1581b)
chāyām ātapavairiṇīm anusaran bilvasya mūlaṃ gataḥ VidSrk_40.11b *(1343b)
chāyāṃ kurvanti cānyasya VidSrk_37.17a *(1229a)
chāyeva maitrī khalasajjanānām VidSrk_38.24d *(1277d)
chitvā pāśam apāsya kūṭaracanāṃ bhaṅktvā balād vāgurāṃ VidSrk_42.33a *(1493a)
chidyante kiyatā kṣaṇena śikhināṃ maunavratagranthayaḥ VidSrk_10.11d *(225d)
chidraṃ maṇer guṇārthaṃ nāyakapadahetur asya tāralyam VidSrk_33.101a *(1119a)
chidrānveṣī nipātitaḥ VidSrk_25.9d *(845d)
chidrair amībhir uḍubhiḥ kiraṇavyājena cūrṇāni VidSrk_28.5b *(889b)
chinnaṃ chinnaṃ hṛdayam adayaiś chidyate 'dyāpi yair me VidSrk_23.45d *(796d)
chettuṃ prakramite mayaiva tarasā truṭyachirāsaṃtatau VidSrk_45.5b *(1546b)
chevālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ VidSrk_36.16d *(1208d)
chaivālāṅkurakoṭikoṭarakuṭīkuḍyāntare nirvṛtaḥ VidSrk_4.8d *(37d)
chrutau dūtīvaktraṃ yadi mṛgadṛśo bhūṣaṇadhiyā VidSrk_23.22b *(773b)
chvāsoḍḍīnaviśuṣkapāṇḍubisinīpatraṃ divi bhrāmyati VidSrk_18.9d *(543d)
jagaj jīrṇāraṇyaṃ katham asi vidhātuṃ vyavasitaḥ VidSrk_16.22d *(405d)
jagati kṛtinaḥ kāryaudāryāt parān atiśerate VidSrk_40.20d *(1352d)
jagat tat taj jātaṃ sakalanaranārīmayam iti VidSrk_5.15c *(85c)
jagad akhilam asāraṃ bhāram ālocayāmaḥ VidSrk_16.48d *(431d)
jagad bhrāmīkartuṃ pariṇatadhiyānena vidhinā VidSrk_38.17c *(1270c)
jagannetrajyotiḥ pibati śanakair andhatamasaṃ VidSrk_27.14a *(871a)
jagannetraṃ mitraḥ prabhavati gato 'sāv avasaraḥ VidSrk_33.50b *(1068b)
jagāma harir unnatim VidSrk_16.10b *(393b)
jagrantha durlabhasubhāṣitaratnakoṣaṃ VidSrk_50.41c *(1738c)
jaghanasarasīhaṃsasvānaḥ śrutiṃ rasanāravaḥ VidSrk_19.50d *(608d)
jaghānainaṃ paścān na kim anilasūnuḥ priyasakhaḥ VidSrk_40.39d *(1371d)
jaṅghākuñcanalabdhanīḍanibiḍāvaṣṭambhakaṣṭojjhita- VidSrk_9.8c *(198c)
jaṭāgulmotsaṅgaṃ praviśati śaśī bhasmagahanaṃ VidSrk_4.33a *(62a)
jaṭājūṭagranthiṃ draḍhayati raghūṇāṃ parivṛḍhaḥ VidSrk_45.16d *(1557d)
jaṭājūṭābhyantarnavaravir iva śyāmajalabhṛd- VidSrk_2.8a *(24a)
jaṭharalavalīlāvaṇyācchacchavir mṛgalāñchanaḥ VidSrk_30.17d *(973d)
jatupaṅkāyate doṣaḥ VidSrk_37.8a *(1220a)
janayati hi vitarkān sāṃdhyam arkasya bimbam VidSrk_27.17d *(874d)
janayitum alaṃ śāler bījaṃ na jātu javāṅkuram VidSrk_40.29d *(1361d)
janaś chidrānveṣī praṇayivacanaṃ duḥpariharam VidSrk_24.24b *(830b)
janasthāne bhrāntaṃ kanakamṛgatṛṣṇānvitadhiyā VidSrk_42.12a *(1472a)
janahṛdayavibhedakuṇṭhiteṣor VidSrk_29.37c *(933c)
janaḥ puṇyair yāyāj jaladhijalabhāvaṃ jalamucaṃ VidSrk_16.25a *(408a)
janānandaś candro bhavati na kathaṃ nāma sukṛtī VidSrk_16.42a *(425a)
janānāṃ dhvaṃsāya prabhavati hi yasyodgatir api VidSrk_33.13d *(1031d)
janānurāgamiśreṇa VidSrk_32.23a *(1017a)
janībhūtaṃ mitraṃ dhanavirahadīnaḥ parijanaḥ VidSrk_42.43b *(1503b)
janma vyomasaraḥsarojakuhare mitrāṇi kalpadrumāḥ VidSrk_33.8a *(1026a)
janmāntare virahaduḥkhavināśakāmā VidSrk_18.16c *(550c)
jambāliny ambarasya sravadamarasarittoyapūrṇe mārge VidSrk_46.3b *(1565b)
jambūnāṃ kusumodareṣv atirasād ābaddhapānotsavāḥ VidSrk_8.6a *(157a)
jayati kavikaṇṭhaharaḥ śrīraghukāraḥ prameyakedāre VidSrk_50.12a *(1709a)
jayati janitavrīḍānamrapriyāhasino hariḥ VidSrk_6.44d *(147d)
jayati manasijanmā janmibhir mānitājñaḥ VidSrk_14.3d *(325d)
jayati sa madakhelocchṛṅkhalapremarāmā- VidSrk_14.10a *(332a)
jayati samaratāntāndolanāpāṇḍagaṇḍa- VidSrk_19.17a *(575a)
jayati sitagabhastistomaśubhrānanaśrīḥ VidSrk_2.2c *(18c)
jayati suratalīlānāṭikāsūtradhāraḥ VidSrk_14.5d *(327d)
jayaty ekādaśaḥ svayam VidSrk_4.14d *(43d)
jayanti kāntāstanamaṇḍaleṣu VidSrk_20.2a *(613a)
jayanti nirdāritadaityavakṣaso VidSrk_6.27a *(130a)
jaradambarasaṃvaraṇagranthividhau granthakāra eko 'ham VidSrk_39.10a *(1313a)
jarayā kim utāṅganāḥ VidSrk_43.8d *(1525d)
jarāpramukhasaṃsthitaḥ samavalokayan pustakam VidSrk_35.32d *(1179d)
jarāsaṃdhād bhagnaḥ saha halabhṛtā dānavaripur VidSrk_40.39c *(1371c)
jalagṛhakavitardikāsukhāni VidSrk_47.7c *(1583c)
jaladendranīlagaḍḍūśatojjhitaiḥ samprati payobhiḥ VidSrk_10.42b *(256b)
jaladhara jaladhārā dūratas tāvad āstāṃ VidSrk_33.62c *(1080c)
jaladhijalataraṅgān khelayan gandhavāhaḥ VidSrk_34.6d *(1130d)
jalapṛṣate kiyate 'pi cātako 'yam VidSrk_33.65d *(1083d)
jalaṃ tasmin mohāt sarasi rucire cātakayuvā VidSrk_33.52b *(1070b)
jalārdrāḥ saṃvyānaṃ bisakisalayaiḥ kelivalayāḥ VidSrk_9.22a *(212a)
jalpantyaiva muhur na neti nibhṛtaṃ pradhvastacāritrayā VidSrk_19.35c *(593c)
jāgartu vo hitasukhāya sa mañjuvajraḥ VidSrk_3.4d *(28d)
jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ VidSrk_38.20a *(1273a)
jāḍyābaddhāṃs tvarayitum ayaṃ drāṅ na śaknoti pādān VidSrk_13.3d *(308d)
jātas tatra navīnayauvanakalālīlālatāmaṇḍapaḥ VidSrk_15.26b *(359b)
jātaṃ dhūsaram eva kiṃśukataror āśyāmalaṃ jālakam VidSrk_8.38b *(189b)
jātaṃ me vidalatkadambamukulaspaṣṭopamānaṃ manaḥ VidSrk_23.47d *(798d)
jātānantaram eva yasya madhurāṃ mūrtiśriyaṃ paśyataḥ VidSrk_49.15a *(1652a)
jātāḥ pakvapalāṇḍupāṇḍamadhuracchāyākiras tārakāḥ VidSrk_30.3a *(959a)
jātāḥ pānthanakhaṃpacāḥ pracayino gantrīpathe pāṃśavaḥ VidSrk_9.14a *(204a)
jātāḥ puṣpitabālaśākhina ivābhogā bhujaṅgāśibhiḥ VidSrk_10.39b *(253b)
jātibhājo gṛhe gṛhe VidSrk_50.15b *(1712b)
jātir yātu rasātalaṃ guṇagaṇas tasyāpy adho gacchatu VidSrk_42.5a *(1465a)
jāte kelikalau kṛte kamitari vyarthānunītau cirān VidSrk_21.39a *(673a)
jāto nāsya kuśāgralīnatuhinaślakṣṇo 'pi toyavyayaḥ VidSrk_33.29b *(1047b)
jānakīharaṇaṃ kartuṃ VidSrk_50.10a *(1707a)
jānanti te kim api tān prati naiṣa yatnaḥ VidSrk_50.34b *(1731b)
jānann apy avaśī vivekavirahān majjann avidyāmbudhau VidSrk_48.41c *(1634c)
jānāmy akṣayasāyakaṃ kamalabhūḥ kāmāntaraṃ nirmame VidSrk_23.47b *(798b)
jānīte nitarām asau gurukulakliṣṭo murāriḥ kaviḥ VidSrk_50.4b *(1701b)
jānīmaḥ parataḥ payodhimathanād uccaistaro 'yaṃ giriḥ VidSrk_47.3d *(1579d)
jāne jānudvayasajala evābhirāmas tvam āsīḥ VidSrk_42.49b *(1509b)
jāne dānavilāsa dānarabhasaṃ śauryaṃ ca te śuśruvān VidSrk_41.78c *(1458c)
jāne vikramavardhana tvayi dhanaṃ viśrāṇayaty arthināṃ VidSrk_41.57a *(1437a)
jāne sā gaganaprasūnakalikevātyantam evāsatī VidSrk_23.12a *(763a)
jāne sāsahanā sa cāham apakṛn mayy aṅgaṇasthe punas VidSrk_49.14a *(1651a)
jāyante bahavo 'tra kacchapakule kiṃ tu kvacit kacchapī VidSrk_33.87a *(1105a)
jāle punar nipatitaḥ śapharo varākaḥ VidSrk_40.19b *(1351b)
jālmaiḥ pṛṣṭhāpahṛtasalavāḥ sakṣudho mām ahokṣāḥ VidSrk_35.33b *(1180b)
jighrantaḥ siṃhalīnāṃ mukhakamalam alaṃ keralīnāṃ kapolaṃ VidSrk_34.2c *(1126c)
jitās tu bhrūbhaṅgārcanavadanalāvaṇyarucibhiḥ VidSrk_23.25c *(776c)
jihremi jāgarti gṛhopakaṇṭhe VidSrk_19.13a *(571a)
jihvādurvyasanair upadravarujaḥ kurvanti ye duḥsutās VidSrk_50.20c *(1717c)
jihvāntaḥ kṛṣyamāṇeva VidSrk_50.38c *(1735c)
jihvāyugmābhipūrṇānandaviṣamasamudgīrṇavarṇābhirāmaṃ VidSrk_41.35c *(1415c)
jihvā lohaśalākayā khalamukhe viddheva saṃlakṣyate VidSrk_38.49d *(1302d)
jihveva sārdrarudhirāruṇasūryamāṃsa- VidSrk_27.15c *(872c)
jīmūtāṅkuradanturā daśa diśo bhūreṇumuktaṃ nabhaḥ VidSrk_10.11b *(225b)
jīmūtā vidhutāḥ śaṭābhir uḍavo daṃṣṭrābhir āsāditāḥ VidSrk_45.11b *(1552b)
jīyāsuḥ kalikālakarṇakajagaddāridryadārūdara- VidSrk_41.36a *(1416a)
jīyāsuḥ śakulākṛter bhagavataḥ pucchachaṭāchoṭanād VidSrk_6.10a *(113a)
jīrṇe 'py utkaṭakālakūṭakavale dagdhe haṭhān manmathe VidSrk_4.41a *(70a)
jīvagrāham iva kvacit kvacid api cchāyāsu gṛhṇanti ca VidSrk_29.16d *(912d)
jīvatāpi śavenāpi VidSrk_39.22a *(1325a)
jīvayanti dṛśaiva yāḥ VidSrk_16.12b *(395b)
jīvākṛṣṭiṃ sa cakre mṛdhabhuvi dhanuṣaḥ śatrur āsīd gatāsur VidSrk_46.11a *(1573a)
jṛmbhājarjaraḍimbaḍambaraghanaśrīmatkadambadrumāḥ VidSrk_10.3a *(217a)
jṛmbhāvijṛmbhitadṛśaḥ prathamaprabuddha- VidSrk_6.18a *(121a)
jetavyo 'sti hareḥ sa lāñchanam ato vandāmahe tām abhūd VidSrk_33.9c *(1027c)
jñātānantyapado namañ jaladhijāṃ śauriś ciraṃ pātu vaḥ VidSrk_6.5d *(108d)
jñātāni tāni parirambhasukhāni kiṃ vā VidSrk_19.38d *(596d)
jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha- VidSrk_5.30a *(100a)
jyāghoṣapūritaviyanti śarāsanāni VidSrk_45.3b *(1544b)
jyeṣṭhe māsi kharārkatejasi kathaṃ pāntha vrajañ jīvasi VidSrk_9.4d *(194d)
jyotir muktanirabhradīdhitighaṭānirdhūpitā dhūlayaḥ VidSrk_31.11b *(991b)
jyotsnākandalitābhir indudṛṣadām adbhir nadīmātṛkāḥ VidSrk_47.8b *(1584b)
jyotsnāchalena dhavalo jaladhir jagāha VidSrk_29.38d *(934d)
jyotsnājālajhalajjhalābhir abhito lumpantam andhaṃ tamaḥ VidSrk_29.21b *(917b)
jyotsnātarpaṇagauram indukalaśaṃ vyomāṅgaṇe nyasyati VidSrk_11.4d *(269d)
jyotsnādi kāraṇam abhūn madanaś ca vedhāḥ VidSrk_16.63d *(446d)
jyotsnānipītatimiraprasaroparodhaḥ VidSrk_4.12b *(41b)
jyotsnāpānabharālasena vapuṣā suptāś cakorāṅganāḥ VidSrk_30.8b *(964b)
jyotsnāmugdhavadhūvilāsabhavanaṃ pīyūṣavīcīsaraḥ VidSrk_29.59a *(955a)
jyotsnā śākhāpratānaḥ kusumam uḍucayo yasya candraḥ phalaṃ ca VidSrk_32.12d *(1006d)
jyotsnāsatraṃ dadhānaḥ puramathanajaṭājūṭakoṭīśayālur VidSrk_29.1c *(897c)
jyotsnīṣu ca praviralāni tataḥ pratīmaḥ VidSrk_29.20b *(916b)
jvarajvālā śāntā tad api na varākī viramati VidSrk_48.27d *(1620d)
jvalati ca tanūm antardāhaḥ karoti na bhasmasāt VidSrk_23.4c *(755c)
jvalati rasanārocir dīpe tad āpa nirarthatām VidSrk_19.51d *(609d)
jvalayati tu mām ebhir vahnicchaṭākaṭubhiḥ karaiḥ VidSrk_23.43d *(794d)
jvaliṣyan mārtaṇḍopalapaṭaladhūmair iva diśaḥ VidSrk_30.2b *(958b)
jvālājālakaṭālajāṅgalataṭīniṣkūjakoyaṣṭayaḥ VidSrk_31.5b *(985b)
jvālājālakarālitāsamaśarāṅgārasphuliṅgā ime VidSrk_8.20d *(171d)
jvālājālamucas tyajeyam asamāḥ prāṇacchido vedanāḥ VidSrk_23.33d *(784d)
jvālānistaptacandradravad amṛtarasaproṣitapretabhāvāḥ VidSrk_4.10b *(39b)
jvālāpātitakumbhamauktikaphalavyutpannalājāñjalau VidSrk_46.14b *(1576b)
jvālābhāsurabhūrikeśarisaṭābhārasya daityadruhaḥ VidSrk_6.38b *(141b)
jvālevordhvavisarpiṇī pariṇatasyāntas tapas tejaso VidSrk_4.26a *(55a)
jhagiti vamati kṣīrāmbhodhipravāhasitaṃ yaśaḥ VidSrk_32.21d *(1015d)
jhaṭiti jhaṭiti truṭyanto 'ntaḥ stanāṃśukasandhayaḥ VidSrk_19.49d *(607d)
jhaṇajjhaṇitamekhalāskhalitatārahāracchaṭam VidSrk_17.62b *(526b)
jhaṃkārair vikalīkṛtāḥ pathi bata vyaktaṃ kuraṅgīdṛśaḥ VidSrk_24.23d *(829d)
jhillītoyakaṇābhiṣekasukhito nidrāyate vānaraḥ VidSrk_31.1d *(981d)
ṭaṅkāraiḥ paripūrayanti kakubhaḥ proñchanti kaukṣeyakān VidSrk_45.1b *(1542b)
ḍimbhā daṇḍakapāṇayaḥ pratidiśaṃ paṅkacchaṭācarcitāś VidSrk_10.12c *(226c)
ta eva maṇayo yadi VidSrk_42.25d *(1485d)
tac cakṣur yadi hāritaṃ kuvalayais tac cotsmitaṃ kā sudhā VidSrk_16.74b *(457b)
tac ca muktāmaṇer iva VidSrk_37.4d *(1216d)
tac cāntaḥ kaiṭabhāreḥ sa ca tava hṛdaye vandanīyas tvam ekaḥ VidSrk_41.9d *(1389d)
tac cāsphālasahaṃ saraḥ kṣitibhṛtām ity asti ko nihnute VidSrk_33.106b *(1124b)
tac chlāghyaṃ surataṃ ca tat tad amṛtaṃ tad vastu tad brahma tac VidSrk_19.36c *(594c)
tajjanmabhūmiguṇadoṣakathā vṛthaiva VidSrk_40.10b *(1342b)
taṭini taṭadrumapātanapātakam ekaṃ cirasthāyi VidSrk_33.92b *(1110b)
taṭinītaṭam āśritaḥ VidSrk_16.77d *(460d)
taṭe vinaṣṭaṃ saha cāpalena VidSrk_15.23b *(356b)
taḍiddīpālokair diśi diśi carantīva jaladāḥ VidSrk_10.37d *(251d)
taḍinmālālolaṃ prativiratidattāndhatamasaṃ VidSrk_48.21a *(1614a)
tatas tato nalinavanādhivāsinī VidSrk_41.70c *(1450c)
tatas tad dārayaty asya VidSrk_38.47c *(1300c)
tatas tāṃ śreyobhiḥ pariṇatim asau vindati yayā VidSrk_16.25c *(408c)
tataḥ kiṃcit paścād valati ca mukhendau mṛgadṛśaḥ VidSrk_19.46b *(604b)
tataḥ kiṃcit phullaṃ tadanu ghanabāṣpāmbulaharī- VidSrk_17.3c *(467c)
tataḥ pākotsekād aruṇaguṇasaṃsargitavapuḥ VidSrk_13.17b *(322b)
tataḥ prapede bhuvi bhartṛmeṭhatām VidSrk_50.22b *(1719b)
tataḥ śroṇībimbaṃ vyavasitavilāsaṃ tad ucitaṃ VidSrk_21.28c *(662c)
tataḥ styānāḥ kaścid bhuvi nipatitāḥ śoṇitakaṇāḥ VidSrk_44.11c *(1538c)
tataḥ strīṇāṃ hanta kṣamam adharakāntiṃ kalayituṃ VidSrk_8.34c *(185c)
tataḥ snānakrīḍājanitajaḍabhāvair avayavaiḥ VidSrk_23.21c *(772c)
tato 'nu tvaṃ preyān aham api hatāśā priyatamā VidSrk_21.12b *(646b)
tato yāval līlāpraṇayakupitāsmi prakupitā VidSrk_49.5c *(1642c)
tato re pāṇḍityaṃ yad iha na sukhaṃ no 'pi ca tapaḥ VidSrk_42.18d *(1478d)
tat kalpadrumapuṣpasaṃstarirajas tat kāmadhenoḥ payas VidSrk_41.64a *(1444a)
tatkāntisampadam avāpsyata cec cakorāḥ VidSrk_16.28c *(411c)
tat kāmyā subhaga tvayā varatanur vātūlatāṃ lambhitā VidSrk_18.7d *(541d)
tatkāruṇyaparigrahāt kuru dayām asmin vidheye jane VidSrk_23.28c *(779c)
tatkālakūṭagaralaṃ ca digambarāya VidSrk_40.8b *(1340b)
tatkālocitanarmakarma dayitād abhyāsyam abhyasyati VidSrk_19.6d *(564d)
tatkiñjalkacayaṃ na paśyasi kucopānte vimardāruṇam VidSrk_20.21b *(632b)
tat kiṃ kūpāḥ sukṛtaghaṭitās tvādṛśā vā pumāṃsaḥ VidSrk_41.74d *(1454d)
tat kiṃ kopanayā tvayā svadaśanair agrādharaḥ khaṇḍitaḥ VidSrk_25.12b *(848b)
tat kiṃ prema gṛhāśramavratam idaṃ kaṣṭaṃ samācaryate VidSrk_24.17d *(823d)
tat kiṃ prema sa ucyate paricayas tatrāpi kopena kim VidSrk_21.10d *(644d)
tat kiṃ mām aniśaṃ sakhe jaladhara tvaṃ dagdhum evodyataḥ VidSrk_10.26d *(240d)
tat kiṃ mugdhe vṛthā tvaṃ malinayasi mukhaṃ prāvṛḍ ity aśrupātaiḥ VidSrk_22.5d *(704d)
tat kiṃ roditi muhyati śvasiti kiṃ smeraṃ ca dhatte mukhaṃ VidSrk_22.50c *(749c)
tat kiṃ rodiṣi gadgadena vacasā kasyāgrato rudyate VidSrk_21.19c *(653c)
tat ketakīreṇubhir amburāśer VidSrk_38.40c *(1293c)
tat ko nāma bhaved guṇaḥ sa guṇināṃ yo durjane nāṅkitaḥ VidSrk_38.20d *(1273d)
tat kvāse kam upaimi jaṅgamavane ko mām ihāśvāsayet VidSrk_21.48b *(682b)
tatkṣobhāj jalabudbudhā iva taranty ālohitās tārakāḥ VidSrk_29.31d *(927d)
tat tat karma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitam VidSrk_48.39d *(1632d)
tat tat kopaviceṣṭite kusumitaṃ pādānate tu priye VidSrk_21.45c *(679c)
tat tad vadaty api yathāvasaraṃ hasaty apy VidSrk_21.55a *(689a)
tattātas tu vibhūṣaṇaḥ sa kim api brahmaukasi dyotate VidSrk_32.22b *(1016b)
tat tādṛk phaṇirājarajjukaṣaṇaṃ saṃrūḍhapakṣacchidā- VidSrk_47.4a *(1580a)
tat tādṛg ujjvalakakutsthakulapraśasti- VidSrk_50.5a *(1702a)
tat tāvad eva śaśinaḥ sphuritaṃ mahīyo VidSrk_36.13a *(1205a)
tat tejaś ca tad ūrjitaṃ sa ca nagonmāthī ninādo mahān VidSrk_33.17b *(1035b)
tat tvayā vāmanīkṛtam VidSrk_49.38d *(1675d)
tat paśyāmi ca rohaṇo maṇibharair ādhmāyamānodaraḥ VidSrk_41.57c *(1437c)
tat paśyeyam anaṅgamaṅgalagṛhaṃ bhūyo 'pi tasyā mukham VidSrk_23.24d *(775d)
tat pātālatalaṃ ta eva girayas te 'mbhodhayas tā diśaḥ VidSrk_6.34b *(137b)
tat pītaṃ tvadyaśobhis tribhuvanam abhajaṃs tāni viśrāmahetos VidSrk_41.9c *(1389c)
tat prāpus te sutanu vadanaupamyam ambhoruhāṇi VidSrk_16.61d *(444d)
tatpremapaṅkapatito na samujjihīte VidSrk_17.11c *(475c)
tatphalīpatiputri kuñjarakulaṃ jīvābhayābhyarthanā- VidSrk_49.27c *(1664c)
tatra stambhitapāradadravajaḍo jātaḥ prage candramāḥ VidSrk_30.7c *(963c)
tatra sthāṇur vidhum asadṛśenottamāṅgena dhatte VidSrk_38.29b *(1282b)
tatrātīndriyamodimāṃsalarasodgāras tavaiṣa dhvanir VidSrk_33.19c *(1037c)
tatrādhāranibandhano yadi bhaved ādheyadharmodayas VidSrk_45.20c *(1561c)
tatrādhunā tuhinadhāmni mṛgāś caranti VidSrk_16.37d *(420d)
tatrānayor vadata kasya guṇātirekaḥ VidSrk_40.8c *(1340c)
tatrāpi kāpi nanu citraparampareyam VidSrk_16.7c *(390c)
tatrāpi kliṣṭadhiyāṃ doṣaṃ vakṣyaty atikhalatvam VidSrk_38.48b *(1301b)
tatrāpi cāṭuśatam ārabhase kathaṃ ca VidSrk_42.30b *(1490b)
tatrāpy arṇasi varṇanā sphurati me yatsaṃgatau vardhate VidSrk_33.46c *(1064c)
tatrāpy āśu kadācid eva patatā bilvena bhagnaṃ śiraḥ VidSrk_40.11c *(1343c)
tatrāyaṃ spṛhaṇīyaśītalataracchāyāsu suptotthitaḥ VidSrk_15.26c *(359c)
tatraikāntadhṛtir yasya manyate mugdha eva sa VidSrk_39.23b *(1326b)
tatraiva māṃ nayati sā yadi vā na yāti VidSrk_23.55d *(806d)
tatraivāstāṃ dahati nayane candravac candanāmbhaḥ VidSrk_22.45c *(744c)
tatropaskaraṇāni tatra śiśavas tatraiva vāsaḥ svayam VidSrk_39.7b *(1310b)
tatrobhau madhupau tathopari tayor eko 'ṣṭamīcandramās VidSrk_16.4c *(387c)
tatsambhogarasāś ca tatparimalollāsā ivāsattamāḥ VidSrk_23.12b *(763b)
tatsaṃkalpopahatijaḍima stambham abhyeti gātram VidSrk_23.2b *(753b)
tat saṃyācya kutaścid īśvaragṛhād ānīyamānaṃ śanair VidSrk_39.12c *(1315c)
tatsaṃvāhanalīlayā ca śanakair ākṣiptacaṇḍātakaḥ VidSrk_19.43b *(601b)
tat sānandamiladdṛśoḥ katham api smṛtvā gurūṇāṃ puro VidSrk_20.8c *(619c)
tat sāmrājyam agañjitaṃ tad aparaṃ premṇaḥ pratiṣṭhāspadam VidSrk_19.6b *(564b)
tatsaudhānāṃ parisarabhuvi tvatprasādād idānīṃ VidSrk_41.10c *(1390c)
tathāpi pratyagrābhyudayataralaḥ kiṃ na kurute VidSrk_40.48d *(1380d)
tathāpi prāgalbhyaṃ kim api caturaṃ locanayuge VidSrk_15.3b *(336b)
tathāpi mahad antaram VidSrk_39.20b *(1323b)
tathā paurastyāyāṃ diśi kumudakedārakalikā- VidSrk_29.19a *(915a)
tathāpy antarmodaṃ kam api bhavabhūtir vitanute VidSrk_50.1d *(1698d)
tathāpy āsāṃ tais tais tarubhir abhitas tīrapatitaiḥ VidSrk_33.93c *(1111c)
tathāpy uccair dhāmnāṃ harati mahimānaṃ janaravaḥ VidSrk_40.6b *(1338b)
tathābhūd asmākaṃ prathamam avibhinnā tanur iyaṃ VidSrk_21.12a *(646a)
tathā madhyo bhāgas trivalivalayebhyaḥ spṛhayati VidSrk_15.31b *(364b)
tathā manye dhanyaṃ paramasuratabrahmanirataṃ VidSrk_15.41c *(374c)
tathāyaṃ kastūrimadalikhitapatrāvalitulāṃ VidSrk_29.43c *(939c)
tathāyaṃ lāvaṇyaprasaramakarandadravatṛṣā- VidSrk_29.44c *(940c)
tathāvasthaṃ cainaṃ vidadhati śubhaiḥ śuktivadane VidSrk_16.25b *(408b)
tathā śītaṃ sphītaṃ himavati niśīthe glapayati VidSrk_19.22b *(580b)
tathā sarvasvārthe bahuvimathito yena sa hariḥ VidSrk_36.7c *(1199c)
tathoddāmair indoḥ sarasabisadaṇḍadyutidharair VidSrk_29.27a *(923a)
tatholūkaḥ stokavyapagatabhayaḥ koṭaramukhād VidSrk_27.14c *(871c)
tadakṣaṇaḥ sīmneyaṃ yadurasi manāg añjanamayī VidSrk_29.58c *(954c)
tadanu ca navasvarṇādarśaprabhaṃ śaśinas tatas VidSrk_29.47c *(943c)
tadanu ca mṛdusnigdhālāpakramāhitanarmaṇaḥ VidSrk_23.26c *(777c)
tadanu tat kṣaṇabhaṅgi karoti ced VidSrk_42.13c *(1473c)
tadanu valanāmātraṃ kiṃcid vyadhāyi bahir dalair VidSrk_27.24c *(881c)
tadanu virahottāmyattanvīkapolataladyutiḥ VidSrk_29.30b *(926b)
tad antarbuddhīnāṃ sphuṭam atha ca vācām aviṣayaḥ VidSrk_50.18d *(1715d)
tad api kaveḥ kim u kāvyaṃ kāṇḍo vā dhanvināṃ kim asau VidSrk_50.24b *(1721b)
tad api na mayā sambhāṣyo 'sau punar dayitaḥ śaṭhaḥ VidSrk_21.2c *(636c)
tad api na hariṇākṣīṃ vismaraty antarātmā VidSrk_17.13d *(477d)
tad api mahatāṃ ko 'yaṃ moho yad evam anākulāḥ VidSrk_48.29d *(1622d)
tad api sakalaṃ cārustrīṇāṃ mukheṣu vibhāvyate VidSrk_16.18b *(401b)
tad ayam adayo mahyaṃ mugdhe kim evam asūyati VidSrk_23.43b *(794b)
tadartham utthāpitacārucaitya- VidSrk_15.23c *(356c)
tadardhaṃ cārdhaṃ ca kva nu gatam athāryaḥ kathayatu VidSrk_5.15b *(85b)
tad alam adhunā nirbandhena prasīda parasparaṃ VidSrk_18.17c *(551c)
tad asyās tāruṇyaṃ prathamam avatīrṇaṃ vijayate VidSrk_15.12d *(345d)
tadaṃśukākṣepam adhīrapāṇe VidSrk_19.13c *(571c)
tadā jānīmas te karivara balodgāram asamaṃ VidSrk_33.54c *(1072c)
tadātvapronmīlanmradimaramaṇīyāt kaṭhinatāṃ VidSrk_15.24a *(357a)
tadātvasnātānāṃ malayarajasārdrārdravapuṣāṃ VidSrk_9.2a *(192a)
tad ādāya karair indur VidSrk_29.39c *(935c)
tadā dṛṣṭaṃ nārīmayam idam aśeṣaṃ jagad api VidSrk_48.18b *(1611b)
tadānīm etat tu pratinavatamāladyutiharaṃ VidSrk_29.42c *(938c)
tadā madhyāvasthātanuparicayo bhūtanicayaḥ VidSrk_48.42b *(1635b)
tadā mūrkho 'smīti jvara iva mado me vyapagataḥ VidSrk_37.5d *(1217d)
tadāmṛteneva manāṃsi siñcati VidSrk_37.22d *(1234d)
tad ārabdhaṃ tanvyā na tu yad abalāyāḥ samucitam VidSrk_19.27b *(585b)
tadā sarvajño 'smīty abhavad avaliptaṃ mama manaḥ VidSrk_37.5b *(1217b)
tadāhaṃ jātārdrā śaśadharamaṇīnāṃ pratikṛtiḥ VidSrk_21.13b *(647b)
tad icchāmaḥ saṅgād virahabharam ekatra vasatau VidSrk_23.22d *(773d)
tadīpsayā kila kamalānudhāvati VidSrk_41.70d *(1450d)
tad utprekṣyotprekṣya priyasakhi gatās te ca divasā VidSrk_21.63c *(697c)
tad etat kvācakṣe ghṛtamadhumaya tvanmṛduvaco- VidSrk_21.15c *(649c)
tad etal līlābjaṃ śaradamṛtaraśmiḥ sphuṭam ayam VidSrk_16.41b *(424b)
tad evaṃ ko 'py ūṣmā ramaṇaparirambhotsavamilat- VidSrk_19.22c *(580c)
tad evaṃ tanvaṅgyāḥ katham api nitambasthalam idaṃ VidSrk_16.33c *(416c)
tad evājihmākṣaṃ mukham aviśadās tā gira imāḥ VidSrk_21.3a *(637a)
tadgātrāṇāṃ kim iva hi vayaṃ brūmahe durbalatvaṃ VidSrk_18.18c *(552c)
tadgātrāṇāṃ guṇavinimayaḥ kalpito yauvanena VidSrk_15.22d *(355d)
taddānāsavapānamattamadhupavyālolagaṇḍaṃ gajaṃ VidSrk_49.52c *(1689c)
tad devasya rasāyanaṃ rasanidher manye manojanmanaḥ VidSrk_17.58d *(522d)
taddharmo 'sya phalāśayā paricayaḥ kalpadrume 'py asti kim VidSrk_33.85d *(1103d)
taddhārādhvanimīlitāni nayanāny abhyeti nidrāgamaḥ VidSrk_10.9b *(223b)
tad brahmāṇḍam iha kvacit kvacid api kṣoṇī kvacin nīradās VidSrk_36.1a *(1193a)
tad brūmo 'dbhutakīrtaneṣu rasanā keṣāṃ na kaṇḍūyate VidSrk_41.24b *(1404b)
tad brūyāḥ sakhi yoginī kim asi bhoḥ kiṃ vā viyoginy asi VidSrk_22.4d *(703d)
tadbhareṇa namanti ca VidSrk_37.19b *(1231b)
tad bhoḥ skanda gṛhāṇa kārmukam idaṃ nirṇīyatām antaram VidSrk_45.20d *(1561d)
tad bhrātaḥ śṛṇu rājaśekharakaveḥ sūktīḥ sudhāsyandinīḥ VidSrk_50.3d *(1700d)
tad yācemahi saptapiṣṭapaśucībhāvaikatānavrataṃ VidSrk_32.1c *(995c)
tad vaktraṃ yadi mudritā śaśikathā hā hema sā ced dyutis VidSrk_16.74a *(457a)
tadvicchedabhuvaś ca śokaśikhinas tulyās taḍidvibhramaiḥ VidSrk_10.26b *(240b)
tad viśrāmaya vīra vīryanibiḍajyābandhanāt kārmukaṃ VidSrk_41.59c *(1439c)
tadvrīḍābharabhugnam āsyakamalaṃ vinyasya jānūpari VidSrk_17.6a *(470a)
tanīyān soḍhum akṣamaḥ VidSrk_26.2b *(855b)
tanur api na te doṣo 'smākaṃ vidhis tu parāṅmukhaḥ VidSrk_21.23b *(657b)
tanur abhavan malinodarā himāṃśoḥ VidSrk_29.37b *(933b)
tanulagnā iva kakubhaḥ kṣmāvalayaṃ caraṇacāramātram iva VidSrk_28.11a *(895a)
tanoti stanamaṇḍalam VidSrk_15.38d *(371d)
tanoty antas tāpaṃ nabha iva vilīnāmṛtaruci VidSrk_23.16b *(767b)
tanor madhyasyāntaḥ parimalanam aprāpya haritam VidSrk_22.10b *(709b)
tantraṃ mantram atha prayujya harata śvetotpalānāṃ smitam VidSrk_23.46b *(797b)
tan manye 'syāḥ smaragajayuvā gāhate hṛttaḍāgam VidSrk_15.32d *(365d)
tan mitraṃ kusumāyudhasya dadhatī bālāndhakārāñcitā VidSrk_17.10c *(474c)
tan muñca mānini ruṣaṃ kriyatāṃ prasādaḥ VidSrk_21.18b *(652b)
tanmūrdhekṣaṇatarpitasya hasitaṃ pāyāt kumārasya vaḥ VidSrk_5.26d *(96d)
tan me brūhi kuraṅga kutra bhavatā kiṃ nāma taptaṃ tapaḥ VidSrk_48.9d *(1602d)
tanvaṅgīnāṃ stanau dṛṣṭvā VidSrk_16.55a *(438a)
tanvaṅgyā rabhasārpitaṃ sarabhasaṃ vaktraṃ muhuḥ pīyate VidSrk_19.36b *(594b)
tanvaṅgyā viphalaṃ viceṣṭitam aho bhāvānabhijñe jane VidSrk_17.47d *(511d)
tanvaṅgyās taruṇimni sarpati śanair anyaiva kācid gatiḥ VidSrk_15.16d *(349d)
tanvaṅgyāḥ prakaṭīkaroti tanutāṃ draṅge bhraman vāyasaḥ VidSrk_22.33d *(732d)
tanvaṅgyāḥ stanayugmena VidSrk_16.53a *(436a)
tanvanti vellanavilāsam ivāmalāsu VidSrk_29.53c *(949c)
tanvī naktam iyaṃ cakāsti śucinī cīnāṃśuke bibhratī VidSrk_16.2c *(385c)
tanvīm ujjhitabhūṣaṇāṃ kalagiraṃ sītkāram ātanvatīṃ VidSrk_41.19a *(1399a)
tanvī sthitā katicid eva padāni gatvā VidSrk_17.49b *(513b)
tanvyāḥ svīkṛtamanmathaṃ vijayate netraikapeyaṃ vapuḥ VidSrk_15.14d *(347d)
tapasyatīva candro 'yaṃ VidSrk_16.77a *(460a)
tapobhir bhūyobhiḥ kim u na kamanīyaṃ sukṛtinām VidSrk_19.7c *(565c)
taptāṅgaraprakaravikaraiḥ kiṃ dhutais tālavṛntaiḥ VidSrk_22.45b *(744b)
taptāṅgāragurūccayaśriyamayaṃ badhnāti saṃdhyātapaḥ VidSrk_27.25b *(882b)
tamisrāmarmāṇaṃ kiraṇakaṇikām ambaramaṇiḥ VidSrk_20.22b *(633b)
tamo 'pi vyālolaṃ vigalati tadīyaṃ nivasanam VidSrk_29.42d *(938d)
tamobhir dikkālair viyad api vilaṅghya kva nu gataṃ VidSrk_29.29a *(925a)
tamobhiḥ pīyante gatavayasi pīyūṣavapuṣi VidSrk_30.2a *(958a)
tayā dṛṣṭiṃ dattvā mahati maṇidīpe nipuṇayā VidSrk_19.21c *(579c)
tayor antarasaṃlagnāṃ VidSrk_16.55c *(438c)
taraṅgaya dṛśo 'ṅgane patatu citram indīvaraṃ VidSrk_17.54a *(518a)
tarattāraṃ tāvat prathamam atha citrārpitam iva VidSrk_17.3a *(467a)
tarantīvāṅgāni sphuradamalalāvaṇyajaladhau VidSrk_15.42a *(375a)
taranto dṛśyante bahava iha gambhīrasarasi VidSrk_49.60a *(1697a)
taralanayanā tanvaṅgīyaṃ payodharahāriṇī VidSrk_16.19a *(402a)
taralitakaraśākhāmañjarīkaḥ śarīre VidSrk_22.41c *(740c)
taralitavalirekhāsūtrasarvasvam asyāḥ VidSrk_17.59b *(523b)
tarucchidraprotān bisam iva karī saṃkalayati VidSrk_29.9b *(905b)
taruṇatagarākāraṃ bimbaṃ vibhāti nabhastale VidSrk_29.47d *(943d)
taruṇi yena tavādharapāṭalaṃ VidSrk_16.56c *(439c)
tarjanyā viṣakarburān gaṇayataḥ saṃspṛśya dantāṅkurān VidSrk_5.25b *(95b)
talam āśrayati dinātapabhayena paripiṇḍitaṃ śaityam VidSrk_9.20b *(210b)
talpādṛśyakaraṅkapañjaram idaṃ jīvena liptaṃ manāṅ VidSrk_22.49c *(748c)
talpād vyaktamanobhavānalaśikhālīḍhād ivāśaṅkitā VidSrk_18.13b *(547b)
talpe campakakalpite sakhi gṛhodyāne 'dya suptāsi kiṃ VidSrk_20.21a *(632a)
tallāmbho vanatāmasollanivahasyāśaktasūryasruti- VidSrk_31.12c *(992c)
tallāvaṇyajalāvagāhanajaḍair aṅgair anaṅgānala- VidSrk_23.33c *(784c)
tal lokapālasahitaḥ saha lakṣmaṇena VidSrk_45.3c *(1544c)
tava kusumaśaratvaṃ śītaraśmitvam indor VidSrk_23.23a *(774a)
tava jyānirghoṣaṃ nṛpatir iha ko nāma sahate VidSrk_41.28b *(1408b)
tava tanvi stanāv etau VidSrk_16.78a *(461a)
tava mukham anukartuṃ tanvi vāñchā dvayoś ca VidSrk_16.27b *(410b)
tava yadi tathārūḍhaṃ prema prapannam imāṃ daśāṃ VidSrk_21.23c *(657c)
tava śaṭhatayā śilpotkarṣo vidher vighaṭiṣyate VidSrk_18.23d *(557d)
tavākiṃcitkarāḥ śarāḥ VidSrk_43.1d *(1518d)
tavākṣṇor apabhraṣṭaṃ smarajaraśarendīvaradalaṃ VidSrk_16.45c *(428c)
tasmāt sarvam akartṛkaṃ jagad idaṃ śreyo mataṃ saugatam VidSrk_16.57d *(440d)
tasmād durgam aśṛṅgalaṅghanakalādurlālitātman vraja VidSrk_33.38c *(1056c)
tasminn adya punaḥ śrutipraṇayini pratyaṅgam utkampitaṃ VidSrk_15.17c *(350c)
tasminn eva gṛhodare rasavatī tatraiva sā kaṇḍanī VidSrk_39.7a *(1310a)
tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ VidSrk_33.57d *(1075d)
tasminn eva sarasy akālajaladenāgatya tacceṣṭitaṃ VidSrk_33.41c *(1059c)
tasmin pañcaśare smare bhagavatā bhargeṇa bhasmīkṛte VidSrk_23.47a *(798a)
tasya tvāṃ gilataḥ kapolamilanakleśo 'pi kiṃ jāyate VidSrk_33.105d *(1123d)
tasya premṇas tad idam adhunā vaiśasaṃ paśya jātaṃ VidSrk_21.14c *(648c)
tasya smeraśuceḥ kramasya ca girāṃ mugdhākṣarāṇāṃ hriyā VidSrk_19.20b *(578b)
tasyāgre paripuñjitena tamasā naktaṃdivaṃ sthīyate VidSrk_16.4d *(387d)
tasyāpāṅgavilokitasya madhuraprollāsitārdhabhruvas VidSrk_19.20a *(578a)
tasyāpy arthijanaikarohaṇagirer lakṣmīr vṛthaivābhavad VidSrk_50.30c *(1727c)
tasyām adbhutapadmam ekam aniśaṃ protphullam ālokitam VidSrk_16.4b *(387b)
tasyā mukhasyāyatalocanāyāḥ VidSrk_16.75a *(458a)
tasyāmogham amūr bhavanti na hi ced astraṃ kuraṅgīdṛśaḥ VidSrk_16.20d *(403d)
tasyālāpakutūhalākulatare śrotre niruddhe mayā VidSrk_21.6b *(640b)
tasyāścaryaikamūrter api nabhasi vapur yatra durlakṣam āsīt VidSrk_41.9b *(1389b)
tasyās tad vayam ekam evam asakṛd dhyāyanta evāsmahe VidSrk_23.42d *(793d)
tasyās tāpabhuvaṃ nṛśaṃsa kathayāmy eṇīdṛśas te kathaṃ VidSrk_18.19a *(553a)
tasyās tvadvirahe vipakvalavalīlāvaṇyasaṃvādinī VidSrk_18.5c *(539c)
tasyāsya bhogina ivograruṣaḥ khalasya VidSrk_38.18c *(1271c)
tasyāḥ kuṅkumapaṅkalepanaḍahacchāyaṃ vapur vartate VidSrk_15.28d *(361d)
tasyāḥ śuṣyattagarasumanaḥpāṇḍurā gaṇḍabhittiḥ VidSrk_18.18b *(552b)
tasyāḥ sakhe niyatam indusudhāmṛṇāla- VidSrk_16.63c *(446c)
tasyāḥ satyam anaṅgavibhramabhuvaḥ pratyaṅgam āsaṅginī VidSrk_16.50c *(433c)
tasyāḥ sambhavitā sa sādhvasabharaḥ ko 'pi prakopāpahaḥ VidSrk_49.14b *(1651b)
tasyāḥ sīdati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ VidSrk_15.15d *(348d)
tasyāḥ sphuṭaṃ hṛdayam ity api na smareṣūṃs tau rakṣataḥ praviśato vim VidSrk_18.22b *(556b)
tasyāḥ smarāmi muhur ardhavilokitāni VidSrk_23.35d *(786d)
tasyaitan me phalam upanataṃ nātha yat te viyogaḥ VidSrk_22.37d *(736d)
tasyaivāstam upeyuṣaḥ karaśatāny ādāya vidhvaṃsayann VidSrk_33.84c *(1102c)
tasyoraḥsthalam uttarīyaviṣaye sadyo mayā sañjitam VidSrk_19.10b *(568b)
taṃ ca tryambakanetradagdhavapuṣaḥ puṣpāyudhasyānalam VidSrk_41.64b *(1444b)
taṃ cemaṃ ca karoti mūḍhajaḍadhīḥ kāmāndhamugdho yatas VidSrk_35.12c *(1159c)
taṃ janam asatyasaṃdhaṃ bhagavati vasudhe kathaṃ vahasi VidSrk_38.26b *(1279b)
taṃ pannagas tam api tatsahitaṃ payodhiḥ VidSrk_36.3b *(1195b)
taṃ labdhvā khalu bandhakīva suratavyāpāradakṣaṃ janaṃ VidSrk_25.13c *(849c)
taṃ vidvāṃsam iha stumaḥ karapuṭībhikṣālpaśāke 'pi vā VidSrk_48.16c *(1609c)
tā api mām ativayasaṃ taraladṛśaḥ śaralam īkṣante VidSrk_43.5b *(1522b)
tā ity ākṛtileśato manasi naḥ kiṃcit pratītiṃ gatāḥ VidSrk_49.53b *(1690b)
tāḍītāḍaṅkamātrābharaṇapariṇatīny ullasatsinduvāra- VidSrk_41.25a *(1405a)
tāḍīdalaṃ yad akaṭhoram idaṃ yad atra VidSrk_49.54a *(1691a)
tāḍīvaneṣu nibhṛtasthitakarṇatālāḥ VidSrk_35.14b *(1161b)
tātaḥ kiṃ bahu varṇyate sa bhagavān vaidarbhagarbheśvaraḥ VidSrk_50.39d *(1736d)
tātaḥ sṛṣṭim apūrvavastuviṣayām eko 'tra nirvyūḍhavān VidSrk_50.2a *(1699a)
tāto 'yaṃ naiṣa tātaḥ stanam urasi pitur dṛṣṭavān nāham atra VidSrk_5.20b *(90b)
tādṛksaptasamudramudritamahī bhūbhṛdbhir abhraṃkaṣais VidSrk_4.9a *(38a)
tān dṛṣṭvārtham itas tato nikhanati svaṃ niḥsvam ātanvatī VidSrk_50.20d *(1717d)
tān dhunvann ayam abhyupaiti madhurāmodo marud dakṣiṇaḥ VidSrk_8.23b *(174b)
tāny anyāni dināni muñca caraṇau saivāham anyo bhavān VidSrk_21.57d *(691d)
tāpaś cetasi netrayos taralimā kasmād akasmān mama VidSrk_15.17d *(350d)
tāpas tatkṣaṇam āhitāsu bisinīṣv aṅgārakārāyate VidSrk_22.1a *(700a)
tāpaṃ ca saṃmadarasaṃ ca ratiṃ ca tanvañ VidSrk_41.58c *(1438c)
tāpaṃ tiṣṭhanti vātape VidSrk_37.17b *(1229b)
tāpaṃ raver abhyadhikaṃ cakāra VidSrk_11.1d *(266d)
tāpaṃ stamberamasya prakaṭayati karaḥ śīkaraiḥ kukṣum ukṣan VidSrk_9.13a *(203a)
tāpāt kaṭhoratarayantranipīḍanāni VidSrk_40.33c *(1365c)
tāpombhaḥprasṛtaṃpacaḥ pracayavān bāṣpaḥ praṇālocitaḥ VidSrk_18.6a *(540a)
tāpo 'yaṃ tanur īdṛśī sthitir iyaṃ tasyā apīti śrutiḥ VidSrk_23.15d *(766d)
tām āśāṃ pathikas tathāpi kim api dhyāyaṃś ciraṃ vīkṣate VidSrk_23.14d *(765d)
tām īṣatpracalavilocanāṃ natāṅgīm VidSrk_23.3c *(754c)
tām eva vāmanayanāṃ viṣayīkaroti VidSrk_17.70d *(534d)
tāmbūlāracanacchalena rabhasāśleṣakramo vighnitaḥ VidSrk_21.5b *(639b)
tārākorakarājibhājigaganodyāne tamomakṣikāḥ VidSrk_29.60a *(956a)
tārācakram udaktaśīkarapṛṣallīlām ivābhyasyati VidSrk_5.13d *(83d)
tārāṇāṃ tagaratviṣāṃ parikaraḥ saṃkhyeyaśeṣaḥ sthitaḥ VidSrk_30.7a *(963a)
tārāpatir masṛṇam ākramate krameṇa VidSrk_29.49b *(945b)
tārāprarohadhavalotkaṭadantapaṅkter VidSrk_27.15a *(872a)
tārābhāḥ phaṇacakravālamaṇayo na syur yadi dyotino VidSrk_40.1c *(1333c)
tārāsārthair iva patiśucā phenakaiḥ śliṣṭapādāḥ VidSrk_30.21b *(977b)
tārāḥ sphuranti pratimānakhaṇḍāḥ VidSrk_16.60d *(443d)
tāruṇyaśāsanam iva prakaṭīkaroti VidSrk_20.17d *(628d)
tāruṇyātiśayāgrapāmaravadhūsollāsahastagraha- VidSrk_35.26c *(1173c)
tāraikāvalimaṇḍaneyam anaghā śyāmā vadhūr dṛśyatām VidSrk_17.10d *(474d)
tāraughapluṣṭabhānur jagad avatu naṭan bhairavātmā kumāraḥ VidSrk_3.2d *(26d)
tārkṣyaḥ so 'pi samaṃ nijena vibhunā jānāti māṃ rāvaṇaṃ VidSrk_45.19c *(1560c)
tāvac chvāsasanīraṇavyatikarair uddhūlir āsīt karaḥ VidSrk_22.1d *(700d)
tāvaj jarāmaraṇabandhuviyogaśoka- VidSrk_17.35a *(499a)
tāvat kathaṃ kathaya yāsi gṛhaṃ parasya VidSrk_42.30a *(1490a)
tāvat kiṃ kathayāmi kelipaṭunā nirgatya kuñjodarād VidSrk_21.59c *(693c)
tāvat pratyuta pāṇisampuṭalasannīvīnibandhaṃ dhṛto VidSrk_21.62c *(696c)
tāvat saṃtamasācchabhallapariṣatsaṃdhyāstram āpīyate VidSrk_27.7c *(864c)
tāvadbhiḥ parivāritā pṛthupṛthudvīpaiḥ samantād iyam VidSrk_4.9b *(38b)
tāvad vācaḥ prayuktā manasi vinihitā jīvitāśāpi tāvad VidSrk_10.49a *(263a)
tāv apy ekaśarīrāv iti viṣamāśaś ciraṃ jayati VidSrk_5.19b *(89b)
tāsāṃ tāsāṃ nayanam asakṛn naipuṇād vañcayitvā VidSrk_23.45b *(796b)
tās trailokyavilakṣaṇaprakṛtayo vāmāḥ prasīdantu vaḥ VidSrk_16.1d *(384d)
tāṃ cārthine praṇayapeśalam apradāya VidSrk_50.33c *(1730c)
tāṃ prati prahitaṃ manaḥ VidSrk_17.14b *(478b)
tāṃś ca tṛṇān iva dadhatī kalayasi vada gauravaṃ kasya VidSrk_42.35b *(1495b)
tāḥ sutve vāmalocanāḥ VidSrk_16.12d *(395d)
tithir nu kā puṇyavatībhir āpyate VidSrk_24.11b *(817b)
timiram idam indubimbāt pūtir gandho 'yam amburahakoṣāt VidSrk_49.51a *(1688a)
timire hi kauśikānāṃ rūpaṃ pratipadyante dṛṣṭiḥ VidSrk_38.1b *(1254b)
tirayati śiśulīlānartanacchadmatāla- VidSrk_20.5c *(616c)
tiryaktayaiva kathitaḥ sadasadvivekaḥ VidSrk_33.73b *(1091b)
tiryaktīkṣṇaviṣāṇayugmacalanavyānamrakaṇṭhānanaḥ VidSrk_35.39a *(1186a)
tiryaglocanaceṣṭitāni vacasāṃ chekoktisaṃkrāntayas VidSrk_15.15c *(348c)
tiryaglocanaceṣṭitāni vacasi cchekoktisaṃkrāntayaḥ VidSrk_15.2c *(335c)
tiryagvartitakandharāṃ sapulakasvedodgamotkampinīm VidSrk_19.45c *(603c)
tiryagvivartitavilocanavīkṣitāni VidSrk_16.3b *(386b)
tiryagvistṛtapīvaroruyugalā pṛṣṭhānativyākṛtā- VidSrk_35.5c *(1152c)
tiṣṭhadbhiḥ parivārya bandhubhir iva snigdhaiḥ kṛtāvekṣaṇam VidSrk_13.6b *(311b)
tiṣṭhanti vārirāśer upari taraṅgās tale maṇayaḥ VidSrk_38.33b *(1286b)
tiṣṭhantu nāma taravaḥ phalitā natāś ca VidSrk_33.18b *(1036b)
tiṣṭhāmo nijacārupīvarakucakrīḍārasāsvādane VidSrk_48.8b *(1601b)
tīrāṇy adya pipīlikāsamudayāvarjajjaṭālolapa- VidSrk_10.7c *(221c)
tīrāntā mañjuguñjanmadakalkurabaśreṇayaḥ prīṇayanti VidSrk_11.10d *(275d)
tīre nīragrahaṇarabhasair adhvagair ujjhito 'si VidSrk_33.26d *(1044d)
tīroddeśanimeṣalolanayanā bāleyam uttiṣṭhati VidSrk_35.13d *(1160d)
tīrthaṃ tīrtham itas tato vicarituṃ ceto 'dhunā dhāvati VidSrk_41.59b *(1439b)
tīrthaṃ na kvacid īdṛg atrabhavatī tvatkhaḍgadhārā yathā VidSrk_41.16b *(1396b)
tīvrādhaḥpātapuñjīkṛtavitatacalatpakṣapālīviśālaś VidSrk_35.3c *(1150c)
tīvrāṃśoḥ patataḥ pataty atha karālambāvakṛṣṭaṃ nabhaḥ VidSrk_28.1b *(885b)
tīṣṇaṃ ravis tapati nīca ivācirāḍhyaḥ VidSrk_11.11a *(276a)
tuṅgodayādribhujagendraphaṇopalāya VidSrk_7.3a *(150a)
tuṇḍāgrāt kṣaṇapītavāriguḍikām udgīrya saṃlīyate VidSrk_31.14d *(994d)
tundī cet paricumbati priyatamāṃ svārthāt tato bhraśyati VidSrk_35.12a *(1159a)
tundau tunditavigrahasya surate naiko bhaven nāparaḥ VidSrk_35.12d *(1159d)
tumbīvīṇāvinodavyavahitasarakām ahni jīrṇe purāṇīṃ VidSrk_35.44c *(1191c)
tulākoṭeḥ khalasya ca VidSrk_38.10d *(1263d)
tulitas tvanmukhenāyaṃ VidSrk_16.76a *(459a)
tulottīrṇasyāpi prakaṭanihatāśeṣatamaso VidSrk_40.6c *(1338c)
tulyataiva hi lāñchanam VidSrk_16.13d *(396d)
tulyas tvayā yadi paraṃ sahadeva eva VidSrk_41.76c *(1456c)
tulyaḥ so 'pi kṛtas tavāyam adhikaḥ kodaṇḍadīkṣāvidhiḥ VidSrk_45.20b *(1561b)
tulyair api guṇaiś citraṃ VidSrk_37.12c *(1224c)
tulyotpattī prakṛtidhavalāv apy amū śaṅkhasomau VidSrk_38.29a *(1282a)
tuṣārabhānos tulayā jitasya VidSrk_16.60b *(443b)
tuṣāraśailāñjanaśailakalpayor VidSrk_49.1a *(1638a)
tūṣṇīṃ śārivisāraṇāya nihitaḥ svedāmbugarbhaḥ karaḥ VidSrk_19.47d *(605d)
tūṣṇīṃ sthātuṃ prakṛtimukharo dākṣinātyasvabhāvaḥ VidSrk_32.2b *(996b)
tṛṇarājapākasaurabhasugandhayaḥ pariṇatāśavo divasāḥ VidSrk_11.26a *(291a)
tṛptas tatpiśitena satvaram asau tenaiva yātaḥ pathā VidSrk_40.2c *(1334c)
tṛṣārtaḥ śāraṅgo viramati na khinne 'pi vapuṣi VidSrk_40.15b *(1347b)
tṛṣārtānām īṣadvitatam adharāntaḥ prati gati- VidSrk_2.4c *(20c)
tṛṣārtaiḥ śāraṅgaiḥ prati jaladharaṃ bhūri virutaṃ VidSrk_40.30a *(1362a)
tṛṣṇārtaḥ śukaśāvako 'pi sutanoḥ pīnastanāsaṅginīṃ VidSrk_9.9c *(199c)
tṛṣṇe devi namas tubhyaṃ VidSrk_49.38a *(1675a)
tṛṣyadbhiḥ pratisūryakairajagarasvedadravaḥ pīyate VidSrk_47.14d *(1590d)
te kaṇṭhe loṭhayantaḥ parabhṛtavayasāṃ pañcamaṃ rāgarājaṃ VidSrk_34.21c *(1145c)
te kaupīnadhanās ta eva hi paraṃ dhātrīphalaṃ bhuñjate VidSrk_41.30a *(1410a)
te jaṅghe jaghanaṃ ca tat tad udaraṃ tau ca stanau tat smitaṃ VidSrk_23.42a *(793a)
tejas tu tat kim api yena jagad varākam VidSrk_33.73d *(1091d)
tejasviny avaliptatā mukharatā vaktary aśaktiḥ sthire VidSrk_38.20c *(1273c)
te jāne jaraṭhībhavanti vigalannīlatviṣaḥ pallavāḥ VidSrk_24.2d *(808d)
tejorāśau bhuvanajaladheḥ plāvitāśātaṭāntaṃ VidSrk_30.20a *(976a)
te tasya sapta turagā na kadācid aṣṭau VidSrk_42.51d *(1511d)
te tīkṣṇadurjananikāraśarair na bhinnā VidSrk_48.4a *(1597a)
te dīrghāpāṅgapuṅkhāḥ smitaviṣaviṣamāḥ pakṣmalāḥ strīkaṭākṣāḥ VidSrk_14.2c *(324c)
te devāḥ pratibimbanāt tridaśatāṃ suvyaktam āpedire VidSrk_1.2b *(3b)
te dvīpāntaramālino jaladhayaḥ kvāpi kvacid bhūbhṛtaḥ VidSrk_36.1b *(1193b)
tena kiṃ na kṛto mṛtyur VidSrk_39.26c *(1329c)
tena tvaṃ bhavatā ca kīrtir anaghā kīrtyā ca lokatrayam VidSrk_41.27d *(1407d)
tena tvaṃ svajanaḥ kileti karaṭair yat tair upabrūyase VidSrk_33.19b *(1037b)
tenākekaram īkṣitaṃ daśa śanair bāṇān ṛjūkurvatā VidSrk_45.13d *(1554d)
tenādyāpi karaṅkadaṇḍapatanāśaṅkī janas tiṣṭhati VidSrk_49.24d *(1661d)
tenāliṅgitamātra eva vidhivat prādurbhavan nirbhara- VidSrk_8.23c *(174c)
tenāśeṣajanaughakalmaṣamuṣā nīlābjabhāsā sakhi VidSrk_24.13c *(819c)
tenāsmākam iyaṃ gatir matir iyaṃ saṃvittir evaṃvidhā VidSrk_23.15c *(766c)
tenedaṃ suramandiraṃ ghaṭayatā ṭaṅkāvalīnirdalat- VidSrk_46.9a *(1571a)
tenendur durdahanāyate malayajālepaḥ sphuliṅgāyate VidSrk_22.3c *(702c)
tenaikasya mamaiva tatra kaśipuprāptiḥ parā dṛśyate VidSrk_5.29b *(99b)
tenaiva niśi śītāṃśur VidSrk_39.27c *(1330c)
tenaiveha mano haraty adharitaprauḍhā navoḍhā na kim VidSrk_19.5d *(563d)
tenodgīya khalena garjati ghane smṛtvā priyāṃ yat kṛtaṃ VidSrk_49.24c *(1661c)
te pāvanaṃ ca śiśiraṃ ca rasaṃ sṛjanti VidSrk_33.98d *(1116d)
te pīyūṣamayūkhaśekharaśiraḥsaṃdānamandākinī- VidSrk_46.7a *(1569a)
te bāṇāḥ kila cūtakuḍmalamayāḥ pauṣpaṃ dhanus tat kila VidSrk_23.18a *(769a)
te bhūmaṇḍalamaṇḍanaikatilakāḥ santaḥ kiyanto janāḥ VidSrk_37.26d *(1238d)
te 'mī sphāṭikadaṇḍaḍambarajito jātāḥ sudhāṃśoḥ karāḥ VidSrk_29.57d *(953d)
te maulau bhavatāṃ milantu jagatīrājyābhiṣekocita- VidSrk_1.6c *(7c)
te lakṣmīṃ narmayanto nidhuvanavidhayaḥ pāntu vo mādhavasya VidSrk_6.29d *(132d)
te locane taruṇaketakapatradīrghe VidSrk_17.63b *(527b)
teṣām asṛk pibati saiva mahī hatānāṃ VidSrk_40.3c *(1335c)
teṣām eva tale kṛtajñacaritaiḥ śuṣyadbhir apy āsyate VidSrk_33.24d *(1042d)
teṣāṃ gopavadhūvilāsasuhṛdāṃ rādhārahaḥsākṣiṇāṃ VidSrk_24.2a *(808a)
teṣāṃ tṛṣaḥ pariṇamanti na yatra tatra VidSrk_36.15a *(1207a)
teṣāṃ tvaṃ nidhir āgasām asahanā mānonnatā sāpy ato VidSrk_49.13a *(1650a)
teṣāṃ dvāri nadanti vājinivahās tair eva labdhā kṣitiḥ VidSrk_41.30b *(1410b)
teṣāṃ samuccayam anargham ahaṃ vidhāsye VidSrk_0.1d *(1d)
teṣu prauḍhaphalopamardavinamacchākhāmukhārohibhis VidSrk_46.12c *(1574c)
te sampraty akaṭhoravāraṇavadhūdantāṅkuraspardhino VidSrk_11.19c *(284c)
te haṃsātithivatsalā jalaruhāṃ kālena pītāyuṣāṃ VidSrk_11.3a *(268a)
tair etat samalaṃkṛtaṃ nijakulaṃ kiṃ vā bahu brūmahe VidSrk_41.30c *(1410c)
tailotpūraḥ samudrāḥ kanakagirir ayaṃ vṛttavartiprarohaḥ VidSrk_41.77b *(1457b)
tais tair jīvopahārair iha kuharaśilāsaṃśrayām arcayitvā VidSrk_35.44a *(1191a)
tais tair vijṛmbhitaśatair madanopadeśair VidSrk_19.4a *(562a)
taiḥ śeṣe kṛtakṛtyatām upagatair audāsyam ālambitaṃ VidSrk_48.44c *(1637c)
toyaṃ tvayā tad api niṣkaruṇena pītam VidSrk_33.91d *(1109d)
toyaṃ nirmathitaṃ ghṛtāya madhune niṣpīḍitaḥ prastaraḥ VidSrk_42.55a *(1515a)
toyaṃ prasīdati muner iva dharmacintā VidSrk_11.11c *(276c)
toyāntarlīnamīnapracayavicayanavyāpṛtatroṭikoṭi- VidSrk_11.10a *(275a)
toyāsphālavyatikaraskhalatkāri kaṅkālam āste VidSrk_22.36b *(735b)
toyottīrṇanivṛttanakrajaṭharakṣuṇṇasthalīvālukāḥ VidSrk_11.16b *(281b)
toyottīrṇāḥ śrayati kabarīḥ śekharaḥ saptalānāṃ VidSrk_9.19a *(209a)
tyaktavye pathi mā kṛthāḥ punar api premapramādāspadam VidSrk_17.37d *(501d)
tyaktasvīkṛtanihnutapracalitaproddhūtatīradrumāḥ VidSrk_49.19d *(1656d)
tyaktā yena guror girā vasumatī baddho yad ambhonidhiḥ VidSrk_40.27b *(1359b)
tyaktvā tān bata haṃsi mām atikṛśāṃ bālām anāthāṃ striyaṃ VidSrk_22.2c *(701c)
tyaktvā śālicikartiṣām ita ito dhānvanty amī pāmarāḥ VidSrk_12.8d *(300d)
tyajasi na śayanīyaṃ nekṣase svām avasthāṃ VidSrk_22.532a *(751a)
tyajasi na satyonmukhatām iti satyaṃ vāsudevo 'si VidSrk_41.6b *(1386b)
tyāgaḥ ko 'pi sa tasya bibhrati jaganty asyārthino 'py ambudāḥ VidSrk_36.4c *(1196c)
tyāgaḥ saptasamudramudritamahīnirvyājadānāvadhiḥ VidSrk_36.11b *(1203b)
tyāgādvaitam aharniśaṃ sukṛtino yasyāmarair gīyate VidSrk_46.12d *(1574d)
trastā kokilakūjitād api giraṃ nonmudrayaty ātmanaḥ VidSrk_18.2b *(536b)
trasto bhūbhṛd amajjad ambunicaye kaulīlapotākṛtiḥ VidSrk_4.8b *(37b)
trasto bhūbhṛdamajjadambuvicalatkaulīlapotākṛtiḥ VidSrk_36.16b *(1208b)
trasyatkauśikabhuktakandaratamāḥ so 'yaṃ giriḥ smaryate VidSrk_47.9b *(1585b)
trāsatyaktasvaparṇāstṛtasuraghṛṇayevālasatpādavṛndas VidSrk_3.2c *(26c)
trāsatrastasurāṅganākalakalavrīḍāvilakṣo haraḥ VidSrk_4.39d *(68d)
trāsān nāsāgrarandhraṃ viśati phaṇipatau bhogasaṃkocabhāji VidSrk_5.14b *(84b)
trāseneva na saṃcaraty ahimagor bimbe lalāṭaṃtape VidSrk_31.2b *(982b)
trikaliṅganyastakarā bhavadarayas tvatsamā jātāḥ VidSrk_41.56b *(1436b)
trinetrābhiprāyapratisadṛśam unmārṣṭi murajān VidSrk_27.9d *(866d)
tribhuvanajayasiddhyai yasya śṛṅgāramūrter VidSrk_14.10c *(332c)
tribhuvanapatir lakṣmīṃ tyaktvā hariḥ priyagopikaḥ VidSrk_40.28c *(1360c)
tribhuvanapuraḥśilpī yasya pratikṣaṇam ātmabhūḥ VidSrk_6.4b *(107b)
triyāmāvāmāyāḥ kamalamṛdugaṇḍasthaladhṛti- VidSrk_29.58a *(954a)
trivalivalayabaddhaṃ madhyam ālokayāmaḥ VidSrk_16.32d *(415d)
trīṃl lokān iva vīkṣituṃ vahati yo visphūrjadakṣṇāṃ trayaṃ VidSrk_4.1c *(30c)
truṭadgamakasaṃkulāḥ kalamakaṇḍanīgītayaḥ VidSrk_35.31d *(1178d)
truṭyadgundrāparimalaguṇagrāhiṇo gandhavāhāḥ VidSrk_34.17d *(1141d)
tretāyāṃ tribhir aṅghribhiḥ katham api dvābhyāṃ tato dvāpare VidSrk_41.75b *(1455b)
trailokyanagarārambha- VidSrk_4.19c *(48c)
trailokyarājyam api deva tṛṣṇāya manye VidSrk_48.13b *(1606b)
trailokyalabdhavijayasya manobhavasya VidSrk_16.11c *(394c)
tvag eva paṭikāyate VidSrk_39.15d *(1318d)
tvaṅgadgaṅgam udañcadinduśakalaṃ bhraśyatkapālāvali- VidSrk_4.13a *(42a)
tvaṅganniṣṭhurapṛṣṭharomakhacitabrahmāṇḍabhāṇḍasthiter VidSrk_6.32c *(135c)
tvaccheṣeṇa cchuritakarayā kuṅkumenādadhatyā VidSrk_22.37a *(736a)
tvatkīrtayo gaganadigvalayaṃ tadantaḥ- VidSrk_32.20c *(1014c)
tvatkīrtir jātajāḍyeva VidSrk_32.10a *(1004a)
tvatkṛtyaṃ tvadagocare 'pi hi kṛtaṃ sarvaṃ mayaivādhunā VidSrk_21.43c *(677c)
tvattoyāntaśilāniṣaṇṇavapuṣas tvadvīcibhiḥ preṅkhatas VidSrk_48.20c *(1613c)
tvatpādapaṅkajarajāṃsi ciraṃ jayanti VidSrk_41.11b *(1391b)
tvatsaṃkalpajaḍe tvadaṅkaśayane nidrāsukhaṃ vāñchati VidSrk_18.13d *(547d)
tvatsainyaglapitasya pannagapater acchinnadhārākramaṃ VidSrk_41.45a *(1425a)
tvadabhimukhanisṛṣṭottānacañcapuṭena VidSrk_33.62b *(1080b)
tvadarthinī candanabhasmadigdha- VidSrk_18.11a *(545a)
tvadgaṇḍasthalapāṇḍu dehi lavalaṃ dehi tvadoṣṭhāruṇaṃ VidSrk_16.23a *(406a)
tvaddhyānaiḥ satataṃ kuraṅgakadṛśaḥ kiṃ tv etad āste navam VidSrk_18.1b *(535b)
tvadyantrāṇāṃ prayāṇeṣv anavaratavalatkarṇatālaprakīrṇair VidSrk_41.2a *(1382a)
tvadyaśorājahaṃsasya VidSrk_32.4a *(998a)
tvadvācāṃ svaramātrikāṃ madakalaḥ puṣkokilo ghoṣayaty VidSrk_16.70c *(453c)
tvadvāsāya sa eva kīrṇakanakajyotsno girīṇāṃ patiḥ VidSrk_33.38d *(1056d)
tvadvṛttyā śithilīkṛtas tribhuvanatrāṇāya nārāyaṇaḥ VidSrk_41.31b *(1411b)
tvannāma smaratas tvadarpitadṛśaḥ prāṇāḥ prayasayanti me VidSrk_48.20d *(1613d)
tvannāsīravisārivāraṇabharabhraśyanmahīyantraṇād VidSrk_41.26a *(1406a)
tvanmukhendujigīṣayā VidSrk_16.77b *(460b)
tvam api kusumabāṇān vajrasārīkaroṣi VidSrk_23.23d *(774d)
tvam api tatra vasann api māmakaḥ VidSrk_49.11b *(1648b)
tvam āśe moghāśe kim aparam ato nartayasi mām VidSrk_42.11d *(1471d)
tvayākāṇḍe mānaḥ kim iti śarale preyasi kṛtaḥ VidSrk_21.25b *(659b)
tvayā daṇḍo nipātitaḥ VidSrk_25.6d *(842d)
tvayā dūti kṛtaṃ karma VidSrk_25.9a *(845a)
tvayā dṛṣṭo bhogaḥ kim iha viphalaṃ kliśyasi manaḥ VidSrk_42.41d *(1501d)
tvayā prītyānītaṃ svanivasanadānāt punar idaṃ VidSrk_25.11c *(847c)
tvayā phalenaiva vibhāvito 'yaṃ VidSrk_25.17c *(853c)
tvayi svapnāvāpte snapayati paraḥ khedavisaraḥ VidSrk_18.8b *(542b)
tvaṃ kāmboja virājase bhuvi bhavattāto divi bhrājate VidSrk_32.22a *(1016a)
tvaṃ kūrmarāja tad idaṃ dvitayaṃ dadhīthāḥ VidSrk_45.10b *(1551b)
tvaṃ garja nāma visṛjāmbuda nāmbu nāma VidSrk_33.70a *(1088a)
tvaṃ cen nātha kalānidhiḥ śaśadharas tat toyanāthā vayaṃ VidSrk_41.12a *(1392a)
tvaṃ dharmabhūs tvam iha saṃgaramūrdhni bhīmaḥ VidSrk_41.76a *(1456a)
tvaṃ pādānte luṭhasi na hi me manyumokṣaḥ khalāyāḥ VidSrk_21.14d *(648d)
tvaṃ vṛṇv ity abhito mukhāni sa daśagrīvaḥ kathaṃ kathyate VidSrk_45.2d *(1543d)
tvaṃ śrāntāsy avahaṃ ca vartma vasatigrāmo na velāpy agāt VidSrk_24.16b *(822b)
tvaṃ sarvadā nṛpaticandra jayaśriyo 'rthī VidSrk_46.6a *(1568a)
tvām āyānti śilīmukhāḥ smaradhanurmuktās tathā mām api VidSrk_23.19b *(770b)
tvām ālokya mahīruhaṃ vayam amī mārgaṃ vihāyāgatāḥ VidSrk_33.32b *(1050b)
tvāṃ cintāparikalpitaṃ subhaga sā sambhāvya romāñcitā VidSrk_18.21a *(555a)
tvāṃ pātu mañjaritapallavakarṇapūra- VidSrk_5.30c *(100c)
tvāṃ praty uccalatāṃ narendratilaka prādurbhavanty arthinām VidSrk_41.69d *(1449d)
tvāṃ ratnākarapatni jahnutanaye bhāgīrathi prārthaye VidSrk_48.20b *(1613b)
dakṣasyāsya na yena sundaragiraḥ karṇāvataṃsīkṛtāḥ VidSrk_50.30d *(1727d)
dakṣiṇāśāvalambinā VidSrk_33.77b *(1095b)
dagdhadhvāntadinasya gharmadinakṛtsaṃvṛttasaptārciṣā VidSrk_27.25a *(882a)
dagdhaprarūḍhamadanadrumamañjarīti VidSrk_23.37a *(788a)
dagdhamandirasāre 'pi VidSrk_49.33c *(1670c)
dagdhavyeyaṃ navakamalinīpallavotsaṅgaśayyā VidSrk_22.45a *(744a)
dagdhaḥ kiṃ vā na bhavati masī ceti saṃdehanībhiḥ VidSrk_33.100c *(1118c)
daṇḍavyāghaṭṭanābhiḥ kramapihitarucau bodhyamāne kṛśānau VidSrk_13.13b *(318b)
datte na kiṃ nayanayor mudam unmayūkhaḥ VidSrk_40.32b *(1364b)
dattendrābhayavibhramādbhutabhujāsambhāragambhīrayā VidSrk_41.31a *(1411a)
dattvāṅgaṃ svapiti priyasya rataye vyājena nidrāṃ gatā VidSrk_17.47c *(511c)
dattvā pīluśamīkarīrakavalān svenāñcalenādarād VidSrk_17.48c *(512c)
dattvā mūrdhani śīrṇaśūrpaśakalaṃ jīrṇe gṛhe vyākulā VidSrk_39.9c *(1312c)
dattvā vāmakaraṃ nitambaphalake līlāvalanmadhyayā VidSrk_17.1a *(465a)
dattvaikaṃ sasudhāgṛhaṃ prati padaṃ pānthastriyāsmin kṣaṇe VidSrk_22.29c *(728c)
dadati tāvad amī viṣayāḥ sukhaṃ VidSrk_48.14a *(1607a)
dadāti tac ca tenāsti VidSrk_41.39c *(1419c)
dadhati kuharabhājām atra bhallūkayūnām VidSrk_47.15a *(1591a)
dadhati dhavalāmbhodacchāyāṃ sitacchadapaṅktayo VidSrk_11.5a *(270a)
dadhāno 'ntardāhaṃ sraja iva sa caurvo 'sti dahanaḥ VidSrk_36.7b *(1199b)
dantastambhaniṣaṇṇaniḥsahakaraḥ śvāsair atiprāṃśubhir VidSrk_33.106c *(1124c)
dantānāṃ parikarma nīvinahanaṃ bhrūlāsyayogyāgrahaḥ VidSrk_15.2b *(335b)
dantair api nakhair api VidSrk_25.3d *(839d)
damanakavanāni samprati kāṇḍair ekāntapāṇḍūni VidSrk_12.6b *(298b)
dampatyor niśi jalpitaṃ gṛhaśukenākarṇitaṃ yad vacaḥ VidSrk_20.10a *(621a)
dayāmṛduṣu durjanaḥ paṭutarāvalepoddhavaḥ VidSrk_38.39a *(1292a)
dayitam abhitas tām utkaṇṭhāṃ vivavrur anantaraṃ VidSrk_19.49c *(607c)
darajaṭharamṛṇālīkāṇḍamugdhā mayūkhāḥ VidSrk_22.15d *(714d)
daradalitaharidrāgranthigaure śarīre VidSrk_22.20a *(719a)
daramlānaṃ vāso lulitakusumālaṃkṛti śiraḥ VidSrk_20.19a *(630a)
daridratanupañjaram VidSrk_39.16b *(1319b)
daridrāv iva garhitau VidSrk_43.10d *(1527d)
darottānaṃ cakṣuḥ kalitaviralāpāṅgavalanaṃ VidSrk_15.18a *(351a)
daronmīlaccūḍaprakaramukulodgārasurabhir VidSrk_34.22a *(1146a)
daronmuktāraktasphuradadharavīthīkramavaman- VidSrk_1.12a *(13a)
darpasphūrjanmahokṣadvayasamarasarasābaddhadīrghānurāgaḥ VidSrk_6.26c *(129c)
darbhāṅkureṇa caraṇaḥ kṣata ity akāṇḍe VidSrk_17.49a *(513a)
dalati kalikā cautī nāsmiṃs tathā mṛgacakṣuṣām VidSrk_8.8c *(159c)
dalati hṛdayaṃ gāḍhodvegaṃ dvidhā na tu bhidyate VidSrk_23.4a *(755a)
dalam api calatsapratyāśaṃ muhur muhur īkṣate VidSrk_35.17d *(1164d)
dalavitatibhṛtāṃ tale tarūṇām VidSrk_29.18a *(914a)
dalānāṃ mūleṣu stimitapatitaṃ kesararajaḥ VidSrk_12.3a *(295a)
daśati bimbaphalaṃ śukaśāvakaḥ VidSrk_16.56d *(439d)
daśanadaśanair oṣṭho mamlau na pallavakomalo VidSrk_19.52a *(610a)
daśamukhabhujadaṇḍamaṇḍalīnāṃ VidSrk_47.7a *(1583a)
daṣṭaḥ pātu śaśī maheśvaraśironepathyaratnāṅkuraḥ VidSrk_4.3b *(32b)
dahati vitatajvālājālo jaganti viṣānalaḥ VidSrk_6.15b *(118b)
dahati viraheṣv aṅgānīrṣyāṃ karoti samāgame VidSrk_22.35a *(734a)
dahanapatitā dṛṣṭā mūrtir mayā na hi vaidhavī VidSrk_18.23b *(557b)
dahanaś caiṣa durjanaḥ VidSrk_38.31b *(1284b)
dahyante katham anyathārdhamalināṅgāradyutas toyadāḥ VidSrk_10.18d *(232d)
dahyante maṇayo vaṇikkaratalair āyānti rājñāṃ śiraḥ VidSrk_40.37b *(1369b)
dahyamānāny api sneha- VidSrk_33.78c *(1096c)
daṃṣṭrākoṭivisaṃkaṭāsyakuharaḥ kurvan saṭām utkaṭām VidSrk_49.18c *(1655c)
daṃṣṭrākoṭivisaṃkaṭair ita ito dhāvadbhir ākīrtyate VidSrk_44.4b *(1531b)
daṃṣṭrācandraprabhābhiḥ prakaṭitasubṛhattālupātālamūlaṃ VidSrk_4.11c *(40c)
daṃṣṭrāpiṣṭeṣu sadyaḥ śikhariṣu na kṛtaḥ skandhakaṇḍūvinodaḥ VidSrk_6.31a *(134a)
daṃṣṭrāsaṅkaṭavaktrakandaratarajjihvābhṛto havyabhug- VidSrk_6.38a *(141a)
dākṣiṇyam asti katham anyaguṇopamarde VidSrk_38.18d *(1271d)
dākṣiṇyād abhimānato rasavaśād viśrāmahetor mama VidSrk_19.41a *(599a)
dātā baliḥ prārthayitā ca viṣṇur VidSrk_42.15a *(1475a)
dātaiṣa viśvaviditaḥ kim ayaṃ dadāti VidSrk_41.68a *(1448a)
dātyūhaḍambarakarambitakaṇṭhakūjāḥ VidSrk_10.10b *(224b)
dātyūhadhvanibhāñji vetasaśikhāsuptoragāṇi dhvanat- VidSrk_10.7a *(221a)
dātyūhais tiniśasya koṭaravati skandhe nilīya sthitaṃ VidSrk_31.7c *(987c)
dānaklinnakapolapaddhatir ibho gauradyutir govṛṣaḥ VidSrk_41.69b *(1449b)
dānavyasanalavo hṛdi dhig dhātaḥ kiṃ viḍambayasi VidSrk_42.21b *(1481b)
dānaskandhamahonnatiḥ pṛthutaraprajñollasatpallavaḥ VidSrk_1.7b *(8b)
dānaṃ mahī vājimakhasya kālaḥ VidSrk_42.15b *(1475b)
dānaṃ vyavasyati madhuvrata eṣa tiktam VidSrk_33.97b *(1115b)
dāmābhirāmarucibhis taralaiḥ kaṭākṣaiḥ VidSrk_17.42d *(506d)
dārāḥ prītiratī iti kva mahimā kāmasya nālaukikaḥ VidSrk_14.4d *(326d)
dārikārikarīndrāṇāṃ VidSrk_41.60c *(1440c)
dāridryamudro guṇaratnakoṣaḥ VidSrk_42.29d *(1489d)
dārūṇīva na me viraṃsyati dahann aṅgāny anaṅgānalaḥ VidSrk_22.6d *(705d)
dārair ujjayanībhujaṅga bhavataś candrāvadātaṃ yaśaḥ VidSrk_32.6d *(1000d)
dāraiḥ krīḍitam unmadaiḥ suraguros tenaiva naivāmunā VidSrk_33.47a *(1065a)
dāvānale śalabhatāṃ labhase pramatta VidSrk_45.4b *(1545b)
dāvāstraśaktir ayam eti ca śītabhāvaṃ VidSrk_27.2a *(859a)
dāsocitaiḥ paribhavair ayam eva śāsyaḥ VidSrk_21.47b *(681b)
dāhacchedanikāṣair atipariśuddhasya te vṛthā garimā VidSrk_33.99a *(1117a)
dikkāntāmukure cakorasuhṛdi prauḍhe tuṣāratviṣu VidSrk_29.4d *(900d)
dikkuñjarāḥ kuruta tattritaye didhīrṣāṃ VidSrk_45.10c *(1551c)
dikcakrāntavisarpisallarisaṭābhārāvaruddhāmbaraḥ VidSrk_44.14b *(1541b)
dikpālā api pālipālanavidhav ānīya nāropitāḥ VidSrk_41.66b *(1446b)
digdantinaḥ svakarapuṣkaralekhanībhir gaṇḍasthalān madamasiṃ muhur āda VidSrk_41.4a *(1384a)
digdho 'mṛtena ca viṣeṇa ca pakṣmalākṣyā VidSrk_17.19c *(483c)
dignāgānāṃ madajalamasībhāñji gaṇḍasthalāni VidSrk_32.24b *(1018b)
digbhāgān avalokya raṅgavasudhām utsṛjya padbhyāṃ tataḥ VidSrk_10.8b *(222b)
digyoṣitas tad avalokya kutūhalinyo VidSrk_29.48c *(944c)
digvadhūnāṃ mukhe jātam VidSrk_32.23c *(1017c)
digvāsā iti satrapaṃ manasijadveṣīti mugdhasmitaṃ VidSrk_4.36a *(65a)
digvāsā yadi tat kim asya dhanuṣā sāstrasya kiṃ bhasmanā VidSrk_5.33a *(103a)
diṅmohākulasūrasūtavipathabhrāmyatturaṅgāvalī VidSrk_41.67c *(1447c)
dinapariṇatiramyā vartate grīṣmalakṣmīḥ VidSrk_9.23d *(213d)
dinamaṇir anarghamūlyo dinavaṇijārghaprasārito jagati VidSrk_27.20a *(877a)
dinasya pūrvārdhaparārdhabhinnā VidSrk_38.24c *(1277c)
dinaṃmanyā rātriś cakitacakitaṃ kauśikakulaṃ VidSrk_29.27c *(923c)
dināpāye cakṣuḥklamam apaharanto mṛgadṛśām VidSrk_34.19d *(1143d)
divasarajanīkulacchedaiḥ patadbhir anāratam VidSrk_48.29b *(1622b)
divasāṃs tān abhinandati bahumanute teṣu janmano lābham VidSrk_38.38a *(1291a)
divaso 'pi laghūkṛtaḥ VidSrk_33.77d *(1095d)
divā saṃcarate raviḥ VidSrk_39.27b *(1330b)
divi payasi ca śvetāmbhojabhramaṃ pratimāśataiḥ VidSrk_11.5b *(270b)
diśatu sakhi sukhaṃ te pañcabāṇaḥ sa sākṣād VidSrk_22.41a *(740a)
diśaḥ kiṃcit kiṃcit taraṇikiraṇair lohitarucaḥ VidSrk_21.21b *(655b)
diśāṃ cakraṃ candre sukṛtamaya tasyā mṛgadṛśaḥ VidSrk_18.3b *(537b)
diśi diśi dṛśo vinyasyantyaḥ śriyāṅkuritāñjanāḥ VidSrk_24.30b *(836b)
diśi diśi bhayād bhūyo bhūyaḥ pravartitanetrayā VidSrk_24.7b *(813b)
diśi diśi vikirantaḥ ketakānāṃ kuṭumbam VidSrk_17.57b *(521b)
diśi diśi śivāḥ santy asmākaṃ śataṃ kamalākarāḥ VidSrk_33.63d *(1081d)
diśo vāsaḥ pātraṃ karakuharam eṇāḥ praṇayinaḥ VidSrk_48.31a *(1624a)
diṣṭyā ślāghaguṇasya kasyacid asau mārgaḥ samunmīlati VidSrk_50.36d *(1733d)
dīnaṃ tvām anunāthate kucayugaṃ patrāṃśukair mā pidhāḥ VidSrk_49.27d *(1664d)
dīpaḥ sphūtkṛtavātavepitaśikhaḥ karṇotpalenāhataḥ VidSrk_19.12d *(570d)
dīyante katham anyathā VidSrk_42.16d *(1476d)
dīrghād asmād gaganaśayanād ujjihānasya darpāt VidSrk_30.19b *(975b)
dīrghān muktaḥ sapadi malayādhityakāyāḥ prasaṅgād VidSrk_34.14a *(1138a)
dīrghāpāṅgataraṅgaṇaikasuhṛdām eṣo 'smi pātrīkṛtaḥ VidSrk_17.53d *(517d)
dīrghāpāṅgasarittaraṅgataralaṃ śayyām anupreṣitam VidSrk_19.44b *(602b)
dīrghāyuḥkṛtavāsaraḥ pratidiśaṃ vyasto ravis tāmyati VidSrk_41.67d *(1447d)
dīrghocchvāsavikampitākulaśikhā yatra pradīpāḥ kule VidSrk_21.57a *(691a)
dugdha mugdham asti yas tvayā dhṛtaḥ sneha eṣa vipadekakāraṇam VidSrk_40.34a *(1366a)
dugdhaṃ pibaty udakam ujjhati rājahaṃsaḥ VidSrk_40.42d *(1374d)
dugdhaṃ yena puraiva cāsya suhṛdaḥ kvāthe svayaṃ kṣīyate VidSrk_33.46d *(1064d)
dugdhābdhidugdhakaṇavicchuritacchavīkam VidSrk_6.14b *(117b)
dugdhābdhilabdhajanano harakandharāsthaḥ VidSrk_40.17c *(1349c)
dugdhā seyam acetanena jaratī dugdhasyatā gardabhī VidSrk_42.55c *(1515c)
dugdhe vaskayaṇīkule punar iyaṃ rādhā śanair yāsyati VidSrk_6.36b *(139b)
dunnidrakair avataḍāgam uro murāreḥ VidSrk_6.14d *(117d)
durupahitahaleṣāsārgaladvāramārāt VidSrk_35.29a *(1176a)
durgādhe hṛdayāmbudhau tava bhaven naḥ sūktigaṅgā yadi VidSrk_49.26b *(1663b)
durghaṭapaṭavākyārthā vyākaraṇaprakriyevāsau VidSrk_16.34b *(417b)
durjanadūṣitamanasāṃ puṃsāṃ svajane 'pi nāsti viśvāsaḥ VidSrk_38.12a *(1265a)
durjanasya ghanasya ca VidSrk_38.3d *(1256d)
durjanasyauṣadhaṃ nāsti VidSrk_38.44c *(1297c)
durdinaniśīthapavane niḥsaṃcārāsu nagaravīthīṣu VidSrk_24.19a *(825a)
durdināni praśāntāni VidSrk_33.39a *(1057a)
durlakṣyā syād damanakavane dhūmadhūmre patantī VidSrk_13.2a *(307a)
durvāramāraparivārabalāvalepa- VidSrk_1.4c *(5c)
durvārā madhupāḥ kiyanti sutanu sthānāni rakṣiṣyasi VidSrk_16.68d *(451d)
durvāso malināṅgayaṣṭir abalā dṛṣṭo janaḥ sve gṛhe VidSrk_42.44a *(1504a)
durvṛttena davānalena vihitaṃ valmīkaśeṣaṃ vanam VidSrk_33.96d *(1114d)
duṣer dhātor ivāsmākaṃ VidSrk_42.3c *(1463c)
duṣṭā muṣṭir ihāhatā hṛdi nakhair ācoṭitā pārśvayor VidSrk_21.43a *(677a)
duḥkhārjitāny api dhanāni parityajanti VidSrk_48.34d *(1627d)
duḥkhī syām aham eka eva sakalo lokaḥ sukhaṃ jīvatu VidSrk_23.20d *(771d)
duḥśāsanas tava punar nanu ko 'pi śatruḥ VidSrk_41.76d *(1456d)
duḥśliṣṭadurlakṣyapalāśasaṃdhīny āpāṭalāgrāṇi harinti mūle VidSrk_8.31a *(182a)
dūti kiṃ tena pāpena VidSrk_25.5a *(841a)
dūti tvaṃ jvaritāsi kim VidSrk_25.10d *(846d)
dūti nirvyājam ākhyātā VidSrk_25.7c *(843c)
dūti pravṛttiṃ pratipālayantyā VidSrk_25.17b *(853b)
dūti pravrajitāsi kim VidSrk_25.4d *(840d)
dūti bhraṣṭaguṇasya tasya nilayaṃ svapne 'pi mā gāḥ punaḥ VidSrk_25.16d *(852d)
dūti mlānasaroruhadyutimuṣaḥ svauṣṭhasya kiṃ vakṣyasi VidSrk_25.14d *(850d)
dūti saṃgrāmayogyāsi VidSrk_25.8c *(844c)
dūte rāgaparābhavaḥ kriyata ity etan na mīmāṃsitam VidSrk_25.16b *(852b)
dūraproṣitakair avākaraparīhāsāḥ svakāntāśmasu VidSrk_13.5a *(310a)
dūraṃ yadi kṣipasi bhīmajavair marudbhiḥ VidSrk_33.82a *(1100a)
dūrād utsukam āgate vicalitaṃ sambhāṣiṇi sphāritaṃ VidSrk_21.7a *(641a)
dūrād eva kṛto 'ñjalir na sa punaḥ pānīyapānocito VidSrk_17.50a *(514a)
dūrād eva vanāntare viṣadharagrāsābhilāṣāturaḥ VidSrk_10.5d *(219d)
dūrādhvabhrāntikhinnaḥ katham api śanakair aṅghripīḍāṃ niyamya VidSrk_35.23c *(1170c)
dūrāpāyaprakaṭaviṭapāḥ paryaṭatkhañjarīṭā- VidSrk_11.23a *(288a)
dūrārūḍhe pramode hasitam iva parispaṣṭam āśāvadhūbhiḥ VidSrk_29.24d *(920d)
dūrībhavanti saritāṃ taṭakānanāni VidSrk_11.25c *(290c)
dūrībhūtaśarāri viklavabakaṃ saṃkrāntakāraṇḍavaṃ VidSrk_9.18a *(208a)
dūre pūraṇam asya śūnyam iti yan nāmāpi nāchāditam VidSrk_36.1d *(1193d)
dūrottānataraṅgalaṅghanajalājaṅghālagarvaspṛśaḥ VidSrk_34.1c *(1125c)
dūrottānā api śikhariṇāṃ nirjharadroṇimārgāḥ VidSrk_13.4d *(309d)
dūrotpucchaḥ salayacaraṇo lambalolatpatatraḥ VidSrk_11.9a *(274a)
dūrvāśyāmo jayati pulakair eṣa kāntaḥ kapolaḥ VidSrk_16.24a *(407a)
dṛḍhataranibaddhamuṣṭeḥ koṣaniṣaṇṇasya sahajamalinasya VidSrk_39.24a *(1327a)
dṛḍhaparipīḍanapītamekhalo 'yam VidSrk_47.7b *(1583b)
dṛpyaddurdamagandhasindhurajayotkhāte 'pi kāmaṃ stutaḥ VidSrk_33.28c *(1046c)
dṛśaūnmīlyetāṃ bhavatu jagad indīvaramayam VidSrk_21.36b *(670b)
dṛśaṃ merau dadyāḥ sa hi maṇimayaprasthamahito VidSrk_33.104c *(1122c)
dṛśaḥ sāmarthyāni sthagayati muhur bāṣpasalilaṃ VidSrk_22.51c *(750c)
dṛśā dagdhaṃ manasikaṃ VidSrk_16.12a *(395a)
dṛśor bāṣpaḥ pāṇau vadanam asavaḥ kaṇṭhakuhare VidSrk_18.3c *(537c)
dṛśor līlāmudrā sphurati ca na cāpi sthitimatī VidSrk_15.12c *(345c)
dṛśor līlārambhāḥ sphuṭam apavadante saralatām VidSrk_15.42c *(375c)
dṛśor vakraḥ panthās taruṇimasamārambhasacivaḥ VidSrk_15.27b *(360b)
dṛśyante madhumattakokilavadhūnirdhūtacūtāṅkura- VidSrk_8.7a *(158a)
dṛśyante viṣamonnatāś ca valayo bhittau samāyām api VidSrk_17.29b *(493b)
dṛṣṭasaukhyam api karma vidhatte VidSrk_49.49d *(1686d)
dṛṣṭas tvaṃ tejasāṃ nidhiḥ VidSrk_33.39b *(1057b)
dṛṣṭaṃ saṃgarasākṣibhir nigaditaṃ vaitālikaśreṇibhir VidSrk_32.6a *(1000a)
dṛṣṭaḥ kiṃ kathayāmy akāraṇaripuḥ śrībhojyadevo 'nayā VidSrk_22.50d *(749d)
dṛṣṭaḥ kiṃ kvāpi kenāpi VidSrk_42.26c *(1486c)
dṛṣṭaḥ prārohaśālī vaṭa iva phalito raktamūrdhanyaratnaḥ VidSrk_41.47c *(1427c)
dṛṣṭā kāñcanayaṣṭir adya nagaropānte bhramantī mayā VidSrk_16.4a *(387a)
dṛṣṭāgre pariṇetur eva likhitāṃ gaṅgādharasyākṛtim VidSrk_5.18b *(88b)
dṛṣṭā dṛṣṭim adho dadāti kurute nālāpam ābhāṣitā VidSrk_17.5a *(469a)
dṛṣṭā dhārṣṭyasmṛtinatamukhī mohanānte mayā sā VidSrk_19.31d *(589d)
dṛṣṭā satī nibiḍabāhunibandhalagnaṃ VidSrk_23.55c *(806c)
dṛṣṭā sātha kupīṭayonimahasā lelihyamānākṛtiḥ VidSrk_42.54a *(1514a)
dṛṣṭāḥ śaivalamañjarīparicitāḥ sindhoś ciraṃ vīcayo VidSrk_16.69a *(452a)
dṛṣṭim utpāṭayann iva VidSrk_16.55d *(438d)
dṛṣṭirodhakaraṃ yūnāṃ VidSrk_49.31a *(1668a)
dṛṣṭir dhāvati dhātakīvanam asṛktarṣeṇa tārakṣavī VidSrk_9.14c *(204c)
dṛṣṭir yatra ca dīrghajāgaraguruḥ kope madīye tava VidSrk_21.57b *(691b)
dṛṣṭis te bhramati prakampacapale vyaktaṃ ca te śītkṛtam VidSrk_25.13b *(849b)
dṛṣṭiṃ he prativeśini kṣaṇam ihāpy asmadgṛhe dāsyasi VidSrk_24.1a *(807a)
dṛṣṭiḥ śaiśavamaṇḍanā pratikalaṃ prāgalbhyam abhyasyate VidSrk_15.14a *(347a)
dṛṣṭety antaḥakaraṇam asakṛt tāmyati tryambakasya VidSrk_5.12d *(82d)
dṛṣṭe dhūrtaviceṣṭite tu dayite tasminn avaśyaṃ mama VidSrk_21.42c *(676c)
dṛṣṭe nirvahaṇaṃ bhaviṣyati kathaṃ mānasya tasmiñ jane VidSrk_21.61d *(695d)
dṛṣṭe locanavan manāṅ mukulitaṃ cāgre gate vaktravan VidSrk_21.65a *(699a)
dṛṣṭe svābhāvikatanuguṇe durdinasvairiṇīnāṃ VidSrk_10.47c *(261c)
dṛṣṭo 'sau bhavatā na kiṃ pathika he sthitvā kṣaṇaṃ kathyatām VidSrk_24.22d *(828d)
dṛṣṭyā varjitam ārjavaṃ samatayā dattaṃ payo vakṣase VidSrk_15.50a *(383a)
dṛṣṭvā cādharabaddhatṛṣṇam adharaṃ nirbhartsayantyā mukham VidSrk_21.56b *(690b)
dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād VidSrk_19.45a *(603a)
deyaṃ guṇavate kila VidSrk_38.22b *(1275b)
deyāt tubhyam avāryavīryaviṭapaḥ kṣāntiprasūnodayaḥ VidSrk_1.7c *(8c)
deva kṣmāvalayaprabho phaṇikulaiḥ pravyaktam ekottara- VidSrk_41.45c *(1425c)
deva tvatsainyabhārād avanim avanatāṃ dhartum uttabdhadehaḥ VidSrk_41.47a *(1427a)
deva tvadyaśasi prasarpati śanair lakṣmīsudhoccaiḥśravaś- VidSrk_32.16a *(1010a)
deva tvadvijayapratāpadahanajvālāvalīśoṣitāḥ VidSrk_41.24c *(1404c)
deva tvadvijayaprayāṇasamaye kāmbojavāhāvalī- VidSrk_41.1a *(1381a)
deva tvaṃ kila kuntalagraharuciḥ kāñcīm apāsārayan VidSrk_41.50a *(1430a)
deva tvām aham arthaye ciram asau varṣāgamo nirgatas VidSrk_41.59a *(1439a)
devas tvām ekajaṅghāvalayitalaguḍo mūrdhni vinyastabāhur VidSrk_6.26a *(129a)
devasyāpi cirojjhitaṃ yadi bhaved abhyāsavaśyaṃ dhanuḥ VidSrk_8.15d *(166d)
devasyāmbujasambhavasya bhavanād ambhodhim āgāmukā VidSrk_5.9a *(79a)
devasyāsīd aviralaparirambhajanmā pramodaḥ VidSrk_5.12b *(82b)
devasyaitat samantād bhavatu samucitaśreyase madhyam ahnaḥ VidSrk_31.6d *(986d)
deva svasti vayaṃ dvijās tata itas tīrtheṣu sisnāsavaḥ VidSrk_32.1a *(995a)
deva svastutir astu nāma hṛdi naḥ sarve vasanty āgamās VidSrk_41.16a *(1396a)
devaḥ kāntimahādhano vijayate dākṣāyaṇīvallabhaḥ VidSrk_29.40d *(936d)
devaḥ kāraṇanandasūnur aśivaṃ kṛṣṇaḥ sa muṣṇātu vaḥ VidSrk_6.36d *(139d)
devaḥ kṣīrodajanmā jayati kumudinīkāmukaḥ śvetabhānuḥ VidSrk_29.1d *(897d)
devaḥ sarvajagatpatir madhuvadhūvaktrābjacandrodayaḥ VidSrk_6.1b *(104b)
devākarṇaya yena yena mahasā yad yat samāsāditam VidSrk_41.27b *(1407b)
devānām api paśyantāṃ VidSrk_38.9a *(1262a)
devi tvadvadanopamānasuhṛdām eṣāṃ sarojanmanāṃ VidSrk_4.5a *(34a)
devi tvaṃ kupitā tvam eva kupitā ko 'nyaḥ pṛthivyā gurur VidSrk_6.5a *(108a)
devi tvaṃ parihāsakelikalahe 'nantā tvam evety atha VidSrk_6.5c *(108c)
devī sūnum asūta nṛtyata gaṇāḥ kiṃ tiṣṭhatety udbhuje VidSrk_5.1a *(71a)
devīṃ kāntāradurgāṃ rudhiram upataru kṣetrapālāya dattvā VidSrk_35.44b *(1191b)
devīṃ vācam upāsate hi bahavaḥ sāraṃ tu sārasvataṃ VidSrk_50.4a *(1701a)
deve kālavaśaṃ gate savitari prāpyāntarāsaṃgatiṃ VidSrk_33.84a *(1102a)
deve diśāṃ vijayakautukasuprayāte VidSrk_46.4a *(1566a)
devena prathamaṃ jito 'si śaśabhṛllekhābhṛtānantaraṃ VidSrk_22.2a *(701a)
devo nidrādaridraḥ saphalayati harir yauvanarddhiṃ mameti VidSrk_32.9d *(1003d)
devo 'bhyudeti diśi vāsarabījakoṣaḥ VidSrk_30.12d *(968d)
devo yady api te guruḥ sa bhagavān ardhenducūḍāmaṇiḥ VidSrk_45.6a *(1547a)
devo harir jayati yajñavarāharūpaḥ VidSrk_6.42a *(145a)
devyā devo jitaḥ kiṃ vṛṣaḍamarucitābhasmabhogīndracandrān VidSrk_5.28b *(98b)
devyāḥ sthāṇau caraṇapatite te nakhāḥ pāntu viśvam VidSrk_5.11d *(81d)
deśāntarapraṇayinor api yatra yūnor VidSrk_29.7c *(903c)
deśair antaritā śataiś ca saritām urvībhṛtāṃ kānanair VidSrk_23.14a *(765a)
dehārdhahāritavadhūka ivaikadantaḥ VidSrk_5.24d *(94d)
dehārdhe vahati tripiḍapagurur gaurīṃ svayaṃ śaṃkaraḥ VidSrk_16.81b *(464b)
daityādhīśāṅganānāṃ jaghanaparisare lākṣikakṣaumalakṣmīr VidSrk_4.38c *(67c)
dainyaṃ yad ādiśati tad vayam ācarāmaḥ VidSrk_42.42d *(1502d)
daivaṃ varṇaya yena so 'pi sahasā nītaḥ kathāśeṣatām VidSrk_40.27d *(1359d)
daivāt kaṣṭadaśāvaśaṃ gatavataḥ siṃhasya tasyādhunā VidSrk_33.16c *(1034c)
daivāt tato 'pi galito gilito bakena VidSrk_40.19c *(1351c)
daivād ayaṃ yadi jano vidito 'parādhī VidSrk_21.47a *(681a)
daivenāntaritapriyo 'si hariṇa tvaṃ cāpi kiṃ yac ciraṃ VidSrk_23.5c *(756c)
daive samarpya cirasaṃcitamohabhāraṃ VidSrk_42.51a *(1511a)
dordaṇḍo 'sau jayati jayinaḥ śārṅgiṇo mandarādri- VidSrk_6.39c *(142c)
dorbhyām āliṅgyamānā jaladharasamaye patraṣaṇḍe niśāyāṃ VidSrk_10.16c *(230c)
dormūlāvadhisūtritastanam uraḥ snihyatkaṭākṣe dṛśāv VidSrk_15.16a *(349a)
dolālolāḥ śvasanamarutaś cakṣuṣī nirjharābhe VidSrk_18.18a *(552a)
doṣaniṣpattaye guṇaḥ VidSrk_42.3d *(1463d)
doṣākāraḥ sphurati mitravipattikāle VidSrk_40.40b *(1372b)
doṣātanītimiravṛṣṭim atha sphuṭantaḥ VidSrk_30.6b *(962b)
doṣān mṛgayate khalaḥ VidSrk_38.2b *(1255b)
doṣair anyajanāśrito 'paṭavo jātāḥ sma ity adbhutam VidSrk_17.17d *(481d)
doṣo 'bhūt kalakaṇṭhanāyaka nijas teṣāṃ svabhāvo hi sa VidSrk_33.19d *(1037d)
daurbhāgyopanayāya sāmpratamayām alpo 'pi mārgaśramaḥ VidSrk_8.22c *(173c)
dyām adyāpi tamas tu kauravakulaśrīcāṭukārāḥ karāḥ VidSrk_29.16b *(912b)
dyām ālokayatāṃ kalāḥ kalayatāṃ chāyāḥ samācinvatāṃ VidSrk_49.12a *(1649a)
dyām āvṛṇoti dharaṇītalam ātanoti VidSrk_32.15a *(1009a)
dyutisvacchajyotsnāpaṭapaṭalavṛṣṭyā na kamalaṃ VidSrk_2.1a *(17a)
dyūte paṇaḥ praṇayakeliṣu kaṇṭhapāśaḥ VidSrk_23.13a *(764a)
dyauḥ pratyagradyumaṇivirahād vāntam akṣṇor na yāti VidSrk_27.8d *(865d)
draṣṭavyo 'sy amum eva bhārgavabaṭaḥ kaṇṭhe kuṭhāraṃ vahan VidSrk_45.6c *(1547c)
draṣṭuṃ ketakapatragarbhasubhagām ūruprabhām utsukas VidSrk_19.43a *(601a)
drākparyastagabhastir astamayate māṇikyaśoṇo raviḥ VidSrk_28.3a *(887a)
drāṅ niṣpeṣaviśīrṇavajraśakalapratyuptarūḍhavraṇa- VidSrk_45.21a *(1562a)
dvayam ākulayati cetaḥ skandhāvāradvijātīnām VidSrk_11.27b *(292b)
dvayam idam ayathārthaṃ dṛśyate madvidheṣu VidSrk_23.23b *(774b)
dvayaṃ cakrīkṛtya prahasitamukhī śailatanayā VidSrk_4.18b *(47b)
dvayī vṛttir manasvinaḥ VidSrk_37.9b *(1221b)
dvayor dṛṣṭvālāpaṃ kalayati kathām ātmaviṣayām VidSrk_49.28b *(1665b)
dvāraṃ khaḍgibhir āvṛtaṃ bahir api praklinnagaṇḍair gajair VidSrk_41.23a *(1403a)
dvārāt trasyati citrakelisadaso veśaṃ viṣaṃ manyate VidSrk_22.46b *(745b)
dvārālindakakoṇakeṣu nibhṛtaḥ sthitvā kṣipāmi kṣapām VidSrk_39.13b *(1316b)
dvāreṣu dattakarapallavalīnadehāḥ VidSrk_39.17b *(1320b)
dvāropāntapaśūkṛtārpyapuruṣakṣubdhāsthikirmīritāś VidSrk_35.43c *(1190c)
dviguṇaharimā māronmāthaḥ kathaṃ nu viraṃsyati VidSrk_23.51d *(802d)
dvijasya śamino mama tribhuvanaṃ tad ity āśayo VidSrk_6.11c *(114c)
dvijihvād anyeṣāṃ kva nanu guṇinām īśvarajuṣāṃ VidSrk_42.41c *(1501c)
dvijihve dṛṣṭamātre cet VidSrk_38.45c *(1298c)
dvitrāṇy atra dināni ko na kupitaḥ ko nābhavan mānuṣaḥ VidSrk_21.31b *(665b)
dvitrāṇy eva padāni vāsabhavanād yāvan na yāty ātmanā VidSrk_21.62b *(696b)
dvitrāvaskandamandaḥ katham api calati syandano bhānavīyaḥ VidSrk_46.3d *(1565d)
dvitrair vyomni purāṇamauktikamaṇicchāyaiḥ sthitaṃ tārakair VidSrk_30.8a *(964a)
dvirūpā samare rājann VidSrk_41.60a *(1440a)
dvirephācāryāṇāṃ madhumadapaṭīyān kalakalaḥ VidSrk_11.7d *(272d)
dviṣo bhavanti vīrendra VidSrk_41.65a *(1445a)
dvistāristanabhāramantharam uro mugdhāḥ kapolaśriyaḥ VidSrk_15.28b *(361b)
dvis triḥ kokilayā rutaṃ tricaturaiś cūtāṅkurair udgataṃ VidSrk_8.5a *(156a)
dvīpāḥ patrāṇi meghā madhupakulam amūs tārakā garbhadhūlir VidSrk_6.43c *(146c)
dve tisro ramaṇīyam ambaramaṇer dyām uccarante rucaḥ VidSrk_30.4b *(960b)
dveṣṭi svaṃ ca kacagrahavyavahitaśroṇīvihāraḥ karaḥ VidSrk_23.11b *(762b)
dvairājyaṃ vidadhānam indudṛṣadāṃ bhindānam ambhaḥśirāḥ VidSrk_29.15b *(911b)
dvaividhyād anu pañcatāṃ tadanu ca traidaśyam āpa kṣaṇāt VidSrk_41.16d *(1396d)
dhagaddhagiti medasi sphuṭaravo 'sthiṣu ṣṭhāditi VidSrk_6.13b *(116b)
dhatte kautukarājanītinipuṇaḥ pāyāt sa vaḥ śaṃkaraḥ VidSrk_4.41d *(70d)
dhatte jaratkapir apīti kim atra vācyam VidSrk_33.34d *(1052d)
dhatte 'tyadbhutavismayena dharayā dhūtasya kāntatviṣo VidSrk_4.23c *(52c)
dhatte dhāma ca dāma ca smitalasatkundendranīlaśriyoḥ VidSrk_49.2b *(1639b)
dhatte padmatalād alepsur upari svaṃ karṇatālaṃ dvipaḥ VidSrk_31.9a *(989a)
dhatte vakṣaḥ kucasacivatām advitīyatvam āsyaṃ VidSrk_15.22c *(355c)
dhanur mālā maurvī kvaṇadalikulaṃ lakṣyam abalā VidSrk_14.9a *(331a)
dhanuṣi ca makare ca svastharekhāniveśaḥ VidSrk_22.41d *(740d)
dhanena ramate manaḥ VidSrk_40.46b *(1378b)
dhanyas tvaṃ sahakāra samprati phalaiḥ kākāñ śukān pūrayan VidSrk_33.85a *(1103a)
dhanyaṃ janma sahāmunaikasamayaṃ na prāpya taptaṃ hṛdā VidSrk_49.15d *(1652d)
dhanyaḥ kṣapāḥ kṣapayati kṣaṇalabdhanidraḥ VidSrk_17.33d *(497d)
dhanyānāṃ girikandarodarabhuvi jyotiḥ paraṃ dhyāyatām VidSrk_42.1a *(1461a)
dhanyānāṃ navapūgapūritamukhaśyāmāṅganāliṅgana- VidSrk_13.7a *(312a)
dhanyānāṃ bhavaneṣu pañjaraśukair āhāram abhyarthyate VidSrk_16.23d *(406d)
dhanyān paśyati locanena sakalenārdhena māṃ vīkṣate VidSrk_17.30b *(494b)
dhanyā vanam upāsate VidSrk_48.3d *(1596d)
dhanyā sā rajanī tad eva sudinaṃ puṇyaḥ sa eva kṣaṇo VidSrk_49.12c *(1649c)
dhanyāsi yat kathayasi priyasaṃgamena VidSrk_19.16a *(574a)
dhanyāḥ pibanti mukhatāmarasaṃ vadhūnām VidSrk_10.10d *(224d)
dhanyāḥ śṛṇvanti suptāḥ stanayugabharitoraḥsthalāḥ kāminīnām VidSrk_10.16d *(230d)
dhanyenādhim upāśruṇor asi kṛtātyantaṃ priyā roditā VidSrk_21.48d *(682d)
dhanyo veṣāntaraviracanaṃ pratyudāste kṛtārthaḥ VidSrk_10.47d *(261d)
dharmasyotsavavaijayanti mukuṭasragveṇi gaurīpates VidSrk_48.20a *(1613a)
dharmādridruma rājaśekhara sakhe dṛṣṭo 'si yāmo vayam VidSrk_50.17d *(1714d)
dhātas trapā yadi na kiṃ na pariśramo 'pi VidSrk_39.18d *(1321d)
dhātā jināsanāmbhoja- VidSrk_16.14c *(397c)
dhārāklinnakadambasambhṛtasurāmododvahāḥ proṣitair VidSrk_10.6c *(220c)
dhārādhvānamanoharaṃ sakhi payo gāṃ dogdhi gopālakaḥ VidSrk_35.10d *(1157d)
dhārānipātaravabodhitapañjarastha- VidSrk_10.10a *(224a)
dhārābharasphaṭikapañjarasaṃyatāṅgaḥ VidSrk_10.28b *(242b)
dhārāravaṃ daśanakoṭiniṣaṇṇahastāḥ VidSrk_35.14d *(1161d)
dhārālās taralotsakattanukaṇāḥ pīnastanāsphālanāt VidSrk_21.29b *(663b)
dhārāvāhibhir asti luptapadavīniḥśaṅkam eṇīkulam VidSrk_8.7d *(158d)
dhārāsiktavasundharāsurabhayaḥ prāptās ta ete 'dhunā VidSrk_10.4c *(218c)
dhāvatīva pitṛprasūḥ VidSrk_27.13d *(870d)
dhāvany amī mṛgajavākṣamayeva rathyāḥ VidSrk_35.18d *(1165d)
dhāvitveva kṛtapraṇāmakam aho premṇo vicitrā gatiḥ VidSrk_21.62d *(696d)
dhāsyaty adya sitātapatrasubhagaṃ sā rājahaṃsī śiśoḥ VidSrk_9.9a *(199a)
dhik kandarpadhanur bhruvau yadi ca te kiṃ vā bahu brūmahe VidSrk_16.74c *(457c)
dhik kaṣṭaṃ viṭapair viṭair iva vane kiṃ nāma nāceṣṭitam VidSrk_41.43d *(1423d)
dhik candanaṃ kaiva sudhā varākī VidSrk_49.48a *(1685a)
dhik tat sarvaṃ tava jalanidhe yad vimucyāśrudhārās VidSrk_33.26c *(1044c)
dhik tasya mūḍhamanasaḥ kukaveḥ kavitvaṃ VidSrk_17.34a *(498a)
dhik taṃ manuṣyapadam ātmani yaḥ prayuṅkte VidSrk_50.33d *(1730d)
dhik tvāṃ dhik tava pauruṣaṃ dhig udayaṃ dhik kārmukaṃ dhik charān VidSrk_22.2d *(701d)
dhig etad gāmbhīryaṃ dhig amṛtamayatvaṃ ca jaladher VidSrk_33.90a *(1108a)
dhig etāṃ drāghīyaḥ pracalatarakallolabhujatām VidSrk_33.90b *(1108b)
dhig jīvitavyasanam asya malīmasasya VidSrk_33.97d *(1115d)
dhig dhātrā kṛpaṇena yena na kṛtāḥ kalpāntadīrghāyuṣaḥ VidSrk_37.30d *(1242d)
dhig dhik tān kriminirviśeṣavapuṣaḥ sphūrjanmahāsiddhayo VidSrk_48.16a *(1609a)
dhig dhik tān samayān pariśramarujo dhik tā giro niṣphalā VidSrk_50.6a *(1703a)
dhig dhik tvām ayi kena durmukhi kṛtaṃ kiṃ kiṃ na kāyavrataṃ VidSrk_21.31a *(665a)
dhig dhik tvāṃ sahapāṃśukhelanasakhīloke 'pi yan nihnavaḥ VidSrk_22.13d *(712d)
dhig vṛddhatāṃ viṣalatām iva dhik tathāpi VidSrk_43.4a *(1521a)
dhiṅ māṃ tathāpi galitorupayodharatvād VidSrk_11.2c *(267c)
dhīrās ta eva śamasaukhyabhujas ta eva VidSrk_48.4b *(1597b)
dhunānaḥ kāverīparisarabhuvaś campakatarūn VidSrk_34.5a *(1129a)
dhunānā mūrdhānaṃ galabilagalatsphāraśaphara- VidSrk_35.38c *(1185c)
dhūtvā dhāvati kṛṣṇakīṭapaṭalaśreṇīṃ śikhaṇḍī śiro VidSrk_10.5c *(219c)
dhūmadhyāmapurāṇacitraracanārūpaṃ jagaj jāyate VidSrk_27.21d *(878d)
dhūmaprāyaḥ pratimuhur atikṣobhanodvāntatejāḥ VidSrk_12.10a *(302a)
dhūmāvalīvalayamekhalino haranti VidSrk_12.11d *(303d)
dhūmeneva hate dṛśau visṛjato bāṣpaṃ pravāhakṣamaṃ VidSrk_18.14a *(548a)
dhūmair antaritāḥ svabhāvamalinair āśā mahī tāpitā VidSrk_33.96b *(1114b)
dhūmo 'ṭann aṭavīṣu cāṭupaṭalānāṭīkayaty ucchalat- VidSrk_31.13a *(993a)
dhūmodgāras taruṇamahiṣaskandhanīlo davāgneḥ VidSrk_35.27c *(1174c)
dhūmodgārair agurupavanaiḥ sāntarān patrabhaṅgān VidSrk_9.6d *(196d)
dhūmyāṭāḥ paryaṭanti prativiṭapam amī niṣṭhurāḥ svasthalīṣu VidSrk_35.40d *(1187d)
dhūmraiḥ pakṣapuṭaiḥ patadbhir abhitaḥ pāṇḍūdaraiḥ khañjanair VidSrk_11.4a *(269a)
dhūrtasya tasya hi guṇān upavarṇayanti VidSrk_21.1d *(635d)
dhūrtair indriyanāmabhiḥ praṇayitām āpādayadbhiḥ svayaṃ VidSrk_48.44a *(1637a)
dhūlīdurdinasūditāmbaram asāv udyānam urvīpatiḥ VidSrk_49.42b *(1679b)
dhūlībhiḥ ketakīnāṃ parimalanasamuddhūlitāṅgaḥ samantād VidSrk_10.35a *(249a)
dhūlībhiḥ pihite vihāyasi bhavatprasthānakālotsave VidSrk_41.67b *(1447b)
dhūlīva vātavalitollasati sma sandhyā VidSrk_27.22d *(879d)
dhṛtam iva puraḥ paścāt kaiścit praṇunnam ivollasat- VidSrk_15.45a *(378a)
dhṛtir dākṣīputre harati haricandro 'pi hṛdayam VidSrk_50.1b *(1698b)
dhṛtvā cānyena vāso vigalitakabarībhāram aṃse vahantyāḥ VidSrk_6.22b *(125b)
dhemante jaḍatā tathaiva śiśire 'py āyāsyate vāyunā VidSrk_49.30b *(1667b)
dhairyaṃ kartum api sthirīkṛtam idaṃ cetaḥ kathaṃcin mayā VidSrk_21.11c *(645c)
dhyātaṃ vittam aharniśaṃ na ca punas tattvāntaraṃ śāśvataṃ VidSrk_48.39c *(1632c)
dhyānālambanatāṃ samādhiniratair nīte hitaprāptaye VidSrk_6.16b *(119b)
dhruvam itarathā draṣṭavyo 'si svajātivilakṣaṇa- VidSrk_33.33c *(1051c)
dhruvaṃ tadaiva lokānāṃ VidSrk_38.6c *(1259c)
dhvajapaṭapallaveṣu lalatīva samīracaleṣu candrikā VidSrk_29.46d *(942d)
dhvanitakupitadhvāṅkṣatroṭīpuṭāhatijarjaraḥ VidSrk_33.33d *(1051d)
dhvanitamadhurottālasnigdhair manaḥ kvaṇitormibhiḥ VidSrk_11.5d *(270d)
dhvanir api madhuras te na śrutaś cātakena VidSrk_33.62d *(1080d)
dhvastaṃ kena vilepanaṃ kucayuge kenāñjanaṃ netrayor VidSrk_24.13a *(819a)
dhvāntamlānāṃśukaparicayacchannalāvaṇyaśocyā VidSrk_27.8c *(865c)
dhvāntaṃ bhavanti ca viśuddhadṛśo divāndhāḥ VidSrk_27.2d *(859d)
dhvāntaṃ harann amaranāyakapālitāyāṃ VidSrk_30.12c *(968c)
dhvāntānīlavanādrikoṭaragṛheṣv adhyāsate kokilāḥ VidSrk_31.12a *(992a)
dhvāntābhinīlavapuṣo rajanīpiśācyāḥ VidSrk_27.15b *(872b)
dhvānte limpati mattakokilavadhūkaṇṭhābhinīle jagal VidSrk_28.2c *(886c)
dhvāntaughād bhuvam uddhariṣyati hariḥ pātālagarbhād iva VidSrk_28.7d *(891d)
na kavitve pragalbhate VidSrk_50.38d *(1735d)
na kaḥ khalāt tāpitamitramaṇḍalād VidSrk_38.28c *(1281c)
na kālindyāḥ kūle na ca niculakuñje muraripuḥ VidSrk_6.19d *(122d)
na kevalam anenātmā VidSrk_33.77c *(1095c)
naktaṃ ratnamayūkhapāṭavamilatkākolakolāhala- VidSrk_47.9a *(1585a)
nakrākāravidāritānanapuṭair nirmakṣikaṃ kurvate VidSrk_35.30d *(1177d)
na krodhānaladhūmarājir iva ca bhrūvallir ullāsitā VidSrk_41.22b *(1402b)
nakṣatrakarburaviyatpratirodhi ninda- VidSrk_6.14c *(117c)
na kṣoṇī nādrivargā na ca raviśaśinau sarvam ekārṇavaṃ syāt VidSrk_33.30d *(1048d)
na kṣobhyanty eva tāvan niyamitasalilāḥ sarvaite samudrāḥ VidSrk_33.30b *(1048b)
nakhakrakacadāraṇasphuṭitadaityavakṣaḥsthala- VidSrk_6.40a *(143a)
nakhakṣataṃ yan navacandrasannibhaṃ VidSrk_20.12a *(623a)
nakhadarpaṇasaṃkrānta- VidSrk_4.14a *(43a)
nakhadaśananipātajarjarāṅgī VidSrk_19.28a *(586a)
nakhapadavalinābhīsaṃdhibhāgeṣu lakṣyaḥ VidSrk_20.15a *(626a)
na khalu caṭulapremṇā kāryaṃ punar dayitena me VidSrk_21.32b *(666b)
na khalu tava kadācit kopa evaṃvidho 'bhūt VidSrk_21.44b *(678b)
na khalu vetsi navas tvam ihāgataḥ VidSrk_39.25b *(1328b)
nagnasnāyukarālaghorakuharair mastiṣkadigdhāṅguliḥ VidSrk_44.8b *(1535b)
na ca jaṭharatām ālambante klamodayadāyinīm VidSrk_8.13d *(164d)
na ca navapadakṣuṇṇo mārgaḥ kathaṃ nv aham ekakaḥ VidSrk_50.32b *(1729b)
na candraḥ sāndraśrīparimalagarimṇāsyam amalam VidSrk_2.1b *(17b)
na ca vinimuñcati vātyāṃ varṣati nibhṛtaṃ mahāmeghaḥ VidSrk_33.75b *(1093b)
na cāpi kāvyaṃ navam ity avadyam VidSrk_37.34b *(1246b)
na cāmī te dantāḥ sudati jitakundendumahasaḥ VidSrk_16.40b *(423b)
na cāsmābhir dṛṣṭā nayanapathagamyasya maṇayaḥ VidSrk_33.31b *(1049b)
na cec cintāpātre milati katham apy asya manasaḥ VidSrk_49.57b *(1694b)
na ced evaṃ tādṛk kamalakalikārdhapratinidhau VidSrk_38.13c *(1266c)
na caiṣāvajñaiṣām api tu nijavittavyayabhayam VidSrk_42.8b *(1468b)
na janayasi kaṃsaharṣaṃ vahasi śarīraṃ yaśodayā juṣṭam VidSrk_41.6a *(1386a)
na jānīmas tasyā bata katham amī yānti divasāḥ VidSrk_23.29d *(780d)
na jānīmaḥ kiṃ nu kva nu kiyad anena vyavasitaṃ VidSrk_21.49c *(683c)
na jāne kasyaiṣā pariṇatir udārasya tapasaḥ VidSrk_48.1d *(1594d)
na jāne ko hetuḥ sphuṭati śatadhā yan na hṛdayam VidSrk_21.63d *(697d)
na jāne saṃsāraḥ kim amṛtamayaḥ kiṃ viṣamayaḥ VidSrk_48.10d *(1603d)
na ḍhaukante pātuṃ jhaṭiti makarandaṃ madhulihaḥ VidSrk_9.10d *(200d)
na tac citraṃ yat te vitatakaravālograrasano VidSrk_32.19a *(1013a)
na tanusaṃgatam ārya susaṃgatam VidSrk_49.11d *(1648d)
na tapaḥ saṃcitaṃ kiṃcid VidSrk_42.52c *(1512c)
na tāvad bimboṣṭhi sphuritanavarāgo 'yam adharo VidSrk_16.40a *(423a)
natim iva phalanamraiḥ kurvate 'mī śirobhiḥ VidSrk_35.42b *(1189b)
na tīrāraṇyānī salilacukulenāpy upakṛtā VidSrk_33.90d *(1108d)
na tu durvihitātīta- VidSrk_37.14c *(1226c)
na dattam iti lajjayā VidSrk_16.53d *(436d)
na daśati punas tārāśaṅkī divāpi sitotpalaṃ VidSrk_40.23c *(1355c)
na dīnas tvaṃ puṇyaprabhavaramaṇīnāṃ vilasitair VidSrk_41.80a *(1460a)
na dṛṣṭo bhāṇḍīre taṭabhuvi na govardhanagirer VidSrk_6.19c *(122c)
nadyaḥ pratyagratīropanatisarabhasaiḥ khañjanaiḥ sāñjanākṣā VidSrk_11.18c *(283c)
na nāma syād bāṣpāgamaviṣadaṃ locanayugam VidSrk_21.8b *(642b)
na nīlābjaṃ cakṣuḥ sarasiruham etan na vadanaṃ VidSrk_16.26a *(409a)
na netrābjaṃ rajyaty anuṣajati na bhrūr api bhidām VidSrk_21.54b *(688b)
nandī dvāri bahiḥkṛto guṇanidhiḥ kaṣṭaṃ kim atrocyatāṃ VidSrk_40.35c *(1367c)
nanv aprayatnajanito 'yam anugraho me VidSrk_48.34b *(1627b)
nanv asti puṅkhitaśaro madanaḥ sahāyaḥ VidSrk_24.10d *(816d)
nanv etan mama kā tavāsmi dayitā nāsmīty ato rudyate VidSrk_21.19d *(653d)
na patibhujayor niṣyandāntaḥ priyā niravīyata VidSrk_19.53d *(611d)
na pātraṃ na daśāntaram VidSrk_37.18b *(1230b)
napuṃsakam iti jñātvā VidSrk_17.14a *(478a)
na pratyemi janasya yad virahiṇo yāsyanti soḍhuṃ niśāḥ VidSrk_10.14d *(228d)
na pravṛddhis tu vistāri- VidSrk_38.32c *(1285c)
na prāptāni purā na samprati na ca prāptau dṛḍhapratyayo VidSrk_48.11c *(1604c)
na bata vidhṛtaḥ kāñcīsthāne karaḥ ślathavāsasi VidSrk_19.37a *(595a)
na bandhūkasyedaṃ kusumam adharas taddyutidharaḥ VidSrk_16.26b *(409b)
na bhavatu kathaṃ kadambaḥ pratipratīkaprarūḍhaghanapulakaḥ VidSrk_33.76a *(1094a)
nabhasi niravalambe sīdatā dīrghakālaṃ VidSrk_33.62a *(1080a)
nabhastaḥ syandante sarita iva dīrghā daśa diśaḥ VidSrk_11.13d *(278d)
nabhasvadvyādhūtasphuṭakumudagandhaplutadiśaḥ VidSrk_11.6d *(271d)
na bhujalatikāgāḍhāśleṣaiḥ śramaṃ lalitā yayur VidSrk_19.52c *(610c)
namañ janmany asminn aham atanur agre 'py anatibhāṅ VidSrk_4.7c *(36c)
namanti jalabudbudhadyutisapaṅktayas tārakāḥ VidSrk_30.18b *(974b)
na mando vaktrenduḥ śrayati na lalāṭaṃ kuṭilatā VidSrk_21.54a *(688a)
namaskriyām arhati sauhṛdaṃ tat VidSrk_38.42d *(1295d)
namas tuṅgaśiraścumbi- VidSrk_4.19a *(48a)
namasyaḥ prajñāvān parikalitalokatrayagatiḥ VidSrk_42.46a *(1506a)
namasyāmo devān nanu hatavidhes te 'pi vaśagā VidSrk_49.36a *(1673a)
namaḥ satkarmabhyo vidhir api na yebhyaḥ prabhavati VidSrk_49.36d *(1673d)
na māṃ trātus tātaḥ prabhavati na cāmbā na bhavatī VidSrk_22.11d *(710d)
na moditavyaṃ praṇayātivāde VidSrk_38.42b *(1295b)
namo 'stu tasyai bhavitavyatāyai VidSrk_42.15c *(1475c)
namraḥ smeramukhībhavann iti vayaḥsandhiśriyāliṅgitaḥ VidSrk_15.20d *(353d)
namrāḥ pādanakheṣu yasya daśasu brahmeśakṛṣṇās trayas VidSrk_1.2a *(3a)
namrībhūtaiḥ phalam abhinavaṃ prāpyate yady avaśyaṃ VidSrk_41.74c *(1454c)
namronnamrabhujaṃgapuṅgavaguṇavyākṛṣṭabāṇāsana- VidSrk_4.2c *(31c)
nayatīva kālakaulaḥ kvāpi nabhaḥsairibhaṃ siddhyai VidSrk_27.23b *(880b)
nayanacchalena sutanor vadanajite śaśini kulavibhau krodhāt VidSrk_16.35a *(418a)
nayanajalam analpaṃ muktam uktaṃ na kiṃcit VidSrk_21.44d *(678d)
nayanasuhṛdo vṛkṣāś caite na kuḍmalaśālinaḥ VidSrk_8.8b *(159b)
na yāvad udayācaloddhatarajāḥ samākrāmati VidSrk_30.10c *(966c)
na yuktaṃ janamāraṇam VidSrk_16.54d *(437d)
na yogyā dūtakarmaṇi VidSrk_25.8d *(844d)
na ruddho nirgacchann ayam ativilakṣaḥ priyatamaḥ VidSrk_21.22b *(656b)
narendras tvāṃ kuryān mukuṭamakarīcumbitarucim VidSrk_33.55d *(1073d)
narendraiḥ śrīcandraprabhṛtibhir atītaṃ sahṛdayair VidSrk_42.40a *(1500a)
nartiṣyanti tavodaye 'dya jalada vyālolapucchacchada- VidSrk_10.29c *(243c)
narmasmitaṃ ca vacanaṃ ca rasaṃ ca tasya VidSrk_19.16b *(574b)
na lopo varṇānāṃ na khalu parataḥ pratyayavidhir VidSrk_41.7a *(1387a)
navakalamapalālasrastare sopadhāne VidSrk_12.7b *(299b)
na vakṣaḥ parayoṣitaḥ VidSrk_41.40d *(1420d)
navaghanakautukinīnāṃ vārikaṇān paśyati kṛtārthaḥ VidSrk_10.31b *(245b)
navajaladharaśyāmām ātmadyutiṃ pratibimbitām VidSrk_6.44b *(147b)
navataruṇayoḥ ko jānīte kim adya phaliṣyati VidSrk_19.42d *(600d)
navanakhapadatiktān ātapaḥ svedabindūn VidSrk_8.32d *(183d)
navanakhapadam aṅgaṃ gopayasy aṃśukena VidSrk_20.16a *(627a)
navanavaraholīlābhyāsaprapañcitamanmatha- VidSrk_19.19a *(577a)
navanidhuvanakrīḍārambhaprakampavivartinīm VidSrk_15.33c *(366c)
navaparimalagandhaḥ kena śakyo varītum VidSrk_20.16d *(627d)
navam iti kiyat karṇe dhehi kṣaṇaṃ phalatu śramaḥ VidSrk_41.38d *(1418d)
navaṃ netrādvaitaṃ kuvalayadṛśaḥ saṃnidadhati VidSrk_17.56d *(520d)
navāgrānnasthālīparimalamuco hālikagṛhāḥ VidSrk_13.9b *(314b)
navāmbhodacchedacchavir api samārohati mṛgaḥ VidSrk_29.43d *(939d)
na vidyā kācid arjitā VidSrk_42.52b *(1512b)
na vivṛto madano na ca saṃvṛtaḥ VidSrk_17.41d *(505d)
na vedmi tad vastu yad atra loke VidSrk_49.48c *(1685c)
nave dhārāsāre pramadacaṭulāyāḥ sthalajuṣo VidSrk_10.41a *(255a)
na vaidarbhād anyat spṛśati sulabhatve 'pi hi katham VidSrk_50.28b *(1725b)
navoḍhā na vrīḍāmukulitamukhīyaṃ sukhayati VidSrk_20.23b *(634b)
na śakyaṃ snehapātrāṇāṃ VidSrk_33.78a *(1096a)
naśyadvaktrimakuntalāntalulitasvacchāmbubindūtkarā VidSrk_35.13a *(1160a)
naṣṭaprāyāḥ pralayamahikājuṣṭajīrṇaiḥ pratānair VidSrk_13.14a *(319a)
naṣṭasaṃdhī nṛpāv iva VidSrk_16.78d *(461d)
na sambandopādhiṃ dadhata iha dākṣiṇyanidhayaḥ VidSrk_40.13a *(1345a)
na sa virauti na cāpi palāyate VidSrk_49.35c *(1672c)
na saṃtāpacchedo himasarasi vā candramasi vā VidSrk_17.20c *(484c)
na sukhāya manīṣiṇaḥ VidSrk_40.45b *(1377b)
na sphūrjati na ca garjati na ca karakāḥ kirati sṛjati na ca taḍitaḥ VidSrk_33.75a *(1093a)
na syāt tvaṃ yadi deva pudgalaguḍaḥ kāle kalaūtkale VidSrk_41.75c *(1455c)
na syād vā yadi sarvasattvaviṣayas tādṛk kṛpānugrahaḥ VidSrk_36.18b *(1210b)
na svādūni mṛdūni khādati phalāny ākaṇṭham utkaṇṭhitaḥ VidSrk_33.20d *(1038d)
na svopayogī na paropayogī VidSrk_42.29b *(1489b)
na hy ekasminn atiśayavatāṃ saṃnipāto guṇānām VidSrk_50.26c *(1723c)
nākānokahasambhavaiḥ sakhi sudhācyotallavaiḥ pallavaiḥ VidSrk_22.6a *(705a)
nāgaī rāgiṣu raṃsyate syati jagan nirvekṣyati dyām iti VidSrk_4.25d *(54d)
nāgarakaḥ kim u milito na hi na hi sakhi haimanaḥ pavanaḥ VidSrk_49.16b *(1653b)
nāgāṅgaṃ moktum icchoḥ śayanam uruphaṇācakravālopadhānaṃ VidSrk_6.30c *(133c)
nāṭyena kena naṭayiṣyati dīrgham āyuḥ VidSrk_43.9d *(1526d)
nātyuccair nama kuñcayāgracaraṇau māṃ paśya tāvat kṣaṇam VidSrk_4.31b *(60b)
nātha tvām anuyāce prasīda vijahīhi saṅgarārambham VidSrk_41.15a *(1395a)
nādatse haritāṅkurān kvacid api sthairyaṃ na yad gāhase VidSrk_23.5a *(756a)
nādhanyaḥ kurute prarūḍhapulakair ātithyam aṅgair janaḥ VidSrk_19.20d *(578d)
nādhanyān viparītamohanarasapreṅkhannitambasthalī- VidSrk_19.23a *(581a)
nādhanyaiḥ śaṅkhapāṇeḥ kṣaṇadhṛtagatayaḥ prāṃśubhiś candrakānta- VidSrk_34.18a *(1142a)
nānākavīndravacanāni manoharāṇi VidSrk_0.1a *(1a)
nānācāṭumukhī sa durlaḍitavān khelābhir ucchṛṅkhalaḥ VidSrk_50.20b *(1717b)
nānānadīnadaśatāni ca pūrayitvā VidSrk_33.80c *(1098c)
nānāvidhaṃ suravadhūbhir itīkṣito vaḥ VidSrk_3.3c *(27c)
nānāvegaviniḥsṛtatripathagāvāripravāhākulaḥ VidSrk_4.34a *(63a)
nānāsukhavyasanabhaṅguraparvapūrvaṃ dhig yauvanaṃ yad apanīya tavāvatā VidSrk_48.7b *(1600b)
nānyajanmagatatiktavipākaṃ VidSrk_49.49c *(1686c)
nānyasya vārivibhavo 'pi ca tādṛg asti VidSrk_36.15b *(1207b)
nānyā gatis tad api vārida cātakasya VidSrk_33.82d *(1100d)
nāpy āmīlitalocanasya racanād rūpaṃ bhaved īdṛśaṃ VidSrk_16.57c *(440c)
nābhīpalvalapuṇḍarīkamukulaḥ kamboḥ sapatnīkṛtaḥ VidSrk_6.3d *(106d)
nābhīmūlanibaddhacakṣuṣi mayi vrīḍānatāṅgyā tayā VidSrk_19.12c *(570c)
nābhūd āgata ity amandavalitodgrīvaṃ punar vīkṣitam VidSrk_22.29d *(728d)
nābher adhaḥ kathayatīva mahānidhānam VidSrk_16.51d *(434d)
nāmanyanta tadātanīm api nijacchāyākṣatiṃ taiḥ punas VidSrk_33.24c *(1042c)
nāmānyasyākhilo janaḥ VidSrk_39.20d *(1323d)
nāyaṃ śaśi nibiḍapiṇḍitabhoga eṣa VidSrk_29.8c *(904c)
nāyātaṃ malayānilair mukulitaṃ kaccin na cūtair iti VidSrk_22.26d *(725d)
nāyātaḥ sāmadānābhyām VidSrk_25.6a *(842a)
nāyāto yadi tādṛśaṃ sa śapathaṃ kṛtvāpi dūti priyas VidSrk_25.12a *(848a)
nārayo lebhire pṛṣṭhaṃ VidSrk_41.40c *(1420c)
nārīṇām ādidevas tribhuvanamahito rāgarājye purodhāḥ VidSrk_29.1b *(897b)
nārīṇāṃ malayānilaḥ priya iva pratyaṅgam āliṅgati VidSrk_34.9d *(1133d)
nārebhe sugatas tu tadguṇakathā stambhāya naḥ kevalam VidSrk_1.8d *(9d)
nārthātmāpi sa ko 'pi dhāvati girāṃ bhūpālamārge na yaḥ VidSrk_50.11b *(1708b)
nāryaḥ kundacaturthikāmahasam ārambhābhiṣeke yathā VidSrk_13.1c *(306c)
nāryāḥ puṃsi sthitim anuguṇāṃ śaṃsati spaṣṭam anyā VidSrk_8.33d *(184d)
nālambanāya dharaṇir na tṛṣārtiśāntyai VidSrk_33.79a *(1097a)
nālaṃ plāvayituṃ jagaj jalanhidhir dhairyaṃ yad ālambate VidSrk_33.42d *(1060d)
nālāpā nipatanti bāṣpakaluṣā nopaiti kārśyaṃ tanuḥ VidSrk_24.17b *(823b)
nāle vimukham ambujam VidSrk_42.53b *(1513b)
nāvasthā vapuṣo mameyam avadher uktasya nātikramo VidSrk_22.26a *(725a)
nāvāsthitas taṭasthān acalān api vicalitān manute VidSrk_38.30b *(1283b)
nāsāgre nayanaṃ yad etad aparaṃ yac caikatānaṃ manaḥ VidSrk_22.4b *(703b)
nāsānālanibaddhaṃ sphuṭitam ivendīvaraṃ dvedhā VidSrk_16.35b *(418b)
nāsālakṣyaṃ yad api nayanaṃ maunam ekāntato yat VidSrk_22.16b *(715b)
nāsīre ca muhur muhuś cala calety ālāpakolāhalān VidSrk_41.46c *(1426c)
nāsti bhrātar marakatamaṇe tvatparīkṣākṣamo 'pi VidSrk_33.5d *(1023d)
nikāmaṃ kṣāmāṅgī sarasakadalīgarbhasubhagā VidSrk_22.17a *(716a)
nikāmaṃ niśvāsaḥ saralam alakaṃ tāṇḍavayati VidSrk_22.51b *(750b)
nigṛhyāntar duḥkhaṃ hasitam api śūnyena manasā VidSrk_42.11b *(1471b)
nicitya pratyaṅgād iva taruṇabhāvena ghaṭitau VidSrk_15.24b *(357b)
nijakiraṇamṛṇālīmūlakando 'yam induḥ VidSrk_29.36d *(932d)
nijagṛhamayūranāmabhir āhūtānāgateṣu vanaśikhiṣu VidSrk_41.73a *(1453a)
nijanayanapratibimbair ambuni bahuśaḥ pratāritā kāpi VidSrk_16.8a *(391a)
nijabhujatarumūlasyālavālaṃ karomi VidSrk_45.14d *(1555d)
nijabhujalate tiryak tanvyā vitatya vivṛttayā VidSrk_17.45b *(509b)
nitambaśrīḥ kaṃ na svagatamitayānaṃ janayati VidSrk_16.45a *(428a)
nitambasyābhogo nayati maṇikāñcīm adhikatām VidSrk_15.27d *(360d)
nitambaḥ saṃvādaṃ masṛṇamaṇivedyā mṛgayate VidSrk_15.8a *(341a)
nitambaḥ svāṃ lakṣmīm abhilaṣati nādyāpi labhate VidSrk_15.12a *(345a)
nitambe ca svairaṃ vilasati vilāsavyasanitā VidSrk_15.31c *(364c)
nitambe saṃkrāntāḥ katipayakalā gauravajuṣo VidSrk_15.18c *(351c)
nitāntapūrṇā mucakundakoṣā vibhānti tūṇā iva manmathasya VidSrk_8.28b *(179b)
nityaṃ darpaṇapāṇitā sahacarīvargeṇa cācāryakam VidSrk_15.13b *(346b)
nityaṃ yathārthaghaṭanāhitamānasānāṃ VidSrk_40.41c *(1373c)
nidāghārkaploṣaglapitamahimānaṃ mṛgadṛśāṃ VidSrk_9.2c *(192c)
nidrā gatā cetanayā sahaiva VidSrk_22.21b *(720b)
nidrācchedakaraṃ harer avatu vo lakṣmyā vilakṣasmitam VidSrk_6.35d *(138d)
nidrācchedābhitāmrā ciram avatu harer dṛṣṭir ākekarā vaḥ VidSrk_6.30d *(133d)
nidrāṇastrīnitambāmbaraharaṇaraṇanmekhalārāvadhāvat- VidSrk_26.1c *(854c)
nidrāti nālpatapasaḥ phalasampad eṣā VidSrk_19.4d *(562d)
nidrā netreṣu nirmitā VidSrk_39.26b *(1329b)
nidrāndhānāṃ dinamaṇikarāḥ kāntim ambhoruhāṇām VidSrk_27.1a *(858a)
nidrāmudritalocane pratigṛhaṃ mūkāyamāne jane VidSrk_10.9c *(223c)
nidrārtaṃ kila locanaṃ mṛgadṛśā viśleṣayantyā kathāṃ VidSrk_19.44a *(602a)
nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ VidSrk_6.2b *(105b)
nidrāvyājāj jaḍimavidhurā yatra gāḍhe 'pi mantau VidSrk_12.1c *(293c)
nidrāśeṣaviśeṣaraktanayano niryāya nīḍodarād VidSrk_35.6c *(1153c)
nidrāhetoḥ śṛṇu suta kathāṃ kām apūrvāṃ kuruṣva VidSrk_6.20b *(123b)
nidre kiṃ viratāsi tāvad aghṛṇe yāvan na tasyāś cirāt VidSrk_23.11c *(762c)
nidre bhadram avasthitāsi kuśalaṃ saṃvedane kiṃ tava VidSrk_22.18a *(717a)
nidre mudraya locane rajani he dīrghātidīrghā bhava VidSrk_22.40b *(739b)
nidhānaṃ vidyānāṃ kulagṛham apārasya yaśasaḥ VidSrk_50.35a *(1732a)
nidhuvanayudhastūryātodyaṃ jahāra natabhruvāṃ VidSrk_19.50c *(608c)
nindantu nītinipuṇā yadi vā stuvantu VidSrk_37.3a *(1215a)
ninditam abhijātamukhād yad alīkaṃ vacanam uccarati VidSrk_49.51b *(1688b)
nipatyaivākasmāc calacaraṇamūrdhaṃ prapatati VidSrk_11.8d *(273d)
nipīto niḥśvāsair ayam amṛtahṛdyo 'dhararasaḥ VidSrk_21.30b *(664b)
nipīto yenāyaṃ taṭam adhivasaty asya sa munir VidSrk_36.7a *(1199a)
nibhṛtanibhṛtaṃ ye cumbyante ta eva viduḥ sukham VidSrk_24.7d *(813d)
nimajjantīm antar jaladhivasudhām uttulayati VidSrk_36.14d *(1206d)
nimnatvaṃ girayaḥ samaṃ viṣamatāṃ śūnyaṃ janasthānakaṃ VidSrk_41.48c *(1428c)
nimnāvaśiṣṭasalilāni mano haranti VidSrk_11.24c *(289c)
niyataviṣayāḥ sarve bhāvā na yānti hi vikriyāṃ VidSrk_40.29c *(1361c)
niraṅkuśa ivārūḍho VidSrk_49.44c *(1681c)
nirātmakaḥ śūnyatamaḥ sa vandyaḥ VidSrk_22.7d *(706d)
nirānandaḥ kunde saha ca sahakārair na ramase VidSrk_33.56b *(1074b)
nirānandā dārā vyasanavidhuro bāndhavajano VidSrk_42.43a *(1503a)
nirālambo mārgaś caraṇarahitaḥ sārathir api VidSrk_40.4b *(1336b)
nirālokaṃ lokaṃ maraṇaśaraṇaṃ bāndhavajanam VidSrk_16.22b *(405b)
nirīkṣante yakṣāḥ phaṇipatipurasyāpi caritam VidSrk_47.6d *(1582d)
nirīkṣyā re māyī kim idam iti pūrvā vijayate VidSrk_19.46d *(604d)
niruddhaṃ hastābhyāṃ jhagiti mama netrotpalayugam VidSrk_19.21d *(579d)
nirupamarasaprītyā khādan narāsthi nirāmiṣam VidSrk_48.35b *(1628b)
nirgacchadaṅkuraśikheva vibhāti daṃṣṭrā VidSrk_6.42d *(145d)
nirgamakelisamutsukaśiśivāraṇagāḍhaparirambhaḥ VidSrk_10.25b *(239b)
nirguṇam apy anuraktaṃ prāyo na samāśritaṃ jahati santaḥ VidSrk_40.25a *(1357a)
nirguṇā api mārgaṇāḥ VidSrk_49.22d *(1659d)
nirjetā navakhaṇḍamaṇḍalabhuvo ye tvatprasādād vayam VidSrk_41.18b *(1398b)
nirdagdhaṃ virahāgninā vapur idaṃ tair eva sārdhaṃ mama VidSrk_23.20b *(771b)
nirdvandvoccaraduccadarduraravaiḥ kolāhalinyo niśāḥ VidSrk_10.9d *(223d)
nirdhanaḥ kiṃ kariṣyati VidSrk_49.44b *(1681b)
nirbhinnā tanur āvayor iti mayā taj jātam adya sphuṭam VidSrk_20.13b *(624b)
nirmajjaccakraśalyākulataraṇikarottāḍitāśvīyadatta- VidSrk_46.3c *(1565c)
nirmalānāṃ kuto randhraṃ VidSrk_37.4a *(1216a)
nirmāṇam āśānāśāya VidSrk_38.3c *(1256c)
nirmāṇaṃ vapuṣo mamorutapasas tasyāś ca vāmabhruvaḥ VidSrk_17.24d *(488d)
nirmātuṃ prabhaven manoharam idaṃ rūpaṃ purāṇo muniḥ VidSrk_16.73d *(456d)
nirmāya nirmāya punar bhinatti VidSrk_16.75d *(458d)
nirmāyam āyudham idaṃ makaradhvajasya VidSrk_16.3d *(386d)
nirmuktavyālanīladyutinavajaladavyākulā vidhyapādāḥ VidSrk_10.49d *(263d)
nirmuktaśeṣadhavalair acalendramantha- VidSrk_32.8a *(1002a)
niryatpādanakhonmukhāṃśuvisarasragdanturaḥ smaryatāṃ VidSrk_3.1c *(25c)
niryadvaṃśakarīrakoṭaya iva kṣoṇībhṛto bhogibhiḥ VidSrk_10.39d *(253d)
niryadvāsarajīvapiṇḍakaraṇiṃ bibhrat kavoṣṇaiḥ karair VidSrk_27.21a *(878a)
niryantraṇaprasarasainyabhareṇa yatra VidSrk_46.4b *(1566b)
niryantraṇaṃ yatra na vartitavyaṃ VidSrk_38.42a *(1295a)
niryannābhisarojakuḍmalakuṭīgambhīrasāmadhvani VidSrk_6.21b *(124b)
niryanmadhuvratakadambamiṣād vamanti VidSrk_30.6c *(962c)
niryātaḥ sa punar yamāya payasām antargato vāḍavaḥ VidSrk_36.19d *(1211d)
niryātātha kathaṃcid aṅgaṇam api preyāṃs tu nālokitaḥ VidSrk_22.19b *(718b)
niryātā viṣaliptabhalliviṣamāḥ kaṅkelliphullacchaṭāḥ VidSrk_8.35b *(186b)
niryātāḥ kapilāḥ karālaviralaśmaśrūprarohā iva VidSrk_28.10d *(894d)
niryātāḥ kamalākareṣu bisinīkandāgrimagranthayaḥ VidSrk_11.19d *(284d)
niryāte tvayi rājyapāla bhavati tyaktasvabhāvaṃ jagat VidSrk_41.48d *(1428d)
niryāto vadanena kukṣivasateḥ patyus talād arṇasāṃ VidSrk_6.8c *(111c)
niryāntaṃ hariṇāṅkam aṅkuram iva draṣṭuṃ jano jīvati VidSrk_29.21d *(917d)
niryāntīṣu sakhīṣu vāsabhavanān nirgantum evehate VidSrk_17.5c *(469c)
niryānty asyāḥ kuvalayadṛśo bāṣpavārāṃ pravāhāḥ VidSrk_22.47d *(746d)
niryāsair uḍubhir nijena vapuṣā dattārghalājāñjali VidSrk_29.22b *(918b)
nirlagnāḥ kvacid ekatām upagatā baddhāḥ kvacin mocitā VidSrk_41.20c *(1400c)
nirlajja he jīvita na śrutaṃ kiṃ VidSrk_22.21c *(720c)
nirvāṇagocaragato 'pi muhuḥ pradīpaḥ VidSrk_26.3a *(856a)
nirvāṇabāṇadīpaṃ jagad idam adyoti ratnena VidSrk_50.9b *(1706b)
nirvāṇam eṣyati kathaṃ sa manobhavāgniḥ VidSrk_23.52d *(803d)
nirvāṇāj jalaviprakīrṇanivahaśyāmatvam ātanvate VidSrk_27.25c *(882c)
nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntau śṛṇiḥ VidSrk_38.4a *(1257a)
nirvāpya dāvavidhurāṇi ca kānanāni VidSrk_33.80b *(1098b)
nirvāsyataḥ pradīpasya VidSrk_43.6c *(1523c)
nirvedaṃ navamallikāsurabhayaḥ sāyṃnayā vāyavaḥ VidSrk_34.12d *(1136d)
nirvyājaṃ paripālayanti jagatīrambhobhir ambhomucaḥ VidSrk_48.25d *(1618d)
nirvyūḍhaṃ na yadā tayā tad akhilaṃ khinnais tarattārakaiḥ VidSrk_19.41c *(599c)
nirvyūḍhiḥ pratipannavastuṣu satām ekaṃ batāho vratam VidSrk_40.16d *(1348d)
nilīyānyonyasminn upari sahakārāṅkuramayī VidSrk_23.38c *(789c)
nivṛttiḥ kalyāṇī na punar avatāraḥ katham api VidSrk_33.51d *(1069d)
nivṛtte sadbhāve jana iva jane gacchati puraḥ VidSrk_21.63b *(697b)
niveśād ākṛṣṭaḥ smaraśaraśalākotkara iva VidSrk_19.11d *(569d)
niśāntād asvantāt katham api viniṣkrāntamadhunā VidSrk_48.33c *(1626c)
niśāntāḥ prīṇanti pramadakurarodgītarabhaso VidSrk_11.6c *(271c)
niśāndhakāre vihitābhisārāḥ sakhīḥ śapantīha nitāntamugdhā VidSrk_24.27a *(833a)
niśāśeṣo nidrāṃ nudati paṭadhūmyāṭamukharaḥ VidSrk_9.5d *(195d)
niścakrasya pinākinaḥ VidSrk_38.9d *(1262d)
niśvasyāśrujalaphutānatamukhaḥ pānthaḥ punaḥ proṣitaḥ VidSrk_39.11d *(1314d)
niśvāsā na kadarthayanti madhurāṃ bimbādharasya dyutim VidSrk_18.5b *(539b)
niśvāsair atisaṃtatair buṣakaṇājālaṃ khale vikṣipann VidSrk_35.39c *(1186c)
niṣkandāḥ kim u kandarodarabhuvaḥ kṣīṇās tarūṇāṃ tvacaḥ VidSrk_42.6a *(1466a)
niṣkandīkṛtaśānti ye 'pi ca tapaḥkārāgṛheṣv āsate VidSrk_48.16b *(1609b)
niṣkampacāmaraśikhā nibhṛtordhvakarṇāḥ VidSrk_35.18b *(1165b)
niṣkūjastimitāḥ kvacit kvacid api proccaṇḍasattvasvanāḥ VidSrk_47.14a *(1590a)
niṣkrāmadbhramaraughasambhramabharād ambhojam ujjṛmbhate VidSrk_30.4d *(960d)
niṣṭhīvanty api hastayantrakalitāḥ puṇḍrekṣuyaṣṭyo rasam VidSrk_13.11d *(316d)
niṣṇātaḥ kavikuñjarendracarite mārge girāṃ vāguraḥ VidSrk_50.2b *(1699b)
niṣpannam api yaḥ pātraṃ VidSrk_38.36c *(1289c)
niṣpratyūham upāsmahe bhagavataḥ kaumodakīlakṣmaṇaḥ VidSrk_6.3a *(106a)
niṣyandasphuritābhir oṣadhirucāṃ śailāḥ śikhābhaktibhiḥ VidSrk_28.2a *(886a)
nisargo 'yaṃ mahātmanām VidSrk_37.27d *(1239d)
niḥśaktīkṛtacandanauṣadhividhāv asmiṃś camatkāriṇo VidSrk_22.12c *(711c)
niḥśaṅkam aṅkuritapuṣpitakāntikāśe VidSrk_16.37c *(420c)
niḥśaṅkasuptahariṇīkulasaṃkulāsu VidSrk_48.13c *(1606c)
niḥśeṣacyutacandanaṃ stanataṭo niryātarājo 'dharo VidSrk_25.1a *(837a)
niḥśeṣāgārakarmaśramaśi"thilatanuḥ kumbhadāsī tatheha VidSrk_24.6b *(812b)
niḥśeṣeṇa samāpito ratavidhir vācā tu nāṅgīkṛtaḥ VidSrk_19.35d *(593d)
niḥśvāsaiḥ kucakumbhapīṭhaluṭhanapratyudgamān māṃsalaiḥ VidSrk_18.1c *(535c)
niḥsampātavisāridarduraravā nītāḥ kathaṃ rātrayaḥ VidSrk_10.6d *(220d)
niḥsnehāsi kathaṃ na bhasmapuruṣaḥ snehaṃ bibharti kvacit VidSrk_4.6b *(35b)
nīcam abdhim abhiyāti jāhnavī VidSrk_40.22d *(1354d)
nīcāt karṇakaṭu śrutaṃ dhanam adād āruḍhagarvaṃ vacaḥ VidSrk_42.44b *(1504b)
nīḍād apakramya vidhūya pakṣau VidSrk_35.9a *(1156a)
nītaṃ ceto na ca dhavalitaṃ helayā nārpitaṃ ca VidSrk_38.41b *(1294b)
nītaṃ naiva yaśaḥ surendrabhavanaṃ śastreṇa śāstreṇa vā VidSrk_42.9c *(1469c)
nītāḥ karkatvam arkapravahaṇaharayo hāritotsaṅgalakṣmā VidSrk_32.7c *(1001c)
nīte bhāsurabhālanetratanutāṃ kalpāntadāvānale VidSrk_4.41b *(70b)
nīto dūram ahaṃ tayā dayitayā sāmānyalokād api VidSrk_17.30d *(494d)
nīpaiḥ kāñcīkṛtaviracanaiḥ piñjaraṃ śroṇibimbaṃ VidSrk_10.46a *(260a)
nīyante ripubhiḥ samunnatipadaṃ prāyaḥ paraṃ māninaḥ VidSrk_40.36d *(1368d)
nīrandhrāḥ stanam ālikhantu jaṭharacchedā nalagranthayaḥ VidSrk_24.1d *(807d)
nīrandhrair gṛhavāṭikāparisareṣv aṅgāritaiḥ kiṃśukaiḥ VidSrk_8.12b *(163b)
nīrasāny api rocante VidSrk_37.38a *(1250a)
nīrāśmantakaśimbicumbanamukhā dhāvanty apaḥpūrṇikāḥ VidSrk_31.7b *(987b)
nīre 'sminn amṛtāṃśum utsukatayā kartuṃ kare kautukin VidSrk_33.4a *(1022a)
nīlapārāvatāyate VidSrk_29.55d *(951d)
nīlābjakarburitamadhyavinidrakunda- VidSrk_17.42c *(506c)
nīlābjadyutinirbharā daravalatpakṣmāvalīcāravaḥ VidSrk_23.44b *(795b)
nīlābjavyatimiśraketakadaladrāghīyasīnāṃ srajāṃ VidSrk_17.4c *(468c)
nīlābjaiḥ śekharaśrīrasitavasanatā cety abhīkābhisāre VidSrk_28.12c *(896c)
nīlāṃśukacchatram ivāmbuvāhaḥ VidSrk_10.13d *(227d)
nīlendīvaraśaṅkayā nayanayor bandhūkabuddhyādhare VidSrk_16.68b *(451b)
nīlotpalāni kumudanti ca sarvaśailāḥ VidSrk_32.17c *(1011c)
nīlotpale 'pi vimṛṣati karam arpayituṃ kusumalāvī VidSrk_16.8b *(391b)
nīvāraudanamaṇḍam uṣṇamadhuraṃ sadyaḥprasūtapriyā- VidSrk_35.41a *(1188a)
nīvībandhavad āgataṃ śithilatām ābhāṣamāṇe tato VidSrk_21.65c *(699c)
nīvīṃ prati praṇihite tu kare priyeṇa VidSrk_19.16c *(574c)
nūnam ājñākaras tasyāḥ VidSrk_17.25a *(489a)
nūnaṃ darpāt tuhinarucinā durjanasya pramārṣṭuṃ VidSrk_38.41a *(1294a)
nūnaṃ na gocaram abhūd dayitānanaṃ vaḥ VidSrk_16.28b *(411b)
nūnaṃ nīrajam astu vaḥ śivadive tal lokanāthānanam VidSrk_2.7d *(23d)
nūnaṃ prāvṛtsamayakaluṣair ūrmibhis tālatuṅgair VidSrk_33.59c *(1077c)
nūnaṃ bibharti madanaḥ pavanāstram adya VidSrk_23.53b *(804b)
nūnaṃ mithaḥ sakhi milanti vilokitāni VidSrk_29.7d *(903d)
nūnaṃ vāsavadattayā VidSrk_50.13b *(1710b)
nūnaṃ sāhasikena cūtamukule dṛṣṭiḥ samāropitā VidSrk_23.9d *(760d)
nūnaṃ surālayam iti sphuṭam etad adya VidSrk_16.29b *(412b)
nṛtyaśramāt karanakhodarapītavāntaiḥ VidSrk_27.27a *(884a)
nṛsiṃharūpasya harer nakhāṅkurāḥ VidSrk_6.27b *(130b)
necched daridragṛhiṇī rajanīvirāmam VidSrk_39.8d *(1311d)
netrastomatayā parisphuṭamilannīlābjapūjāvidhiḥ VidSrk_1.14b *(15b)
netrākuñcanasāraṇakramakṛtapravyaktanaktaṃdino VidSrk_44.14a *(1541a)
netre cumbanapāṭale ca dadhatī nidrālase nivraṇe VidSrk_24.21b *(827b)
netre tayā kim api yat punaruktam uktam VidSrk_23.36d *(787d)
netre dūram anañjane jalalavaprasyandinī te tanuḥ VidSrk_25.1b *(837b)
netre nīrarucī na lāñchanayugaṃ candre 'sty amandacchavi VidSrk_2.7b *(23b)
netrendīvariṇī mukhāmburuhiṇī bhrūvallikallolinī VidSrk_23.33a *(784a)
netre bāṣpataraṅgiṇī pariṇataḥ kaṇṭhe kalaḥ pañcamaḥ VidSrk_22.30b *(729b)
netre vyālokatārake VidSrk_25.10b *(846b)
netraiḥ piṅgogratārais tribhir iva ravibhiś chidritaḥ kālameghaḥ VidSrk_4.11b *(40b)
netronmeṣavilokitākhilabhuvo varṣanti naktaṃ ghanāḥ VidSrk_10.21d *(235d)
neyaṃ kuṅkumapaṅkapiñjaramukhī tenojjhitā syāt kṣaṇam VidSrk_16.57b *(440b)
naikatrārthamṛdutve prāyaḥ śloke ca loke ca VidSrk_42.57b *(1517b)
naikāpy ekam asūta nāpi ca punaḥ sūte na vā soṣyate VidSrk_33.87b *(1105b)
naikābdhistimitodaraḥ sa bhagavān krīḍājhaṣaḥ keśavaḥ VidSrk_6.32b *(135b)
naiko 'py asau bhrāmaka ity avaihi VidSrk_22.25d *(724d)
naitat toyaṃ nabhastaḥ patati madajalaṃ śvāsavātāvadhūtaṃ VidSrk_22.5c *(704c)
naitat samunnamitacūcukamudram antaḥ- VidSrk_15.7a *(340a)
naitan nabho lavaṇatoyanidhir eṣa paśya VidSrk_29.8a *(904a)
naivaṃ ced vas tadānīṃ pradhanadhṛtadhanur muktarāvarṇaviddhaṃ VidSrk_41.51c *(1431c)
naivaṃ tat ko 'tra jīva drutam upanaya taṃ nanv ayaṃ prāpta eva VidSrk_6.25b *(128b)
naivāyaṃ bhagavān udañcati śaśī gavyūtimātrīm api VidSrk_29.16a *(912a)
naivāyaṃ sa imaṃ nṛjaḥ sa iva vā naivaiṣa doṣākaraḥ VidSrk_33.47c *(1065c)
naivāśriteṣu mahatāṃ guṇadoṣacintā VidSrk_40.40d *(1372d)
naivaike vayam eva kokilavadhūkaṇṭhoccaratpañcama- VidSrk_8.2a *(153a)
naivonmuñcati vācam añcitakalā vighnanti māṃ kokilāḥ VidSrk_23.27b *(778b)
naiṣāṃ garvagiraḥ śṛṇoṣi na punaḥ pratyāśayā dhāvasi VidSrk_48.9b *(1602b)
naisargiko 'yam upakārarasaḥ pareṣu VidSrk_33.72b *(1090b)
no gantuṃ na sakhījano 'sti caturo yo māṃ balān neṣyati VidSrk_21.41b *(675b)
no cec cetaḥ praviśa paramabrahmaṇi prārthanaiṣā VidSrk_48.12d *(1605d)
no cet sneharasāvasekavikasajjvālāvalīdāruṇo VidSrk_22.6c *(705c)
noccairbāhuyugena śaṃsati manojanmapraveśotsavam VidSrk_15.37d *(370d)
no jāte katamaḥ sa puṣpadhanuṣā nītaḥ prasādaśriyam VidSrk_22.22d *(721d)
no dṛṣṭavān yad asi tac chava vañcito 'si VidSrk_48.43d *(1636d)
noddiṣṭaṃ guruṇā na bandhukathitaṃ dṛṣṭaṃ na śāstre kvacid VidSrk_15.25c *(358c)
nodvṛttapratipakṣaparvatakule nirghātavātāyitam VidSrk_42.38b *(1498b)
no dhatte gurutāṃ tad apy upacitābhogā nitambasthalī VidSrk_15.14c *(347c)
nopālambhapadāni vāpy akaraṇe tatrābhidheyāni te VidSrk_22.26b *(725b)
no baddhaṃ śaradindudhāmadhavalaṃ pāṇau muhuḥ kaṅkaṇaṃ VidSrk_42.9a *(1469a)
no meghāyitam arthavārivirahakliṣṭe 'rthaśasye mayā VidSrk_42.38a *(1498a)
no vā dikkarinaḥ kvaṇanmadhulihaḥ paryāyaparyāṇana- VidSrk_41.66c *(1446c)
no vā vāmavilocanāmalamukhāmbhojeṣu bhṛṅgāyitaṃ VidSrk_42.38c *(1498c)
no vetsīdṛśam atra nedṛśam imāṃ śūnyām avasthāṃ gatā VidSrk_22.49b *(748b)
no vedmi māṃ palitavarṇakabhājam etaṃ VidSrk_43.9c *(1526c)
no śakyā gadituṃ smarānaladaśā yāsyās tvayi prasthite VidSrk_18.9a *(543a)
nauke hṛdayavaty asi VidSrk_33.88b *(1106b)
nyagjānudvayayantrayantitaghaṭīvaktrāntarālaskhalad- VidSrk_35.10c *(1157c)
nyagbhūtaṃ bahir āsthitaṃ pulakavat saṃsparśam ātanvati VidSrk_21.65b *(699b)
nyagbhūtāṃ caṭakaḥ priyām abhisaraty udvepamānaḥ kṣaṇam VidSrk_35.36d *(1183d)
nyagrodhe phalaśālini sphuṭarasaṃ kiṃcit phalaṃ pacyate / VidSrk_33.44a *(1062a)
nyañcatkarparakūrmakampavicaṭadbrahmāṇḍakhaṇḍasthiti VidSrk_5.3b *(73b)
nyañcatpakṣapuṭāvakāśaviramatpārśvoṣmabhir nīyate VidSrk_9.8b *(198b)
nyañcadbhūtsarpadagni skhaladakhilagiri tvaṅgaduttālamauli VidSrk_4.29c *(58c)
nyastaṃ cetasi sajjanaiḥ sukavibhiḥ kāvyeṣu saṃcāritam VidSrk_32.6b *(1000b)
nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ VidSrk_37.3d *(1215d)
pakṣāgreṣu grathitapṛṣataḥ kīrṇadhārāḥ krameṇa VidSrk_22.47b *(746b)
pakṣābhyāṃ sahitau prasārya caraṇāv ekaikaśaḥ pārśvayor VidSrk_35.6a *(1153a)
pakṣāsambhavavepamānatanavaḥ proḍḍīya kiṃcid bhuvaḥ VidSrk_35.4b *(1151b)
pakṣmaśreṇi yad aṅgam aṅgajamanorājyaśriyām āśrayaḥ VidSrk_19.5b *(563b)
pakṣmāgragrathitāśrubinduvisarair muktāphalaspardhibhiḥ VidSrk_22.34a *(733a)
pakṣmāntaraskhalitāḥ kapolaphalake lolaṃ luṭhantaḥ kṣaṇaṃ VidSrk_21.29a *(663a)
paṅkāṅkaṃ palvalānāṃ vahati taṭavanaṃ māhiṣaiḥ kāyakāṣaiḥ VidSrk_9.13b *(203b)
paṅgutvena śarīrajarjaratayā prāyaḥ sa lakṣyākṛtir VidSrk_24.22c *(828c)
pañcatvaṃ dveṣisainye sthitam avanipatir nāpa saṃkhyāntaraṃ sa VidSrk_46.11d *(1573d)
pañca pañcanakhā bhakṣyāḥ VidSrk_25.5c *(841c)
pañjaraṃ bhuvanatrayam VidSrk_32.4b *(998b)
paṭacchatrākāraṃ vahati gaganaṃ dhūlipaṭalam VidSrk_9.10b *(200b)
paṭukaṭukoṣmabhiḥ kaṭakadhāturasasya gireḥ VidSrk_27.5a *(862a)
paṭur api niyatātmā kīrtim evābhidhatte VidSrk_38.50d *(1303d)
paṭuvighaṭanād ūrvoḥ pūrvaṃ priye paripaśyati VidSrk_19.51b *(609b)
paṭṭāvakīrṇadayitārdranakhākṣarālī VidSrk_20.17b *(628b)
patati puruṣasya dhairyaṃ viṣayaviṣāghūrṇite manasi VidSrk_49.8b *(1645b)
patatu tavorasi satataṃ dayitādhammillamallikāprakaraḥ VidSrk_19.30a *(588a)
patadbhṛṅgaśreṇīśriyam api kalaṅkaḥ kalayati VidSrk_29.44d *(940d)
patanaviṣaye pakṣau syātāṃ na yāvad imau kṣamau VidSrk_33.33b *(1051b)
patantaṃ bhānum ambarāt VidSrk_27.13b *(870b)
patanty ete gṛdhrāḥ śavapiśitalolānanaguhā- VidSrk_44.10c *(1537c)
patir durvañco 'yaṃ vidhuramalino vartma viṣamaṃ VidSrk_24.24a *(830a)
patyuḥ prema na khaṇḍitaṃ nipuṇayā māno 'pi naivojjhitaḥ VidSrk_21.56d *(690d)
patyau yāte kalānāṃ vyati gativaśād astam indau krameṇa VidSrk_30.14a *(970a)
patyau videśayāte paraṃ sukhaṃ jaghanacapalāyāḥ VidSrk_24.19b *(825b)
patraiḥ sāsrasakhījanoparacite talpe luṭhantyā muhuḥ VidSrk_18.9b *(543b)
pathapratispārdhi vapur dhinotu vaḥ VidSrk_49.1d *(1638d)
pathika he vijahīhi vṛthārthitāṃ VidSrk_39.25a *(1328a)
pathi skhalantī bata vāridhārām āliṅgituṃ vāñchati vāridānām VidSrk_24.27b *(833b)
padapramāṇam ādhāram VidSrk_40.46c *(1378c)
padabandhā sarasvatī VidSrk_50.23d *(1720d)
padabhraṣṭā devī sarid api surāṇāṃ bhagavatī VidSrk_42.41b *(1501b)
padabhraṃśetānāṃ bhavati vinipātaḥ śatamukhaḥ VidSrk_40.21d *(1353d)
padahīnān bilavasatīn bhujagān iva jātabhogasaṃkocān VidSrk_41.13a *(1393a)
padaṃ kṛtvā yaḥ svaṃ phaṇipatiphaṇācakravalaye VidSrk_36.14c *(1206c)
padānām arthātmā ramayati na tūttānitarasaḥ VidSrk_50.8b *(1705b)
padbhyāṃ muktās taralagatayaḥ saṃśritā locanābhyāṃ VidSrk_15.22a *(355a)
padmākaraḥ parimito 'pi varaṃ sa eva VidSrk_33.3a *(1021a)
padmāyāḥ śvasitānilāni ca śaratkālasya tac ca sphuṭaṃ VidSrk_41.64c *(1444c)
padminyāḥ sarasaṃ dalaṃ vinihitaṃ yasyāḥ śamāyorasi VidSrk_18.19b *(553b)
payasi sarasaḥ svacche matsyāñ jighṛkṣur itas tato VidSrk_35.17a *(1164a)
payas tejo vāyur gaganam avanir viśvam api vā VidSrk_40.31a *(1363a)
parakīyair aparathā VidSrk_33.88c *(1106c)
paraguṇatattvagrahaṇaṃ svaguṇāvaraṇaṃ paravyasanamaunam VidSrk_37.21a *(1233a)
paracchidrānusāriṇi VidSrk_38.45b *(1298b)
paradrohaḥ sarasvatīm VidSrk_38.46d *(1299d)
paraparibhavo mānasthānair na mānini sahyate VidSrk_21.50d *(684d)
parabhṛtaśiśo maunaṃ tāvad vidhehi nabhastalot- VidSrk_33.33a *(1051a)
paramasuhṛd anaṅgo rohiṇīvallabhasya VidSrk_14.5b *(327b)
paramādbhutarasadhāmany utsalite jagati vallanāmbhodhau VidSrk_50.37a *(1734a)
parasaṃtāpanahetur yatrāhani na prayāti niṣpattim VidSrk_38.37a *(1290a)
parasparapariskhaladvalayaniḥsvanair danturāḥ VidSrk_35.31b *(1178b)
parākṣṇām agrāhyaṃ yuvatiṣu vapuḥ saṃkramayati VidSrk_21.35b *(669b)
parāgaiḥ puṣpāṇām uparacitabhasmavyatikaraḥ VidSrk_34.10b *(1134b)
parāñcaḥ saṃcārān avinayavatīnāṃ vivṛṇute VidSrk_24.25d *(831d)
parārthe nīce 'pi vrajati laghutāṃ yo 'rthisubhagām VidSrk_33.13b *(1031b)
parāvṛttā gāvas taruṣu vayasāṃ kūjati kulaṃ VidSrk_27.9a *(866a)
parāṃ vrajati vikriyāṃ na hi bhayaṃ tataḥ paśyati VidSrk_38.39b *(1292b)
parikalitakalaṅkaḥ stokapaṅkānulepo VidSrk_29.36c *(932c)
parikṣāmaṃ cakṣuḥ patatu mayi tasyā mṛgadṛśaḥ VidSrk_17.3d *(467d)
paricakitapurandhrīpātitābhyarṇabhāṇḍam VidSrk_35.29b *(1176b)
paricayacale cintācakre nidhāya vidhiḥ khalaḥ VidSrk_38.14b *(1267b)
paricayaparicumbatpremakautūhalānām VidSrk_15.6b *(339b)
paricitaguṇadveṣī loko navaṃ navam icchati VidSrk_40.28d *(1360d)
paricchedavyaktir bhavati na purasthe 'pi viṣaye VidSrk_17.20a *(484a)
paricchedātītaḥ sakalavacanānām aviṣayaḥ VidSrk_17.21a *(485a)
parijanaparityāgopāyo na mānaparigrahaḥ VidSrk_21.53d *(687d)
pariṇatalavalīphalābhipāṇḍus VidSrk_29.37a *(933a)
pariṇataśarakāṇḍasnigdhapāṇḍuḥ kapolaḥ VidSrk_19.32d *(590d)
pariṇatiparipāṭivyākṛtenāruṇimnā VidSrk_35.45c *(1192c)
pariṇatir avadhāryā yatnataḥ paṇḍitena VidSrk_49.29b *(1666b)
pariṇativirasatvāt saṃgamena priyāyāḥ VidSrk_17.13b *(477b)
pariṇatisukumāra svādumākanda nindāṃ VidSrk_33.102a *(1120a)
parityājitahetayaḥ VidSrk_41.65d *(1445d)
paribhajasi yad etat tadvibhūtis tathaiva VidSrk_33.61b *(1079b)
parimalitaharidrān samprati drāviḍīnāṃ VidSrk_8.32c *(183c)
parimitakadannavaṇṭanavidyāpāraṃgatā gṛhiṇī VidSrk_39.10b *(1313b)
parimuktakaṇṭharodhaḥ parapuṣṭaḥ kṣarati mādhuryam VidSrk_8.29b *(180b)
parimṛṣann iva kuṅkumakāntinā VidSrk_29.2d *(898d)
parimlānaṃ pīnastanajaghanasaṅgād ubhayatas VidSrk_22.10a *(709a)
pariśuddhām api vṛttiṃ samāśrito durjanaḥ parān vyathate VidSrk_38.16a *(1269a)
pariṣvaṅgo 'naṅgaṃ punar api śanair aṅkurayati VidSrk_9.2d *(192d)
parispando vācām api ca kucayoḥ sandhir abhavat VidSrk_15.29d *(362d)
parispando vācām abhinavavilāsoktisarasaḥ VidSrk_15.34b *(367b)
parisphurata tārakāś carata cauracakrāṇy alaṃ VidSrk_30.10a *(966a)
pariharati suṣuptaṃ hālikadvandvam ārāt VidSrk_12.7c *(299c)
parīrambhārambhaḥ spṛśati param icchāṃ na tu bhujau VidSrk_21.58a *(692a)
parīvāhaḥ pratikriyā VidSrk_49.47b *(1684b)
paruṣākṣaravādinaḥ VidSrk_38.44b *(1297b)
pareṣāṃ guhyaguptaye VidSrk_37.38d *(1250d)
paryaṅkaḥ śithilīkṛto na bhavatā siṃhāsanān notthitaṃ VidSrk_41.22a *(1402a)
paryaṅkāśleṣabandhadviguṇitabhujagagranthisaṃvītajānor VidSrk_4.28a *(57a)
paryantaparitāpinaḥ VidSrk_48.32d *(1625d)
paryantasthitacāruvṛttakaṭhinīkhaṇḍacchaviṃ vāñchati VidSrk_30.1d *(957d)
paryantāḥ prāntavṛttyā payasi vasumatī nūtane majjatīva VidSrk_28.9b *(893b)
paryanteṣu ca yūthikāsumanasām ujjṛmbhitaṃ jālakaiḥ VidSrk_10.1b *(215b)
paryanteṣu jvalati jaladhau ratnasānau ca madhye VidSrk_27.3c *(860c)
paryastāgniśikhākalāpajaṭilān niḥsṛtya dūraṃ vanāt VidSrk_42.33b *(1493b)
paryākulayati gṛhiṇīm akiṃcanaḥ kṛpaṇasaṃvāsaḥ VidSrk_39.19b *(1322b)
parvate paramāṇau ca VidSrk_50.16c *(1713c)
paliteṣv api dṛṣṭeṣu VidSrk_43.7a *(1524a)
palyaṅkaṃ kṣaṇamātram āstṛṇu vidhuṃ gaṇḍopadhānīkuru VidSrk_22.6b *(705b)
pallīpatir yāvad aviddhakarṇaḥ VidSrk_33.15d *(1033d)
pavanarayatiraścīs toyadhārāḥ pratīcchan VidSrk_35.29c *(1176c)
pavanāśino 'pi bhujagāḥ paropaghātaṃ na muñcanti VidSrk_38.16b *(1269b)
paścāt kṣīṇadhanāṃ bahirnijadaśāṃ dṛṣṭvā mṛṇālacchalād VidSrk_49.20c *(1657c)
paścāt tāpabhareṇa tānavakṛtā nītā paraṃ lāghavam VidSrk_31.3b *(983b)
paścāt tulyasamunnativyatikaraṃ sauvarṇakumbhadvayā- VidSrk_16.5c *(388c)
paścāt pārśvam apūritāntaraviyad yatra svanan bhrāmyati VidSrk_36.8d *(1200d)
paścād aṅghrī prasārya trikanativitataṃ drāghayitvāṅgam uccair VidSrk_35.19a *(1166a)
paścād ambhodharajalaparīpātam āsādya tumbī VidSrk_39.3c *(1306c)
paścād ākulayor apāṅgavalanān miśrībhavaccakṣuṣor VidSrk_21.33c *(667c)
paścān murmuratāṃ dadhad dahati ca śvāsāvadhūtaṃ sakhīm VidSrk_18.19d *(553d)
paścārdhasusthamanasaḥ stanam utpibanti VidSrk_35.21d *(1168d)
paścārdhena praviṣṭaḥ śarapatanabhayād bhūyasā pūrvakāyam VidSrk_35.2b *(1149b)
paścāl līlāvalayaraṇitaṃ cāmaragrāhiṇīnām VidSrk_48.12b *(1605b)
paśya gobhaṭa kiṃ kurmaḥ VidSrk_42.3a *(1463a)
paśyanto nijakaṇṭhakāṇḍamalināṃ kādambinīm unnata- VidSrk_10.22c *(236c)
paśyann akṣair vilakṣaṃ valitagalacalatkambalaṃ tryabakaṃ vaḥ VidSrk_5.7d *(77d)
paśya prasīda caramācalacūlacumbi VidSrk_21.34c *(668c)
paśya bhrātar iyaṃ hi gauravajarādhikkārakelisthalī VidSrk_42.2c *(1462c)
paśya vyomani lohitāyati śanair eṣā daśā vartate VidSrk_4.5b *(34b)
paśyasi nakhasambhūtāṃ rekhāṃ varatanu payodharopānte VidSrk_20.7a *(618a)
paśyāntaḥpluṣyamāṇaḥ praviśati salilaṃ satvaraṃ gṛdhrasaṃghaḥ VidSrk_44.1d *(1528d)
paśyaitad vijayadhvajam VidSrk_43.1b *(1518b)
paśyaite taravo 'pi sundari jaratpatravyayānantarod- VidSrk_8.2c *(153c)
paśyairāvatakāntadantamusalacchedopameyākṛtiḥ VidSrk_29.12b *(908b)
paśyodagraplutatvād viyati bahutaraṃ stokam urvyāṃ prayāti VidSrk_35.2d *(1149d)
paśyodañcad avāñcad añcitavapuḥ paścārdhapūrvārdhabhāk VidSrk_49.18a *(1655a)
pākakramaḥ kapiśimānam upādadhāti VidSrk_35.37d *(1184d)
pākakṣāmatilāḥ samutsukayituṃ śaktāḥ kapotān bhuvaḥ VidSrk_13.10a *(315a)
pākapraślathapatrakoṣadalanavyaktāṅkuragranthayo VidSrk_13.11c *(316c)
pākasvīkāranamre śirasi niviśate śūkaśāleḥ śukālī VidSrk_11.17b *(282b)
pākotpīḍitadāḍimīphaladaśāṃ kaiścid dinair yāsyati VidSrk_41.57d *(1437d)
pāṭitadhvāntamātaṅga- VidSrk_29.52c *(948c)
pāṭhīnaiḥ pṛthupaṅkapīṭhaluṭhanād asmin muhur mūrchitam VidSrk_33.41b *(1059b)
pāṇipreṅkhaṇato viśīrṇaśirasaḥ svedāvarugṇaśriyas VidSrk_49.53a *(1690a)
pāṇir lekhāvidhiṣu nitarāṃ vartate kiṃ karomi VidSrk_23.2d *(753d)
pāṇisthāya viṣāya vīryamahate kaṇṭhe maṇiṃ bibhratī VidSrk_5.32b *(102b)
pāṇau padmadhiyā madhūkamukulabhrāntyā tathā gaṇḍayor VidSrk_16.68a *(451a)
pāṇau śoṇatale tanūdari darakṣāmaṃ kapolasthalaṃ VidSrk_21.17a *(651a)
pāṇḍicchāyaḥ stanaparisaro yūthikākaṇṭhasūtrair VidSrk_10.46c *(260c)
pāṇḍimnā virahocitena gamitā kāntiḥ kathāgocaram VidSrk_22.30d *(729d)
pātavyā ca śaśinyamugdhavibhave sā vartate candrikā VidSrk_29.56d *(952d)
pātaḥ pūṣṇo bhavati mahate naiva khedāya yasmāt VidSrk_33.57a *(1075a)
pātālakukṣikuhare viniveśitaṃ ca VidSrk_33.23d *(1041d)
pātālapratimallagallavivaraprakṣiptasaptārṇavaṃ VidSrk_5.3c *(73c)
pātālamūlatimirāṇi tiraskaroti VidSrk_32.15b *(1009b)
pātālaṃ vraja medini praviśata kṣoṇītalaṃ kṣmābhṛtaḥ VidSrk_5.4b *(74b)
pātu trīṇi jaganti pārśvakaṣaṇaprakṣuṇṇadigmaṇḍalo VidSrk_6.32a *(135a)
pātuṃ karṇarasāyanaṃ racayituṃ vācaḥ satāṃ saṃmatāṃ VidSrk_50.3a *(1700a)
pātrāpātravicāraṇāsv anipuṇaḥ prāyo bhaved īśvaraḥ VidSrk_40.35d *(1367d)
pātrāvāptisamutsukena balinā sānandam ālokitaṃ VidSrk_6.21c *(124c)
pāthodāḥ paripūrayanti jagatīṃ ruddhāmbarā vāribhiḥ VidSrk_36.5b *(1197b)
pāthoder avaśiṣṭam ambu katham apy udgīrṇam anto 'rṇavam VidSrk_36.19b *(1211b)
pāthonidhiḥ kusumacāpabhṛto vikāraḥ VidSrk_18.4b *(538b)
pāthobindubhir akṣisandhiṣu śanaiḥ saṃsicyamānaḥ sukhaṃ VidSrk_9.12c *(202c)
pādapā iva sajjanāḥ VidSrk_37.17d *(1229d)
pādāmbhojasamīpasaṃnipatitasvarṇāthadehasphuran- VidSrk_1.14a *(15a)
pādāhato 'tha dhṛtadaṇḍavighaṭṭito vā VidSrk_38.15a *(1268a)
pānādhmānavaśād arocakarujaś cakre cirasyāspadam VidSrk_6.10d *(113d)
pānotsavaṃ kim akariṣyata candrikāsu VidSrk_16.28d *(411d)
pāntu tvām akaṭhoraketakaśikhāsaṃdigdhamugdhendavo VidSrk_4.15c *(44c)
pāntu tvāṃ nāganālagrathitaśivaśiraḥśreṇayo bhairavasya VidSrk_4.10d *(39d)
pānthas taptvā prasuptas tadanu tatatṛṇe dhāmani grāmadevyāḥ VidSrk_39.2b *(1305b)
pānthastrīmanasāṃ smarānalakaṇāsantānaśaṅkāspṛśaḥ VidSrk_10.20b *(234b)
pānthasyārāt kṣaṇam iva gater mandimānaṃ diśanti VidSrk_13.4a *(309a)
pāntha svairagatiṃ vihāya jhaṭiti prasthānam ārabhyatām VidSrk_24.4a *(810a)
pānthaḥ kiṃ ca marīcivīciṣu payaḥpūrabhramaḥ klāmati VidSrk_31.11d *(991d)
pānthaḥ svaśāsanavilaṅghanajātakopa- VidSrk_10.28c *(242c)
pānthāyetthaṃ yuvatyā kathitam abhimataṃ vyāhṛtivyājapūrvam VidSrk_24.6d *(812d)
pānthāḥ potavad āpibanti kaluṣaṃ dhānyāḥ prataptaṃ payaḥ VidSrk_31.12b *(992b)
pānthenaikapalālamuṣṭirucinā garvāyate hālikaḥ VidSrk_12.13d *(305d)
pānthe padmasaro 'ntaśādvalabhuvi nyasyāñcalaṃ śāyini VidSrk_24.16a *(822a)
pānthaiḥ śuṣkavivādabaddhakalahaiḥ puṇyāgnir āsevyate VidSrk_13.10d *(315d)
pāpād bibhati na dviṣaḥ VidSrk_37.27b *(1239b)
pāpo yāvad ahaṃ bravīmi dhanine dehīti dīnaṃ vacaḥ VidSrk_42.17d *(1477d)
pāyāc ciraṃ sugatavaṃśadharaḥ kumāraḥ VidSrk_3.3d *(27d)
pāyāt pārvaṇasāṃdhyatāṇḍavavidhau yasyollasatkānano VidSrk_4.23a *(52a)
pāyād apāstatimiro mihiropameyaḥ VidSrk_1.5b *(6b)
pāyād bālendumauler anavaratabhujāvṛttivātormivega- VidSrk_4.29a *(58a)
pāyād vas taruṇāruṇāṃśukapiśā śambho jaṭāsaṃhatiḥ VidSrk_4.26d *(55d)
pāyād vaḥ karamūrdhasusthitamahāśailaḥ salīlo hariḥ VidSrk_6.37d *(140d)
pāyād vaḥ kramavardhamānamahimāścaryaṃ murārer vapuḥ VidSrk_6.21d *(124d)
pāyād vaḥ pitur aṅgabhāk śiśujanakrīḍonmukhaḥ ṣaṇmukhaḥ VidSrk_5.22d *(92d)
pāyād vaḥ samayaḥ sa mārajayino vandhyāyitāstrotkaraḥ VidSrk_1.10a *(11a)
pāyād vaḥ surajāhvanījalarayabhrāmyajjaṭāmaṇḍalī- VidSrk_4.39a *(68a)
pāyād vaḥ sphuṭabāṣpakampapulakaṃ ratyā jino vanditaḥ VidSrk_1.13d *(14d)
pāyād vo ghanatāṇḍavavyatikaraprāgbhārakhedaskhalad- VidSrk_4.13c *(42c)
pāyāsur vo 'tivīryās tribhuvanajayinaḥ pañcabāṇasya bāṇāḥ VidSrk_14.2d *(324d)
pāraṃ gatvā śrutaughasya VidSrk_48.3c *(1596c)
pāraṃ laṅghitavān purā tad adhunā nāścaryam āpādayet VidSrk_32.18b *(1012b)
pārāvāragataiś ca kokamithunair ānandato gadgadaṃ VidSrk_30.9c *(965c)
pārthasyāpi parābhavaṃ yadi ripur nādāt kva tādṛk tapo VidSrk_40.36c *(1368c)
pārvatyā sabhayaṃ bhujaṅgavalayīty ālokitaḥ pātu vaḥ VidSrk_4.36d *(65d)
pārśvasthā iva bhānti hanta kakubho niḥsandhiruddhāntarāḥ VidSrk_28.4b *(888b)
pārśvābhyāṃ śirasā nimīlitadṛśaḥ kāmaṃ nimajya kramād VidSrk_10.24a *(238a)
pārśvābhyāṃ saprahārābhyām VidSrk_25.8a *(844a)
pārśvodvegakṛto nihatya kaphaṇidvandvena daṃśān muhuḥ VidSrk_35.10b *(1157b)
pārśvau kampajaḍau pidhāya kaphaṇidvandvena romāñcitā VidSrk_12.9c *(301c)
pāśenāyataśālinā sunibiḍaṃ saṃyamya lokatrayam VidSrk_14.6b *(328b)
pāśair mahī hutavahajvalitā vanāntāḥ VidSrk_33.22b *(1040b)
pāṣāṇaprakaraḥ kṛto 'yam akhilaḥ kṣīṇo girīṇāṃ gaṇaḥ VidSrk_46.9b *(1571b)
pāṃśuprāṃśubharābhir ābhir abhito vātormibhir vartmanaḥ VidSrk_31.13b *(993b)
pāṃśur vāraṇakarṇatālapavanair dikprāntanīhāratām VidSrk_41.48b *(1428b)
pikatroṭītruṭyadvikacasahakārāṅkuralihaḥ VidSrk_34.19b *(1143b)
piṇḍībhavannibiḍamūrtiparamparābhiḥ VidSrk_32.20d *(1014d)
pidhātuṃ yad dṛśyaṃ ghaṭayati ghanāliṅganam api VidSrk_19.7b *(565b)
pinaṣṭīva taraṅgāgrair VidSrk_29.39a *(935a)
pipāsākulitaṃ manaḥ VidSrk_17.28d *(492d)
pibati nidāghajvaritā ghanadhārāṃ karapuṭenaiva VidSrk_10.44b *(258b)
pibati vyomakaṭāhe saṃsaktacalattaḍillatārasanaḥ VidSrk_10.43a *(257a)
pibaty eko 'nyasmād ghanarudhiram āchidya caṣakaṃ VidSrk_44.11a *(1538a)
pibanti svacchandaṃ stanam adharam ambhaḥ sukṛtinaḥ VidSrk_48.28d *(1621d)
piśācā valgantu sthagayatu tamisraṃ ca kakubhaḥ VidSrk_33.50d *(1068d)
piśācīnāṃ cetaḥ spṛśati gṛhakṛtyapravaṇatā VidSrk_27.9b *(866b)
piṣṭānāṃ prasabhaṃ ghanāghanaghaṭāsaṃghaṭṭato vidyutāṃ VidSrk_10.20c *(234c)
pihitapulakodbhedaṃ subhrūś cakarṣa na kañcukam VidSrk_19.49b *(607b)
pītatuṅgakaṭhinastanāntare VidSrk_20.4a *(615a)
pītaṃ yena sarojinīdalapuṭe homāvaśiṣṭaṃ payaḥ VidSrk_49.52b *(1689b)
pītaḥ karṇadarīpraṇālavalitaḥ puṃskokilānāṃ dhvaniḥ VidSrk_15.17b *(350b)
pītaḥ so 'pi na pūritaṃ ca jaṭharaṃ tasmai namo 'gastaye VidSrk_36.9d *(1201d)
pītaḥ strīṇāṃ vilocanaiḥ VidSrk_41.5b *(1385b)
pītād apy adhikaṃ tapovanamṛgaḥ paryāptam ācāmati VidSrk_35.41b *(1188b)
pītāmbarāya tanayāṃ pradadau payodhis VidSrk_40.8a *(1340a)
pītāmbhaḥstimitāḥ sṛjanti salilāny ābaddhadhāraṃ ghanās VidSrk_10.9a *(223a)
pītvā bhṛśaṃ kamalakuḍmalaśuktikoṣā VidSrk_30.6a *(962a)
pīnorudvayalīnacīnavasanā stokāvanamrā jalāt VidSrk_35.13c *(1160c)
pīyante halamuktamagnamahiṣaprakṣobhaparyāvilāḥ VidSrk_9.16d *(206d)
pīyūṣadravapānadohadarasavyagroragagrāmaṇī- VidSrk_4.3a *(32a)
pucchāgre gṛhiṇī svareṣu śiśavo lagnā vadhūḥ kambale VidSrk_39.14b *(1317b)
pucchodastavisāriṇo jalanidheḥ svargaṅgayā saṃgama- VidSrk_6.17a *(120a)
puñjīkṛtyākhilāṅghrīn kramavaśavinamajjānur unmuktakāyaḥ VidSrk_35.20b *(1167b)
puṇḍrekṣukāṇḍasuhṛdo madhurāmbubhāvāḥ VidSrk_37.7a *(1219a)
puṇyāgnau pūrṇavāñchaḥ prathamam agaṇitaploṣadoṣaḥ pradoṣe VidSrk_39.2a *(1305a)
putras tvaṃ tripuradruhaḥ punar ahaṃ śiṣyaḥ kim etāvatā VidSrk_45.20a *(1561a)
punar iha virahiśvāsair malayamarun māṃsalībhavati VidSrk_34.16b *(1140b)
punar uktāvadhi vāsaram etasyāḥ kitava paśya gaṇayantyāḥ VidSrk_18.24a *(558a)
punar upacitaprāyapremṇoḥ punas trapamāṇayoḥ VidSrk_19.42b *(600b)
punarjanmany asminn anubhavapathaṃ yo na gatavān VidSrk_17.21b *(485b)
punar lajjālolaṃ mayi vinihitaṃ locanayugam VidSrk_19.27d *(585d)
punas tatsaṅgaśaṅkīva VidSrk_34.3c *(1127c)
punaḥ sthito yo bhavabhūtirekhayā VidSrk_50.22c *(1719c)
punātu bhavato harer amaravairnāthorasi VidSrk_6.13c *(116c)
punītād vaḥ smerakṣitidharasutāpāṅgaviṣayaḥ VidSrk_4.40d *(69d)
punīyād dīrghaṃ vo dīrghaṃ vo haraśirasi gaṅgākalakalaḥ VidSrk_4.24d *(53d)
purandhrīṇāṃ preyovirahadahanoddīpitadṛśāṃ VidSrk_29.13c *(909c)
purandhrīnīrandhrastanakalaśajanmā vijayate VidSrk_19.22d *(580d)
purastād ākīrṇāḥ kalavirutibhiḥ sārasakulaiḥ VidSrk_11.13b *(278b)
purastād ānamratridaśapatigārutmatamaṇer VidSrk_4.40a *(69a)
puraḥ pāṇḍuprāyaṃ tadanu kapilimnā kṛtapadaṃ VidSrk_13.17a *(322a)
purāṇam ity eva na sādhu sarvaṃ VidSrk_37.34a *(1246a)
purā yātāḥ kecit tadanu calitāḥ kecid apare VidSrk_49.39a *(1676a)
purāriḥ saṃvṛṇvan vigaladupasaṃvyānam ajine VidSrk_4.40c *(69c)
purāre na prāyaḥ kvacid api bhavantaṃ praṇatavān VidSrk_4.7b *(36b)
puruṣaratnam alaṃkaraṇaṃ bhuvaḥ VidSrk_42.13b *(1473b)
puro naḥ samprāptās taṭabhuvi salipsaṃ tu vasatām VidSrk_33.31c *(1049c)
puro nānābhaṅgān anubhavati paśyaiṣa jaladaḥ VidSrk_40.47b *(1379b)
puro vā paścād vā tad idam aviparyāsitarasaṃ VidSrk_37.2c *(1214c)
pulakam iva yatprāptocchvāsavyudastamithontaram VidSrk_15.45b *(378b)
pulakāṅkuraśālinī VidSrk_39.15b *(1318b)
puṣkariṇi kim idam ucitaṃ tāṃ cedānīm adho nayasi VidSrk_33.94b *(1112b)
puṣpabhrāntibhir āpatanti sahasā cañcūṣu bhṛṅgāṅganāḥ VidSrk_8.6d *(157d)
puṣpavatīva salajjā hasitaharanirīkṣitā jayati VidSrk_5.17b *(87b)
puṣpavyājād visṛjati śikhāśreṇim udgāḍhaśoṇīm VidSrk_8.25d *(176d)
puṣpāḍhyāḥ śatapuṣpikāḥ phalabhṛtaḥ sidhyanti siddhārthakāḥ VidSrk_13.16c *(321c)
puṣpodgīrṇaparāgapāṃśulalasatpatraprakāṇḍatviṣaḥ VidSrk_8.17b *(168b)
puṣponmeṣavatī ca kiṃśukalatā nītāvanīṃ vāyunā VidSrk_42.54b *(1514b)
puṃsaḥ kā nāma kāmitā VidSrk_43.7b *(1524b)
puṃsaḥ kulaṃ na hi nimittam udāttatāyāḥ VidSrk_40.14b *(1346b)
puṃsaḥ svarūpavinirūpaṇam eva kāryaṃ VidSrk_40.10a *(1342a)
puṃskokilābhihitimantrapadair juhoti VidSrk_18.16d *(550d)
pūjā vilokanavigūhanacumbanāni VidSrk_14.11b *(333b)
pūrayitvārthinām āśāṃ VidSrk_48.3a *(1596a)
pūrotpīḍe taḍāgasya VidSrk_49.47a *(1684a)
pūrṇaśrotasi śāntacātakatṛṣi vyāmugdhacandratviṣi VidSrk_10.36c *(250c)
pūrṇaṃ kapolatalam aśrujalair yad asyā VidSrk_22.8a *(707a)
pūrṇe 'gre kalaśo vilāsavanitāḥ smerānanāḥ kanyakā VidSrk_41.69a *(1449a)
pūrvapravāhamahimānam udāharanti VidSrk_11.25d *(290d)
pūrvaṃ tu tvayi muktamañjaribharonnidre ya indindiraḥ VidSrk_33.85b *(1103b)
pūrvākāram uras tathāpi kucayoḥ śobhāṃ navām īhate VidSrk_15.14b *(347b)
pūrvāparāparāmarśād VidSrk_39.29c *(1332c)
pūrvārjitāśubhavaśīkṛtapauruṣasya VidSrk_33.79c *(1097c)
pūṣā prātar gaganapathikaḥ prasthitaḥ pūrvaśailāt VidSrk_13.3a *(308a)
pṛthukārtasvarapātraṃ bhūṣitaniḥśeṣaparijanaṃ deva VidSrk_49.7a *(1644a)
pṛthugaganakabandhaskandhacakraṃ kim etat VidSrk_27.17a *(874a)
pṛthur asi guṇaiḥ kīrtyā rāmo nalo bharato bhavān VidSrk_41.37a *(1417a)
pṛthvi sthirā bhava bhujaṃgama dhārayaināṃ VidSrk_45.10a *(1551a)
pṛṣṭhabhrāmyadamandamandaragirigrāvāgrakaṇḍūyanān VidSrk_6.2a *(105a)
pṛṣṭhāntaḥ pārśvakaṇḍūvyapanayanarasād dvis trir udvartitāṅgaḥ VidSrk_35.20c *(1167c)
pṛṣṭhāṣṭhīlapratiṣṭhām avanim avanamat karparaḥ kūrmarājaḥ VidSrk_46.2d *(1564d)
pṛṣṭhe śriyaṃ vitatakuntalavat tanoti VidSrk_27.16d *(873d)
pṛṣṭheṣu śaṅkhaśakalacchaviṣu cchadānāṃ VidSrk_11.15a *(280a)
potān etān api gṛhavati grīṣmamāsāvasānaṃ VidSrk_39.3a *(1306a)
poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame VidSrk_38.4b *(1257b)
potopāyā iha hi bahavo laṅghanāya kṣamante VidSrk_42.50b *(1510b)
paurastyaṃ ca purāṇasīdhumadhuracchāyaṃ nabho vartate VidSrk_30.7d *(963d)
paulastyasya puraḥ praṇāmaracitapratyagrasevāñjaliḥ VidSrk_45.6d *(1547d)
paulastyaḥ katham anyadāraharaṇe doṣaṃ na vijñātavān VidSrk_40.5a *(1337a)
'py adhikam adhikaṃ yat saurabhyaṃ tanoti manoharam VidSrk_33.64d *(1082d)
prakaṭanakhapadāṅkaḥ kiṃ ca romāñcamudraḥ VidSrk_19.32b *(590b)
prakaṭayati kṣaṇabhaṅgaṃ paśyati sarvaṃ jagad gataṃ śūnyam VidSrk_18.10a *(544a)
prakaṭitaṃ vidhinā bahu naipuṇam VidSrk_17.40d *(504d)
prakāmaphaladāyinī VidSrk_16.79b *(462b)
prakāmaṃ pronmajjad vapur api ca tasyā vijayate VidSrk_15.8d *(341d)
prakṛticapale kā naḥ pīḍā gate hatajīvite VidSrk_21.23d *(657d)
prakṛtipuruṣaṃ dṛṣṭvaivāgre na kupyati gām api VidSrk_40.20b *(1352b)
prakṛtir iha khalānāṃ doṣacittaṃ guṇajñe VidSrk_38.50a *(1303a)
prakṛtisiddham idaṃ hi mahātmanām VidSrk_37.13d *(1225d)
prakṛtyā kalyāṇī matir anavagītaḥ paricayaḥ VidSrk_37.2b *(1214b)
prakṛtyā gambhīraḥ kavir iha saśabdo vijayate VidSrk_50.35d *(1732d)
prakṛtyā garjanti tvayi tu bhuvanaṃ nirmadam idam VidSrk_33.53d *(1071d)
prakṣīṇair nijavaṃśabhūr iti mitair atyajyamānāḥ kulaiḥ VidSrk_35.28b *(1175b)
pragalbhānām ante nivasati śṛṇoti smarakathāṃ VidSrk_15.36a *(369a)
pragalbho gaṇḍālī na vidhurayamakṣuṇṇakiraṇaḥ VidSrk_29.58b *(954b)
pracalavalayamālāsphālakolāhalena VidSrk_20.5d *(616d)
pracchanne ca vadhūr vibhāgakuśalā madhye sthitā gehinī VidSrk_39.5b *(1308b)
pracchāyasulabhanidrā divasāḥ pariṇāmaramaṇīyāḥ VidSrk_9.15b *(205b)
praṇatyā bahulābho 'pi VidSrk_40.45a *(1377a)
praṇayamadhuraḥ sadbhāvo vāṃ cirāya vivardhatām VidSrk_18.17d *(551d)
praṇayaviśadāṃ vaktre dṛṣṭiṃ dadāti viśaṅkitā VidSrk_24.18a *(824a)
praṇāmānto mānas tyajasi na tathāpi krudham aho VidSrk_21.20c *(654c)
praṇālīdīrghasya pratikalam apāṅgasya suhṛdaḥ VidSrk_17.56a *(520a)
praṇālībhiḥ pañcābhavad iti kim anyad bhujakarāt VidSrk_2.4d *(20d)
pratāpāya jagannātha VidSrk_32.10c *(1004c)
pratāpyorvīṃ sarvāṃ vanagahanam ucchādya sakalam VidSrk_10.37b *(251b)
pratigeham upasthitāḥ VidSrk_39.28b *(1331b)
pratidiśam aparastrīsaṃgaśaṃsī visarpan VidSrk_20.16c *(627c)
pratinayananipātāḥ subhruvo vibhramanti VidSrk_17.57d *(521d)
pratinavasaṃdhyayā sapadi saṃvalitaṃ śuśubhe VidSrk_27.5d *(862d)
pratiphalatīva jaṭharaśarakāṇḍavipāṇḍuṣu gaṇḍabhittiṣu VidSrk_29.46b *(942b)
pratibhāti yatra hariṇaḥ sa hariṇalakṣmā gato 'stamayam VidSrk_30.13b *(969b)
pratimādaśakānvitaḥ VidSrk_4.14b *(43b)
pratīkāras tv eṣām aniśam anusaṃdhātum ucitaḥ VidSrk_40.39b *(1371b)
pratītiṃ kurvāṇo jayati śikhibhartur gajamukhaḥ VidSrk_5.15d *(85d)
pratyakṣaraṃ madanamantharam arthayantyāḥ VidSrk_19.2c *(560c)
pratyakṣe 'pi kaliṅgamaṇḍalapater antaḥpurāṇām aho VidSrk_41.43c *(1423c)
pratyagrasphuṭamallikāsurabhayaḥ sāyaṃtanā vāyavaḥ VidSrk_34.11d *(1135d)
pratyagrāṇi priyakararuhakrīḍitāny eva mugdhe VidSrk_16.24c *(407c)
pratyagrāmṛtaphenapaṅkapaṅkapaṭalīlepopadigdhām iva VidSrk_29.41b *(937b)
pratyagronmeṣajihmā kṣaṇam anabhimukhī ratnadīpaprabhāṇām VidSrk_6.30a *(133a)
pratyaṅgaṃ ca muhuḥ kṛto mṛgadṛśā kiṃ kiṃ na cūtāṅkuraḥ VidSrk_8.4d *(155d)
pratyaṅgaṃ smarakelimudritamaho bālā vayovibhrame VidSrk_15.21d *(354d)
pratyadri pratikandaraṃ pratinadi pratyūṣaraṃ bhrāmyasi VidSrk_23.5d *(756d)
pratyādiśya dṛśau samāhitadhiyaḥ paśyanti yat paṇḍitāḥ VidSrk_37.37d *(1249d)
pratyādiṣṭahimāgamārtiviśadaprasnigdhakaṇṭhodaraiḥ VidSrk_30.24b *(980b)
pratyānetum ito gato gṛhapatiḥ śrutvaiva madhyaṃdine VidSrk_24.22b *(828b)
pratyāvṛtto madhur iti vadan dakṣiṇo gandhavāhaḥ VidSrk_8.11b *(162b)
pratyāsannakaragraheti ca karī hastodare śāyitaḥ VidSrk_17.24b *(488b)
pratyāsannatarodayasthataraṇer bimbāruṇimnā tato VidSrk_30.16c *(972c)
pratyāsannabhayo na vetti vibhavaṃ svaṃ jīvitaṃ kāṅkṣati VidSrk_42.37b *(1497b)
pratyāsannavipattimūḍhamanasāṃ prāyo matiḥ kṣīyate VidSrk_40.5d *(1337d)
pratyāsannavipannavāraḍavadhūnetrapraṇālīgalad- VidSrk_41.18c *(1398c)
pratyāsannavivāhamaṅgalavidhau devārcananyastayā VidSrk_5.18a *(88a)
pratyāsīdati yauvane mṛgadṛśaḥ kiṃ cānyad āvirbhaval VidSrk_15.9c *(342c)
pratyāsīdati vallabhe jalaruhāṃ kṣāmāyamāṇadyutau VidSrk_13.6c *(311c)
pratyujjīvati karṇamūlapaṭhitais tvannāmamantrākṣaraiḥ VidSrk_18.21d *(555d)
pratyujjīvitamanmathotsava iva krīḍanty amū bhūruhaḥ VidSrk_8.17d *(168d)
pratyutthānam itas tataḥ pratidinaṃ kurvadbhīr udgītibhir VidSrk_42.6c *(1466c)
pratyutsiñcati karpareṇa salilaṃ śayyātṛṇaṃ rakṣati VidSrk_39.9b *(1312b)
pratyudyatpuruhūtapattanavadhūdattārghadūrvāṅkura- VidSrk_29.15c *(911c)
pratyunmīladapūrvacīvarapaṭaḥ śākyo muniḥ pātu vaḥ VidSrk_1.14d *(15d)
pratyupteva ca vajralepaghaṭitevāntarnikhāteva ca VidSrk_23.32b *(783b)
pratyūpyamānamaṇikīlakagāḍhabandha- VidSrk_46.4c *(1566c)
pratyūṣe gurusaṃnidhau gṛhaśuke tat tad rahojalpitaṃ VidSrk_20.20a *(631a)
pratyūṣeṣu pratanusalilodgīrṇabāṣpapravāhāḥ VidSrk_13.4b *(309b)
pratyekānantajātiprativapur amitāvṛttijambhārjitaino- VidSrk_1.9a *(10a)
prathamam aruṇacchāyas tāvat tataḥ kanakaprabhas VidSrk_29.30a *(926a)
prathamam alasaiḥ paryastāgraṃ sthitaṃ pṛthukesarair VidSrk_27.24a *(881a)
prathimnaḥ prāgalbhyaṃ stanajaghanam unmudrayati ca VidSrk_15.42b *(375b)
pradīpaḥ kajjalacchalāt VidSrk_26.2d *(855d)
pradīpo 'yaṃ nidrāvaśam upagato ghūrṇata iva VidSrk_21.20b *(654b)
pradoṣe dampatyor nijaruci vibhinne praṇayinor VidSrk_20.6a *(617a)
pradhvastasarvaguṇam arjitadoṣasainyaṃ VidSrk_42.42c *(1502c)
prapañco 'yaṃ kiṃcit tava sakhi hṛdisthaṃ kathayati VidSrk_22.51d *(750d)
praphullaṃ nidrāṇaiḥ katham api yathāmbhoruvahanaiḥ VidSrk_29.27d *(923d)
prabalataravarāhotkhanyamānaś cakāsti VidSrk_29.36b *(932b)
prabuddhau nāmnā ca stana iti samānaūdayinau VidSrk_16.46b *(429b)
prabhācauraṃ cakṣuḥ kṣipati kim abhipretam anayā VidSrk_48.27b *(1620b)
prabhāte pṛcchantīr anurahasivṛttaṃ sahacarīr VidSrk_20.23a *(634a)
prabhāte sannaddhastanitamahimānaṃ jaladharaṃ VidSrk_34.15a *(1139a)
prabhāpaṭalapāṭalīkṛtanabho.antarālo raviḥ VidSrk_30.10d *(966d)
prabhāmattaś candro jagad idam aho viklavayati VidSrk_29.9d *(905d)
prabhur asi vayaṃ mālākāravratavyavasāyino VidSrk_41.38a *(1418a)
prabhraṃśisthūlamuktāphalanikaraparispardhitārāśrubinduḥ VidSrk_30.14c *(970c)
pramāthī nirdhūmaṃ jvalati vidhutaḥ pāvaka iva VidSrk_22.11b *(710b)
pramodaprasyandaiḥ sahṛdayamanāṃsi snapayati VidSrk_50.18b *(1715b)
prayacchann unmādān ahaha sahakāradrumayuvā VidSrk_8.36d *(187d)
prayacchāhāraṃ me yadi tava rahovṛttam akhilaṃ VidSrk_20.11a *(622a)
prayayur arasadbhūṣair aṅgaiḥ priyān abhisārikāḥ VidSrk_24.30d *(836d)
prayāṇaṃ bālyasya pratipadam abhūd vigrahabharaḥ VidSrk_15.29c *(362c)
prayātā kusumojjvalā VidSrk_50.14b *(1711b)
prayāto 'vasthābhis tisṛbhir api yaḥ koṭim iyatīm VidSrk_16.42b *(425b)
prayāty astaṃ hanta prakṛtiviṣamā daivagatayaḥ VidSrk_40.38d *(1370d)
prayāty udīcīṃ dayitām ivānilaḥ VidSrk_34.7d *(1131d)
prayogavyutpattau pratipadaviśeṣārthakathane VidSrk_50.27a *(1724a)
pralambimaṇimālinī kalamakaṇḍanī rājate VidSrk_35.35d *(1182d)
pralāpair avadhāryate VidSrk_49.47d *(1684d)
pravāho nirgatya kramatanimaramyaḥ karuṇayā VidSrk_2.4b *(20b)
praviśyāntarlīnaṃ kim api suvivecyoddharati yaś VidSrk_49.60c *(1697c)
praviśyaivāsatāṃ hṛdi VidSrk_37.8b *(1220b)
pravṛddhatāpo divaso 'timātram atyartham eva kṣaṇadā ca tanvī VidSrk_9.3a *(193a)
praśāntāḥ kallolāḥ stimitamasṛṇaṃ vāri vimalaṃ VidSrk_33.93a *(1111a)
praśithilavipulatvaṃ jvālakocchvāsipālam VidSrk_35.45b *(1192b)
praśīrṇāṅgo bhṛṅgī vasu ca vṛṣa eko bahuvayāḥ VidSrk_40.12b *(1344b)
praścyotadghanamakarandagandhagarbhaḥ VidSrk_23.3b *(754b)
praṣṭavyaḥ śivam āli kevalam asau kaccid bhavadgocare VidSrk_22.26c *(725c)
prasattau gāmbhīrye rasavati ca vākyārthaghaṭane VidSrk_50.27b *(1724b)
prasattau prāptāyāṃ tadanu ca niśāyām iva śanaiḥ VidSrk_21.40b *(674b)
prasarati punar dhvāntadhvaṃsakṣamaḥ kṣaṇadāmukhe VidSrk_29.30c *(926c)
prasarpata tamāṃsi re samaya eṣa yuṣmādṛśām VidSrk_30.10b *(966b)
prasavasurabhiśītasvacchatoyā bhavanti VidSrk_47.16b *(1592b)
prasādayantī sakalaṅkam induṃ VidSrk_11.1c *(266c)
prasīda premāpi praśamayati niḥśeṣam adhṛtīr VidSrk_21.36c *(670c)
prasīra prārambhād virama vinayethāḥ krudham imāṃ VidSrk_33.53a *(1071a)
prasūnair unnālaiḥ pulakitatarodyānataravaḥ VidSrk_11.6b *(271b)
prasekapronmīlatparimalasamālabdhapavanaḥ VidSrk_8.36b *(187b)
prastotuṃ parihāsakāriṇi padair ardhoditair udyate VidSrk_20.20b *(631b)
prasthānapūrṇakalaśāya namaḥ savitre VidSrk_7.3d *(150d)
prasnigdhān iha viṣkirāṇḍakalalān ājyāśayā lumpati VidSrk_9.17d *(207d)
prasnigdhā parito dhṛteva kalikādīpāvaliś campakaiḥ VidSrk_8.12d *(163d)
praharati vidhir marmacchedī na kṛntati jīvitam VidSrk_23.4d *(755d)
praharaviratau madhye vāhnas tato 'pi pareṇa vā VidSrk_17.68a *(532a)
prahartā kvānaṅgaḥ sa ca kusumadhanvālpaviśikhaś VidSrk_23.34a *(785a)
prahitam asakṛd dīpe cakṣur ghanasthiratejasi VidSrk_19.37b *(595b)
prahṛṣṭapremāṇāṃ sa hi sahaja eṣām udayate VidSrk_40.13b *(1345b)
prākpratyagdharaṇīdhrakandaradarīpārīndranidrādruhaḥ VidSrk_46.5b *(1567b)
prāgalbhyād yad anuṣṭhitaṃ mṛgadṛśā śakyaṃ na tad yoṣitām VidSrk_19.41b *(599b)
prāg āsīn naranātha samprati punas teṣāṃ tavānugrahāt VidSrk_41.14b *(1394b)
prāg eva jaitram astraṃ sahakāralatā smarasya cāpabhṛtaḥ VidSrk_8.18a *(169a)
prāgbhāgaprahvakaṅkāvalidhavalarucaḥ paryaṭatkhañjarīṭāḥ VidSrk_11.10b *(275b)
prāgbhāraprasaratparāgasikatādurgās taṭībhūmayaḥ VidSrk_8.7b *(158b)
prāgbhāreṣu śikhaṇḍitāṇḍavavidhau meghair vitānāyyate VidSrk_10.1d *(215d)
prāg vipluṣṭatamoguror abhinavās tasyās tamisratviṣaḥ VidSrk_27.25d *(882d)
prācīnakarmaparatantranijapravṛtter VidSrk_33.70c *(1088c)
prācīnācalacūlacandramaṇibhir nirvyūḍhapādyaṃ nijair VidSrk_29.22a *(918a)
prācīnād acalād itas trijagatām ālokabījād bahir VidSrk_29.21c *(917c)
prācī bālabiḍālalocanarucāṃ yātā ca pātraṃ kakup VidSrk_30.8d *(964d)
prācīm aṅkurayanti kiṃcana ruco rājīvajīvātavaḥ VidSrk_30.3b *(959b)
prācīvibhramakarṇikākamalinīsaṃvartikāḥ samprati VidSrk_30.4a *(960a)
prāṇaḥ . . phaṇapatir vasudhāṃ dadhāti VidSrk_46.4d *(1566d)
prāṇādhiko vasati yatra janaḥ priyo me VidSrk_24.10b *(816b)
prāṇānāṃ ca dhanasya cāyam adhiyām anyonyahetuḥ paṇaḥ VidSrk_42.37d *(1497d)
prāṇān ujjhati kasya tan mahad aho saṃjāyate kilbiṣam VidSrk_49.41b *(1678b)
prāṇān pāntha kathaṃ dadhāsi nivasann etādṛśi prāvṛṣi VidSrk_10.36d *(250d)
prāṇān priyān api parasparabaddhavairāḥ VidSrk_40.3b *(1335b)
prāṇās tanvi mamāsi nocitam idaṃ tad vyartham uttāmyasi VidSrk_21.27d *(661d)
prāṇeśvaraś caraṇayoḥ patitas tavāyaṃ VidSrk_21.18c *(652c)
prāṇair apy upakurvate vyasaninas te sādhavo dūrataḥ VidSrk_42.39b *(1499b)
prāṇottuṅgabhujaṅgatalpam adhunā bhadreṇa nidrāyate VidSrk_41.31d *(1411d)
prātar nidrāvinodakramajanitamukhonmīlitaṃ cakṣur ekaṃ VidSrk_41.29c *(1409c)
prātar no na ca sāyam adya jaratī gehodaraṃ muñcati VidSrk_12.9d *(301d)
prātar bāṣpāmbubinduvyatikaravigalatklinnasṛkkaḥ kathaṃcit VidSrk_39.1a *(1304a)
prātarbhāvini darśane mukulitaṃ dṛṣṭe tu deva tvayi VidSrk_41.55c *(1435c)
prātar vāravilāsinījanaraṇanmañjīramañjusvanair VidSrk_35.7a *(1154a)
prātas tad gurusannidhau nigadatas tasyaiva tāraṃ vadhūḥ VidSrk_20.10b *(621b)
prātas taptakuṭhāram eṣa vahate deva tvadagre 'mbudhiḥ VidSrk_41.17d *(1397d)
prātaḥ kālāñjanaparicitaṃ vīkṣya jāmātur oṣṭhaṃ VidSrk_5.10a *(80a)
prātaḥ kundasamṛddhidarśanarasaprītiprakarṣollasan- VidSrk_12.4c *(296c)
prātaḥ kopavilohitena raviṇā dhvastaṃ tamaḥ sarvato VidSrk_30.11a *(967a)
prātaḥ pṛṣṭhāvagāḍhaprathamaravirucir grāmasīmopaśalye VidSrk_12.5c *(297c)
prātaḥ proṣitarocir ambaratalād astācalaṃ candramāḥ VidSrk_30.3d *(959d)
prādurbabhūva subhaga tvayi dūrasaṃsthe VidSrk_18.4c *(538c)
prādurbhāvaṃ tirayati raver adhvagānām idānīṃ VidSrk_13.2c *(307c)
prādurbhūtabhramarasaraṇīyauvanodbhedacihnam VidSrk_8.27b *(178b)
prāntabhrāmyadasañjitabhru yad idaṃ kiṃ tan na jānīmahe VidSrk_17.22b *(486b)
prāntaṃ hanta pulindasundarakarasparśakṣamaṃ lakṣyate VidSrk_49.27b *(1664b)
prāntāraktavilocanāñcaladarīvyagrālpamakṣībhaya- VidSrk_9.12a *(202a)
prāptaśravaṇayor akṣṇor VidSrk_16.54c *(437c)
prāptas tīratapovanāni bhavato vṛddho guṇānāṃ gaṇaḥ VidSrk_41.53d *(1433d)
prāptaṃ mayā vidhivaśād idam uttarīyam VidSrk_23.13d *(764d)
prāptaṃ yataḥ stanataṭaṃ tava kañcukena VidSrk_16.29d *(412d)
prāptānekasukhapramodavapuṣāṃ ramyas tuṣārāgamaḥ VidSrk_13.7b *(312b)
prāptārambhe kusumasamaye kāladevena dattā VidSrk_8.9d *(160d)
prāptāsau smaramārgaṇavraṇaparitrāṇauṣadhiḥ preyasī VidSrk_49.4b *(1641b)
prāptās tasya viyoginaḥ smṛtipathaṃ khedaṃ samātanvate VidSrk_23.44c *(795c)
prāptāḥ pātālapaṅke na luṭhanaratayaḥ potramātropayukte VidSrk_6.31c *(134c)
prāptiprodyatakāṃsyatālayugalaprāyaṃ samālokyate VidSrk_16.16d *(399d)
prāptir yasya yadaṅgasaṅgavidhinā kiṃ yan na nihnūyate VidSrk_16.52b *(435b)
prāpte caiva samāgame sarabhasaṃ yac cumbanāliṅganāny VidSrk_49.17c *(1654c)
prāpte naiva parāṅmukhāḥ praṇayini prāṇopayogair api VidSrk_37.30b *(1242b)
prāptau tālaphaladvayaṃ tadanu tan niḥsandhibhāvasthitam VidSrk_16.5b *(388b)
prāpyaikāṃ jalamānuṣīṃ tribhuvane śrīmān abhūd acyutaḥ VidSrk_36.5d *(1197d)
prāyaścittaṃ na gṛhṇītaḥ VidSrk_43.3a *(1520a)
prāyaḥ kaśmīrajarucijuṣo dāvavahneḥ śikhābhiḥ VidSrk_9.6b *(196b)
prāyaḥ kānte ratiśrānte VidSrk_19.34c *(592c)
prāyaḥ paricchadakṛtādara eva lokaḥ VidSrk_40.8d *(1340d)
prāyaḥ pallavitaṃ vacaḥsv aparatāpratyāyamānādiṣu VidSrk_21.45b *(679b)
prāyaḥ pāṇḍukapotakaṇṭhamukharārāme na yānty utkatām VidSrk_35.28d *(1175d)
prāyaḥ puṇyadinānubhāvavalanād āśaṃsitaṃ sidhyati VidSrk_22.27d *(726d)
prāyaḥ praślathayanti puṣpadhanuṣaḥ puṣpākare niṣṭhite VidSrk_34.12c *(1136c)
prāyaḥ sa dvidalādikakramavaśād ārabdhaśākhāsanaḥ VidSrk_33.86b *(1104b)
prāyaḥ sandhyātapāgniṃ viśati dinapatau dahyate vāsaraśrīḥ VidSrk_27.10d *(867d)
prāyaḥ stanataṭībhūmiḥ VidSrk_16.79a *(462a)
prāyeṇa guṇapūrṇeṣu VidSrk_42.53c *(1513c)
prāye 'rthe vacanāni pallavayituṃ jānāti yogeśvaraḥ VidSrk_50.2d *(1699d)
prāyo gacchati yatra bhāgyarahitas tatrāpadāṃ bhājanam VidSrk_40.11d *(1343d)
prāyo daridraśiśavaḥ paramandirāṇāṃ VidSrk_39.17a *(1320a)
prāyo naiva śiśoḥ pitādya virasāḥ kaupīr apaḥ pāsyati VidSrk_24.1b *(807b)
prāyo bandhubhir adhvanīva pathikaiḥ saṅgo viyogāvahaḥ VidSrk_48.17b *(1610b)
prāyo bhavaty anucitasthitideśabhājaḥ VidSrk_40.43a *(1375a)
prāyo rathyāsthalabhuvi rajaḥprāyadūrvālatāyāṃ VidSrk_35.33a *(1180a)
prāyo vairāvasānāni VidSrk_38.34c *(1287c)
prārabdhaḥ sahasaiva sambhramakaro mārjāragarjāravaḥ VidSrk_20.20d *(631d)
prārabdhe timire vasantasamayakṣoṇīpater bhrāmyataḥ VidSrk_8.12c *(163c)
prārabdho maṇidīpayaṣṭiṣu vṛthā pātaḥ pataṅgair ito VidSrk_27.11a *(868a)
prārabdho 'syāḥ parikalayituṃ pāṇinādāya madhyaḥ VidSrk_17.9b *(473b)
prārambhe 'pi triyāmā taruṇayati nijaṃ nīlimānaṃ vaneṣu VidSrk_28.9d *(893d)
prāleyadhāmadhavalāmbaram ādadhānā VidSrk_11.12b *(277b)
prāleyaśīkaramucas tuhinādrivātāḥ VidSrk_23.52b *(803b)
prāleyasnapiteṣu muktasalilotpādaspṛhākelayaḥ VidSrk_13.5b *(310b)
prāleyācalamekhalāvanabhuvaḥ puṣṇanti netrotsavam VidSrk_47.17b *(1593b)
prāleyāmbu pibanti vīraṇadaladroṇīpraṇālasrutam VidSrk_35.4d *(1151d)
prāvṛtkāla ivoditaḥ śivaśiromeghaḥ śivāyāstu vaḥ VidSrk_4.34d *(63d)
prāsādād dṛkatulyatām VidSrk_29.55b *(951b)
prāsādair dvārakāyāṃ taralitacaramāmbhodhinīrāḥ samīrāḥ VidSrk_34.18b *(1142b)
priyaprāyā vṛttir vinayamadhuro vāci niyamaḥ VidSrk_37.2a *(1214a)
priyapremākarṣacyutaracanam āmūlasaralaṃ VidSrk_34.5c *(1129c)
priyam api vaco mithyā vaktuṃ jaḍair na ca śikṣitaṃ VidSrk_42.10c *(1470c)
priyam abhisarasy evaṃ mugdhe samāhataṇḍiṇḍimā VidSrk_24.29c *(835c)
priyavasatiṃ vrajanti sukham eva nirastabhiyo 'bhisārikāḥ VidSrk_24.26d *(832d)
priyavirahamahoṣmāmarmarām aṅgalekhām VidSrk_22.15a *(714a)
priyasakhi vipaddaṇḍaprāntaprapātaparamparā- VidSrk_38.14a *(1267a)
priyasahacarī nādhanyānām upaiti vidheyatām VidSrk_18.17b *(551b)
priyaṃ kṛtvā dviṣām api VidSrk_48.3b *(1596b)
priyaḥ prāyo mugdho jhagiti kṛtacetobhavavidhiḥ VidSrk_19.18b *(576b)
priyaḥ premārabdhasmaravidhirasajñaḥ param asau VidSrk_19.15b *(573b)
priyākaṇṭhāśleṣe nivasati paraṃ śaityam adhunā VidSrk_9.11d *(201d)
priyāṅgopnmṛṣṭāṅgyā viṣam idam iyad bhāvakanṛṇām VidSrk_20.19d *(630d)
priyā duhitaro dhātur VidSrk_42.16a *(1476a)
priyānakhebhyo 'pi rateṣu bibhyati VidSrk_6.27d *(130d)
priyā prāyeṇāste hṛdayanihitātaṅkavidhurā VidSrk_49.28d *(1665d)
priyāpremaprāṇapratibhayavaśākūtavikalo VidSrk_35.22c *(1169c)
priyā prauḍhakrodhāpy apahṛtavatī yan na caraṇau VidSrk_21.8d *(642d)
priyā mānenāho punar api kṛtā me navavadhūḥ VidSrk_21.3d *(637d)
priyām āliṅgato mama VidSrk_19.26b *(584b)
priyāyā bālatvād abhinavaviyogāturatanor VidSrk_23.29c *(780c)
priyāyā mukhacandramāḥ VidSrk_16.13b *(396b)
priyāyāṃ balim uddiśya VidSrk_15.38c *(371c)
priyāyāṃ svairāyām atikaṭhinagarbhālasatayā VidSrk_35.22a *(1169a)
priyā vṛttir nyāyyā caritam asubhaṅge 'py amalinam VidSrk_37.1b *(1213b)
priyāṃ hitvā bālām abhinavavisālavyasaninīm VidSrk_42.18a *(1478a)
priye prayāte hṛdayaṃ prayātaṃ VidSrk_22.21a *(720a)
priye maunaṃ muñca śritur amṛtadhārāḥ pibatu me VidSrk_21.36a *(670a)
priyo manyur jātas tava niranurodhe na tu vayam VidSrk_21.30d *(664d)
priyo muktāhāras tava caraṇamūle nipatitaḥ VidSrk_21.24b *(658b)
prītyā karṣati cumbati tvarayati śliṣyaty asūyaty api VidSrk_17.46d *(510d)
prekṣyante cakravākīmanasi niviśate sūryakāntāt kṛśānuḥ VidSrk_27.4b *(861b)
preṅkhakrīḍākulitakabarībandhanavyagrapāṇiḥ VidSrk_19.31b *(589b)
preṅkhadvidyutpatākāvaliruciradhanuḥkhaṇḍakhaṭvāṅgadhārī VidSrk_10.35c *(249c)
preṅkhannakhāṃśucayasaṃvalito 'mbikāyāḥ VidSrk_5.30b *(100b)
preṅkholaskhalitendranīlaśakalasnigdhāmbudaśreṇayaḥ VidSrk_10.4b *(218b)
premakruddhanagātmajāṅghrivinatikrīḍāvrate dīkṣitaḥ VidSrk_14.6d *(328d)
premārdrāḥ sudṛśo vikuñcanatatipreṅkhatkaṭākṣā dṛśaḥ VidSrk_23.44d *(795d)
premāsaṅgi ca bhaṅgi ca prativaco 'py uktaṃ ca guptaṃ tathā VidSrk_15.11a *(344a)
premollāsāj jayati madhuraṃ sasmitābhir vadhūbhir VidSrk_5.10c *(80c)
premṇā purā parigṛhītam idaṃ kuṭumbaṃ VidSrk_48.38a *(1631a)
premṇā manmukhacandram īkṣita eva smereva vaktīti ca VidSrk_17.29d *(493d)
preyasyāṃ param arpitāntarabahirvṛttiprapañcakramaḥ VidSrk_15.21b *(354b)
preyān so 'yam apākṛtaḥ saśapathaṃ pādānataḥ kāntayā VidSrk_21.62a *(696a)
protkṣiptabhramitaiḥ prapāpaṭalakaiḥ krīḍanti jhañjhānilāḥ VidSrk_35.25d *(1172d)
protkṣipto 'yam aśokadohadavidhau pādaḥ kvaṇannūpuraḥ VidSrk_21.59b *(693b)
protthāya drāṅ nirīhaḥ kṣaṇam atha vapur āsyānupūrvyāṃ dhunoti VidSrk_35.20d *(1167d)
protphullaṃ phalitaṃ ca samprati manorājyadrumeṇādya me VidSrk_41.55d *(1435d)
protphullaiḥ kamalaiḥ payobhir amalair nītvā jagan nirvṛtim VidSrk_49.20b *(1657b)
prodgrīvaṃ paśya pādadvitayadhṛtabhuvaḥ śreṇayaḥ pheravāṇām VidSrk_44.2b *(1529b)
prodghuṣṭaṃ parapuṣṭayā tava tavety uccair vaco 'nekaśaḥ VidSrk_49.41d *(1678d)
prodbhūtobhayaśṛṅgakoṭivigalacchaivālavallīsakhaiḥ VidSrk_9.12b *(202b)
prodyatpakṣmanirīkṣitaṃ vijayate saprema vāmabhruvaḥ VidSrk_17.6b *(470b)
prodyadbhasmapracayaracitāpāṇḍimānaṃ dadhāsi VidSrk_22.44d *(743d)
pronmīlatkucakuḍmaleti hṛdaya tvāṃ dhig vṛthā śrāmyasi VidSrk_17.37b *(501b)
pronmīlatpūrvasaṃdhyāhutabhuji rajanī paśya dehaṃ juhoti VidSrk_30.14d *(970d)
pronmīlannavamālatīsurabhayas te ca vindhyānilāḥ VidSrk_24.9b *(815b)
prauḍhapremarasān nitambaphalakād viśraṃsite 'py aṃśuke VidSrk_19.1a *(559a)
prauḍhastrīcaritānuvṛttiṣu raso bālyena lajjā manāk VidSrk_15.13c *(346c)
prauḍhānaṅgarasāvilākulamanāṅnyañcattiroghūrṇita- VidSrk_23.15a *(766a)
prauḍhārātighaṭāvighaṭṭanapaṭur dordaṇḍa evodyataḥ VidSrk_41.33d *(1413d)
prauḍhībhūtapaṭolapāṭalatarair mūle manāgbabhrubhiḥ VidSrk_12.2b *(294b)
pluṣṭaprāṇā vihitavidhutagrāsavighnaṃ caranti VidSrk_35.33d *(1180d)
phaṇini śikhigrahakupite śikhini ca taddehavalayitākulite VidSrk_4.37a *(66a)
phaṇīndro 'pi skandhād avatarati līlāñcitaphaṇaḥ VidSrk_4.33b *(62b)
phalanti ca parārthāya VidSrk_37.17c *(1229c)
phalabharapariṇāmaśyāmajambūnikuñja- VidSrk_10.2a *(216a)
phalabharapariṇāmaśyāmajambūnikuñja- VidSrk_47.16c *(1592c)
phalaṃ karmāyattaṃ yadi kim aparaiḥ kiṃ ca vidhinā VidSrk_49.36c *(1673c)
phalānāṃ ke bhavanty amī VidSrk_37.36b *(1248b)
phalite 'pi bubhukṣitaḥ VidSrk_49.10b *(1647b)
phalinyo rājante himasamayasaṃvardhitarucaḥ VidSrk_13.15b *(320b)
phulladdhārākadambastabakavalayitā yāvad ete na dṛṣṭā VidSrk_10.49c *(263c)
bakoṭāḥ pānthānāṃ śiśirasarasīsīmni saratām VidSrk_35.38a *(1185a)
baddhāsaktir nitambe patati caraṇayor yaḥ sa tādṛk priyo me VidSrk_24.14c *(820c)
baddhevātanurajjubhiḥ paraguṇān vaktuṃ na śaktā satī VidSrk_38.49c *(1302c)
baddho mānaparigrahe parikaraḥ siddhis tu daive sthitā VidSrk_21.11d *(645d)
baddho 'si viddhi tāvan madhurasana vyasanam īdṛg etad iti VidSrk_33.66a *(1084a)
bandhakriyāyām api kaḥ prayāsaḥ VidSrk_38.40d *(1293d)
bandhūkapuṣparucirādharapallavāpi VidSrk_11.2b *(267b)
babhūva valmīkabhavaḥ purā kavis VidSrk_50.22a *(1719a)
babhrubhrūśmaśrukeśaṃ śikharam iva girer lagnadāvāgnimālaṃ VidSrk_4.11a *(40a)
barhaśreṇikṛtātapatraracano hṛṣṭaḥ śikhī nṛtyati VidSrk_10.8d *(222d)
barhāpīḍakam uttamāṅgaracitaṃ godhūlidhūmraṃ dadhāt VidSrk_6.7b *(110b)
balagrāsatrāsād viśati śapharī paṅkamadhunā VidSrk_33.25d *(1043d)
balavati sati yasmin sārdham āvartya hemnā VidSrk_22.20c *(719c)
balavad api śikṣitānām ātmany apratyayaṃ cetaḥ VidSrk_37.33b *(1245b)
balākarṣatryuṭyadvalayajakaḍatkāraninadair VidSrk_18.8c *(542c)
balibhujo 'pi na yānti yadantikam VidSrk_39.25d *(1328d)
bahalataranakhāgrakṣodavinyastamārge VidSrk_17.31c *(495c)
bahir āhlādakāriṇā VidSrk_38.7b *(1260b)
bahir vyājāmarṣaprasaraparuṣāntargatarasā VidSrk_19.46c *(604c)
bahir vrajati sātape smarati netravarteḥ pumāñ VidSrk_35.32c *(1179c)
bahumānaṃ yad ātmani VidSrk_49.58b *(1695b)
bāḍhaṃ vāḍavanāmadheyadahanavyājena vārāṃnidhiḥ VidSrk_33.27d *(1045d)
bāṇān saṃhara muñca kārmukalatāṃ lakṣyaṃ tava tryambakaḥ VidSrk_23.28a *(779a)
bāṇās te paracakravikramakalāvailakṣyadikṣāguror VidSrk_41.34a *(1414a)
bāṇībhūtapurāṇapūruṣadhṛtipratyāśayā dhāvite VidSrk_4.2a *(31a)
bāṇe hṛdayavartini VidSrk_50.23b *(1720b)
bālatanayena rudatā tvadarivadhūr roditā dīrgham VidSrk_41.73b *(1453b)
bālaḥ pāyasadagdho dadhy api phūtkṛtya bhakṣayati VidSrk_38.12b *(1265b)
bālaḥ sakhelam abhirāmatamaḥ sakāmam VidSrk_3.3b *(27b)
bālād anyaḥ ko 'mbhasi jighṛkṣatīndoḥ sphuradbimbam VidSrk_40.24b *(1356b)
bālādharamadhupānaṃ kucapīḍanamuṣṭiyogaṃ ca VidSrk_49.43b *(1680b)
bālānāṃ praṇayijane bhāvaḥ ko 'py eṣa naikarasaḥ VidSrk_15.35b *(368b)
bālām abālahariṇāṅkamukhīṃ smarāmi VidSrk_23.37d *(788d)
bālām indukalāṃ mṛṇālarabhasād āndolayan pāṇinā VidSrk_5.22b *(92b)
bālāyā lasadaṅgasaṃdhiviramadbālyaṃ valadbhrūlatam VidSrk_15.39b *(372b)
bālāyāḥ svayam eva manmathakalāpāṇḍityam unmīlati VidSrk_15.25d *(358d)
bālā sā subhaga tvayi pratipadaṃ premādhikaṃ puṣyati VidSrk_18.2d *(536d)
bālāṃ kṛśāṅgīṃ suratānabhijñāṃ VidSrk_26.4a *(857a)
bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ VidSrk_21.19a *(653a)
bāle bālamṛṇālanālavalayālaṃkārakānte kare VidSrk_22.34c *(733c)
bāle lajjā praṇaṣṭā na hi na hi kuṭile colakaḥ kiṃ trapākṛt VidSrk_24.14d *(820d)
bālo 'dyāpi kileti lakṣitam alaṃkartuṃ nijair bhūṣaṇair VidSrk_15.20a *(353a)
bālyaṃ yad asyās trivalītaṭinyās VidSrk_15.23a *(356a)
bāṣpavyākulam īkṣitaḥ sarabhasaṃ cūtāṅkurair arcito VidSrk_18.15c *(549c)
bāṣpaṃ cakṣuṣu nāñjanaṃ karatale vaktraṃ na līlāmbujaṃ VidSrk_22.22a *(721a)
bāṣpaḥ pāṇḍukapolayor upari vai kulyāmbupūrāyate VidSrk_22.1b *(700b)
bāṣpān ujjhati vāri vāriruhiṇīnāśād ivopārjitān VidSrk_13.6d *(311d)
bāṣpāmbhaḥplavapaṅkapicchalatalāḥ śrīmuñja modāmahe VidSrk_41.18d *(1398d)
bāhukṣepāt stanaparisarād astalīlāṃśukābhir VidSrk_12.10c *(302c)
bāhudvandvamṛṇālinī yadi vadhūr vāpī punaḥ sā bhavet VidSrk_23.33b *(784b)
bāhyākāraparibhrameṇa tu vayaṃ tattvatyajo vañcitāḥ VidSrk_23.50d *(801d)
bāhlīkīdaśanavraṇāruṇatalaiḥ patrair aśoko 'rcitaḥ VidSrk_8.14b *(165b)
bāhvor mūlam alīkamuktakabarībandhacchalād darśitam VidSrk_17.2d *(466d)
bibharti vapuṣādhunā virahakātaraḥ kāminīm VidSrk_14.1b *(323b)
bibhīmo vayam atyantaṃ VidSrk_38.36a *(1289a)
bibhrat parāṅmukharipor vidhutādharoṣṭhaḥ VidSrk_41.72b *(1452b)
bibhratyā vapur unnamatkucayugaṃ prādurbhavadvibhramaṃ VidSrk_15.39a *(372a)
bibhranti kāraṇaguṇān iva mauktikāni VidSrk_30.6d *(962d)
bibhrāṇā nipatanti bāṣpapayasāṃ prasyandino bindavaḥ VidSrk_21.29d *(663d)
bibhrāṇārdranakhakṣatāni jaghane nānyatra gātre bhayān VidSrk_24.21a *(827a)
bibhrāṇāḥ pāribhadradrumakusumaruco raśmayaḥ patyur ahnāṃ VidSrk_41.2c *(1382c)
bibhrāṇair udapādi rāhubhuvane bhūyān subhikṣotsavaḥ VidSrk_46.8d *(1570d)
bimbaṃ kaṭhorabisakāṇḍakaḍāragaurair VidSrk_29.28c *(924c)
bimbaṃ dehi nitambini tvadalakaśyāmaṃ ca me jāmbavam VidSrk_16.23b *(406b)
bimbaṃ vidhor lavalapāṇḍurasas tam eti VidSrk_21.34d *(668d)
bimbād aṅkurabhagnanaiśikatamaḥsaṃdoham indor mahaḥ VidSrk_29.22d *(918d)
bimboṣṭhadvayagāḍhapīḍanavaśād avyaktabhāvaṃ smitam VidSrk_6.41d *(144d)
bisakavalanalilāmagnapūrvārdhakāyaṃ VidSrk_17.7a *(471a)
bījaṃ brahmaiva devo madhu jalanidhayaḥ karṇikā svarṇaśailaḥ VidSrk_6.43a *(146a)
bījāny aṅkuragocarāṇi katicit sidhyanti tasminn api VidSrk_33.44b *(1062b)
bījāny evonmadaparabhṛtālocanāpāṭalāni VidSrk_13.14b *(319b)
bībhatsā viṣayā jugupsitatamaḥ kāyo vayo gatvaraṃ VidSrk_48.17a *(1610a)
buddhenevādhareṇa te VidSrk_25.7b *(843b)
buddhenoddhatabuddhinā smara tataḥ kāntena pānthena me VidSrk_22.2b *(701b)
brahmadhyānābhyasanavidhinā yoganidrāṃ gatasya VidSrk_48.37b *(1630b)
brahmann unnaya dūram ātmasadanaṃ devasya me nṛtyataḥ VidSrk_5.4c *(74c)
brūta nūtanakūṣmāṇḍa- VidSrk_37.36a *(1248a)
brūte śīghram avācyam ujjhitaguṇo gṛhṇāti doṣān khalaḥ VidSrk_38.21d *(1274d)
brūyās taṃ janam ādaraḥ khalu mahān prāṇeṣu kāryas tvayā VidSrk_22.28b *(727b)
bhaktām apy avadhūya kartum adhunā kāntāsahasraṃ tava VidSrk_6.35b *(138b)
bhaktiprahvavilokanapraṇayinī nīlotpalaspardhinī VidSrk_6.16a *(119a)
bhagavati yāmini vande tvayi bhuvi dṛṣṭaḥ pativratādharmaḥ VidSrk_33.89a *(1107a)
bhagnaṃ deva samastavānarabhaṭair naṣṭaṃ ca yūthādhipaiḥ VidSrk_45.13a *(1554a)
bhagnaṃ bhūri surāsuravyatikare tenaiva naivāmunā VidSrk_33.47b *(1065b)
bhagnāśasya karaṇḍapiṇḍitatanor mlānendriyasya kṣudhā VidSrk_40.2a *(1334a)
bhagno mānakaliḥ sahāsarabhasavyāvṛttakaṇṭhagrahaḥ VidSrk_21.33d *(667d)
bhaṅgilokaṃ hi jīvitam VidSrk_48.15d *(1608d)
bhajante vijñānaṃ na tu giram anūrodhavidhayaḥ VidSrk_21.58b *(692b)
bhajyanta eva śatadhā na punar namanti VidSrk_37.7d *(1219d)
bhadraṃ candrakale śivaṃ suranadi śreyaḥ kapālāvale VidSrk_4.4a *(33a)
bhadraṃ te sadṛśaṃ yad adhvagaśataiḥ kīrtis tavodgīyate VidSrk_12.13a *(305a)
bhadre yāyāḥ kumudini mudaṃ muñca mohaṃ cakora VidSrk_29.3b *(899b)
bhadre vāṇi vidhehi tāvad amalāṃ varṇānupūrvīṃ mukhe VidSrk_42.17a *(1477a)
bhabhabhramati kiṃ mahī lalalalambate candramāḥ VidSrk_6.24a *(127a)
bhayam ekam anekebhyaḥ VidSrk_41.39a *(1419a)
bhayaṃ yad dhanurīśvarasya śiśinā yaj jāmadagnyo hatas VidSrk_40.27a *(1359a)
bhartur nandanadevatāviracitasragdāmni bhūmeḥ sutā VidSrk_45.21c *(1562c)
bhartur bhūtagaṇāya gotrajaratīnirdiṣṭamantrākṣarā VidSrk_5.32c *(102c)
bhartuḥ pratyupacārataś caturayā kopaḥ kṛtārthīkṛtaḥ VidSrk_21.5d *(639d)
bhartṛprāṇāḥ striya iti nanu tvaṃ mayaivānuneyaḥ VidSrk_21.9d *(643d)
bhavakāṣṭhamayī nāma VidSrk_33.88a *(1106a)
bhavajaladhijalāvalambayaṣṭir mahiṣamahāsuśailavajradhārā VidSrk_5.16a *(86a)
bhavatām ayaṃ viḍambo yad idaṃ chidrair visūtrayatu VidSrk_37.35b *(1247b)
bhavatā śikṣitā kutaḥ VidSrk_41.41b *(1421b)
bhavati bhaviṣyati kim idaṃ nipatiṣyati bimbam ambarāc chaśinaḥ VidSrk_29.10a *(906a)
bhavati yojayitur vacanīyatā VidSrk_49.35d *(1672d)
bhavati viditaṃ pūrvavyūḍho 'dhunā khilatāṃ gataḥ VidSrk_50.32c *(1729c)
bhavati vipady api mahatām aṅgīkṛtavastunirvāhaḥ VidSrk_40.44b *(1376b)
bhavati viphalaḥ prārambho yat tad atra kim adbhutam VidSrk_40.29b *(1361b)
bhavati hṛdayadāhī śalyatulyo vipākaḥ VidSrk_49.29d *(1666d)
bhavatu mahimā lāvaṇyānām ayaṃ katham anyathā VidSrk_16.19c *(402c)
bhavatu viditaṃ kṛtyālāpair alaṃ priya gamyatāṃ VidSrk_21.23a *(657a)
bhavaty apacitaṃ yadā VidSrk_38.6b *(1259b)
bhavaty abhyaste 'pi smaraṇam atathābhāvaviramam VidSrk_17.20b *(484b)
bhavatsaukhyaṃ hitvā śamasukham upādeyam anagham VidSrk_48.21b *(1614b)
bhavadbhujabalaprauḍhi- VidSrk_41.65c *(1445c)
bhavanti ca himopamāḥ stanabhuvo yad eṇīdṛśāṃ VidSrk_9.21c *(211c)
bhavān īhitakṛn nityaṃ tvaṃ himānīgiristhitaḥ VidSrk_41.52a *(1432a)
bhavān ekas tasyāḥ pratikṛtimayīr eva ramaṇīḥ VidSrk_21.35d *(669d)
bhaviṣyaty atyugraṃ paramaparitoṣopacitaye VidSrk_48.31d *(1624d)
bhaviṣyadvistāristanamukulagarbhālasam uraḥ VidSrk_15.18b *(351b)
bhasmāṅgasya kim aṅganā yadi ca sā kāmaṃ paridveṣṭi kim VidSrk_5.33b *(103b)
bhasmīkṛtya sapuṣpapallavadalāṃs tāṃs tān mahāpādapān VidSrk_33.96c *(1114c)
bhāgīrathi namo 'stu vaḥ VidSrk_5.8d *(78d)
bhāgyaṃ naḥ kva nu tādṛg alpatapasāṃ yenāṭavīmaṇḍanāḥ VidSrk_48.25a *(1618a)
bhāti pakṣapuṭagopitacañcū VidSrk_29.35c *(931c)
bhāti sma pralayābdhipalvalatalotkhātaikamustākṛtiḥ VidSrk_6.1d *(104d)
bhāty eṣā ciraviprayuktaśabarīgaṇḍāvapāṇḍucchaviḥ VidSrk_27.18d *(875d)
bhānor vājibhir aṅgarūṣaṇarasāsvādaḥ samāsādito VidSrk_41.1c *(1381c)
bhānau kumbhodbhava iva pibaty andhakārotkarāmbhaḥ VidSrk_30.20b *(976b)
bhāryā me putro me dravyaṃ sakalaṃ ca bandhuvargo me VidSrk_48.30a *(1623a)
bhāvānām api tādṛśāṃ mṛgadṛśo hāvānugānām aho VidSrk_19.20c *(578c)
bhāvāḥ prasādapiśunāḥ kṣapayanti nidrām VidSrk_21.52d *(686d)
bhāvī śoṇa ivopalair upacito ratnair agādho 'mbudhiḥ VidSrk_41.57b *(1437b)
bhāvodgāḍham upoḍhakampapulakair aṅgaiḥ samāliṅgitaṃ VidSrk_19.35a *(593a)
bhāṣante ca yad uktibhiḥ stabakitaṃ vaidagdhyamudrātmabhis VidSrk_17.58c *(522c)
bhāsvāñ jvalanti hṛdayāni ca kokayūnām VidSrk_27.2b *(859b)
bhikṣāśanaṃ bhavanam āyatanaikadeśaḥ VidSrk_48.40a *(1633a)
bhikṣāsaktubhir eva samprati vayaṃ vṛttiṃ samīhāmahe VidSrk_48.19d *(1612d)
bhinatty antargataṃ manaḥ VidSrk_14.8d *(330d)
bhinnapāṭalakoṭisampuṭadalaprādurbhavatkuḍmalāḥ VidSrk_8.2d *(153d)
bhinnābhinnagavākṣajālaviralacchidraiḥ pradīpāṃśavaḥ VidSrk_28.10b *(894b)
bhītānanditavismitena viṣamaṃ nandena cālokitaḥ VidSrk_6.37c *(140c)
bhīme prasthānabhāji sphuradasijaladāpahnutadveṣivahnau VidSrk_41.51a *(1431a)
bhīṣmoṣmabhiḥ smaraṇamātraviṣais taveyam VidSrk_18.12c *(546c)
bhuktvā ciraṃ dakṣiṇadigvadhūm imāṃ VidSrk_34.7a *(1131a)
bhugnonnatastananiveśanibhaṃ himāṃśoḥ VidSrk_29.28b *(924b)
bhujāśliṣṭo harṣād anubhavasi hastāhatikalām VidSrk_16.39c *(422c)
bhuvanabhuvi sṛjantas tārahārāvatārān VidSrk_17.57a *(521a)
bhuvaḥ kim etā divam utpatanti divo 'thavā bhūtalam āviśanti VidSrk_10.27a *(241a)
bhuvaḥ krīḍāloladviradadaśanābhugnataravaḥ VidSrk_47.12b *(1588b)
bhuvāṃ gharmārambhe pavanacalitaṃ tāpahataye VidSrk_9.10a *(200a)
bhūtivibhūṣitadehāḥ kāntārāgeṇa labdhamahimānaḥ VidSrk_41.56a *(1436a)
bhūteśasya bhujaṅgavallivalayasraṅnaddhajūṭā jaṭāḥ VidSrk_4.15d *(44d)
bhūbhaṅgaṃ kurute na sā dhṛtadhanur mathnāti māṃ manmathaḥ VidSrk_23.27c *(778c)
bhūmīpālakirīṭaratnakiraṇajyotsnānadīvālikāḥ VidSrk_41.36d *(1416d)
bhūyas tatkālakāntidviguṇitasurataprītinā śauriṇā vaḥ VidSrk_6.22c *(125c)
bhūyastarāṇi yad amūni tamasvinīṣu VidSrk_29.20a *(916a)
bhūyaḥ kāñcanakenipātanikaraprotkṣiptadūrodgatair VidSrk_45.18a *(1559a)
bhūyaḥ pakṣapuṭābhipātarabhasotsarpatkaṇāḥ patriṇaḥ VidSrk_10.24d *(238d)
bhūyād ato bahuvrīhi- VidSrk_39.29a *(1332a)
bhūyo 'nena mudhāvakṛṣṭam atha tat tanvyā mudhā saṃvṛtam VidSrk_19.1d *(559d)
bhūyo 'pi kramaśaḥ prasārayati tāḥ sampraty amūn udyataḥ VidSrk_30.5c *(961c)
bhūyobhir gaditaṃ hitaiṣibhir itīvāsmābhir aṅgīkṛtam VidSrk_39.12b *(1315b)
bhūyovilopān masṛṇe tv idānīṃ rekhāpi nodeti manorathasya VidSrk_42.27b *(1487b)
bhūsamparkarajonipātamalināḥ svasmād gṛhāt pracyutāḥ VidSrk_41.20a *(1400a)
bhṛṅgāgragrahakṛṣṭaketakadalaspardhāvatīnāṃ dṛśāṃ VidSrk_17.53c *(517c)
bhṛṅgālaṅghitakoṭi kiṃśukam idaṃ kiṃcid vivṛntāyate VidSrk_8.14c *(165c)
bhṛṅgāḥ padmapuṭeṣu varṇasadṛśās tasyeti kṛṣṭāḥ karaiḥ VidSrk_30.11b *(967b)
bhṛṅgī sāndraśirāvanaddhaparuṣaṃ dhatte 'sthiśeṣaṃ vapuḥ VidSrk_5.33d *(103d)
bhṛśaṃ śasyotsādaiḥ sakalanagarākhyātapaṭimā VidSrk_49.46b *(1683b)
bhekaṃ mūrdhni nigṛhya kajjalarajaḥśyāmaṃ bhujaṅgaṃ sthitam VidSrk_41.21b *(1401b)
bhekāḥ pūtinipātino micimicīty unmīlitārdhekṣaṇā VidSrk_35.30c *(1177c)
bhekaiḥ koṭharaśāyibhir mṛtam iva kṣmāntargataṃ kacchapaiḥ VidSrk_33.41a *(1059a)
bhaiṣajyam iva manyante VidSrk_43.7c *(1524c)
bhoktāram ardhanayanena vilokayanti VidSrk_39.17d *(1320d)
bhoktuṃ svāduphalaṃ ca jīvitataror yady asti te kautukaṃ VidSrk_50.3c *(1700c)
bhoktṛvrātojjihīrṣāphalanilayamahāpauruṣasyāpi śāstuḥ VidSrk_1.9b *(10b)
bhogaśroṇir udasyati pratimuhuḥ kūpād apaḥ pāmarī VidSrk_35.5d *(1152d)
bhogaḥ sa yady api jaye ca parājaye ca VidSrk_19.48c *(606c)
bhogīndraślathapiṅgalotkaṭajaṭājūṭaṃ śiro dhūrjaṭeḥ VidSrk_4.13d *(42d)
bhogebhyaḥ spṛhayālavas tava vaśāḥ kā niḥspṛhāṇām asi VidSrk_48.19b *(1612b)
bho bho dikpatayaḥ prayāta parataḥ khaṃ muñcatāmbhomucaḥ VidSrk_5.4a *(74a)
bhaumoṣmaplavamānasūrakiraṇakrūraprakāśā dṛśor VidSrk_31.5c *(985c)
bhramaṇajavasamīraiḥ śerate śālaṣaṇḍā VidSrk_45.14a *(1555a)
bhramati girirāṭ pṛṣṭhe garjaty upaśruti sāgaro VidSrk_6.15a *(118a)
bhramati bhuvane kandarpājñā vikāri ca yauvanaṃ VidSrk_23.1c *(752c)
bhramabhrāmyadbāhur damadamikayottāmyati yuvā VidSrk_28.6d *(890d)
bhramayati mano no jānīmaḥ kim atra vidhāsyati VidSrk_38.14d *(1267d)
bhraśyaty eṣa praśithila iva śrotraśaṅkhaḥ śaśāṅkaḥ VidSrk_30.19d *(975d)
bhraśyannijaprakṛtayaḥ kṛtam asmarantaḥ VidSrk_42.20b *(1480b)
bhrasyadvivakṣitam asamphaladakṣarārtham VidSrk_23.36a *(787a)
bhrātaḥ śoṇa na so 'sti yo na hasati tvatsampadāṃ viplave VidSrk_33.10d *(1028d)
bhrātā sudhārasamayaḥ patir ādyadevaḥ VidSrk_42.56b *(1516b)
bhrātṛsnehasahoḍhaṣaṇmukhaśiśukrīḍāsukhāḥ śākhinaḥ VidSrk_47.8d *(1584d)
bhrāntaṃ yena caturbhir eva caraṇaiḥ satyābhidhāne yuge VidSrk_41.75a *(1455a)
bhrāntā kiṃ na na saṃnipātalaharīpracchāditā kiṃ na na VidSrk_22.50b *(749b)
bhrāntir viśvasṛjo 'pi yatra kiyatī tatrāsmadāder matiḥ VidSrk_16.50d *(433d)
bhrāntyādaṣṭasphuṭabisalatācuñcubhiś cañcucakraiś VidSrk_30.21c *(977c)
bhrāntyā bimbaphalasya cājani dadhad vāmādharo vedhasā VidSrk_16.50b *(433b)
bhrāmyatpīvarayantrakadhvanir asadgambhīragehodarāḥ VidSrk_35.26d *(1173d)
bhrāmyaddikkarikalpitānukaraṇo nṛtyan gaṇagrāmaṇīḥ VidSrk_5.13b *(83b)
bhrāmyadbhir na sa ko 'pi nistuṣaguṇo dṛṣṭo viśiṣṭo janaḥ VidSrk_42.47b *(1507b)
bhrāmyadrudrārkatārāgaṇaracitamahālātacakrasya lāsyam VidSrk_4.29b *(58b)
bhruvir līlaivānyā darahasitam abhyasyati mukhaṃ VidSrk_15.27a *(360a)
bhruvor līlāṃ bālaḥ śriyam alikapaṭṭasya taruṇo VidSrk_16.42c *(425c)
bhruvoḥ kācil līlā pariṇatir apūrvā nayanayoḥ VidSrk_15.1a *(334a)
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete VidSrk_49.40c *(1677c)
bhrūbhaṅgavibhramavilāsanirīkṣitāni VidSrk_17.34c *(498c)
bhrūbhaṅgo gaṇitaś ciraṃ nayanayor abhyastam āmīlanaṃ VidSrk_21.11a *(645a)
bhrūbhede racite 'pi dṛṣṭir adhikaṃ sotkaṇṭham udvīkṣate VidSrk_21.61a *(695a)
bhrūlīlā caturā tribhāgavalitā dṛṣṭir gatir mantharā VidSrk_15.25a *(358a)
bhrūśārṅgākṛṣṭamuktāḥ kuvalayamadhupastomalakṣmīmuṣo ye VidSrk_14.2a *(324a)
bhrūsūtrasya sanābhi manmathadhanur lāvaṇyapuṇyaṃ vapuḥ VidSrk_16.36b *(419b)
makarapatākeveyaṃ rājati romāvalī ramyā VidSrk_15.5b *(338b)
magāg vapur apāvṛṇu spṛśatu kāñcanaṃ kālikām VidSrk_17.54c *(518c)
magnasyāñjanapuñjasaṃcayanibhasyāheḥ kuto 'nveṣaṇā VidSrk_40.1b *(1333b)
magnāṅgulisaṃdhitrayanirgatalāvaṇyapaṅktilā trivalī VidSrk_16.21b *(404b)
magno vāriṇi dūraniḥsahatayā nidrāyate sairibhaḥ VidSrk_9.12d *(202d)
maṅgalyaṃ ca kalaṅkapallavasakhaṃ smerānanā śarbarī VidSrk_11.4c *(269c)
maccittakuñjarapatiḥ parigāhamānaḥ VidSrk_17.11d *(475d)
majjati punar unmajjati candrakalā yatra śapharīva VidSrk_4.16b *(45b)
majjatkoṭharanakharakṣatakṛttikṛtta- VidSrk_33.34a *(1052a)
majjaty āmajjamajjanmaṇimasṛṇaphaṇācakravāle phaṇīndre VidSrk_46.2a *(1564a)
majjaprāye 'ṅgabhāge jhagiti ratipater jājvalan prajjvalaśrīr VidSrk_4.22c *(51c)
majjānam api vilimpati nākṛtapuṇyasya varṣati payode VidSrk_10.25a *(239a)
mañjantīm udatārayan manasijo devaḥ sa mūrchāguruḥ VidSrk_19.10d *(568d)
mañjiṣṭhārasalohinī dig api ca prācī samunmīlati VidSrk_30.16d *(972d)
mañjuśrīḥ suramuktamañjariśikhāvarṣair ivābhyarcitaḥ VidSrk_3.1d *(25d)
maṇiprabhāvicchuritāntarālaḥ VidSrk_10.13b *(227b)
maṇiśreṇīpatrāṅkuramakaramudrāṅkitaśilaḥ VidSrk_47.6b *(1582b)
maṇḍalam uditaṃ vande kuṇḍalam ākhaṇḍalāśāyāḥ VidSrk_7.2b *(149b)
mataṃ ced asmākaṃ kavir amarasiṃho vijayate VidSrk_50.27d *(1724d)
matis tv eṣāsmākaṃ kucayugataṭīcumbakaśilā- VidSrk_19.11c *(569c)
mattadviradamūrdhani VidSrk_49.44d *(1681d)
mattena kiṃ praṇayinā na hi kesareṇa VidSrk_24.15d *(821d)
mattebhakumbhapariṇāhini kuṅkumārdre VidSrk_17.33a *(497a)
matparyantavasuṃdharāvijayine muktādi ratnaṃ mayā VidSrk_41.17a *(1397a)
mathnanti sthalasīmni śailagahanotsaṅgeṣu saṃrundhate VidSrk_29.16c *(912c)
madacapalacakoracañcukoṭī- VidSrk_29.18c *(914c)
madanajvaram apanetuṃ kuru samprati satatam auṣadhadvitayam VidSrk_49.43a *(1680a)
madanahutabhugdhūmacchāyaiḥ paṭair asitair vṛtāḥ VidSrk_24.30c *(836c)
madamadanavivṛddhispardhayevābalānāṃ VidSrk_15.49c *(382c)
madavikalacakorīcañcumudrāṅkitābhiḥ VidSrk_29.33b *(929b)
madaskhalitam ālapan haladharaḥ śriyaṃ vaḥ kriyāt VidSrk_6.24d *(127d)
madāmbhaḥsaṃlobhād upari patituṃ baddhapaṭalaiḥ VidSrk_5.23b *(93b)
madīyaṃ yad vāsaḥ katham api hṛtaṃ tena suhṛdā VidSrk_25.11b *(847b)
madoṣmāsaṃtāpād vanakarighaṭā yatra vimale VidSrk_33.25a *(1043a)
maddṛṣṭis tṛṣiteva samprati śanair āruhya tuṅgau stanau VidSrk_17.12c *(476c)
madhu madhukarīvāsmaddṛṣṭir vikāsini pāsyati VidSrk_23.26b *(777b)
madhumadhuram apīdaṃ kiṃcid antar dhunoti VidSrk_19.8b *(566b)
madhum iva sambhṛtakaruṇaṃ vidhum iva nāthaṃ khasarpaṇaṃ vande VidSrk_2.5b *(21b)
madhuram api kiṃ cūtasyāpi prasannarasaṃ phalam VidSrk_17.65b *(529b)
madhuram aśaṭhaṃ ca vākyaṃ kenāpy upadiṣṭam āryāṇām VidSrk_37.21b *(1233b)
madhuram iva vadantaḥ svāgataṃ bhṛṅgaśabdair VidSrk_35.42a *(1189a)
madhurasurabhīṇi sampraty agāḍhapākāni badarāṇi VidSrk_12.12b *(304b)
madhur māso ramyo vipinam ajanaṃ tvaṃ ca taruṇī VidSrk_49.56a *(1693a)
madhūdgārasmerabhramarabharahūṃkāramukharaṃ VidSrk_23.38a *(789a)
madhūdrāṇāṃ nidrābhiduram apamudrādbhutamudaś VidSrk_2.1c *(17c)
madhyaṃ baddhavalitrayaṃ vijayate niḥsandhibandhonnama- VidSrk_15.28a *(361a)
madhyaḥ savalir idānīṃ māndhātā kucataṭaḥ kriyatām VidSrk_21.64b *(698b)
madhyāhne parinirmaleṣu śakulaḥ śaivālamālāmbuṣu VidSrk_31.14a *(994a)
madhyāhne paripuñjitais tarutalacchāyā mṛgaiḥ sevyate VidSrk_31.1a *(981a)
madhyāhne 'py astasaṃdhyābhramacakitadṛśaś cakrire cakravākān VidSrk_41.2d *(1382d)
madhyāhne mahiṣaś ca vāñchati nijacchāyāmahākardamam VidSrk_31.9d *(989d)
madhyejalaṃ buḍḍati dattajhampaḥ VidSrk_35.8c *(1155c)
madhyevyomakaṭibhramās tu kitavaprāgbhārakopakrama- VidSrk_30.1a *(957a)
madhyesadma samudgatā tadanu ca dvārāntarālaṃ gatā VidSrk_22.19a *(718a)
madhye samucchvasitavṛtti manāg upānte VidSrk_15.4c *(337c)
madhyesindhu viyanmayo jalamayaḥ stambhas tv abhūd ambare VidSrk_6.17d *(120d)
madhye 'syās trivalīvibhaṅgaviṣame niṣpandatām āgatā VidSrk_17.12b *(476b)
madhyehemalataṃ kapitthayugalaṃ prādurbabhūva krama- VidSrk_16.5a *(388a)
manasi kusumabāṇair ekakālaṃ trilokīṃ VidSrk_14.3a *(325a)
manasi ca giraṃ grathnantīme kiranti na kokilāḥ VidSrk_8.13b *(164b)
manasijarujo bhāvair uktā vacobhir apahnutāḥ VidSrk_19.37d *(595d)
manasijavijayāstraṃ netraviśrāmapātraṃ VidSrk_16.27a *(410a)
manasijaḥ praviveśa viyoginī- VidSrk_34.13c *(1137c)
manasi tattvavidāṃ tu vivecake VidSrk_48.14c *(1607c)
manasi na mudaṃ kasyādadhyuḥ śivā vanabhūmayaḥ VidSrk_48.2d *(1595d)
manasiśaya kṛśāṅgyāḥ svāntam antarniśātair VidSrk_23.10a *(761a)
manasvinyāḥ svairaṃ prasarati niśāsīmasamaye VidSrk_21.58c *(692c)
manaḥ krīṇantīva prakaṭavibhavāḥ palvalabhuvaḥ VidSrk_10.41d *(255d)
manaḥkhedas tv evaṃ katham akṛtasaṃketavidhayo VidSrk_49.39c *(1676c)
manaḥ pratyāvṛttaṃ kamitari kathaṃcin na tu vapuḥ VidSrk_21.58d *(692d)
manāg gaṇḍaḥ pāṇḍur madhumukulalakṣmīṃ tulayati VidSrk_15.8b *(341b)
manojanmaprauḍhavyatikaraśatāyāsavidhiṣu VidSrk_19.18a *(576a)
manojñā mañjaryo haritakapiśaiḥ pāṃsumukulaiḥ VidSrk_13.15c *(320c)
mano niṣṭhāśūnyaṃ bhramati ca kim apy ālikhati ca VidSrk_17.20d *(484d)
mano bhedyaṃ śabdaprabhṛtaya ime pañca viśikhāḥ VidSrk_14.9b *(331b)
mano mandaspandaṃ viharati cirāyābhivimṛśan VidSrk_48.1c *(1594c)
manorāgas tīvraṃ vyathayati visarpann avirataṃ VidSrk_22.11a *(710a)
manovṛttis tat kiṃ vyasanini mudhaiva kṣapayasi VidSrk_48.6d *(1599d)
manovṛttiṃ draṣṭuḥ prathayati ca dṛśyaṃ prati janam VidSrk_15.3d *(336d)
mano 'smākaṃ dīrghām abhilaṣati yuṣmatparicitim VidSrk_48.33d *(1626d)
mano harati subhruvaḥ kim api kandukakrīḍitam VidSrk_17.62d *(526d)
mandakvāṇitaveṇur ahṇi śithile vyāvartayan gokulaṃ VidSrk_6.7a *(110a)
mandaṃ kañcukasandhiṣu stanataṭotsaṅgeṣu dīptārciṣam VidSrk_4.32b *(61b)
mandaṃ dakṣiṇam āhvayanti pavanaṃ puṃskokilavyāhṛtaiḥ VidSrk_8.10a *(161a)
mandaṃ mandaṃ nipatati cirād āgato mādhavīṣu VidSrk_34.14c *(1138c)
mandaṃ śabdāyamāno vilikhati śayanād utthitaḥ kṣmāṃ khureṇa VidSrk_35.19d *(1166d)
mandādaraḥ kusumapatriṣu pelaveṣu VidSrk_23.53a *(804a)
mandānando 'si nandinn alam abala mahākāla kaṇṭhagraheṇa VidSrk_5.7b *(77b)
mandāndolitakaṇṭhakuṇṭhitagalaḥ sotkaṇṭham utkūjati VidSrk_35.7d *(1154d)
mandodvṛntaiḥ śirobhir maṇibharagurubhiḥ prauḍharomāñcadaṇḍa- VidSrk_41.35a *(1415a)
mannindayā yadi janaḥ paritoṣam eti VidSrk_48.34a *(1627a)
manmathasya mahātmanaḥ VidSrk_14.8b *(330b)
manye khañjanakaṇṭhakomalatamaḥkṛṣṇājinaṃ bibhrati VidSrk_27.6d *(863d)
manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ VidSrk_38.4d *(1257d)
manye mugdhāṃ praharati haṭhāt patriṇā vāruṇena VidSrk_22.48b *(747b)
manye mudritacandrasūryanayanaṃ vyomāpi nidrāyate VidSrk_10.15d *(229d)
manye hīnaṃ stanajaghanayor ekam āśaṅkya dhātrā VidSrk_17.9a *(473a)
mamajjur niḥśeṣaṃ taṭanikaṭa evonnatakarāḥ VidSrk_33.25b *(1043b)
mama tu hṛdaye saṃtāpo 'yaṃ priye vimukhe 'pi yat VidSrk_21.60c *(694c)
mama dadata ivārghaṃ puṣpavṛṣṭiṃ kirantaḥ VidSrk_35.42c *(1189c)
mama nakhakuliśāgrair grāvagarbhāḥ sphuṭanti VidSrk_45.14b *(1555b)
mamāpy atra bhrāntiḥ prathamam abhavad bhṛṅga kim u te VidSrk_16.26c *(409c)
mamābhyarṇe dhārṣṭyāc carati punar indīvaram iti VidSrk_3.5c *(29c)
mamāmbaravihīnasya VidSrk_39.15c *(1318c)
mamāścaryaṃ sūryaḥ kim u sakhi rajanyām udayate VidSrk_22.39b *(738b)
mayā tāvad gotraskhalitahatakopāntaritayā VidSrk_21.22a *(656a)
mayā tāvad dṛṣṭo na khalu kalikandarpanṛpater VidSrk_41.79a *(1459a)
mayānviṣṭo dhūrtaḥ sa sakhi nikhilām eva rajanīm VidSrk_6.19a *(122a)
mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalam idam VidSrk_21.12d *(646d)
mayāptaṃ rāmatvaṃ kuśalavasutā na tv adhigatā VidSrk_42.12d *(1472d)
mayā labdhaṃ puṇyair iti raṇati kāñcīparikaraḥ VidSrk_16.33d *(416d)
mayā vācyaṃ noccair iti gṛhaśuke jalpati śanaiḥ VidSrk_20.11b *(622b)
mayā sadyo bhṛṣṭāḥ katipayakavayyaḥ kavalitāḥ VidSrk_35.1d *(1148d)
mayā sahābhinnaśarīravādaḥ VidSrk_25.17d *(853d)
mayūkhāntarmūrcchaddyutidaśanam uddeśavaśinaḥ VidSrk_1.12b *(13b)
mayūkhair nakharair iva VidSrk_29.52b *(948b)
mayūkhair vikrāntaṃ sapadi paritaḥ pītatimiraiḥ VidSrk_29.27b *(923b)
mayy eva dhikkṛtir anekamukhī sakhīnām VidSrk_21.1b *(635b)
marudbhir bhasmeva prasarati vikīrṇaṃ diśi diśi VidSrk_29.11d *(907d)
marun mandaṃ kundaprakaramakarandān avakiran VidSrk_34.5b *(1129b)
marun mandaṃ mandaṃ vicarati parivrājaka iva VidSrk_34.10d *(1134d)
marumārga ivādharaḥ VidSrk_17.28b *(492b)
martyānāṃ vibhavakṣaye VidSrk_39.26d *(1329d)
martyāvatīrṇamarutām api satkavīnām VidSrk_50.41b *(1738b)
martyāvatīrṇasya biḍojaso 'yaṃ VidSrk_10.13c *(227c)
martye 'sya grahaṇaṃ kva darśanasudhāpy unmuktanetraśriyāṃ VidSrk_33.4c *(1022c)
marmāṇīva ca ghaṭṭayanty alam amī krūrāḥ kadambānilāḥ VidSrk_6.28b *(131b)
maryādānidhir ambhasāṃ patir atha tvaṃ ced vayaṃ vāridāḥ VidSrk_41.12b *(1392b)
maryādābhaṅgabhīter amitarasatayā dhairyagāmbhīryayogān VidSrk_33.30a *(1048a)
maryādāṃ kim ayaṃ bhinatti kim ayaṃ na trāyate vāḍavam VidSrk_33.37d *(1055d)
malayajapaṅkaliptatanavo navahāralatāvibhūṣitāḥ VidSrk_24.26a *(832a)
malayajaraso dhārābāṣpaṃ prapañcayituṃ prabhuḥ VidSrk_23.51b *(802b)
malayaja sakhe mā gāḥ khedaṃ guṇās tava dūṣaṇam VidSrk_33.35d *(1053d)
malayajasamo dṛṣṭo 'smābhir na ko 'pi mahīruhaḥ VidSrk_33.64b *(1082b)
malayamahīdharapavanaḥ kalakaṇṭhakaladhvanir nikuñjalatāḥ VidSrk_8.3a *(154a)
malīmasena dehena VidSrk_39.28a *(1331a)
mallīkuḍmalasāndrasaurabhasaritsaṃsyandaśṛṅgāriṇaḥ VidSrk_34.23b *(1147b)
masṛṇaughā sarasvatī VidSrk_50.25d *(1722d)
mahati samare śatrughnas tvaṃ sadaiva yudhiṣṭhiraḥ VidSrk_41.37b *(1417b)
maharṣer yasyendudyutighaṭitamūrter iva sa vaḥ VidSrk_2.8c *(24c)
mahākālaphaleneva VidSrk_38.7c *(1260c)
mahāgambhīro 'yaṃ jaladhir iha kas tvāṃ gaṇayati VidSrk_33.1d *(1019d)
mahājano yena gataḥ sa panthāḥ VidSrk_22.21d *(720d)
mahāmārge 'smin no nayanapatham eṣyanti suhṛdaḥ VidSrk_49.39d *(1676d)
mahāmaunaḥ sthairyād atha bhuvanam eva sthirayati VidSrk_33.104d *(1122d)
mahimā nopajāyate VidSrk_49.50b *(1687b)
mahīdhrād uttuṅgād avanitalam asmāc ca jaladhim VidSrk_40.21b *(1353b)
mahībhāraṃ voḍhuṃ bhujabhujagarājaḥ prabhavati VidSrk_32.19b *(1013b)
maheśa kṣantavyaṃ tad idam aparādhadvayam api VidSrk_4.7d *(36d)
mākandaḥ samayocitena vidhinā dhatte 'bhijātaṃ vapuḥ VidSrk_8.24b *(175b)
mā garvam udvaha kapolatale cakāsti VidSrk_49.3a *(1640a)
mā gā ity uparuddhayā yad api tat sāsūyam uktā sakhī VidSrk_17.52c *(516c)
māñjiṣṭhaṃ ravibimbam ambaratalād astācale luṇṭhati VidSrk_27.21b *(878b)
māñjiṣṭhair mukulaiś ca pāṭalitaror anyaiva kācil lipiḥ VidSrk_8.14d *(165d)
māṇikyastabakatrayapraṇayinīṃ hārasya dhatte śriyam VidSrk_32.22d *(1016d)
mātar gehini yady ayaṃ hataśukaḥ saṃvardhanīyo mayā VidSrk_24.12a *(818a)
mātar jare maraṇam antikam ānayantyāpy antas tvayā vayam amī paritoṣit VidSrk_48.7a *(1600a)
mātar jīva kim etad añjalipuṭe tātena gopāyitaṃ VidSrk_4.30a *(59a)
mātar dharmarate kṛpāṃ kuru mayi śrānte ca vaideśike VidSrk_39.13a *(1316a)
mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūr VidSrk_48.19a *(1612a)
mātas te 'dharakhaṇḍanāt paribhavaḥ kāpālikād yo 'bhavat VidSrk_5.32a *(101a)
mātā tvaṃ jagatāṃ tvam eva jagatāṃ mātā na vijño 'paraḥ VidSrk_6.5b *(108b)
mātuḥ kevalam eva yauvanavanacchede kuṭhārāyitam VidSrk_42.38d *(1498d)
mā te bhavatu śatrūṇāṃ VidSrk_41.63a *(1443a)
mātrānartanapaṇḍitabhru vadanaṃ kiṃcitpragalbhe dṛśau VidSrk_15.47a *(380a)
mātrā pravartitamukhaṃ mukhalihyamāna- VidSrk_35.21c *(1168c)
mātrāsūtritahāsyam āsyam alasāḥ pañcālikākelayaḥ VidSrk_15.15b *(348b)
mātraivaṃ prahite guhe vighaṭayaty ākṛṣya saṃdhyāñjaliṃ VidSrk_4.30c *(59c)
mādyaty abhramuvallabho 'pi satataṃ tat kālakūṭaṃ viṣam VidSrk_33.27b *(1045b)
mādhuryād atiśaityataḥ śucitayā saṃtāpaśāntyā dvayoḥ VidSrk_33.46a *(1064a)
mādhyasthyaṃ ca samastavastuṣu paripraśne śiroghūrṇanaṃ VidSrk_15.21a *(354a)
mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ VidSrk_42.2d *(1462d)
mānamlānir abhūn na yena ca na cāpy āsīd rahaḥkhaṇḍanam VidSrk_21.39d *(673d)
mānavyādhinipīḍitāham adhunā śaknomi tasyāntikaṃ VidSrk_21.41a *(675a)
māninyāś caraṇānativyatikare bāṣpāmbupūrṇaṃ kṣaṇāc VidSrk_21.7c *(641c)
māninyāḥ phalitaṃ na mānataruṇā paryantavandhyāyitam VidSrk_21.45d *(679d)
mā nimne 'vatarārjavād iyam adhas tasya praticchāyikā VidSrk_33.4b *(1022b)
mānī so 'pi jano na lāghavabhayād abhyeti mātaḥ svayaṃ VidSrk_21.41c *(675c)
mānenāpasṛtaṃ hriyeva sudṛśaḥ pādaspṛśi preyasi VidSrk_21.65d *(699d)
māne mlāyati manmathe vikasati kṣīṇe kṣapānehasi VidSrk_21.39b *(673b)
mānonnatety asahanety atipaṇḍiteti VidSrk_21.1a *(635a)
mā bhāṅkṣīḥ parikheda sākṣibhir iva śvāsaur mukhendoḥ śriyam VidSrk_21.27b *(661b)
mā bhūt kasyacid apy ayaṃ paribhavo yāñcheti saṃsāriṇaḥ VidSrk_42.2b *(1462b)
mā bhūd vairivadhūvilocanajalair mārgakramo durgamaḥ VidSrk_41.59d *(1439d)
mā bhūn no yoṣitām iti VidSrk_41.49b *(1429b)
mām ājñāpaya kiṃ karomi sarale bhūyaḥ sapatnyās tava VidSrk_21.43d *(677d)
mā muñcāgnimucaḥ karān himakara prāṇāḥ kṣaṇaṃ sthīyatāṃ VidSrk_22.40a *(739a)
mām ullaṅghya vrajatu pathikaḥ kāpi yady asti śaktiḥ VidSrk_8.9b *(160b)
mām eṣa yācitum upāgata ity asatya- VidSrk_42.28c *(1488c)
māyāsabhāji dayite muhur āturāyāḥ VidSrk_19.2b *(560b)
māyāsvāpam upetya tannipuṇayā nidrāndhyam āceṣṭitaṃ VidSrk_21.39c *(673c)
māyeyaṃ mṛgatṛṣṇikāsv api payaḥ pātuṃ samīhā tava VidSrk_17.37c *(501c)
māravyūhajayapragalbhasubhaṭaḥ śāstā tava stān mude VidSrk_1.2d *(3d)
mārasyāpi śarair abhedyahṛd iti śraddhābharaprahvayā VidSrk_1.13c *(14c)
mārā māravadhūstanāś ca na dadhuḥ kṣobhaṃ sa vo 'vyāj jinaḥ VidSrk_1.1d *(2d)
mā rodīś ciram ehi vatsa viphalaṃ dṛṣṭvādya putrān imān VidSrk_39.11a *(1314a)
mā rodīḥ karapallavapraṇayinīṃ kṛtvā kapolasthalīṃ VidSrk_21.27a *(661a)
mā rodīḥ sakhi naśyadandhatamasaṃ paśyāmbaraṃ jyotsnatā VidSrk_21.26a *(660a)
mārgaṇaughaḥ samāyāti VidSrk_41.41c *(1421c)
mārge paṅkini toyadāndhatamase niḥśabdasaṃcārakaṃ VidSrk_24.20a *(826a)
mārge pallavitaṃ puraṃ praviśataḥ śākhāśatair udgatam VidSrk_41.55b *(1435b)
mārge yad atra janasaṃkramatām upetaḥ VidSrk_33.72d *(1090d)
mālākāravadhūkapolapulakasthairyakṣamo mārutaḥ VidSrk_12.4d *(296d)
māvaṣṭambhi mahormibhiḥ phaṇipater mā lepi lālāviṣaiḥ VidSrk_6.12b *(115b)
māṣīṇāṃ muṣitaṃ yaveṣu yavasaśyāmā chaviḥ śīryate VidSrk_13.16a *(321a)
mā saṃcaiṣīḥ phalasamudayaṃ mā ca patraiḥ pidhās tvaṃ VidSrk_33.59a *(1077a)
māhendrī dig api prasannanalinā candrodayākāṅkṣiṇī VidSrk_27.18c *(875c)
māṃ prāpya jātam abhidheyaviśeṣaniṣṭham VidSrk_17.70b *(534b)
māṃsaṃ vardhayatānena VidSrk_39.22c *(1325c)
māṃse mandāyamānaḥ kṣaradasṛji sṛjann asthiṣu ṣṭhātkṛtāni VidSrk_4.22b *(51b)
mitrakāryavighātinaḥ VidSrk_38.3b *(1256b)
mitrāpy apakurvanti vipriyāṇāṃ tu kā kathā VidSrk_33.67b *(1085b)
mitreṇāpi kharāyitaṃ ratuṇayā dīrghāyitaṃ tṛṣṇayā VidSrk_9.1b *(191b)
mithaḥkrīḍālolabhramarabharabhaṅgāṅkurarasa- VidSrk_8.36a *(187a)
mithaḥ sīyamātre yad idam anayor maṇḍalavator VidSrk_16.46c *(429c)
mithyākāṇḍūtisācīkṛtagalasaraṇir yeṣu jāto garutmān VidSrk_6.29a *(132a)
mithyā leḍhi mṛṇālakoṭirabhasād daṃṣṭrāṅkuraṃ śūkaro VidSrk_31.9c *(989c)
mithyā viḍambayasi kiṃ puruṣābhimāna VidSrk_42.42b *(1502b)
mithyā saṃstūyase budhaiḥ VidSrk_41.40b *(1420b)
miśrāvaṃsau śravasi vasatā kandalīkuḍmalena VidSrk_10.46b *(260b)
miśrībhūtāṃ tava tanulatāṃ bibhrato gaurī kāmaṃ VidSrk_5.12a *(82a)
mīladbālatuṣāraśīkarakiraḥ krīḍanti jhañjhānilāḥ VidSrk_34.23d *(1147d)
mukulanavidhau vṛddhābjānāṃ babhūva kadarthanā VidSrk_27.24d *(881d)
mukulitakucaṃ vakṣaś cakṣur manāgvṛtavakrima VidSrk_15.19c *(352c)
mukulitadṛśor udbhidyante na ced virahatviṣaḥ VidSrk_19.19d *(577d)
muktā tena kṣameti tvaritam arigaṇair uttamāṅgaiḥ pratīṣṭhā VidSrk_46.11c *(1573c)
muktānām apy avastheyaṃ VidSrk_17.15c *(479c)
muktābījaṃ tad etat trijagati janayāmāsa kīrtidrumaṃ te VidSrk_32.12b *(1006b)
muktābhā bhānti tārakāḥ VidSrk_29.52d *(948d)
muktāvalīṣu viśadāḥ śaśino mayūkhāḥ VidSrk_29.53d *(949d)
muktās tanvyā masṛṇaparuṣās te kaṭākṣakṣuraprāś VidSrk_23.45c *(796c)
muktāhāralatāṃ tadaṅkavasatis toyāśayā pāsyati VidSrk_9.9d *(199d)
mukteṣu raśmiṣu nirāyatapūrvakāyā VidSrk_35.18a *(1165a)
muktvānaṅgaḥ kusumaviśikhān pañca kuṇṭhīkṛtāgrān VidSrk_22.48a *(747a)
mukhacandreṇa bhāsvatā VidSrk_17.43b *(507b)
mukhaparimalamugdhaḥ kāntayoḥ śvāsavātaḥ VidSrk_19.17d *(575d)
mukharasyāprasannasya VidSrk_38.3a *(1256a)
mukhaṃ tad yasyenduḥ prathamalikhanaproñchanapadam VidSrk_16.45d *(428d)
mukhaṃ tanmugdhāyā harati hariṇāṅkasya laḍitam VidSrk_16.6b *(389b)
mukhaṃ na prakaṭīkṛtam VidSrk_16.53b *(436b)
mukhaṃ mugdhāpāṅgaṃ kṣipati virasaṃ prauḍhayuvatī VidSrk_19.18d *(576d)
mukhaṃ līlāvatyā harati viparītavyatikare VidSrk_19.25d *(583d)
mukhāni prekṣyante dhig idam atiduṣpūram udaram VidSrk_42.4d *(1464d)
mukhābjaṃ cet pītaṃ tad alam iha pīyūṣakathayā VidSrk_16.49b *(432b)
mukhe na tava saṃmukhāḥ VidSrk_41.65b *(1445b)
mukhe nīcasya patitā VidSrk_38.27a *(1280a)
mukhendur gaurāṅgyā galitamṛgalakṣmā vijayate VidSrk_16.66d *(449d)
mukhendur māninyāḥ sphurati kṛtapuṇyasya surate VidSrk_21.40d *(674d)
mukhendoḥ sarvasvaṃ harati hariṇākṣyāḥ pariṇataḥ VidSrk_16.42d *(425d)
mukhe satyā vāṇī śrutam anavagītaṃ śravaṇayoḥ VidSrk_37.31b *(1243b)
mugdhāṅgulīkiśalayāṅghrisuvarṇakumbha- VidSrk_3.4a *(28a)
mugdhānāṃ smarelakhavācanakalākelipradīpaḥ śaśī VidSrk_29.12d *(908d)
mugdhāvaktramṛṇālinīmadhuni vā yasyāviśeṣo rasaḥ VidSrk_48.16d *(1609d)
mugdhā vidhāya laḍitāni ca tāni tāni VidSrk_19.4b *(562b)
mugdhā vyādhavadhus tavārinagare śūnye cirāt samprati VidSrk_41.21c *(1401c)
mugdhāsi nāyam aparādhyati maivam āli VidSrk_21.16a *(650a)
mugdhe kasya tapaḥphalaṃ pariṇataṃ yasmai taveyaṃ daśā VidSrk_22.43d *(742d)
mugdhe kevalam etad āhitanakhotkhātāṅkam utpāṃśulaṃ VidSrk_17.2c *(466c)
mugdhe cumbatu nāma cañcalatayā bhṛṅgaḥ kvacit kandalīm VidSrk_21.17c *(651c)
mugdhe tavāsmi dayitā dayito bhava tvam VidSrk_19.29a *(587a)
mugdheti mugdhavadaneti muhur muhur me VidSrk_17.16b *(480b)
mugdhe dagdhagiraḥ skhalanti śataśaḥ kiṃ kupyasi preyasi VidSrk_21.27c *(661c)
mugdheyaṃ kurute 'tha tadguṇakathāṃ manyur girām argalaḥ VidSrk_22.27c *(726c)
mugdhe vācam udīrayāstu jagato vīṇāsu bhedībhramaḥ VidSrk_16.67d *(450d)
mugdhe hastaḥ kimartho 'yam VidSrk_20.18c *(629c)
mugdhe 'haṃ madhusūdano vraja latāṃ tām eva puṣpāsavām VidSrk_6.6c *(109c)
mughātāmrair navakiśalayaiḥ sambhṛtodāraśobhaṃ VidSrk_8.27a *(178a)
muñcantī kim u kartum icchasi kuru premānyadeśagate VidSrk_22.49d *(748d)
muṇḍāpriyād āyatiduḥkhadāyino VidSrk_38.28a *(1281a)
muṇḍālīkuharaprasarpadanilāsphālapramuktadhvaniḥ VidSrk_4.34c *(63c)
muditavihagaśreṇīcitradhvanipratināditā VidSrk_48.2c *(1595c)
mudrākṣarāṇīva manobhavasya VidSrk_20.2d *(613d)
mudrā stanāṅkaghanacandanapaṅkamūrtiḥ VidSrk_49.54b *(1691b)
munīndor vāgbinduḥ pravitatasudhāpūraparamo VidSrk_49.57a *(1694a)
muner gaṇḍūṣe 'bdhiḥ sthita iti kuto 'yaṃ kalakalaḥ VidSrk_38.13d *(1266d)
muner dākṣīputrād api tava samarthaḥ padavidhiḥ VidSrk_41.7d *(1387d)
muṣitamuṣitālokās tārātuṣārakaṇatviṣaḥ VidSrk_30.17a *(973a)
muṣitāḥ samam eva te VidSrk_17.36b *(500b)
muṣṭyāvaṣṭabhya yaṣṭiṃ kaṭipuṭavicaṭatkarpaṭaḥ pluṣṭakanthaḥ VidSrk_39.1c *(1304c)
muhur jyotiḥkṣepaiḥ payasi paritāpaiḥ pratimuhuḥ VidSrk_16.33b *(416b)
muhur baddhotkampaṃ diśi diśi muhuḥ preṣitadṛśor VidSrk_24.8c *(814c)
muhur viśrāntāyā muhur abhiniviṣṭavyavasiteḥ VidSrk_19.25b *(583b)
muhur vrīḍāvatyāḥ pratihasitavatyāḥ pratimuhur VidSrk_19.25a *(583a)
muhuḥ kaṇṭhe lagnas taralayati bāṣpaḥ stanataṭaṃ VidSrk_21.30c *(664c)
muhuḥ paśyañ śrutvā rajanicarasenākalakalaṃ VidSrk_45.16c *(1557c)
muhuḥ śastracchedair muhur asamapāṣāṇakaṣaṇair VidSrk_16.33a *(416a)
muhūrtaṃ viśrāntaṃ sarasakadalīkānanatale VidSrk_9.11c *(201c)
mūḍhaḥ parapratyayahāryabuddhiḥ VidSrk_37.34d *(1246d)
mūrchāvismṛtavedanāparijano dṛṣṭo 'smadīyo na vā VidSrk_22.18d *(717d)
mūrdhāropaṇasatkṛtair di'si diśi kṣudrair vihaṅgair gataṃ VidSrk_33.6a *(1024a)
mūrdhenduḥ parameśvareṇa vidhṛto vakro jaḍātmā kṣayī VidSrk_40.35a *(1367a)
mūrdhnā ca praṇataḥ sakhīṣu madanavyājena cāpahnutaḥ VidSrk_18.15d *(549d)
mūrdhnā tathāpi vidhṛtaḥ parameśvareṇa VidSrk_40.40c *(1372c)
mūrdhnā satkṛtya dhāritāḥ VidSrk_43.8b *(1525b)
mūlastambhāya śambhave VidSrk_4.19d *(48d)
mūlasya campakataroḥ ka vikāśacintā VidSrk_40.43d *(1375d)
mūlāni kṣataye kṣudhāṃ girinadītoyaṃ tṛṣāṃ śāntaye VidSrk_48.5b *(1598b)
mūle harinti kiṃcit pārśve pītāni lohitāny agre VidSrk_12.12a *(304a)
mṛgacchāyā daivād aghaṭi na kalaṅkaḥ punar ayam VidSrk_29.58d *(954d)
mṛgamadam asīpatranyāsaḥ sa kiṃ na kapolayoḥ VidSrk_22.32b *(731b)
mṛgaśiśudṛśas tasyās tāpaṃ kathaṃ kathayāmi te VidSrk_18.23a *(557a)
mṛgaḥ paścād ālokayati ca muhur yāti ca muhuḥ VidSrk_35.22d *(1169d)
mṛgākṣīṇāṃ cakṣuś caṭulataratārāntataralam VidSrk_41.79d *(1459d)
mṛgākṣyāḥ pratyaṅgaṃ kṛtapadam ivānaṅgalaḍitam VidSrk_15.31d *(364d)
mṛgendrasyeva candrasya VidSrk_29.52a *(948a)
mṛṇālacīraṃ dadhatī stanābhyāṃ VidSrk_18.11c *(545c)
mṛṇālam etad valayīkṛtaṃ tayā tadīya evaiṣa vataṃsapallavaḥ VidSrk_49.55a *(1692a)
mṛṇālītantubhyaḥ sicayaracanā kutra ghaṭate VidSrk_17.64b *(528b)
mṛṇālīhārādau kṛtalaghupadaṃ candramasi ca VidSrk_9.11b *(201b)
mṛtyor āmiṣam āspadaṃ guruśucāṃ rogasya viśrāmabhūḥ VidSrk_48.41b *(1634b)
mṛdam iva balāt piṇḍīkṛtya pragalbhakulākavad VidSrk_38.14c *(1267c)
mṛdukaṃ hi bhinatti kaṇṭakaḥ kaṭhine kuṇṭhaka iva jāyate VidSrk_38.23b *(1276b)
mṛdur lekhākoṇe rayavaśavilolasya śaśinaḥ VidSrk_4.24c *(53c)
mṛdūni kusumād api VidSrk_37.32b *(1244b)
mṛdbhūyiṣṭhatayā gurūn pariharann āraṇyakān gomayān VidSrk_9.17a *(207a)
meghacchāyadhiyābhidhāvati puro nirdagdhadūrvāvanaṃ VidSrk_31.11c *(991c)
meghamahāmārjāraḥ samprati candrātapakṣīram VidSrk_10.43b *(257b)
meghaśyāmadiśi pravṛttadhanuṣi krīḍattaḍittejasi VidSrk_10.36a *(250a)
meghenopakṛtaṃ yad āśu vihitā tasyāgaso niṣkṛtiḥ VidSrk_10.19c *(233c)
meruṃ pradakṣiṇayato 'pi divākarasya VidSrk_42.51c *(1511c)
meror nitambakaṭakān avagāhamāne VidSrk_27.22b *(879b)
maikaṃ tamaḥstabakam ūrdhvam apākṛthās tvam VidSrk_16.151a *(398a)
maitraṃ maṇḍalam ujjvalaṃ ciram adho nītās tathā kaṇṭakāḥ VidSrk_16.62b *(445b)
mainākaḥ kim ayaṃ ruṇaddhi gagane manmārgam avyāhataṃ VidSrk_45.19a *(1560a)
mainākādimahīdhralabdhavasatiṃ yaḥ pītavān ambudhiṃ VidSrk_33.105c *(1123c)
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhoccalac VidSrk_4.8c *(37c)
maināko 'pi gabhīranīraviluṭhatpāṭhīnapṛṣṭhollasac- VidSrk_36.16c *(1208c)
mohaṃ ca muhuḥ kurute viṣamaviṣaṃ vīkṣitaṃ tasyāḥ VidSrk_17.32b *(496b)
maunaṃ cedam idaṃ ca śūnyam akhilaṃ yad viśvam ābhāti te VidSrk_22.4c *(703c)
maulisvīkṛtajāhnavīka iti ca prāptābhyasūyaṃ haraḥ VidSrk_4.36c *(65c)
maulau vegād udañcaty api caraṇabharanyañcadurvītalatvād VidSrk_4.27a *(56a)
mlāyantyā vanamālayā parigataḥ śrānto 'pi ramyākṛtir VidSrk_6.7c *(110c)
ya eko lokānāṃ paramasuhṛd ānandajanakaḥ VidSrk_40.38a *(1370a)
yac ca dhyānam ivāsthito na kanakakṣoṇīdharaḥ syandate VidSrk_41.78b *(1458b)
yatas tannetrasaṃcāra- VidSrk_17.25c *(489c)
yatas tu bhayaśaṅkayā sukṛśayāpi saṃspṛśyate VidSrk_38.39c *(1292c)
yataḥ paryaṅgo 'yaṃ ripur iva kaḍatkāramukharaḥ VidSrk_19.15d *(573d)
yato māṃ spṛṣṭvaiva snapayati karaṃ svedapayasā VidSrk_19.39b *(597b)
yato yato nṛpa nakhapṛṣṭhapāṭalaṃ VidSrk_41.70a *(1450a)
yat karmātiśayaṃ vicintya hṛdaye kampaḥ samutpadyate VidSrk_36.6b *(1198b)
yatkṛte tvam apavāsitaṃ punaś chinnam unmathitam agnisākṛtam VidSrk_40.34b *(1366b)
yat kṣāraṃ ca malīmasaṃ ca jaladher ambhas tad ambhodharaiḥ VidSrk_32.5a *(999a)
yat khaṭvāṅgarathāṅgasaṅgavikaṭaṃ śrīkaṇṭhavaikuṇṭhayor VidSrk_49.2c *(1639c)
yat tad anyena duṣkaram VidSrk_25.9b *(845b)
yat tāḍīdalapākapāṇḍu vadanaṃ yan netrayor durdinaṃ VidSrk_22.13a *(712a)
yat tāpayanti hṛdayāni punaḥ khalānām VidSrk_37.15d *(1227d)
yat tu proñchitalāñchane himarucaūnnidram indīvaraṃ VidSrk_16.69c *(452c)
yat tṛṣṇāglapito 'pi necchati janaḥ pātuṃ tad eva kṣaṇād VidSrk_37.23c *(1235c)
yat tvanmūlaniṣaṇṇakhinnapathikastomaḥ stuvan nanv aho VidSrk_33.20c *(1038c)
yat tvāṃ trilokatilakaṃ sutam abhyasūta VidSrk_45.8b *(1549b)
yatnād yācitam ānanaṃ prati samādhāne ca hāne ca dhīḥ VidSrk_15.11b *(344b)
yatnārjitā api kalau viphalā bhavanti VidSrk_37.15b *(1227b)
yatnenāpi na yāti locanapathaṃ kānteti jānann api VidSrk_23.14b *(765b)
yat padmena jigīṣuṇāpi na jitaṃ mugdhe tvadīyaṃ mukham VidSrk_16.62d *(445d)
yat paryākulalocano 'si karuṇaṃ kūjan diśaḥ paśyasi VidSrk_23.5b *(756b)
yat paśyanti jhagity apāṅgasaraṇidroṇījuṣā cakṣuṣā VidSrk_17.58a *(522a)
yat pāde nipatann api priyatamaḥ karṇotpalenāhataḥ VidSrk_22.3b *(702b)
yat pīnastanabhāralālasalasadvāsaḥsphuradgaṇḍayā VidSrk_19.36a *(594a)
yat puṃskokilakūjitaṃ vidadhate tan nānurūpaṃ param VidSrk_33.43d *(1061d)
yat pratyaṅgaṃ taṭam anusaranty ūrmayo vibhramāṇāṃ VidSrk_15.32a *(365a)
yatrākṛṣṭakucāṃśuke mayi ruṣā vastrāya patrāṇi te VidSrk_47.9c *(1585c)
yatrājñātacaraś cirān nayanayoḥ sīmānam eti priyaḥ VidSrk_49.12d *(1649d)
yatrānyonyasmitam anunayo dṛṣṭipātaḥ prasādaḥ VidSrk_21.14b *(648b)
yatrāpare kadalakāṇḍamṛṇāladaṇḍāḥ VidSrk_16.43d *(426d)
yatrāmūr na bhavanti vallaṇaguṇotkhātāmṛtaprītayaḥ VidSrk_50.6b *(1703b)
yatrālokapathāvatāriṇi ratiṃ prastauti netrotsavaḥ VidSrk_23.24b *(775b)
yatrāsīc chiśumāravibhramakaraḥ krīḍāvarāho hariḥ VidSrk_36.9b *(1201b)
yatraitan mṛganābhipatratilakaṃ puṣṇāti lakṣmaśriyaṃ VidSrk_17.10a *(474a)
yatrotpalāni śaśinā saha samplavante VidSrk_16.43b *(426b)
yatrodyatpulakaiḥ prakampavikalair aṅgaiḥ kva karṇotpalaṃ VidSrk_49.14c *(1651c)
yat satyaṃ punaruktavastuvimukhaḥ sargakramo vedhasaḥ VidSrk_16.74d *(457d)
yat satyaṃ sakhi vīkṣitaḥ khalu mayā nūnaṃ caturthyāḥ śaśī VidSrk_49.45d *(1682d)
yatsaṃkhyeṣu cakāra śīkarakaṇair eva dviṣāṃ durdinam VidSrk_45.18b *(1559b)
yatsaṃskārakalānuvartanavaśād velācchalenāmbhasāṃ VidSrk_6.2c *(105c)
yatsenoddāmahelābharacalitamahāśailakīlāṃ babhāra VidSrk_46.2b *(1564b)
yathā kiṃcit kiṃcit pavanacalacīnāṃśukatayā VidSrk_50.8c *(1705c)
yathā puñjāyante pratiguḍakam eṇāṅkamaṇayaḥ VidSrk_29.19d *(915d)
yathā yathā parāṃ koṭir VidSrk_37.28a *(1240a)
yathāyaṃ pīyūṣadyutir upalakhaṇḍaṃ dravayati VidSrk_38.25d *(1278d)
yathāyaṃ bhāty aṃśūn diśi diśi kiran kundaviśadān VidSrk_29.43a *(939a)
yathaiveyaṃ bālā harati ca tathaiveyam adhikam VidSrk_15.36d *(369d)
yathaivaiṣa śrīmāṃś caramagirivaprāntalajadhau VidSrk_29.44a *(940a)
yad atraiva brahmā pibati nijam āyur madhu punar VidSrk_33.49c *(1067c)
yad anyamanasaḥ striyaḥ VidSrk_43.7d *(1524d)
yad anyonyapremapravaṇayuvatīmanmathakathā- VidSrk_15.41a *(374a)
yad api ca na kṛtaṃ nitambinīnāṃ VidSrk_43.2c *(1519c)
yad api vibudhaiḥ sindhor antaḥ kathaṃcid upārjitaṃ VidSrk_16.18a *(401a)
yad amṛtarasāsārasrudbhir dhinoty akhilaṃ jagaj VidSrk_23.43c *(794c)
yad ambā tāto vā dvayam idam agād ekatanutāṃ VidSrk_5.15a *(85a)
yad ambhaḥ samprāptaṃ pramadavanavāpyās taṭabhuvam VidSrk_31.10b *(990b)
yad ayam udayalīlālālasānāṃ vadhūnāṃ VidSrk_19.8c *(566c)
yad arirudhiraṃ pāyaṃ pāyaṃ kusumbharasāruṇaṃ VidSrk_32.21c *(1015c)
yad arghati karambitā śiśiravāriṇā vāruṇī VidSrk_9.21b *(211b)
yad asi tulām adhirūḍhaṃ kāñcana guñjāphalaiḥ sārdham VidSrk_33.99b *(1117b)
yad asyārthe 'tyarthaṃ jaladhimathanāyāsam aviśan VidSrk_16.49d *(432d)
yad asyāḥ pratyaṅgaṃ nayanajalabindur viharati VidSrk_21.49d *(683d)
yadā kiṃcijjño 'haṃ gaja iva madāndhaḥ samabhavaṃ VidSrk_37.5a *(1217a)
yadā kiṃcit kiṃcid budhajanasakāśād adhigataṃ VidSrk_37.5c *(1217c)
yadā tu cakṣuḥpatham eti dehināṃ VidSrk_37.22c *(1234c)
yadā tvaṃ candro 'bhūr avikalakalāpeśalavapus VidSrk_21.13a *(647a)
yad ādatte dṛśyād akhilam api bhāvavyatikaraṃ VidSrk_15.3c *(336c)
yadā pūrvaṃ nāsīd upari ca yadā naiva bhavitā VidSrk_48.42a *(1635a)
yadā vigṛhṇāti tadā hataṃ yaśaḥ VidSrk_49.37a *(1674a)
yadā śambhuś cumbaty acaladuhitur vaktrakamalam VidSrk_4.33d *(62d)
yad āsādya svacchaṃ vilasatha vinītaklamabharāḥ VidSrk_33.51b *(1069b)
yadāsīd ajñānaṃ smaratimirasaṃskārajanitaṃ VidSrk_48.18a *(1611a)
yadā hatvā kṛtsnāṃ timirapaṭalīṃ jātamahimā VidSrk_33.50a *(1068a)
yadi kṣāmā mūrttiḥ pratidivasam aśrūṇi dṛśi cec VidSrk_23.22a *(773a)
yadi candrakarāḥ savahnayo nanu jāyeta sudhā kṛto 'nyataḥ VidSrk_37.25b *(1237b)
yadi tad aguṇaṃ kaṇṭhe mā dhās tathorasi mā kṛthā VidSrk_41.38c *(1418c)
yadi na pibed adharāmṛtaṃ priyasya VidSrk_19.28d *(586d)
yadi na syān manorājya- VidSrk_39.16c *(1319c)
yadi niyamitaṃ dhyāne cetaḥ kathaṃ pulakodgamaḥ VidSrk_21.4c *(638c)
yadi niśāpatir ahni kuto nu sa VidSrk_17.40b *(504b)
yad indoḥ pīyūṣadravamayamayūkhotkarakiraḥ VidSrk_42.36c *(1496c)
yadi punar atanuśilīmukhasamākulā kiṃ na paryāptam VidSrk_15.44b *(377b)
yadi maṇis trapuṇi pratibadhyate VidSrk_49.35b *(1672b)
yadi vā pāradāyate VidSrk_37.8d *(1220d)
yadi vinihitā śūnyā dṛṣṭiḥ kim u sthirakautukā VidSrk_21.4a *(638a)
yadi viracito maune yatnaḥ kim u sphurito 'dharaḥ VidSrk_21.4b *(638b)
yadi śaśadharas tvadvaktreṇa prasahya tiraskṛtas VidSrk_23.43a *(794a)
yadi sanmārgajalāśaya nakro na kroḍam adhivasati VidSrk_33.74b *(1092b)
yadi sarojam idaṃ kva niśi prabhā VidSrk_17.40a *(504a)
yad iha jarāsv api mānmathā vikārāḥ VidSrk_43.2b *(1519b)
yadīśānām agre draviṇakaṇamohāndhamanasāṃ VidSrk_42.7c *(1467c)
yad uktaṃ pratyuktaṃ tad apaṭu śiraḥkampanaparaṃ VidSrk_21.3c *(637c)
yad udbhūtenedaṃ navabisalatātantuśucinā VidSrk_32.19c *(1013c)
yad unnamati candramāḥ VidSrk_16.76b *(459b)
yad etat svacchandaṃ virahaṇam akārpaṇyam aśanaṃ VidSrk_48.1a *(1594a)
yad etad dhanyānām urasi yuvatīsaṅgasamaye VidSrk_19.11a *(569a)
yad etad vāgarthavyatikaramayaṃ kiṃcid amṛtaṃ VidSrk_50.18a *(1715a)
yad etan netrāmbhaḥ patad api samāsādya taruṇī- VidSrk_21.28a *(662a)
yad etasyāpy arthe dhanalavadurāśātaralitāḥ VidSrk_42.4b *(1464b)
yad etasyāṃ śaśvat paravaśam ivonmattam iva ca VidSrk_16.41d *(424d)
yad etasyaivāgre kavalitatanur dāvadahanair VidSrk_33.90c *(1108c)
yad etān ālabhya pratiparurudānaṃ janayati VidSrk_40.13d *(1345d)
yad ete sādhūnām upari vimukhāḥ santi dhanino VidSrk_42.8a *(1468a)
yad gandhamātram api tāpam apākaroti VidSrk_33.18d *(1036d)
yad gamyaṃ gurugauravasya suhṛdo yasmiṃl labhante 'ntaraṃ VidSrk_21.10a *(644a)
yadgarbhe śarabhaḥ svayaṃjaya iti śrutvāpi yo nāṅkitaḥ VidSrk_33.9d *(1027d)
yad gīyate jagati śastrahatā vrajanti VidSrk_16.29a *(412a)
yaddākṣiṇyarasād bhiyā ca sahasā narmopacārāṇy api VidSrk_21.10b *(644b)
yad daurbalyaṃ vapuṣi mahatī sarvataś cāspṛhā yan VidSrk_22.16a *(715a)
yad dhārārpitadṛṣṭibhiḥ kṣitibhujāṃ vidvadbhir apy āsyate VidSrk_42.6d *(1466d)
yad dhūsaraṃ vadanapaṅkajam āyatākṣyāḥ VidSrk_22.8b *(707b)
yad baddhordhvajaṭaṃ yad asthimukuṭaṃ yac candramandārayor VidSrk_49.2a *(1639a)
yad bandhanaṃ bisalatātanutantavaś ca VidSrk_49.54c *(1691c)
yad bālā balavanmanobhavabhayabhraśyattapaṃ satrapā VidSrk_19.6c *(564c)
yad bālendukalodayād avacitaiḥ sārair ivotpāditaṃ VidSrk_23.24c *(775c)
yady acchinnaṃ daśamukhaśiras tasya tasyaiva kāntau VidSrk_45.12c *(1553c)
yad yad iṣṭataraṃ tat tad VidSrk_38.22a *(1275a)
yady api daivāt sneho naśyati sādhos tathāpi sattveṣu VidSrk_37.41a *(1253a)
yady apy ahaṃ śaśimukhī vimalāmbaraśrīr VidSrk_11.2a *(267a)
yady asmāsu parāṅmukho 'si vayam apy ekāntato niḥspṛhāḥ VidSrk_37.10d *(1222d)
yady etat syāt kuru bhavarase lampaṭatvaṃ tadānīṃ VidSrk_48.12c *(1605c)
yad rātrau rahasi vyapetavinayaṃ dṛṣṭaṃ rasāt kāminor VidSrk_20.8a *(619a)
yad vaktraṃ muhur īkṣase na dhanināṃ brūṣe na cāṭuṃ mṛṣā VidSrk_48.9a *(1602a)
yadvaktrābhimukhaṃ mukhaṃ vinihitaṃ dṛṣṭir dhṛtā cānyatas VidSrk_21.6a *(640a)
yadvargyābhir jagrāhe pṛthuśakulakulāsphālanatrāsahāsa- VidSrk_46.1a *(1563a)
yad vardhiṣṇu manobhavapranayitā yan mandamanyugrahas VidSrk_19.5c *(563c)
yad vīcibhiḥ spṛśasi gaganaṃ yac ca pātālamūlaṃ VidSrk_33.26a *(1044a)
yad vrīḍābharabhugnam āsyakamalaṃ yac cakṣur atyullasat VidSrk_19.5a *(563a)
yantre śaivalalāṭalocanaśikhājvālābhir ābarhyate VidSrk_4.3d *(32d)
yan na jīvanti māninaḥ VidSrk_37.36d *(1248d)
yan nāpnoti manaḥ samīhitaphalaṃ daivasya sā vācyatā VidSrk_42.22b *(1482b)
yannāmāpi sukhākaroti kalayaty urvīm api dyām iva VidSrk_16.52a *(435a)
yannistriṃśahatodgatair ariśiraścakrair babhūva kṣaṇaṃ VidSrk_46.8a *(1570a)
yan nīḍaprabhavo yad añjanarucir yat khecaro yad dvijas VidSrk_33.19a *(1037a)
yan netrais tribhir īkṣate na giriśo nāṣṭābhir apy abjabhūḥ VidSrk_37.37a *(1249a)
yan nodgiranty analam indukarābhimṛṣṭāḥ VidSrk_33.98b *(1116b)
yanmatidātravilūne śiloñcham iva kurvate kavayaḥ VidSrk_50.12b *(1709b)
yan madarthe vilagnāsi VidSrk_25.3c *(839c)
yanmārgoddhuragandhavātakaṇikātaṅkārtinānādarī- VidSrk_33.28a *(1046a)
yan muñcanty upabhogabhāñjy api dhanāny ekāntato niḥspṛhāḥ VidSrk_48.11b *(1604b)
yam uccair ākarṇya tridaśapatir apy āhavabhiyā VidSrk_41.28c *(1408c)
yallagnaṃ hṛdi puṃsāṃ bhūyo bhūyaḥ śiro na ghūrṇayati VidSrk_50.24a *(1721a)
yallajjā niruṇaddhi yatra śapathair utpādyate pratyayas VidSrk_21.10c *(644c)
yal liptaṃ kucacandanena sutanor adyāpi candracchalāc VidSrk_18.9c *(543c)
yaśasā tava sarpatā VidSrk_32.23b *(1017b)
yaśasi cābhiratir vyasanaṃ śrutau VidSrk_37.13c *(1225c)
yaśonirmokeṇa sthagitam avanīmaṇḍalam abhūt VidSrk_32.19d *(1013d)
yaśo rakṣanti na prāṇān VidSrk_37.27a *(1239a)
yaś cakre tripuravyayaṃ tripathagā yanmūrdhni mālyāyate VidSrk_4.1b *(30b)
yaś cīrṇaḥ kamalāyudhena suciraṃ yenāgamat keśaṭaḥ VidSrk_50.36b *(1733b)
yas tu kṣāntyā śamayati śataṃ manmathādyān arātīn VidSrk_1.3c *(4c)
yas tu na viṣaṃ na vṛṣabho na bhasma tasyātra kā gaṇanā VidSrk_42.23b *(1483b)
yas tv enaṃ sabalaṃ ca jetum abhitas tatkampamātraṃ bhruvor VidSrk_1.8c *(9c)
yasmāc cāyaṃ hṛdayarahito durvidhaḥ sarvadaiva VidSrk_38.41d *(1294d)
yasmāl labhante lakṣāṇi VidSrk_49.22c *(1659c)
yasminn āpast tadadhikaraṇasyāsya vahner nivṛttiḥ VidSrk_36.20a *(1212a)
yasminn uddharati śrutīḥ pṛthutarād oṃkārasāradhvaner VidSrk_6.17c *(120c)
yasmin vittavyayabharasaho grāhakas tāvad āstāṃ VidSrk_33.5c *(1023c)
yasmin vismayanīyataptatapase svairaṃ samucchṛṅkhalā VidSrk_19.9c *(567c)
yasmin hāsamayo vilimpati diśo lāvaṇyabālātapaḥ VidSrk_17.10b *(474b)
yasya dvīpaṃ dharitrī sa ca jaladhir abhūd yasya gaṇḍūṣatoyaṃ VidSrk_41.9a *(1389a)
yasya pārvaṇacandreṇa VidSrk_16.13c *(396c)
yasya puraḥ surakariṇaḥ sāṅkuramāṣopamā jātaḥ VidSrk_6.9b *(112b)
yasya bhremur amandadundubhiravair āśārudho ghoṣaṇāḥ VidSrk_46.5d *(1567d)
yasya mūrdhni navaḥ śaśī VidSrk_4.35b *(64b)
yasya yathā vijñānaṃ tādṛk tasyeha hṛdayasadbhāvaḥ VidSrk_50.31a *(1728a)
yasya sphāraphaṇāmaṇau nilayanān majjatkalaṅkākṛtiḥ VidSrk_4.9c *(38c)
yasya svakāmavaśataḥ paribhujyate śrīḥ VidSrk_33.3b *(1021b)
yasyāgre cirasaṃcitāni hṛdaye duḥkhāni saukhyāni vā VidSrk_42.47c *(1507c)
yasyādho 'dhas tathopary upari niravadhi bhrāmyato viśvam aśvair VidSrk_7.1a *(148a)
yasyānuraktalalanānayanāntavilokitaṃ vasatiḥ VidSrk_14.7b *(329b)
yasyāntaś ca bahiś ca dṛṣṭam akhilaṃ trailokyam avyāt sa vaḥ VidSrk_6.34d *(137d)
yasyāntaḥśapharāvamānanaṭatīmajjadgirīndrāḥ śriyaḥ VidSrk_50.7d *(1704d)
yasyām agre karaṃ dattvā VidSrk_16.79c *(462c)
yasyāmībhir itas tataś ca viśikhair āpuṅkhamagnātmabhir VidSrk_23.47c *(798c)
yasyāvandhyaruṣaḥ pratāpavasater nādena dhairyadruhāṃ VidSrk_33.16a *(1034a)
yasyāḥ kṛte nṛpatayas tṛṇavat tyajanti VidSrk_40.3a *(1335a)
yasyāḥ phalaṃ bandhanam eva jātam VidSrk_42.15d *(1475d)
yasyāḥ śvāsasamīrasaurabhapatadbhṛṅgāvalīvāraṇa- VidSrk_49.4c *(1641c)
yasyendhanāni sarasāny api candanāni VidSrk_23.52c *(803c)
yasyaitan nābhipadmaṃ bhuvanam iti sa vaḥ śarma devo dadātu VidSrk_6.43d *(146d)
yasyotsphālakutūhalena katham apy aṅgeṣu jīrṇāyitam VidSrk_6.32d *(135d)
yasyodaye bahumanorathamanthareṇa VidSrk_33.83a *(1101a)
yasyodarasthitajagattrayabījakośa- VidSrk_6.42c *(145c)
yasyoddaṇḍitaśuṇḍapuṣkaramarudvyākṛṣṭasṛṣṭaṃ muhus VidSrk_5.13c *(83c)
yasyodyoge balānāṃ sakṛd api calatām ujjihānaī rajobhir VidSrk_46.3a *(1565a)
yasyopāntopasarpattapanakaradhṛtasyāpi padmasya mudrām VidSrk_47.5c *(1581c)
yasyoraḥsthalaśoṇitāsavam ahaṃ pātuṃ pratijñātavān VidSrk_45.15c *(1556c)
yasyormayaḥ prakupitā galahastayanti VidSrk_33.3d *(1021d)
yaṃ daṃṣṭrayā spṛśati taṃ kila hanti sarpaḥ VidSrk_38.15b *(1268b)
yaṃ dhyāyantī sutanu bahulajvālakandarpavahni- VidSrk_22.44c *(743c)
yaṃ dhyāyantyāḥ sumukhi likhitaṃ kajjalakledabhāñji VidSrk_22.36c *(735c)
yaṃ prāk pratyag avāg udañci kakubhāṃ nāmāni sambibhrataṃ VidSrk_29.21a *(917a)
yaṃ saṃcintya dukūlavahnisadṛśaḥ saṃlakṣyate vāḍavaḥ VidSrk_36.8b *(1200b)
yaḥ kūrmasya dināni nāma katicid viśrāmadānakṣamaḥ VidSrk_33.87d *(1105d)
yaḥ kaumāraharaḥ sa eva ca varas tāś candragarbhā niśāḥ VidSrk_24.9a *(815a)
yaḥ pūrvasphuṭadasthisampuṭamukhe dṛṣṭaḥ pravālāṅkuraḥ VidSrk_33.86a *(1104a)
yaḥ priyaḥ priya eva sa VidSrk_49.33b *(1670b)
yaḥ śaktyā samalaṃkṛto 'pi śaśinaṃ śrīśailajāṃ svardhunīṃ VidSrk_4.41c *(70c)
yaḥ śrīvākpatirājapādarajasāṃ samparkapūtaś ciraṃ VidSrk_50.36c *(1733c)
yaḥ sāmudrīr aviratam imās tejasi sve juhoti VidSrk_36.20d *(1212d)
yaḥ strīmukhaṃ ca śaśinaṃ ca samīkaroti VidSrk_17.34b *(498b)
yaḥ svān api prathamam astasamastasādhu- VidSrk_38.18a *(1271a)
yāge bhāsvati vṛddhasārasaśiraḥśoṇe 'staśṛṅgāśrayaṃ VidSrk_27.18a *(875a)
yācñādainyaparāñci yasya kalahāyante mithas tvaṃ vṛṇu VidSrk_45.2c *(1543c)
yācyo na kaścana guruḥ pratimā ca kāntā VidSrk_14.11a *(333a)
yātasyāstam anantaraṃ dinakṛto veṣeṇa rāgānvitaḥ VidSrk_29.26a *(922a)
yātaṃ yac ca nirambayor gurutayā mandaṃ viṣādād iva VidSrk_17.52b *(516b)
yātā mārtaṇḍamaṇḍalam VidSrk_32.10d *(1004d)
yātāyātam ayantritaṃ jalanidher nādyāpi viśrāmyati VidSrk_6.2d *(105d)
yātā locanagocaraṃ yadi vidher eṇekṣaṇā sundarī VidSrk_16.57a *(440a)
yātā vāmatayaiva me 'dya sutarāṃ prītyai navoḍhā priyā VidSrk_17.5d *(469d)
yāto 'stācalacūlam udvasamadhucchatracchaviś candramāḥ VidSrk_30.8c *(964c)
yāty utsarpadvimalakiraṇair yais tirodhānam indur VidSrk_5.11c *(81c)
yātrālagnaṃ tuhinamarutāṃ bāndhavaḥ kundalakṣmyāḥ VidSrk_12.1a *(293a)
yā tvaṃ svayam akṛtajñaṃ jaḍam akulīnaṃ na saṃspṛśati VidSrk_42.14b *(1474b)
yāni praṇāmamilitāni nṛṇāṃ lalāṭe VidSrk_41.11c *(1391c)
yānto yānti sadā samarpitaguṇāḥ ślāghyāḥ parām unnatim VidSrk_40.37d *(1369d)
yānty antasthāḥ kulaśikhariṇo vyaktivartmakrameṇa VidSrk_30.20d *(976d)
yāntyā muhur valitakandharam ānanaṃ tad VidSrk_17.19a *(483a)
yā parasmaipade sici VidSrk_41.63d *(1443d)
yābhyām ardhavibodhamugdhamadhuraśrīr ardhanidrāyito VidSrk_6.3c *(106c)
yām adhvanyajanaḥ svamātaram iva klāntacchide dhāvati VidSrk_33.44d *(1062d)
yāminyā kanyayevāmṛtakarakalaśāvarjitenāmṛtena VidSrk_7.4b *(151b)
yāminyās tilakaḥ kalā mṛgadṛśāṃ premavrataikāśramaḥ VidSrk_29.59c *(955c)
yām ekaḥ svaśarīraśuddhirasiko mūrdhi pratīcchan ripur VidSrk_41.16c *(1396c)
yāvac ca pratisāmasāraṇavidhivyagrau karau brahmaṇaḥ VidSrk_50.40c *(1737c)
yāvat kiṃcid udantam ātmakamitus tāvat sa evety atha VidSrk_22.14c *(713c)
yāvat tatpuṭasaṃdhinirgatapatattūlaṃ phalāt paśyati VidSrk_33.45d *(1063d)
yāvad bhāskarakesarī pravitatajyotiḥsaṭābhāsuro VidSrk_27.7a *(864a)
yāvan na tigmarucimaṇḍalam abhyudaiti VidSrk_36.13b *(1205b)
yāvan na vakragatir añjananīlarocir VidSrk_17.35c *(499c)
yāvan nirvāhayati bhavatī yena vā kenacid vā VidSrk_39.3b *(1306b)
yāvan no sakhi gocaraṃ nayanayor āyāti tāvad drutaṃ VidSrk_21.42a *(676a)
yāval līlāvatīnāṃ na hṛdi dhṛtimuṣo dṛṣṭibāṇāḥ patanti VidSrk_49.40d *(1677d)
yā śrutiḥ śrūyate kvipaḥ VidSrk_41.63b *(1443b)
yāsāṃ chedanam antareṇa patito nāyaṃ kuṭhāras tvayi VidSrk_33.81d *(1099d)
yāsāṃ saty api sadguṇānusaraṇe doṣānurāgaḥ sadā VidSrk_16.1a *(384a)
yā sīmante maṇibhir aruṇaiḥ sā cchavir bandhujīvair VidSrk_11.22c *(287c)
yāḥ kṛcchrād abhilaṅghya lubdhakabhayāt tair eva reṇūtkarair VidSrk_8.7c *(158c)
yāḥ prāṇān varam arpayanti na punaḥ sampūrṇadṛṣṭiṃ priye VidSrk_16.1b *(384b)
yuktaṃ tyajanti madhupāḥ sumanovināśa- VidSrk_33.12a *(1030a)
yuktaṃ mānada mām ananyamanasaṃ vakṣaḥsthalasthāyinīṃ VidSrk_6.35a *(138a)
yugalam agalat tarṣotkarṣe tarūtpalagaurayoḥ VidSrk_19.51a *(609a)
yugaṃ naiva skandhe vahati nitarāṃ yāti dharaṇīṃ VidSrk_49.46c *(1683c)
yuvatiṣu kim apy avyākhyeyaṃ smarasya vijṛmbhitam VidSrk_19.52d *(610d)
yuṣmākaṃ kurutāṃ bhavārtiśamanaṃ netre tanur vā hareḥ VidSrk_6.16d *(119d)
yuṣmābhis tribhir ebhir arpitatanus tvatkīrtir ujjṛmbhiṇī VidSrk_32.22c *(1016c)
yuṣmābhiḥ priyakāminīparigataiḥ sthātavyam asmād iti VidSrk_8.19d *(170d)
yūnor manas tad api vāñchati jetum eva VidSrk_19.48d *(606d)
yūnor mitho 'bhilaṣatoḥ prathamānunītiṃ VidSrk_21.52c *(686c)
ye kāruṇyaparigrahād apaṇitasvārthāḥ parārthān prati VidSrk_42.39a *(1499a)
ye ca dhyānānubandhacchalamukuladṛśā vedhasā naiva dṛṣṭās VidSrk_6.29c *(132c)
ye tanvanti śriyam adhijaṭāmaṇḍalaṃ mālatīnām VidSrk_5.11b *(81b)
ye tāpāt taralena talpaphaṇinā prītapratīpojjhitāḥ VidSrk_6.33b *(136b)
ye tṛṣṇārtair adhikam aniśaṃ bhujyamānāḥ prasannā VidSrk_41.74a *(1454a)
ye te jagati pañcaṣāḥ VidSrk_37.24d *(1236d)
ye dīneṣu kṛpālavaḥ spṛśati yān alpo 'pi na śrīmadaḥ VidSrk_37.26a *(1238a)
ye dṛṣṭāḥ parameśvareṇa bhavatā ruṣṭena tuṣṭena vā VidSrk_41.30d *(1410d)
ye dolākelikārāḥ kim api mṛgadṛśāṃ manyutantucchido ye VidSrk_34.21a *(1145a)
ye dhārāmbuviḍambinaḥ kṣaṇam atho ye tārahāraśriyas VidSrk_29.57c *(953c)
yena draṣṭum ahaṃ kṣame daśa diśas tadvaktramudrāṅkitāḥ VidSrk_23.46d *(797d)
yenākumbhanimagnavanyakariṇāṃ yūthaiḥ payaḥ pīyate VidSrk_33.41d *(1059d)
yenākriyanta sutanoḥ sa kathaṃ vidhātā VidSrk_16.65c *(448c)
yenānarghatayā ca sundaratayā cedaṃ yaśobhis tava VidSrk_32.5c *(999c)
ye nāma kecid iha naḥ prathayanty avajñāṃ VidSrk_50.34a *(1731a)
yenāmī svavaśena dagdhakavayo mathnanti cetāṃsi naḥ VidSrk_50.11d *(1708d)
yenāmbhoruhasaṃnibhasya vadanasyāpāṇḍutā te kṛtā VidSrk_25.16c *(852c)
yenāyaṃ virahī tu vāraṇapatiḥ svāmin sa vindhyo bhavān VidSrk_33.106d *(1124d)
yenāsāv api bhasmalāñchitatanur devaḥ kapālī balāt VidSrk_14.6c *(328c)
yenāsyāḥ paridhānam apy apahṛtaṃ rājñāṃ gurūṇāṃ puraḥ VidSrk_45.15b *(1556b)
ye nidrāṃ nāṭayadbhiḥ śayanaphaṇiphaṇair lakṣitā na śrutāś ca VidSrk_6.29b *(132b)
ye nirdahanti daśanaśvasitāvalokaiḥ VidSrk_18.12a *(546a)
yenedānīṃ malinahṛdayo lakṣyate śītaraśmir VidSrk_38.41c *(1294c)
yenaikena vinā guṇās tṛṇalavaprāyāḥ samastā ime VidSrk_42.5d *(1465d)
yenaivāmbarakhaṇḍena VidSrk_39.27a *(1330a)
yenaiṣa me na gaṇito yudhi candrahāsaḥ VidSrk_45.8d *(1549d)
yenoditena dinam astamitena rātriḥ VidSrk_36.10d *(1202d)
yenoddhāre dharitryāḥ sa jayati vibhutāvighniteccho varāhaḥ VidSrk_6.31d *(134d)
ye pūrvaṃ paripālitāḥ phaladalacchāyādibhiḥ prāṇino VidSrk_33.81a *(1099a)
ye pūrvaṃ yavasūcisūtrasuhṛdo ye ketakāgracchada- VidSrk_29.57a *(953a)
ye prāpte vyasane 'py anākuladhiyaḥ sampatsu naivonnatāḥ VidSrk_37.30a *(1242a)
yeyaṃ mauktikadāmagumphanavidhau yogya-cchaviḥ prāg abhūt VidSrk_29.56b *(952b)
ye yānti duṣṭabuddheḥ paropatāpābhiyogena VidSrk_38.38b *(1291b)
ye rādhāsmṛtisākṣiṇaḥ kamalayā sāsūyam ākīrṇitā VidSrk_6.33c *(136c)
ye 'vasthitāḥ śamaphaleṣu tapovaneṣu VidSrk_48.4d *(1597d)
yeṣām akṣinibhena bhānti bhagavadbhūteśanetrānala- VidSrk_8.20c *(171c)
yeṣām agre pratipad uditā candralekhāpy atanvī VidSrk_18.18d *(552d)
yeṣām ucchalatāṃ javena jhagiti vyūheṣu bhūmībhṛtām VidSrk_4.21c *(50c)
yeṣām unmadajāgarūkaśikhini prasthe namerusthitāḥ VidSrk_47.2c *(1578c)
yeṣām upetya sotkampā VidSrk_16.80c *(463c)
yeṣāṃ kalpamahīruhāṃ marakatavyājena tair arthibhir VidSrk_46.12a *(1574a)
yeṣāṃ guṇamayaṃ janma VidSrk_37.38c *(1250c)
yeṣāṃ dhūmasamūhabaddhavapuṣaḥ sindhor amī bandhavo VidSrk_48.25c *(1618c)
yeṣāṃ vātyāpravitatakuṭīprāṅgaṇāntā babhūvuḥ VidSrk_41.10b *(1390b)
yeṣāṃ veśmasu kambukarparacalattarkudhvanir duḥśravaḥ VidSrk_41.14a *(1394a)
yeṣv abhyāgatakhañjarīṭaśabalās toyāpasārakrama- VidSrk_11.3c *(268c)
ye saṃtāpitanābhipadmamadhavo ye snāpitoraḥsrajo VidSrk_6.33a *(136a)
yair evonnatim āpnuvanti guṇinas tair eva yānty āpadam VidSrk_40.1d *(1333d)
yair nāyaṃ karakuṇḍikodaralaghur dṛṣṭo muner añjalau VidSrk_33.40d *(1058d)
yair vyāvṛtya patadbhir aurvaśikhinas tejojaṭālaṃ vapuḥ VidSrk_6.10c *(113c)
yogyaḥ kaṭhorahṛdayaḥ kusumāyudhaś ca VidSrk_43.4d *(1521d)
yojyate nakhalāṅgalam VidSrk_16.79d *(462d)
yo nīvāratṛṇāgramuṣṭikabalaiḥ saṃvardhitaḥ śaiśave VidSrk_49.52a *(1689a)
yo bimbapratipūraṇāya vidhṛto niṣpīḍya saṃdaṃśikā- VidSrk_4.3c *(32c)
yo bhasmāsītkaṭākṣajvalanakaṇikayā drāg umākāmukasya VidSrk_1.9d *(10d)
yo maurvīkiṇakaitavena sakalakṣmāpālalakṣmībalāt- VidSrk_46.13a *(1575a)
yo yaḥ kṛtto daśamukhabhujas tasya tasyaiva vīryaṃ VidSrk_45.12a *(1553a)
yo vandamānam abhiṣiñcati dharmarājye VidSrk_3.4c *(28c)
yo vidviṣāṃ ca viduṣāṃ ca mṛgīdṛśāṃ ca VidSrk_41.58b *(1438b)
yauvananagarārambhe rāmāhṛdayasthalīṣu kusumeṣoḥ VidSrk_15.5a *(338a)
yauvanaprabhavaṃ tamaḥ VidSrk_49.31b *(1668b)
yauvanaśilpisukalpitanūtanatanuveśma viśati ratināthe VidSrk_16.9a *(392a)
yauvanaṃ calam apāyi śarīraṃ VidSrk_49.49a *(1686a)
raktacchaṭāchuritakesarabhārakāyaḥ VidSrk_33.34b *(1052b)
raktanicolakapihitaṃ dhanur iva jatumudritaṃ vitanoḥ VidSrk_8.21b *(172b)
raktas tvaṃ navapallavair aham api ślāghyaiḥ priyāyā guṇais VidSrk_23.19a *(770a)
raktaḥ karaṃ kirati pāṇḍupayodharāgre VidSrk_29.48a *(944a)
raktāmbhojadhiyā ca locanapuṭaṃ lālāṭam udghāṭayan VidSrk_5.22c *(92c)
raktāśokaṃ praṇayi kucayor mādhavī mūrdhajeṣu VidSrk_8.26b *(177b)
rakṣatu vaḥ stanayugalaṃ harikarikumbhānukāri giriduhituḥ VidSrk_5.2a *(72a)
rakṣatv adrisutā vivāhasamaye prītā ca bhītā ca vaḥ VidSrk_5.32d *(102d)
raghuvaṃśe puraḥsthite VidSrk_50.10b *(1707b)
racanapaṭunā manye dhātrā śaśidravanirmitā VidSrk_16.19b *(402b)
racayatobhayadharmi tavānanaṃ VidSrk_17.40c *(504c)
rajatamayo 'bhiṣekakalaśaḥ kusumāyudhamedinīpateḥ VidSrk_29.34b *(930b)
rajatam iva mṛgākṣyāḥ kalpitāny aṅgakāni VidSrk_22.20d *(719d)
rajanipurandhrirodhratilakas timiradvipayūthakesarī VidSrk_29.34a *(930a)
rajaniviramayāmeṣv ādiśantī ratecchāṃ VidSrk_9.23a *(213a)
rajanyām anyasyāṃ surataparivartād anucitaṃ VidSrk_25.11a *(847a)
rajaḥpātajñānāṃ kumudasumanomaṇḍalabhuvi VidSrk_11.7a *(272a)
rajjukṣeparayonnamadbhujalatāvyaktaikapārśvastanī VidSrk_35.5a *(1152a)
rajjubhir dṛḍhasaṃyatam VidSrk_39.16d *(1319d)
rajjvā diśaḥ pravitatāḥ salilaṃ viṣeṇa VidSrk_33.22a *(1040a)
ratāntaśrāntāyāḥ stanajaghanasaṃdānitadṛśi VidSrk_19.3a *(561a)
ratānte talpasthān harati vanitāpy aṃśukam iti VidSrk_29.9c *(905c)
ratikalahe paripīḍitā prahāraiḥ VidSrk_19.28b *(586b)
ratipatidhanur jyāṭaṅkāro madadvipaḍiṇḍimaḥ VidSrk_19.50a *(608a)
ratibharaparikhedasrastarārthaṃ vadhūnāṃ VidSrk_29.33c *(929c)
ratirasarabhasakacagrahalulitālakavallarīgalitaḥ VidSrk_19.30b *(588b)
ratirutam anukartuṃ rājakīre pravṛtte VidSrk_20.5b *(616b)
rativinimayabhājāṃ kelibhir yāti kālaḥ VidSrk_19.8d *(566d)
ratautsukyāt tāmyattaralamanasoḥ paryavasite VidSrk_20.6c *(617c)
ratnadīpā ivottamāḥ VidSrk_37.18d *(1230d)
ratnākaras tava pitā sthitir ambujeṣu VidSrk_42.56a *(1516a)
ratnāni lipsur iva digbhuvanāntarāle VidSrk_29.38c *(934c)
ratnāny apy avalokitāni bahuśo yuktāni muktāphalaiḥ VidSrk_16.69b *(452b)
ratnair uddyotayasi payasā yad dharitrīṃ pidhatse VidSrk_33.26b *(1044b)
rathasyaikaṃ cakraṃ bhujagayamitāḥ sapta turagā VidSrk_40.4a *(1336a)
rathyākārpaṭikaiḥ paṭaccaraśatasyūtorukanthābala- VidSrk_30.24a *(980a)
rathyāgartavigāhanādbhutakṛtair gāhyaḥ kva ratnākaro VidSrk_50.7c *(1704c)
rathyāgarbheṣu khelārasikaśiśuguṇaṃ tyājayet pūrvakelīr VidSrk_31.6a *(986a)
randhrānveṣiṇi duṣṭadṛṣṭiviṣiṇi svacchāśayadveṣiṇi VidSrk_38.19a *(1272a)
ramaṇapadavī śāraṅgākṣyā saśaṅkitam īkṣitā VidSrk_21.32d *(666d)
ramate tac ca tatraiva VidSrk_17.14c *(478c)
ramayatitarāṃ saṃketasthā tathāpi hi kāminī VidSrk_24.18d *(824d)
rambhe nopari padmayor bisalate nāgrasphuratpallave VidSrk_42.54c *(1514c)
rambhoru kṣipa locanārdham abhito bāṇān vṛthā manmathaḥ VidSrk_16.67a *(450a)
ramyaṃ svādu sugandhi śītalam alaṃ prāptavyam ity āśayā VidSrk_33.45b *(1063b)
rayavigalitatāḍīpatratāḍaṅkam ekam VidSrk_17.60b *(524b)
ravim iva dhṛtāmitābhaṃ kavim iva surasārthaviracitastotram VidSrk_2.5a *(21a)
ravir jānāty eva pratidivasam astādripatanaṃ VidSrk_40.48c *(1380c)
ravir yāty evāntaṃ pratidinam apārasya nabhasaḥ VidSrk_40.4c *(1336c)
raver astamaye yena VidSrk_39.26a *(1329a)
raves tādṛk tejo na hi bhavati kanyāṃ gata iti VidSrk_40.6d *(1338d)
rasavad amṛtaṃ kaḥ saṃdeho madhūny api nānyathā VidSrk_17.65a *(529a)
rahasi kurute vāsoguptau svamadhyakadarthanām VidSrk_15.40c *(373c)
rahasyaṃ sādhūnām anupadi viśuddhaṃ vijayate VidSrk_37.2d *(1214d)
rahasyākhyāyīva mṛśasi mṛdu karṇāntikagataḥ VidSrk_17.51b *(515b)
rahaḥsaṃketastho ghanatamatamaḥpuñjapihita- VidSrk_28.6a *(890a)
rāgaḥ kena tavādhare pramathitaḥ keśeṣu kena srajaḥ VidSrk_24.13b *(819b)
rāgāc cumbitam abhyupetya vadanaṃ pītaṃ ca vaktrāmṛtam VidSrk_19.35b *(593b)
rāgāndhānām ivoccair upahasitam aho mohajālaṃ kapālam VidSrk_48.26d *(1619d)
rājani vidvanmadhye varasuratasamāgame varastrīṇām VidSrk_49.9a *(1646a)
rājanti kāntanakharakṣatayo mṛgākṣyā VidSrk_20.1a *(612a)
rājann idaṃ bahulapakṣadalanmṛgāṅka- VidSrk_32.8c *(1002c)
rājann udāmagaurair ajani ca rajanīvallabhas tvadyaśobhoḥ VidSrk_32.7d *(1001d)
rājan saiva cirantanapraṇayinīśūnye 'pi rājyasthitiḥ VidSrk_41.23d *(1403d)
rājahaṃsa iva śītamayūkhaḥ VidSrk_29.35d *(931d)
rājaṃś citram idaṃ mahat VidSrk_41.39d *(1419d)
rājā tvaṃ vayam apy upāsitaguruprajñābhimānonnatāḥ VidSrk_37.10a *(1222a)
rājāno 'pi karapradāḥ VidSrk_16.80d *(463d)
rājībhir aṅkitam alaktakalohitābhiḥ VidSrk_11.15b *(280b)
rājībhir ābhūmivilambinībhiḥ VidSrk_10.45b *(259b)
rājñā yena salīlam utkalapater lakṣmīḥ punarbhūḥ kṛtā VidSrk_46.14d *(1576d)
rājñāṃ tvaccaraṇāravindam atha ca śrīcandra puṣpanty amūś VidSrk_41.22c *(1402c)
rātrāv atra vivāhamaṇḍapatale pānthaḥ prasupto yuvā VidSrk_49.24b *(1661b)
rātriṃ sarvāṃ hutavahapariṣvaṅgabhājo 'pi manye VidSrk_13.3c *(308c)
rātriḥ kalpaśatāyate bisalatāhāro 'pi bhārāyate VidSrk_22.3d *(702d)
rādhāmādhavayoḥ paraspararahaḥprastāvanāgītayaḥ VidSrk_30.24d *(980d)
rāmaḥ karotu harakārmukam ātatajyam VidSrk_45.10d *(1551d)
rāmaḥ sainyasamanvitaḥ kṛtaśilāsetur yad ambhonidheḥ VidSrk_32.18a *(1012a)
rāmābhiś ciram udyate hṛdi lihann icchām anicchāṃ vahan VidSrk_15.20b *(353b)
rāme rudraśarāsanaṃ tulayati smitvā sthitaṃ pārthivaiḥ VidSrk_45.9a *(1550a)
rāmo nāma kṣitipatir abhūn mānanīyo raghūṇām VidSrk_6.20c *(123c)
rāvaṇo vā yadi kṣamaḥ VidSrk_50.10d *(1707d)
rāhos tu cakrapatito 'stamito 'yam induḥ VidSrk_40.32c *(1364c)
rikto 'si yaj jalada saiva tavonnataśrīḥ VidSrk_33.80d *(1098d)
rītir lakṣmīvatām iyam VidSrk_42.53d *(1513d)
ruciṃ tanvan pīnastani hṛdi tavāyaṃ vilasati VidSrk_16.25d *(408d)
rujantīme bhāsaḥ kirati dahanābhā himaruciḥ VidSrk_23.25b *(776b)
rujām āvirbhāvād anubhavavirodhaḥ śamayati VidSrk_23.34d *(785d)
ruditaṃ vanecarair api vindhyādrinivāsibhis tavāriśiśau VidSrk_41.71a *(1451a)
ruddhāyām api vāci sasmitam idaṃ dagdhānanaṃ jāyate VidSrk_21.61b *(695b)
ruddhe vāyau niṣiddhe tamasi śubhavaśonmīlitālokaśaktiḥ VidSrk_26.1a *(854a)
rudrādes tulanaṃ svakaṇṭhavipinacchedo harer vāsanaṃ VidSrk_45.7a *(1548a)
ruṣaṃ muñcāmuñca priyam anugṛhāṇāyatihitaṃ VidSrk_21.46c *(680c)
rūḍhe rativyatikare karaṇīyaśeṣa- VidSrk_19.2a *(560a)
rūpālokanavismitena calitaṃ mūrdhnā na śāntyā tṛṣaḥ VidSrk_17.50b *(514b)
rekhā kāpi radacchade ca sutanor gātre ca tat kāminīm VidSrk_16.36c *(419c)
reje grahamayīva sā VidSrk_17.43d *(507d)
retaḥśoṇitayor iyaṃ pariṇatir yad varṣma tac cābhavan VidSrk_48.41a *(1634a)
revāvindhyapulīndrapāmaravadhūjhañjhānilapreṣita- VidSrk_50.2c *(1699c)
revāśīkaradhāriṇo 'ndhramuralastrīmānamudrābhido VidSrk_34.4c *(1128c)
re vṛddhagṛdhra kim akāṇḍam iha pravīra VidSrk_45.4a *(1545a)
re sampraty apavitram atra pathikāḥ sārambham ujjṛmbhate VidSrk_8.35c *(186c)
roddhuṃ śikṣitam ādareṇa hasitaṃ maune 'bhiyogaḥ kṛtaḥ VidSrk_21.11b *(645b)
rodhaḥśākhin vitara tad idaṃ dānam evānukūlam VidSrk_33.59b *(1077b)
rodhāṃsi haṃsapadamudritakardamāni VidSrk_11.24d *(289d)
romāñcakañcukatiraskṛtadehayā vā VidSrk_19.38c *(596c)
romāñcamuñcitanugharmakaṇāvalīni VidSrk_19.24b *(582b)
romāñcaṃ vahasi śvasiṣy avirataṃ dhyānaṃ kim apy āśritā VidSrk_25.13a *(849a)
romāñcaḥ katham eṣa devi bhagavan gaṅgāmbhasāṃ śīkarair VidSrk_5.5c *(75c)
romāñcaḥ kiṃ na parvataḥ VidSrk_19.26d *(584d)
romāñcair iva kīlitā calati no dṛṣṭiḥ kapolasthale VidSrk_17.39a *(503a)
romāñco 'pi nirantaraṃ prakaṭitaḥ prītyā na śaityād apām VidSrk_17.50c *(514c)
romāvalī kanakacampakadāmagauryā VidSrk_16.11a *(394a)
romāvalīvipulanālam idaṃ priyāyāḥ VidSrk_16.51b *(434b)
romṇāṃ nṛtyabhuvo vilocanapayaḥpūrābdhicandrodayāḥ VidSrk_50.6c *(1703c)
roṣād vaśīkaraṇam astram upādade yāṃ VidSrk_16.58c *(441c)
lakpāvasānapavanollasitasya sindhor VidSrk_45.4c *(1545c)
lakṣāptir mārgaṇānām abhavad aribale tadyaśas tena labdham VidSrk_46.11b *(1573b)
lakṣmīkaṇṭhahaṭhagrahavyasanitā yāvac ca doṣāṇāṃ hareḥ VidSrk_50.40b *(1737b)
lakṣmīkarāmburuhalālanalālasasya VidSrk_6.18b *(121b)
lakṣmīm asya nirasyato jalanidher jātaṃ kim etāvatā VidSrk_33.37b *(1055b)
lakṣmīm īśvaradurgatavyavahṛtivyastaṃ jagan nirmitam VidSrk_47.4d *(1580d)
lakṣmīvaśīkaraṇacūrṇasahodarāṇi VidSrk_41.11a *(1391a)
lakṣmīsadmasarojareṇusuhṛdaḥ sevāvanamrībhavad- VidSrk_41.36c *(1416c)
lakṣmīṃ tanoti navayauvanasambhṛtaśrīḥ VidSrk_16.11b *(394b)
lakṣmīṃ tṛṇāya mantyante VidSrk_37.19a *(1231a)
lakṣmīṃ prāpya jaḍo 'py asādhur api ca svāṃ yogyatāṃ manyate VidSrk_42.22d *(1482d)
lakṣmīṃ vakṣasi kaustubhastabakini premṇā karoty acyuto VidSrk_16.81a *(464a)
lakṣmīḥ parāpatatu gacchatu vā yatheṣṭam VidSrk_37.3b *(1215b)
lakṣmyāḥ keśaprasavarajasāṃ bindubhiḥ sāndrapātair VidSrk_6.39a *(142a)
lakṣyante bhavanāni jālavivaroddhāntaiḥ pradīpāṃśubhiḥ VidSrk_28.2d *(886d)
lakṣyālakṣyaviśuṣkadīrghavapuṣām ulkāmukhānāṃ mukhaiḥ VidSrk_44.4d *(1531d)
lagnaḥ śṛṅgayuge gṛhī satanayo vṛddhau gurū pārśvayoḥ VidSrk_39.14a *(1317a)
lagnair ballavasūnubhiḥ sarabhasaṃ sambhāvitātmorjitaiḥ VidSrk_6.37b *(140b)
laghīyasī yac ca nidāghaśarvarī VidSrk_40.7b *(1339b)
laghutaram utplavamānāś caranti bījānti kalaviṅkāḥ VidSrk_35.34b *(1181b)
laghuni tṛṇakuṭīre kṣetrakoṇe yavānāṃ VidSrk_12.7a *(299a)
laghvī purā vṛddhimatī ca paścāt VidSrk_38.24b *(1277b)
laṅkāṅkatrikakutpratidhvanighanāḥ paryantayātrājaye VidSrk_46.5c *(1567c)
laṅkeśasya ca laṅghito diśi diśi krūraḥ pratāpānalaḥ VidSrk_45.11d *(1552d)
laṅghyate tamasā punaḥ VidSrk_43.6b *(1523b)
lajjante pramadāḥ parasparam abhiprekṣyārayo bibhyati VidSrk_41.50d *(1430d)
lajjayeva na vardhate VidSrk_4.35d *(64d)
lajjānigūḍhavacaso bata bhoktukāmā VidSrk_39.17c *(1320c)
lajjāmugdhavilocanasmitasudhānirdhautabimbādharaṃ VidSrk_19.43c *(601c)
lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva VidSrk_49.40b *(1677b)
lajje tiṣṭha parāṅmukhī kṣaṇam itas tṛṣṇu puraḥ sthīyatāṃ VidSrk_42.17c *(1477c)
latākuñje yāsām upanadi rataklāntaśabarī- VidSrk_47.12c *(1588c)
latālāsyakrīḍāvidhinibiḍadīkṣāparicayaḥ VidSrk_34.22b *(1146b)
latāṃ puṣpavatīṃ spṛṣṭvā VidSrk_34.3a *(1127a)
labdharatnam iva duḥkhito janaḥ VidSrk_20.4d *(615d)
labdhaḥ kiṃ ca nabhastalāmaradhunīpaṅkeruhair anvayaḥ VidSrk_41.1d *(1381d)
labdhātmasīma kucakuḍmalayugmam asyāḥ VidSrk_15.4d *(337d)
labdhodaye suhṛdi candramasi svavṛddhir VidSrk_29.38a *(934a)
labdhvā dṛpyanty adhikam adhikaṃ bāhavaḥ śiṣyamāṇāḥ VidSrk_45.12b *(1553b)
labdhvā bodhaṃ divasakariṇaḥ kīrṇanakṣatramālaṃ VidSrk_30.19a *(975a)
labhante katham utthānam VidSrk_42.26a *(1486a)
lambapayodharabhārā prāvṛd iyaṃ vṛddhavaniteva VidSrk_10.17b *(231b)
lambamānanayanāmbubindavaḥ kandarāsu gahanāsu bhūbhṛtām VidSrk_41.62a *(1442a)
lalajjihvo vaktrād galitam aparo leḍhu pibataḥ VidSrk_44.11b *(1538b)
lalalabharitamantaḥ kiṃ nu tārkṣyāṇḍakhaṇḍaṃ VidSrk_27.17c *(874c)
lalāṭalekhāśrujalābhiṣiktā VidSrk_18.11b *(545b)
lalāṭasvedāmbhaḥkaṇaparimuṣo vānti marutaḥ VidSrk_34.15d *(1139d)
lalāṭe lāṭīnāṃ luṭhitam alakaṃ tāṇḍavayati VidSrk_34.5d *(1129d)
lalitamadhurās te te bhāvāḥ kṣipanti ca dhīratām VidSrk_23.1d *(752d)
lalitasuratalīlādaivataṃ puṣpacāpaḥ VidSrk_14.10b *(332b)
lasatkāñcīgranthisphuradaruṇaratnāṃśu jaghanaṃ VidSrk_20.19c *(630c)
lasadbhūyobhāvā mṛdur api vimardocitatanuḥ VidSrk_50.19c *(1716c)
lasanto 'ṅke mātuḥ kuvalayadṛśāṃ puṇyasaritāṃ VidSrk_48.28c *(1621c)
lākṣārasadravamucaḥ kucayor upānte VidSrk_20.1b *(612b)
lākṣārāgaṃ harati śikharāj jāhvanīvāri yeṣāṃ VidSrk_5.11a *(81a)
lāṅgūlena gabhastimān valayitaḥ protaḥ śaśī maulinā VidSrk_45.11a *(1552a)
lājasphoṭam amī sphuṭanti maṇayo viśve 'pi hārasrajām VidSrk_22.12d *(711d)
lāñchanapratipādinī VidSrk_38.32d *(1285d)
lābhāya śītasamaye kalim ācaranti VidSrk_39.6d *(1309d)
lālākalpais tridaśakariṇāṃ digvadhūhāsabhūtair VidSrk_11.21a *(286a)
lālākīrṇavidīrṇasṛkkavikacaddaṃṣṭrākarālananaḥ VidSrk_35.16c *(1163c)
lāvaṇyakāntiparipūritadiṅmukhe 'smin VidSrk_16.38a *(421a)
lāvaṇyadraviṇavyayo na gaṇitaḥ kleśo mahān svīkṛtaḥ VidSrk_16.71a *(454a)
lāvaṇyapaṅkapaṭalodgatapadminīti VidSrk_23.37b *(788b)
lāvaṇyapallavāṅgau maṅgalakalaśau stanāv asyāḥ VidSrk_16.9b *(392b)
lāvaṇyavāri valivīci vapus taḍāgam VidSrk_17.11b *(475b)
lāvaṇyasaṃbhāranidhānakumbhe VidSrk_20.2c *(613c)
lāvaṇyasindhur aparaiva hi keyam atra VidSrk_16.43a *(426a)
lāvaṇyasya mahānidhī rasikatāṃ lakṣmīdṛśos tanvatī VidSrk_6.16c *(119c)
lāvaṇyāmṛtapaṅkalepalaḍahacchāyaṃ vapur vartate VidSrk_15.9d *(342d)
lāvaṇyāmṛtabinduvarṣi vadanaṃ tac caivam eṇīdṛśas VidSrk_23.42c *(793c)
lāvaṇyāmṛtasindhusāndralaharīsaṃsiktam asyā vapur VidSrk_15.26a *(359a)
lāvaṇyārdre katham itarathā tatra tasyāṅguīnām VidSrk_17.9c *(473c)
lāvaṇyena pidhīyate 'ṅgatanimā saṃdhāryate jīvitaṃ VidSrk_18.1a *(535a)
likhantīnāṃ patrāṅkuram aniśam asyās tu kucayoś VidSrk_20.23c *(634c)
liptā jarjarakarkarī jatulavair no māṃ tathā bādhate VidSrk_39.4b *(1307b)
limpatīva digaṅganām VidSrk_29.39d *(935d)
limpaty eva madhūkakāntir adharaḥ saṃmugdhalakṣmīmayaḥ VidSrk_15.9b *(342b)
lihanti pratyūṣe virasavirasaṃ mandarucayaḥ VidSrk_12.3d *(295d)
līneva pratibimbiteva likhitevotkīrṇarūpeva ca VidSrk_23.32a *(783a)
līyante kabarīṣu bāndhavajanavyāmohajātaspṛhā VidSrk_16.68c *(451c)
līlātāṇḍavaḍambarair avakiran pānīyapūrṇodaras VidSrk_31.14c *(994c)
līlātāṇḍavitabhruvaḥ smitasudhāprasyandabhājo dalan- VidSrk_23.44a *(795a)
līlātāṇḍavitabhru vibhramavalad vaktraṃ kuraṅgīdṛśā VidSrk_17.4a *(468a)
līlānirjhariṇī manojanṛpater lāvaṇyasindhor iyaṃ VidSrk_16.47c *(430c)
līlāyitaṃ punar amuṣyasamudrapānam VidSrk_40.14d *(1346d)
līlāskhalaccaraṇacārugatāgatāni VidSrk_16.3a *(386a)
līlottaṃsaṃ racayitum alaṃ kanyakāḥ kautukinyaḥ VidSrk_11.21d *(286d)
līlonmūlitanartitapratihatavyāvartitaprerita- VidSrk_49.19c *(1656c)
luṭhati stanamaṇḍale VidSrk_17.15b *(479b)
luṭhanti svacchandaṃ nakharaśikharāc choṭitamṛdaḥ VidSrk_35.15b *(1162b)
lumpanti kīṭakṛmayaḥ paritas tathaiva VidSrk_48.43b *(1636b)
lumpanti daivalikhitāni durakṣarāṇi VidSrk_41.11d *(1391d)
lumpantu stanapatrabhaṅgamakarīḥ saudhāguruśyāmalāḥ VidSrk_21.26d *(660d)
lūtātantuvitānajālakuṭilaṃ cakraṃ karoty adbhutam VidSrk_38.8d *(1261d)
lūtātantuvitānavartulam ito bimbaṃ dadhac cumbati VidSrk_30.3c *(959c)
lūtvā vṛkṣān ahaha dahasi bhrātar aṅgārakāra VidSrk_33.21b *(1039b)
lūnās tilās tadanu śoṣam upāgatās te VidSrk_40.33a *(1365a)
lūne kālāñjanaparicaye śīkaraiḥ kāmam akṣṇor VidSrk_10.47a *(261a)
lekhām anaṅgapuratoraṇakāntibhājam VidSrk_29.7a *(903a)
lokallocanagocaraṃ vrajati sa svargād apūrvo vidhiḥ VidSrk_17.6d *(470d)
lokaḥ stokaraso 'dya na kvacid api svacchandam ānandati VidSrk_8.16d *(167d)
lokān vācayati sma vikramamayīm ākhyāyikām ātmanaḥ VidSrk_46.13c *(1575c)
lokāḥ śokaṃ tyajata na cirasthāyinī dhvāntavṛttir VidSrk_29.3a *(899a)
loke cāndramase vidhuntudaghaṭāvaskandakolāhalaḥ VidSrk_46.8b *(1570b)
lokottaraṃ caritam arpayati pratiṣṭhāṃ VidSrk_40.14a *(1346a)
lokottarāṇāṃ cetāṃsi VidSrk_37.32c *(1244c)
loko dūṣayati prasāritamukhas tubhyaṃ pratiṣṭhe namaḥ VidSrk_50.29d *(1726d)
loko mūka ivāsti māṃ prati punaḥ sarvo janas tapyate VidSrk_49.45b *(1682b)
loko 'yaṃ śithilādaraḥ VidSrk_43.3d *(1520d)
lobhabhramadbhramaravibhramabhṛt kaṭākṣaḥ VidSrk_5.30d *(100d)
lolatkuntalakuṇḍalasya śirasaḥ śobhāṃ sa vo dhūrjaṭiḥ VidSrk_4.23d *(52d)
loladbhūṣaṇakiṅkiṇīkalaravavyāmiśrakaṇṭhasvanam VidSrk_19.23b *(581b)
lolākṣi nirbharam apūri manobhavena VidSrk_16.31b *(414b)
lolālakaṃ taralavīkṣitam āyatākṣyāḥ VidSrk_16.151c *(398c)
lolā śrīḥ śaśabhṛtkalaṅkamalinaḥ krūro maṇigrāmaṇīr VidSrk_33.27a *(1045a)
lolaiḥ kokilamaṇḍalair madhulihāṃ caṃcūryamāṇair gaṇair VidSrk_8.12a *(163a)
lauhaṃ pañjaram asya durnayavato gāḍhaṃ tadā kāraya VidSrk_24.12b *(818b)
vaktuṃ na tv aham utsaheya kṛpaṇaṃ dehīty avadyaṃ vacaḥ VidSrk_48.23d *(1616d)
vaktraśrījitalajjitendumalinaṃ kṛtvā kare kandukaṃ VidSrk_17.53a *(517a)
vaktrasvairapadakramair upagatāḥ kiṃciccalanto gale VidSrk_35.30b *(1177b)
vaktraṃ naiṣa kalānidhir dhavalimā naiṣojjvalā kaumudī VidSrk_2.7a *(23a)
vaktrāmbujaṃ bhujamṛṇālalataṃ priyāyā VidSrk_17.11a *(475a)
vaktre tāmbūlarāgaḥ pṛthukucakalaśe kuṅkumasyānulepaḥ VidSrk_4.38b *(67b)
vaktrendor na haranti bāṣpapayasāṃ dhārā manojñāṃ śriyaṃ VidSrk_18.5a *(539a)
vaktreṣv ekam api svayaṃ sa bhagavāṃs tan me pramāṇaṃ śivaḥ VidSrk_45.5d *(1546d)
vaktrodvāntaviṣānalātibhayadaṃ vandyas tadānīṃ bhavān VidSrk_33.32d *(1050d)
vaktrodvāntas trivalivipine sāraṇīsāmyam eti VidSrk_22.48d *(747d)
vaktrodvāntāḥ patantyaś chimitiśikhiśikhāśreṇayo 'smiñ śivānām VidSrk_44.9c *(1536c)
vakṣaḥsparśair iva śiśiratāṃ yānti nirvāpyamāṇāḥ VidSrk_27.1d *(858d)
vakṣo nidhāya bhujapañjaramadhyavartī VidSrk_17.33c *(497c)
vacanakusumaṃ tenāsmābhis tavādaraḍhaukitam VidSrk_41.38b *(1418b)
vacovṛttir mā bhūd valatu ca navā vaktram abhito VidSrk_21.8a *(642a)
vaco vaidehīti pratidiśam udaśru pralapitam VidSrk_42.12b *(1472b)
vajrād api kaṭhorāṇi VidSrk_37.32a *(1244a)
vajrin vajram idaṃ jahīhi bhagavan īśa triśūlena kiṃ VidSrk_41.33a *(1413a)
vataṃsatrāsārter apasarati mauñjīphaṇipatau VidSrk_4.40b *(69b)
vatsa kṣmādharagahvareṣu vicaraṃś cārapracāre gavāṃ VidSrk_6.41a *(144a)
vatsa naite payodāḥ surapatikariṇo no bakāḥ karṇaśaṅkhāḥ VidSrk_22.5a *(704a)
vatsa svādu phalaṃ prayacchati na me gatvā gṛhāṇa svayam VidSrk_4.30b *(59b)
vatse mādhavi tāta campaka śiśo mākanda kaunti priye VidSrk_41.32a *(1412a)
vadata viditajambūdvīpasaṃvṛttavārtāṃ VidSrk_33.36a *(1054a)
vadati bahuśo gacchāmīti prayatnadhṛtāpy aho VidSrk_24.18c *(824c)
vadatu yad ihānyat svādu syāt priyādaśanacchadāt VidSrk_17.65d *(529d)
vada suvadane lajjāmūkā bhavantu śikhaṇḍinaḥ VidSrk_21.50c *(684c)
vadhūvaktraṃ vrīḍābharanamitam antarvihasitaṃ VidSrk_20.11c *(622c)
vadho nirīkṣya kṣaṇabaddhalakṣyaḥ VidSrk_35.8b *(1155b)
vanamānuṣīṣu hastaṃ phalahastāsu prasārayati VidSrk_41.71b *(1451b)
vanānām ābhoge kusumavati puṣpoccayaparo VidSrk_34.10c *(1134c)
vane puṣpakalākīrṇaḥ VidSrk_38.2c *(1255c)
vane vītāmodaṃ badaram arasatvaṃ kalayati VidSrk_13.17d *(322d)
vandāmahe makaraketanadevadīkṣām VidSrk_14.11d *(333d)
vandāmahe suratavibhramaceṣṭitāni VidSrk_19.24d *(582d)
vandārutridaśaugharatnamukuṭodbhūtaprabhāpallava- VidSrk_1.14c *(15c)
vande devam anaṅgam eva ramaṇīnetrotpalacchadmanā VidSrk_14.6a *(328a)
vande nanditanīlakaṇṭhapariṣadvyaktarddhi vaḥ krīḍitam VidSrk_5.3d *(73d)
vande nandimahokṣatārkṣyapariṣannānāṅkam ekaṃ vapuḥ VidSrk_49.2d *(1639d)
vande bhujabhramitamandaramathyamāna- VidSrk_6.14a *(117a)
vandyaṃ tajjaṭharaṃ sa mīnamakaragrāhāvalis toyadhiḥ VidSrk_36.8c *(1200c)
vandyaṃ nindati yac ca manmatham asau bhaṅktvāgrahastāṅurīḥ VidSrk_18.7b *(541b)
vandyān nindati duḥkhitān upahasaty ābādhate bāndhavān VidSrk_38.21a *(1274a)
vapur magnagrīvo ḍamaritaśirāḥ paśyati diśaḥ VidSrk_27.14d *(871d)
vapur muñcad bālyaṃ kim api kamanīyaṃ mṛgadṛśaḥ VidSrk_15.18d *(351d)
vapuḥprādurbhāvād anumitam idaṃ janmani purā VidSrk_4.7a *(36a)
vapuḥ śāraṅgākṣyās tad aviralaromāñcanicayaṃ VidSrk_18.8a *(542a)
vamatīva śanair eṣa VidSrk_26.2c *(855c)
vayam akuśalāḥ karṇopānte niveśayituṃ mukhaṃ VidSrk_42.10a *(1470a)
vayaṃ tattvānveṣān madhukara hatās tvaṃ khalu kṛtī VidSrk_17.51d *(515d)
vayaṃ vāyasavṛttayaḥ VidSrk_39.28d *(1331d)
vayaṃ vītavrīḍāḥ śuka iva paṭhāmaḥ param amī VidSrk_48.21d *(1614d)
varadakarasarojasyandamānāmṛtaugha- VidSrk_2.2a *(18a)
varam ākṣīṇataivāstu VidSrk_38.32a *(1285a)
varaṃ mṛto na tu kṣudras VidSrk_39.20a *(1323a)
varaṃ śūnyā śālā na ca punar ayaṃ duṣṭavṛṣabhaḥ VidSrk_49.46d *(1683d)
varāṭīśubhrāyāḥ śapharasaraṇer ebhir upari VidSrk_10.41b *(255b)
varāhān ākṣeptuṃ kalamakavalaprītyabhimukhān VidSrk_11.20a *(285a)
vartiṣṇor mṛgacakṣuṣo vijayate dvaividhyamugdho rasaḥ VidSrk_15.11d *(344d)
vardhate 'nyasya vāritaḥ VidSrk_37.16d *(1228d)
vardhanamukhāsikāyām udarapiśācaḥ kim icchakām icchan VidSrk_39.19a *(1322a)
vardhante ca vivardhayanti ca muhus te 'mī smaraṃ vāsarāḥ VidSrk_8.10d *(161d)
varṣāsambhṛtapītisāram avaśaṃ stabdhāṅghrihastadvayaṃ VidSrk_41.21a *(1401a)
varṣāḥ kardamahetavaḥ pratidinaṃ tāpasya mūlaṃ śarad VidSrk_49.30a *(1667a)
varṣe 'muṣmin pratinṛpayaśaḥpūragaure parīkṣā- VidSrk_41.3c *(1383c)
valatu taralā dṛṣṭā dṛṣṭiḥ khalā sakhi mekhalā VidSrk_21.2a *(636a)
valayitam iva nālaṃ locanendīvarasya VidSrk_17.60d *(524d)
valitanayano mandaṃ mandaṃ padaṃ nidadhad bakaḥ VidSrk_35.17b *(1164b)
valitamanasor apy anyonyaṃ samāvṛtabhāvayoḥ VidSrk_19.42a *(600a)
valībhaṅgābhogeṣv alakapatitākīrṇakusumaḥ VidSrk_20.3c *(614c)
valgatturaṅgakhuracūrṇitapadmarāga- VidSrk_27.22c *(879c)
valmīkān upagūhati praśithilaṃ jvālābhir udbalvajān VidSrk_9.17b *(207b)
vaśikahṛdayavṛtter luptasāraśriyaś ca VidSrk_33.102d *(1120d)
vasantam utsārya vijṛmbhitaśriyaḥ VidSrk_38.28b *(1281b)
vasiṃ dūreṇa te 'rayaḥ VidSrk_41.49d *(1429d)
vasudhaiva kuṭumbakam VidSrk_37.29d *(1241d)
vasumati vasumati bandhau dhanalavalobhena ye niṣīdanti VidSrk_42.35a *(1495a)
vastutvam ubhayor api VidSrk_50.16d *(1713d)
vastupālanapaṇḍitaḥ VidSrk_37.14d *(1226d)
vastūni vikretum ihāgatas tvam VidSrk_33.15b *(1033b)
vaste 'ndhakārakambalam amaraśayane dinādhvanyaḥ VidSrk_27.26b *(883b)
vastraprotadurantanūpuramukhāḥ saṃyamya nīvīmaṇīn VidSrk_24.23a *(829a)
vahati tu dhuraṃ dhuryo dhairyād anuddhatakandharo VidSrk_40.20c *(1352c)
vahati na puraḥ kaścit paścān na ko 'py anuyāti māṃ VidSrk_50.32a *(1729a)
vahati nikaṭe kālasrotaḥ samastabhayāvahaṃ VidSrk_48.29a *(1622a)
vahati lalitamandaḥ kāminīmānabandhaṃ VidSrk_34.6a *(1130a)
vahati vikalaḥ kāyo mohaṃ na muñcate cetanām VidSrk_23.4b *(755b)
vahati sakhi bhujaṅgībhuktaśeṣaḥ samīraḥ VidSrk_34.20d *(1144d)
vahati hṛdayacauraṃ kuṅkumanyāsagauraṃ VidSrk_17.60c *(524c)
vahnir nīḍikiliñjasaṃcayasamutsiktaś caran kānane VidSrk_9.17c *(207c)
vahnir manye himajalamiṣāt saṃśritaḥ kiṃśukeṣu VidSrk_8.25a *(176a)
vaṃśe tasya babhūvur adbhutaguṇā dhārādharitrībhujaḥ VidSrk_46.7d *(1569d)
vākpratyaṃśaniveśitākhilajagattattvā kavīnāṃ kalā VidSrk_50.7b *(1704b)
vāgarthau ca tulādhṛtāv iva tathāpy asmin nibandhān ayaṃ VidSrk_50.29c *(1726c)
vāg aspaṣṭā ślathaṃ vāso VidSrk_25.10c *(846c)
vāg yātā caturānanasya vadanaṃ lakṣmīr murārer uraḥ VidSrk_32.11c *(1005c)
vācaṃ vinābhyupagamaḥ kathito mṛgākṣyā VidSrk_19.29d *(587d)
vācaḥ krakacakarkaśāḥ VidSrk_38.47d *(1300d)
vācaḥ śaktidharasya śaiśavakalāḥ kurvantu vo maṅgalam VidSrk_5.25d *(95d)
vāco 'ntaḥ spuritā bahir vikṛtibhir vyaktā hareḥ pāntu vaḥ VidSrk_6.12d *(115d)
vācyaḥ kiṃ mahimāpi yasya hi kila dvīpaṃ mahīti śrutiḥ VidSrk_36.4b *(1196b)
vāñchāmātraparigrahaḥ pikavadhūkaṇṭhodare pañcamaḥ VidSrk_8.15b *(166b)
vāñchāmātraparigrahāṇy api vayaṃ tyaktuṃ na tāni kṣamāḥ VidSrk_48.11d *(1604d)
vātāpitāpanamuneḥ kalaśāt prasūtir VidSrk_40.14c *(1346c)
vātāyane kampam upaiti bhītaḥ VidSrk_26.4d *(857d)
vātā vānti navīnakokilavadhūhūṃkāravācālitāḥ VidSrk_34.4d *(1128d)
vātāḥ śīkariṇo 'pi lakṣmaṇa dṛḍhaṃ saṃtāpayanty eva mām VidSrk_47.10b *(1586b)
vāti vātaḥ śanaiḥ śanaiḥ VidSrk_34.3d *(1127d)
vāti vyastalavaṅgalodhralavalīkuñjaḥ karañjadrumān VidSrk_34.8a *(1132a)
vāte vāti prakāmaṃ himakaṇini kaṇan koṇataḥ koṇam eti VidSrk_39.2d *(1305d)
vātaiḥ śīkarabandhubhiḥ śrutisukhair haṃsāvalīnisvanaiḥ VidSrk_49.20a *(1657a)
vātodastaiḥ śaśadharakalākomalair indratūlair VidSrk_11.21c *(286c)
vātyāsaṃvegaviṣvagvitatavalayitasphītadhūmyāprakāśaṃ VidSrk_28.9c *(893c)
vādya śvo bhavitā samāgama iti prītyā pramodaś ca yaḥ VidSrk_49.17b *(1654b)
vānīraprasavair nikuñjasaritām āsaktavāsaṃ payaḥ VidSrk_10.1a *(215a)
vānti svairaṃ samīrāḥ smaravijayamahāsākṣiṇo dākṣiṇātyāḥ VidSrk_34.21d *(1145d)
vānti svairaṃ sarasi sarasi kroḍadaṃṣṭrāvimarda- VidSrk_34.17c *(1141c)
vāntena kāntipayasā dhusṛṇāruṇena VidSrk_3.4b *(28b)
vāpīva tanvaṅgi taraṅgitāsi VidSrk_16.30d *(413d)
vāpīṃ snātum ito gatāsi na punas tasyādhamasyāntikam VidSrk_25.1d *(837d)
vāpyo danturitodarāḥ kamalinīpatrāṅkuragranthibhiś VidSrk_8.22a *(173a)
vāmadakṣiṇayoḥ samā VidSrk_37.20d *(1232d)
vāmabhruvām upari saspṛhatām atanvīm VidSrk_43.4b *(1521b)
vāmabhruvāṃ mṛdu ca mañju ca bhāṣitāni VidSrk_16.3c *(386c)
vāmabhruvāṃ vadanam eva hi rājadhānī VidSrk_16.37b *(420b)
vāmāṅgaṃ pṛthulastanastabakitaṃ yāvad bhavānīpater VidSrk_50.40a *(1737a)
vāmāḥ kaṇṭhagraham aśithilaṃ preyasām ādriyante VidSrk_12.1d *(293d)
vāme vidhau vada kathaṃ vyasanasya śāntiḥ VidSrk_40.19d *(1351d)
vāyur vyastaśaṇas tuṣārakaṇavān abhyeti kampapradaḥ VidSrk_13.10c *(315c)
vāyuḥ saṃcāriṇa iva likhaty ānane digvadhūnāṃ VidSrk_9.6c *(196c)
vāraṃ vāram anekadhā sakhi mayā cūtadrumāṇāṃ vane VidSrk_15.17a *(350a)
vāraṃvāram alīka eva hi bhavān kiṃ vyāhṛtair gamyatām VidSrk_22.33a *(732a)
vāraṃ vāram udaṅghrilaṅghanaghanapreṅkhannakhakṣuṇṇayoḥ VidSrk_35.24c *(1171c)
vāraṃ vāraṃ tirayati dṛśor udgamaṃ bāṣpapūras VidSrk_23.2a *(753a)
vāraṃ vāraṃ tuṣārānilatulitapalāloṣmaṇāṃ pāmarāṇāṃ VidSrk_13.13a *(318a)
vārāṃ pūraḥ katham aparathā sphāranetrapraṇālī- VidSrk_22.48c *(747c)
vārāṃ pūrṇā iva sacakitā vārapārīṇadṛṣṭer VidSrk_13.4c *(309c)
vāriṇīva maline yamunāyāḥ VidSrk_29.35b *(931b)
vāryante yadi cāpsaraḥpariṣadā te cāmarāḍambarair VidSrk_41.8c *(1388c)
vālmīkivāgamṛtakūpanipātalakṣmīm VidSrk_50.5c *(1702c)
vālmīker mukulīkṛtaiva kavitā kaḥ stotum asty ādaro VidSrk_50.39a *(1736a)
vāsayanti karadvayam VidSrk_37.20b *(1232b)
vāsaś ca kīrṇapaṭakhaṇḍanibaddhakanthā VidSrk_48.40c *(1633c)
vāsaś carma vibhūṣaṇaṃ śavaśiro bhikṣāṇatenāśanaṃ VidSrk_40.18a *(1350a)
vāsaś ca ślathamekhalāguṇadhṛtaṃ kiṃcin nitambe sthitam VidSrk_19.14b *(572b)
vāsasāpi na yogo 'sti VidSrk_38.9c *(1262c)
vāsaḥ saṃvṛtam eva kiṃ tu jahati prāṇeśvaraṃ nābalāḥ VidSrk_30.9b *(965b)
vāso nālpatapaḥphalaṃ yad aparaṃ doṣo 'yam eko mahān VidSrk_33.2b *(1020b)
vāso valkalam āstaraḥ kisalayāny okas tarūṇāṃ talaṃ VidSrk_48.5a *(1598a)
vāstavyo haramūrdhni sarvabhuvanadhvāntaughamuṣṭiṃdhayaḥ VidSrk_29.40b *(936b)
vāhavyūhakhurāgraṭaṅkavihatikṣuṇṇakṣamājanmabhir VidSrk_41.67a *(1447a)
vikāraḥ ko 'py antar jaḍayati ca tāpaṃ ca kurute VidSrk_17.21d *(485d)
vikāro nāsty eva kvacid api na bhagnāḥ prakṛtayaḥ VidSrk_41.7b *(1387b)
vikāsayati locane spṛśati pāṇinākuñcite VidSrk_35.32a *(1179a)
vikira nayane mandacchāyaṃ bhavatv asitotpalaṃ VidSrk_21.50a *(684a)
vikīrṇavispaṣṭamarīcikesaraḥ VidSrk_29.50b *(946b)
vikretuṃ vā tvam abhilaṣitaḥ kena deśāntare 'smin VidSrk_33.5b *(1023b)
vikṣiptau tāvad aṅghrī pathi pathikajanair lambhitā tāvad āśā VidSrk_10.49b *(263b)
vikṣepād dakṣiṇasya pracalitavalayāsphālakolāhalāni VidSrk_17.67b *(531b)
vigarjām unmuñca tyaja taralatām arṇava manāg VidSrk_33.104a *(1122a)
vigalati rajanī na saṃgamāśā VidSrk_22.24c *(723c)
vigalitatanur lekhāśeṣaḥ kathaṃ ca niśākaraḥ VidSrk_16.19d *(402d)
viṅkhanti kramadolitobhayabhujaṃ yan nāma vāmabhruvaḥ VidSrk_17.58b *(522b)
viṅkhollekhavisarpiṇi kṣitirajaḥpūre viyac cumbati VidSrk_41.1b *(1381b)
vicintyamāno hi karoti vismayaṃ VidSrk_37.22a *(1234a)
vicintya yeṣāṃ caritaṃ surārayaḥ VidSrk_6.27c *(130c)
vicchidyamānakusumāsu janikrameṇa VidSrk_35.37c *(1184c)
vicchinne smaratalpakalpanavidhicchedopayoge 'dhunā VidSrk_24.2c *(808c)
vijñātaṃ sa jaṭāyur eṣa jarasā kliṣṭo vadhaṃ vāñchati VidSrk_45.19d *(1560d)
viṭapini śiśiracchāye kṣaṇam iha viśramya gamyatāṃ pathikāḥ VidSrk_24.5a *(811a)
viṭārpitāny ārdranakhakṣatāni VidSrk_20.2b *(613b)
vitatakare 'py anurāgiṇi mitre koṣaṃ sadaiva mudrayataḥ VidSrk_49.6a *(1643a)
vitarati ghanasārāmodam antar dhunāno VidSrk_34.6c *(1130c)
vitara dayite hāsajyotsnāṃ nimīlatu paṅkajam VidSrk_21.50b *(684b)
vitānaṃ ca virūkṣaṇam VidSrk_33.78b *(1096b)
vidadhati dhaniṣu na daintyaṃ te kila paśavo vayaṃ sudhiyaḥ VidSrk_42.34b *(1494b)
vidadhati na ced utkaṇṭhārdraṃ śaran maṇinūpura- VidSrk_11.5c *(270c)
vidalanti meṣatarṇakapucchacchavikeśarāḥ sūcyaḥ VidSrk_10.34b *(248b)
vidūram avalokayaty atisamīpasaṃsthaṃ punaḥ VidSrk_35.32b *(1179b)
vidūrād abhyastair viyati bahuśo maṇḍalaśatair VidSrk_44.10a *(1537a)
viddhā eva na cedṛśaḥ parikarasyaivaṃvidhā vedanā VidSrk_23.18d *(769d)
vidmo na hanta divasāḥ kasya kim ete kariṣyanti VidSrk_33.48b *(1066b)
vidyate sa na hi kaścid upāyaḥ VidSrk_49.21a *(1658a)
vidyākaraḥ sukṛtikaṇṭhavibhūṣaṇāya VidSrk_50.41d *(1738d)
vidyālate tapasvini vikasitasitakusumavākyasampanne VidSrk_42.19a *(1479a)
vidyāvadhūm apariṇīya kulānurūpāṃ VidSrk_50.33a *(1730a)
vidyāvān api janmavān api tathā yukto 'pi cānyair guṇair VidSrk_42.22a *(1482a)
vidyutpātamuhūrtadṛṣṭakakubhaḥ suptendutārāgrahāḥ VidSrk_10.6b *(220b)
vidyutpuñjanikāśakeśanayanabhrūśmaśrujālair nabho VidSrk_44.4c *(1531c)
vidyutprāyalalāṭalocanapuṭajyotirvimiśratviṣaḥ VidSrk_4.15b *(44b)
vidyuddīdhitibhedabhīṣaṇatamaḥstomāntarāḥ saṃtata- VidSrk_10.38a *(252a)
vidyullatābhir abhitarjaya nāma bhūyaḥ VidSrk_33.70b *(1088b)
vidrāti sphuradāśuśukṣaṇikaṇaklānte śakunteśvare VidSrk_4.2b *(31b)
vidveṣānugamād anarjitakṛpo rūkṣo jano vartate VidSrk_42.39c *(1499c)
vidhatte sollekhaṃ katarad iha nāṅgaṃ taruṇimā VidSrk_15.3a *(336a)
vidhāyāpūrvapūrṇendum VidSrk_16.14a *(397a)
vidhipariṇataṃ yasmāt sarvo janaḥ sukham aśnute VidSrk_21.60b *(694b)
vidhir vandyaḥ so 'pi pratiniyatakarmaikaphaladaḥ VidSrk_49.36b *(1673b)
vidhir vāmārambhas tad api ca mano vāñchati sukham VidSrk_42.43d *(1503d)
vidhiḥ satyaṃ satyaṃ sadṛśaviniyogeṣv akuśalaḥ VidSrk_42.45d *(1505d)
vidhīyate guṇair eva VidSrk_37.4c *(1216c)
vidhur uttāna ivāsti kūrmarājaḥ VidSrk_30.22d *(978d)
vidhuvati garutaṃ rutaṃ vidhatte VidSrk_33.65c *(1083c)
vidhehi bhrūlīlāṃ smaratu dhanuṣaḥ pañcaviśikhaḥ VidSrk_22.31b *(730b)
vidhau vakre mūrdhni sthitavati vayaṃ ke punar amī VidSrk_40.12d *(1344d)
vidhvastā mṛgapakṣiṇo vidhuratāṃ nītāḥ sthalīdevatā VidSrk_33.96a *(1114a)
vinayalalitabhāve dveṣaraktā ca buddhiḥ VidSrk_38.50b *(1303b)
vinayavāritavṛttir atas tayā VidSrk_17.41c *(505c)
vinā tantraṃ mantraṃ ratiramaṇamṛtyuṃjayavidhiḥ VidSrk_9.22d *(212d)
vināpy aiśvaryeṇa sphurati mahatāṃ maṇḍanam idam VidSrk_37.31d *(1243d)
vinidrāyāḥ paścād anavaratabāṣpāmbunivahāḥ VidSrk_18.8d *(542d)
vinimīlanaduḥsthitaḥ VidSrk_16.14d *(397d)
vinirgataḥ siṃha ivodayācalād VidSrk_29.50c *(946c)
vinihitakucakumbhā pṛṣṭhato yan mṛgākṣī VidSrk_17.31b *(495b)
vinīta iva nīcakaiś carati tatra śāntoddhavaḥ VidSrk_38.39d *(1292d)
vinīto 'yaṃ veśaḥ śamam iva nadīnāṃ kathayati VidSrk_33.93b *(1111b)
vindhyaskandheṣu dhātudravaracitakucaprāntapatrāṅkurāṇi VidSrk_41.25c *(1405c)
vindhyādrimahāliṅgaṃ snapayati paryanyadhārmikaḥ śucibhiḥ VidSrk_10.42a *(256a)
vinyastātmapadapramāṇakam idaṃ bhūmītalaṃ jñāyate VidSrk_28.4c *(888c)
vinyasyāñjanadigdhalocanajalaiḥ kiṃ glānim ānīyate VidSrk_21.17b *(651b)
vinyasyānanam āyatākṣi sukṛtī ko 'yaṃ tvayā smaryate VidSrk_22.34d *(733d)
vipadaḥ pratibhānti naḥ VidSrk_42.16b *(1476b)
vipadi dhairyam athābhyudaye kṣamā VidSrk_37.13a *(1225a)
vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ VidSrk_37.1c *(1213c)
vibhavatvaṃ virājate VidSrk_49.22b *(1659b)
vibhavas tasya taddoṣa- VidSrk_39.21c *(1324c)
vibhindann udyānāny atanumakarandadravahara- VidSrk_34.22c *(1146c)
vibhinne sampanne ghanatimirasaṃketagahane VidSrk_20.6b *(617b)
vimarde virasāni ca VidSrk_38.34b *(1287b)
vimuñca kāñcīmaṇayo raṇanti VidSrk_19.13d *(571d)
vimūḍhasyeva me matiḥ VidSrk_39.29d *(1332d)
viyati vidhṛtaikāṅghris tiryagvivartitakandharo VidSrk_35.17c *(1164c)
viyati viracayantaś candrikāṃ dugdhamugdhāṃ VidSrk_17.57c *(521c)
viyati visarpatīva kumudeṣu bahūbhavatīva yoṣitāṃ VidSrk_29.46a *(942a)
viyad iva cālikadaghnaṃ muṣṭigrāhyaṃ tamaḥ kurute VidSrk_28.11b *(895b)
viyoge ko bhedas tyajati na jano yat svayam imān VidSrk_48.24b *(1617b)
viyoge tanvaṅgyāḥ kalayati sa evāyam adhunā VidSrk_23.16c *(767c)
viratacaritatārasphāranetraṃ yad asyāś VidSrk_17.7c *(471c)
viramati mahākalpe nābhīpathaikaniketanaṃ VidSrk_6.4a *(107a)
viramanti tathā tathā VidSrk_37.28d *(1240d)
virama varaṃ bhramarahite na phalasi bhuktiṃ ca muktiṃ ca VidSrk_42.19b *(1479b)
viralaviralair antaḥpatrair manāṅ militaṃ tataḥ VidSrk_27.24b *(881b)
virahavidhurakokadvandvabandhur vibhindan VidSrk_30.23c *(979c)
virahavidhuritānāṃ jīvitatrāṇahetor bhavati hariṇalakṣmā yena tejodari VidSrk_23.49b *(800b)
virājacchuddhāntas tvam ahimakaraprauḍhamahimā VidSrk_41.80b *(1460b)
virājate pañcaśarasya naur iva VidSrk_20.12d *(623d)
virūpākṣasya jayinīs VidSrk_16.12c *(395c)
vilayanam atha prāptā rāgānaloṣmabhir ity aho VidSrk_19.53c *(611c)
vilasatkareṇugahanaṃ samprati samam āvayor bhavanam VidSrk_49.7b *(1644b)
vilāsamasṛṇollasanmusalaloladoḥkandalī- VidSrk_35.31a *(1178a)
vilimpaty etasmin malayajarasādreṇa mahasā VidSrk_18.3a *(537a)
vilīyenduḥ sākṣād amṛtarasavāpī yadi bhavet VidSrk_23.21a *(772a)
vilumpanti svedādhikam amṛtahṛdyaṃ madhulihaḥ VidSrk_33.49d *(1067d)
vilokabhrūvallīcalanalayalolaṃ ca nayanaṃ VidSrk_15.43c *(376c)
vilokya jāmātaram eṣa dīpo VidSrk_26.4c *(857c)
vilokyāśleṣād apy avahita ivāmīlya nayane VidSrk_19.39c *(597c)
vilocanaṃ calati tava prasīdataḥ VidSrk_41.70b *(1450b)
viviktav ānatāv eva VidSrk_43.10c *(1527c)
vivṛtavilasadvāmāpāṅgastanārdhakapolayā VidSrk_17.45c *(509c)
vivekapradhvaṃsād upacitamahāmohagahano VidSrk_17.21c *(485c)
vivekaḥ kiṃ so 'pi svarasavalitā yatra na kṛpā VidSrk_48.36a *(1629a)
vivekād asmābhiḥ paramapuruṣābhyāsarasikaiḥ VidSrk_23.29a *(780a)
viśaṅkitānyonyabhayaṃ sudūrān VidSrk_38.42c *(1295c)
viśati valitaśṛṅgaḥ pāmarāgāram ukṣā VidSrk_35.29d *(1176d)
viśadayasi na keśān ākulagranthibandhān VidSrk_22.532b *(751b)
viśantīnāṃ snātuṃ jaghanapariveśair mṛgadṛśāṃ VidSrk_31.10a *(990a)
viśantyās tāruṇyaṃ ghusṛṇaghanalāvaṇyapayasi VidSrk_15.8c *(341c)
viśālaḥ śyāmāyāḥ skhalitaghananīlāṃśukavṛtiḥ VidSrk_17.8c *(472c)
viśikhaniśātaśileva manmathasya VidSrk_29.37d *(933d)
viśuddhoktiḥ śūraḥ prakṛtisubhagā bhāravagiras VidSrk_50.1c *(1698c)
viśeṣās te mugdhe dadhatu kṛtināṃ cetasi padam VidSrk_22.31d *(730d)
viśrambhāspadam adbhutaṃ kim api tat kānteti tattvāntaram VidSrk_16.52d *(435d)
viśrāntapatraracanau ca kutaḥ kapolau VidSrk_22.23b *(722b)
viśrāntiṃ nūpure yāte VidSrk_19.34a *(592a)
viśrānteṣu pathiṣv ahaḥpariṇatau dhvānte samutsarpati VidSrk_22.29b *(728b)
viśrānto rasabhāgastimitayati yathā gabhīrimā ko 'pi VidSrk_50.37b *(1734b)
viśrāmadruma kathyatāṃ tava vipatkāle kva te sāmpratam VidSrk_33.81b *(1099b)
viśrāmyanti tava smarajvaraharāḥ kandarpakeliśriyaḥ VidSrk_19.9d *(567d)
viśleṣo janitaḥ priyair api janair ujjṛmbhitaṃ nālikair VidSrk_9.1a *(191a)
viśvaśvitramataṅginīghanarasasyandiny amandadhvanir VidSrk_49.26c *(1663c)
viśvaṃ dhinoti jaladaḥ pratyupakāraspṛhārahitaḥ VidSrk_33.76b *(1094b)
viśvaṃ srakṣyati rakṣati kṣitim apām īśiṣyate śiṣyate VidSrk_4.25c *(54c)
viśveneva tamomayo nidhir apām ahnāya phenāyate VidSrk_29.14d *(910d)
viśvopakārajananīvyavasāyasiddhim VidSrk_36.15c *(1207c)
viṣam upahitaṃ cintāvyājān manasy api kāminām VidSrk_17.66c *(530c)
viṣayavirahaglāniḥ śāntā gatā malinātha dhīḥ VidSrk_48.22b *(1615b)
viṣayasaritas tīrṇāḥ kāmaṃ rujo 'py avadhīritā VidSrk_48.22a *(1615a)
viṣaṃ candrālokaḥ kumudavanavāto hutavahaḥ VidSrk_18.20a *(554a)
viṣaṃ mahāher iva yasya durvacaḥ VidSrk_38.5c *(1258c)
viṣādaḥ ko 'smākaṃ na hi na vayam apy atra gaminaḥ VidSrk_49.39b *(1676b)
viṣeṇāghūrṇantī kim api na sakhīyaṃ gaṇayati VidSrk_21.15d *(649d)
viṣṇur babhāra bhagavān akhilāṃ dharitrīṃ VidSrk_36.3a *(1195a)
viṣṇo tvaṃ ca vimuñca cakram amarāḥ sarve tyajantv āyudham VidSrk_41.33b *(1413b)
viṣṇor dānavavāhinīpramathaneṣṭyāpūraṇāyādarād VidSrk_6.8a *(111a)
viṣṇor māyāsahasrasya VidSrk_49.58c *(1695c)
viṣṇoḥ padaṃ prathamam agrakarair vyanakti VidSrk_29.28d *(924d)
viṣvaṅ murmuranarma bibhrati pathāṃ garbheṣv adabhrāḥ paṭu- VidSrk_31.11a *(991a)
visāriṇā saccaritena sajjanaḥ VidSrk_37.22b *(1234b)
visṛjati himagarbhair agnim induḥ karāgrais VidSrk_23.23c *(774c)
vistāro yadi nedṛśo na yadi tad gāmbhīryam ambhonidher VidSrk_36.18a *(1210a)
visphārāgrās taralataralair aṃśubhir visphurantas VidSrk_23.45a *(796a)
visphārāyataśālini pratiphaṇaṃ phelāmbhasi bhraśyati VidSrk_41.45b *(1425b)
visrabdhaṃ hasitaṃ kapolaphalake vaidagdhyavakraṃ vacaḥ VidSrk_15.25b *(358b)
visrambhaikarasaprasādamadhurā yatra pravṛttāḥ kathās VidSrk_21.57c *(691c)
visraṃ vapuḥ paravadhapravaṇaṃ ca karma VidSrk_33.73a *(1091a)
vihāya tasyā bhayataḥ śanaiḥ śanaiḥ VidSrk_34.7b *(1131b)
vihāraḥ kaṇṭhadeśas te VidSrk_25.4a *(840a)
vihārārivadhūs tava VidSrk_41.42d *(1422d)
vīkṣante mihirāṃśumāṃsalarucaḥ kṣiptāḥ pratidveṣiṇaḥ VidSrk_41.34b *(1414b)
vīraprasūr jayati bhārgavareṇukaiva VidSrk_45.8a *(1549a)
vīraśrīr iva yasya vakṣasi jagadvīrasya viśrāmyatu VidSrk_45.21d *(1562d)
vīrunnīḍakapotakūjitam anukrandanty adhaḥ kukkubhāḥ VidSrk_31.7d *(987d)
vṛkṣāgram āruhya tataḥ krameṇa VidSrk_35.9b *(1156b)
vṛtaḥ śoṇāśokastabakam amitābhaḥ praminute VidSrk_2.8b *(24b)
vṛttir guṇān khalatayā malinīkaroti VidSrk_38.18b *(1271b)
vṛthājvalitakopāgneḥ VidSrk_38.44a *(1297a)
vṛthonmeṣaṃ cakṣur muhur upadadhānaḥ pathi pathi VidSrk_28.6b *(890b)
vṛddhatvaṃ varayoṣito 'nayad iti trāsākulasvāntayā VidSrk_1.13b *(14b)
vṛddhastrīvacanāt priye vinihitaḥ puṣpāñjaliḥ pātu vaḥ VidSrk_5.18d *(88d)
vṛnte karkaśakīrapicchaharibhiḥ sthūlaiḥ phalair bandhurāḥ VidSrk_12.2c *(294c)
vṛṣaḥ śāṭhyaṃ kṛtvā vilikhati khurāgreṇa nayanaṃ VidSrk_4.33c *(62c)
vegabhraśyattaṭaruhavano dustarāvartavīciḥ VidSrk_42.49c *(1509c)
vegavyākulanāganāyakaphaṇāphūtkāravātocchalat VidSrk_4.39b *(68b)
veṇīguṇena ca balād valayīkṛtena VidSrk_17.61b *(525b)
veṇīdaṇḍān iva dhṛtavatī muktasaṃdhyāṅgarāgā VidSrk_27.8b *(865b)
veṇī bhraśyati pādayor nipatanāt kṣāmā kim ity uktibhiḥ VidSrk_25.14b *(850b)
vetraṃ ca vāsukir ayaṃ girir eṣa manthaḥ VidSrk_33.71b *(1089b)
vedābhyāsajaḍaḥ kathaṃ nu viṣayavyāvṛttakautūhalo VidSrk_16.73c *(456c)
vepantīṃ vraṇitādharāṃ vivasanāṃ romodgamaṃ bibhratīm VidSrk_41.19b *(1399b)
velā kasya mṛgekṣaṇā sukṛtinaḥ saundaryasīmāsthalī VidSrk_16.47d *(430d)
velāśailāṅkabhājo bhujagayuvatayas tvadguṇān udgṛṇanti VidSrk_41.35d *(1415d)
vellatpīvarakambalālasarasadgambhīraghaṇṭākulaḥ VidSrk_11.14b *(279b)
velladbāhulatāvilokavalayasvānair itaḥ sūcita- VidSrk_27.11c *(868c)
veśaḥ śobhāṃ diśati paramām ārtavaḥ śāligopyāḥ VidSrk_11.22d *(287d)
vaiguṇyodvegajanmā jagad avatu ciraṃ hāravo bhṛṅgarīṭeḥ VidSrk_5.28d *(98d)
vaicitryāt punar uktalāñchanabhṛtaḥ khaṇḍena vākyena vā VidSrk_49.53c *(1690c)
vaidarbhākṣaragarbhiṇīṃ giram udīryānyāpadeśāc chiśuṃ VidSrk_17.46c *(510c)
vaidehīkucapatravallivalanāvaidagdhyam ardhe karāḥ VidSrk_45.1d *(1542d)
vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāntu cītkāravatyaḥ VidSrk_5.14d *(84d)
vaiyāsāni vacāṃsi bhāravigirāṃ bhūtaiva nirbhartsanā VidSrk_50.39b *(1736b)
vairī na ced bhavati vepathur antarāyaḥ VidSrk_49.3d *(1640d)
vailakṣyāc caturāsyaniṣphalaparāvṛttiś ciraṃ pātu vaḥ VidSrk_5.32d *(101d)
vyaktavyāghrapadāṅkapaṅktinicitonmudrārdrapaṅkodarāḥ VidSrk_11.16c *(281c)
vyaktaṃ janmasamānakālamilitām aṃśucchaṭāṃ varṣati VidSrk_16.59b *(442b)
vyaktaṃ noditam ārtayāpi virahe śālīnayā bālayā VidSrk_22.42b *(741b)
vyaktiṃ kṛtvā sphuṭanti yat VidSrk_33.78d *(1096d)
vyaktais taiḥ saṃvaladbhiḥ kṣaṇam aparam iva vyomni vṛttaṃ śmaśānam VidSrk_44.13d *(1540d)
vyaktottaṃsabhṛtaḥ pinahya sahasā hṛtpuṇḍarīkasrajaḥ VidSrk_44.5b *(1532b)
vyakrīyante śalāṭavo 'pi maṇayas te padmarāgādayaḥ VidSrk_46.12b *(1574b)
vyajanamarutaḥ śvāsaśreṇīm imām upacinvate VidSrk_23.51a *(802a)
vyatikarakalākallolāntarnimagnamanaskayoḥ VidSrk_19.19b *(577b)
vyatikareṇa tad aṅgasamarpaṇam VidSrk_17.38d *(502d)
vyathayati mantrākṣaram iva nāma tavārīn vanecarair gītam VidSrk_41.13b *(1393b)
vyathitavanitāvaktraupamyaṃ bibharti niśāpatir VidSrk_13.12a *(317a)
vyapetavyāhāraṃ gatavividhaśilpavyatikaraṃ VidSrk_24.8a *(814a)
vyarthaṃ vilokya kusumeṣum asuvyaye 'pi VidSrk_16.58a *(441a)
vyavacchedodgacchanmahimaghanasaṃdhyātapa iva VidSrk_1.12d *(13d)
vyasahata nakhacchedānaṅgaṃ śirīṣamṛducchavi VidSrk_19.52b *(610b)
vyastorustambhikābhir diśi diśi saritāṃ digjayaprakrameṣu VidSrk_46.1b *(1563b)
vyasyann aṃśukapallavaṃ manasijakrīḍāḥ samullāsayan VidSrk_34.9b *(1133b)
vyākurmahe bahu kim asya taroḥ sadaiva VidSrk_33.72a *(1090a)
vyākurvanti sphuṭasahacarīvīrudhaḥ kṛṣṇalānām VidSrk_13.14d *(319d)
vyākurvāṇo bhayam iva paraṃ dākṣiṇo gandhavāhaḥ VidSrk_34.14d *(1138d)
vyākoṣaḥ kusumāñjalir diśatu vaḥ śreyo jināyārpitaḥ VidSrk_1.11d *(12d)
vyākṣepakṣamamandamandamaruto mārgasthalīpādapāḥ VidSrk_9.7d *(197d)
vyākṣepaṃ kathayanti pakṣmaladṛśo lekhākṣaraśreṇayaḥ VidSrk_49.53d *(1690d)
vyāghūrṇadghuṇacūrṇalaṅgimajuṣas tvatpādayoḥ pāṃsavaḥ VidSrk_41.36b *(1416b)
vyāḍas tubhyaṃ bhavatu kuśalaṃ muñca naḥ sādhu yāmaḥ VidSrk_33.60d *(1078d)
vyādhānāṃ śaragocarād atijavenotplutya gacchan mṛgaḥ VidSrk_42.33c *(1493c)
vyādhāḥ padāny anusaranti gṛhītacāpāḥ VidSrk_33.22c *(1040c)
vyādhāḥ pālālabhasmasthitadahanakaṇākāram ālokayanti VidSrk_41.29d *(1409d)
vyānṛtyadbhujadaṇḍamaṇḍalabhuvo jhaṃjhānilāḥ pāntu vaḥ VidSrk_4.21b *(50b)
vyāpārāś ca niyojayanti vividhān varāṅganā varṇakān VidSrk_27.11d *(868d)
vyāpāre 'pi tathā praheṇakavidher nārghanti baddhādarāḥ VidSrk_13.1b *(306b)
vyāptāny unmadakukkubhāni saritāṃ kurvanti lolaṃ manaḥ VidSrk_10.7d *(221d)
vyāpyāśāḥ śayitasya vīciśikharair ullikhya khaṃ preṅkhataḥ VidSrk_33.40a *(1058a)
vyāmathyoparataprapeṣu pathikair mārgeṣu madhyaṃdine VidSrk_9.16b *(206b)
vyāmohād apibann apaḥ sphuṭam amī tarṣeṇa paryāvilāḥ VidSrk_10.18b *(232b)
vyāliptaṃ timiraiḥ kaṭhorabalibhukkaṇṭhābhinīlair nabhaḥ VidSrk_27.18b *(875b)
vyālīvimardavigalajjalakoṭarāṇi VidSrk_11.25a *(290a)
vyālumpanti stanakalaśayoḥ patram aśrūṇy ajasram VidSrk_22.36d *(735d)
vyālolālakapaddhatiḥ pathi puro baddhāñjaliḥ pṛcchati VidSrk_22.14b *(713b)
vyāvalgadbalavaddhiraṇyakaśipukroḍasthalīpāṭana- VidSrk_6.38c *(141c)
vyāvalladbalavairivāraṇavarapratyagradantāhati- VidSrk_47.17c *(1593c)
vyāvṛttastanam aṅgacumbicibukaṃ sthitvā tayā māṃ prati VidSrk_17.1b *(465b)
vyāvṛttyā śithilīkaroti vasanaṃ jāgraty api vrīḍayā VidSrk_17.47a *(511a)
vyāsaḥ pārthaśarais tathāpi na tayor atyuktir udbhāvyate VidSrk_50.29b *(1726b)
vyutpattiṃ paramām avāptum avadhiṃ labdhuṃ rasasrotasaḥ VidSrk_50.3b *(1700b)
vyudañcadromāñcasthagitavapur āliṅgati samām VidSrk_19.39d *(597d)
vyupaśamitasamastapretasaṃghātatarṣaḥ VidSrk_2.2b *(18b)
vyūhollekhapadāvalīvalimayaī ratnair mudaṃ mandaraḥ VidSrk_47.3b *(1579b)
vyomaśrīhṛdayaikamauktikalate mātar balākāvali VidSrk_22.28a *(727a)
vyomāṅgaṇaṃ gaṇaya citritam īśvareṇa VidSrk_27.27d *(884d)
vyomādāya vinirmito 'si vidhinā kāmboja tubhyaṃ namaḥ VidSrk_41.64d *(1444d)
vyomānaḥ kalahaṃsakampitagarutpālīmarunmāṃsalāḥ VidSrk_34.1b *(1125b)
vyomendranīlatarukāñcanapallavāya VidSrk_7.3b *(150b)
vyomaivedam itas tataś ca patitāś chāyāchalena tvacaḥ VidSrk_29.17d *(913d)
vyomnas tāpicchagucchāvalibhir iva tamovallarībhir vriyante VidSrk_28.9a *(893a)
vrajati kalitastokāloko navīnajavāruṇa- VidSrk_27.12a *(869a)
vrajati tanus tanutāṃ na cānurāgaḥ VidSrk_22.24d *(723d)
vrajati nitarāṃ tuṣṭiṃ puṣṭaḥ śmaśānagataḥ śavaḥ VidSrk_48.22d *(1615d)
vrajaty aparavāridhiṃ rajatapiṇḍapāṇḍuḥ śaśī VidSrk_30.18a *(974a)
vrajatv ambā mugdhe kṣaṇam iha vilambasva yadi vā VidSrk_49.56c *(1693c)
vrajantaḥ svātantryāt paramaparitāpāya manasaḥ VidSrk_48.24c *(1617c)
vraṇaiḥ pūyaklinnaiḥ krimikulacitair ācitatanuḥ VidSrk_49.59c *(1696c)
vrātasphītavarāhasairibhasabhāsvasthaiṇayūthāc cyutam VidSrk_31.12d *(992d)
vrīḍānamram atha kṣaṇaṃ pravikasattāraṃ didṛkṣārasaiḥ VidSrk_17.26b *(490b)
vrīḍāmantharakomalaṃ navavadhūvaktraṃ ca nāsvāditam VidSrk_42.9b *(1469b)
vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam VidSrk_20.10d *(621d)
vrīḍāvakritakaṇṭhanālam abalā kaiḥ kair na bhinnā rasaiḥ VidSrk_22.14d *(713d)
śaktā hi kūpam api śoṣayituṃ na kumbhāḥ VidSrk_40.9c *(1341c)
śaktis tasya kutaḥ sa vajrapatanād bhīto mahendrād api VidSrk_45.19b *(1560b)
śakteḥ kaiva kathāpi yasya bhavati kṣobheṇa kalpāntaram VidSrk_36.4d *(1196d)
śaktyeva pāṇḍuputrāṇāṃ VidSrk_50.13c *(1710c)
śaktyaiva yāti nijayā puruṣaḥ pratiṣṭhām VidSrk_40.9b *(1341b)
śakyanta eva pratikartum āryaiḥ VidSrk_38.40b *(1293b)
śakyaṃ darśayituṃ na pūgaphalavat kṛtvā dvidhedaṃ vapur VidSrk_49.45c *(1682c)
śakyārcanaḥ suciram īkṣṇapaṅkajena VidSrk_30.12a *(968a)
śakrebhakumbhataṭakhaṇḍanacaṇḍadhāmā VidSrk_45.8c *(1549c)
śaṅke paṅkajasambhavas tu bhagavān adyāpi bālyāvadhiḥ VidSrk_16.81c *(464c)
śaṅke vibhidya hṛdayaṃ niraguḥ sphuliṅgāḥ VidSrk_20.1d *(612d)
śaṅkhas tāpakrakacanicayair bhidyate śaṅkhakāraiḥ VidSrk_38.29c *(1282c)
śaṅkho 'patyaparaṃpatāvṛta iva śreyāṃsi puṣṇātu vaḥ VidSrk_6.8d *(111d)
śaṭhānyasyāḥ kāñcīmaṇiraṇitam ākarṇya sahasā VidSrk_21.15a *(649a)
śatam iha virahiṇyo nedṛśaṃ kvāpi dṛṣṭam VidSrk_22.532d *(751d)
śate 'pi praśnānāṃ yadabhiduramudro 'dharapaṭaḥ VidSrk_21.54d *(688d)
śatrubhyo yugapat sadā VidSrk_41.39b *(1419b)
śatruśreṇī pataṅgā jvalati narapate tvatpratāpapradīpaḥ VidSrk_41.77d *(1457d)
śatruḥ kāraṇamānmano 'pi bhagavān vāmāṅganityāṅganaḥ VidSrk_14.4a *(326a)
śanaiścarābhyāṃ pādābhyāṃ VidSrk_17.43c *(507c)
śanaiḥ pakṣasthairyād divi masṛṇacakrākṛtigatiḥ VidSrk_11.8b *(273b)
śanaiḥ śāntākūtāḥ sitakaladharacchedapulināḥ VidSrk_11.13a *(278a)
śanaiḥ śoṣārambhe sthapuṭanijaviṣkambhaviṣamaṃ VidSrk_13.17c *(322c)
śabdās te na tathāvidhāḥ pathi dhiyāṃ lokasya ye nāsate VidSrk_50.11a *(1708a)
śabdaiḥ prāṇabhṛto gṛhītasumanovāsair marudbhir drumāḥ VidSrk_28.2b *(886b)
śambūkāṇḍakapiṇḍapāṇḍuratataprāntasthalīvīraṇe VidSrk_10.12b *(226b)
śambūkābhiḥ saha paricito nīyate pāmarībhiḥ VidSrk_33.100d *(1118d)
śambūkāḥ kila nirgatā jalanidhes tīreṣu dāvāgninā VidSrk_40.37a *(1369a)
śambūko 'pi yad atra durlabhataraī ratnair anarghaiḥ saha VidSrk_33.2c *(1020c)
śambho nṛtyāvatāre pariṣad iti pṛthagvyāpṛtā vaḥ punātu VidSrk_5.6d *(76d)
śambho bhagnasamādhiruddharabhaso hāsodgamaḥ pātu vaḥ VidSrk_4.30d *(59d)
śambho vaktraṃ suvaktratritayabhayakaraṃ hantv aghaṃ dakṣiṇaṃ vaḥ VidSrk_4.11d *(40d)
śambho vañcitapārvatīkam ucitaṃ saṃdhyārcanaṃ pātu vaḥ VidSrk_4.5d *(34d)
śambho vaḥ paripāntu nartitalayacchedāhatās tālikāḥ VidSrk_4.31d *(60d)
śambho vā pātu śūnyekṣaṇaghaṭitalayabrahmalagnaḥ samādhiḥ VidSrk_4.28d *(57d)
śambhoḥ saṃkaṭam etad ity avatu vaḥ protsāraṇā nandinaḥ VidSrk_5.4d *(74d)
śambhoḥ saṃvīkṣya rūpād apasarati guhaḥ śaṅkitaḥ pātu yuṣmān VidSrk_5.20d *(90d)
śayyāniśīthakalaheṣu mṛgekṣaṇāyāḥ VidSrk_23.13c *(764c)
śayyā bhuvaḥ parijano nijadehabhāraḥ VidSrk_48.40b *(1633b)
śayyām ālambya nītaṃ vapur alasalasadbāhu lakṣmyāḥ punātu VidSrk_6.22d *(125d)
śayyāyāṃ parivṛtya tiṣṭhati balād āliṅtitā vepate VidSrk_17.5b *(469b)
śayyotthāyaṃ yad akhilamahaḥ prīṇayanti dvirephān VidSrk_16.61b *(444b)
śaraṇāgatavidhvaṃsī VidSrk_25.9c *(845c)
śaratpayodasthasitārdhatārakā- VidSrk_49.1c *(1638c)
śaradambudharacchāyā- VidSrk_48.32a *(1625a)
śarad dadhānārdranakhakṣatābham VidSrk_11.1b *(266b)
śaraṃ sākṣān mīnadhvajavijayacāpacyutam iva VidSrk_23.38b *(789b)
śarān muñcaty uccair manasijadhanur makṣikaravā VidSrk_23.25a *(776a)
śarīram akṣataṃ kṛtvā VidSrk_14.8c *(330c)
śarair vyarthaṃ nātha tribhuvanajayārambhacaturais VidSrk_41.28a *(1408a)
śarvasyety avagamya yāti vimukhī ratnālayaṃ jāhvanī VidSrk_40.18c *(1350c)
śaśadharaḥ kumudākarabāndhavaḥ VidSrk_29.2a *(898a)
śaśabhṛti vitatadhāmni dhavalayati dharām avibhāvyatāṃ gatāḥ VidSrk_24.26c *(832c)
śaśāṅkaḥ kāśmīrīkucakalaśalāvaṇyalaḍitaḥ VidSrk_29.43b *(939b)
śaśinam asūta prācī nṛtyati madano hasanti kakubho 'pi VidSrk_29.23a *(919a)
śaśinam uditaṃ lekhāmātraṃ namanti na cetaraṃ VidSrk_40.28a *(1360a)
śaśino durjanasya ca VidSrk_38.32b *(1285b)
śaśimukhi sakhīhastanyasto vilāsaparicchadaḥ VidSrk_22.32d *(731d)
śaṣpaśyāmalitālavālanipatatkulyājalaplāvita- VidSrk_34.11a *(1135a)
śaṣpastambarasān niyacchati śikhī madhyeśikhaṇḍaṃ śiraḥ VidSrk_31.9b *(989b)
śaṣpair ardhāvalīḍhaiḥ śramavivṛtamukhabhraṃśibhiḥ kīrṇavartmā VidSrk_35.2c *(1149c)
śastrodyadbāhudehasphuradanalamiladdhūmakalpāntapuñjaḥ VidSrk_3.2a *(26a)
śaṃkaradṛḍhakaṇṭhagrahapīḍanabhasmāṅgarāgavicchuritam VidSrk_5.2b *(72b)
śākhākampavihastaduḥsthavihagān ākampayantas tarūn VidSrk_35.25b *(1172b)
śākhātvaco 'pi tanukāṇḍasamās tyajanti VidSrk_33.12d *(1030d)
śākhāvilambimṛtaśaivalakandalāni VidSrk_11.25b *(290b)
śākhāsu valkalam asaktam api drumāṇām VidSrk_17.49d *(513d)
śākhoṭakasya punar asya mahāśayo 'yam VidSrk_33.69c *(1087c)
śāntyai vo 'stu kapāladāma jagatāṃ patyur yadīyāṃ lipiṃ VidSrk_4.25a *(54a)
śāraṅgaśṛṅgakuṭilāni viceṣṭitāni VidSrk_42.56d *(1516d)
śāridyūtakathākutūhali manaś chekoktiśikṣāratir VidSrk_15.13a *(346a)
śālmalyāḥ paripākakālakalanābodhena kīraḥ sthito VidSrk_33.45c *(1063c)
śāsanāśā mudhaiva me VidSrk_39.29b *(1332b)
śāstā samastabhuvanaṃ bhagavān apāyāt VidSrk_1.5a *(6a)
śāstrātikramakāriṇā VidSrk_25.5b *(841b)
śikīmukhair adya manojñapakṣair viṣopalepād iva kajjalābhaiḥ VidSrk_8.28a *(179a)
śikṣām ullalituṃ dadāti rajasāṃ gantrīpathe mārutaḥ VidSrk_8.22d *(173d)
śikhariṇi kva nu nāma kiyacciraṃ VidSrk_16.56a *(439a)
. . . . . . . . śikharibhiḥ śṛṅgaiḥ karālodarāḥ VidSrk_35.43b *(1190b)
śikhābhir valmīkāḥ kharanakharakhātodaramṛdaḥ VidSrk_11.20d *(285d)
śikhipatir atidurlaḍitaḥ pitror abhilaṣati madhyam adhiśayitum VidSrk_5.19a *(89a)
śikheva jaratāṃ matiḥ VidSrk_43.6d *(1523d)
śiñjallolabhramaravalayaḥ kānanālīvadhūnāṃ VidSrk_8.11c *(162c)
śirasi ṭasiti likṣāṃ hanti hūṃkāragarbham VidSrk_17.31d *(495d)
śirasi śirasi svairaṃ svairaṃ patanti patatriṇaḥ VidSrk_27.12d *(869d)
śiraḥ kampāyate yuvā VidSrk_16.55b *(438b)
śiraḥ śārvaṃ svargāt paśupatiśirastaḥ kṣitibhṛtaṃ VidSrk_40.21a *(1353a)
śirīṣair uttaṃso vicakilamayī hāraracanā VidSrk_9.22b *(212b)
śiro nāraṃ pretaḥ kabalayati tṛṣṇāvaśavalat- VidSrk_44.12c *(1539c)
śiro raudraṃ kvāheḥ sphuradurumayūkhaḥ kva ca maṇiḥ VidSrk_42.45b *(1505b)
śilpaṃ trīṇi jaganti yasya kavinā yasya trivedī guror VidSrk_4.1a *(30a)
śiśirakaṭukaṣāyaḥ styāyate śallakīnām VidSrk_47.15c *(1591c)
śiśiramadhurām eṇāḥ kacchasthalīm adhiśerate VidSrk_31.4d *(984d)
śiśiramarutāṃ līlāvāsāḥ kvaṇajjalaraṅkavaḥ VidSrk_24.3b *(809b)
śiśiraśīkaravāhini mārute VidSrk_34.13a *(1137a)
śiśīdhu mumumuñca me vavavavaktram ityādikaṃ VidSrk_6.24c *(127c)
śiśutvaṃ tāruṇyaṃ tadanu ca dadhānāḥ pariṇatiṃ VidSrk_48.28a *(1621a)
śīghrabhrāntivaśāl lalāṭanayanākālatapād bhīṣaṇaḥ VidSrk_4.34b *(63b)
śītavātasamudbhinna- VidSrk_39.15a *(1318a)
śītasparśam avetya sāndram anayā ruddhe mukhāmbhoruhe VidSrk_29.26c *(922c)
śītārtivyasanāturaḥ punar ayaṃ dīno janaḥ kūrmavat VidSrk_13.8c *(313c)
śītās tair iva bhagnaśaiśiraniśābhāgair ahaḥ sphāyate VidSrk_8.16a *(167a)
śītāṃśubimbagalitāmṛtanirmiteti VidSrk_23.37c *(788c)
śītāṃśur viṣasodaraḥ phaṇabhṛtāṃ līlāspadaṃ candanaṃ VidSrk_23.50a *(801a)
śītāṃśuḥ sudhayā vilimpati sakhā rājño manojanmanaḥ VidSrk_21.26b *(660b)
śītāṃśor adhidevateva galitā vyomāgram ārohataḥ VidSrk_16.2d *(385d)
śītkāravanti daramīlitalocanāni VidSrk_19.24a *(582a)
śīrṇakṣudrātapatrī jaṭharavalayitānekamātrāprapañcaś VidSrk_35.23a *(1170a)
śīryate vana eva vā VidSrk_37.9d *(1221d)
śīlaṃ śailataṭāt patāv abhijanaḥ saṃdahyatāṃ vahninā VidSrk_42.5b *(1465b)
śīlāmbhaḥpariṣekaśītaladṛḍhadhyānālavālasphurad- VidSrk_1.7a *(8a)
śukatuṇḍacchavi savituś caṇḍarucaḥ puṇḍarīkavanabandhoḥ VidSrk_7.2a *(149a)
śukapatraharitakomalakusumaśaṭānāṃ śirīṣayaṣṭīnām VidSrk_9.20a *(210a)
śukasnigdhaiḥ patrair yuvatikaradīrghaiḥ kiśalayaiḥ VidSrk_13.15a *(320a)
śuklīkaroti malināni digantarāṇi VidSrk_40.41a *(1373a)
śucāv eṇākṣīṇāṃ malayajarasārdrāś ca tanavo VidSrk_9.22c *(212c)
śuci kṣmāpālānāṃ sucaritakathādarpaṇatalam VidSrk_50.35b *(1732b)
śucer upari saṃsthito ratipateḥ prasādo guruḥ VidSrk_9.21d *(211d)
śunīm abhyeti śvā hatam api nihanty eva madanaḥ VidSrk_49.59d *(1696d)
śubhrakīrtyāsi tat satyaṃ VidSrk_41.5c *(1385c)
śuṣyacchrotasi taptabhūmirajasi jvālāyamānāmbhasi VidSrk_9.4c *(194c)
śuṣyanti sma madapravāhasaritaḥ sadyo 'pi digdantinām VidSrk_33.16b *(1034b)
śūnyāliṅganasaṃvaladbhujayugenātmānam āliṅgati VidSrk_18.21b *(555b)
śūrādharapayodharāḥ VidSrk_25.2d *(838d)
śūrān dveṣṭi dhanacyutān paribhavaty ājñāpayaty āśritān VidSrk_38.21b *(1274b)
śūre nirghṛṇatārjave vimatinā dainyaṃ priyālāpini VidSrk_38.20b *(1273b)
śūlāhatamahiṣāsurarudhiracchuritādharāmbarā gaurī VidSrk_5.17a *(87a)
śṛṅgaṃ bhṛṅgiṃ vimuñca tyaja gajavadana tvaṃ ca lāṅgūlamūlaṃ VidSrk_5.7a *(77a)
śṛṅgaṃ rurus tyajati mitram ivākṛtajñaḥ VidSrk_11.11b *(276b)
śṛṅgāntānantaviśvārpitamahiṣamahiṣaśiromakṣikālīvikalpaḥ VidSrk_3.2b *(26b)
śṛṅgāradrumamañjarī sukhasudhāsarvasvanikṣepabhūḥ VidSrk_16.47a *(430a)
śṛṅgāravāriruhakānanarājahaṃsi VidSrk_22.23c *(722c)
śṛṅgārīyati putrakāmyati bata kṣetrīyati strīyati VidSrk_48.41d *(1634d)
śṛṅgāre sūtradhāraḥ kusumaśaramuner āśrame brahmacārī VidSrk_29.1a *(897a)
śṛṅgāraikarasaḥ svayaṃ tu madano māsaḥ sa puṣpākaraḥ VidSrk_16.73b *(456b)
śṛṇu tvaṃ yad brūmaḥ priyasakhi nakhaṃ mā kuru nadīm VidSrk_21.46d *(680d)
śete yatra hariḥ svayaṃ jalanidheḥ so 'py ekadeśe sthitaḥ VidSrk_36.17b *(1209b)
śete siddhārthapuṣpacchandanacitahimaklinnapakṣmā mahokṣaḥ VidSrk_12.5d *(297d)
śeṣanti hanta vihagā api haṃsitāraḥ VidSrk_32.17b *(1011b)
śeṣaṃ kleśayituṃ diśaḥ sthagayituṃ peṣṭuṃ dharitrībhṛtaḥ VidSrk_41.46a *(1426a)
śeṣaḥ so 'py agamad yadaṅgadapadaṃ tasmai namaḥ śambhave VidSrk_4.9d *(38d)
śeṣo na lāñchanam idaṃ harir eṣa suptaḥ VidSrk_29.8d *(904d)
śeṣo mūlaṃ prakāṇḍaṃ himagirir udadhir dugdhapūrālavālaṃ VidSrk_32.12c *(1006c)
śaityaṃ siñcaty upari kucayoḥ pāṭalākaṇṭhadāma VidSrk_9.19b *(209b)
śailaśreṇir apetadāvadahanā dagdhaprarūḍhaṃ vanaṃ VidSrk_10.11a *(225a)
śailābhogabhuvo bhavanti kakubhaḥ kādambinīśyāmalāḥ VidSrk_10.3b *(217b)
śailair bandhayati sma vānarahṛtair vālmīkir ambhonidhiṃ VidSrk_50.29a *(1726a)
śokakṣobhe ca hṛdayaṃ VidSrk_49.47c *(1684c)
śocyante vayasāṃ gaṇair ita itaḥ paryantacaityadrumāḥ VidSrk_28.3c *(887c)
śoṇacchāyāṃ bhavanabisinīhaṃsake kautukinyā VidSrk_22.37b *(736b)
śobhābhāñji stanakalaśayos tanvi hāro 'pi bhāraḥ VidSrk_16.24d *(407d)
śoṣād dhi śuddhim atha tāpam upetavantaḥ VidSrk_40.33b *(1365b)
śoṣe kathaṃ pratihatā iti me vitarkaḥ VidSrk_41.44d *(1424d)
śauryaṃ yac ca na tadgirāṃ pathi nanu vyaktaṃ hi tat karmabhiḥ VidSrk_36.11c *(1203c)
śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ VidSrk_42.5c *(1465c)
śauryoṣmaṇā ca vinayena ca līlayā ca VidSrk_41.58d *(1438d)
śyāmatvaṃ phalapīḍyamānakusumān āpadyate sarṣapān VidSrk_13.10b *(315b)
śyāmaṃ dhūmaiḥ sa khalu kurute kānanaṃ korakākhyaiḥ VidSrk_8.25b *(176b)
śyāmām eva gabhīragadgadagiraḥ skandanti koyaṣṭayaḥ VidSrk_47.2d *(1578d)
śyāmāmbhodhararodhasaṃkaṭaviyadviproṣitajyotiṣaḥ VidSrk_10.38b *(252b)
śyāmāṃ śyāmalimānam ānayata bhoḥ sāndrair masīkūrcakais VidSrk_23.46a *(797a)
śyāmībhūtakapolam indur adhunā yat tanmukhaṃ spardhate VidSrk_18.1d *(535d)
śyāmoccandrā svapiṣi na śiśo naiti mām amba nidrā VidSrk_6.20a *(123a)
śraddhāhūtakhalatpurātanamunir mīno hariḥ pātu vaḥ VidSrk_6.17b *(120b)
śramaparigatair vistīrṇaśrīr asīti payaḥ paraṃ VidSrk_33.63a *(1081a)
śramaparibhavamagnāḥ ke na magnāḥ karīndrāḥ VidSrk_33.61d *(1079d)
śramasvedaklinnaṃ surataviratikṣāmanayanam VidSrk_23.30b *(781b)
śramasvairo vāyur manasijaśarair jarjarayati VidSrk_34.22d *(1146d)
śramāmbhobhis tamyattilakamalikāghūrṇadalakaṃ VidSrk_19.25c *(583c)
śrayati śikharam adrer nūtanas toyavāhaḥ VidSrk_10.2d *(216d)
śrayati śithilacchāyābhogas taṭīm aparāmbudher VidSrk_30.17c *(973c)
śravasi na kṛtās te tāvantaḥ sakhīcavanakramāś VidSrk_21.53a *(687a)
śrāntā ye ca paropakārakaraṇe hṛṣyanti ye yācitāḥ VidSrk_37.26b *(1238b)
śrāntāś cūtavanāni kuñjapaṭalapreṅkholanād unmiṣan- VidSrk_34.23a *(1147a)
śrito 'smābhis tṛṣṇātaralitamanobhir jalanidhiḥ VidSrk_33.7b *(1025b)
śrīkhaṇḍapāṇḍimarucaḥ sphuṭapuṇḍarīka- VidSrk_32.20a *(1014a)
śrīcandradeva tava toyanidhitīratāḍīpatrodareṣu vijayastutim ālikhanti VidSrk_41.4b *(1384b)
śrīnārāyaṇayor ghanaṃ vighaṭayaty ūṣmā samāliṅganam VidSrk_9.24b *(214b)
śrīphalaṃ yan na tad dīrgham iti tāvad vyavasthitam VidSrk_39.23a *(1326a)
śrīphalenāmunaivāyaṃ VidSrk_33.68a *(1086a)
śrīmatpotalake gabhīravivṛtidhvānapratidhvānite VidSrk_2.3c *(19c)
śrīmān utpalarājadevanṛpatir vidyāvadhūvallabhaḥ VidSrk_50.30b *(1727b)
śrīḥ prāyaśo vikṛtim eti bahūpabhuktā VidSrk_40.3d *(1335d)
śrutaṃ kiṃ tad vā syād upaśamapadaṃ yan na nayati VidSrk_48.36d *(1629d)
śrutaṃ dūre ratnākara iti paraṃ nāma jaladher VidSrk_33.31a *(1049a)
śrutaṃ no nāmāpi kva nu khalu hiṃāśuprabhṛtayaḥ VidSrk_3.5b *(29b)
śrutikuvalayaṃ dīpocchittyai nirāsa yad aṅganā VidSrk_19.51c *(609c)
śrutvā dāśarathī suvelakaṭake sānandam ardhe dhanuṣ- VidSrk_45.1a *(1542a)
śrutvaivaṃ gṛhiṇīvacāṃsi nikaṭe kuḍyasya niḥkiṃcano VidSrk_39.11c *(1314c)
śrūyate rasanādhvaniḥ VidSrk_19.34b *(592b)
śreṇismeraśiraḥsahasraśikharaḥ saṃvardhito rohaṇaḥ VidSrk_46.9d *(1571d)
śreṇīnisvanamāṃsalaḥ kalagirāṃ vīṇāravaḥ śrūyate VidSrk_41.14d *(1394d)
śreṇībhir maṇikeśarābhir abhavat sambhūtir ambhoruhām VidSrk_41.26d *(1406d)
śreyaḥ kruddhabhujaṅgabhogaviṣame saṃvidyate kiṃ khale VidSrk_38.19d *(1272d)
śreyaḥ svajīvaparipālanamātram eva VidSrk_40.43b *(1375b)
śreyārthino hi puruṣāḥ paratuṣṭihetor VidSrk_48.34c *(1627c)
śreyāṃsi vaḥ sa sugataḥ kurutād apāra- VidSrk_1.4a *(5a)
śreyāṃsi vo diśatu tāṇḍavitasya śambho VidSrk_4.12c *(41c)
śreyo 'syāś ciram astu mandaragirer mā ghāni pārśvair iyaṃ VidSrk_6.12a *(115a)
śroṇībimbaṃ tyajati tanutāṃ sevate madhyabhāgaḥ VidSrk_15.22b *(355b)
śroṇīṃ tasya kare 'dhirohati punar vrīḍāmbudhau mām atho VidSrk_19.10c *(568c)
śroṇyāṃ citraḥ kurubakaguṇaḥ karṇayor mugdhacūtaṃ VidSrk_8.26a *(177a)
ślathatanubhujabandhaprāpradīrghaprasāro VidSrk_19.17c *(575c)
ślathayitum ayam eko dakṣiṇo dākṣiṇātyaḥ VidSrk_34.6b *(1130b)
ślathālokaṃ cakṣuḥ sarasanakhalekhāṅkitam uraḥ VidSrk_20.19b *(630b)
ślāghyāṃ sutām iva tataḥ śriyam aprasūya VidSrk_50.33b *(1730b)
śvabhraprasravadabhrasindhusavanaprasnigdhadevadrumāḥ VidSrk_47.17d *(1593d)
śvasitam adhikaṃ kiṃ tv etat syāt kim anyad ato 'tha vā VidSrk_23.1b *(752b)
śvā cullīkuharodaraṃ kṣaṇam api kṣipto 'pi naivojjhati VidSrk_13.8b *(313b)
śvā niḥśvāsanirodhapīvaragalo mārjāram āskandati VidSrk_35.16d *(1163d)
śvā mallīkalikāvikāśidaśanaḥ kiṃcit kvaṇan gacchati VidSrk_35.11d *(1158d)
śvāsacchedataraṅgitastanayugaṃ prīṇāti śṛṅgāriṇī VidSrk_19.23d *(581d)
śvāsatruṭyadvacāṃsi drutam itarakarotkṣiptalolālakāni VidSrk_17.67c *(531c)
śvāsaḥ kiṃ tvaritā gatiḥ pulakitā kasmāt prasādyāgatā VidSrk_25.14a *(850a)
śvāsā dīrgham aho gatāgatam amī kurvanta evāsate VidSrk_17.39d *(503d)
śvāsā nartitadīpavartilatikāḥ pāṇḍimni magnaṃ vapuḥ VidSrk_18.6b *(540b)
śvāsāvegavinirgatair iva tanoḥ pāṇḍutvam unmīlati VidSrk_18.14d *(548d)
śvāsās tāṇḍavitālakāḥ karatale suptā kapolasthalī VidSrk_22.30a *(729a)
śvāsāḥ pravartitadukūladaśāḥ saranti VidSrk_23.53d *(804d)
śvāsāḥ svabhāvasubhagaṃ katham anyathaite VidSrk_16.31d *(414d)
śvāsotkampataraṅgiṇi stanataṭe dhautāñjanaśyāmalāḥ VidSrk_22.38a *(737a)
śvāsonmūlitamerur ambaratalavyāpī nimajjan muhur VidSrk_36.9a *(1201a)
śvo vā kathaṃ nu bhaviteti vicintayantī VidSrk_39.8b *(1311b)
ṣaṭpadāḥ kumudabandhanamokṣam VidSrk_29.51d *(947d)
ṣaḍjādikramaraṅgadaṅgulicalatpāṇiskhalatkaṅkaṇa- VidSrk_41.14c *(1394c)
ṣaṇḍaprabhāparibhavaprabhavās tudanti VidSrk_32.20b *(1014b)
ṣaṣṭhī tvaṃ yena khāditā VidSrk_25.5d *(841d)
sa evāgre buddhau pariṇamati ruddho 'py avinayaḥ VidSrk_33.93d *(1111d)
sa evāṅgākṣepo mayi sarasam āśliṣyati tanum VidSrk_21.3b *(637b)
sa evāyaṃ deśaḥ sara iva vilūnāmbujavanaṃ VidSrk_23.16a *(767a)
sa eṣa yauvanācāryaḥ VidSrk_15.38a *(371a)
sa kasmān me preyān sakhi katham ahaṃ tasya dayitā VidSrk_19.39a *(597a)
sa kiṃ dharmo yatra sphurati na paradrohaviratiḥ VidSrk_48.36c *(1629c)
sa kiṃ mārgo yasmin na bhavati parānugraharasaḥ VidSrk_48.36b *(1629b)
sakṛd api punar madhyasthaḥ san rasāntaravij jano VidSrk_17.65c *(529c)
saktūñ śocati samplutān pratikaroty ākrandato bālakān VidSrk_39.9a *(1312a)
sa khalu bahulo vāmaḥ panthā mayā sphuṭam urjitaḥ VidSrk_50.32d *(1729d)
sa khalu sukṛtibhājām agraṇīḥ so 'tidhanyo VidSrk_17.31a *(495a)
sakhi kalitaḥ skhalito 'yaṃ heyo naiva praṇāmamātreṇa VidSrk_21.38a *(672a)
sakhi pratyūṣi tvaṃ prakṛtisarale paśyasi na kim VidSrk_21.51b *(685b)
sakhi priyas te kṣaṇikaḥ kim anyan VidSrk_22.7c *(706c)
sakhi sa subhago mandasneho mayīti na me vyathā VidSrk_21.60a *(694a)
sakhi svairaṃ svairaṃ suratam akarod vrīḍitavapur VidSrk_19.15c *(573c)
sakhījano vallabhakautukena VidSrk_19.13b *(571b)
sakhīloko 'py āsīl likhita iva citreṇa kim idam VidSrk_21.22d *(656d)
sakhīṣu smerāsu prakaṭayati vailakṣyam adhikaṃ VidSrk_49.28c *(1665c)
sakhyas tās tava kutra kutra vada vāg lakṣmīs tathā kāntayaḥ VidSrk_32.11b *(1005b)
sakhyas toyendhana iva śikhī vipratīpo 'yam ādhiḥ VidSrk_22.45d *(744d)
sakhyaḥ kiṃ karavāṇi yānti śatadhā yatkañucke sandhayaḥ VidSrk_21.6d *(640d)
sakhyaḥ śapāmi yadi kiṃcid api smarāmi VidSrk_19.16d *(574d)
sagandhasārādikṛtāṅgabhūṣaṇaḥ VidSrk_34.7c *(1131c)
saṅgaḥ satām abhijanaś ca na hetur atra VidSrk_40.17b *(1349b)
sa ca krīḍācandro daśanakiraṇāpūritatanuḥ VidSrk_4.18d *(47d)
sa cāyaṃ nirghoṣaḥ sa ca ravavaśo bhekanicayaḥ VidSrk_22.9b *(708b)
sajanmānau tulyāvabhijanabhuvājanma ca saha- VidSrk_16.46a *(429a)
sa jayati gāṅgajalaughaḥ śambhor uttuṅgamauliviniviṣṭaḥ VidSrk_4.16a *(45a)
sa jayati saṃkalpabhavo ratimukhaśatapatracumbanabhramaraḥ VidSrk_14.7a *(329a)
sa jayaty ādivarāho daṃṣṭrāniṣpiṣṭakulagirikaseruḥ VidSrk_6.9a *(112a)
sajjaddānodakatanumalo jarjarābhīṣurajjur VidSrk_30.19c *(975c)
sajjanasya khalasya ca VidSrk_37.16b *(1228b)
saṭāṃ suptasyāpi spṛśasi yadi pañcānanaśiśoḥ VidSrk_33.54d *(1072d)
saḍatkārād alpād api nibhṛtasamprāptaramaṇī- VidSrk_28.6c *(890c)
satatam asatyād bibhyati mā bhaiṣīr iti vadanti bhīteṣu VidSrk_37.40a *(1252a)
satataṃ yā madhyasthā prathayati yaṣṭiḥ pratiṣṭhitāsīti VidSrk_33.94a *(1112a)
satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam VidSrk_37.1d *(1213d)
satāṃ tu na viśaty eva VidSrk_37.8c *(1220c)
satāṃ prajñonmeṣaḥ punar ayam asīmā vijayate VidSrk_37.11d *(1223d)
sa tu vinihitagrīvākāṇḍaḥ kaṭāhapuṭāntare VidSrk_6.15c *(118c)
satpakṣā ṛjavaḥ śuddhāḥ VidSrk_37.12a *(1224a)
satpuruṣapakṣapātini bhagavati bhavitavyate namas tubhyam VidSrk_42.14a *(1474a)
satyaṃkāra iva smaraikasuhṛdā tad yauvanenārpitam VidSrk_15.47d *(380d)
satyaṃ guṇā guṇavatāṃ vidhivaiparītyād VidSrk_37.15a *(1227a)
satyaṃ tvadguṇakīrtanena sukhayaty ākhaṇḍalaṃ nāradaḥ VidSrk_41.8a *(1388a)
satyaṃ na kaścid avadhir mahatāṃ mahimnaḥ VidSrk_36.3d *(1195d)
satyaṃ pippala pādapottama ghanacchāyonnatena tvayā VidSrk_33.43a *(1061a)
satyaṃ brahmataponidher bhagavataḥ kiṃ nāma lokāntaram VidSrk_36.11d *(1203d)
satyaṃ manoharā rāmāḥ VidSrk_48.15a *(1608a)
satyaṃ ramyā vibhūtayaḥ VidSrk_48.15b *(1608b)
satyaṃ śaraiḥ sumanasāṃ hṛdayaṃ tavaital VidSrk_16.31a *(414a)
satyaṃ satām ahṛdayeṣu guṇās tṛṇāni VidSrk_40.32d *(1364d)
satyā na prakṛtau guraḥ śiśutayā prasthānadattārghayā VidSrk_15.50c *(383c)
satrāgāram anuttaraṃ madhulihām ekaṃ prapāmaṇḍapam VidSrk_49.42d *(1679d)
satrāsārti yaśodayā priyaguṇaprītekṣaṇaṃ rādhayā VidSrk_6.37a *(140a)
sa traiguṇyaparicchado vijayate devas triśūlāyudhaḥ VidSrk_4.1d *(30d)
sa trailokyaguruḥ sudustarabhavākūpārapāraṃgato VidSrk_1.2c *(3c)
satsu rakto dviṣāṃ kālaḥ VidSrk_41.5a *(1385a)
sadarthasaṃkocasamudyato vidhiḥ VidSrk_40.7d *(1339d)
sadasi vākpaṭutā yudhi vikramaḥ VidSrk_37.13b *(1225b)
sadā pānthaḥ pūṣā gaganaparimāṇaṃ kalayati VidSrk_37.11b *(1223b)
sadā lokahite saktā VidSrk_37.18c *(1230c)
sadguṇālaṃkṛte kāvye VidSrk_38.2a *(1255a)
sadbhāvopagatā samapraṇayinī dārāḥ parasyeti vā VidSrk_25.16a *(852a)
sadyaś candanapaṅkapicchilam iva vyomāṅgaṇaṃ kalpayan VidSrk_29.12a *(908a)
sadyaś candanaśoṣiṇi stanataṭe saṅge kuraṅgīdṛśām VidSrk_34.12b *(1136b)
sadyas taptaṃ śavasya jvalad iva piśitaṃ bhūri jagdhvārdhadagdhaṃ VidSrk_44.1c *(1528c)
sadyas tapto bhramati rajanīṃ vāsaraḥ khaṇḍayitvā VidSrk_8.33a *(184a)
sadyaḥ kundasmitabṛhatikāḥ pūrṇapātrīkaroti VidSrk_8.11d *(162d)
sadyaḥpāṭitaketakodaradalaśreṇīśriyaṃ bibhratī VidSrk_29.56a *(952a)
sadyaḥputramahotsavāgatavadhūvargasya śṛṅgāriṇaḥ VidSrk_49.15b *(1652b)
sadyaḥ śītkārakārī jalajaḍimaraṇaddantapaṅktir guho vaḥ VidSrk_5.21c *(91c)
sadyaḥ śṛṅgāradīkṣāvyatikaraguravo ye ca lokatraye 'pi VidSrk_34.21b *(1145b)
sadyaḥsāndraparāgarāgaracitāpūrvaprasūnaśriyaḥ VidSrk_1.11b *(12b)
sadyaḥsnātānuliptā iva dadhati rucaṃ pallavāḥ kardamāṅkāḥ VidSrk_11.18a *(283a)
sadyaḥsyūtapalāśapatrapuṭikāpātrīpavitrīkṛtair VidSrk_48.19c *(1612c)
sadyaḥ svidyann ayam aviratotkampalolāṅgulīkaḥ VidSrk_23.2c *(753c)
sadyo mādyanmakarakamaṭhasthūlamatsyā ivaite VidSrk_30.20c *(976c)
sadyomārjitadākṣiṇātyayuvatīdantāvadātadyutiḥ VidSrk_29.6d *(902d)
sadyo vibhidyate nūnaṃ VidSrk_39.16a *(1319a)
sanāthaṃ māñjiṣṭhaprasarakṛśarekhair nakhapadaiḥ VidSrk_23.7b *(758b)
santaḥ kodaṇḍadharmāṇo VidSrk_37.28c *(1240c)
santaḥ parīkṣyānyatarad bhajante VidSrk_37.34c *(1246c)
santaḥ santaḥ śarāḥ śarāḥ VidSrk_37.12d *(1224d)
santaḥ svayaṃ yadi namanti namanti kāmam VidSrk_37.7b *(1219b)
santi śvāna ivāsaṃkhyā VidSrk_50.15a *(1712a)
sann apy asadrūpatayaiva vedyo VidSrk_42.29c *(1489c)
sanmārge tāvad āste prabhavati puruṣas tāvad evendriyāṇāṃ VidSrk_49.40a *(1677a)
sanmārgo 'yam alaṃkṛtaḥ kim aparaṃ tvaṃ mūrtibhedo hareḥ VidSrk_33.43b *(1061b)
sanmārgvasthitisundaras tvam iha cec chākhī vayaṃ cādhvagāḥ VidSrk_41.12d *(1392d)
sapatnīva prācī dig iyam abhavat tāvad aruṇā VidSrk_49.5d *(1642d)
sapadi maraṇam eva sā tu yāyād VidSrk_19.28c *(586c)
sapadi sakhībhir nibhṛtaṃ virahavatīs trātum atra bhajyante VidSrk_8.39a *(190a)
sa pātu viśvam adyāpi VidSrk_4.35a *(64a)
sapulakajalapremaprāvṛṭpayodharagarjitam VidSrk_19.50b *(608b)
saptāpi jalarāśayaḥ VidSrk_32.4d *(998d)
saptāpi vārinidhayo na dhanāya meruḥ VidSrk_33.79b *(1097b)
saptāmbhonidhijanmacaṇḍalaharīmajjannabhomaṇḍala- VidSrk_4.39c *(68c)
saptāmbhonidhimajjanāt VidSrk_32.10b *(1004b)
saprema prahitāḥ smarajvaramuco dvitrāḥ kaṭākṣacchaṭāḥ VidSrk_17.1d *(465d)
saphalā guṇasevinaḥ VidSrk_37.12b *(1224b)
sa brahmādiṣu kathyatām iti muhur bālyād guhe jalpati VidSrk_5.32b *(101b)
samagroṣmā cūtaṃ pacati picumardaṃ ca divasaḥ VidSrk_9.5b *(195b)
samatsyam utsarpati matsyaraṅkaḥ VidSrk_35.8d *(1155d)
samadayavanīgaṇḍacchāyaṃ punar madhupiṅgalam VidSrk_29.47b *(943b)
samantato visphuradindranīla- VidSrk_10.13a *(227a)
samantāt sābhogaṃ na ca kucavibhāgāñcitam uraḥ VidSrk_15.12b *(345b)
samantād unmīladbahalajalabindustabakino VidSrk_29.19c *(915c)
samantān niryāti sphuṭasubhagarāgaṃ kisalayam VidSrk_8.34d *(185d)
samayasulabhāṃ kīrtiṃ bhavyām asūta sutām asāv VidSrk_32.14c *(1008c)
samastaṃ vijñāya smaranarapateś cārucaritaṃ VidSrk_15.29a *(362a)
samaṃ jātās tasyām ahaha viparītaprakṛtayaḥ VidSrk_18.20d *(554d)
samākṛṣṭaṃ vāsaḥ katham api haṭhāt paśyati mayi VidSrk_19.21a *(579a)
samākṛṣṭā hy ete virahadahanodbhāsuraśikhāḥ VidSrk_21.25c *(659c)
samādhānaṃ nidrā śayanam avanī mūlam aśanam VidSrk_48.31b *(1624b)
samādhānonmīlatsadasaditisaṃdehavidhuraḥ VidSrk_42.46d *(1506d)
sa mādhyandātyūhaś calavipulakaṇṭhaḥ prasarati VidSrk_10.51c *(265c)
samānābhijñānaṃ katham itarathā paśyati puro VidSrk_21.35c *(669c)
samāyāte kānte sakhi rajanir ardhaṃ gatavatī VidSrk_49.5b *(1642b)
samārambhe stambhībhavati pulakair añcitatanuḥ VidSrk_15.41b *(374b)
samārūḍhaṃ kiṃcit pulakam idam āhuḥ kila janāḥ VidSrk_19.11b *(569b)
samāliṅgaty aṅgair apasarati yat preyasi vapuḥ VidSrk_19.7a *(565a)
samāśliṣyann eva praśithilabhujagranthir abhavaḥ VidSrk_21.15b *(649b)
samāśvāsas tena praṇataśirasaḥ patyur abhavat VidSrk_21.8c *(642c)
samīkṣante pakṣmāntarataralatārā virahiṇaḥ VidSrk_23.38d *(789d)
samībhūtā dṛṣṭis tribhuvanam api brahma manute VidSrk_48.18d *(1611d)
samīro nedānīṃ harati haritāladyutiharam VidSrk_12.3b *(295b)
samutkṣipto 'smīti tvam iha paritāpaṃ tyaja maṇe VidSrk_33.55b *(1073b)
samuttālaś cūḍābhujagaphaṇaratnavyatikare VidSrk_4.24b *(53b)
samudrasya paraṃ pāraṃ VidSrk_50.14c *(1711c)
samudreṇāntaḥsthataṭabhuvi taraṅgair akaruṇaiḥ VidSrk_33.55a *(1073a)
sampannaśālikhalapallavitopaśalyāḥ VidSrk_12.11b *(303b)
samparkeṇa tamobhidāṃ jagadaghapradhvaṃsināṃ dhīmatāṃ VidSrk_37.23a *(1235a)
sampūrṇaḥ punar abhyudeti kiraṇair indus tato dantinaḥ VidSrk_6.23a *(126a)
sampraty api stimitavastram ivāṅgalagnam VidSrk_48.38c *(1631c)
sampraty utsukayanti kasya na manaḥ pūgadrumāṇāṃ chaṭāḥ VidSrk_12.2d *(294d)
sampraty uparamati hime kramaśo divasāḥ prasārajuṣaḥ VidSrk_8.30b *(181b)
sampraty upoḍhamadamantharabāhudaṇḍa- VidSrk_33.71c *(1089c)
sampraty eṇekṣaṇānāṃ timirabharasakhī vartate veśalīlā VidSrk_28.12d *(896d)
sampraty eṣa vidher niyogavaśagaḥ karmāntarair badhyate VidSrk_48.44d *(1637d)
samprāptaḥ proṣitastrīpratibhayajanakaḥ kālakāpāliko 'yam VidSrk_10.35d *(249d)
samprāpsyante jaraṭhahariṇāḥ śṛṅgakaṇḍūvinodam VidSrk_48.37d *(1630d)
sambandhī raghubhūbhujāṃ manasijavyāpāradīkṣāgurur VidSrk_29.6a *(902a)
sambhāvanāvikalam asya na cen manaḥ syāt VidSrk_42.28d *(1488d)
sambhāvyacchadavāñchayaiva taravaḥ kecit kṛtaghnavratāḥ VidSrk_33.24b *(1042b)
sambhāvyate 'pi kim idaṃ nu yathendukāntās VidSrk_33.98c *(1116c)
sambhāṣyatāṃ vikasatā nayanotpalena VidSrk_21.18d *(652d)
sambhūyāpi jagattrayasya nayanair draṣṭuṃ na tac chakyate VidSrk_37.37c *(1249c)
sambhūyāpi vidhātum asya rajasi staimityam apy akṣamāḥ VidSrk_33.29d *(1047d)
sambhūyaiva sukhāni cetasi paraṃ bhūmānam ātanvate VidSrk_23.24a *(775a)
sambhoktuṃ viṣayānayaṃ kila pumān saukhyāśayā vañcitaḥ VidSrk_48.44b *(1637b)
samyaṅ mūrchitikelayaḥ punar ime bhṛṅga dvir abhyāhatiḥ VidSrk_33.8d *(1026d)
sarasabisinīkandacchedacchavir mṛgalāñchanaḥ VidSrk_29.30d *(926d)
sarasi bahuśas tārāchāyāṃ daśan parivañcitaḥ VidSrk_40.23a *(1355a)
sarasīva kīrtiśeṣaṃ gatavati bhuvi vikramāditye VidSrk_42.31b *(1491b)
sariti sarasi sindhau cātakenārpito 'sāv VidSrk_33.36c *(1054c)
sarojānāṃ karṣann alimayam ayaskāntamaṇivat VidSrk_30.2c *(958c)
saroṣalalitādharabhrukuṭibhaṅgabhīmaṃ mukham VidSrk_6.40d *(143d)
saroṣā no jāne mṛgadṛśi vidhāsyanti kim amī VidSrk_23.25d *(776d)
sargābhyāsaphalaṃ vidher madhumayī vartir jagaccakṣuṣām VidSrk_16.47b *(430b)
sarva eva daridrati VidSrk_49.50d *(1687d)
sarvakṣatrabhujoṣmaśātanakalāduḥśīladoḥśālino VidSrk_46.7c *(1569c)
sarvatra mukharacapalāḥ prabhavanti na lokasaṃmatā guṇinaḥ VidSrk_38.33a *(1286a)
sarvatraiva khalo janaḥ saralatāsadbhāvaniḥsaṅgināṃ VidSrk_38.8a *(1261a)
sarvathā svahitam ācaraṇīyaṃ VidSrk_49.21c *(1658c)
sarvadā sarvado 'sīti VidSrk_41.40a *(1420a)
sarvalokaparitoṣakaro yaḥ VidSrk_49.21b *(1658b)
sarvalokasya vā mūrdhni VidSrk_37.9c *(1221c)
sarvavastuṣu śūnyatā VidSrk_25.7d *(843d)
sarvasyaiva hi lokasya VidSrk_49.58a *(1695a)
sarvasyaiva hi vāci cetasi punaḥ puṇyātmanaḥ kasyacit VidSrk_48.17d *(1610d)
sarvasvaṃ gaganaśriyā ratipater viśvāsapātraṃ sakhā VidSrk_29.40a *(936a)
sarvaṃ ḍhaukitam eva tubhyam adhunā jāto 'smi niṣkiṃcanaḥ VidSrk_41.17b *(1397b)
sarvaṃ tat kila matparāyaṇam aho kāmaḥ svatāṃ paśyati VidSrk_17.52d *(516d)
sarvaṃ tulyam aśoka kevalam ahaṃ dhātrā saśokaḥ kṛtaḥ VidSrk_23.19d *(770d)
sarvaṃ naitad ihāsti kevalam ayaṃ pānthas tapasvī mṛtaḥ VidSrk_23.9b *(760b)
sarvaṃ viśvajayaikasādhanam idaṃ labdhaṃ na kiṃcit kṛtam VidSrk_33.17d *(1035d)
sarvaḥ prāṇavināśasaṃśayakarīṃ prāpyāpadaṃ dustarāṃ VidSrk_42.37a *(1497a)
sarvāṅgapraṇayapriyām iva tarucchāyā samālambate VidSrk_31.3d *(983d)
sarvāṅgapraṇayāṃ priyāṃ kalayituṃ dīrghaṃ tapas tapyate VidSrk_16.81d *(464d)
sarvāṅgīṇapayaḥpravṛttasarito jhātkurvate parvatāḥ VidSrk_47.2b *(1578b)
sarvāṅgīṇaṃ diśati palitaṃ lomalagnā himānī VidSrk_13.2d *(307d)
sarvāṅgīṇo bakularajasā piñjareṇoparāgaḥ VidSrk_8.26c *(177c)
sarvāśāparipūrako jaladharas tvaṃ ced vayaṃ bhūruhaḥ VidSrk_41.12c *(1392c)
sarvāśārudhi dagdhavīrudhi sadā sāraṅgabaddhakrudhi VidSrk_9.4a *(194a)
sarvāhitāni jagate nanu vārtam etat VidSrk_41.68b *(1448b)
sarveṇaiva kuṭumbakena rudatā suptaḥ samutthāpyate VidSrk_39.14d *(1317d)
sarve vāridhayas tato ripuvadhūbāṣpāmbubhiḥ pūritāḥ VidSrk_41.24d *(1404d)
sarvaiḥ krāmadbhir ulkānanakavalarasavyāttavaktraprabhābhir VidSrk_44.13c *(1540c)
salīlaṃ haṃsānāṃ pibati nivaho yatra vimalaṃ VidSrk_33.52a *(1070a)
sa vandyaḥ pāthodaḥ sa khalu nayanānandajananaḥ VidSrk_33.13a *(1031a)
sa vartate samprati rājaśekharaḥ VidSrk_50.22d *(1719d)
sa vaḥ kāmaḥ kāmān diśatu dayitāpāṅgavasatiḥ VidSrk_14.9d *(331d)
sa vaḥ pāyād indur navabisalatākoṭikuṭilaḥ VidSrk_4.17a *(46a)
sa vaḥ śāstā śastraṃ diśatu daśadiṅmāravijayī VidSrk_1.15d *(16d)
savitur api ca prācīmūle milanti marīcayaḥ VidSrk_30.17b *(973b)
savyākulabhramavatā patatā purastāt VidSrk_24.15b *(821b)
savyādheḥ kṛśatā kṣatasya rudhiraṃ daṣṭasya lālāsravaḥ VidSrk_23.9a *(760a)
savraṇā eva śobhante VidSrk_25.2c *(838c)
savrīḍārdhanirīkṣaṇaṃ yad ubhayor yad dūtikāpreṣaṇaṃ VidSrk_49.17a *(1654a)
savrīḍaiś ca vilokitair mayi punar nyastaḥ samasto vyayaḥ VidSrk_19.41d *(599d)
sa śriyā medhyate khalu VidSrk_38.9b *(1262b)
sa sarvasvaṃ dātā tṛṇam iva sureśaṃ vijayate VidSrk_46.10d *(1572d)
sa sādhur yo vipannānāṃ VidSrk_37.14a *(1226a)
sa svargād aparo vidhiḥ sa ca sudhāsekaḥ kṣaṇaṃ netrayos VidSrk_19.6a *(564a)
sahakāramañjarīṇāṃ śikhodgamagranthayaḥ prathame VidSrk_8.39b *(190b)
sahajagurudayārdrālokano lokanāthaḥ VidSrk_2.2d *(18d)
sahati śilāḥ sahate taḍittaraṅgān VidSrk_33.65b *(1083b)
sahante guṇalobhena VidSrk_42.25c *(1485c)
sahavṛddhikṣayabhājaṃ vahati śaśāṅkaḥ kalaṅkam api VidSrk_40.25b *(1357b)
sahāryaiḥ saṃvāsaḥ śrutam upaśamaikaśramaphalam VidSrk_48.1b *(1594b)
sahūṃkārojjṛmbhā smaraparavaśā kāntavimukhaṃ VidSrk_19.18c *(576c)
saṃkalpān iti māṃsalaṃ vitanute kādambanīlaṃ tamaḥ VidSrk_28.1d *(885d)
saṃkalpe 'ṅkuritaṃ dvipatritam atha prasthānavelāgame VidSrk_41.55a *(1435a)
saṃkalpopanatatvadākṛtirasāyattena cittena sā VidSrk_22.46d *(745d)
saṃkīrṇe haramūrdhani VidSrk_5.8b *(78b)
saṃkucitā iva pūrvaṃ durvāratuṣārajanitajaḍimānaḥ VidSrk_8.30a *(181a)
saṃketitāṅganavayauvananāṭakasya VidSrk_15.7c *(340c)
saṃkocād atiduḥsthitasya na vidhes tacchilpam unmīlitam VidSrk_16.59d *(442d)
saṃkramayatīva pathikas tajjalanivahaṃ svalocanayoḥ VidSrk_23.41b *(792b)
saṃkrāntapratibimbam aindavam idaṃ dvedhā vibhaktaṃ vapuḥ VidSrk_16.16b *(399b)
saṃkrāntasīmakucakorakacakram asyāḥ VidSrk_15.7b *(340b)
saṃkrāntair valayair alaṃkṛtagalo yuṣmadviyogocitāṃ VidSrk_22.33c *(732c)
saṃkrāmantyām atiśayavatī śeṣavaktreṣu lakṣmīḥ VidSrk_45.12d *(1553d)
saṃkṣubdhadugdhamayasāgaragarbhagauraiḥ VidSrk_32.8b *(1002b)
saṃkṣobhitaṃ mano me jalanidhir iva mandarāgeṇa VidSrk_25.15b *(851b)
saṃkhyātāḥ kāraṇakrudhaḥ VidSrk_37.24b *(1236b)
saṃkhyātuṃ sakutūhaleva nalinī bhānoḥ sahasraṃ karān VidSrk_30.5d *(961d)
saṃkhyāvatāṃ paramakaṇṭhavibhūṣaṇāni VidSrk_0.1b *(1b)
saṃgatāni khalaiḥ saha VidSrk_38.34d *(1287d)
saṃgrāmāṅgaṇasaṃgatena bhavatā cāpe samāropite VidSrk_41.27a *(1407a)
saṃghaṭṭotpiṣṭasaṃdhyākaṇanikaraparispardhino bhānti dīpāḥ VidSrk_27.4d *(861d)
saṃcintitaṃ kim api cetasi cātakena VidSrk_33.83b *(1101b)
saṃcūrṇayasy api dṛḍhaṃ yadi vā śilābhiḥ VidSrk_33.82b *(1100b)
saṃjaghnire samarakelisukhāni yasya VidSrk_46.6d *(1568d)
saṃjalpya kṣaṇam ekam ardham athavā niḥśvasya viśrāmyate VidSrk_42.47d *(1507d)
saṃjīvanauṣadhir iyaṃ vihitā vidhātrā VidSrk_16.72d *(455d)
saṃjīvauṣadhayo jarā jalamucām ete śaradvāsarāḥ VidSrk_11.3b *(268b)
saṃtāpārtivinodanāya katham apy ālikhya sakhyā bhavān VidSrk_18.15b *(549b)
saṃtāpārthaṃ katham itarathā pānthasīmantinīnāṃ VidSrk_8.25c *(176c)
saṃtāpinī samadahaṃsakalābhilāpā VidSrk_11.12a *(277a)
saṃtuṣṭe tisṛṇāṃ purām api ripau kaṇḍūladormaṇḍala- VidSrk_45.2a *(1543a)
saṃtyajya tārakitam etad iti pravādaṃ VidSrk_27.27c *(884c)
saṃtrāsaṃ janayanti kuñjasaritaḥ kācābhanīlodakāḥ VidSrk_11.16d *(281d)
saṃtrāsaṃ janayanti vindhyabhidurā vārāṃ pravāhāḥ puraḥ VidSrk_49.19b *(1656b)
saṃtrāsān niḥsarantyāpy aviratavisaraddakṣiṇārdhānubandhād VidSrk_4.27c *(56c)
saṃdarśaya priyatamāṃ kṣaṇamātram eva VidSrk_23.55b *(806b)
saṃdaśyauṣṭhapiṭena bhugnavadanaḥ pretaś citāgnidrutaṃ VidSrk_44.8c *(1535c)
saṃdiṣṭaṃ marubhūmibhūruhacayair bhūpāla bhūyād bhavān VidSrk_41.18a *(1398a)
saṃdṛśyante paricayabhuvo daṇḍakāvindhyapādāḥ VidSrk_47.13d *(1589d)
saṃdhattāṃ dhanur ujjhatu kṣaṇam ito bhrūvallim ullāsaya VidSrk_16.67b *(450b)
saṃdhānayor rahasi jātaruṣor akasmāt VidSrk_21.52b *(686b)
saṃdhyātāṇḍavaḍambaravyasanino bhīmasya caṇḍabhrami- VidSrk_4.21a *(50a)
saṃdhyānalena bhṛśam ambaramūṣikāyām VidSrk_29.20c *(916c)
saṃdhyāpallavapātinīḥ kavalayann ekāntatas tarkaya VidSrk_29.60b *(956b)
saṃdhyevārdramṛṇālakomalatanor indoḥ sahasthāyinī VidSrk_4.26c *(55c)
saṃmugdho madhubāndhavaḥ sa bhagavān adyāpi nidrālasaḥ VidSrk_15.26d *(359d)
saṃyaccha svayaśaḥ sitāsitapayobhedād viveko 'stu naḥ VidSrk_32.1d *(995d)
saṃyojya cāmṛtarasena punaḥ prayatnāt VidSrk_16.72b *(455b)
saṃrambhaślathakeśabandhavigalanmuktākalāpadruta- VidSrk_19.23c *(581c)
saṃlakṣyate vyoma vaṭadrumābham VidSrk_10.45c *(259c)
saṃlakṣyamāṇena kucadvayena VidSrk_16.30b *(413b)
saṃlāpo 'pi na miśritaḥ parijanaṃ vyāpārayantyāntike VidSrk_21.5c *(639c)
saṃvartavratavṛttayaḥ katipaye pīyūṣabhānoḥ karāḥ VidSrk_29.14b *(910b)
saṃvāsānte vrajati jalade vaikṛtas tābhir eva VidSrk_36.20b *(1212b)
saṃvegabhinnamanasām apavargavāñchā VidSrk_17.35b *(499b)
saṃvyānāṃśukapallaveṣu taralaṃ veṇīguṇeṣu sthiraṃ VidSrk_4.32a *(61a)
saṃśliṣṭāṅgulirandhralīnamakaragrāhāvalanir nīravo VidSrk_33.40c *(1058c)
saṃśliṣyaty aruṇaṃ gṛhītavasane kopāñcitabhrūlatam VidSrk_21.7b *(641b)
saṃsaktaṃ ca mitho rathāṅgayugalaṃ tat kena dṛṣṭaṃ punaḥ VidSrk_16.69d *(452d)
saṃsaktaṃ siktamūlād abhinavabhuvanodyānakautūhalinyā VidSrk_7.4a *(151a)
saṃsārabhittibhiduro bhavakandakandu- VidSrk_1.5c *(6c)
saṃsārasāgarasamutkramayogisārtha- VidSrk_7.3c *(150c)
saṃsārasāgarasamuttaraṇaikasetuḥ VidSrk_1.4b *(5b)
saṃskurvanti vanasthalīḥ kisalayottaṃsair niṣaṇṇālibhiḥ VidSrk_8.10b *(161b)
saṃsthānabaddhaphalasūciparamparāsu VidSrk_35.37b *(1184b)
sākāṅkṣaṃ muhur īkṣate jalalavaprasyandinī locane VidSrk_17.12d *(476d)
sākūtaṃ ca sakautukaṃ ca suciraṃ nyastāḥ kilāsmān prati VidSrk_17.4b *(468b)
sākūtaṃ dayitena sā parijanābhyāśe samālokitā VidSrk_17.46a *(510a)
sākūtaṃ rutam eva kiṃ tu bahalaṃ jhātkṛtya noḍḍīyate VidSrk_30.9d *(965d)
sākrandāḥ śiśavaḥ sapatrapuṭakā vaptuḥ purovartinaḥ VidSrk_39.5a *(1308a)
sākrāntā jaghanasthalena guruṇā gantuṃ na śaktā vayam VidSrk_17.17b *(481b)
sākṣān mukhaṃ yadi bhavān anukartukāmaḥ VidSrk_16.151d *(398d)
sākṣāl lakṣmyā tava malayaja draṣṭum abhyāgatāḥ smaḥ VidSrk_33.60b *(1078b)
sāṅgaglāni savepitaṃ sacakitaṃ sāntarnidāghajvaraṃ VidSrk_48.23c *(1616c)
sā candrād api candanād api daravyākoṣakundād api VidSrk_32.3a *(997a)
sā caivāsmiṃs tathāpi dhairyasuratavyāpāralīlābhṛtāṃ VidSrk_24.9c *(815c)
sātatyaṃ bata mudriteva jatunā nīteva mūrchāṃ viṣaiḥ VidSrk_38.49b *(1302b)
sā dugdhamugdhamadhuracchaviraṅgayaṣṭis VidSrk_17.63a *(527a)
sādhu dūti punaḥ sādhu VidSrk_25.3a *(839a)
sādhubhyaḥ samprayacchati VidSrk_38.22d *(1275d)
sādhu yad durvinītasya VidSrk_25.6c *(842c)
sādhūnāṃ padabandhanāya piśunaprauḍhābhimānodyamaḥ VidSrk_38.8b *(1261b)
sādhvasadūṣitahṛdayo vākpaṭur api kātarībhavati VidSrk_49.9b *(1646b)
sā na cen mṛgaśāvākṣī VidSrk_23.39a *(790a)
sānandaṃ nandihastāhatamurajaravāhūtakaumārabarhi- VidSrk_5.14a *(84a)
sā naś cetasi kīliteva viśikhaiś cetobhuvaḥ pañcabhiś VidSrk_23.32c *(783c)
sā netrāñjanatāṃ punar vrajati me vācām ayaṃ vibhramaḥ VidSrk_17.24a *(488a)
sāntarhāsapinākipāṇiyugalāsphālollasaccetasas VidSrk_5.26c *(96c)
sāndrakṣīṇapratatavitatacchinnabhugnonnatābhiḥ VidSrk_9.6a *(196a)
sāndrasthūlanaloparodhaviṣamāḥ śakyāvatārāḥ puras VidSrk_11.16a *(281a)
sāndrasvāṃśucayaśriyā valayito lokeśvaraḥ pātu vaḥ VidSrk_2.3d *(19d)
sāndraṃ candanam aṅgake valayitāḥ pāṇau mṛṇālīlatāḥ VidSrk_16.2b *(385b)
sāndrair vārikaṇaiḥ kapolaphalake vicchittim āchindatā VidSrk_10.19b *(233b)
sā pīnonnatimatpayodharayugaṃ dhatte sakhedā vayaṃ VidSrk_17.17c *(481c)
sāphalyam asti sutarām idam eva teṣāṃ VidSrk_37.15c *(1227c)
sā bālā balavan mṛgāṅkakiraṇair utpāditāntarjvarā VidSrk_18.13c *(547c)
sā bālā vayam apragalbhamanasaḥ sā strī vayaṃ kātarāḥ VidSrk_17.17a *(481a)
sā bāleti mṛgekṣaṇeti vikasatpadmānaneti krama- VidSrk_17.37a *(501a)
sāmānyavāci padam apy abhidhīyamānaṃ VidSrk_17.70a *(534a)
sāmānyair api jantubhiḥ karatalair niḥśaṅkam āliṅgitāḥ VidSrk_41.20b *(1400b)
sāmyaṃ samprati sevate vicakilaṃ ṣāṇmāsikair mauktikair VidSrk_8.14a *(165a)
sā yair dṛṣṭā na vā dṛṣṭā VidSrk_17.36a *(500a)
sārasavattā vihatā na bakā vilasanti carati no kaṅkaḥ VidSrk_42.31a *(1491a)
sā rāmaṇīyakanidher adhidevatā vā VidSrk_16.63a *(446a)
sārdhaṃ bandhubhir aṅgasya VidSrk_41.63c *(1443c)
sālakānanayoge 'pi VidSrk_41.42a *(1422a)
sālakānanavarjitā VidSrk_41.42b *(1422b)
sā lambālakam ānanaṃ namayati pradveṣṭy ayaṃ māṃ śaśī VidSrk_23.27a *(778a)
sāvaṣṭambhaniśumbhasambhramanamadbhūgolaniṣpīḍana- VidSrk_5.3a *(73a)
sāścaryaṃ viṣamekṣaṇo 'yam iti ca trastaṃ kapālīti ca VidSrk_4.36b *(65b)
sā sundarī tava viyogahutāśane 'sminn VidSrk_18.16a *(550a)
sā sundarīti taruṇīti tanūdarīti VidSrk_17.16a *(480a)
sā subhruvāṃ vijayate jagati pratiṣṭhā VidSrk_16.58d *(441d)
sāhāyyam adhigacchati VidSrk_37.14b *(1226b)
sāhityapratigaṇḍagarvagalanaglānikriyāhetavaḥ VidSrk_50.6d *(1703d)
sāṃdhyaṃ dhāma nabhoṅgaṇaṃ kulayati dvitrisphurattārakam VidSrk_28.3b *(887b)
sikatilatalāḥ sāndracchāyās taṭāntavilambinaḥ VidSrk_24.3a *(809a)
siñjāsañjanatatpare 'vahasitaṃ dattvā mithas tālikāḥ VidSrk_45.9b *(1550b)
sitataradantapatrakṛtavaktraruco rucirāmalāṃśukāḥ VidSrk_24.26b *(832b)
siddhaye smarabhūbhujaḥ VidSrk_15.38b *(371b)
siddhārthayaṣṭiṣu yathottarahīyamāna- VidSrk_35.37a *(1184a)
siddhārthānām eṣāṃ sneho 'py aśrūṇi pātayati VidSrk_38.43b *(1296b)
siddhārthāḥ phalasūcibandhagurubhir lolanty amī pallavair VidSrk_13.11a *(316a)
siddhiṃ yāti viṭaikakalpalatikā raṇḍā na puṇyair vinā VidSrk_24.21d *(827d)
sindūraśrīr lalāṭe kanakarasamayaḥ karṇapārśve 'vataṃso VidSrk_4.38a *(67a)
sindūrāruṇamaṇḍale savitari prāṇāhutir dīyate VidSrk_39.5d *(1308d)
sindhuṣv aṅgāvagāhaḥ khurakuharaviśattoyatuccheṣu nāptaḥ VidSrk_6.31b *(134b)
sindhūdvṛtendukalaśaskhaladaṃśutoyaiḥ VidSrk_27.16b *(873b)
sindhūn dhūlibhareṇa kardamayituṃ tair eva roddhuṃ nabhaḥ VidSrk_41.46b *(1426b)
sindhor arṇaḥ sthagitagaganābhogapātālakukṣaḥ VidSrk_42.50a *(1510a)
sindhor uccaiḥ pavanacalanād utsaladbhis taraṅgaiḥ VidSrk_33.100a *(1118a)
sindhor locanagocarasya mahimā teṣāṃ tanoty adbhutam VidSrk_33.40b *(1058b)
siṃho 'py alaṅghyamahimā harināmadheyaṃ VidSrk_33.34c *(1052c)
sītkāraṃ śikṣayati vraṇayaty adharaṃ tanoti romāñcam VidSrk_49.16a *(1653a)
sīdatsārasamaprasaktakuraraṃ kālena jātaṃ saraḥ VidSrk_9.18d *(208d)
sīmani laghupaṅkāyām aṅkuragaurāṇi cañcitoraskāḥ VidSrk_35.34a *(1181a)
sīmantinīviṣalatāgahanaṃ vyudasya VidSrk_48.4c *(1597c)
sīmantinyaḥ kusumadhanuṣā baddhasakhyasya māsaḥ VidSrk_8.27c *(178c)
sīmānaḥ pradarodareṣu vivareṣv alpāmbhaso yāsv ayaṃ VidSrk_47.14c *(1590c)
sīmā sarvamahādbhuteṣu sa tathā vārāṃpatiḥ pīyate VidSrk_36.9c *(1201c)
sukhaṃ jīvaty andhūdaravivaravarti plavakulam VidSrk_33.14d *(1032d)
sukhaṃ tad vaḥ śāstur diśatu śivam ajñānarajanī- VidSrk_1.12c *(13c)
sukhī mūrkhaḥ so 'pi svagatamahimādvaitahṛdayaḥ VidSrk_42.46b *(1506b)
succhāyaṃ phalabhāranamraśikharaṃ sarvārtiśāntipradaṃ VidSrk_33.32a *(1050a)
succhāyaḥ ṣaḍabhijñakalpaviṭapī sambodhibījaṃ phalam VidSrk_1.7d *(8d)
sujanāḥ paruṣābhidhāyino yadi kaḥ syād aparo 'pi mañjuvāk VidSrk_37.25a *(1237a)
sutanu jahihi maunaṃ paśya pādānataṃ māṃ VidSrk_21.44a *(678a)
sutanu nitambas tava pṛthur akṣṇor api niyatam arjuno mahimā VidSrk_21.64a *(698a)
sutanu bhavagabhīraṃ gartam utpādya nābhīm VidSrk_16.32a *(415a)
sutanur adhunā seyaṃ nimnāṃ svanābhim abhīkṣate VidSrk_15.40a *(373a)
sutāṅgadhūler upamānapātram VidSrk_49.48d *(1685d)
suduḥsahaṃ saṃnihitaṃ sadā mukhe VidSrk_38.5d *(1258d)
sudhādhāmnaḥ kāntiṃ glapayati vilumpaty uḍugaṇaṃ VidSrk_40.48a *(1380a)
sudhābaddhagrāsair upavanacakorair anusṛtāṃ VidSrk_16.64c *(447c)
sudhāsārāsādhyo visadṛśatarārambhagahanaḥ VidSrk_38.17b *(1270b)
sudhāsūtiścetaḥ kanakakamalāśaṅki kurute VidSrk_29.44b *(940b)
sudhāsūtiḥ kṣīṇo gaṇapatir asāv ekadaśanaḥ VidSrk_42.41a *(1501a)
sudhāsūtiḥ so 'yaṃ tripuraharacūḍāmaṇir aho VidSrk_40.38c *(1370c)
suparvāṇaḥ sarve yadi kusumaśastrās tad api kim VidSrk_1.15b *(16b)
suptasyādrinadinikuñjagahane mattaḥ payodānilaiḥ VidSrk_41.61c *(1441c)
suptaṃ pakṣapuṭe nilīnaśirasaṃ dṛṣṭvā mayūraṃ puraḥ VidSrk_5.26a *(96a)
suptaṃ samprati bodhayanti śanakaiś cetobhuvaṃ kāmināṃ VidSrk_34.11c *(1135c)
subandhau bhaktir naḥ ka iha raghukāre na ramate VidSrk_50.1a *(1698a)
subhagasalilāvagāhāḥ pāṭalisaṃsargasurabhivanavātāḥ VidSrk_9.15a *(205a)
subhaga sukṛtaprāpyo yady apy asi tvam asāv api VidSrk_18.17a *(551a)
subhaṭānāṃ ca kuṭṭanī VidSrk_41.60d *(1440d)
subhruvo makaradhvajaḥ VidSrk_17.25b *(489b)
suratabharakhinnapannagavilāsinīpānakelijarjaritaḥ VidSrk_34.16a *(1140a)
surataviratau ramyā tanvī muhur muhur īkṣitum VidSrk_19.33d *(591d)
suratavilasitānāṃ varṇako varṇako 'sau VidSrk_20.15d *(626d)
suratasacivair aṅgaiḥ saṅgo mamāpi bhaviṣyati VidSrk_23.26d *(777d)
surapatim api śvā pārśvasthaṃ saśaṅkitam īkṣate VidSrk_48.35c *(1628c)
surasumanasaḥ śvāsāmode śaśī ca kapolayor VidSrk_16.18c *(401c)
surāṇāṃ pātāsau sa punar atipuṇyaikahṛdayo VidSrk_46.10a *(1572a)
suvarṇakāra śravaṇocitāni VidSrk_33.15a *(1033a)
suvarṇālaṃkārā prakaṭitarasāśleṣanipuṇā VidSrk_50.19a *(1716a)
suvyatam eva jalarāśir ayaṃ payodhiḥ VidSrk_16.38d *(421d)
sūktapīyūṣabindavaḥ VidSrk_38.27d *(1280d)
sūktiḥ sā ca tad īkṣaṇotpalayugaṃ dhammillabhāraḥ sa ca VidSrk_23.42b *(793b)
sūkṣmocchvāsam apīdam utsukatayā sambhūya koṣād bahir VidSrk_30.4c *(960c)
sūciteṣu pravartate VidSrk_17.25d *(489d)
sūcībhedyaprabalamahikājālakanthāvṛtāṅgaḥ VidSrk_13.3b *(308b)
sūcyagramātraparikhaṇḍitavigraheṇa VidSrk_16.29c *(412c)
sūtir dugdhasamudrato bhagavataḥ śrīkaustubhe sodare VidSrk_23.48a *(799a)
sūte vātaṃ javanam aparas tena jānīhi tāvat VidSrk_33.58c *(1076c)
sūtkārair nalakāsthikoṭaragataṃ majjānam ākarṣati VidSrk_44.8d *(1535d)
sūtracchedavilolaśaṅkhavalayaśreṇījhaṇatkāriṇī VidSrk_35.5b *(1152b)
sūtraṃ kiṃcid apūrvam eva jaṭharād utpādya sadyaḥ svayaṃ VidSrk_38.8c *(1261c)
sūryasphuratkarakarambitabhittideśa- VidSrk_39.6c *(1309c)
sūryād ṛte na tad udeti na cāstam eti VidSrk_36.10c *(1202c)
sṛjati tāvad aśeṣaguṇālayaṃ VidSrk_42.13a *(1473a)
sṛṣṭā vayaṃ yadi tataḥ kim iyaṃ mṛgākṣī VidSrk_23.17a *(768a)
sṛṣṭisthitipralayakāraṇam eka eva VidSrk_6.42b *(145b)
sekārtham utsahati tadguṇabaddhatṛṣṇaḥ VidSrk_33.69b *(1087b)
seyaṃ dyaus tad idaṃ śaśāṅkadinakṛccihnaṃ nabhaḥ sā kṣitis VidSrk_6.34a *(137a)
seyaṃ maulivibhūṣaṇaṃ bhagavato bhargasya bhāgīrathī VidSrk_5.9b *(79b)
seyaṃ vayaṃ yadi tataḥ kim ayaṃ vasantaḥ VidSrk_23.17b *(768b)
seyaṃ vibhramatoraṇapraṇayinā jṛmbhābharottambhite- VidSrk_15.37c *(370c)
serṣyaṃ śaṅkitayā sa vaḥ sukhayatu svaprāyamāno hariḥ VidSrk_6.28d *(131d)
sevyante nityamādyatkarikāṭhinakarāsphālakālaprabuddha- VidSrk_34.18c *(1142c)
sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam VidSrk_49.25b *(1662b)
saiva madhyasya namratā VidSrk_16.10d *(393d)
saiveyam induvadanā madanāyudhāya VidSrk_17.63d *(527d)
soḍhaprauḍhahimaklamāni śanakaiḥ patrāṇy adhaḥ kurvate VidSrk_33.24a *(1042a)
soḍhā duḥsahaśītavātatapanakleśā na taptaṃ tapaḥ VidSrk_48.39b *(1632b)
sotkaṇṭhaṃ sabhayaṃ ca paśyati śanair dūre sthitas tāpasaḥ VidSrk_49.52d *(1689d)
sotkarṣaṃ phalito bhṛśaṃ ca vinataḥ ko 'py eṣa cūtadrumaḥ VidSrk_33.86d *(1104d)
so 'tyarthaṃ katham anyathā dahati mām eva tvadoṣṭhavraṇaḥ VidSrk_20.13d *(624d)
sodaryāḥ suhṛdaḥ smarasya sudhayā digdhāḥ kaṭākṣacchaṭāḥ VidSrk_17.4d *(468d)
sodvegā mṛgalāñchane mukham api svaṃ nekṣate darpaṇe VidSrk_18.2a *(536a)
so 'naṅgaḥ kusumāni pañca viśikhāḥ puṣpāṇi bāṇāsanaṃ VidSrk_16.20a *(403a)
so 'py astu nāma jagataḥ pratipakṣabhūtaś VidSrk_23.17c *(768c)
so 'yam abhyuditaḥ paśya VidSrk_16.13a *(396a)
so 'yaṃ kailāsaśailaḥ sphaṭikamaṇibhuvām aṃśujālair jvaladbhiś VidSrk_47.5a *(1581a)
so 'yaṃ paṅgur avasthitaikacaraṇo dharmaḥ kathaṃ bhrāmyati VidSrk_41.75d *(1455d)
so 'yaṃ madbhujapañjare nipatitaḥ saṃrakṣyatāṃ kauravāḥ VidSrk_45.15d *(1556d)
so 'yaṃ śrīmān udayati śaśī viśvasāmānyadīpaḥ VidSrk_29.3d *(899d)
so 'yaṃ sikthakam āsyakāntimadhunas tanvaṅgi candras tava VidSrk_16.70b *(453b)
so 'vyād uttaptakārtasvarasaralaśaraspardhibhir dhāmadaṇḍair VidSrk_7.1c *(148c)
soṣmaśvāsakadarthitādhararucir vyastālakā bhrūbhuvaḥ VidSrk_22.43b *(742b)
soṣmāṇo vraṇino vipakṣahṛdayapronmāthinaḥ karkaśāḥ VidSrk_1.1b *(2b)
so 'stu priyas tava kim asti vidheyam anyat VidSrk_21.37b *(671b)
so 'haṃ durjayabāhudaṇḍasacivo laṅkeśvaras tasya me VidSrk_45.7c *(1548c)
so 'haṃ sudūram agamaṃ dvijarājarūḍhiṃ VidSrk_30.15a *(971a)
saujanyāṅkurakanda sundarakathāsarvasva sīmantinī- VidSrk_50.17a *(1714a)
saudāminībhir asakṛd yadi haṃsi cakṣur VidSrk_33.82c *(1100c)
saudāminyo 'pi naitāḥ kanakamayam idaṃ bhūṣaṇaṃ kumbhapīṭhe VidSrk_22.5b *(704b)
saudhād udvijate tyajaty upavanaṃ dveṣṭi prabhām aindavīṃ VidSrk_22.46a *(745a)
saundaryasārasamudāyaniketanaṃ vā VidSrk_16.63b *(446b)
saubhāgyāpagamād ivendumahasāṃ lāvaṇyaśūnyāḥ śriyaḥ VidSrk_13.5d *(310d)
saubhāgyaikaniveśa peśalagirām ādhāra dhairyāmbudhe VidSrk_50.17c *(1714c)
saurabhyanirbharagabhīramanoharāṇi VidSrk_50.5b *(1702b)
sauvarṇapaṭṭalikhiteva jayapraśastiḥ VidSrk_16.11d *(394d)
sauvarṇau na ghaṭau na nūtanaghanāsannaḥ śaśī pārvaṇaḥ VidSrk_42.54d *(1514d)
sauhārdaṃ kumudākareṣu kiraṇāḥ pīyūṣadhārākiraḥ VidSrk_23.48b *(799b)
skando dvādaśabhir na vā na maghavā cakṣuḥsahasreṇa vā VidSrk_37.37b *(1249b)
skandhe nidhāya malināṃ pulakākulāṅgāḥ VidSrk_39.6b *(1309b)
skandhe nyastapalālamuṣṭivibhavaḥ pānthaḥ śanair gacchati VidSrk_39.13d *(1316d)
skhalati vayasi bāle nirjite rājanīva VidSrk_15.49a *(382a)
skhalatu kucayor utkampān me vidīryatu kañcukam VidSrk_21.2b *(636b)
skhalanamukharabhūrisrotaso nirjhariṇyaḥ VidSrk_47.16d *(1592d)
skhalan prāleyāṃśur yadi bhavati matto haladharaḥ VidSrk_29.42b *(938b)
skhalallīlālāpaṃ vinipatitakarṇotpaladalaṃ VidSrk_23.30a *(781a)
skhalitatanutaraṅgām uttareṇa śravantīm VidSrk_10.2b *(216b)
stanakalaśamahoṣmābaddharekhas tuṣāraḥ VidSrk_12.7d *(299d)
stanataṭam idam uttuṅgaṃ nimno madhyaḥ samunnataṃ jaghanam VidSrk_15.46a *(379a)
stanadvandvaṃ sāndraṃ yadi yadi mukhābjaṃ vijayate VidSrk_16.17b *(400b)
stanapatanāvadhi jīvitaṃ rataṃ vā VidSrk_43.2d *(1519d)
stanaparisarasāndrakhedabindūpamardī VidSrk_34.20b *(1144b)
stanayugabharabhaṅgāśaṅkiteneva dhātrā VidSrk_16.32c *(415c)
stanayugam aśrusnātaṃ samīpataravartihṛdayaśokāgneḥ VidSrk_41.54a *(1434a)
stanav āḍhyāv ivādṛtau VidSrk_43.10b *(1527b)
stanānām eva śobhate VidSrk_16.80b *(463b)
stanābhogaḥ stokaṃ vacanam atimugdhaṃ ca hasitam VidSrk_15.43b *(376b)
stanābhogaḥ strīṇāṃ harati na tathonmudritatanuḥ VidSrk_50.8d *(1705d)
stanābhogaḥ snihyanmasṛṇaghusṛṇālepasubhagaḥ VidSrk_17.8d *(472d)
stanābhogo mugdhe hṛdayam aparasyāpi harati VidSrk_16.45b *(428b)
stanābhogo 'vyaktas taruṇimasamārambhasamaye VidSrk_15.1b *(334b)
stanābhyāṃ nirjitaṃ jagat VidSrk_17.55d *(519d)
stanodbhedaḥ kiṃcit tyajati tanutāyāḥ paricayaṃ VidSrk_15.31a *(364a)
stanau vaktraṃ ca pāṇinā VidSrk_25.2b *(838b)
stanau sambibhrāṇāḥ kṣaṇavinayavaijātyamasṛṇa- VidSrk_15.24c *(357c)
stabdhottānitapṛṣṭhaniṣṭhitamanāgbhugnāgralāṅgūlabhṛt VidSrk_49.18b *(1655b)
stambāḍambaramūkamaukulikulaḥ krauñcāvato 'yaṃ giriḥ VidSrk_47.1b *(1577b)
stambeṣu ketakīnāṃ yathottaraṃ vāmanair dalair adya VidSrk_10.34a *(248a)
staimityaṃ manaso diśaty anibhṛtaṃ dhārārave mūrchati VidSrk_10.15b *(229b)
stokastokataraṅgitāntapulināḥ karṣanti nadyo manaḥ VidSrk_11.3d *(268d)
stokastokam abhūmir ambaratale tārābhir astaṃ gataṃ VidSrk_30.16a *(972a)
stokārohiṇi yauvane mṛgadṛśaḥ ko 'py eṣa kelikramaḥ VidSrk_15.13d *(346d)
stokenāyāty adhogatim VidSrk_38.10b *(1263b)
stokenonnatim āyāti VidSrk_38.10a *(1263a)
stokodbhedaniveśitastanam uro madhyaṃ daridrāti ca VidSrk_15.47b *(380b)
stokonmīladasañjitoru vayam apy ekākinaḥ kiṃ nv idam VidSrk_24.16d *(822d)
stokonmuktatuṣāram ambaramaṇer īṣatpragalbhaṃ mahaḥ VidSrk_8.1b *(152b)
striyāḥ sarvāvasthaṃ kathayati rataṃ pracchadapaṭaḥ VidSrk_20.3d *(614d)
strī kācid ity abhihite hi mano madīyaṃ VidSrk_17.70c *(534c)
strīṇām aṅge vibhajati tapas tatra tatrātmacihnam VidSrk_9.19d *(209d)
strīṇāṃ glāyati śaiśave pratikalaṃ ko 'py eṣa kelikramaḥ VidSrk_15.2d *(335d)
strīṇāṃ pīnaghanastaneṣu kaṇavān svedaḥ karoty āspadam VidSrk_8.38d *(189d)
strīlokocitam ācaranti sukṛtaṃ vahnau vilīya tviṣaḥ VidSrk_27.6b *(863b)
straiṇo yūnāṃ bhavatu rataye veśasarvābhisāraḥ VidSrk_8.26d *(177d)
stvadvīravairivanitānayanāmbuleśa- VidSrk_41.44c *(1424c)
sthagayati karaiḥ patyur netre vihasya samākulā VidSrk_19.33c *(591c)
sthagayasi punar oṣṭhaṃ pāṇinā dandadaṣṭam VidSrk_20.16b *(627b)
sthagitaṃ navāmbuvāhair uttānāsyo vilokayan vyoma VidSrk_23.41a *(792a)
sthalakamaṭhavad dehacchāyā janasya viceṣṭate VidSrk_31.4b *(984b)
sthalakṛtanijavāsakhedapūrānujanmā VidSrk_19.17b *(575b)
sthalīnāṃ dagdhānām upari mṛgatṛṣṇānusaraṇāt VidSrk_40.15a *(1347a)
sthalīnāṃ panthāno ghanacaraṇalākṣālipibhṛtaḥ VidSrk_24.25b *(831b)
sthalīmadhyāsīne śaśini jagad apy ākulam idam VidSrk_29.29d *(925d)
sthātuṃ vāñchati māna eṣa jhagiti krodhād ivālohitaḥ VidSrk_29.25b *(921b)
sthānapracyutir alpakasya vipade santas tu deśāntaraṃ VidSrk_40.37c *(1369c)
sthānaṃ nāsti gṛhe mamāpi bhavato bālāham ekākinī VidSrk_24.4d *(810d)
sthāne kṛtvendulekhāṃ nibaḍayati jaṭāḥ pannagendreṇa nandī VidSrk_5.6b *(76b)
sthāne brahmapadaṃ samāhitadhiyo dhyāyanta evāsmahe VidSrk_48.8d *(1601d)
sthāne maitryam idaṃ payaḥ paya iti kṣīrasya nīrasya ca VidSrk_33.46b *(1064b)
sthāne yauvanaśilpikalpitacitācaityadvayaṃ dṛśyate VidSrk_15.30d *(363d)
sthāne rūpam anuttamaṃ sukṛtino dānena karṇo jitaḥ VidSrk_12.13b *(305b)
sthāne sthāne mukharakakubho jhātkṛtair nirjharāṇām VidSrk_47.13b *(1589b)
sthānodbodhitapañcamārgaṇaguṇāsphālena romāñcitāḥ VidSrk_8.2b *(153b)
sthitam aticiram uccair agrapādāṅgulībhiḥ VidSrk_17.59c *(523c)
sthitaṃ kṛśāṅgi stanamaṇḍale tava VidSrk_20.12b *(623b)
sthitaḥ samīkṣyobhayatā parīkṣakaḥ VidSrk_49.37c *(1674c)
sthitīnām ābandhaḥ sphuṭati śukacañcūpuṭanibhaḥ VidSrk_8.34b *(185b)
sthitvā haniṣyati tavaiva mukhasya śobhām VidSrk_49.32d *(1669d)
sthire yūnāṃ mānagrahaparibhave mūrchati ghano VidSrk_11.7c *(272c)
sthūlatvāj jalaraṅgunirjitabhayaḥ pucchāgraromāvalīḥ VidSrk_31.14b *(994b)
sthūlastambhasahasradhāritam iva kṣmācakram ālokyate VidSrk_41.45d *(1425d)
sthūlo dūram ayaṃ na yāsyati kṛśo naiṣa prayāṇakṣamas VidSrk_5.29a *(99a)
stheyāsuḥ śrutiśuktilehyamadhavas tāvat satāṃ sūktayaḥ VidSrk_50.40d *(1737d)
snātīva mandaragano 'stamite 'dya mitre VidSrk_27.16a *(873a)
snānārthaṃ mṛgatṛṣṇikormitaralā bhūmiḥ samālokitā VidSrk_42.55b *(1515b)
snāyugranthighanāsthipañjarajaratkaṅkālam ālokyate VidSrk_44.6d *(1533d)
snigdhadhvānavibhāvitorujaladonnāhā raṭatkambavaḥ VidSrk_10.14b *(228b)
snigdhaśyāmaḥ kuvalayarucir yuddhamalla tvadīyaḥ VidSrk_41.3b *(1383b)
snigdhaśyāmāḥ kvacid aparato bhīṣaṇābhogarūkṣāḥ VidSrk_47.13a *(1589a)
snigdhaṃ pallavito ghanaṃ mukulitaḥ sphāracchaṭaṃ puṣpitaḥ VidSrk_33.86c *(1104c)
snigdhaṃ vīkṣitam anyato 'pi nayane yat preṣayantyā tayā VidSrk_17.52a *(516a)
snigdhā vāstukavāstavaḥ stabakitastambā ca kustumbinī VidSrk_13.16d *(321d)
snigdhāsmerair mukham adhiguṇaṃ dṛṣṭipātaiḥ pibanti VidSrk_8.27d *(178d)
snigdhāhlādi madāndham adhvani tayā yac cakṣur āndolitam VidSrk_23.15b *(766b)
snigdhenāpi janena dāhabhayataḥ prasthaṃpacaḥ pāthasām VidSrk_22.12b *(711b)
snihyattāram athānyadṛṣṭivirahe yaḥ saṃmukhaṃ vīkṣito VidSrk_15.20c *(353c)
snuvānāḥ sarvasvaṃ kusumadhanuṣo 'smān prati sakhe VidSrk_17.56c *(520c)
snehaṃ sravanti taravaḥ pañcāpi kṣipati mārgaṇān madanaḥ VidSrk_8.29a *(180a)
sneho nimittam iti duḥkhaparaṃparāyāḥ VidSrk_40.33d *(1365d)
spardhante 'starucaḥ pradīpakaśikhāḥ sārdhaṃ haridrāṅkuraiḥ VidSrk_30.7b *(963b)
spardhā te vacanāmbujair mṛgadṛśāṃ tat sthāṇucūḍāmaṇe VidSrk_23.48c *(799c)
spardhām ekanivāsakāraṇavaśād ekāntato vāñchati VidSrk_33.2d *(1020d)
spardhām etya virājate nanu pariṇāmo 'dbhuto bhautikaḥ VidSrk_32.5d *(999d)
spaṣṭaprasphuṭadasthipañjararavakrūrā nakhāḥ pāntu vaḥ VidSrk_6.38d *(141d)
spṛśantaḥ sarvatra sphuṭitavanamallīsurabhayaḥ VidSrk_34.15b *(1139b)
spṛśantyās tāruṇyaṃ kim iva na manojñaṃ mṛgadṛśaḥ VidSrk_15.34d *(367d)
spṛṣṭāḥ koṭaranirgatārdhatanubhiḥ pātuṃ payodānilaṃ VidSrk_10.39c *(253c)
spṛhām antaḥ kānte vahati na samabhyeti nikaṭaṃ VidSrk_15.36c *(369c)
sphaṭikagirir giriśasya nirmimīte VidSrk_47.7d *(1583d)
sphaṭikacchedanibhaṃ vibhāti bimbam VidSrk_29.45d *(941d)
sphaṭikālavālalakṣmīṃ pravahati śaśibimbam ambarodyāne VidSrk_29.32a *(928a)
sphāyatkairavakoṣaniḥsaradaliśreṇīkṛpāṇaṃ śaśī VidSrk_29.25d *(921d)
sphāyannirmokasaṃdhiprasaradavigalatsaṃmadasvedapūrāḥ VidSrk_41.35b *(1415b)
sphārākarṣaṇabhagnaparvaṇi punaḥ siṃhāsane mūrchitam VidSrk_45.9d *(1550d)
sphiksaṃdhipraviveśitapravicalallāṅgūlanālaḥ kṣaṇam VidSrk_35.11b *(1158b)
sphīto dhāmnā samaravijayī śrīkaṭākṣapradīrghaḥ VidSrk_41.3a *(1383a)
sphuṭakokanadāruṇaṃ purastād VidSrk_29.45a *(941a)
sphuṭatu hṛdayaṃ kāmaḥ kāmaṃ karotu tanuṃ tanuṃ VidSrk_21.32a *(666a)
sphuṭanti pratyaṅgaṃ paṭuparimalāhūtamadhupāḥ VidSrk_13.15d *(320d)
sphuṭas tāvaj jātaḥ piśunavacasām eṣa viṣayaḥ VidSrk_49.56d *(1693d)
sphuṭasyendor lakṣmīṃ kṣapayitum alaṃ manmathasuhṛt VidSrk_17.8b *(472b)
sphuṭaṃ sṛṣṭo vyādhiḥ prakṛtiviṣamo durjanajanaḥ VidSrk_38.17d *(1270d)
sphuṭīkuru radacchadaṃ vrajatu vidrumaḥ śvetatām VidSrk_17.54b *(518b)
sphurati yāvad iyaṃ hṛdi mūḍhatā VidSrk_48.14b *(1607b)
sphurati ratinidhāne yauvane jetarīva VidSrk_15.49b *(382b)
sphurati virahajanmā ko 'py ayaṃ pāṇḍubhāvaḥ VidSrk_22.20b *(719b)
sphurati hṛdayaṃ maunenāntar na me yadi tatkṣaṇāt VidSrk_21.2d *(636d)
sphuratkāmāveśe vayasi vayam apy āhitabharāḥ VidSrk_49.56b *(1693b)
sphuratpucchānacchavyatikarasabāṣpākuladṛśaḥ VidSrk_35.38d *(1185d)
sphuraddāvajvālāvalijaṭilamūrter viṭapinaḥ VidSrk_33.11d *(1029d)
sphuradbhir nirvāpya prabalapavanaiḥ sphūtkṛtaśataiḥ VidSrk_44.12b *(1539b)
sphuradvaidarbhoktir lalitapadabandhakramagatiḥ VidSrk_50.19b *(1716b)
sphurallomaśyāmacchagalaśiśikarṇapratisama- VidSrk_10.23c *(237c)
sphūtkārakṣveḍamīlatphaṇaśatanipatatpīnalālāpravāhaḥ VidSrk_41.47b *(1427b)
sphūrjaccandrāṃśu niryannayanaruci rasajjāhnavīnirjharaṃ vaḥ VidSrk_4.29d *(58d)
sphūrjatkāñchanasūtragumphitamilannīlotpalaśrīr iva VidSrk_3.1b *(25b)
smaravivaśayā kiṃcin mithyāniṣedhamanojñayā VidSrk_24.7a *(813a)
smaraśaradhisakāśaṃ karṇapāśaṃ kṛśāṅgī VidSrk_17.60a *(524a)
smarasmeraṃ gaṇḍoḍḍamarapulakaṃ vaktrakamalam VidSrk_45.16b *(1557b)
smarasyoccair mantraṃ kim api japatāṃ huṃkṛtim iyam VidSrk_11.7b *(272b)
smarārer yo mūrdhni jvalanakapiśe bhāti nihitaḥ VidSrk_4.17b *(46b)
smarāveśavyagre davayati dukūlaṃ praṇayini VidSrk_19.3b *(561b)
smaronmeṣāḥ keṣām upari na rasānāṃ yuvatayaḥ VidSrk_15.24d *(357d)
smaropadiṣṭaṃ carati vrataṃ sā VidSrk_18.11d *(545d)
smartavyatām upagateṣu saroruheṣu VidSrk_33.97c *(1115c)
smaḥ kecin na vayaṃ yad ekam aparasyāpy uktam ākarṇyatām VidSrk_21.31c *(665c)
smitajyotsnādānād upakuru cakorapraṇayinīr VidSrk_22.31a *(730a)
smitajyotsnādhautaṃ sphuradadharapatraṃ mṛgadṛśāṃ VidSrk_16.49a *(432a)
smitajyotsnārambhakṣapitavirahadhvāntanivaho VidSrk_21.40c *(674c)
smitajyotsnāliptaṃ mṛgamadamasīpatrahariṇaṃ VidSrk_16.6a *(389a)
smitaṃ kiṃcinmugdhaṃ taralamadhuro dṛṣṭivibhavaḥ VidSrk_15.34a *(367a)
smerāmbhoruhavāsino 'pi śirasi snehena pakṣadvayam VidSrk_9.9b *(199b)
smerāsu kṣaṇadāsu dhenadhavalīvargaḥ parikrāmati VidSrk_11.14d *(279d)
smere 'dhunā tava mukhe taralāyatākṣi VidSrk_16.38b *(421b)
smero 'yaṃ śarabhaḥ parāṃ hṛdi ghṛṇām āyāti jātismaraḥ VidSrk_33.28d *(1046d)
syād bhasmani hutaṃ hutam VidSrk_38.31d *(1284d)
syāmaḥ kṣoṇiruho dahaty avirataṃ yān eva dāvānalaḥ VidSrk_48.25b *(1618b)
sragdāmāni dviṣāṃ vo ghanajaghanajaradbhūribhūrjāṃśukāni VidSrk_41.25b *(1405b)
sragbhedā abhayapradānacaraṇapreṅkhannakhāgrāṃśavaḥ VidSrk_1.6d *(7d)
sragvalir yuvatī dhruvaṃ janamanonirvāṇavārāṇasī VidSrk_15.30b *(363b)
sravanti kṣemaṃ te pulina kuśalaṃ bhadram upalāḥ VidSrk_48.33b *(1626b)
sravanmandākinyāḥ pratidivasasiktena payasā VidSrk_4.17c *(46c)
srastasrañji pramodaṃ dadhati mṛgadṛśāṃ kandukakrīḍitāni VidSrk_17.67d *(531d)
srutamalayajavṛkṣakṣīrasaurabhyasabhyo VidSrk_34.20c *(1144c)
srotas tīvrataratvarā gamayati drāg brahmalokaṃ janān VidSrk_5.9d *(79d)
srotonirgamaghoragharghararavā pāreśmaśānaṃ sarit VidSrk_44.7d *(1534d)
svaṛnopaskṛtimuṣṭisāyakadhiyā sākūtam āditsati VidSrk_41.21d *(1401d)
svakastūrīpatrāṅkuramakarikāmudritam uraḥ VidSrk_20.22d *(633d)
svakāryabuddhyaiva sadā madarthe VidSrk_25.17a *(853a)
svacchajyotsnāmṛtarasanadīsrotasām ekaśailaḥ VidSrk_29.3c *(899c)
svacchandacchidurā madhuvratamayī paṅktir guṇaḥ kārmuke VidSrk_16.20b *(403b)
svacchandaṃ kamalākareṣu vikiran pracchannavahnicchaṭāḥ VidSrk_12.4b *(296b)
svacchandaṃ vasato janasya hṛdaye cintājvaro nirmitaḥ VidSrk_16.71b *(454b)
svacchandaṃ svagṛhāṅgaṇaṃ bhramati sā maddarśanāl līyate VidSrk_17.30a *(494a)
svacchando bhavatāṃ bhaviṣyati punaḥ kaṣṭo viceṣṭārasaḥ VidSrk_22.40d *(739d)
svacchāyābhir niculitam iva prekṣyate viśvam etat VidSrk_27.3b *(860b)
svacchāśayo bhavati ko 'pi janaḥ prakṛtyā VidSrk_40.17a *(1349a)
svacchaikasphaṭikāśmaveśmajaṭharakṣiptām iva kṣmām imāṃ VidSrk_29.41c *(937c)
svapiti bhagavān kūrmo nidrābharālasalocanaḥ VidSrk_6.15d *(118d)
svapity aṅke śrīmān ahaha mahimā ko 'pi jaladheḥ VidSrk_36.7d *(1199d)
svapna prasīda bhagavan punar ekavāraṃ VidSrk_23.55a *(806a)
svapnabhrāntipariplutena manasā gāḍhaṃ samāliṅgati VidSrk_17.47b *(511b)
svapnāsāditasaṃgame priyatame sānandam āliṅgite VidSrk_22.40c *(739c)
svapnena dviṣatendrajālam iva me saṃdarśitā kevalaṃ VidSrk_23.12c *(763c)
svapne 'pi na praṇayinī bhavato 'ham āsam VidSrk_46.6b *(1568b)
svapne 'pi priyasaṃgamavyasaninī śete na nidrāgamaś VidSrk_22.27a *(726a)
svabandhur iti dhāvati VidSrk_37.39d *(1251d)
svabhāvasvacchānāṃ vipad api sukhaṃ nāntarayati VidSrk_21.28d *(662d)
svabhāvāc cakrī yaḥ praguṇam api cakreṇa sṛjati VidSrk_40.31d *(1363d)
svabhāvād garvād vā na pibati payas tasya śakuneḥ VidSrk_33.52c *(1070c)
svamāṃsatrastebhyaḥ ka iva hariṇebhyaḥ paribhavaḥ VidSrk_42.8d *(1468d)
svayaṃ tattacceṣṭāśatam abhinayenārpayati ca VidSrk_15.36b *(369b)
svayaṃ tyaktvā hy ete śamasukham anantaṃ vidadhati VidSrk_48.24d *(1617d)
svayaṃ viṣṇus tasya tridaśajayinaḥ kiṃ na sukaram VidSrk_40.31b *(1363b)
svarlokasya sudhaikapānacaṣako mitraṃ ca tārāpatiḥ VidSrk_14.4b *(326b)
svarloke 'pi lavaḥ śaveśvarajaṭājūṭaikacūḍāmaṇiḥ VidSrk_33.4d *(1022d)
svalpadraviṇakaṇā vayam amī ca guṇino daridrati sahasram VidSrk_42.21a *(1481a)
svasārābhyām ābhyāṃ hṛdi vidadhataḥ kautukaśatam VidSrk_49.60b *(1697b)
svasti kṣīrābdhimadhyān nijadayitabhujābhyantarasthābjahastā VidSrk_32.9a *(1003a)
svasti śrīmalayācalāt smarasakhaḥ śrīmān vasantānilaḥ VidSrk_8.19a *(170a)
svasti sukhebhyaḥ samprati salilāñjalir eva manmathakathāyāḥ VidSrk_43.5a *(1522a)
svasthās tiṣṭhata daivam eva jagataḥ śāntau kṣaye cākulam VidSrk_40.2d *(1334d)
svasthāḥ saty api yauvanodayamahāvyādhiprakope 'pi ye VidSrk_37.26c *(1238c)
svasthāḥ sukhaṃ vasata kiṃ parayācanābhiḥ VidSrk_42.51b *(1511b)
svasmāt karān mama kare valayaṃ kṣipantyā VidSrk_19.29c *(587c)
svahastenāṅgārās tad alam adhunāraṇyaruditaiḥ VidSrk_21.25d *(659d)
svaṃ varṇayasy atha kathaṃ kulaputra mānī VidSrk_42.30c *(1490c)
svaṃ saṃketam adūram eva kamitur bhrūsaṃjñayā śaṃsatī VidSrk_24.21c *(827c)
svākūtapratipādanāya rabhasād āśvāsayantī priyam VidSrk_17.46b *(510b)
svādhīnām anukūlinīṃ svagṛhiṇīm āliṅgya yat supyate VidSrk_24.17c *(823c)
svādhīne 'pi vane tathāpi kṛpaṇā yācanta ity adbhutam VidSrk_48.5d *(1598d)
svāntaṃ premapayodhipaṅkapatanān niśceṣṭam āste gatam VidSrk_17.39b *(503b)
svāny aṅgāni śarīra eva hi nije nihnotum ākāṅkṣati VidSrk_13.8d *(313d)
svāminn aṅkamṛgaḥ kiyanti hi dināny etasya vartiṣyate VidSrk_32.13d *(1007d)
svāmin manmatha tādṛśaṃ punar api svapnādbhutaṃ darśaya VidSrk_23.28d *(779d)
svārthaṃ cet kurute priyādhararasāsvādaṃ na vindaty asau VidSrk_35.12b *(1159b)
svārthārthaṃ mṛdubhāṣiṇīṣṭavihatāv ekāntatas toṣiṇi VidSrk_38.19c *(1272c)
svārthe katham alasatvaṃ katham anusatvaṃ hitakaraṇe matir asya VidSrk_2.6b *(22b)
svārthodyamo bhavati no mahatāṃ kadācit VidSrk_40.41d *(1373d)
svāṃ kālatāṃ tyajati jātu na kālakūṭaḥ VidSrk_40.17d *(1349d)
svāṃ mūrtiṃ dayitām ivātirasikāṃ tvadvidviṣaḥ śerate VidSrk_41.19d *(1399d)
svāṃ sampadaṃ sakalasattvakṛtopakārān VidSrk_48.43c *(1636c)
svecchārambhaṃ luṭhitvā pitur urasi citābhasmadhūlīcitāṅgo VidSrk_5.21a *(91a)
svecchāsuptagabhīraghoraduragāśvāsapradīptāgnayaḥ VidSrk_47.14b *(1590b)
svedaḥ kiṃ na sarinnātho VidSrk_19.26c *(584c)
svedāpūraviluptakuṅkumarasāśleṣāvilapracchadāt VidSrk_18.13a *(547a)
svedāmbhaḥkaṇadāyi vepanam idaṃ tyaktvā bhaja svasthatāṃ VidSrk_25.12c *(848c)
svedāmbhaḥpratirodhinirbharatarasmeraṃ mukhaṃ jāyate VidSrk_21.42d *(676d)
svedārdrabhasmamayabindubhir indugauraiḥ VidSrk_27.27b *(884b)
svedārdraṃ mukham ātapena galitā nīvī gamād āgamād VidSrk_25.14c *(850c)
svairaṃ cakrānuvṛttyā muhur upari paribhramya samyakkṛtāsthaḥ VidSrk_35.3a *(1150a)
svairaṃ dakṣiṇasindhukūlakadalīkacchopakaṇṭhodbhavaḥ VidSrk_34.8c *(1132c)
svairaṃ locanavakrimā vilasati śrīḥ kācid ujjṛmbhate VidSrk_15.39d *(372d)
svairaṃ śītakaraḥ karaṃ kamanilīm āliṅgituṃ yojayan VidSrk_29.26b *(922b)
svairaṃ śvāsānilataralitodbhūtadhūlīpraveśa- VidSrk_35.33c *(1180c)
svairaṃ sarpati bālacandanalatālīlāsakho mārutaḥ VidSrk_8.24d *(175d)
svairaṃ sarpan sṛjati gagane gatvarān patrabhaṅgān VidSrk_35.27d *(1174d)
svairiṇyāḥ priyaveśmavartma diśatā vidyudvilāsair muhuḥ VidSrk_10.19d *(233d)
svairendhasphoṭanāya dvijabhavanam anu snātakaḥ sāyam eti VidSrk_35.23d *(1170d)
svairotphālagatikrameṇa parito bhrāntvā salīlaṃ muhuḥ VidSrk_35.36b *(1183b)
hataharitim aśeṣaṃ nāgaraṅgaṃ cakāsti VidSrk_35.45d *(1192d)
hatāḥ pāṇininā vayam VidSrk_17.14d *(478d)
hatau rambhāstambhau hatam ahaha bandhūkakusumaṃ VidSrk_16.17c *(400c)
hatau hemnaḥ kumbhāv ahaha vihataḥ pārvaṇaśaśī VidSrk_16.17d *(400d)
hatvānaṅgaṃ kim iva hi ruṣā sādhitaṃ tryambakeṇa VidSrk_1.3b *(4b)
hatvā vāsaravāraṇaṃ vanadarīm astācalasyāsthitaḥ VidSrk_27.7b *(864b)
hatvainaṃ kariṇāṃ sahasram akhilaṃ kiṃ labdham āyuṣmatā VidSrk_33.42b *(1060b)
hanta dhvānta kim edhase diśi diśi vyomnaḥ pratispardhayā VidSrk_33.84b *(1102b)
hantu nāma jagat sarvam VidSrk_16.54a *(437a)
harati gamanaṃ bālālāpaiḥ sabāṣpajhalajjhalaiḥ VidSrk_17.68d *(532d)
haratitarāṃ janahṛdayaṃ kalikopagatā latā ca dayitā ca VidSrk_15.44a *(377a)
harati tuhinaraśmiḥ paṅkajānāṃ vikāśam VidSrk_16.27d *(410d)
harati rativimarde luptapātrāṅkuratvāt VidSrk_19.32a *(590a)
harati hṛdayaṃ dṛṣṭaḥ spṛṣṭaḥ karoty avaśāṃ tanum VidSrk_22.35b *(734b)
haraty ardhonmīlannalinamalināvarjitam iva VidSrk_20.11d *(622d)
haranti kalahūṃkṛtiprasabhakampitoraḥsthala- VidSrk_35.31c *(1178c)
haranti hṛdayāni yacchravaṇaśītalā veṇavo VidSrk_9.21a *(211a)
harahṛdayataḍāgarājahaṃsī diśatu śivaṃ jagataś ciraṃ bhavānī VidSrk_5.16b *(86b)
hariṇacaraṇakṣuṇṇopāntāḥ saśādvalanirjharāḥ VidSrk_48.2a *(1595a)
hariṇaśiśudṛśo 'syā mugdhamugdhaṃ hasantyāḥ VidSrk_19.32c *(590c)
harir alasavilocanaḥ sagarvaṃ balam avalokya punar jagāma nidrām VidSrk_45.17a *(1558a)
hare jīmūtānāṃ dhvanir ayam udīrṇo na kariṇām VidSrk_33.53b *(1071b)
harer aparakeśarikṣubhitacetasaḥ pātu vaḥ VidSrk_6.40c *(143c)
harer jayati nihnutaḥ prakaṭitaś ca vakroktibhiḥ VidSrk_6.11d *(114d)
harer nābhīpadmaḥ prabhavati hi sarvatra niyatiḥ VidSrk_33.49b *(1067b)
harṣād bhṛṅgiriṭāv ayācitagirā cāmuṇḍayāliṅgite VidSrk_5.1b *(71b)
harṣāśrudūṣitavilocanayā mayādya VidSrk_19.38a *(596a)
harṣāśrūrmistimitanayananyastasotkaṇṭhadṛṣṭeḥ VidSrk_11.9c *(274c)
harṣollāsitacārucandrakabṛhadbarhair vanānām amī VidSrk_10.39a *(253a)
halāgrotkīrṇāyāṃ parisarabhuvi grāmacaṭakā VidSrk_35.15a *(1162a)
hasaty ullasati preṅkhaty VidSrk_33.68c *(1086c)
hasitam anyanimittakathodayam VidSrk_17.41b *(505b)
hasitam amṛtaṃ hanta svādoḥ paraṃ rasasampadaḥ VidSrk_17.66b *(530b)
hastacchatraniruddhacandraniruddhacandramahasas tasyāḥ sthitir vartate VidSrk_18.6d *(540d)
hastanyastakapālakandaradarīmuktābhradhārāḥ pibann VidSrk_44.14c *(1541c)
hastaprāpyam ivāmbaraṃ vidadhataḥ kharvā ivāśātatīr VidSrk_10.21a *(235a)
hastasrastaśarāsano vijayate devo dayārdrekṣaṇaḥ VidSrk_4.32d *(61d)
hastasvastikasaṃyame navakucaprāgbhāram ātanvatī VidSrk_35.13b *(1160b)
hastābhyāṃ ca tiraskṛtaḥ sapulakaḥ svedodgamo gaṇḍayoḥ VidSrk_21.6c *(640c)
hastāropitadātrarajjulaguḍair vṛddhair avṛddhaiḥ saha VidSrk_12.8c *(300c)
hastāhallitahāravallitaralā yuddhāṅgaṇālokana- VidSrk_41.34c *(1414c)
hastenāsimayūkhadarbhalatikābaddhena yuddhotsavair VidSrk_46.14c *(1576c)
haṃsaśreṇikutūhalena kalayan bhūṣākapālāvalīṃ VidSrk_5.22a *(92a)
haṃsānām udayo 'stu pūrṇaśaśinaḥ stād bhadram indīvare VidSrk_17.69b *(533b)
haṃsānāṃ ninadeṣu yaiḥ kavalitair āsajyate kūjatām VidSrk_11.19a *(284a)
haṃsāḥ kaṃsāridehatviṣi gaganatale śaṅkhaśobhāṃ vahanti VidSrk_11.18d *(283d)
haṃsair jarjararūkṣapakṣamalinair naktaṃ divāntar bahis VidSrk_13.6a *(311a)
haṃho kānta rahogatena bhavatā yat pūrvam āveditaṃ VidSrk_20.13a *(624a)
haṃho candra kathaṃ niṣiñcasi mayi jvālāmuco vedanāḥ VidSrk_23.48d *(799d)
haṃho janāḥ pratipathaṃ pratikānanaṃ ca VidSrk_33.18a *(1036a)
haṃho vāyasa rājahaṃsa śuka he he śārike kathyatāṃ VidSrk_22.19c *(718c)
haṃho siṃhakiśoraka tyajasi cet kopaṃ vadāmas tadā VidSrk_33.42a *(1060a)
hā kaṣṭam iṣṭaphaladānavidhānahetor VidSrk_33.83c *(1101c)
hā kaṣṭaṃ ka iha kṣamaḥ pratikṛtau kasyaitad āvedyatāṃ VidSrk_28.7a *(891a)
hā kaṣṭaṃ kavicakramaulimaṇinā dakṣeṇa yan nekṣitaḥ VidSrk_50.30a *(1727a)
hā kaṣṭaṃ timiratviṣo vayam api vyaktaṃ hatā ity amī VidSrk_30.11c *(967c)
hā kaṣṭaṃ phalalolupair apasṛtaṃ śākhāmṛgaiś cañvalair VidSrk_33.6c *(1024c)
hā kālaḥ kim ayaṃ kalir na hi na hi prāptaḥ sa gharmāgamaḥ VidSrk_9.1d *(191d)
hātavyāyam asaṃstavāya visaraḥ saṃsāra ityādikaṃ VidSrk_48.17c *(1610c)
hā mātar madayanti hā kurabaka bhrātaḥ svasar mālati VidSrk_41.32b *(1412b)
hā mugdha dagdhajaṭhareṇa viḍambito 'si VidSrk_42.30d *(1490d)
hāracchāyāṃ vahati kucayor antarāle mṛṇālī VidSrk_11.22a *(287a)
hāraprakāṇḍasaralāḥ katham anyathāmī VidSrk_23.53c *(804c)
hāraḥ sārendranīlair mṛgamadaracito vaktrapatraprapañcaḥ VidSrk_28.12b *(896b)
hārākarṣitapadmarāgaśakalaṃ vinyasya cañcoḥ puro VidSrk_20.10c *(621c)
hārāya guṇine sthānaṃ VidSrk_16.53c *(436c)
hārāvaruddhakaṇṭhāpi VidSrk_41.42c *(1422c)
hārāvalīhariṇalakṣmaharāṭṭahāsa- VidSrk_32.15c *(1009c)
hārāḥ kṣārapayomucaḥ priyasuhṛtpaṅkeruhaṃ bhāsvataḥ VidSrk_23.50b *(801b)
hāro jalārdraśayanaṃ nalinīdalāni VidSrk_23.52a *(803a)
hāro 'yaṃ hariṇākṣīṇāṃ VidSrk_17.15a *(479a)
hāryaniryāsam āśayan VidSrk_37.39b *(1251b)
hālāṃ mālūrakoṣair yuvatisahacarā barbarāḥ śīlayanti VidSrk_35.44d *(1191d)
hāsodbhedanirodhamantharamilattāraṃ kathaṃcit sthitam VidSrk_20.8d *(619d)
hāsyaśrīlavalāñchitā ca yad asāv asyāḥ kapolasthalī VidSrk_17.6c *(470c)
hāsyeneva kumadvatīdayitayā vailakṣyapāṇḍūkṛtaḥ VidSrk_29.26d *(922d)
hā hā tathāpi viṣayān na jahāti cetaḥ VidSrk_48.40d *(1633d)
hinasti pratyaṅgaṃ jvara iva garīyān ita ito VidSrk_22.11c *(710c)
hindolāmadhuropalālanarasaprītaprapāpālikā- VidSrk_9.7a *(197a)
himartur naidāghīm ahaha viṣamāṃ tāpanarujam VidSrk_23.16d *(767d)
himavati divyauṣadhayaḥ krodhāviṣṭaḥ phaṇī śirasi VidSrk_23.40b *(791b)
himasparśād aṅge ghanapulakajālaṃ vidadhataḥ VidSrk_34.19a *(1143a)
himāṃśumaṇḍale lakṣma VidSrk_29.55c *(951c)
hiṃsrān vīkṣya puraḥ purāṇapuruṣaṃ nārāyaṇaṃ dhyāsyasi VidSrk_6.41b *(144b)
hūtānaṅgam ulūlukākalaravaiḥ prīṇanti yūnāṃ manaḥ VidSrk_13.1d *(306d)
hūṃkārāḥ kalapañcamapraṇayinas truṭyanti niryānti ca VidSrk_22.38d *(737d)
hṛtaṃ hṛdayam ekeṣām VidSrk_17.36c *(500c)
hṛtpaṭṭake yad yad ahaṃ likhāmi tat tad vidhir lumpati sāvadhānaḥ VidSrk_42.27a *(1487a)
hṛtvāpi vasusarvasvam amī te jaladāḥ sakhi VidSrk_33.67a *(1085a)
hṛdayanihitaṃ bhāvākūtaṃ vamadbhir ivekṣaṇaiḥ VidSrk_17.44c *(508c)
hṛdayam aśaraṇaṃ me pakṣmalākṣyāḥ kaṭākṣair VidSrk_17.18c *(482c)
hṛdayam āhitaśokahutāśanaḥ VidSrk_34.13d *(1137d)
hṛdayam udayallajjaṃ sajjaccirantanacāpalam VidSrk_15.19b *(352b)
hṛdayasaṃgatam eva susaṃgataṃ VidSrk_49.11c *(1648c)
hṛdayasthaiḥ smṛtair api VidSrk_50.38b *(1735b)
hṛdayaṃ kāṣṭhavad bhavet VidSrk_38.47b *(1300b)
hṛdi tvaṃ hrīḥ pṛṣṭhe vacasi ca guṇā eva bhavataḥ VidSrk_18.3d *(537d)
hṛdi svacchā vṛttir vijayibhujayor vīryam atulaṃ VidSrk_37.31c *(1243c)
hṛdyasnigdhaiḥ parabhṛtarutair muktadīrghapravāsaḥ VidSrk_8.11a *(162a)
hṛllekhaṃ janayanty anūpasaritām uttuṇḍagaṇḍūpadot- VidSrk_10.40c *(254c)
hetor vinopakārī yadi nāma śateṣu kaścid ekaḥ syāt VidSrk_38.48a *(1301a)
hemante himaśītamārutabhayād āśliṣya dorbhyāṃ tanuṃ VidSrk_41.19c *(1399c)
hemādriḥ karaṇāṅgahāravalanaiḥ sārdhendur āndolitaḥ VidSrk_4.23b *(52b)
herambadantahariśaṅkhanibhaṃ yaśas te VidSrk_32.15d *(1009d)
helāndolitanartitojhitahatavyāghaṭṭitonmūlita- VidSrk_35.25c *(1172c)
helābhis tava deva deva kīrtivanitā yasmāt samullaṅghati VidSrk_32.18d *(1012d)
helāhitabhramarakabhramamaṇḍalībhiś VidSrk_17.61c *(525c)
hradaṃ hastāghātair vidalasi kim utphullanalinam VidSrk_33.54b *(1072b)
hriyā pārśvaṃ paśyan nibhṛtanibhṛtaṃ muñcati dhanuḥ VidSrk_41.28d *(1408d)
hriyā sarvasyāsau harati viditāsmīti vadanaṃ VidSrk_49.28a *(1665a)
hriyā saṃsaktāṅgaṃ tadanu madanājñāpraśithilaṃ VidSrk_23.7a *(758a)
hrīṇāś ca sasmitam ivāpasaranti dūram VidSrk_29.48d *(944d)
hrīmantaḥ svaguṇapraśaṃsanavidhāv anyastutau paṇḍitā VidSrk_37.30c *(1242c)